📜
९. मागण्डियसुत्तनिद्देसवण्णना
७०. नवमे ¶ ¶ ¶ मागण्डियसुत्तनिद्देसे पठमगाथाय ताव अजपालनिग्रोधमूले नानारूपानि निम्मिनित्वा अभिकामं आगतं मारधीतरं दिस्वान तण्हं अरतिं रगञ्च छन्दमत्तम्पि मेथुनस्मिं नाहोसि, किमेविदं इमिस्सा दारिकाय मुत्तकरीसपुण्णं रूपं दिस्वा भविस्सति, सब्बथा पादापि नं सम्फुसितुं न इच्छे, कुतोनेन संवसितुन्ति.
मुत्तपुण्णन्ति आहारउतुवसेन वत्थिपुटन्तरं पूरेत्वा ठितमुत्तेन पूरितं. करीसपुण्णन्ति पक्कासयसङ्खाते हेट्ठानाभिपिट्ठिकण्टकमूलानं अन्तरे उब्बेधेन अट्ठङ्गुलमत्ते अन्तावसाने ठितवच्चेन पुण्णं. सेम्हपुण्णन्ति उदरपटले ठितएकपत्तप्पमाणेन सेम्हेन पूरितं. रुहिरपुण्णन्ति यकनस्स हेट्ठाभागं पूरेत्वा हदयवक्कपप्फासानं उपरि थोकं थोकं पग्घरन्तेन वक्कहदययकनपप्फासे तेमयमानेन ठितेन एकपत्तस्स पूरणमत्तेन सन्निचितलोहितसङ्खातेन च केसलोमनखदन्तानं मंसविनिमुत्तट्ठानञ्चेव थद्धसुक्खचम्मञ्च ठपेत्वा धमनीजालानुसारेन सब्बं उपादिण्णकसरीरं फरित्वा ठितसंसरणलोहितसङ्खातेन च दुविधेन रुहिरेन पुण्णं.
अट्ठिसङ्घातन्ति सकलसरीरे हेट्ठा अट्ठीनं उपरिट्ठितानि साधिकानि तीणि अट्ठिसतानि, तेहि अट्ठीहि घटितं. न्हारुसम्बन्धन्ति सकलसरीरे अट्ठीनि आबन्धित्वा ठितानि नव न्हारुसतानि, तेहि न्हारूहि सम्बन्धं आबन्धं. रुधिरमंसावलेपनन्ति संसरणलोहितेन च साधिकानि तीणि अट्ठिसतानि अनुलिम्पेत्वा ठितेन नवमंसपेसिसतेन च अनुलित्तं सरीरं. चम्मविनद्धन्ति सकलसरीरं परियोनन्धित्वा पाकटकिलोमकस्स उपरि छविया हेट्ठा ¶ ठितं चम्मं, तेन चम्मेन विनद्धं परियोनद्धं. ‘‘चम्मावनद्ध’’न्तिपि पाळि. छविया पटिच्छन्नन्ति अतिसुखुमछविया पटिच्छन्नं छादेत्वा ठितं. छिद्दावछिद्दन्ति अनेकछिद्दं. उग्घरन्तन्ति अक्खिमुखादीहि उग्घरन्तं. पग्घरन्तन्ति अधोभागेन पग्घरन्तं. किमिसङ्घनिसेवितन्ति सूचिमुखादीहि ¶ नानापाणकुलसमूहेहि आसेवितं. नानाकलिमलपरिपूरन्ति अनेकविधेहि असुचिकोट्ठासेहि पूरितं.
७१. ततो ¶ मागण्डियो ‘‘पब्बजिता नाम मानुसके कामे पहाय दिब्बकामत्थाय पब्बजन्ति, अयञ्च दिब्बेपि कामे न इच्छति, इदम्पि इत्थिरतनं, का नु अस्स दिट्ठी’’ति पुच्छितुं दुतियं गाथमाह. तत्थ एतादिसं चे रतनन्ति दिब्बित्थिरतनं सन्धाय भणति. नारिन्ति अत्तनो धीतरं सन्धाय. दिट्ठिगतं सीलवतं नु जीवितन्ति दिट्ठिञ्च सीलञ्च वतञ्च जीवितञ्च. भवूपपत्तिञ्च वदेसि कीदिसन्ति अत्तनो भवूपपत्तिं वा तुवं कीदिसं वदेसि.
७२. इतो परा द्वे गाथा विस्सज्जनपुच्छानयेन पवत्तत्ता पाकटसम्बन्धायेव. तासु पठमगाथाय सङ्खेपत्थो – तस्स मय्हं मागण्डिय द्वासट्ठिदिट्ठिगतधम्मेसु निच्छिनित्वा ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति (म. नि. ३.२७, ३०१) एवं इदं वदामीति समुग्गहीतं न होति नत्थि न विज्जति, किं कारणा? अहञ्हि पस्सन्तो दिट्ठीसु आदीनवं कञ्चि दिट्ठिं अग्गहेत्वा सच्चानि पविचिनन्तो अज्झत्तं रागादीनं सन्तिभावेन अज्झत्तसन्तिसङ्खातं निब्बानमेव अद्दसन्ति.
आदीनवन्ति उपद्दवं. सदुक्खन्ति कायिकदुक्खेन सदुक्खं. सविघातन्ति चेतसिकदुक्खेन सहितं. सउपायासन्ति उपायाससहितं. सपरिळाहन्ति सदरथं. न निब्बिदायाति न वट्टे निब्बिन्दनत्थाय. न विरागायाति न वट्टे विरागत्थाय. न निरोधायाति न वट्टस्स निरोधत्थाय. न उपसमायाति न वट्टस्स उपसमत्थाय. न अभिञ्ञायाति न वट्टस्स अभिजाननत्थाय. न सम्बोधायाति न किलेसनिद्दाविगमेन वट्टतो सम्बुज्झनत्थाय ¶ . न निब्बानायाति न अमतनिब्बानत्थाय. एत्थ पन ‘‘निब्बिदाया’’ति विपस्सना. ‘‘विरागाया’’ति मग्गो. ‘‘निरोधाय उपसमाया’’ति निब्बानं. ‘‘अभिञ्ञाय सम्बोधाया’’ति मग्गो. ‘‘निब्बानाया’’ति निब्बानमेव. एवं एकस्मिं ठाने विपस्सना, तीसु मग्गो, तीसु निब्बानं वुत्तन्ति एवं ववत्थानकथा वेदितब्बा. परियायेन पन सब्बानिपेतानि मग्गवेवचनानिपि निब्बानवेवचनानिपि होन्तियेव.
अज्झत्तं रागस्स सन्तिन्ति अज्झत्तरागस्स सन्तभावेन निब्बुतभावेन अज्झत्तसन्तिसङ्खातं निब्बानं ओलोकेसिं. दोसस्स सन्तिन्तिआदीसुपि एसेव नयो. पचिनन्ति निद्देसस्स उद्देसपदं. विचिनन्तोति सच्चानि वड्ढेन्तो विभावेन्तो. पविचिनन्तोति तानेव पच्चेकं विभावेन्तो ¶ . केचि ¶ ‘‘गवेसन्तो’’ति वण्णयन्ति. अदस्सन्ति ओलोकेसिं. अदक्खिन्ति विनिविज्झिं. अफस्सिन्ति पञ्ञाय फुसिं. पटिविज्झिन्ति ञाणेन पच्चक्खं अकासिं.
७३. दुतियगाथाय सङ्खेपत्थो – यानिमानि दिट्ठिगतानि तेहि तेहि सत्तेहि विनिच्छिनित्वा गहितत्ता ‘‘विनिच्छया’’ति च अत्तनो पच्चयेहि अभिसङ्खतभावादिना नयेन ‘‘पकप्पितानी’’ति च वुच्चन्ति, ते वे मुनी दिट्ठिगतधम्मे अग्गहेत्वा अज्झत्तसन्तीति यमेतमत्थं ब्रूसि, आचिक्ख मे, कथं नु धीरेहि पवेदितं तं कथं पकासितं धीरेहीति वदति.
इमिस्सा गाथाय निद्देसो उत्तानत्थो ठपेत्वा परमत्थपदं. तत्थ यं परमत्थन्ति यं उत्तमं निब्बानं.
७४. अथस्स भगवा यथा येन उपायेन तं पदं धीरेहि पकासितं, तं उपायं सपटिपक्खं दस्सेन्तो ‘‘न दिट्ठिया’’ति गाथमाह. तत्थ न दिट्ठियातिआदीहि दिट्ठिसुतिअट्ठसमापत्तिञाणबाहिरसीलब्बतानि पटिक्खिपति. ‘‘सुद्धिमाहा’’ति एत्थ वुत्तं आह-सद्दं सब्बत्थ नकारेन सद्धिं योजेत्वा पुरिमपदत्तयं नेत्वा ‘‘दिट्ठिया सुद्धिं नाह ¶ न कथेमी’’ति एवमत्थो वेदितब्बो. यथा चेत्थ, एवं उत्तरपदेसुपि. तत्थ च अदिट्ठिया नाहाति दसवत्थुकं सम्मादिट्ठिं विना न कथेमि. तथा अस्सुतियाति नवङ्गं सवनं विना. अञाणाति कम्मस्सकतसच्चानुलोमिकञाणं विना. असीलताति पातिमोक्खसंवरं विना. अब्बताति धुतङ्गवतं विना. नोपि तेनाति तेसु एकमेकेन दिट्ठिआदिमत्तेनापि न कथेमीति एवमत्थो वेदितब्बो. एते च निस्सज्ज अनुग्गहायाति एते च पुरिमदिट्ठिआदिभेदे कण्हपक्खिके धम्मे समुग्घातकरणेन निस्सज्ज, पच्छिमे अदिट्ठिआदिभेदे सुक्कपक्खिकेपि अतम्मयतापज्जनेन अनुग्गहाय. सन्तो अनिस्साय भवं न जप्पेति इमाय पटिपत्तिया रागादिवूपसमेन सन्तो चक्खादीसु कञ्चि धम्मं अनिस्साय एकम्पि भवं न जप्पे, अपिहेतुं अपत्थेतुं समत्थो सिया, अयमस्स अज्झत्तसन्तीति अधिप्पायो.
सवनम्पि इच्छितब्बन्ति सुत्तादिवसेन सुणनम्पि आकङ्खितब्बं. सम्भारा इमे धम्माति सम्मादिट्ठिआदिका इमे धम्मा उपकारट्ठेन सम्भारा होन्ति ¶ . कण्हपक्खिकानन्ति अकुसलपक्खे भवानं. समुग्घाततो पहानं इच्छितब्बन्ति सम्मा हननतो समुच्छेदतो पहानं आकङ्खितब्बं. तेधातुकेसु कुसलेसु धम्मेसूति कामरूपारूपसङ्खातेसु तेभूमकेसु कोसल्लसम्भूतेसु. अतम्मयताति नित्तण्हभावो.
७५. एवं ¶ वुत्ते वचनत्थं असल्लक्खेन्तो मागण्डियो ‘‘नो चे किरा’’ति गाथमाह. तत्थ दिट्ठादीनि वुत्तनयानेव. कण्हपक्खिकानियेव पन सन्धाय उभयत्रापि आह. आह-सद्दं पन ‘‘नो चे’’ति सद्देन योजेत्वा नो चे किर आह नो चे किर कथेसीति एवं अत्थो दट्ठब्बो. मोमूहन्ति अतिमूळ्हं, मोहनं वा. पच्चेन्तीति जानन्ति. इमिस्सापि गाथाय निद्देसो उत्तानो.
७६. अथस्स ¶ भगवा तं दिट्ठिं निस्साय पुच्छं पटिक्खिपन्तो ‘‘दिट्ठिञ्च निस्साया’’ति गाथमाह. तस्सत्थो – त्वं मागण्डिय दिट्ठिं निस्साय पुनप्पुनं पुच्छमानो यानि ते दिट्ठिगतानि समुग्गहितानि, तेस्वेव समुग्गहीतेसु पमोहं आगतो त्वं इतो च मया वुत्तअज्झत्तसन्तितो पटिपत्तितो धम्मदेसनतो वा अणुम्पि युत्तसञ्ञं न पस्ससि, तेन कारणेन त्वं इमं धम्मं मोमूहतो पस्ससीति.
लग्गनं निस्साय लग्गनन्ति दिट्ठिलग्गनं अल्लीयित्वा दिट्ठिलग्गनं. बन्धनन्ति दिट्ठिबन्धनं. पलिबोधन्ति दिट्ठिपलिबोधं.
अन्धकारं पक्खन्दोसीति बहलन्धकारं पविट्ठोसि. युत्तसञ्ञन्ति समणधम्मे युत्तसञ्ञं. पत्तसञ्ञन्ति समणधम्मे पटिलद्धसञ्ञं. लग्गनसञ्ञन्ति सञ्जानितसञ्ञं. कारणसञ्ञन्ति हेतुसञ्ञं. ठानसञ्ञन्ति कारणसञ्ञं. न पटिलभसीति न विन्दसि. कुतो ञाणन्ति मग्गञाणं पन केन कारणेन लभिस्ससि. अनिच्चं वाति हुत्वा अभावट्ठेन पञ्चक्खन्धा अनिच्चं. अनिच्चसञ्ञानुलोमं वाति ‘‘पञ्चक्खन्धा अनिच्चा’’ति उप्पन्ना सञ्ञा अनिच्चसञ्ञा, ताय सञ्ञाय अनुलोमं अप्पटिक्कूलं अनिच्चसञ्ञानुलोमं. किं तं? विपस्सनाञाणं. द्विन्नं विपस्सनाञाणानं दुक्खानत्तसञ्ञानुलोमानम्पि एसेव नयो.
७७. एवं समुग्गहितेसु पमोहेन मागण्डियस्स विवादापत्तिं दस्सेत्वा इदानि तेसु अञ्ञेसु च धम्मेसु विगतप्पमोहस्स अत्तनो निब्बिवादतं ¶ दस्सेन्तो ‘‘समो विसेसी’’ति गाथमाह. तस्सत्थो – यो एवं तिधा मानेन वा दिट्ठिया वा पुग्गलेन वा मञ्ञति, सो तेन मानेन ताय वा दिट्ठिया तेन वा पुग्गलेन विवदेय्य. यो पन अम्हादिसो इमासु तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होति, न च हीनोति पाठसेसो. इमिस्सापि गाथाय निद्देसो उत्तानोव.
७८. किञ्च ¶ भिय्यो – ‘‘सच्चन्ति सो’’ति गाथा. तस्सत्थो – सो एवरूपो पहीनमानदिट्ठिको ‘‘मादिसो ‘बाहितपापत्ता’दिना नयेन ब्राह्मणो, इदमेव सच्च’’न्ति किं वदेय्य किं वत्थुं भणेय्य, केन ¶ वा कारणेन भणेय्य, ‘‘मय्हं सच्चं, तुय्हं मुसा’’ति वा केन मानेन दिट्ठिया पुग्गलेन वा विवदेय्य. यस्मिं मादिसे खीणासवे ‘‘सदिसोहमस्मी’’ति पवत्तिया समं वा, इतरद्वयभावेन पवत्तिया विसमं वा मञ्ञितं नत्थि, समानादीसु केन वादं पटिसंयुजेय्य पटिप्फरेय्याति. इमिस्सापि गाथाय निद्देसो उत्तानो.
७९. ननु एकंसेनेव एवरूपो पुग्गलो? ‘‘ओकं पहाया’’ति गाथा. तत्थ ओकं पहायाति रूपधात्वादिविञ्ञाणस्सोकासं तत्र छन्दरागप्पहानेन छड्डेत्वा. अनिकेतसारीति रूपनिमित्तनिकेतादीनि तण्हावसेन असरन्तो. गामे अकुब्बं मुनि सन्थवानीति गामे गिहिसन्थवानि अकरोन्तो. कामेहि रित्तोति कामेसु छन्दरागाभावेन सब्बकामेहि पुथुभूतो. अपुरक्खरानोति आयतिं अत्तभावं अनभिनिब्बत्तेन्तो. कथं न विग्गय्ह जनेन कयिराति जनेन सद्धिं विग्गाहिककथं न कथेय्य.
हालिद्दकानीति एवंनामको गहपति. येनायस्मा महाकच्चानो तेनुपसङ्कमीति येनाति भुम्मत्थे करणवचनं. तस्मा यत्थ महाकच्चानो, तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन महाकच्चानो देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन ¶ महाकच्चानो उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गतोति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गतो ततो आसन्नतरं ठानं महाकच्चानस्स समीपसङ्खातं गन्त्वातिपि वुत्तं होति.
अभिवादेत्वाति पञ्चपतिट्ठितेन वन्दित्वा. इदानि येनत्थेन महाकच्चानस्स उपट्ठानं आगतो, तं पुच्छितुकामो दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि पतिट्ठापेत्वा एकमन्तं निसीदि. एकमन्तन्ति भावनपुंसकनिद्देसो ¶ ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७) विय. तस्मा यथा निसिन्नो एकमन्तं निसिन्नो होति, एवं निसीदीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. निसीदीति निसज्जं कप्पेसि. पण्डिता हि देवमनुस्सा गरुट्ठानियं उपसङ्कमित्वा आसनकुसलताय एकमन्तं निसीदन्ति. अयञ्च गहपति तेसं अञ्ञतरो, तस्मा एकमन्तं निसीदि.
कथं ¶ निसिन्नो च पन एकमन्तं निसिन्नो होतीति? छ निसज्जदोसे वज्जेत्वा. सेय्यथिदं? अतिदूरं अच्चासन्नं उपरिवातं उन्नतप्पदेसं अतिसम्मुखं अतिपच्छाति. अतिदूरे निसिन्नो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्घट्टनं करोति. उपरिवाते निसिन्नो सरीरगन्धेन बाधति. उन्नतप्पदेसे निसिन्नो अगारवं पकासेति. अतिसम्मुखा निसिन्नो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा निसिन्नो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ निसज्जदोसे वज्जेत्वा निसीदि. तेन वुत्तं – ‘‘एकमन्तं निसीदी’’ति.
एतदवोचाति एतं अवोच. वुत्तमिदं भन्ते कच्चान भगवता अट्ठकवग्गिये मागण्डियपञ्हेति अट्ठकवग्गियम्हि मागण्डियपञ्हो नाम अत्थि, तस्मिं पञ्हे.
रूपधातूति रूपक्खन्धो अधिप्पेतो. रूपधातुरागविनिबन्धन्ति रूपधातुम्हि रागेन विनिबद्धं. विञ्ञाणन्ति कम्मविञ्ञाणं. ओकसारीति गेहसारी आलयसारी. कस्मा पनेत्थ ‘‘विञ्ञाणधातु खो गहपती’’ति न वुत्तन्ति? सम्मोहविघातत्थं. ‘‘ओको’’ति हि अत्थतो पच्चयो वुच्चति, पुरेजातञ्च ¶ कम्मविञ्ञाणं पच्छाजातस्स कम्मविञ्ञाणस्सपि विपाकविञ्ञाणस्सपि, विपाकविञ्ञाणञ्च विपाकविञ्ञाणस्सपि कम्मविञ्ञाणस्सपि पच्चयो होति, तस्मा ‘‘कतरं नु खो इध विञ्ञाण’’न्ति सम्मोहो भवेय्य. तस्स विघातत्थं तं अग्गहेत्वा असम्भिन्नाव देसना कताति. अपिच विपाकआरम्मणवसेन चतस्सो अभिसङ्खारविञ्ञाणट्ठितियोति वुत्ताति ता दस्सेतुम्पि इध विञ्ञाणं न गहितं.
उपयुपादानाति ¶ तण्हूपयदिट्ठूपयवसेन द्वे उपया, कामुपादानादीनि चत्तारि उपादानानि च. चेतसो अधिट्ठानाभिनिवेसानुसयाति अकुसलचित्तस्स अधिट्ठानभूता चेव अभिनिवेसभूता च अनुसयभूता च. तथागतस्साति सम्मासम्बुद्धस्स. सब्बेसम्पि हि खीणासवानं एते पहीनाव, सत्थु पन खीणासवभावो लोके अतिपाकटोति उपरिमकोटिया एवं वुत्तं. विञ्ञाणधातुयाति इध विञ्ञाणं कस्मा गहितं? किलेसप्पहानदस्सनत्थं. किलेसा हि न केवलं चतूसुयेव खन्धेसु पहीना पहीयन्ति, पञ्चसुपि पहीयन्तियेवाति किलेसप्पहानदस्सनत्थं गहितं. एवं खो गहपति अनोकसारी होतीति एवं कम्मविञ्ञाणेन ओकं असरन्तेन अनोकसारी नाम होति.
रूपनिमित्तनिकेतविसारविनिबन्धाति रूपमेव किलेसानं पच्चयट्ठेन निमित्तं, आरम्मणकिरियसङ्खातेन ¶ निवासट्ठेन निकेतन्ति रूपनिमित्तनिकेतं. विसारो च विनिबन्धो च विसारविनिबन्धा. उभयेनपि हि किलेसानं पत्थटभावो च विनिबन्धनभावो च वुत्तो, रूपनिमित्तनिकेते विसारविनिबन्धाति रूपनिमित्तनिकेतविसारविनिबन्धा, तस्मा रूपनिमित्तनिकेतम्हि उप्पन्नेन किलेसविसारेन चेव किलेसविनिबन्धनेन चाति अत्थो. निकेतसारीति वुच्चतीति आरम्मणकरणवसेन निवासट्ठानट्ठेन निकेतसारीति वुच्चति. पहीनाति ते रूपनिमित्तनिकेते किलेसविसारविनिबन्धा पहीना.
कस्मा पनेत्थ पञ्चक्खन्धा च ‘‘ओका’’ति वुत्ता, छ आरम्मणानि ‘‘निकेत’’न्ति? छन्दरागस्स बलवदुब्बलताय. समानेपि हि एतेसं आलयट्ठेन विसयभावे ओकोति निप्परियायेन सुद्धं गेहमेव वुच्चति, निकेतन्ति ¶ ‘‘अज्ज असुकट्ठाने कीळिस्सामा’’ति कतसङ्केतानं निवासनट्ठानं उय्यानादि. तत्थ यथा पुत्तदारधनधञ्ञपुण्णगेहे छन्दरागो बलवा होति, एवं अज्झत्तिकेसु खन्धेसु. यथा पन उय्यानट्ठानादीसु ततो दुब्बलतरो होति, एवं बाहिरेसु ¶ छसु आरम्मणेसूति छन्दरागस्स बलवदुब्बलताय एवं देसना कताति वेदितब्बा.
सुखितेसु सुखितोति उपट्ठाकेसु धनधञ्ञलाभादिवसेन सुखितेसु ‘‘इदानाहं मनापं चीवरं मनापं भोजनं लभिस्सामी’’ति गेहस्सितसुखेन सुखितो होति, तेहि पत्तसम्पत्तिं अत्तना अनुभवमानो विय चरति. दुक्खितेसु दुक्खितोति तेसं केनचिदेव कारणेन दुक्खे उप्पन्ने सयं द्विगुणेन दुक्खेन दुक्खितो होति. किच्चकरणीयेसूति किच्चसङ्खातेसु करणीयेसु. वोयोगं आपज्जतीति उपयोगं सयं तेसं किच्चानं कत्तब्बतं आपज्जति.
कामेसूति वत्थुकामेसु. एवं खो गहपति कामेहि अरित्तो होतीति एवं किलेसकामेहि अरित्तो होति.
अन्तो कामानं भावेन अतुच्छो. सुक्कपक्खो तेसं अभावेन रित्तो तुच्छोति वेदितब्बो.
पुरक्खरानोति वट्टं पुरतो कुरुमानो. एवंरूपो सियन्तिआदीसु दीघरस्सकाळोदातादीसु रूपेसु एवंरूपो नाम भवेय्यन्ति पत्थेति. सुखादीसु वेदनासु एवंवेदनो नाम. नीलसञ्ञादीसु सञ्ञासु एवंसञ्ञो नाम. पुञ्ञाभिसङ्खारादीसु सङ्खारेसु एवंसङ्खारो नाम. चक्खुविञ्ञाणादीसु विञ्ञाणेसु एवंविञ्ञाणो नाम भवेय्यन्ति पत्थेति.
अपुरक्खरानोति ¶ वट्टं पुरतो अकुरुमानो. सहितं मे, असहितं तेति तुय्हं वचनं असहितं असिलिट्ठं, मय्हं सहितं सिलिट्ठं मधुरं मधुरपानसदिसं. अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघेन कालेन परिचितं सुप्पगुणं, तं मम वादं आगम्म सब्बं खणेन विपरावत्तं निवत्तं. आरोपितो ते वादोति तुय्हं दोसो मया आरोपितो. चर वादप्पमोक्खायाति तं तं आचरियं उपसङ्कमित्वा उत्तरं परियेसन्तो इमस्स वादस्स मोक्खाय चर आहिण्ड. निब्बेठेहि वा सचे पहोसीति अथ सयमेव पहोसि, इधेव निब्बेठेहीति.
८०. सो ¶ एवरूपो ‘‘येहि विवित्तो’’ति गाथा. तत्थ येहीति येहि दिट्ठिगतादीहि. विवित्तो विचरेय्याति रित्तो चरेय्य. न तानि ¶ उग्गय्ह वदेय्य नागोति ‘‘आगुं न करोती’’तिआदिना (चूळनि. भद्रावुधमाणवपुच्छानिद्देस ७०; पारायनानुगीतिनिद्देस १०२) नयेन नागो तानि दिट्ठिगतानि उग्गहेत्वा न चरेय्य. एलम्बुजन्ति एलसञ्ञिते अम्बुम्हि जातं कण्टकनाळं वारिजं, पदुमन्ति वुत्तं होति. यथा जलेन पङ्केन चनूपलित्तन्ति तं पदुमं यथा जलेन च पङ्केन च अनुपलित्तं होति. एवं मुनि सन्तिवादो अगिद्धोति एवं अज्झत्तसन्तिवादो मुनि गेधाभावेन अगिद्धो. कामे च लोके च अनूपलित्तोति दुविधेपि कामे अपायादिके च लोके द्वीहि सिलेसेहि अनुपलित्तो होति.
आगुं न करोतीति अकुसलादिदोसं न करोति. न गच्छतीति अगतिवसेन न गच्छति. नागच्छतीति पहीनकिलेसे न उपेति. पापकाति लामका. अकुसलाति अकोसल्लसम्भूता. ते किलेसे न पुनेतीति ये किलेसा पहीना, ते किलेसे पुन न एति. न पच्चेतीति पटि न उपेति. न पच्चागच्छतीति पुन न निवत्तति.
खरदण्डोति खरपत्तदण्डो फरुसदण्डो. चत्तगेधोति विस्सट्ठगेधो. वन्तगेधोति वमितगेधो. मुत्तगेधोति छिन्नबन्धनगेधो. पहीनगेधोति पजहितगेधो. पटिनिस्सट्ठगेधोति यथा न पुन चित्तं आरुहति, एवं पटिविस्सज्जितगेधो. उपरि वीतरागादीसुपि एसेव नयो. सब्बानेव तानि गहितग्गहणस्स विस्सट्ठभाववेवचनानि.
८१. किञ्च भिय्यो – ‘‘न वेदगू’’ति गाथा. तत्थ न वेदगू दिट्ठियायकोति चतुमग्गवेदगू मादिसो दिट्ठियायको न होति, दिट्ठिया गच्छन्तो वा, तं सारतो पच्चेन्तो वा न होति. तत्थ वचनत्थो – यायतीति यायको. करणवचनेन दिट्ठिया यायतीति दिट्ठियायको. उपयोगत्थे सामिवचनेनपि दिट्ठिया यातीतिपि दिट्ठियायको. न मुतिया स मानमेतीति ¶ मुतरूपादिभेदाय मुतियापि सो मानं न एति. न हि तम्मयो सोति तण्हादिट्ठिवसेन तम्मयो होति तप्परायणो, अयं पन न तादिसो. न कम्मुना नोपि ¶ सुतेन नेय्योति पुञ्ञाभिसङ्खारादिना कम्मुना वा, सुतसुद्धिआदिना सुतेन वा ¶ सो नेतब्बो न होति. अनूपनीतो स निवेसनेसूति सो द्विन्नम्पि उपयानं पहीनत्ता सब्बेसु तण्हादिट्ठिनिवेसनेसु अनुपनीतो.
मुतरूपेन वाति एत्थ मुतरूपं नाम गन्धरसफोट्ठब्बानि. मानं नेतीति अस्मिमानं न एति. न उपेतीति समीपं न एति. न उपगच्छतीति उपगन्त्वा न तिट्ठति. तम्मयोति तप्पकतो.
८२. तस्स च एवंविधस्स ‘‘सञ्ञाविरत्तस्सा’’ति गाथा. तत्थ सञ्ञाविरत्तस्साति नेक्खम्मसञ्ञापुब्बङ्गमाय भावनाय पहीनकामादिसञ्ञस्स. इमिना पदेन उभतोभागविमुत्तो समथयानिको अधिप्पेतो. पञ्ञाविमुत्तस्साति विपस्सनापुब्बङ्गमाय भावनाय सब्बकिलेसेहि विमुत्तस्स. इमिना सुक्खविपस्सको अधिप्पेतो. सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टमाना विचरन्ति लोकेति ये पन कामसञ्ञादिकं सञ्ञं अग्गहेसुं, ते विसेसतो गहट्ठा कामाधिकरणं, ये च दिट्ठिं अग्गहेसुं, ते विसेसतो पब्बजिता धम्माधिकरणं अञ्ञमञ्ञं घट्टेन्ता विचरन्तीति.
यो समथपुब्बङ्गमं अरियमग्गं भावेतीति यो पुग्गलो समथपुब्बङ्गमं पुरेचारिकं कत्वा सहविपस्सनं अरियमग्गं भावेति, पठमं समाधिं उप्पादेत्वा पच्छा सहविपस्सनं अरियमग्गं उप्पादेतीति अत्थो. तस्स आदितोति तस्स पुग्गलस्स पठमज्झानादितो. उपादायाति पटिच्च आगम्म. गन्था विक्खम्भीता होन्तीति गन्था दूरीकता भवन्ति. अरहत्ते पत्तेति अरहत्तफलं पत्ते. अरहतोति अरहत्तफले ठितस्स. गन्था च मोहा चातिआदयो सब्बे किलेसा पहीना होन्ति.
यो विपस्सनापुब्बङ्गमं अरियमग्गं भावेतीति यो पुग्गलो विपस्सनं पुब्बङ्गमं पुरेचारिकं कत्वा अरियमग्गं भावेति, पठमं विपस्सनं उप्पादेत्वा पच्छा अरियमग्गसम्पयुत्तं समाधिं भावेतीति अत्थो. तस्स आदितो उपादायाति तस्स पुग्गलस्स विपस्सनतो पट्ठाय विपस्सनं ¶ पटिच्च. मोहा विक्खम्भिता होन्तीति एत्थ विक्खम्भिताति दूरं पापिता सञ्ञावसेन. घट्टेन्तीति ये कामसञ्ञादिं गण्हन्ति, ते सञ्ञावसेन पीळेन्ति. सङ्घट्टेन्तीति ततो ततो पीळेन्ति ¶ . इदानि घट्टेन्ते दस्सेतुं ‘‘राजानोपि ¶ राजूहि विवदन्ती’’तिआदिना नयेन वित्थारो वुत्तो. अञ्ञमञ्ञं पाणीहिपि उपक्कमन्तीति एत्थ अञ्ञमञ्ञं हत्थेहि पहरन्ति. लेड्डूहीति कपालखण्डेहि. दण्डेहीति अड्ढदण्डकेहि. सत्थेहीति उभतोधारेहि सत्थेहि.
अभिसङ्खारानं अप्पहीनत्ताति पुञ्ञादिअभिसङ्खारानं अप्पहीनभावेन. गतिया घट्टेन्तीति गन्तब्बाय पतिट्ठाभूताय गतिया पीळेन्ति घट्टनं आपज्जन्ति. निरयादीसुपि एसेव नयो. सेसमेत्थ वुत्तनयत्ता उत्तानमेव.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
मागण्डियसुत्तनिद्देसवण्णना निट्ठिता.