📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
महानिद्देसपाळि
१. अट्ठकवग्गो
१. कामसुत्तनिद्देसो
कामं ¶ ¶ ¶ ¶ कामयमानस्स, तस्स चे तं समिज्झति;
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति.
कामं कामयमानस्साति कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च. कतमे वत्थुकामा? मनापिका रूपा मनापिका सद्दा मनापिका गन्धा मनापिका रसा मनापिका फोट्ठब्बा; अत्थरणा पावुरणा [पापुरणा (सी. स्या.)] दासिदासा अजेळका कुक्कुटसूकरा हत्थिगवास्सवळवा खेत्तं वत्थु हिरञ्ञं सुवण्णं गामनिगमराजधानियो रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च, यं किञ्चि रजनीयं वत्थु – वत्थुकामा.
अपि ¶ च अतीता कामा अनागता कामा पच्चुप्पन्ना कामा; अज्झत्ता कामा बहिद्धा कामा अज्झत्तबहिद्धा कामा; हीना कामा मज्झिमा कामा पणीता कामा; आपायिका कामा मानुसिका कामा दिब्बा कामा पच्चुपट्ठिता कामा; निम्मिता कामा अनिम्मिता कामा परनिम्मिता कामा; परिग्गहिता कामा, अपरिग्गहिता ¶ कामा, ममायिता ¶ कामा, अममायिता कामा; सब्बेपि कामावचरा धम्मा, सब्बेपि रूपावचरा धम्मा, सब्बेपि अरूपावचरा ¶ धम्मा, तण्हावत्थुका तण्हारम्मणा कामनीयट्ठेन रजनीयट्ठेन मदनीयट्ठेन कामा – इमे वुच्चन्ति वत्थुकामा.
कतमे किलेसकामा? छन्दो कामो रागो कामो छन्दरागो कामो; सङ्कप्पो कामो रागो कामो सङ्कप्परागो कामो; यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं.
‘‘अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि;
न तं सङ्कप्पयिस्सामि, एवं काम न होहिसी’’ति [न हेहिसीति (स्या.)]. –
इमे वुच्चन्ति किलेसकामा. कामयमानस्साति कामयमानस्स इच्छमानस्स सादियमानस्स पत्थयमानस्स पिहयमानस्स अभिजप्पमानस्साति – कामं कामयमानस्स.
तस्स चे तं समिज्झतीति. तस्स चेति तस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्सस्स वा सुद्दस्स वा गहट्ठस्स वा पब्बजितस्स वा देवस्स वा मनुस्सस्स वा. तन्ति वत्थुकामा वुच्चन्ति – मनापिका रूपा मनापिका सद्दा मनापिका गन्धा मनापिका रसा मनापिका फोट्ठब्बा. समिज्झतीति इज्झति समिज्झति लभति पटिलभति अधिगच्छति विन्दतीति – तस्स चे तं समिज्झति.
अद्धा ¶ पीतिमनो होतीति. अद्धाति एकंसवचनं निस्संसयवचनं निक्कङ्खावचनं अद्वेज्झवचनं अद्वेळ्हकवचनं नियोगवचनं अपण्णकवचनं अवत्थापनवचनमेतं ¶ – अद्धाति. पीतीति या पञ्चकामगुणपटिसञ्ञुत्ता पीति पामुज्जं आमोदना पमोदना हासो पहासो वित्ति तुट्ठि ओदग्यं अत्तमनता अभिफरणता चित्तस्स. मनोति यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु, अयं ¶ वुच्चति मनो. अयं मनो इमाय पीतिया सहगतो होति सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणो. पीतिमनो होतीति पीतिमनो होति तुट्ठमनो हट्ठमनो पहट्ठमनो ¶ अत्तमनो उदग्गमनो मुदितमनो पमोदितमनो होतीति – अद्धा पीतिमनो होति.
लद्धा मच्चो यदिच्छतीति. लद्धाति लभित्वा पटिलभित्वा अधिगन्त्वा विन्दित्वा. मच्चोति सत्तो नरो मानवो पोसो पुग्गलो जीवो जागु [जातु (स्या.), जगु (क.)] जन्तु इन्दगु [हिन्दगू (सी. स्या.)] मनुजो. यदिच्छतीति यं इच्छति यं सादियति यं पत्थेति यं पिहेति यं अभिजप्पति, रूपं वा सद्दं वा गन्धं वा रसं वा फोट्ठब्बं वाति, लद्धा मच्चो यदिच्छति.
तेनाह भगवा –
‘‘कामं कामयमानस्स, तस्स चे तं समिज्झति;
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छती’’ति.
तस्स ¶ चे कामयानस्स, छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पति.
तस्स ¶ चे कामयानस्साति. तस्स चेति तस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्सस्स वा सुद्दस्स वा गहट्ठस्स वा पब्बजितस्स वा देवस्स वा मनुस्सस्स वा. कामयानस्साति कामे इच्छमानस्स सादियमानस्स पत्थयमानस्स पिहयमानस्स अभिजप्पमानस्स. अथ वा कामतण्हाय यायति निय्यति वुय्हति संहरीयति. यथा हत्थियानेन वा अस्सयानेन वा गोयानेन वा अजयानेन वा मेण्डयानेन वा ओट्ठयानेन वा खरयानेन वा यायति निय्यति वुय्हति संहरीयति; एवमेवं कामतण्हाय यायति निय्यति वुय्हति संहरीयतीति – तस्स चे कामयानस्स.
छन्दजातस्स जन्तुनोति. छन्दोति यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं, तस्स सो कामच्छन्दो जातो होति सञ्जातो निब्बत्तो अभिनिब्बत्तो पातुभूतो. जन्तुनोति सत्तस्स नरस्स मानवस्स पोसस्स पुग्गलस्स जीवस्स जागुस्स जन्तुस्स इन्दगुस्स मनुजस्साति – छन्दजातस्स जन्तुनो.
ते ¶ कामा परिहायन्तीति – ते वा कामा परिहायन्ति, सो ¶ वा कामेहि परिहायति. कथं ते कामा परिहायन्ति? तस्स तिट्ठन्तस्सेव ¶ ते भोगे राजानो वा हरन्ति, चोरा वा हरन्ति, अग्गि वा दहति, उदकं वा वहति, अप्पिया वा दायादा हरन्ति, निहितं वा नाधिगच्छति, दुप्पयुत्ता वा कम्मन्ता भिज्जन्ति, कुले वा ¶ कुलङ्गारो उप्पज्जति, यो ते भोगे विकिरति विधमति [विधमेति (स्या.)] विद्धंसेति अनिच्चतायेव अट्ठमी. एवं ते कामा हायन्ति परिहायन्ति परिधंसेन्ति परिपतन्ति अन्तरधायन्ति विप्पलुज्जन्ति. कथं सो कामेहि परिहायति? तिट्ठन्तेव ते भोगे सो चवति मरति विप्पलुज्जति. एवं सो कामेहि हायति परिहायति परिधंसेति परिपतति अन्तरधायति विप्पलुज्जति.
चोरा हरन्ति राजानो, अग्गि दहति नस्सति;
अथ अन्तेन जहति [अथो अन्तेन हेति (स्या.), असहन्तेन दहति (क.)], सरीरं सपरिग्गहं;
एतदञ्ञाय मेधावी, भुञ्जेथ च ददेथ च.
दत्वा च भुत्वा च यथानुभावं, अनिन्दितो सग्गमुपेति ठानन्ति, ते कामा परिहायन्ति.
सल्लविद्धोव रुप्पतीति. यथा अयोमयेन वा सल्लेन विद्धो, अट्ठिमयेन वा सल्लेन दन्तमयेन वा सल्लेन विसाणमयेन वा ¶ सल्लेन कट्ठमयेन वा सल्लेन विद्धो रुप्पति कुप्पति घट्टीयति पीळीयति, ब्याधितो दोमनस्सितो होति, एवमेव वत्थुकामानं विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. सो कामसल्लेन च सोकसल्लेन च विद्धो, रुप्पति कुप्पति घट्टीयति पीळीयति ब्याधितो दोमनस्सितो होतीति – सल्लविद्धोव रुप्पति.
तेनाह भगवा –
‘‘तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति.
यो ¶ कामे परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तति.
यो ¶ कामे परिवज्जेतीति. योति यो यादिसो यथायुत्तो यथाविहितो यथापकारो यंठानप्पत्तो यंधम्मसमन्नागतो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो ¶ वा देवो वा मनुस्सो वा. कामे परिवज्जेतीति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. कामे परिवज्जेतीति द्वीहि कारणेहि कामे परिवज्जेति – विक्खम्भनतो वा समुच्छेदतो वा. कथं विक्खम्भनतो कामे परिवज्जेति? ‘‘अट्ठिकङ्कलूपमा कामा अप्पस्सादट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘मंसपेसूपमा ¶ कामा बहुसाधारणट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘तिणुक्कूपमा कामा अनुदहनट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘अङ्गारकासूपमा कामा महापरिळाहट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘सुपिनकूपमा कामा इत्तरपच्चुपट्ठानट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘याचितकूपमा कामा तावकालिकट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘रुक्खफलूपमा कामा सम्भञ्जनपरिभञ्जनट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘असिसूनूपमा कामा अधिकुट्टनट्ठेना’’ति [अधिकन्तनट्ठेनाति (स्या.)] पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘सत्तिसूलूपमा कामा विनिविज्झनट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘सप्पसिरूपमा कामा सप्पटिभयट्ठेना’’ति ¶ पस्सन्तो विक्खम्भनतो कामे परिवज्जेति, ‘‘अग्गिक्खन्धूपमा कामा महाभितापनट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेति.
बुद्धानुस्सतिं भावेन्तोपि विक्खम्भनतो कामे परिवज्जेति, धम्मानुस्सतिं भावेन्तोपि…पे… सङ्घानुस्सतिं भावेन्तोपि… सीलानुस्सतिं भावेन्तोपि… चागानुस्सतिं भावेन्तोपि… देवतानुस्सतिं भावेन्तोपि… आनापानस्सतिं [आनापानसतिं (सी.)] भावेन्तोपि… मरणस्सतिं भावेन्तोपि… कायगतासतिं भावेन्तोपि… उपसमानुस्सतिं भावेन्तोपि विक्खम्भनतो कामे परिवज्जेति.
पठमं झानं भावेन्तोपि विक्खम्भनतो कामे ¶ परिवज्जेति, दुतियं झानं भावेन्तोपि…पे… ततियं झानं भावेन्तोपि… चतुत्थं झानं भावेन्तोपि… आकासानञ्चायतनसमापत्तिं भावेन्तोपि… विञ्ञाणञ्चायतनसमापत्तिं भावेन्तोपि… आकिञ्चञ्ञायतनसमापत्तिं भावेन्तोपि ¶ … नेवसञ्ञानासञ्ञायतनसमापत्तिं भावेन्तोपि विक्खम्भनतो कामे परिवज्जेति. एवं विक्खम्भनतो कामे परिवज्जेति.
कथं ¶ समुच्छेदतो कामे परिवज्जेति? सोतापत्तिमग्गं भावेन्तोपि अपायगमनीये कामे समुच्छेदतो परिवज्जेति, सकदागामिमग्गं भावेन्तोपि ओळारिके कामे समुच्छेदतो परिवज्जेति, अनागामिमग्गं भावेन्तोपि अनुसहगते कामे समुच्छेदतो परिवज्जेति, अरहत्तमग्गं भावेन्तोपि सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं समुच्छेदतो कामे परिवज्जेति. एवं समुच्छेदतो कामे परिवज्जेतीति – यो कामे परिवज्जेति.
सप्पस्सेव पदा सिरोति. सप्पो वुच्चति अहि. केनट्ठेन सप्पो? संसप्पन्तो गच्छतीति सप्पो; भुजन्तो ¶ गच्छतीति भुजगो; उरेन गच्छतीति उरगो; पन्नसिरो गच्छतीति पन्नगो; सिरेन सुपतीति [सप्पतीति (क.)] सरीसपो [सिरिंसपो (सी.)]; बिले सयतीति बिलासयो; गुहायं सयतीति गुहासयो; दाठा तस्स आवुधोति दाठावुधो; विसं तस्स घोरन्ति घोरविसो; जिव्हा तस्स दुविधाति द्विजिव्हो; द्वीहि जिव्हाहि ¶ रसं सायतीति द्विरसञ्ञू. यथा पुरिसो जीवितुकामो अमरितुकामो सुखकामो दुक्खपटिक्कूलो पादेन सप्पसिरं वज्जेय्य विवज्जेय्य परिवज्जेय्य अभिनिवज्जेय्य; एवमेव सुखकामो दुक्खपटिक्कूलो कामे वज्जेय्य विवज्जेय्य परिवज्जेय्य अभिनिवज्जेय्याति – सप्पस्सेव पदा सिरो.
सोमं विसत्तिकं लोके, सतो समतिवत्ततीति. सोति यो कामे परिवज्जेति. विसत्तिका वुच्चति तण्हा. यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दिरागो, चित्तस्स सारागो इच्छा मुच्छा अज्झोसानं गेधो पलिगेधो [पळिगेधो (सी.)] सङ्गो पङ्को, एजा माया जनिका सञ्जननी सिब्बिनी जालिनी सरिता विसत्तिका, सुत्तं विसता आयूहिनी [आयूहनी (सी. स्या.)] दुतिया पणिधि भवनेत्ति, वनं वनथो सन्धवो स्नेहो अपेक्खा पटिबन्धु, आसा आसीसना आसीसितत्तं, रूपासा सद्दासा गन्धासा रसासा फोट्ठब्बासा, लाभासा जनासा पुत्तासा जीवितासा, जप्पा पजप्पा अभिजप्पा जप्पना जप्पितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्जिकता साधुकम्यता, अधम्मरागो विसमलोभो निकन्ति ¶ निकामना पत्थना पिहना सम्पत्थना, कामतण्हा भवतण्हा ¶ विभवतण्हा, रूपतण्हा अरूपतण्हा निरोधतण्हा, रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा ¶ , ओघो योगो गन्थो उपादानं आवरणं नीवरणं छदनं बन्धनं, उपक्किलेसो अनुसयो परियुट्ठानं लता वेविच्छं, दुक्खमूलं दुक्खनिदानं दुक्खप्पभवो मारपासो मारबळिसं मारविसयो, तण्हानदी तण्हाजालं तण्हागद्दुलं तण्हासमुद्दो अभिज्झा लोभो अकुसलमूलं.
विसत्तिकाति. केनट्ठेन विसत्तिका? विसताति विसत्तिका; विसालाति विसत्तिका; विसटाति ¶ विसत्तिका; विसक्कतीति विसत्तिका; विसंहरतीति विसत्तिका; विसंवादिकाति विसत्तिका; विसमूलाति विसत्तिका; विसफलाति विसत्तिका; विसपरिभोगोति विसत्तिका; विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे, कुले गणे आवासे लाभे यसे, पसंसाय सुखे चीवरे पिण्डपाते सेनासने गिलानपच्चयभेसज्जपरिक्खारे, कामधातुया रूपधातुया अरूपधातुया, कामभवे रूपभवे अरूपभवे, सञ्ञाभवे असञ्ञाभवे नेवसञ्ञानासञ्ञाभवे, एकवोकारभवे चतुवोकारभवे पञ्चवोकारभवे, अतीते अनागते पच्चुप्पन्ने, दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु विसटा वित्थताति विसत्तिका.
लोकेति अपायलोके मनुस्सलोके देवलोके, खन्धलोके धातुलोके आयतनलोके. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं ¶ भावेन्तो सतो, वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो.
अपरेहिपि चतूहि कारणेहि सतो – असतिपरिवज्जनाय सतो, सतिकरणीयानं धम्मानं कतत्ता सतो, सतिपरिबन्धानं धम्मानं हतत्ता सतो, सतिनिमित्तानं धम्मानं असम्मुट्ठत्ता ¶ सतो.
अपरेहिपि चतूहि कारणेहि सतो – सतिया समन्नागतत्ता सतो, सतिया वसितत्ता सतो, सतिया पागुञ्ञताय सतो, सतिया अपच्चोरोहणताय [अपच्चोरोपनताय (सी.)] सतो.
अपरेहिपि ¶ चतूहि कारणेहि सतो – सत्तत्ता सतो, सन्तत्ता सतो, समितत्ता सतो, सन्तधम्मसमन्नागतत्ता सतो. बुद्धानुस्सतिया सतो, धम्मानुस्सतिया सतो, सङ्घानुस्सतिया सतो, सीलानुस्सतिया सतो, चागानुस्सतिया सतो, देवतानुस्सतिया सतो, आनापानस्सतिया सतो, मरणस्सतिया सतो, कायगतासतिया सतो, उपसमानुस्सतिया सतो. या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो, अयं वुच्चति सति. इमाय सतिया उपेतो होति समुपेतो उपगतो समुपगतो उपपन्नो समुपपन्नो समन्नागतो, सो वुच्चति सतो.
सोमं विसत्तिकं लोके, सतो समतिवत्ततीति. लोके वा सा विसत्तिका, लोके वा तं ¶ विसत्तिकं सतो तरति उत्तरति पतरति समतिक्कमति वीतिवत्ततीति – सोमं विसत्तिकं लोके, सतो समतिवत्तति.
तेनाह भगवा –
‘‘यो कामे ¶ परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तती’’ति.
खेत्तं वत्थुं हिरञ्ञं वा, गवास्सं दासपोरिसं;
थियो बन्धू पुथु कामे, यो नरो अनुगिज्झति.
खेत्तं ¶ वत्थुं हिरञ्ञं वाति. खेत्तन्ति सालिक्खेत्तं वीहिक्खेत्तं मुग्गक्खेत्तं मासक्खेत्तं यवक्खेत्तं गोधुमक्खेत्तं तिलक्खेत्तं. वत्थुन्ति घरवत्थुं कोट्ठकवत्थुं पुरेवत्थुं पच्छावत्थुं आरामवत्थुं विहारवत्थुं. हिरञ्ञन्ति हिरञ्ञं वुच्चति कहापणोति – खेत्तं वत्थुं हिरञ्ञं वा.
गवास्सं दासपोरिसन्ति. गवन्ति गवा [गावो (क.)] वुच्चन्ति. अस्साति पसुकादयो वुच्चन्ति. दासाति चत्तारो दासा – अन्तोजातको दासो, धनक्कीतको दासो, सामं वा दासब्यं उपेति, अकामको वा दासविसयं उपेति.
‘‘आमाय ¶ दासापि भवन्ति हेके, धनेन कीतापि भवन्ति दासा;
सामञ्च एके उपयन्ति दास्यं, भयापनुण्णापि भवन्ति दासा’’ति.
पुरिसाति तयो पुरिसा – भतका, कम्मकरा, उपजीविनोति – गवास्सं दासपोरिसं.
थियो बन्धू पुथु कामेति. थियोति इत्थिपरिग्गहो वुच्चति. बन्धूति ¶ चत्तारो बन्धू – ञातिबन्धवापि बन्धु, गोत्तबन्धवापि बन्धु, मन्तबन्धवापि बन्धु, सिप्पबन्धवापि बन्धु. पुथु कामेति बहू कामे. एते पुथु कामा मनापिका रूपा…पे… मनापिका फोट्ठब्बाति – थियो बन्धू पुथु कामे.
यो नरो अनुगिज्झतीति. योति यो यादिसो यथायुत्तो यथाविहितो यथापकारो यंठानप्पत्तो यंधम्मसमन्नागतो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो ¶ वा पब्बजितो ¶ वा देवो वा मनुस्सो वा. नरोति सत्तो नरो मानवो पोसो पुग्गलो जीवो जागु जन्तु इन्दगु मनुजो. अनुगिज्झतीति किलेसकामेन वत्थुकामेसु गिज्झति अनुगिज्झति पलिगिज्झति पलिबज्झतीति – यो नरो अनुगिज्झति.
तेनाह भगवा –
‘‘खेत्तं वत्थुं हिरञ्ञं वा, गवास्सं दासपोरिसं;
थियो बन्धू पुथु कामे, यो नरो अनुगिज्झती’’ति.
अबला नं बलीयन्ति, मद्दन्ते नं परिस्सया;
ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदकं.
अबला नं बलीयन्तीति. अबलाति अबला किलेसा दुब्बला अप्पबला अप्पथामका हीना निहीना ( ) [(परिहीना) (सी. स्या.)] ओमका लामका छतुक्का परित्ता. ते किलेसा तं पुग्गलं सहन्ति परिसहन्ति अभिभवन्ति अज्झोत्थरन्ति परियादियन्ति मद्दन्तीति, एवम्पि अबला नं बलीयन्ति. अथ वा, अबलं पुग्गलं दुब्बलं अप्पबलं अप्पथामकं हीनं ¶ निहीनं ओमकं लामकं छतुक्कं परित्तं, यस्स नत्थि सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं हिरिबलं ओत्तप्पबलं ¶ . ते किलेसा तं पुग्गलं सहन्ति परिसहन्ति अभिभवन्ति अज्झोत्थरन्ति परियादियन्ति मद्दन्तीति – एवम्पि अबला नं बलीयन्तीति.
मद्दन्ते नं परिस्सयाति. द्वे परिस्सया – पाकटपरिस्सया च पटिच्छन्नपरिस्सया च. कतमे पाकटपरिस्सया? सीहा ब्यग्घा दीपी अच्छा तरच्छा कोका महिंसा [महिसा (सी. स्या.)] हत्थी अहिविच्छिका सतपदी, चोरा ¶ वा अस्सु मानवा वा कतकम्मा वा अकतकम्मा वा, चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो, कासो सासो पिनासो डाहो जरो, कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका, कुट्ठं गण्डो किलासो सोसो अपमारो, दद्दु कण्डु कच्छु रखसा [रक्खसा (क.)] वितच्छिका लोहितपित्तं, मधुमेहो अंसा पिळका भगन्दला, पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना आबाधा वातसमुट्ठाना आबाधा सन्निपातिका आबाधा उतुपरिणामजा आबाधा विसमपरिहारजा आबाधा, ओपक्कमिका आबाधा कम्मविपाकजा आबाधा, सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो डंसमकसवातातपसरीसपसम्फस्सा इति वा – इमे वुच्चन्ति पाकटपरिस्सया.
कतमे ¶ पटिच्छन्नपरिस्सया? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं ¶ , कामच्छन्दनीवरणं ब्यापादनीवरणं थिनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं विचिकिच्छानीवरणं, रागो दोसो मोहो कोधो उपनाहो मक्खो पळासो इस्सा मच्छरियं, माया साठेय्यं थम्भो सारम्भो मानो अतिमानो मदो पमादो, सब्बे किलेसा सब्बे दुच्चरिता सब्बे दरथा सब्बे परिळाहा सब्बे सन्तापा सब्बाकुसलाभिसङ्खारा – इमे वुच्चन्ति पटिच्छन्नपरिस्सया.
परिस्सयाति केनट्ठेन परिस्सया? परिसहन्तीति परिस्सया, परिहानाय संवत्तन्तीति परिस्सया, तत्रासयाति परिस्सया. कथं परिसहन्तीति परिस्सया? ते परिस्सया तं पुग्गलं सहन्ति परिसहन्ति अभिभवन्ति अज्झोत्थरन्ति परियादियन्ति मद्दन्ति. एवं परिसहन्तीति परिस्सया. कथं परिहानाय संवत्तन्तीति परिस्सया? ते परिस्सया कुसलानं धम्मानं अन्तरायाय परिहानाय संवत्तन्ति. कतमेसं ¶ कुसलानं धम्मानं? सम्मापटिपदाय अनुलोमपटिपदाय अपच्चनीकपटिपदाय ¶ अविरुद्धपटिपदाय अन्वत्थपटिपदाय धम्मानुधम्मपटिपदाय, सीलेसु परिपूरिकारिताय इन्द्रियेसु गुत्तद्वारताय भोजने मत्तञ्ञुताय, जागरियानुयोगस्स सतिसम्पजञ्ञस्स, चतुन्नं सतिपट्ठानानं भावनानुयोगस्स चतुन्नं सम्मप्पधानानं भावनानुयोगस्स चतुन्नं इद्धिपादानं भावनानुयोगस्स, पञ्चन्नं इन्द्रियानं भावनानुयोगस्स पञ्चन्नं बलानं भावनानुयोगस्स, सत्तन्नं बोज्झङ्गानं भावनानुयोगस्स ¶ अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगस्स – इमेसं कुसलानं धम्मानं अन्तरायाय परिहानाय संवत्तन्ति. एवं परिहानाय संवत्तन्तीति – परिस्सया.
कथं तत्रासयाति परिस्सया? तत्थेते पापका अकुसला धम्मा उप्पज्जन्ति अत्तभावसन्निस्सया. यथा बिले बिलासया पाणा सयन्ति, दके दकासया पाणा सयन्ति, वने वनासया पाणा सयन्ति, रुक्खे रुक्खासया पाणा सयन्ति, एवमेव तत्थेते पापका अकुसला धम्मा उप्पज्जन्ति अत्तभावसन्निस्सया. एवम्पि तत्रासयाति – परिस्सया.
वुत्तञ्हेतं भगवता –
‘‘सान्तेवासिको, भिक्खवे, भिक्खु साचरियको दुक्खं न फासु विहरति. कथञ्च, भिक्खवे, भिक्खु सान्तेवासिको साचरियको दुक्खं न फासु विहरति? इध, भिक्खवे, भिक्खुनो चक्खुना रूपं दिस्वा उप्पज्जन्ति ये पापका अकुसला धम्मा सरसङ्कप्पा सञ्ञोजनिया, त्यस्स अन्तो वसन्ति अन्वासवन्ति पापका अकुसला धम्माति – तस्मा सान्तेवासिकोति ¶ वुच्चति. ते नं समुदाचरन्ति. समुदाचरन्ति नं पापका अकुसला धम्माति – तस्मा साचरियकोति वुच्चति.
‘‘पुन चपरं ¶ , भिक्खवे, भिक्खुनो सोतेन सद्दं सुत्वा, घानेन गन्धं घायित्वा, जिव्हाय रसं सायित्वा, कायेन फोट्ठब्बं फुसित्वा, मनसा धम्मं विञ्ञाय उप्पज्जन्ति ये पापका अकुसला धम्मा सरसङ्कप्पा सञ्ञोजनिया, त्यस्स अन्तो वसन्ति अन्वासवन्ति पापका ¶ अकुसला धम्माति – तस्मा सान्तेवासिकोति वुच्चति. ते नं समुदाचरन्ति. समुदाचरन्ति नं पापका अकुसला धम्माति – तस्मा साचरियकोति वुच्चति. एवं खो, भिक्खवे, भिक्खु सान्तेवासिको साचरियको दुक्खं न फासु विहरती’’ति. एवम्पि तत्रासयाति – परिस्सया.
वुत्तञ्हेतं ¶ भगवता –
‘‘तयोमे, भिक्खवे, अन्तरामला – अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका. कतमे तयो? लोभो, भिक्खवे, अन्तरामलं [अन्तरामलो (स्या.)] अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको. दोसो…पे… मोहो, भिक्खवे, अन्तरामलं अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको. इमे खो, भिक्खवे, तयो अन्तरामला – अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका.
‘‘अनत्थजननो लोभो, लोभो चित्तप्पकोपनो;
भयमन्तरतो जातं, तं जनो नावबुज्झति.
‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;
अन्धन्तमं [अन्धतमं (स्या. क.)] तदा होति, यं लोभो सहते नरं.
‘‘अनत्थजननो ¶ दोसो, दोसो चित्तप्पकोपनो;
भयमन्तरतो जातं, तं जनो नावबुज्झति.
‘‘कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति;
अन्धन्तमं ¶ तदा होति, यं दोसो सहते नरं.
‘‘अनत्थजननो ¶ मोहो, मोहो चित्तप्पकोपनो;
भयमन्तरतो जातं, तं जनो नावबुज्झति.
‘‘मूळ्हो अत्थं न जानाति, मूळ्हो धम्मं न पस्सति;
अन्धन्तमं तदा होति, यं मोहो सहते नर’’न्ति.
एवम्पि तत्रासयाति – परिस्सया.
वुत्तम्पि हेतं भगवता – ‘‘तयो खो, महाराज, पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति, अहिताय दुक्खाय अफासुविहाराय. कतमे तयो? लोभो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति, अहिताय दुक्खाय अफासुविहाराय. दोसो खो, महाराज…पे… मोहो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति, अहिताय दुक्खाय अफासुविहाराय. इमे खो, महाराज, तयो पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति, अहिताय दुक्खाय अफासुविहाराय.
‘‘लोभो ¶ दोसो च मोहो च, पुरिसं पापचेतसं;
हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति.
एवम्पि तत्रासयाति – परिस्सया.
वुत्तम्पि ¶ चेतं भगवता –
‘‘रागो च दोसो च इतोनिदाना, अरति रति लोमहंसो इतोजा;
इतो समुट्ठाय मनोवितक्का, कुमारका धङ्कमिवोस्सजन्ती’’ति [धङ्कमिवोस्सज्जन्ति (स्या.)].
एवम्पि तत्रासयाति – परिस्सया. मद्दन्ते नं परिस्सयाति. ते परिस्सया तं पुग्गलं सहन्ति परिसहन्ति अभिभवन्ति अज्झोत्थरन्ति परियादियन्ति मद्दन्तीति – मद्दन्ते नं परिस्सया.
ततो ¶ नं दुक्खमन्वेतीति. ततोति ततो ततो परिस्सयतो तं पुग्गलं दुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, जातिदुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, जरादुक्खं ¶ अन्वेति अनुगच्छति अन्वायिकं होति, ब्याधिदुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, मरणदुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, नेरयिकं दुक्खं, तिरच्छानयोनिकं दुक्खं, पेत्तिविसयिकं दुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, मानुसिकं दुक्खं… गब्भोक्कन्तिमूलकं दुक्खं… गब्भे ठितिमूलकं दुक्खं… गब्भा वुट्ठानमूलकं दुक्खं… जातस्सूपनिबन्धकं दुक्खं… जातस्स पराधेय्यकं दुक्खं… अत्तूपक्कमं दुक्खं… परूपक्कमं दुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, दुक्खदुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, सङ्खारदुक्खं… विपरिणामदुक्खं ¶ … चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो, कासो सासो पिनासो डाहो जरो, कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका, कुट्ठं गण्डो किलासो सोसो अपमारो, दद्दु कण्डु कच्छु रखसा वितच्छिका लोहितपित्तं, मधुमेहो अंसा पिळका भगन्दला पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना आबाधा वातसमुट्ठाना आबाधा सन्निपातिका आबाधा ¶ उतुपरिणामजा आबाधा विसमपरिहारजा आबाधा, ओपक्कमिका आबाधा कम्मविपाकजा आबाधा, सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो डंसमकसवातातपसरीसपसम्फस्सदुक्खं… मातुमरणं दुक्खं… पितुमरणं दुक्खं… भातुमरणं दुक्खं… भगिनिमरणं दुक्खं… पुत्तमरणं दुक्खं… धीतुमरणं दुक्खं ¶ … ञातिब्यसनं दुक्खं… भोगब्यसनं दुक्खं… रोगब्यसनं दुक्खं… सीलब्यसनं दुक्खं… दिट्ठिब्यसनं दुक्खं अन्वेति अनुगच्छति अन्वायिकं होतीति – ततो नं दुक्खमन्वेति.
नावं भिन्नमिवोदकन्ति. यथा भिन्नं नावं दकमेसिं [उदकदायितो (सी.), उदकं अन्वायिकं (स्या.)] ततो ततो उदकं अन्वेति अनुगच्छति अन्वायिकं होति, पुरतोपि उदकं अन्वेति अनुगच्छति अन्वायिकं होति, पच्छतोपि… हेट्ठतोपि… पस्सतोपि उदकं अन्वेति अनुगच्छति अन्वायिकं होति; एवमेव ततो ततो परिस्सयतो तं पुग्गलं दुक्खं अन्वेति अनुगच्छति अन्वायिकं होति, जातिदुक्खं अन्वेति अनुगच्छति अन्वायिकं होति…पे… दिट्ठिब्यसनं दुक्खं अन्वेति अनुगच्छति अन्वायिकं होतीति – नावं ¶ भिन्नमिवोदकं.
तेनाह भगवा –
‘‘अबला नं बलीयन्ति, मद्दन्ते नं परिस्सया;
ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदक’’न्ति.
तस्मा ¶ जन्तु सदा सतो, कामानि परिवज्जये;
ते पहाय तरे ओघं, नावं सित्वाव पारगू.
तस्मा जन्तु सदा सतोति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना एतं आदीनवं सम्पस्समानो कामेसूति – तस्मा. जन्तूति सत्तो नरो मानवो पोसो पुग्गलो जीवो जागु जन्तु इन्दगु मनुजो. सदाति सदा सब्बदा सब्बकालं निच्चकालं धुवकालं सततं समितं अब्बोकिण्णं पोङ्खानुपोङ्खं उदकूमिकजातं अवीचि सन्तति सहितं फस्सितं [फुसितं (सी. स्या.)], पुरेभत्तं पच्छाभत्तं ¶ पुरिमयामं मज्झिमयामं पच्छिमयामं, काळे जुण्हे वस्से हेमन्ते गिम्हे, पुरिमे वयोखन्धे मज्झिमे वयोखन्धे पच्छिमे वयोखन्धे. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो, वेदनासु… चित्ते… धम्मेसु धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो. अपरेहि चतूहि ¶ कारणेहि सतो…पे… सो वुच्चति सतोति – तस्मा जन्तु सदा सतो.
कामानि परिवज्जयेति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे ¶ वुच्चन्ति किलेसकामा. कामानि परिवज्जयेति द्वीहि कारणेहि कामे परिवज्जेय्य – विक्खम्भनतो वा समुच्छेदतो वा. कथं विक्खम्भनतो कामे परिवज्जेय्य? ‘‘अट्ठिकङ्कलूपमा कामा अप्पस्सादट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेय्य, ‘‘मंसपेसूपमा कामा बहुसाधारणट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेय्य, ‘‘तिणुक्कूपमा कामा अनुदहनट्ठेना’’ति पस्सन्तो विक्खम्भनतो कामे परिवज्जेय्य…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं भावेन्तो विक्खम्भनतो कामे परिवज्जेय्य. एवं विक्खम्भनतो कामे परिवज्जेय्य…पे… एवं समुच्छेदतो कामे परिवज्जेय्याति – कामानि परिवज्जये.
ते पहाय तरे ओघन्ति. तेति वत्थुकामे परिजानित्वा किलेसकामे पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमित्वा; कामच्छन्दनीवरणं पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमित्वा; ब्यापादनीवरणं…पे… थिनमिद्धनीवरणं… उद्धच्चकुक्कुच्चनीवरणं… विचिकिच्छानीवरणं पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमित्वा कामोघं भवोघं दिट्ठोघं अविज्जोघं तरेय्य उत्तरेय्य पतरेय्य समतिक्कमेय्य वीतिवत्तेय्याति – ते पहाय तरे ओघं.
नावं ¶ ¶ सित्वाव पारगूति. यथा गरुकं नावं भारिकं उदकं सित्वा [सिञ्चित्वा (सी. स्या.)] ओसिञ्चित्वा छड्डेत्वा लहुकाय नावाय खिप्पं लहुं अप्पकसिरेनेव ¶ पारं गच्छेय्य; एवमेव वत्थुकामे परिजानित्वा किलेसकामे पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमित्वा; कामच्छन्दनीवरणं… ब्यापादनीवरणं… थिनमिद्धनीवरणं… उद्धच्चकुक्कुच्चनीवरणं… विचिकिच्छानीवरणं पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमित्वा खिप्पं लहुं अप्पकसिरेनेव पारं गच्छेय्य. पारं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं ¶ . पारं गच्छेय्याति – पारं अधिगच्छेय्य, पारं फुसेय्य, पारं सच्छिकरेय्य. पारगूति योपि पारं गन्तुकामो सोपि पारगू; योपि पारं गच्छति सोपि पारगू; योपि पारं गतो, सोपि पारगू.
वुत्तम्पि हेतं भगवता –
तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणोति. ब्राह्मणोति खो, भिक्खवे, अरहतो एतं अधिवचनं. सो अभिञ्ञापारगू परिञ्ञापारगू पहानपारगू भावनापारगू सच्छिकिरियापारगू समापत्तिपारगू. अभिञ्ञापारगू सब्बधम्मानं, परिञ्ञापारगू सब्बदुक्खानं, पहानपारगू सब्बकिलेसानं, भावनापारगू चतुन्नं अरियमग्गानं, सच्छिकिरियापारगू निरोधस्स, समापत्तिपारगू सब्बसमापत्तीनं. सो वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्ञाय, वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया. सो पारं गतो पारप्पत्तो अन्तगतो अन्तप्पत्तो कोटिगतो ¶ कोटिप्पत्तो परियन्तगतो परियन्तप्पत्तो वोसानगतो वोसानप्पत्तो ताणगतो ताणप्पत्तो लेणगतो लेणप्पत्तो सरणगतो सरणप्पत्तो अभयगतो अभयप्पत्तो अच्चुतगतो अच्चुतप्पत्तो अमतगतो अमतप्पत्तो निब्बानगतो निब्बानप्पत्तो. सो वुट्ठवासो चिण्णचरणो गतद्धो गतदिसो गतकोटिको पालितब्रह्मचरियो उत्तमदिट्ठिप्पत्तो भावितमग्गो पहीनकिलेसो ¶ पटिविद्धाकुप्पो सच्छिकतनिरोधो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, मग्गो भावितो, निरोधो सच्छिकतो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं.
सो उक्खित्तपलिघो संकिण्णपरिक्खो अब्बुळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो पञ्चङ्गविप्पहीनो छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो केवली वुसितवा उत्तमपुरिसो परमपुरिसो परमपत्तिप्पत्तो. सो नेवाचिनति [नेव आचिनाति (सी. स्या.)] नापचिनति ¶ , अपचिनित्वा ठितो. नेव पजहति न उपादियति, पजहित्वा ठितो. नेव संसिब्बति [नेव सिनेति (सी.), नेव विसीनेति (स्या.)] न उस्सिनेति, विसिनित्वा ¶ ठितो. नेव विधूपेति न सन्धूपेति, विधूपेत्वा ठितो. असेक्खेन सीलक्खन्धेन समन्नागतत्ता ठितो. असेक्खेन समाधिक्खन्धेन… असेक्खेन पञ्ञाक्खन्धेन… असेक्खेन विमुत्तिक्खन्धेन… असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतत्ता ¶ ठितो. सच्चं सम्पटिपादियित्वा ठितो. एजं समतिक्कमित्वा ठितो. किलेसग्गिं परियादियित्वा ठितो, अपरिगमनताय ठितो, कटं समादाय ठितो, मुत्तिपटिसेवनताय ठितो, मेत्ताय पारिसुद्धिया ठितो, करुणाय… मुदिताय… उपेक्खाय पारिसुद्धिया ठितो, अच्चन्तपारिसुद्धिया ठितो, अकम्मयताय [अतम्मयताय (सी.), अकम्मञ्ञताय (स्या.)] पारिसुद्धिया ठितो, विमुत्तत्ता ठितो, सन्तुस्सितत्ता ठितो, खन्धपरियन्ते ठितो, धातुपरियन्ते ठितो, आयतनपरियन्ते ठितो, गतिपरियन्ते ठितो, उपपत्तिपरियन्ते ठितो, पटिसन्धिपरियन्ते ठितो, (भवपरियन्ते ठितो, संसारपरियन्ते ठितो ¶ वट्टपरियन्ते ठितो, अन्तिमे भवे ठितो,) [( ) नत्थि सीहळपोत्थके] अन्तिमे समुस्सये ठितो, अन्तिमदेहधरो अरहा.
‘‘तस्सायं पच्छिमको भवो, चरिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थि तस्स पुनब्भवो’’ति.
नावं सित्वाव पारगूति. तेनाह भगवा –
‘‘तस्मा जन्तु सदा सतो, कामानि परिवज्जये;
ते पहाय तरे ओघं, नावं सित्वाव पारगू’’ति.
कामसुत्तनिद्देसो पठमो.