📜

७. तिस्समेत्तेय्यसुत्तनिद्देसवण्णना

४९. सत्तमे तिस्समेत्तेय्यसुत्ते मेथुनमनुयुत्तस्साति मेथुनधम्मं समायुत्तस्स. इतीति एवमाह. आयस्माति पियवचनमेतं. तिस्सोति नामं तस्स थेरस्स. सोपि हि तिस्सोति नामेन. मेत्तेय्योति गोत्तं, गोत्तवसेनेव एस पाकटो अहोसि. तस्मा अट्ठुप्पत्तियं (सु. नि. अट्ठ. २.८२१) वुत्तं – ‘‘तिस्समेत्तेय्या नाम द्वे सहाया’’ति. विघातन्ति उपघातं. ब्रूहीति आचिक्ख. मारिसाति पियवचनमेतं, निद्दुक्खाति वुत्तं होति. सुत्वान तव सासनन्ति तव वचनं सुत्वा. विवेके सिक्खिस्सामसेति सहायं आरब्भ धम्मदेसनं याचन्तो भणति, सो पन सिक्खितसिक्खोयेव.

मेथुनधम्मो नामाति इदं निद्दिसितब्बस्स मेथुनधम्मस्स उपदेसपदं. असद्धम्मोति असतं नीचजनानं धम्मो. गामधम्मोति गामवासीनं सेवनधम्मो. वसलधम्मोति वसलानं धम्मो, किलेसवस्सनतो वा सयमेव वसलो धम्मोति वसलधम्मो. दुट्ठुल्लोति दुट्ठो च किलेसेहि दुट्ठत्ता, थूलो च अनिपुणभावतोति दुट्ठुल्लो. यस्मा च तस्स धम्मस्स परिवारभूतं दस्सनम्पि गहणम्पि आमसनम्पि फुसनम्पि घट्टनम्पि दुट्ठुल्लं, तस्मापि दुट्ठुल्लो सो मेथुनधम्मो. ओदकन्तिकोति उदकं अस्स अन्ते सुद्धत्थं आदियतीति उदकन्तो, उदकन्तोयेव ओदकन्तिको. रहो पटिच्छन्ने ओकासे कत्तब्बताय रहस्सो. विनये पन ‘‘दुट्ठुल्लं ओदकन्तिकं रहस्स’’न्ति (पारा. ३९) पाठो. तत्थ तीसु पदेसु यो सोति पदं परिवत्तेत्वा यं तन्ति कत्वा योजेतब्बं ‘‘यं तं दुट्ठुल्लं, सो मेथुनधम्मो, यं तं ओदकन्तिकं सो मेथुनधम्मो, यं तं रहस्सं , सो मेथुनधम्मो’’ति. इध पन ‘‘यो सो असद्धम्मो, सो मेथुनधम्मो…पे… यो सो रहस्सो, सो मेथुनधम्मो’’ति एवं योजना वेदितब्बा. द्वयेन द्वयेन समापज्जितब्बतो द्वयंद्वयसमापत्ति. तत्थ योजना – या सा द्वयंद्वयसमापत्ति, सो मेथुनधम्मो नामाति. किंकारणा वुच्चति मेथुनधम्मोति केन कारणेन केन परियायेन मेथुनधम्मोति कथीयति. तं कारणं दस्सेन्तो ‘‘उभिन्नं रत्तान’’न्तिआदिमाह. तत्थ उभिन्नं रत्तानन्ति द्विन्नं इत्थिपुरिसानं रागेन रञ्जितानं. सारत्तानन्ति विसेसेन सुट्ठु रञ्जितानं. अवस्सुतानन्ति किलेसेन तिन्तानं. परियुट्ठितानन्ति कुसलाचारं परियादियित्वा मद्दित्वा ठितानं ‘‘मग्गे चोरा परियुट्ठिता’’तिआदीसु विय. परियादिन्नचित्तानन्ति कुसलचित्तं परियादियित्वा खेपेत्वा ठितचित्तानं. उभिन्नं सदिसानन्ति द्विन्नं किलेसेन सदिसानं. धम्मोति सभावो. तं कारणाति तेन कारणेन. तं उपमाय साधेन्तो ‘‘उभो कलहकारका’’तिआदिमाह. तत्थ उभो कलहकारकाति पुब्बभागे कलहकारका द्वे. मेथुनकाति वुच्चन्तीति सदिसाति वुच्चन्ति. भण्डनकारकाति तत्थ तत्थ गन्त्वा भण्डनं करोन्ता. भस्सकारकाति वाचाकलहं करोन्ता. विवादकारकाति नानावचनं करोन्ता. अधिकरणकारकाति विनिच्छयपापुणनविसेसकारणं करोन्ता. वादिनोति वादपटिवादिनो. सल्लापकाति वाचं कथेन्ता एवमेवन्ति उपमासंसन्दनं.

युत्तस्साति सञ्ञुत्तस्स. पयुत्तस्साति आदरेन युत्तस्स. आयुत्तस्साति विसेसेन युत्तस्स. समायुत्तस्साति एकतो युत्तस्स. तच्चरितस्साति तंचरितं करोन्तस्स. तब्बहुलस्साति तंबहुलं करोन्तस्स. तग्गरुकस्साति तंगरुं करोन्तस्स. तन्निन्नस्साति तस्मिं नतचित्तस्स. तप्पोणस्साति तस्मिं नतकायस्स. तप्पब्भारस्साति तस्मिं अभिमुखकायस्स. तदधिमुत्तस्साति तस्मिं अधिहरितस्स. तदधिपतेय्यस्साति तं अधिपतिं जेट्ठकं कत्वा पवत्तस्स.

विघातन्ति निद्देसस्स उद्देसवचनं. विघातन्ति पीळनं. उपघातन्ति समीपं कत्वा पीळनं. पीळनन्ति घट्टनं. घट्टनन्ति पीळनं. सब्बं अञ्ञमञ्ञवेवचनं. उपद्दवन्ति हिंसनं. उपसग्गन्ति तत्थ तत्थ उपगन्त्वा पीळनाकारं. ब्रूहीति कथेहि. आचिक्खाति विस्सज्जेहि. देसेहीति दस्सेहि. पञ्ञपेहीति ञापेहि. पट्ठपेहीति ठपेहि. विवराति पाकटं करोहि. विभजाति भाजेहि. उत्तानीकरोहीति तीरं पापेहि. पकासेहीति पाकटं करोहि.

तुय्हं वचनन्ति तव वाचं. ब्यप्पथन्ति वचनं. देसनन्ति आचिक्खनं. अनुसासनन्ति ओवादं. अनुसिट्ठन्ति अनुसासनं. सुत्वाति सोतेन सुत्वा. सुणित्वाति तस्सेव वेवचनं. उग्गहेत्वाति सम्मा गहेत्वा. उपधारयित्वाति अनासेत्वा. उपलक्खयित्वाति सल्लक्खेत्वा.

५०. मुस्सते वापि सासनन्ति परियत्तिपटिपत्तितो दुविधम्पि सासनं नस्सति. वापीति पदपूरणमत्तं. एतं तस्मिं अनरियन्ति तस्मिं पुग्गले एतं अनरियं, यदिदं मिच्छापटिपदा. गारवाधिवचनन्ति गुणविसिट्ठसब्बसत्तुत्तमगरुगारवाधिवचनं. तेनाहु पोराणा –

‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;

गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति. (विसुद्धि. १.१४२);

चतुब्बिधं वा नामं आवत्थिकं, लिङ्गिकं, नेमित्तिकं, अधिच्चसमुप्पन्नन्ति. अधिच्चसमुप्पन्नं नाम लोकियवोहारेन ‘‘यदिच्छक’’न्ति वुत्तं होति. तत्थ वच्छो, दम्मो, बलीबद्धोति एवमादि आवत्थिकं, दण्डी, छत्ती, सिखी, करीति एवमादि लिङ्गिकं, तेविज्जो, छळभिञ्ञोति एवमादि नेमित्तिकं, सिरिवड्ढको, धनवड्ढकोति एवमादि वचनत्थं अनपेक्खित्वा पवत्तं अधिच्चसमुप्पन्नं. इदं पन भगवाति नामं नेमित्तिकं, न महामायाय, न सुद्धोदनमहाराजेन, न असीतिया ञातिसहस्सेहि कतं, न सक्कसन्तुसितादीहि देवताविसेसेहि कतं. वक्खति च ‘‘भगवाति नेतं नामं मातरा कतं…पे… पटिलाभा सच्छिका पञ्ञत्ति यदिदं भगवा’’ति (महानि. ८४).

‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;

भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. (विसुद्धि. १.१४४);

तत्थ –

‘‘वण्णागमो वण्णविपरियायो, द्वे चापरे वण्णविकारनासा;

धातूनमत्थातिसयेन योगो, तदुच्चते पञ्चविधं निरुत्ति’’न्ति. –

एवं वुत्तनिरुत्तिलक्खणं गहेत्वा पदसिद्धि वेदितब्बा. तत्थ ‘‘नक्खत्तराजारिव तारकान’’न्ति एत्थ रकारागमो विय अविज्जमानस्स अक्खरस्स आगमो वण्णागमो नाम. ‘‘हिंसना, हिंसो’’ति वत्तब्बे ‘‘सीहो’’ति विय विज्जमानक्खरानं हेट्ठुपरियवसेन परिवत्तनं वण्णविपरियायो नाम. ‘‘नवे छन्नके दानं दिय्यती’’ति एत्थ अकारस्स एकारापज्जनता विय अञ्ञक्खरस्स अञ्ञक्खरापज्जनता वण्णविकारो नाम. ‘‘जीवनस्स मूतो जीवनमूतो’’ति वत्तब्बे ‘‘जीमूतो’’ति वकारनकारानं विनासो विय विज्जमानक्खरविनासो वण्णविनासो नाम. ‘‘फरुसाहि वाचाहि पक्रुब्बमानो आसज्ज मं त्वं वदसि कुमारा’’ति एत्थ पक्रुब्बमानोति पदस्स अभिभवमानोति अत्थपटिपादनं विय तत्थ तत्थ यथायोगं विसेसत्थयोगो धातूनं अत्थातिसयेन योगो नाम.

एवं निरुत्तिलक्खणं गहेत्वा सद्दनयेन वा पिसोदरादिनिस्सितो पतिट्ठानीति पिसोदरादिपक्खेपलक्खणं गहेत्वा यस्मा लोकियलोकुत्तरसुखाभिनिब्बत्तकं दानसीलादिपारप्पत्तं भाग्यमस्स अत्थि, तस्मा ‘‘भाग्यवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चतीति ञातब्बं.

यस्मा पन लोभदोसमोहविपरीतमनसिकारअहिरिकानोत्तप्पकोधूपनाहमक्खपळासइस्सा- मच्छरियमायासाठेय्यथम्भसारम्भमानातिमानमदपमादतण्हाअविज्जातिविधाकुसलमूलदुच्चरित- संकिलेसमलविसमसञ्ञावितक्कपपञ्चचतुब्बिधविपरियेसआसवगन्थओघयोगअगति- तण्हुप्पादुपादानपञ्चचेतोखीलविनिबन्धनीवरणाभिनन्दनछविवादमूलतण्हाकायसत्तानुसय- अट्ठमिच्छत्तनवतण्हामूलकदसाकुसलकम्मपथद्वासट्ठिदिट्ठिगतअट्ठसततण्हाविचरितप्पभेसब्बदरथ- परिळाहकिलेससतसहस्सानि, सङ्खेपतो वा पञ्च किलेसखन्धअभिसङ्खारदेवपुत्तमच्चुमारे अभञ्जि, तस्मा भग्गत्ता एतेसं परिस्सयानं ‘‘भग्गवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चति. आह चेत्थ –

‘‘भग्गरागो भग्गदोसो, भग्गमोहो अनासवो;

भग्गास्स पापका धम्मा, भगवा तेन वुच्चती’’ति. (पारा. अट्ठ. १.९६; विसुद्धि. १.१४४);

भाग्यवन्तताय चस्स सतपुञ्ञजलक्खणवरस्स रूपकायसम्पत्ति दीपिता होति. भग्गदोसताय धम्मकायसम्पत्ति. तथा लोकियसरिक्खकानं बहुमतभावो , गहट्ठपब्बजितेहि अभिगमनीयता, अभिगतानञ्च नेसं कायचित्तदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारिता, लोकियलोकुत्तरसुखेहि च सञ्ञोजनसमत्थता दीपिता होति.

यस्मा च लोके इस्सरियधम्मयससिरिकामपयत्तेसु छसु धम्मेसु भगसद्दो पवत्तति, परमञ्चस्स सकचित्ते इस्सरियं, अणिमालङ्घिमादिकं वा लोकियसम्मतं सब्बाकारपरिपूरं अत्थि, तथा लोकुत्तरो धम्मो, लोकत्तयब्यापको यथाभुच्चगुणाधिगतो अतिविय परिसुद्धो यसो, रूपकायदस्सनब्यावटजननयनप्पसादजननसमत्था सब्बाकारपरिपूरा सब्बङ्गपच्चङ्गसिरी, यं यं एतेन इच्छितं पत्थितं अत्तहितं परहितं वा, तस्स तस्स तथेव अभिनिप्फन्नत्ता इच्छितिच्छितत्थनिप्फत्तिसञ्ञितो कामो, सब्बलोकगरुभावप्पत्तिहेतुभूतो सम्मावायामसङ्खातो पयत्तो च अत्थि, तस्मा इमेहि भगेहि युत्तत्तापि भगा अस्स सन्तीति इमिना अत्थेन ‘‘भगवा’’ति वुच्चति.

यस्मा पन कुसलादीहि भेदेहि सब्बधम्मे, खन्धायतनधातुसच्चइन्द्रियपटिच्चसमुप्पादादीहि वा कुसलादिधम्मे, पीळनसङ्खतसन्तापविपरिणामट्ठेन वा दुक्खमरियसच्चं, आयूहननिदानसंयोगपलिबोधट्ठेन समुदयं, निस्सरणविवेकासङ्खतअमतट्ठेन निरोधं, निय्यानिकहेतुदस्सनाधिपतेय्यट्ठेन मग्गं विभत्तवा, विभजित्वा विवरित्वा देसितवाति वुत्तं होति, तस्मा ‘‘विभत्तवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चति.

यस्मा च एस दिब्बब्रह्मअरियविहारे कायचित्तउपधिविवेके सुञ्ञतप्पणिहितानिमित्तविमोक्खे अञ्ञे च लोकियलोकुत्तरे उत्तरिमनुस्सधम्मे भजि सेवि बहुलमकासि, तस्मा ‘‘भत्तवा’’ति वत्तब्बे ‘‘भगवा’’ति वुच्चति.

यस्मा पन तीसु भवेसु तण्हासङ्खातं गमनं अनेन वन्तं, तस्मा ‘‘भवेसु वन्तगमनो’’ति वत्तब्बे भवसद्दतो भकारं गमनसद्दतो गकारं वन्तसद्दतो वकारञ्च दीघं कत्वा आदाय ‘‘भगवा’’ति वुच्चति, यथा लोके ‘‘मेहनस्स खस्स माला’’ति वत्तब्बे ‘‘मेखला’’ति वुच्चति.

पुन अपरम्पि परियायं निद्दिसन्तो ‘‘अपि च भग्गरागोति भगवा’’तिआदिमाह. तत्थ भग्गो रागो अस्साति भग्गरागो. भग्गदोसादीसुपि एसेव नयो. कण्डकोति विनिविज्झनट्ठेन किलेसा एव. भजीति उद्देसवसेन विभागं कत्वा भाजेसि. विभजीति निद्देसवसेन विविधा भाजेसि. पविभजीति पटिनिद्देसवसेन पकारेन विभजि. उग्घटितञ्ञूनं वसेन भजि. विपञ्चितञ्ञूनं वसेन विभजि. नेय्यानं वसेन पविभजि.

धम्मरतनन्ति –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति. (खु. पा. अट्ठ. ६.३; दी. नि. अट्ठ. २.३३) –

एवं वण्णितं धम्मरतनं तिविधेन भाजेसि. भवानंअन्तकरोति कामभवादीनं नवन्नं भवानं परिच्छेदं परियन्तं परिवटुमं कारको. भावितकायोति वड्ढितकायो. तथा इतरेसुपि. भजीति सेवि. अरञ्ञवनपत्थानीति गामस्स वा नगरस्स वा इन्दखीलतो बहि अरञ्ञं. वनपत्थानि मनुस्सूपचारातिक्कन्तानि वनसण्डानि. पन्तानीति यत्थ मनुस्सा न कसन्ति न वपन्ति दूरानि सेनासनानि. केचि पन ‘‘वनपत्तानीति यस्मा यत्थ ब्यग्घादयो अत्थि, तं वनं ते पालयन्ति रक्खन्ति, तस्मा तेहि रक्खितत्ता वनपत्तानी’’ति वदन्ति. सेनासनानीति सेति चेव आसति च एत्थाति सेनासनानि. अप्पसद्दानीति वचनसद्देन अप्पसद्दानि. अप्पनिग्घोसानीति गामनगरनिग्घोससद्देन अप्पनिग्घोसानि. विजनवातानीति अन्तोसञ्चरणजनस्स सरीरवातेन विरहितानि. ‘‘विजनवादानी’’तिपि पाठो, ‘‘अन्तोजनवादेन विरहितानी’’ति अत्थो. ‘‘विजनपातानी’’तिपि पाठो, ‘‘जनसञ्चारविरहितानी’’ति अत्थो. मनुस्सराहस्सेय्यकानीति मनुस्सानं रहस्सकरणट्ठानानि. पटिसल्लानसारुप्पानीति विवेकानुरूपानि. भागी वाति ‘‘भागो चीवरादिकोट्ठासो अस्स अत्थी’’ति भागी. ‘‘पटिलाभवसेन अत्थरसादिभागो अस्स अत्थी’’ति भागी. अत्थरसस्साति हेतुफलसम्पत्तिसङ्खातस्स अत्थरसस्स. धम्मरसस्साति हेतुसम्पत्तिसङ्खातस्स धम्मरसस्स. वुत्तञ्हेतं ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा, हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७२०). विमुत्तिरसस्साति फलसम्पत्तिसङ्खातस्स विमुत्तिरसस्स. वुत्तम्पि चेतं ‘‘किच्चसम्पत्तिअत्थेन, रसो नाम पवुच्चती’’ति (पटि. म. अट्ठ. १.१.२ मातिकावण्णना; विसुद्धि. १.८).

चतुन्नंझानानन्ति पठमज्झानादीनं चतुन्नं झानानं. चतुन्नं अप्पमञ्ञानन्ति मेत्तादीनं फरणप्पमाणविरहितानं चतुन्नं ब्रह्मविहारानं. चतुन्नं अरूपसमापत्तीनन्ति आकासानञ्चायतनादीनं चतुन्नं अरूपज्झानानं. अट्ठन्नं विमोक्खानन्ति ‘‘रूपी रूपानि पस्सती’’तिआदिना (ध. स. २४८) नयेन वुत्तानं आरम्मणविमुत्तानं अट्ठन्नं विमोक्खानं. अभिभायतनानन्ति एत्थ अभिभूतानि आयतनानि एतेसं झानानन्ति अभिभायतनानि, झानानि. आयतनानीति अधिट्ठानट्ठेन आयतनसङ्खातानि कसिणारम्मणानि. ञाणुत्तरिको हि पुग्गलो विसदञाणोति किं एत्थ आरम्मणे समापज्जितब्बं, न मयि चित्तेकग्गताकरणे भारो अत्थीति तानि आरम्मणानि अभिभवित्वा समापज्जति. सह निमित्तुप्पादेनेवेत्थ अप्पनं निब्बत्तेतीति अत्थो. एवं उप्पादितानि झानानि अभिभायतनानीति वुच्चन्ति, तेसं अट्ठन्नं अभिभायतनानं. नवन्नं अनुपुब्बविहारसमापत्तीनन्ति पुब्बं पुब्बं अनु अनुपुब्बं, अनुपुब्बं विहरितब्बतो समापज्जितब्बतो अनुपुब्बविहारसमापत्ति, अनुपटिपाटिया समापज्जितब्बाति अत्थो, तासं नवन्नं अनुपुब्बविहारसमापत्तीनं. दसन्नं सञ्ञाभावनानन्ति गिरिमानन्दसुत्ते (अ. नि. १०.६०) आगतानं अनिच्चसञ्ञादीनं दसन्नं सञ्ञाभावनानं. दसन्नं कसिणसमापत्तीनन्ति सकलट्ठेन कसिणसङ्खातानं पथवीकसिणज्झानादीनं दसन्नं झानानं. आनापानस्सतिसमाधिस्साति आनापानस्सतिसम्पयुत्तसमाधिस्स . असुभसमापत्तियाति असुभज्झानसमापत्तिया. दसन्नं तथागतबलानन्ति दसबलबलानं दसन्नं. चतुन्नं वेसारज्जानन्ति विसारदभावानं चतुन्नं वेसारज्जानं. चतुन्नं पटिसम्भिदानन्ति पटिसम्भिदाञाणानं चतुन्नं. छन्नं अभिञ्ञाणानन्ति इद्धिविधादीनं छन्नं अभिञ्ञाणानं. छन्नं बुद्धधम्मानन्ति ‘‘सब्बं कायकम्मं ञाणानुपरिवत्ती’’तिआदिना (चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; नेत्ति. १५) नयेन उपरि आगतानं छन्नं बुद्धधम्मानं.

तत्थ चीवरादयो भाग्यसम्पत्तिवसेन वुत्ता. अत्थरसतिको पटिवेधवसेन वुत्तो. अधिसीलतिको पटिपत्तिवसेन. झानत्तिको रूपारूपज्झानवसेन. विमोक्खत्तिको समापत्तिवसेन. सञ्ञाचतुक्को उपचारप्पनावसेन. सतिपट्ठानादयो सत्ततिंसबोधिपक्खियधम्मवसेन. तथागतबलानन्तिआदयो आवेणिकधम्मवसेन वुत्ताति वेदितब्बा.

इतो परं भगवाति नेतं नामन्तिआदि ‘‘अत्थमनुगता अयं पञ्ञत्ती’’ति ञापनत्थं वुत्तं. तत्थ समणा पब्बज्जुपगता. ब्राह्मणा भोवादिनो समितपापबाहितपापा वा. देवता सक्कादयो ब्रह्मानो च. विमोक्खन्तिकन्ति विमोक्खो अरहत्तमग्गो, विमोक्खस्स अन्तो अरहत्तफलं, तस्मिं विमोक्खन्ते भवं विमोक्खन्तिकं नामं. सब्बञ्ञुभावो हि अरहत्तमग्गेन सिज्झति, अरहत्तफलाधिगमेन सिद्धो होति. तस्मा सब्बञ्ञुभावो विमोक्खन्ते भवो होति. तं नेमित्तिकम्पि नामं विमोक्खन्ते भवं नाम होति. तेन वुत्तं – ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तान’’न्ति. बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभाति महाबोधिरुक्खमूले यथावुत्तक्खणे सब्बञ्ञुतञ्ञाणस्स पटिलाभेन सह. सच्छिका पञ्ञत्तीति अरहत्तफलसच्छिकिरियाय सब्बधम्मसच्छिकिरियाय वा जाता पञ्ञत्ति. यदिदं भगवाति या अयं भगवाति पञ्ञत्ति.

द्वीहि कारणेहीति द्वीहि कोट्ठासेहि. परियत्तिसासनन्ति तेपिटकं बुद्धवचनं. पटिपत्तीति पटिपज्जति एतायाति पटिपत्ति. यं तस्स परियापुटन्ति तेन पुग्गलेन यं परियापुटं सज्झायितं करणत्थे सामिवचनं. ‘‘परियापुट्ट’’न्तिपि पाठो. सुत्तन्ति उभतोविभङ्गनिद्देसखन्धकपरिवारा, सुत्तनिपाते मङ्गलसुत्त- (खु. पा. ५.१ आदयो; सु. नि. २६१ आदयो) रतनसुत्त- (खु. पा. ६.१ आदयो) तुवटकसुत्तानि (सु. नि. ९२१ आदयो), अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बं. गेय्यन्ति सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं, विसेसेन संयुत्तके सकलोपि सगाथावग्गो. वेय्याकरणन्ति सकलं अभिधम्मपिटकं निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं , तं ‘‘वेय्याकरण’’न्ति वेदितब्बं. गाथाति धम्मपदं, थेरगाथा, थेरीगाथा, सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च ‘‘गाथा’’ति वेदितब्बा. उदानन्ति सोमनस्सञाणमयिकगाथापटिसंयुत्ता द्वेअसीति सुत्तन्ता ‘‘उदान’’न्ति वेदितब्बं. इतिवुत्तकन्ति ‘‘वुत्तञ्हेतं भगवता’’तिआदिनयप्पवत्ता (इतिवु. १ आदयो) दसुत्तरसतसुत्तन्ता ‘‘इतिवुत्तक’’न्ति वेदितब्बं. जातकन्ति अपण्णकजातकादीनि (जा. १.१.१) पण्णासाधिकानि पञ्चजातकसतानि ‘‘जातक’’न्ति वेदितब्बं. अब्भुतधम्मन्ति ‘‘चत्तारोमे , भिक्खवे, अच्छरिया अब्भुतधम्मा आनन्दे’’तिआदिनयप्पवत्ता (दी. नि. २.२०९; अ. नि. ४.१२९) सब्बेपि अच्छरियअब्भुतधम्मपटिसंयुत्ता सुत्तन्ता ‘‘अब्भुतधम्म’’न्ति वेदितब्बं. वेदल्लन्ति चूळवेदल्ल- (म. नि. १.४६० आदयो) महावेदल्ल- (म. नि. १.४४९ आदयो) सम्मादिट्ठि- (म. नि. १.८९ आदयो) सक्कपञ्ह- (दी. नि. २.३४४ आदयो) सङ्खारभाजनियमहापुण्णमसुत्तादयो (म. नि. ३.८५ आदयो) सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता ‘‘वेदल्ल’’न्ति वेदितब्बं. इदं परियत्तिसासनन्ति इदं वुत्तप्पकारं तेपिटकं बुद्धवचनं परियापुणितब्बट्ठेन परियत्ति, अनुसासनट्ठेन सासनन्ति कत्वा परियत्तिसासनं. तम्पि मुस्सतीति तम्पि परियत्तिसासनं नस्सति. सम्मुस्सतीति आदितो नस्सति. परिबाहिरो होतीति परम्मुखो होति.

कतमं पटिपत्तिसासनन्ति लोकुत्तरधम्मतो पुब्बभागो तदत्थं पटिपज्जीयतीति पटिपत्ति. सासीयन्ति एत्थ वेनेय्याति सासनं. सम्मापटिपदातिआदयो वुत्तनया एव.

पाणम्पि हनतीति जीवितिन्द्रियम्पि घातेति. अदिन्नम्पि आदियतीति परपरिग्गहितम्पि वत्थुं गण्हाति. सन्धिम्पि छिन्दतीति घरसन्धिम्पि छिन्दति. निल्लोपम्पि हरतीति गामे पहरित्वा महाविलोपम्पि करोति. एकागारिकम्पिकरोतीति पण्णासमत्तेहिपि सट्ठिमत्तेहिपि परिवारेत्वा जीवग्गाहं गहेत्वापि धनं आहरापेति. परिपन्थेपि तिट्ठतीति पन्थदूहनकम्मं करोति. परदारम्पि गच्छतीति परदारेसु चारित्तं आपज्जति. मुसापि भणतीति अत्थभञ्जनकं मुसापि वदति. अनरियधम्मोति अनरियसभावो.

५१. एको पुब्बे चरित्वानाति पब्बज्जासङ्खातेन वा गणाववस्सग्गट्ठेन वा पुब्बे लोके विहरित्वा. यानं भन्तंव तं लोके, हीनमाहु पुथुज्जनन्ति तं विब्भन्तकं पुग्गलं यथा हत्थियानादियानं अदन्तं विसमम्पि आरोहति, आरोहनकम्पि भञ्जति, पपातेपि पपतति, एवं कायदुच्चरितादिविसमारोहनेन निरयादीसु, अत्थभञ्जनेन जातिपपातादीसु पपतनेन च यानं भन्तंव हीनं पुथुज्जनञ्च आहूति.

पब्बज्जासङ्खातेन वाति पब्बज्जाकोट्ठासेन वा ‘‘पब्बजितो समणो’’ति गणनारोपनेन वा. गणाववस्सग्गट्ठेन वाति गणसङ्गणिकारामतं विस्सज्जेत्वा वस्सग्गट्ठेन वा.

एकोपटिक्कमतीति एककोव गामतो निवत्तति. यो निसेवतीति निद्देसस्स उद्देसपदं. अपरेन समयेनाति अञ्ञस्मिं काले अपरभागे. बुद्धन्ति सब्बञ्ञुबुद्धं. धम्मन्ति स्वाक्खाततादिगुणयुत्तं धम्मं. सङ्घन्ति सुप्पटिपन्नतादिगुणयुत्तं सङ्घं. सिक्खन्ति अधिसीलादिसिक्खितब्बं सिक्खं. पच्चक्खायाति बुद्धादिं पटिक्खिपित्वा. हीनायाति हीनत्थाय गिहिभावाय. आवत्तित्वाति निवत्तित्वा. सेवति एकवारं सेवति. निसेवति अनेकविधेन सेवति. संसेवति अल्लीयित्वा सेवति. पटिसेवति पुनप्पुनं सेवति.

भन्तन्ति विब्भन्तं. अदन्तन्ति दन्तभावं अनुपनीतं. अकारितन्ति सुसिक्खितकिरियं असिक्खापितं. अविनीतन्ति न विनीतं आचारसम्पत्तिया असिक्खितं. उप्पथं गण्हातीति वुत्तप्पकारं यानं अदन्तातियुत्तं भन्तं विसममग्गं उपेति. विसमं खाणुम्पि पासाणम्पि अभिरुहतीति विसमं हुत्वा ठितं खरखाणुम्पि तथा पब्बतपासाणम्पि आरोहति. यानम्पि आरोहनकम्पि भञ्जतीति वय्हादियानं आरोहन्तस्स पाजेन्तस्स हत्थपादादिम्पि भिन्दति. पपातेपि पपततीति एकतोच्छिन्नपब्भारपपातेपि पातेति. सो विब्भन्तकोति सो पटिक्कन्तको. भन्तयानपटिभागोति अनवट्ठितयानसदिसो. उप्पथं गण्हातीति कुसलकम्मपथतो पटिक्कमित्वा अपायपथभूतं उप्पथं मिच्छामग्गं उपेति. विसमं कायकम्मं अभिरुहतीति समस्स पटिपक्खं कायदुच्चरितसङ्खातं विसमं कायकम्मं आरोहति. सेसेसुपि एसेव नयो. निरये अत्तानं भञ्जतीति निरस्सादसङ्खाते निरये अत्तभावं चुण्णविचुण्णं करोति. मनुस्सलोके अत्तानं भञ्जतीति विविधकम्मकारणवसेन भञ्जति. देवलोके अत्तानं भञ्जतीति पियविप्पयोगादिदुक्खवसेन. जातिपपातम्पि पपततीति जातिपपातेपि पातेति. जरापपातादीसुपि एसेव नयो. मनुस्सलोकेति इध अधिप्पेतलोकमेव दस्सेति.

पुथुज्जनाति निद्देसस्स उद्देसपदं. तत्थ पुथुज्जनाति –

पुथूनं जननादीहि, कारणेहि पुथुज्जनो;

पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति.

सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहिपि कारणेहि पुथुज्जनो. तं विभागतो दस्सेतुं ‘‘पुथु किलेसे जनेन्ती’’तिआदिमाह. तत्थ बहूनं नानप्पकारानं सक्कायदिट्ठीनं अविहतत्ता वा ता जनेन्ति, ताहि जनिताति वा पुथुज्जना. अविहतमेवत्थं जनसद्दो वदति. पुथु सत्थारानं मुखुल्लोकिकाति एत्थ पुथू नानाजना सत्थुपटिञ्ञा एतेसन्ति पुथुज्जनाति वचनत्थो. पुथु सब्बगतीहि अवुट्ठिताति एत्थ जनेतब्बा जनयन्ति एत्थाति जना, गतियो. पुथू जना एतेसन्ति पुथुज्जना. इतो परे जायन्ति एतेहीति जना, अभिसङ्खारादयो. ते एतेसं विज्जन्तीति पुथुज्जना. अभिसङ्खरणादिअत्थो एव वा जनसद्दो दट्ठब्बो. नानासन्तापेहि सन्तपन्तीति रागग्गिआदयो सन्तापा. ते एव वा सब्बेपि वा किलेसा परिळाहा. पुथुपञ्चसु कामगुणेसूति एत्थ जायतीति जनो, रागो गेधोति एवमादिको, पुथु जनो एतेसन्ति पुथुज्जना. पुथु जाता रत्ताति एवं रागादिअत्थो एव वा जनसद्दो दट्ठब्बो. पलिबुद्धाति सम्बद्धा. आवुताति आवरिता. निवुताति वारिता. ओवुताति उपरितो पिहिता. पिहिताति हेट्ठाभागेन पिहिता. पटिच्छन्नाति अपाकटा. पटिकुज्जिताति अधोमुखगता.

अथ वा पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जना. पुथु वा अयं विसुंयेव सङ्खं गतो, विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनोतिपि पुथुज्जनो.

एवं ये ते –

‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;

अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. –

द्वेव पुथुज्जना वुत्ता, तेसु अन्धपुथुज्जनो वुत्तो होतीति वेदितब्बो.

५२. यसो कित्ति चाति लाभसक्कारो पसंसा च. पुब्बेति पब्बजितभावे. हायते वापि तस्स साति तस्स विब्भन्तकस्स सतो सो च यसो सा च कित्ति हायति. एतम्पि दिस्वाति एतम्पि पुब्बे यसकित्तीनं लाभं पच्छा च हानिं दिस्वा. सिक्खेथ मेथुनं विप्पहातवेति तिस्सो सिक्खायो सिक्खेथ. किं कारणा? मेथुनं विप्पहातवे, मेथुनप्पहानत्थायाति वुत्तं होति.

कित्तिवण्णगतोति भगवा कित्तिवण्णो, कित्तिसद्दञ्चेव गुणञ्च उक्खिपित्वा वदन्तो होतीति अत्थो. चित्तं नानानयेन कथनं अस्स अत्थीति चित्तकथी. कल्याणपटिभानोति सुन्दरपञ्ञो.

हायतीति निद्देसस्स उद्देसपदं. परिहायतीति समन्ततो हायति. परिधंसतीति अधोपथविं पतति. परिपततीति समन्ततो अपगच्छति. अन्तरधायतीति अदस्सनं याति. विप्पलुज्जतीति उच्छिज्जति.

खुद्दको सीलक्खन्धोति थुल्लच्चयादि. महन्तो सीलक्खन्धोति पाराजिकसंङ्घादिसेसो.

मेथुनधम्मस्स पहानायाति तदङ्गादिपहानेन पजहनत्थाय. वूपसमायाति मलानं वूपसमनत्थाय. पटिनिस्सग्गायाति पक्खन्दनपरिच्चागपटिनिस्सग्गत्थाय. पटिपस्सद्धियाति पटिपस्सद्धिसङ्खातस्स फलस्स अत्थाय.

५३. यो हि मेथुनं न विप्पजहति सङ्कप्पेहि…पे… तथाविधो. तत्थ परेतोति समन्नागतो. परेसं निग्घोसन्ति उपज्झायादीनं निन्दावचनं. मङ्कु होतीति दुम्मनो होति.

कामसङ्कप्पेनाति कामपटिसंयुत्तेन वितक्केन. उपरिट्ठेपि एसेव नयो. फुट्ठोति वितक्केहि फुसितो. परेतोति अपरिहीनो. समोहितोति सम्मा ओहितो अन्तो पविट्ठो. कपणो वियाति दुग्गतमनुस्सो विय. मन्दो वियाति अञ्ञाणी विय. मोमूहो वियाति सम्मोहभूतो विय. झायतीति चिन्तेति. पज्झायतीति भुसं चिन्तेति. निज्झायतीति अनेकविधेन चिन्तेति. अपज्झायतीति ततो अपगन्त्वा चिन्तेति. उलूकोति उलूकसकुणो. रुक्खसाखायन्ति रुक्खे उट्ठितसाखाय, विटपे वा. मूसिकं मगयमानोति मूसिकं गवेसमानो, ‘‘मग्गयमानो’’तिपि पठन्ति. कोत्थूति सिङ्गालो. बिळारोति बब्बु. सन्धिसमलसङ्कटिरेति द्विन्नं घरानं अन्तरे च उदकनिद्धमनचिक्खल्लकचवरनिक्खिपनट्ठाने च थण्डिले च. वहच्छिन्नोति पिट्ठिगीवमंसच्छिन्नो. इतो परा गाथा पाकटसम्बन्धा एव.

५४. तासु सत्थानीति कायदुच्चरितादीनि. तानि हि अत्तनो परेसञ्च छेदनट्ठेन ‘‘सत्थानी’’ति वुच्चन्ति. तेसु वायं विसेसेन ताव आदितो मुसावचनसत्थानेव करोति, ‘‘इमिना कारणेनाहं विब्भन्तो’’ति भणन्तो. तेनेवाह – ‘‘एस ख्वस्स महागेधो, मोसवज्जं पगाहती’’ति. तत्थ एस ख्वस्साति एस खो अस्स. महागेधोति महाबन्धनं. कतमोति चे? यदिदं मोसवज्जं पगाहति, स्वायं मुसावादज्झोगाहो ‘‘महागेधो’’ति वेदितब्बो.

तीणि सत्थानीति तयो छेदका. कायदुच्चरितं कायसत्थं. वचीसत्थादीसुपि एसेव नयो. तं विभागतो दस्सेतुं ‘‘तिविधं कायदुच्चरितं कायसत्थ’’न्ति आह. सम्पजानमुसा भासतीति जानन्तो तुच्छं वाचं भासति. अभिरतो अहं भन्ते अहोसिं पब्बज्जायाति सासने पब्बज्जाय अनभिरतिविरहितो अहं आसिं. माता मे पोसेतब्बाति माता मया पोसेतब्बा. तेनम्हि विब्भन्तोति भणतीति तेन कारणेन पटिक्कन्तो अस्मीतिपि कथेति. पिता मे पोसेतब्बोतिआदीसुपि एसेव नयो.

एसो तस्स महागेधोति तस्स पुग्गलस्स एसो महाबन्धो. महावनन्ति महन्तं दुट्ठवनं. गहनन्ति दुरतिक्कमं. कन्तारोति चोरकन्तारादिसदिसो. विसमोति कण्टकविसमो. कुटिलोति वङ्ककटकसदिसो. पङ्कोति पल्ललसदिसो. पलिपोति कद्दमसदिसो. पलिबोधोति महादुक्खो. महाबन्धनन्ति महन्तं दुमोचयबन्धनं. यदिदं सम्पजानमुसावादोति यो अयं सम्पजानमुसावादो.

सभग्गतो वाति सभायं ठितो वा. परिसग्गतो वाति गामपरिसायं ठितो वा. ञातिमज्झगतो वाति दायादानं मज्झे ठितो वा. पूगमज्झगतो वाति सेनीनं मज्झे ठितो वा. राजकुलमज्झगतो वाति राजकुलस्स मज्झे महाविनिच्छये ठितो वा. अभिनीतोति पुच्छनत्थाय नीतो. सक्खिपुट्ठोति सक्खिं कत्वा पुच्छितो. एहम्भो पुरिसाति आलपनमेतं. अत्तहेतु वा परहेतु वाति अत्तनो वा परस्स वा हत्थपादादिहेतु वा धनहेतु वा. आमिसकिञ्चिक्खहेतु वाति एत्थ आमिसन्ति लाभो अधिप्पेतो. किञ्चिक्खन्ति यं वा तं वा अप्पमत्तकं, अन्तमसो तित्तिरवट्टकसप्पिपिण्डनवनीतपिण्डादिमत्तकस्सपि लाभस्स हेतूति अत्थो. सम्पजानमुसा भासतीति जानन्तोयेव मुसावादं करोति.

पुन अञ्ञं परियायं दस्सेन्तो ‘‘अपि च तीहाकारेहि मुसावादो होति, पुब्बेवस्स होती’’तिआदिमाह. तत्थ तीहाकारेहीति सम्पजानमुसावादस्स अङ्गभूतेहि तीहि कारणेहि. पुब्बेवस्सहोतीति पुब्बभागेयेव अस्स पुग्गलस्स एवं होति ‘‘मुसा भणिस्स’’न्ति. भणन्तस्स होतीति भणमानस्स होति. भणितस्स होतीति भणिते अस्स होति. यं वत्तब्बं तस्मिं वुत्ते होतीति अत्थो. अथ वा भणितस्साति वुत्तवतो निट्ठितवचनस्स होतीति. यो एवं पुब्बभागेपि जानाति, भणन्तोपि जानाति, पच्छापि जानाति ‘‘मुसा मया भणित’’न्ति, सो एवं वदन्तो मुसावादकम्मुना बज्झतीति अयमेत्थ अत्थो दस्सितो. किञ्चापि दस्सितो, अथ खो अयमेत्थ विसेसो – पुच्छा ताव होति, ‘‘मुसा भणिस्स’’न्ति पुब्बभागो अत्थि, ‘‘मुसा मया भणित’’न्ति पच्छाभागो नत्थि. वुत्तमत्तमेव हि कोचि पमुस्सति किं तस्स मुसावादो होति, न होतीति? सा एवं अट्ठकथासु विस्सज्जिता – पुब्बभागे ‘‘मुसा भणिस्स’’न्ति च, भणन्तस्स ‘‘मुसा भणामी’’ति च जानतो पच्छाभागे ‘‘मुसा मया भणित’’न्ति न सक्का न भवितुं, सचेपि न होति, मुसावादोयेव. पुरिममेव हि अङ्गद्वयं पमाणं. यस्सापि पुब्बभागे ‘‘मुसा भणिस्स’’न्ति आभोगो नत्थि, भणन्तो पन ‘‘मुसा भणामी’’ति जानाति. भणितेपि ‘‘मुसा मया भणित’’न्ति जानाति. सो मुसावादेन न कारेतब्बो. पुब्बभागो हि पमाणतरो. तस्मिं असति दवा भणितं वा, रवा भणितं वा होतीति.

एत्थ च तंञाणता च ञाणसमोधानञ्च परिच्चजितब्बं. तंञाणता परिच्चजितब्बाति येन चित्तेन ‘‘मुसा भणिस्स’’न्ति जानाति, तेनेव ‘‘मुसा भणामी’’ति च, ‘‘मुसा मया भणित’’न्ति च जानातीति एवं एकचित्तेनेव तीसु खणेसु जानातीति अयं तंञाणता परिच्चजितब्बा. न हि सक्का तेनेव चित्तेन तं चित्तं जानितुं, यथा न सक्का तेनेव असिना सो असि छिन्दितुन्ति. पुरिमं पुरिमं पन चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स तथा उप्पत्तिया पच्चयो हुत्वा निरुज्झति. तेनेतं वुच्चति –

‘‘पमाणं पुब्बभागोव, तस्मिं सति न हेस्सति;

सेसद्वयन्ति नत्थेत, मिति वाचा तिवङ्गिका’’ति. (पारा. अट्ठ. २.२००);

ञाणसमोधानं परिच्चजितब्बन्ति एतानि तीणि चित्तानि एकक्खणे उप्पज्जन्तीति न गहेतब्बानि. इदञ्हि चित्तं नाम –

‘‘अनिरुद्धम्हि पठमे, न उप्पज्जति पच्छिमं;

निरन्तरुप्पज्जनतो, एकं विय पकासती’’ति. (पारा. अट्ठ. २.२००);

इतो परं पन य्वायं अजानंयेव ‘‘जानामी’’तिआदिना नयेन सम्पजानमुसा भणति, यस्मा सो ‘‘इदं अभूत’’न्ति एवंदिट्ठिको होति, तस्स हि अत्थेव अयं लद्धि. तथा ‘‘इदं अभूत’’न्ति एवमस्स खमति चेव रुच्चति च. एवमस्स सञ्ञा, एवंसभावमेव चस्स चित्तं ‘‘इदं अभूत’’न्ति. यदा पन मुसा वत्तुकामो होति, तदा तं दिट्ठिं वा दिट्ठिया सह खन्तिं वा दिट्ठिखन्तीहि सद्धिं रुचिं वा दिट्ठिखन्तिरुचीहि सद्धिं सञ्ञं वा दिट्ठिखन्तिरुचिसञ्ञाहि सद्धिं भावं वा विनिधाय निक्खिपित्वा पटिच्छादेत्वा अभूतं कत्वा भणति. तस्मा तेसम्पिवसेन अङ्गभेदं दस्सेतुं ‘‘अपि च चतूहाकारेही’’तिआदि वुत्तं.

एत्थ च विनिधाय दिट्ठिन्ति बलवधम्मविनिधानवसेनेतं वुत्तं. विनिधाय खन्तिन्तिआदीनि ततो दुब्बलदुब्बलानं विनिधानवसेन. विनिधाय सञ्ञन्ति इदं पनेत्थ सब्बदुब्बलधम्मविनिधानवसेन. सञ्ञामत्तम्पि नाम अविनिधाय सम्पजानमुसा भासिस्सतीति नेतं ठानं विज्जति.

५५. मन्दोव परिकिस्सतीति पाणवधादीनि करोन्तो ततोनिदानञ्च दुक्खमनुभोन्तो भोगपरियेसनारक्खणानि च करोन्तो मोमूहो विय परिकिलिस्सति.

तमेनं राजानो गहेत्वा विविधा कम्मकारणा कारेन्तीति न राजानो करोन्ति, राजाधीनपुरिसा नानाविधानि कम्मकारणानि करोन्ति. कसाहिपिताळेन्तीति कसादण्डकेहिपि वितज्जेन्ति. वेत्तेहीति वेत्तलताहि. अद्धदण्डकेहीति मुग्गरेहि, पहारसाधनत्थं वा चतुहत्थदण्डं द्वेधा छेत्वा गहितदण्डकेहि. बिलङ्गथालिकन्ति कञ्जियउक्खलिककम्मकारणं. तं करोन्ता सीसकपालं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्कुट्ठित्वा उपरि उत्तरति. सङ्खमुण्डिकन्ति सङ्खमुण्डकम्मकारणं. तं करोन्ता उत्तरोट्ठउभतोकण्णचूळिकगलवाटकपरिच्छेदेन चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन वेठेत्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति. ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति. राहुमुखन्ति राहुमुखकम्मकारणं. तं करोन्ता सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति, कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खनन्ति, लोहितं पग्घरित्वा मुखं पूरेति.

जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पेन्ति. हत्थपज्जोतिकन्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय पज्जालेन्ति. एरकवत्तिकन्ति एरकवत्तकम्मकारणं. तं करोन्ता हेट्ठागीवतो पट्ठाय चम्मवट्टे कन्तित्वा गोप्फके पातेन्ति. अथ नं योत्तेहि बन्धित्वा कड्ढन्ति. सो अत्तनो चम्मवट्टे अक्कमित्वा अक्कमित्वा पतति. चिरकवासिकन्ति चिरकवासिककम्मकारणं. तं करोन्ता तथेव चम्मवट्टे कन्तित्वा कटियं ठपेन्ति, कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति, उपरिमेहि हेट्ठिमसरीरं चिरकनिवासननिवत्थं विय होति. एणेय्यकन्ति एणेय्यककम्मकारणं. तं करोन्ता उभोसु कप्परेसु च उभोसु जण्णुकेसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति, सो चतूहि अयसूलेहि भूमियं पतिट्ठहति. अथ नं परिवारेत्वा अग्गिं करोन्ति. ‘‘एणेय्यको जोतिपरिग्गहो यथा’’ति आगतट्ठानेपि इदमेव वुत्तं. तं सन्धितो सन्धितो सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति. एवरूपा कम्मकारणा नाम नत्थि.

बळिसमंसिकन्ति उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसन्हारूनि उप्पाटेन्ति. कहापणिकन्ति सकलसरीरं तिण्हाहि वासीहि कोटितो पट्ठाय कहापणमत्तं कहापणमत्तं पातेन्ता कोट्टेन्ति. खारापतच्छिकन्ति सरीरं तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसेन्ति, चम्ममंसन्हारूनि पग्घरित्वा पसवन्ति, अट्ठिकसङ्खलिकाव तिट्ठति. पलिघपरिवत्तिकन्ति एकेन पस्सेन निपज्जापेत्वा कण्णच्छिद्देन अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति. अथ नं पादे गहेत्वा आविञ्छन्ति. पलालपीठकन्ति छेका कारणिका छविचम्मं अच्छिन्दित्वा निसदपोतकाहि अट्ठीनि छिन्दित्वा केसेसु गहेत्वा उक्खिपन्ति, मंसरासियेव होति. अथ नं केसेहेव परियोनन्धित्वा गण्हन्ति, पलालपीठं विय कत्वा पलिवेठेन्ति. सुनखेहिपीति कतिपयानि दिवसानि आहारं अदत्वा छातसुनखेहि खादापेन्ति. ते मुहुत्तेन अट्ठिसङ्खलिकमेव करोन्ति. एवम्पि किस्सतीति एवम्पि विघातं पापुणाति. परिकिस्सतीति सब्बभागेन विघातं पापुणाति. परिकिलिस्सतीति उपतापं पापुणाति.

पुन अञ्ञं कारणं दस्सेन्तो ‘‘अथ वा कामतण्हाय अभिभूतो’’तिआदिमाह. तत्थ कामतण्हायाति पञ्चकामगुणिकलोभेन. अभिभूतोति तेन मद्दितो. परियादिन्नचित्तोति कुसलाचारं खेपेत्वा गहितचित्तो. भोगे परियेसन्तोति धनं गवेसमानो. नावाय महासमुद्दं पक्खन्दतीति तरणीसङ्खाताय नावाय महन्तं लोणसागरं पविसति. सीतस्स पुरक्खतोति सीतं पुरतो कत्वा. उण्हस्स पुरक्खतोति उण्हं पुरतो कत्वा. डंसाति पिङ्गलमक्खिका. मकसाति मकसा एव. पीळियमानोति डंसादिसम्फस्सेहि विहेसियमानो. खुप्पिपासाय मिय्यमानोति खुद्दापिपासाय मरमानो. तिगुम्बं गच्छतीतिआदीनि मूलपदं गच्छतीतिपरियोसानानि चतुवीसति पदानि रट्ठनामेन वुत्तानि. मरुकन्तारंगच्छतीति वालुककन्तारं तारकसञ्ञाय गच्छति . जण्णुपथन्ति जाणूहि गन्तब्बमग्गं. अजपथन्ति अजेहि गन्तब्बमग्गं. मेण्डपथेपि एसेव नयो.

सङ्कुपथन्ति खाणुके कोट्टेत्वा तेहि उग्गमितब्बं खाणुमग्गं, तं गच्छन्तो पब्बतपादे ठत्वा अयसिङ्घाटकं योत्तेन बन्धित्वा उद्धं खिपित्वा पब्बते लग्गापेत्वा योत्तेनारुय्ह वजिरग्गेन लोहदण्डेन पब्बतं विज्झित्वा खाणुकं कोट्टेत्वा तत्थ ठत्वा सिङ्घाटकं आकड्ढित्वा पुन उपरि लग्गापेत्वा तत्थ ठितो चम्मयोत्तं ओलम्बेत्वा तं आदाय ओतरित्वा हेट्ठिमखाणुके बन्धित्वा वामहत्थेन योत्तं गहेत्वा दक्खिणहत्थेन मुग्गरं आदाय योत्तं पहरित्वा खाणुकं नीहरित्वा पुन अभिरुहति. एतेनुपायेन पब्बतमत्थकं अभिरुय्ह परतो ओतरन्तो पुरिमनयेनेव पठमं पब्बतमत्थके खाणुकं कोट्टेत्वा चम्मपसिब्बके योत्तं बन्धित्वा खाणुके वेठेत्वा सयं अन्तोपसिब्बके निसीदित्वा मक्कटकानं सुत्तविस्सज्जनाकारेन योत्तं विनिवेठेत्वा ओतरति. तेन वुत्तं – ‘‘खाणुके कोट्टेत्वा तेहि उग्गमितब्बं खाणुमग्ग’’न्ति. छत्तपथन्ति चम्मछत्तेन वातं गाहापेत्वा सकुणेहि विय ओतरितब्बं मग्गं. वंसपथन्ति वेणुगुम्बछेदनसत्थेन छिन्दित्वा रुक्खं फरसुना कोट्टेत्वा मग्गं करोन्तो वेळुवने निस्सेणिं कत्वा वेळुगुम्बे आरुय्ह वेळुं छिन्दित्वा अपरस्स वेळुगुम्बस्स उपरि पातेत्वा वेळुगुम्बमत्थकेनेव गन्तब्बं मग्गं सन्धाय ‘‘वंसपथं गच्छती’’ति वुत्तन्ति वेदितब्बं.

गवेसन्तो न विन्दति, अलाभमूलकम्पि दुक्खं दोमनस्सं पटिसंवेदेतीति अविन्दनमूलकम्पि कायिकचेतसिकं दुक्खं पटिलभति.

लद्धाति लभित्वा. आरक्खमूलकन्ति रक्खणमूलकम्पि. किन्ति मे भोगेति केन उपायेन मम भोगे. नेव राजानो हरेय्युं…पे… न अप्पिया दायादा हरेय्युन्ति. गोपयतोति मञ्जूसादीहि गोपयन्तस्स. विप्पलुज्जन्तीति विनस्सन्ति.

५६. एतमादीनवंञत्वा, मुनि पुब्बापरे इधाति एतं ‘‘यसो कित्ति च या पुब्बे, हायते वापि तस्स सा’’ति इतो पभुति वुत्ते पुब्बापरे इध इमस्मिं सासने पुब्बतो अपरे समणभावतो विब्भन्तकभावे आदीनवं मुनि ञत्वा.

दळ्हं करेय्याति निद्देसपदस्स उद्देसपदं. थिरं करेय्याति असिथिलं करेय्य. दळ्हं समादानो अस्साति थिरपटिञ्ञो भवेय्य. अवट्ठितसमादानोति सन्निट्ठानपटिञ्ञो.

५७. एतंअरियानमुत्तमन्ति यदिदं विवेकचरिया, एतं बुद्धादीनं अरियानं उत्तमं. तस्मा विवेकंयेव सिक्खेथाति अधिप्पायो. न तेन सेट्ठो मञ्ञेथाति तेन च विवेकेन अत्तानं ‘‘सेट्ठो अह’’न्ति न मञ्ञेय्य, तेन मानथद्धो न भवेय्याति वुत्तं होति.

उन्नतिन्ति उस्सापनं. उन्नमन्ति उग्गन्त्वा पट्ठपनं. मानन्ति अहंकारं. थामन्ति बलक्कारं. थम्भन्ति थद्धकरणं. थद्धोति अमद्दवो. पत्थद्धोति विसेसेन अमद्दवो. पग्गहितसिरोति उट्ठितसीसो. सामन्ताति न आरका. आसन्नेति न दूरे. अविदूरेति समीपे. उपकट्ठेति सन्तिके.

५८. रित्तस्साति विवित्तस्स, कायदुच्चरितादीहि विरहितस्स. ओघतिण्णस्स पिहयन्ति, कामेसु गधिता पजाति वत्थुकामेसु लग्गा सत्ता तस्स चतुरोघतिण्णस्स पिहयन्ति इणायिका विय आणण्यस्साति अरहत्तनिकूटेन देसनं निट्ठापेसि.

रित्तस्साति सब्बकिलेसेहि तुच्छस्स. विवित्तस्साति सुञ्ञस्स. पविवित्तस्साति एककस्स. इदानि येहि रित्तो होति, ते दस्सेन्तो ‘‘कायदुच्चरितेन रित्तस्सा’’तिआदिमाह. तत्थ किलेसपटिपाटिया मग्गपटिपाटियाति द्विधा रित्तता वेदितब्बा. किलेसपटिपाटिया ताव रागो मोहो थम्भो सारम्भो मानो मदोति, इमेहि छहि किलेसेहि अरहत्तमग्गेन रित्तो होति; दोसो कोधो उपनाहो पमादोति, इमेहि चतूहि किलेसेहि अनागामिमग्गेन रित्तो होति; अतिमानो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यन्ति, इमेहि सत्तहि सोतापत्तिमग्गेन रित्तो होति.

मग्गपटिपाटिया पन सोतापत्तिमग्गेन अतिमानो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यन्ति; इमेहि सत्तहि रित्तो होति, अनागामिमग्गेन दोसो कोधो उपनाहो पमादोति, इमेहि चतूहि रित्तो होति; अरहत्तमग्गेन रागो मोहो थम्भो सारम्भो मानो मदोति, इमेहि छहि रित्तो होति. तीणि दुच्चरितानि सब्बकिलेसेहीतिआदिना नयेन अवसेसापि यथायोगं योजेतब्बा.

वत्थुकामेपरिजानित्वाति तेभूमके वत्थुकामे ञाततीरणपरिञ्ञाहि समापनवसेन जानित्वा. किलेसकामे पहायाति छन्दादयो किलेसकामे पहानपरिञ्ञाय जहित्वा. ब्यन्तिं करित्वाति विगतन्तं विगतकोटिं करित्वा.

कामोघंतिण्णस्साति अनागामिमग्गेन अवसानसङ्खातं कामोघं तरित्वा ठितस्स. भवोघन्ति अरहत्तमग्गेन. दिट्ठोघन्ति सोतापत्तिमग्गेन. अविज्जोघन्ति अरहत्तमग्गेन. सब्बं संसारपथन्ति सब्बखन्धधातुआयतनपटिपाटिसङ्खातं पथं अरहत्तमग्गेनेव तरित्वा ठितस्स. सोतापत्तिमग्गेन उत्तिण्णस्स. सकदागामिमग्गेन नित्तिण्णस्स. अनागामिमग्गेन कामधातुं अतिक्कन्तस्स. अरहत्तमग्गेन सब्बभवं समतिक्कन्तस्स. फलसमापत्तिवसेन वीतिवत्तस्स. पारंगतस्सातिआदीनि निब्बानवसेन वुत्तानि. यथा इणायिका आणण्यन्ति पवड्ढकइणं आदाय विचरन्ता आणण्यं. पत्थेन्तीति पत्थनं उप्पादेन्ति. आबाधिका आरोग्यन्ति पित्तादिरोगातुरो भेसज्जकिरियाय तंरोगवूपसमनत्थं आरोग्यं. यथा बन्धनबद्धाति नक्खत्तदिवसे बन्धनागारे बद्धपुरिसा. यथा दासा भुजिस्सन्ति यस्मा भुजिस्सा पुरिसा यं इच्छन्ति, तं करोन्ति, न नं कोचि बलक्कारेन ततो निवत्तेति, तस्मा दासा भुजिस्सभावं पत्थेन्ति. यथा कन्तारद्धानपक्खन्दाति यस्मा बलवन्तो पुरिसा हत्थभारं गहेत्वा सज्जावुधा सपरिवारा कन्तारं पटिपज्जन्ति, ते चोरा दूरतोव दिस्वा पलायन्ति. ते सोत्थिना कन्तारं नित्थरित्वा खेमन्तं पत्वा हट्ठतुट्ठा होन्ति. तस्मा कन्तारपक्खन्दा खेमन्तभूमिं पत्थेन्ति. देसनापरियोसाने तिस्सो सोतापत्तिफलं पत्वा पच्छा पब्बजित्वा अरहत्तं सच्छाकासि.

सद्धम्मपज्जोतिकाय महानिद्देसट्ठकथाय

तिस्समेत्तेय्यसुत्तनिद्देसवण्णना निट्ठिता.