📜

४. सुद्धट्ठकसुत्तनिद्देसवण्णना

२३. चतुत्थे सुद्धट्ठके पठमगाथाय तावत्थो – न, भिक्खवे, एवरूपेन दस्सनेन सुद्धि होति, अपि च खो किलेसमलीनत्ता असुद्धं, किलेसरोगानं अधिगमा सरोगमेव चन्दाभं ब्राह्मणं, अञ्ञं वा एवरूपं दिस्वा दिट्ठिगतिको बालो अभिजानाति ‘‘पस्सामि सुद्धं परमं अरोगं, तेन च दिट्ठिसङ्खातेन दस्सनेन संसुद्धि नरस्स होती’’ति, सो एवं अभिजानन्तो तं दस्सनं ‘‘परम’’न्ति ञत्वा तस्मिं दस्सने सुद्धानुपस्सी समानो तं दस्सनं ‘‘मग्गञाण’’न्ति पच्चेति. तं पन मग्गञाणं न होति.

परमं आरोग्यप्पत्तन्ति उत्तमं निब्याधिं पापुणित्वा ठितं. ताणप्पत्तन्ति तथा पालनप्पत्तं. लेणप्पत्तन्ति निलीयनप्पत्तं.सरणप्पत्तन्ति पतिट्ठापत्तं, दुक्खनासनं वा पत्तं. अभयप्पत्तन्ति निब्भयभावप्पत्तं. अच्चुतप्पत्तन्ति निच्चलभावं पत्तं. अमतप्पत्तन्ति अमतं महानिब्बानं पत्तं. निब्बानप्पत्तन्ति वानविरहितं पत्तं.

अभिजानन्तोति विसेसेन जानन्तो. आजानन्तोति आजानमानो. विजानन्तोति अनेकविधेन जानमानो. पटिविजानन्तोति तं तं पटिच्च विजानमानो. पटिविज्झन्तोति हदये कुरुमानो.

चक्खुविञ्ञाणं रूपदस्सनेनाति चक्खुविञ्ञाणेन रूपदस्सनं. ञाणन्ति पच्चेतीति पञ्ञा इति सद्दहति. मग्गोति पच्चेतीति ‘‘उपायो’’ति सद्दहति. पथोति सञ्चारो. नीयानन्ति गहेत्वा यातीति नीयानं. ‘‘निय्यान’’न्ति वा पाठो.

२४. ‘‘दिट्ठेनचे सुद्धी’’ति दुतियगाथा. तस्सत्थो – तेन रूपदस्सनसङ्खातेन दिट्ठेन यदि किलेससुद्धि नरस्स होति, तेन वा ञाणेन सो यदि जातिआदिदुक्खं पजहाति, एवं सन्ते अरियमग्गतो अञ्ञेन असुद्धिमग्गेनेव सो सुज्झति, रागादीहि उपधीहि सउपधिको एव समानो सुज्झतीति वत्तब्बतं आपन्नो होति, न च एवंविधो सुज्झति. तस्मा दिट्ठी हि नं पाव तथा वदानं, सा नं दिट्ठियेव ‘‘मिच्छादिट्ठिको अय’’न्ति कथेति, दिट्ठिअनुरूपं ‘‘सस्सतो लोको’’तिआदिना नयेन तथा तथा वदतीति.

रागेन सह वत्ततीति सरागो, रागवाति अत्थो. सदोसोतिआदीसुपि एसेव नयो.

२५. न ब्राह्मणोति ततियगाथा. तस्सत्थो – यो पन बाहितपापत्ता ब्राह्मणो होति, सो मग्गेन अधिगतासवक्खयो खीणासवब्राह्मणो अरियमग्गञाणतो अञ्ञेन अभिमङ्गलसम्मतरूपसङ्खाते दिट्ठे, तथाविधसद्दसङ्खाते सुते, अवीतिक्कमसङ्खाते सीले, हत्थिवतादिभेदे वते, पथविआदिभेदे मुते च उप्पन्नेन मिच्छाञाणेन सुद्धिं न आहाति. सेसमस्स ब्राह्मणस्स वण्णभणनाय वुत्तं. सो हि तेधातुकपुञ्ञे सब्बस्मिञ्च पापे अनूपलित्तो, कस्मा? तस्स पहीनत्ता तस्स अत्तदिट्ठिया, यस्स कस्सचि वा गहणस्स पहीनत्ता अत्तञ्जहो, पुञ्ञाभिसङ्खारादीनं अकरणतो ‘‘नयिध पकुब्बमानो’’ति वुच्चति. तस्मा नं एवं पसंसन्तो आह. सब्बस्सेव चस्स पुरिमपादेन सम्बन्धो वेदितब्बो – पुञ्ञे च पापे च अनूपलित्तो अत्तञ्जहो नयिध पकुब्बमानो न ब्राह्मणो अञ्ञतो सुद्धिमाहाति. नाति पटिक्खेपोति न इति पटिसेधो.

बाहित्वा सब्बपापकानीति गाथायत्थो – यो चतुत्थमग्गेन बाहित्वा सब्बपापकानि ठितत्तो ठितोइच्चेव वुत्तं होति. बाहितपापत्ता एव च विमलो विमलभावं ब्रह्मभावं सेट्ठभावं पत्तो, पटिनिस्सट्ठसमाधिविक्खेपकरकिलेसमलेन अग्गमग्गफलसमाधिना साधुसमाहितो, संसारहेतुसमतिक्कमेन संसारमतिच्च परिनिट्ठितकिच्चताय केवलीति च, तण्हादिट्ठीहि अनिस्सितत्ता अनिस्सितोति च, लोकधम्मेहि निब्बिकारत्ता तादीति च पवुच्चति. एवं थुतिरहो स ब्रह्मा सो ब्राह्मणोति.

अञ्ञत्र सतिपट्ठानेहीति चत्तारो सतिपट्ठाने मुञ्चित्वा. सम्मप्पधानादीसुपि एसेव नयो.

सन्तेके समणब्राह्मणाति एकच्चे लोकसङ्केतेन ‘‘समणब्राह्मणा’’ति लद्धवोहारा संविज्जन्ति. दिट्ठसुद्धिकाति दिट्ठेन सुद्धिं इच्छमाना. ते एकच्चानं रूपानं दस्सनन्ति एते दिट्ठसुद्धिका एतेसं रूपारम्मणानं ओलोकनं. मङ्गलं पच्चेन्तीति इद्धिकारणं बुद्धिकारणं सब्बसम्पत्तिकारणं पतिट्ठापेन्ति. अमङ्गलं पच्चेन्तीति अनिद्धिकारणं न बुद्धिकारणं न सम्पत्तिकारणं पतिट्ठापेन्ति. ते कालतो वुट्ठहित्वाति एते दिट्ठादिमङ्गलिका पुरेतरमेव उट्ठहित्वा. अभिमङ्गलगतानीति विसेसेन वुड्ढिकारणगतानि. रूपानि पस्सन्तीति नानाविधानि रूपारम्मणानि दक्खन्ति. चाटकसकुणन्ति एवंनामकं. फुस्सवेळुवलट्ठिन्ति फुस्सनक्खत्तेन उप्पन्नं तरुणबेळुवलट्ठिं. गब्भिनित्थिन्ति सगब्भं इत्थिं. कुमारकं खन्धे आरोपेत्वा गच्छन्तन्ति तरुणदारकं अंसे उस्सापेत्वा गच्छमानं. पुण्णघटन्ति उदकपुण्णघटं. रोहितमच्छन्ति रत्तरोहितमच्छं. आजञ्ञरथन्ति सिन्धवयुत्तरथं. उसभन्ति मङ्गलउसभं. गोकपिलन्ति कपिलगाविं.

पलालपुञ्जन्ति थुसरासिं. तक्कघटन्ति गोतक्कादिपूरितचाटिं. रित्तघटन्ति तुच्छघटं. नटन्ति नटकादिं. ‘‘धुत्तकिरिय’’न्ति एके. नग्गसमणकन्ति निच्चोळसमणं . खरन्ति गद्रभं. खरयानन्ति गद्रभयुत्तं वय्हादिकं. एकयुत्तयानन्ति एकेन वाहनेन संयुत्तं यानं. काणन्ति एकक्खिउभयक्खिकाणं. कुणिन्ति हत्थकुणिं. खञ्जन्ति खञ्जपादं तिरियगतपादं. पक्खहतन्ति पीठसप्पिं. जिण्णकन्ति जराजिण्णं. ब्याधिकन्ति ब्याधिपीळितं. मतन्ति कालङ्कतं.

सुतसुद्धिकाति सोतविञ्ञाणेन सुतेन सुद्धिं इच्छमाना. सद्दानं सवनन्ति सद्दारम्मणानं सवनं. वड्ढाति वातिआदयो लोके पवत्तसद्दमत्तानि गहेत्वा वुत्ता. अमङ्गलं पन ‘‘काणो’’तिआदिना तेन तेन नामेन वुत्तसद्दायेव. ‘‘छिन्द’’न्ति वाति हत्थपादादिच्छिन्नन्ति वा. ‘‘भिन्द’’न्ति वाति सीसादिभिन्नन्ति वा. ‘‘दड्ढ’’न्ति वाति अग्गिना झापितन्ति वा. ‘‘नट्ठ’’न्ति वाति चोरादीहि विनासितन्ति वा. ‘‘नत्थी’’ति वाति न विज्जतीति वा.

सीलसुद्धिकाति सीलेन विसुद्धिं इच्छनका. सीलमत्तेनाति संवरणमत्तेन. संयममत्तेनाति उपरममत्तेन. संवरमत्तेनाति द्वारथकनमत्तेन. अवीतिक्कममत्तेनाति न अतिक्कमितमत्तेन. समणो मुण्डिकापुत्तोति मातितो लद्धनामं. सम्पन्नकुसलन्ति परिपुण्णकुसलं. परमकुसलन्ति उत्तमकुसलं. उत्तमपत्तिप्पत्तन्ति उत्तमं अरहत्तं पापुणितब्बतं पत्वा ठितं. अयोज्जन्ति पराजेतुं असक्कुणेय्यं समणं.

वतसुद्धिकाति समादानेन वतेन सुद्धिं इच्छनका. हत्थिवतिका वाति समादिन्नं हत्थिवतं एतेसं अत्थीति हत्थिवतिका, सब्बहत्थिकिरियं करोन्तीति अत्थो. कथं? ‘‘अज्ज पट्ठाय हत्थीहि कातब्बं करिस्सामी’’ति एवं उप्पन्नचित्ता हत्थीनं गमनाकारं तिट्ठनाकारं निसीदनाकारं सयनाकारं उच्चारपस्सावकरणाकारं, अञ्ञे हत्थी दिस्वा सोण्डं उस्सापेत्वा गमनाकारञ्च सब्बं करोन्तीति हत्थिवतिका. अस्सवतिकादीसुपि लब्भमानवसेन यथायोगं योजेतब्बं. तेसु अवसाने दिसावतिका वाति पुरत्थिमादिदिसानं नमस्सनवसेन समादिन्नदिसावतिका, एतेसं वुत्तप्पकारानं समणब्राह्मणानं वतसमादानं सम्पज्जमानं हत्थिआदीनं सहब्यतं उपनेति. सचे खो पनस्स मिच्छादिट्ठि होति ‘‘इमिनाहं सीलवतसमादानब्रह्मचरियेन देवो वा देवञ्ञतरो वा होमी’’ति चिन्तयन्तस्स निरयतिरच्छानयोनीनं अञ्ञतरो होतीति ञातब्बं. वुत्तञ्हेतं भगवता (म. नि. २.७९) –

‘‘इध , पुण्ण, एकच्चो कुक्कुरवतं भावेति परिपुण्णं अब्बोकिण्णं, कुक्कुरसीलं भावेति परिपुण्णं अब्बोकिण्णं, कुक्कुरचित्तं भावेति परिपुण्णं अब्बोकिण्णं, कुक्कुराकप्पं भावेति परिपुण्णं अब्बोकिण्णं. सो कुक्कुरवतं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुरसीलं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुरचित्तं भावेत्वा परिपुण्णं अब्बोकिण्णं, कुक्कुराकप्पं भावेत्वा परिपुण्णं अब्बोकिण्णं कायस्स भेदा परं मरणा कुक्कुरानं सहब्यतं उपपज्जति. सचे खो पनस्स एवंदिट्ठि होति ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति, सास्स होति मिच्छादिट्ठि. मिच्छादिट्ठिस्स खो अहं, पुण्ण, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि निरयं वा तिरच्छानयोनिं वा. इति खो, पुण्ण, सम्पज्जमानं कुक्कुरवतं कुक्कुरानं सहब्यतं उपनेति, विपज्जमानं निरय’’न्ति.

गन्धब्बवतिकादयो गन्धब्बादीनं सहब्यतं उपगच्छन्तीति अत्थो न गहेतब्बो, मिच्छादिट्ठिया गहितत्ता निरयतिरच्छानयोनिमेव उपगच्छन्तीति गहेतब्बो.

मुतसुद्धिकाति फुसितेन सुद्धिका. पथविं आमसन्तीति ससम्भारिकं महापथविं कायेन फुसन्ति. हरितन्ति अल्लनीलसद्दलं. गोमयन्ति गवादिगोमयं. कच्छपन्ति अट्ठिकच्छपादिअनेकविधं. फालं अक्कमन्तीति अयफालं मद्दन्ति. तिलवाहन्ति तिलसकटं तिलरासिं वा. फुस्सतिलं खादन्तीति मङ्गलपटिसंयुत्तं तिलं खादन्ति. फुस्सतेलं मक्खेन्तीति तथारूपं तिलतेलं सरीरब्भञ्जनं करोन्ति. दन्तकट्ठन्ति दन्तपोणं. मत्तिकाय न्हायन्तीति कुङ्कुट्ठादिकाय सण्हमत्तिकाय सरीरं उब्बट्टेत्वा न्हायन्ति. साटकं निवासेन्तीति मङ्गलपटिसंयुत्तं वत्थं परिदहन्ति. वेठनं वेठेन्तीति सीसवेठनं पत्तुण्णादिपटं सीसे ठपेन्ति पटिमुच्चन्ति.

तेधातुकं कुसलाभिसङ्खारन्ति कामधातुरूपधातुअरूपधातूसु पटिसन्धिदायकं कोसल्लसम्भूतं पच्चयाभिसङ्खारं. सब्बं अकुसलन्ति द्वादसविधं अकोसल्लसम्भूतं अकुसलं. यतोति यदा. ते दसविधो पुञ्ञाभिसङ्खारो च, द्वादसविधो अपुञ्ञाभिसङ्खारो च, चतुब्बिधो आनेञ्जाभिसङ्खारो च यथानुरूपं समुच्छेदप्पहानेन पहीना होन्ति. अत्तदिट्ठिजहोति ‘‘एसो मे अत्ता’’ति गहितदिट्ठिं जहो. गाहं जहोति ‘‘एसोहमस्मी’’ति मानसम्पयुत्तगहणं जहो. पुन अत्तञ्जहोति ‘‘एतं ममा’’ति तण्हागहणवसेन च दिट्ठिगहणवसेन च परामसित्वा गहितं, परतो आमट्ठञ्च, तस्मिं अभिनिविट्ठञ्च, बलवतण्हावसेन गिलित्वा अज्झोसितञ्च, बलवमुच्छितञ्च. सब्बं तं चत्तं होतीतिआदयो वुत्तनयायेव.

२६. एवं ‘‘न ब्राह्मणो अञ्ञतो सुद्धिमाहा’’ति वत्वा इदानि ये दिट्ठिगतिका अञ्ञतो सुद्धिं ब्रुवन्ति, तेसं तस्सा दिट्ठिया अनिब्बाहकभावं दस्सेन्तो ‘‘पुरिमं पहाया’’ति गाथमाह. तस्सत्थो – तेहि अञ्ञतो सुद्धिवादा समानापि यस्सा दिट्ठिया अप्पहीनत्ता गहणमुञ्चनं होति, ताय पुरिमं सत्थारादिं पहाय अपरं निस्सिता, एजासङ्खाताय तण्हाय अनुगता अभिभूता रागादिभेदं न तरन्ति सङ्गं, तञ्च अतरन्ता तं तं धम्मं उग्गण्हन्ति च निरस्सजन्ति च मक्कटोव साखन्ति.

पुरिमं सत्थारं पहायाति पुरिमगहितं सत्थुपटिञ्ञं वज्जेत्वा. परं सत्थारं निस्सिताति अञ्ञं सत्थुपटिञ्ञं निस्सिता अल्लीना. पुरिमं धम्मक्खानं पहायातिआदीसुपि एसेव नयो.

एजानुगाति तण्हाय अनुगा. एजानुगताति तण्हाय अनुगता. एजानुसटाति तण्हाय अनुसटा पक्खन्दा वा. एजाय पन्ना पतिताति तण्हाय निमुग्गा च निक्खिपिता च.

मक्कटोति वानरो. अरञ्ञेति विपिने. पवनेति महावने. चरमानोति गच्छमानो. एवमेवाति ओपम्मसंसन्दनं. पुथूति नाना. पुथुदिट्ठिगतानीति नानाविधानि दिट्ठिगतानि. गण्हन्ति च मुञ्चन्ति चाति गहणवसेन गण्हन्ति च चजनवसेन मुञ्चन्ति च. आदियन्ति च निरस्सजन्ति चाति पलिबोधं करोन्ति च विस्सज्जेन्ति च खिपन्ति च.

२७. पञ्चमगाथाय च सम्बन्धो – यो च सो ‘‘दिट्ठी हि नं पाव तथा वदान’’न्ति वुत्तो, सो सयं समादायाति. तत्थ सयन्ति सामं . समादायाति गहेत्वा. वतानीति हत्थिवतादीनि. उच्चावचन्ति अपरापरं, हीनपणीतं वा सत्थारतो सत्थारादिं. सञ्ञसत्तोति कामसञ्ञादीसु लग्गो. विद्वा च वेदेहि समेच्च धम्मन्ति परमत्थविद्वा च अरहा चतूहि मग्गञाणवेदेहि चतुसच्चधम्मं अभिसमेच्चाति. सेसं पाकटमेव.

सामं समादायाति सयमेव गहेत्वा. आदायाति आदियित्वा गण्हित्वा. समादायाति सम्मा आदाय. आदियित्वाति पलिबोधं कत्वा. समादियित्वाति सम्मा पलिबोधं कत्वा. गण्हित्वाति अविस्सज्जेत्वा. परामसित्वाति दस्सित्वा. अभिनिविसित्वाति पतिट्ठहित्वा. कामसञ्ञादयो वुत्तनया एव.

विद्वाति मेधावी. विज्जागतोति विजाननभावं गतो. ञाणीति पञ्ञासम्पन्नो. विभावीति ञाणेन वीमंसको. मेधावीति अनिच्चादीहि तुलितञाणो. पञ्ञातिआदयो हेट्ठा वुत्तनयायेव. चतुसच्चधम्मं विचिनातीति धम्मविचयसम्बोज्झङ्गो. बोज्झङ्गत्थो हेट्ठा वुत्तोव. वीमंसाति चतुसच्चधम्मविचिनना पञ्ञाव. ‘‘वीमंसा धम्मचिन्तना’’ति हि वुत्ता. विपस्सनाति मग्गसम्पयुत्ता विविधाकारेन पस्सना पञ्ञाव. सम्मादिट्ठीति सोभना पसट्ठा सुन्दरा मग्गसम्पयुत्ता सम्मादिट्ठि. तेहि वेदेहीति एतेहेव चतूहि मग्गञाणेहि. अन्तगतोति जातिजरामरणस्स परियोसानं गतो. कोटिगतोतिआदयो हेट्ठा वुत्तनयाव. वेदानं वा अन्तगतोति जानितब्बानं अवसानप्पत्तो. वेदेहि वा अन्तगतोति चतूहि मग्गञाणवेदेहि वट्टदुक्खस्स परियन्तभावेन अन्तसङ्खातं निब्बानं गतो. विदितत्ताति विदितभावेन जानितभावेन.

वेदानि विचेय्य केवलानीति गाथाय अयमत्थो – यो चतूहि मग्गञाणवेदेहि किलेसक्खयं करोन्तो गतो, सो परमत्थतो वेदगू नाम होति. सोव सब्बसमणब्राह्मणानं सत्थसञ्ञितानि वेदानि तायेव मग्गभावनाय किच्चतो अनिच्चादिवसेन विचेय्य. तत्थ छन्दरागप्पहानेन तमेव सब्बं वेदमतिच्च यापि वेदपच्चया, अञ्ञथा वा उप्पज्जन्ति वेदना, तासु सब्बवेदनासु वीतरागो होति. तस्मा तमत्थं दस्सेन्तो ‘‘किं पत्तिनमाहु वेदगु’’न्ति (सु. नि. ५३३) पुट्ठो ‘‘इदं पत्तिन’’न्ति अवत्वा ‘‘वेदानि विचेय्य…पे… वेदगू सो’’ति आह. यस्मा वा यो पविचयपञ्ञाय वेदानि विचेय्य, तत्थ छन्दरागप्पहानेन सब्बं वेदमतिच्च वत्तति. सो सत्थसञ्ञितानि वेदानि गतो ञातो अतिक्कन्तोव होति. यो वेदनासुवीतरागो, सोपि वेदनासञ्ञितानि वेदानि गतो अतिक्कन्तो , अतिवेदनं गतोतिपि वेदगू. तस्मा तम्पि अत्थं दस्सेन्तो ‘‘इदं पत्तिन’’न्ति अवत्वा ‘‘वेदानि विचेय्य…पे… वेदगू सो’’ति आह.

समेच्चाति ञाणेन समागन्त्वा. अभिसमेच्चाति ञाणेन पटिविज्झित्वा. धम्मन्ति चतुसच्चधम्मं. सब्बे सङ्खाराति सब्बे सप्पच्चया धम्मा. ते हि सङ्खतसङ्खारा नाम. पच्चयेहि सङ्गम्म करीयन्तीति सङ्खारा, ते एवं पच्चयेहि सङ्गम्म कतत्ता ‘‘सङ्खता’’ति विसेसेत्वा वुत्ता. ‘‘कम्मनिब्बत्ता तेभूमकरूपारूपधम्मा अभिसङ्खतसङ्खारा’’ति (विसुद्धि. २.५८७) अट्ठकथासु वुत्ता. तेपि ‘‘अनिच्चा वत सङ्खारा’’तिआदीसु (दी. नि. २.२२१, २७२; सं. नि. १.१८६) सङ्खतसङ्खारेसु सङ्गहं गच्छन्ति. ‘‘अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे सङ्खारं अभिसङ्खरोती’’तिआदीसु (सं. नि. २.५१) अविज्जापच्चया सङ्खाराव आगता. तेभूमिककुसलाकुसलचेतना अभिसङ्खरणकसङ्खारा नाम. ‘‘यावतिका अभिसङ्खारस्स गति, तावतिकं गन्त्वा अक्खाहतं मञ्ञे अट्ठासी’’तिआदीसु (अ. नि. ३.१५) आगतं कायिकचेतसिकवीरियं पयोगाभिसङ्खारो नाम. ‘‘सञ्ञावेदयितनिरोधं समापन्नस्स खो, आवुसो विसाख, भिक्खुनो पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’तिआदीसु (म. नि. १.४६४) आगता वितक्कविचारा वाचं सङ्खरोन्तीति वचीसङ्खारा, अस्सासपस्सासा कायेन सङ्खरीयन्तीति कायसङ्खारा, सञ्ञा च वेदना च चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा. इध पन सङ्खतसङ्खारा अधिप्पेता. अनिच्चा हुत्वा अभावट्ठेन. दुक्खा पटिपीळनट्ठेन. सब्बे धम्माति निब्बानम्पि अन्तोकत्वा वुत्ता. अनत्ता अवसवत्तनट्ठेन. अविज्जापच्चया सङ्खाराति एत्थ यं पटिच्च फलमेति, सो पच्चयो. पटिच्चाति न विना, अपच्चक्खित्वाति अत्थो. एतीति उप्पज्जति चेव पवत्तति चाति अत्थो. अपिच उपकारकट्ठो पच्चयट्ठो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो, तस्मा अविज्जापच्चया. सङ्खारा सम्भवन्तीति निब्बत्तन्ति, एवं सम्भवन्तिसद्दस्स सेसपदेहिपि योजना कातब्बा.

तत्थ कतमा अविज्जा? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं. कतमे सङ्खारा? पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो, कायसङ्खारो वचीसङ्खारो चित्तसङ्खारो, अट्ठ कामावचरकुसलचेतना, पञ्च रूपावचरकुसलचेतना पुञ्ञाभिसङ्खारो, द्वादस अकुसलचेतना अपुञ्ञाभिसङ्खारो, चतस्सो अरूपावचरकुसलचेतना आनेञ्जाभिसङ्खारो, कायसञ्चेतना कायसङ्खारो, वचीसञ्चेतना वचीसङ्खारो, मनोसञ्चेतना चित्तसङ्खारो.

तत्थ सिया – कथं पनेतं जानितब्बं ‘‘इमे सङ्खारा अविज्जापच्चया होन्ती’’ति? अविज्जाभावे भावतो. यस्स हि दुक्खादीसु अविज्जासङ्खातं अञ्ञाणं अप्पहीनं होति, सो दुक्खे ताव पुब्बन्तादीसु च अञ्ञाणेन संसारदुक्खं सुखसञ्ञाय गहेत्वा तस्सेव हेतुभूते तिविधेपि सङ्खारे आरभति. समुदये अञ्ञाणेन दुक्खहेतुभूतेपि तण्हापरिक्खारे सङ्खारे सुखहेतुतो मञ्ञमानो आरभति. निरोधे पन मग्गे च अञ्ञाणेन दुक्खस्स अनिरोधभूतेपि गतिविसेसे दुक्खनिरोधसञ्ञी हुत्वा निरोधस्स च अमग्गभूतेसुपि यञ्ञामरतपादीसु निरोधमग्गसञ्ञी हुत्वा दुक्खनिरोधं पत्थयमानो यञ्ञामरतपादिमुखेन तिविधेपि सङ्खारे आरभति.

अपि च सो ताय चतूसु सच्चेसु अप्पहीनाविज्जताय विसेसतो जातिजरारोगमरणादिअनेकादीनववोकिण्णम्पि पुञ्ञफलसङ्खातं दुक्खं दुक्खतो अजानन्तो तस्स अधिगमाय कायवचीचित्तसङ्खारभेदं पुञ्ञाभिसङ्खारं आरभति देवच्छरकामको विय मरुप्पपातं. सुखसम्मतस्सापि च तस्स पुञ्ञफलस्स अन्ते महापरिळाहजनिकं विपरिणामदुक्खतं अप्पस्सादतञ्च अपस्सन्तोपि तप्पच्चयं वुत्तप्पकारमेव पुञ्ञाभिसङ्खारं आरभति सलभो विय दीपसिखाभिनिपातं, मधुबिन्दुगिद्धो विय च मधुलित्तसत्थधारालेहनं.

कामुपसेवनादीसु च सविपाकेसु आदीनवं अपस्सन्तो सुखसञ्ञाय चेव किलेसाभिभूतताय च द्वारत्तयप्पवत्तम्पि अपुञ्ञाभिसङ्खारं आरभति बालो विय गूथकीळनं, मरितुकामो विय च विसखादनं. आरुप्पविपाकेसु चापि सङ्खारविपरिणामदुक्खतं अनवबुज्झमानो सस्सतादिविपल्लासेन चित्तसङ्खारभूतं आनेञ्जाभिसङ्खारं आरभति दिसामूळ्हो विय पिसाचनगराभिमुखमग्गगमनं. एवं यस्मा अविज्जाभावतोव सङ्खारभावो, न अभावतो. तस्मा जानितब्बमेतं ‘‘इमे सङ्खारा अविज्जापच्चया होन्ती’’ति.

एत्थाह – गण्हाम ताव एतं ‘‘अविज्जा सङ्खारानं पच्चयो’’ति, किं पनायमेकाव अविज्जा सङ्खारानं पच्चयो, उदाहु अञ्ञेपि पच्चया सन्तीति? किं पनेत्थ यदि ताव एकाव, एककारणवादो आपज्जति. अथ अञ्ञेपि सन्ति, ‘‘अविज्जापच्चया सङ्खारा’’ति एककारणनिद्देसो नुपपज्जतीति? न नुपपज्जति. कस्मा? यस्मा –

‘‘एकं न एकतो इध, नानेकमनेकतोपि नो एकं;

फलमत्थि अत्थि पन एक-हेतुफलदीपने अत्थो’’. (विभ. अट्ठ. २२६, सङ्खारपदनिद्देस; पटि. म. अट्ठ. १.१.१०५; विसुद्धि. २.६१७);

भगवा हि कत्थचि पधानत्ता, कत्थचि पाकटत्ता, कत्थचि असाधारणत्ता देसनाविलासस्स च वेनेय्यानञ्च अनुरूपतो एकमेव हेतुं वा फलं वा दीपेति. तस्मा अयमिध अविज्जा विज्जमानेसुपि अञ्ञेसु वत्थारम्मणसहजातधम्मादीसु सङ्खारकारणेसु ‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं. नि. २.५२) च, ‘‘अविज्जासमुदया आसवसमुदयो’’ति (म. नि. १.१०४) च वचनतो अञ्ञेसम्पि तण्हादीनं सङ्खारहेतूनं हेतूति पधानत्ता, ‘‘अविद्वा, भिक्खवे, अविज्जागतो पुञ्ञाभिसङ्खारम्पि अभिसङ्खरोती’’ति पाकटत्ता, असाधारणत्ता च सङ्खारानं हेतुभावेन दीपिताति वेदितब्बा. एतेनेव च एकेकहेतुफलदीपनपरिहारवचनेन सब्बत्थ एकेकहेतुफलदीपने पयोजनं वेदितब्बन्ति.

एत्थाह – एवं सन्तेपि एकन्तानिट्ठफलाय सावज्जाय अविज्जाय कथं पुञ्ञानेञ्जाभिसङ्खारपच्चयत्तं युज्जति? न हि निम्बबीजतो उच्छु उप्पज्जतीति. कथं न युज्जिस्सति? लोकस्मिञ्हि –

‘‘विरुद्धो चा विरुद्धो च, सदिसासदिसो तथा;

धम्मानं पच्चयो सिद्धो, विपाका एव ते च न’’.

इति अयं अविज्जा विपाकवसेन एकन्तानिट्ठफला, सभाववसेन च सावज्जापि समाना सब्बेसम्पि एतेसं पुञ्ञाभिसङ्खारादीनं यथानुरूपं ठानकिच्चसभावविरुद्धाविरुद्धपच्चयवसेन, सदिसासदिसपच्चयवसेन च पच्चयो होतीति वेदितब्बा. अपि च अयं अञ्ञोपि परियायो –

‘‘चुतूपपाते संसारे, सङ्खारानञ्च लक्खणे;

यो पटिच्चसमुप्पन्न-धम्मेसु च विमुय्हति.

‘‘अभिसङ्खरोति सो एते, सङ्खारे तिविधे यतो;

अविज्जा पच्चयो तेसं, तिविधानम्पयं ततो.

‘‘यथापि नाम जच्चन्धो, नरो अपरिणायको;

एकदा याति मग्गेन, उम्मग्गेनापि एकदा.

‘‘संसारे संसरं बालो, तथा अपरिणायको;

करोति एकदा पुञ्ञं, अपुञ्ञमपि एकदा.

‘‘यदा च ञत्वा सो धम्मं, सच्चानि अभिसमेस्सति;

तदा अविज्जूपसमा, उपसन्तो चरिस्सती’’ति.

सङ्खारपच्चया विञ्ञाणन्ति छविञ्ञाणकाया चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं. तत्थ चक्खुविञ्ञाणं कुसलविपाकं अकुसलविपाकन्ति दुविधं. तथा सोतघानजिव्हाकायविञ्ञाणानि. मनोविञ्ञाणं पन द्वे विपाकमनोधातुयो, तिस्सो अहेतुकविपाकमनोविञ्ञाणधातुयो, अट्ठ सहेतुकविपाकचित्तानि, पञ्च रूपावचरविपाकचित्तानि, चत्तारि अरूपावचरविपाकचित्तानीति बावीसतिविधं. इति सब्बानि बात्तिंसलोकियविपाकविञ्ञाणानि.

तत्थ सिया – कथं पनेतं जानितब्बं ‘‘इदं वुत्तप्पकारं विञ्ञाणं सङ्खारपच्चया होती’’ति? उपचितकम्माभावे विपाकाभावतो. विपाकञ्हेतं, विपाकञ्च न उपचितकम्माभावे उप्पज्जति, यदि उप्पज्जेय्य, सब्बेसं सब्बविपाकानि उप्पज्जेय्युं, न च उप्पज्जन्तीति जानितब्बमेतं ‘‘सङ्खारपच्चया इदं विञ्ञाणं होती’’ति. सब्बमेव हि इदं पवत्तिपटिसन्धिवसेन द्वेधा पवत्तति . तत्थ द्वे पञ्चविञ्ञाणानि, द्वे मनोधातुयो, सोमनस्ससहगता अहेतुकमनोविञ्ञाणधातूति इमानि तेरस पञ्चवोकारभवे पवत्तियंयेव पवत्तन्ति. सेसानि एकूनवीसति तीसु भवेसु यथानुरूपं पवत्तियम्पि पटिसन्धियम्पि पवत्तन्ति.

‘‘लद्धप्पच्चयमिति धम्म-मत्तमेतं भवन्तरमुपेति;

नास्स ततो सङ्कन्ति, न ततो हेतुं विना होति’’.

इति हेतं लद्धप्पच्चयं रूपारूपधम्ममत्तं उप्पज्जमानं ‘‘भवन्तरमुपेती’’ति वुच्चति, न सत्तो न जीवो. तस्स च नापि अतीतभवतो इध सङ्कन्ति अत्थि, नापि ततो हेतुं विना इध पातुभावो. एत्थ च पुरिमं चवनतो चुति, पच्छिमं भवन्तरादिपटिसन्धानतो पटिसन्धीति वुच्चति.

एत्थाह – ननु एवं असङ्कन्तिपातुभावे सति ये इमस्मिं मनुस्सत्तभावे खन्धा, तेसं निरुद्धत्ता, फलपच्चयस्स च कम्मस्स तत्थ अगमनतो, अञ्ञस्स अञ्ञतो च तं फलं सिया, उपभुञ्जके च असति कस्स तं फलं सिया, तस्मा न सुन्दरमिदं विधानन्ति? तत्रिदं वुच्चति –

‘‘सन्ताने यं फलं एतं, नाञ्ञस्स न च अञ्ञतो;

बीजानं अभिसङ्खारो, एतस्सत्थस्स साधको.

‘‘फलस्सुप्पत्तिया एव, सिद्धा भुञ्जकसम्मुति;

फलुप्पादेन रुक्खस्स, यथा फलति सम्मुती’’ति.

योपि वदेय्य ‘‘एवं सन्तेपि एते सङ्खारा विज्जमाना वा फलस्स पच्चया सियुं, अविज्जमाना वा. यदि च विज्जमाना, पवत्तिक्खणेयेव नेसं विपाकेन भवितब्बं. अथ अविज्जमाना, पवत्तितो पुब्बे पच्छा च निच्चं फलावहा सियु’’न्ति. सो एवं वत्तब्बो –

‘‘कतत्ता पच्चया एते, न च निच्चं फलावहा;

पाटिभोगादिकं तत्थ, वेदितब्बं निदस्सन’’न्ति.

विञ्ञाणपच्चयानामरूपन्ति इध वेदनासञ्ञासङ्खारक्खन्धा नामं, चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूपं रूपं. अभावकगब्भसेय्यकानं अण्डजानञ्च पटिसन्धिक्खणे वत्थुदसकं कायदसकन्ति वीसति रूपरूपानि, तयो च अरूपिनो खन्धाति एते तेवीसति धम्मा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वेदितब्बा. सभावकानं भावदसकं पक्खिपित्वा तेत्तिंस, ओपपातिकसत्तेसु ब्रह्मकायिकादीनं पटिसन्धिक्खणे चक्खुसोतवत्थुदसकानि जीवितिन्द्रियनवकञ्चाति एकूनचत्तालीस रूपरूपानि, तयो च अरूपिनो खन्धाति एते बाचत्तालीस धम्मा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वेदितब्बा. कामभवे पन सेसओपपातिकानं, संसेदजानं वा सभावकपरिपुण्णायतनानं पटिसन्धिक्खणे चक्खुसोतघानजिव्हाकायवत्थुभावदसकानीति सत्तति रूपरूपानि, तयो च अरूपिनो खन्धाति एते तेसत्तति धम्मा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वेदितब्बा. एस उक्कंसो, अवकंसेन पन तंतंदसकविकलानं तस्स तस्स वसेन हापेत्वा हापेत्वा पटिसन्धियं विञ्ञाणपच्चया नामरूपसङ्खा वेदितब्बा. अरूपीनं पन तयोव अरूपिनो खन्धा. असञ्ञीनं रूपतो जीवितिन्द्रियनवकमेवाति. एस ताव पटिसन्धियं नयो.

पवत्ते पन सब्बत्थ रूपपवत्तिदेसे पटिसन्धिचित्तस्स ठितिक्खणे पटिसन्धिचित्तेन सह पवत्तउतुतो उतुसमुट्ठानं सुद्धट्ठकं पातुभवति. पठमभवङ्गतो पभुति चित्तसमुट्ठानं सुद्धट्ठकं, सद्दपातुभावकाले उतुतो चेव चित्ततो च सद्दनवकं, कबळीकाराहारूपजीवीनं आहारसमुट्ठानं सुद्धट्ठकन्ति एवं आहारसमुट्ठानस्स, सुद्धट्ठकस्स, उतुचित्तसमुट्ठानानञ्च द्विन्नं नवकानं वसेन छब्बीसतिविधं, एकेकचित्ते तिक्खत्तुं उप्पज्जमानं वुत्तकम्मसमुट्ठानञ्च सत्ततिविधन्ति छन्नवुतिविधं रूपं, तयो च अरूपिनो खन्धाति नवनवुतिधम्मा यथासम्भवं ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वेदितब्बा.

तत्थ सिया – कथं पनेतं जानितब्बं ‘‘पटिसन्धिनामरूपं विञ्ञाणपच्चया होती’’ति? सुत्ततो युत्तितो च. सुत्ते हि ‘‘चित्तानुपरिवत्तिनो धम्मा’’तिआदिना (ध. स. दुकमातिका ६२) नयेन बहुधा वेदनादीनं विञ्ञाणपच्चयता सिद्धा. युत्तितो पन –

‘‘चित्तजेन हि रूपेन, इध दिट्ठेन सिज्झति;

अदिट्ठस्सापि रूपस्स, विञ्ञाणं पच्चयो इती’’ति.

नामरूपपच्चया सळायतनन्ति नामं वुत्तमेव. इध पन रूपं नियमतो चत्तारि महाभूतानि, छ वत्थूनि, जीवितिन्द्रियन्ति एकादसविधं. सळायतनं पन चक्खायतनं सोतघानजिव्हाकायमनायतनं.

तत्थ सिया – कथं पनेतं जानितब्बं ‘‘नामरूपं सळायतनस्स पच्चयो’’ति? नामरूपभावे भावतो. तस्स तस्स हि नामस्स रूपस्स च भावे तं तं आयतनं होति, न अञ्ञथाति.

सळायतनपच्चया फस्सोति –

‘‘छळेव फस्सा सङ्खेपा, चक्खुसम्फस्सआदयो;

विञ्ञाणमिव बात्तिंस, वित्थारेन भवन्ति ते’’.

फस्सपच्चया वेदनाति –

‘‘द्वारतो वेदना वुत्ता, चक्खुसम्फस्सजादिका;

छळेव ता पभेदेन, इध बात्तिंस वेदना’’.

वेदनापच्चया तण्हाति –

‘‘रूपतण्हादिभेदेन, छ तण्हा इध दीपिता;

एकेका तिविधा तत्थ, पवत्ताकारतो मता.

‘‘दुक्खी सुखं पत्थयति, सुखी भिय्योपि इच्छति;

उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता.

‘‘तण्हाय पच्चया तस्मा, होन्ति तिस्सोपि वेदना;

वेदनापच्चया तण्हा, इति वुत्ता महेसिना’’ति.

तण्हापच्चया उपादानन्ति चत्तारि उपादानानि कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानं. उपादानपच्चया भवोति इध कम्मभवो अधिप्पेतो, उपपत्तिभवो पन पदुद्धारवसेन वुत्तो. भवपच्चया जातीति कम्मभवपच्चया जाति पटिसन्धिखन्धानं पातुभवो.

तत्थ सिया – कथं पनेतं जानितब्बं ‘‘भवो जातिया पच्चयो’’ति चे? बाहिरपच्चयसमत्तेपि हीनपणीततादिविसेसदस्सनतो. बाहिरानञ्हि जनकजननिसुक्कसोणिताहारादीनं पच्चयानं समत्तेपि सत्तानं यमकानम्पि सतं हीनपणीततादिविसेसो दिस्सति. सो च न अहेतुको सब्बदा च सब्बेसञ्च अभावतो, न कम्मभवतो अञ्ञहेतुको तदभिनिब्बत्तकसत्तानं अज्झत्तसन्ताने अञ्ञस्स कारणस्स अभावतोति कम्मभवहेतुकोव. कम्मञ्हि सत्तानं हीनपणीततादिविसेसस्स हेतु. तेनाह भगवा – ‘‘कम्मं सत्ते विभजति यदिदं हीनपणीतताया’’ति (म. नि. ३.२८९). तस्मा जानितब्बमेतं ‘‘भवो जातिया पच्चयो’’ति.

जातिपच्चया जरामरणन्तिआदीसु यस्मा असति जातिया जरामरणञ्चेव सोकादयो च धम्मा न होन्ति, जातिया पन सति जरामरणञ्चेव जरामरणसङ्खातदुक्खधम्मफुट्ठस्स बालस्स जरामरणादिसम्बन्धा वा तेन तेन दुक्खधम्मेन फुट्ठस्स अनभिसम्बन्धा वा सोकादयो च धम्मा होन्ति. तस्मा जातिपच्चया जरामरणन्ति. समेच्च अभिसमेच्च धम्मन्ति ञाणेन समागन्त्वा चतुसच्चधम्मं पटिविज्झित्वा.

एवं द्वादसपदिकं पच्चयाकारप्पवत्तिं दस्सेत्वा इदानि विवट्टवसेन अविज्जादीनं निरोधदस्सनत्थं ‘‘अविज्जानिरोधा सङ्खारनिरोधोति समेच्च अभिसमेच्च धम्म’’न्तिआदिमाह. तत्थ अविज्जानिरोधाति अविज्जाय अनुप्पादनिरोधा पुन अप्पवत्तिनिरोधेन. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति. एवं सेसपदेसुपि. इदं दुक्खन्तिआदयो पुब्बे वुत्तनया एव. इमे धम्मा अभिञ्ञेय्याति इमे तेभूमका धम्मा सभावलक्खणावबोधवसेन सोभनाकारेन, अधिकेन ञाणेन वा सभावतो जानितब्बा. परिञ्ञेय्याति सामञ्ञलक्खणावबोधवसेन, किच्चसमापनवसेन च ब्यापित्वा जानितब्बा. इमे धम्मा पहातब्बाति इमे समुदयपक्खिका धम्मा तेन तेन गुणङ्गेन पहातब्बा. भावेतब्बाति वड्ढेतब्बा. सच्छिकातब्बाति पच्चक्खं कातब्बा. दुविधा सच्छिकिरिया पटिलाभसच्छिकिरिया च आरम्मणसच्छिकिरिया च. छन्नं फस्सायतनानन्ति चक्खादीनं छन्नं आयतनानं. समुदयञ्च अत्थङ्गमञ्चाति उप्पादञ्च निरोधञ्च.

भूरिपञ्ञोति भूरि वियाति भूरि, ताय भूरिपञ्ञाय समन्नागतो भूरिपञ्ञो. महापञ्ञोतिआदीसु महापञ्ञादीहि समन्नागतोति अत्थो.

तत्रिदं महापञ्ञादीनं नानत्तं – कतमा महापञ्ञा? महन्ते अत्थे परिग्गण्हातीति महापञ्ञा. महन्ते धम्मे…पे… महन्ता निरुत्तियो… महन्तानि पटिभानानि परिग्गण्हातीति महापञ्ञा. महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा. महन्ते समाधिक्खन्धे…पे… पञ्ञाक्खन्धे… विमुत्तिक्खन्धे… विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा. महन्तानि ठानाठानानि…पे… महाविहारसमापत्तियो… महन्तानि अरियसच्चानि… महन्ते सतिपट्ठाने… सम्मप्पधाने… इद्धिपादे… महन्तानि इन्द्रियानि … बलानि… बोज्झङ्गानि… महन्ते अरियमग्गे… महन्तानि सामञ्ञफलानि… महाअभिञ्ञायो… महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.

कतमा पुथुपञ्ञा? पुथुनानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा. पुथुनानाधातूसु…पे… पुथुनानाआयतनेसु… पुथुनानापटिच्चसमुप्पादेसु… पुथुनानासुञ्ञतमनुपलब्भेसु… पुथुनानाअत्थेसु… धम्मेसु… निरुत्तीसु… पटिभानेसु… पुथुनानासीलक्खन्धेसु… पुथुनानासमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनक्खन्धेसु… पुथुनानाठानाठानेसु… पुथुनानाविहारसमापत्तीसु… पुथुनानाअरियसच्चेसु… पुथुनानासतिपट्ठानेसु… सम्मप्पधानेसु… इद्धिपादेसु… इन्द्रियेसु… बलेसु… बोज्झङ्गेसु… पुथुनानाअरियमग्गेसु… सामञ्ञफलेसु… अभिञ्ञासु… पुथुनानाजनसाधारणे धम्मे समतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.

कतमा हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलं परिपूरेति. इन्द्रियसंवरं परिपूरेति. भोजने मत्तञ्ञुतं…पे… जागरियानुयोगं… सीलक्खन्धं… समाधिक्खन्धं… पञ्ञाक्खन्धं… विमुत्तिक्खन्धं… विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति हासपञ्ञा. हासबहुलो…पे… पामोज्जबहुलो ठानाठानं पटिविज्झतीति हासपञ्ञा. हासबहुलो विहारसमापत्तियो परिपूरेतीति हासपञ्ञा. हासबहुलो अरियसच्चानि पटिविज्झतीति हासपञ्ञा. सतिपट्ठाने भावेति सम्मप्पधाने… इद्धिपादे… इन्द्रियानि… बलानि… बोज्झङ्गे… अरियमग्गं भावेतीति हासपञ्ञा, हासबहुलो सामञ्ञफलानि सच्छिकरोतीति हासपञ्ञा, अभिञ्ञायो पटिविज्झतीति हासपञ्ञा, हासबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.

कतमा जवनपञ्ञा? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा. दुक्खतो, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं विञ्ञाणं अनिच्चतो… दुक्खतो… अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो… दुक्खतो… अनत्ततो खिप्पं जवतीति जवनपञ्ञा.

रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.

रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा…पे… विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं…पे… निरोधधम्मन्ति तुलयित्वा…पे… विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.

कतमा तिक्खपञ्ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा. उप्पन्नं कामवितक्कं नाधिवासेति. उप्पन्नं ब्यापादवितक्कं… उप्पन्नं विहिंसावितक्कं… उप्पन्नुप्पन्ने पापके अकुसले धम्मे… उप्पन्नं रागं… उप्पन्नं दोसं… मोहं… कोधं… उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा. एकम्हि आसने चत्तारो अरियमग्गा, चत्तारि च सामञ्ञफलानि, चतस्सो च पटिसम्भिदायो, छ अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा.

कतमा निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अपदालितपुब्बं दोसक्खन्धं…पे… मोहक्खन्धं… कोधं… उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा.

२८. स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वाति सो भूरिपञ्ञो खीणासवो यं किञ्चि दिट्ठं वा सुतं वा मुतं वा तेसु सब्बधम्मेसु मारसेनं विनासेत्वा ठितभावेन विसेनिभूतो. तमेव दस्सिन्ति तं एव विसुद्धदस्सिं. विवटं चरन्तन्ति तण्हाछदनादिविगमेन विवटं हुत्वा चरन्तं. केनीध लोकस्मि विकप्पयेय्याति केन इध लोके तण्हाकप्पेन वा दिट्ठिकप्पेन वा कोचि विकप्पेय्य, तेसं वा पहीनत्ता रागादिना पुब्बे वुत्तेनाति.

कामा ते पठमा सेनातिआदीसु चतूसु गाथासु अयमत्थो – यस्मा आदितोव अगारियभूते सत्ते वत्थुकामेसु किलेसकामा मोहयन्ति, ते अभिभुय्य अनगारियभावं उपगतानं पन्तेसु वा सेनासनेसु, अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति उप्पज्जति. वुत्तञ्चेतं – ‘‘पब्बजितेन खो, आवुसो, अभिरति दुक्करा’’ति (सं. नि. ४.३३१). ततो ते परपटिबद्धजीविकत्ता खुप्पिपासा बाधेति, ताय बाधितानं परियेसनतण्हा चित्तं किलमयति, अथ नेसं किलन्तचित्तानं थिनमिद्धं ओक्कमति ततो विसेसमनधिगच्छन्तानं दुरभिसम्भवेसु अरञ्ञवनपत्थेसु सेनासनेसु विहरतं उत्राससञ्ञिता भीरु जायति, तेसं उस्सङ्कितपरिसङ्कितानं दीघरत्तं विवेकरसमनस्सादयमानानं विहरतं ‘‘न सिया नु खो एस मग्गो’’ति पटिपत्तियं विचिकिच्छा उप्पज्जति, तं विनोदेत्वा विहरतं अप्पमत्तकेन विसेसाधिगमेन मानमक्खथम्भा जायन्ति, तेपि विनोदेत्वा विहरतं ततो अधिकतरं विसेसाधिगमं निस्साय लाभसक्कारसिलोका उप्पज्जन्ति, लाभादिमुच्छिता धम्मपटिरूपकानि पकासेन्ता मिच्छायसं अधिगन्त्वा तत्थ ठिता जातिआदीहि अत्तानं उक्कंसेन्ति, परं वम्भेन्ति. तस्मा कामादीनं पठमसेनादिभावो वेदितब्बो.

एवमेतं दसविधं सेनं उद्दिसित्वा यस्मा सा कण्हधम्मसमन्नागतत्ता कण्हस्स नमुचिनो उपकाराय संवत्तति, तस्मा नं ‘‘तव सेना’’ति निद्दिसन्तो आह – ‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी’’ति. तत्थ अभिप्पहारिनीति समणब्राह्मणानं घातिनी निप्पोथिनी, अन्तरायकरीति अत्थो. न नं असूरो जिनाति, जेत्वाव लभते सुखन्ति एवं तव सेनं असूरो काये च जीविते च सापेक्खो पुरिसो न जिनाति, सूरो पन जिनाति, जेत्वाव मग्गसुखं फलसुखञ्च अधिगच्छति.

यतोचतूहि अरियमग्गेहीति यदा चतूहि निद्दोसनिब्बानमग्गनसङ्खातेहि मग्गेहि. मारसेनाति मारस्स सेना वचनकरा किलेसा. पटिसेनिकराति पटिपक्खकरा. जिता चाति पराजयमाना हनिता च. पराजिता चाति निग्गहिता च. भग्गाति भिन्ना. विप्पलुग्गाति चुण्णविचुण्णा. परम्मुखाति विमुखभावं पापिता. विसेनिभूतोति निक्किलेसो हुत्वा ठितो.

वोदातदस्सिन्ति ब्यवदातदस्सिं. तानि छदनानीति एतानि तण्हादिकिलेसछदनानि. विवटानीति पाकटीकतानि. विद्धंसितानीति ठितट्ठानतो अपहतानि. उग्घाटितानीति उप्पाटितानि. समुग्घाटितानीति विसेसेन उप्पाटितानि.

२९. न कप्पयन्तीति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? ते हि तादिसा सन्तो द्विन्नं कप्पानं पुरेक्खारानञ्च केनचि न कप्पयन्ति, न पुरेक्खरोन्ति. परमत्थं अच्चन्तसुद्धिं अधिगतत्ता अनच्चन्तसुद्धिंयेव अकिरियसस्सतदिट्ठिं ‘‘अच्चन्तसुद्धी’’ति न ते वदन्ति. आदानगन्थं गतितं विसज्जाति चतुब्बिधम्पि रूपादीनं आदायकत्ता आदानगन्थं अत्तनो चित्तसन्ताने गथितं बद्धं अरियमग्गसत्थेन विस्सज्ज छिन्दित्वा. सेसं पाकटमेव.

अच्चन्तसुद्धिन्ति अच्चन्तं परमत्थं सुद्धिं. संसारसुद्धिन्ति संसारतो सुद्धिं. अकिरियदिट्ठिन्ति करोतो न करीयति पापन्ति अकिरियदिट्ठिं. सस्सतवादन्ति ‘‘निच्चो धुवो सस्सतो’’ति वचनं. न वदन्ति न कथेन्ति.

गन्थाति नामकायं गन्थेन्ति, चुतिपटिसन्धिवसेन वट्टस्मिं घटेन्तीति गन्था. अभिज्झा च सा नामकायघटनवसेन गन्थो चाति अभिज्झाकायगन्थो. हितसुखं ब्यापादयतीति ब्यापादो. ब्यापादो च सो वुत्तनयेन गन्थो चाति ब्यापादो कायगन्थो. सीलब्बतपरामासोति ‘‘इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धी’’ति (ध. स. ११४३, १२२२) परतो आमासो. इदंसच्चाभिनिवेसोति सब्बञ्ञुभासितम्पि पटिक्खिपित्वा ‘‘सस्सतो लोको, इदमेव सच्चं, मोघमञ्ञ’’न्ति (ध. स. ११४४) इमिना आकारेन अभिनिवेसो इदंसच्चाभिनिवेसो. अत्तनो दिट्ठिया रागोति अत्तना अभिनिविसित्वा गहिताय दिट्ठिया छन्दरागो. परवादेसु आघातोति परस्स वचनेसु कोपो. अप्पच्चयोति अतुट्ठाकारो. अत्तनो सीलं वाति अत्तना समादिन्नं गोसीलादिसीलं वा. अत्तनो दिट्ठीति अत्तना गहिता परामट्ठा दिट्ठि. तेहि गन्थेहीति एतेहि वुत्तेहि नामकायघटनेहि. रूपं आदियन्तीति चतुसमुट्ठानिकं रूपारम्मणं आदियन्ति गण्हन्ति. उपादियन्तीति उपगन्त्वा गण्हन्ति तण्हागहणेन. परामसन्ति दिट्ठिगहणेन. अभिनिविसन्ति मानगहणेन. वट्टन्ति तेभूमकवट्टं. गन्थेति बन्धने.

वोसज्जित्वा वाति सम्मा विस्सज्जित्वा वा. गथितेति बन्धने. गन्थितेति गन्थनेन गन्थिते. विबन्धेति विसेसेन बन्धे. आबन्धेति अनेकविधेन बन्धे. पलिबुद्धेति अमुञ्चिते. बन्धने पोटयित्वाति तण्हामानदिट्ठिबन्धनानि पप्पोटयित्वा. विसज्जाति चजित्वा.

इमे पन चत्तारो गन्थे किलेसपटिपाटियापि आहरितुं वट्टति, मग्गपटिपाटियापि – किलेसपटिपाटिया अभिज्झाकायगन्थो अरहत्तमग्गेन पहीयति, ब्यापादो कायगन्थो अनागामिमग्गेन, सीलब्बतपरामासो कायगन्थो इदंसच्चाभिनिवेसो कायगन्थो सोतापत्तिमग्गेन. मग्गपटिपाटिया सीलब्बतपरामासो कायगन्थो इदंसच्चाभिनिवेसो कायगन्थो सोतापत्तिमग्गेन, ब्यापादो कायगन्थो अनागामिमग्गेन, अभिज्झाकायगन्थो अरहत्तमग्गेनाति. एते चत्तारो गन्था यस्स संविज्जन्ति, तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था. ते चतुप्पभेदा अभिज्झायन्ति एताय, सयं वा अभिज्झायति, अभिज्झायनमत्तमेव वा एसाति अभिज्झा. लोभोयेव नामकायं गन्थेति चुतिपटिसन्धिवसेन वट्टस्मिं घटेतीति कायगन्थो. ब्यापज्जति तेन चित्तं पूतिभावं गच्छति, ब्यापादयति वा विनयाचाररूपसम्पत्तिहितसुखादीनीति ब्यापादो. ‘‘इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धी’’ति परामसनं सीलब्बतपरामासो, सब्बञ्ञुभासितम्पि पटिक्खिपित्वा ‘‘सस्सतो लोको, इदमेव सच्चं, मोघमञ्ञ’’न्तिआदिना आकारेन अभिनिविसतीति इदंसच्चाभिनिवेसो. यथा वय्हं वातिआदिं वय्हादिविसङ्खरणं गन्थानं वियोगकरणे उपमं दस्सेन्तो आह.

न जनेन्तीति न उप्पादेन्ति. न सञ्जनेन्तीति न निब्बत्तेन्ति. नाभिनिब्बत्तेन्तीति उपसग्गवसेन पदं वड्ढितं. न सञ्जनेन्तीति उप्पादक्खणं. न निब्बत्तेन्ति नाभिनिब्बत्तेन्तीति पवत्तिक्खणं सन्धाय वुत्तं.

३०. सीमातिगोति गाथा एकपुग्गलाधिट्ठानाय देसनाय वुत्ता. पुब्बसदिसो एव पनस्सा सम्बन्धो, सो एवं अत्थवण्णनाय सद्धिं वेदितब्बो – किञ्च भिय्यो? सो ईदिसो भूरिपञ्ञो चतुन्नं किलेससीमानं अतीतत्ता सीमातिगो, बाहितपापत्ता च ब्राह्मणो, इत्थम्भूतस्स च तस्स नत्थि, परचित्तपुब्बेनिवासञाणेहि ञत्वा वा मंसदिब्बचक्खूहि दिस्वा वा किञ्चि समुग्गहीतं, अभिनिविट्ठन्ति वुत्तं होति. सो च कामरागाभावतो न रागरागी रूपारूपरागाभावतो न विरागरत्तो, यतो एवंविधस्स तस्स ‘‘इदं परम’’न्ति किञ्चि इध उग्गहीतं नत्थीति अरहत्तनिकूटेन देसनं निट्ठापेसि.

चतस्सो सीमायोति चत्तारो परिच्छेदा. दिट्ठानुसयोति दिट्ठि च सा अप्पहीनट्ठेन अनुसयो चाति दिट्ठानुसयो. विचिकिच्छानुसयादीसुपि एसेव नयो. केनट्ठेन अनुसया? अनुसयनट्ठेन. को एस अनुसयट्ठो नामाति? अप्पहीनट्ठो. एते हि अप्पहीनट्ठेन तस्स तस्स सन्ताने अनुसेन्ति नाम, तस्मा ‘‘अनुसया’’ति वुच्चन्ति. अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अथापि सिया – अनुसयट्ठो नाम अप्पहीनाकारो, अप्पहीनाकारो च ‘‘उप्पज्जती’’ति वत्तुं न युज्जति, तस्मा न अनुसया उप्पज्जन्तीति. तत्रिदं पटिवचनं – अप्पहीनाकारो अनुसयो, अनुसयोति पन अप्पहीनट्ठेन थामगता किलेसा वुच्चन्ति. सो चित्तसम्पयुत्तो सारम्मणो सप्पच्चयट्ठेन सहेतुको एकन्ताकुसलो अतीतोपि होति अनागतोपि पच्चुप्पन्नोपि, तस्मा ‘‘उप्पज्जती’’ति वत्तुं युज्जति.

तत्रिदं पमाणं – पटिसम्भिदायं ताव अभिसमयकथायं (पटि. म. ३.२१) ‘‘पच्चुप्पन्ने किलेसे पजहती’’ति पुच्छित्वा अनुसयानं पच्चुप्पन्नभावस्स अत्थिताय ‘‘थामगतो अनुसयं पजहती’’ति वुत्तं. धम्मसङ्गणियं मोहस्स पदभाजने (ध. स. ३९०) ‘‘अविज्जानुसयो अविज्जापरियुट्ठानं, अविज्जालङ्गी मोहो अकुसलमूलं, अयं तस्मिं समये मोहो होती’’ति अकुसलचित्तेन सद्धिं अविज्जानुसयस्स उप्पन्नभावो वुत्तो. कथावत्थुस्मिं ‘‘अनुसया अब्याकता अनुसया अहेतुका अनुसया चित्तविप्पयुत्ता’’ति (कथा. ६०५) सब्बे वादा पटिसेधिता. अनुसययमके सत्तन्नं महावारानं अञ्ञतरस्मिं उप्पज्जनवारे ‘‘यस्स कामरागानुसयो उप्पज्जति तस्स पटिघानुसयो उप्पज्जती’’तिआदि वुत्तं. तस्मा ‘‘अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं वुत्तं, तं इमिना तन्तिप्पमाणेन सुवुत्तन्ति वेदितब्बं. यम्पि ‘‘चित्तसम्पयुत्तो सारम्मणो’’तिआदि वुत्तं, तम्पि सुवुत्तमेव. अनुसयो हि नामेस परिनिप्फन्नो चित्तसम्पयुत्तो अकुसलधम्मोति निट्ठमेत्थ गन्तब्बं.

तत्थ दिट्ठानुसयो चतूसु दिट्ठिसम्पयुत्तेसु, विचिकिच्छानुसयो विचिकिच्छासहगते, अविज्जानुसयो द्वादससु अकुसलचित्तेसु सहजातवसेन आरम्मणवसेन च; तयोपि अवसेसतेभूमकधम्मेसु आरम्मणवसेन दिट्ठिविचिकिच्छामोहा. कामरागानुसयो चेत्थ लोभसहगतचित्तेसु सहजातवसेन आरम्मणवसेन च, मनापेसु अवसेसकामावचरधम्मेसु आरम्मणवसेन उप्पज्जमानो लोभो. पटिघानुसयो दोमनस्ससहगतचित्तेसु सहजातवसेन आरम्मणवसेन च, अमनापेसु अवसेसकामावचरधम्मेसु आरम्मणवसेनेव उप्पज्जमानो दोसो. मानानुसयो दिट्ठिविप्पयुत्तलोभसहगतचित्तेसु सहजातवसेन आरम्मणवसेन च, दुक्खवेदनावज्जेसु अवसेसकामावचरधम्मेसु रूपारूपावचरधम्मेसु च आरम्मणवसेनेव उप्पज्जमानो मानो. भवरागानुसयो चतूसु दिट्ठिविप्पयुत्तेसु उप्पज्जमानोपि सहजातवसेन वुत्तो. आरम्मणवसेनेव पन रूपारूपावचरधम्मेसु उप्पज्जमानो लोभो वुत्तो.

तत्थ दिट्ठानुसयोति द्वासट्ठिविधा दिट्ठि. विचिकिच्छानुसयोति अट्ठवत्थुका विचिकिच्छा. तदेकट्ठा च किलेसाति सहजेकट्ठवसेन दिट्ठिया विचिकिच्छाय, सहजेकट्ठवसेन एकतो ठिता. मानानुसयोति नवविधमानो. परमत्थञाणेन वा ञत्वाति परेसं चित्ताचारजाननपञ्ञाय जानित्वा, चेतोपरियञाणेन जानित्वाति वुत्तं होति. पुब्बेनिवासानुस्सतिञाणेन वाति अतीते निवुट्ठक्खन्धानुस्सरणञाणेन जानित्वा. मंसचक्खुना वाति पकतिचक्खुना. दिब्बचक्खुना वाति दिब्बसदिसेन दिब्बविहारसन्निस्सितेन वा दिब्बचक्खुना पस्सित्वा. रागरत्ताति रागेन रञ्जिता. ये पञ्चसु कामगुणेसूति ये पञ्चसु रूपादिवत्थुकामकोट्ठासेसु. विरागरत्ताति विरागसङ्खातासु रूपारूपसमापत्तीसु अतिरत्ता अल्लीना. यतो कामरागो चाति यदा कामभवे रागो च. रूपारूपरागेसुपि एसेव नयो.

सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय

सुद्धट्ठकसुत्तनिद्देसवण्णना निट्ठिता.