📜

२. गुहट्ठकसुत्तनिद्देसो

अथ गुहट्ठकसुत्तनिद्देसं वक्खति –

.

सत्तोगुहायं बहुनाभिछन्नो, तिट्ठं नरो मोहनस्मिं पगाळ्हो;

दूरे विवेका हि तथाविधो सो, कामा हि लोके न हि सुप्पहाया.

सत्तो गुहायं बहुनाभिछन्नोति. सत्तोति हि खो वुत्तं, अपि च गुहा ताव वत्तब्बा. गुहा वुच्चति कायो. कायोति वा गुहाति वा देहोति वा सन्देहोति वा नावाति वा रथोति वा धजोति वा वम्मिकोति वा नगरन्ति वा निड्डन्ति वा कुटीति वा गण्डोति वा कुम्भोति वा नागोति वा कायस्सेतं अधिवचनं. सत्तो गुहायन्ति गुहायं सत्तो विसत्तो आसत्तो लग्गो लग्गितो पलिबुद्धो. यथा भित्तिखिले वा नागदन्ते वा गण्डं सत्तं विसत्तं आसत्तं लग्गं लग्गितं पलिबुद्धं; एवमेव गुहायं सत्तो विसत्तो आसत्तो लग्गो लग्गितो पलिबुद्धो. वुत्तञ्हेतं भगवता –

‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, तत्र सत्तो तत्र विसत्तो; तस्मा सत्तोति वुच्चति. वेदनाय खो, राध…पे… सञ्ञाय खो, राध… सङ्खारेसु खो, राध… विञ्ञाणे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, तत्र सत्तो तत्र विसत्तो; तस्मा सत्तोति वुच्चति. सत्तोति लग्गनाधिवचन’’न्ति – सत्तो गुहायं. बहुनाभिछन्नोति बहुकेहि किलेसेहि छन्नो, रागेन छन्नो दोसेन छन्नो मोहेन छन्नो कोधेन छन्नो उपनाहेन छन्नो मक्खेन छन्नो पळासेन छन्नो इस्साय छन्नो मच्छरियेन छन्नो मायाय छन्नो साठेय्येन छन्नो थम्भेन छन्नो सारम्भेन छन्नो मानेन छन्नो अतिमानेन छन्नो मदेन छन्नो पमादेन छन्नो. सब्बकिलेसेहि सब्बदुच्चरितेहि सब्बदरथेहि सब्बपरिळाहेहि सब्बसन्तापेहि सब्बाकुसलाभिसङ्खारेहि छन्नो विछन्नो उच्छन्नो आवुतो निवुतो ओवुतो [ओफुतो (स्या.)] पिहितो पटिच्छन्नो पटिकुज्जितोति – सत्तो गुहायं बहुनाभिछन्नो.

तिट्ठंनरो मोहनस्मिं पगाळ्होति तिट्ठन्तो नरो रत्तो रागवसेन तिट्ठति, दुट्ठो दोसवसेन तिट्ठति, मूळ्हो मोहवसेन तिट्ठति, विनिबद्धो मानवसेन तिट्ठति, परामट्ठो दिट्ठिवसेन तिट्ठति, विक्खेपगतो उद्धच्चवसेन तिट्ठति, अनिट्ठङ्गतो विचिकिच्छावसेन तिट्ठति, थामगतो अनुसयवसेन तिट्ठति. एवम्पि तिट्ठं नरो.

वुत्तञ्हेतं भगवता – ‘‘सन्ति, भिक्खवे, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, तञ्चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति. सन्ति, भिक्खवे, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा… मनोविञ्ञेय्या धम्मा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, तञ्चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठती’’ति. एवम्पि तिट्ठं नरो.

वुत्तञ्हेतं भगवता – ‘‘रूपूपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति, रूपारम्मणं रूपपतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जति. वेदनूपयं वा, भिक्खवे…पे… सञ्ञूपयं… सङ्खारूपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति, सङ्खारारम्मणं सङ्खारपतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जती’’ति. एवम्पि तिट्ठं नरो.

वुत्तम्पि हेतं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्सावक्कन्ति. यत्थ अत्थि नामरूपस्सावक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सरजं सउपायासन्ति वदामी’’ति. एवम्पि तिट्ठं नरो.

‘‘फस्से चे, भिक्खवे, आहारे…पे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा , पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्सावक्कन्ति. यत्थ अत्थि नामरूपस्सावक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति , अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सरजं सउपायासन्ति वदामी’’ति. एवम्पि तिट्ठं नरो.

मोहनस्मिं पगाळ्होति. मोहना वुच्चन्ति पञ्च कामगुणा. चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया; सोतविञ्ञेय्या सद्दा… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. किं कारणा मोहना वुच्चन्ति पञ्च कामगुणा? येभुय्येन देवमनुस्सा पञ्चसु कामगुणेसु मुय्हन्ति सम्मुय्हन्ति सम्पमुय्हन्ति, मूळ्हा सम्मूळ्हा सम्पमूळ्हा अविज्जाय अन्धीकता आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिता, तं कारणा मोहना वुच्चन्ति पञ्च कामगुणा. मोहनस्मिं पगाळ्होति मोहनस्मिं पगाळ्हो ओगाळ्हो अज्झोगाळ्हो निमुग्गोति – तिट्ठं नरो मोहनस्मिं पगाळ्हो.

दूरे विवेका हि तथाविधो सोति. विवेकाति तयो विवेका – कायविवेको, चित्तविवेको, उपधिविवेको. कतमो कायविवेको? इध भिक्खु विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. कायेन विवित्तो विहरति. सो एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको रहो निसीदति, एको चङ्कमं अधिट्ठाति, एको चरति विहरति इरियति वत्तति पालेति यपेति यापेति. अयं कायविवेको.

कतमो चित्तविवेको? पठमं झानं समापन्नस्स नीवरणेहि चित्तं विवित्तं होति. दुतियं झानं समापन्नस्स वितक्कविचारेहि चित्तं विवित्तं होति. ततियं झानं समापन्नस्स पीतिया चित्तं विवित्तं होति. चतुत्थं झानं समापन्नस्स सुखदुक्खेहि चित्तं विवित्तं होति. आकासानञ्चायतनं समापन्नस्स रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय चित्तं विवित्तं होति. विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञाय चित्तं विवित्तं होति. आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञाय चित्तं विवित्तं होति. नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञाय चित्तं विवित्तं होति. सोतापन्नस्स सक्कायदिट्ठिया विचिकिच्छाय सीलब्बतपरामासा दिट्ठानुसया विचिकिच्छानुसया, तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति. सकदागामिस्स ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया, तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति. अनागामिस्स अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया, तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति. अरहतो रूपारूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया , तदेकट्ठेहि च किलेसेहि बहिद्धा च सब्बनिमित्तेहि चित्तं विवित्तं होति. अयं चित्तविवेको.

कतमो उपधिविवेको? उपधि वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. उपधिविवेको वुच्चति अमतं निब्बानं. यो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. अयं उपधिविवेको. कायविवेको च विवेकट्ठकायानं [वूपकट्ठकायानं (स्या.)] नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरूपधीनं पुग्गलानं विसङ्खारगतानं.

दूरेविवेका हीति. यो सो एवं गुहायं सत्तो, एवं बहुकेहि किलेसेहि छन्नो, एवं मोहनस्मिं पगाळ्हो, सो कायविवेकापि दूरे, चित्तविवेकापि दूरे, उपधिविवेकापि दूरे विदूरे सुविदूरे न सन्तिके न सामन्ता अनासन्ने विवेकट्ठे [ववकट्ठे (सी.), अनुपकट्ठे (स्या.)]. तथाविधोति तादिसो तस्सण्ठितो तप्पकारो तप्पटिभागो यो सो मोहनस्मिं पगाळ्होति – दूरे विवेका हि तथाविधो सो.

कामा हि लोके न हि सुप्पहायाति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च. कतमे वत्थुकामा? मनापिका रूपा मनापिका सद्दा मनापिका गन्धा मनापिका रसा मनापिका फोट्ठब्बा, अत्थरणा पावुरणा दासिदासा अजेळका कुक्कुटसूकरा हत्थिगवास्सवळवा, खेत्तं वत्थु हिरञ्ञं सुवण्णं, गामनिगमराजधानियो रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च, यं किञ्चि रजनीयं वत्थु – वत्थुकामा. अपि च अतीता कामा अनागता कामा पच्चुप्पन्ना कामा, अज्झत्ता कामा बहिद्धा कामा अज्झत्तबहिद्धा कामा, हीना कामा मज्झिमा कामा पणीता कामा, आपायिका कामा मानुसिका कामा दिब्बा कामा पच्चुपट्ठिता कामा, निम्मिता कामा अनिम्मिता कामा परनिम्मिता कामा, परिग्गहिता कामा अपरिग्गहिता कामा, ममायिता कामा अममायिता कामा, सब्बेपि कामावचरा धम्मा, सब्बेपि रूपावचरा धम्मा, सब्बेपि अरूपावचरा धम्मा, तण्हावत्थुका तण्हारम्मणा कामनीयट्ठेन रजनीयट्ठेन मदनीयट्ठेन कामा. इमे वुच्चन्ति वत्थुकामा.

कतमे किलेसकामा? छन्दो कामो रागो कामो छन्दरागो कामो, सङ्कप्पो कामो रागो कामो सङ्कप्परागो कामो, यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं.

‘‘अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि;

न तं सङ्कप्पयिस्सामि, एवं काम न होहिसी’’ति. –

इमे वुच्चन्ति किलेसकामा. लोकेति अपायलोके मनुस्सलोके देवलोके, खन्धलोके धातुलोके आयतनलोके. कामा हि लोके नहि सुप्पहायाति. कामा हि लोके दुप्पहाया दुच्चज्जा दुप्परिच्चज्जा दुन्निम्मदया दुन्निवेठया दुब्बिनिवेठया दुत्तरा दुप्पतरा दुस्समतिक्कमा दुब्बिनिवत्ताति – कामा हि लोके न हि सुप्पहाया.

तेनाह भगवा –

‘‘सत्तो गुहायं बहुनाभिछन्नो, तिट्ठं नरो मोहनस्मिं पगाळ्हो;

दूरे विवेका हि तथाविधो सो, कामा हि लोके न हि सुप्पहाया’’ति.

.

इच्छानिदाना भवसातबद्धा, ते दुप्पमुञ्चा न हि अञ्ञमोक्खा;

पच्छा पुरे वापि अपेक्खमाना, इमे व कामे पुरिमे व जप्पं.

इच्छानिदाना भवसातबद्धाति. इच्छा वुच्चति तण्हा. यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दिरागो, चित्तस्स सारागो इच्छा मुच्छा अज्झोसानं गेधो पलिगेधो सङ्गो पङ्को, एजा माया जनिका सञ्जननी सिब्बिनी जालिनी सरिता विसत्तिका, सुत्तं विसटा आयूहिनी दुतिया पणिधि भवनेत्ति, वनं वनथो सन्धवो स्नेहो अपेक्खा पटिबन्धु, आसा आसीसना आसीसितत्तं, रूपासा सद्दासा गन्धासा रसासा फोट्ठब्बासा, लाभासा धनासा पुत्तासा जीवितासा , जप्पा पजप्पा अभिजप्पा जप्पना जप्पितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्छिकता साधुकम्यता, अधम्मरागो विसमलोभो निकन्ति निकामना पत्थना पिहना सम्पत्थना, कामतण्हा भवतण्हा विभवतण्हा, रूपतण्हा अरूपतण्हा निरोधतण्हा, रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा, ओघो योगो गन्थो उपादानं आवरणं नीवरणं छदनं बन्धनं, उपक्किलेसो अनुसयो परियुट्ठानं लता वेविच्छं , दुक्खमूलं दुक्खनिदानं दुक्खप्पभवो मारपासो मारबळिसं मारविसयो, तण्हानदी तण्हाजालं तण्हागद्दुलं तण्हासमुद्दो अभिज्झा लोभो अकुसलमूलं. इच्छानिदानाति इच्छानिदानका इच्छाहेतुका इच्छापच्चया इच्छाकारणा इच्छापभवाति – इच्छानिदाना.

भवसातबद्धाति. एकं भवसातं – सुखा वेदना. द्वे भवसातानि – सुखा च वेदना इट्ठञ्च वत्थु. तीणि भवसातानि – योब्बञ्ञं, आरोग्यं, जीवितं. चत्तारि भवसातानि – लाभो, यसो, पसंसा, सुखं. पञ्च भवसातानि – मनापिका रूपा, मनापिका सद्दा, मनापिका गन्धा, मनापिका रसा, मनापिका फोट्ठब्बा. छ भवसातानि – चक्खुसम्पदा, सोतसम्पदा, घानसम्पदा, जिव्हासम्पदा, कायसम्पदा, मनोसम्पदा. भवसातबद्धा, सुखाय वेदनाय सातबद्धा, इट्ठस्मिं वत्थुस्मिं बद्धा, योब्बञ्ञे बद्धा, आरोग्ये बद्धा, जीविते बद्धा, लाभे बद्धा, यसे बद्धा, पसंसायं बद्धा, सुखे बद्धा , मनापिकेसु रूपेसु बद्धा, सद्देसु… गन्धेसु… रसेसु… मनापिकेसु फोट्ठब्बेसु बद्धा, चक्खुसम्पदाय बद्धा, सोतघानजिव्हाकायमनोसम्पदाय बद्धा, विबद्धा आबद्धा लग्गा लग्गिता पलिबद्धाति – इच्छानिदाना भवसातबद्धा.

तेदुप्पमुञ्चा न हि अञ्ञमोक्खाति ते वा भवसातवत्थू दुप्पमुञ्चा, सत्ता वा एत्तो दुम्मोचया. कथं ते भवसातवत्थू दुप्पमुञ्चा? सुखा वेदना दुप्पमुञ्चा, इट्ठं वत्थु दुप्पमुञ्चं, योब्बञ्ञं दुप्पमुञ्चं, आरोग्यं दुप्पमुञ्चं, जीवितं दुप्पमुञ्चं, लाभो दुप्पमुञ्चो, यसो दुप्पमुञ्चो, पसंसा दुप्पमुञ्चा, सुखं दुप्पमुञ्चं, मनापिका रूपा दुप्पमुञ्चा, मनापिका सद्दा… गन्धा… रसा… फोट्ठब्बा दुप्पमुञ्चा, चक्खुसम्पदा दुप्पमुञ्चा, सोतघानजिव्हाकायमनोसम्पदा दुप्पमुञ्चा दुम्मोचया दुप्पमोचया दुन्निवेठया दुब्बिनिवेठया , दुत्तरा दुप्पतरा दुस्समतिक्कमा दुब्बिनिवत्ता. एवं ते भवसातवत्थू दुप्पमुञ्चा.

कथं सत्ता एत्तो दुम्मोचया? सुखाय वेदनाय सत्ता दुम्मोचया, इट्ठस्मा वत्थुस्मा दुम्मोचया, योब्बञ्ञा दुम्मोचया, आरोग्या दुम्मोचया, जीविता दुम्मोचया, लाभा दुम्मोचया, यसा दुम्मोचया, पसंसाय दुम्मोचया, सुखा दुम्मोचया , मनापिकेहि रूपेहि दुम्मोचया, मनापिकेहि सद्देहि… गन्धेहि… रसेहि… फोट्ठब्बेहि दुम्मोचया, चक्खुसम्पदाय दुम्मोचया, सोतघानजिव्हाकायमनोसम्पदाय दुम्मोचया दुरुद्धरा [दुद्धरा (क.)], दुस्समुद्धरा दुब्बुट्ठापया दुस्समुट्ठापया दुन्निवेठया दुब्बिनिवेठया दुत्तरा दुप्पतरा दुस्समतिक्कमा दुब्बिनिवत्ता. एवं सत्ता एत्तो दुम्मोचयाति – ते दुप्पमुञ्चा.

हि अञ्ञमोक्खाति ते अत्तना पलिपपलिपन्ना न सक्कोन्ति परं पलिपपलिपन्नं उद्धरितुं. वुत्तञ्हेतं भगवता – ‘‘सो वत, चुन्द, अत्तना पलिपपलिपन्नो परं पलिपपलिपन्नं उद्धरिस्सतीति नेतं ठानं विज्जति. सो वत, चुन्द, अत्तना अदन्तो अविनीतो अपरिनिब्बुतो परं दमेस्सति विनेस्सति परिनिब्बापेस्सतीति नेतं ठानं विज्जती’’ति. एवम्पि न हि अञ्ञमोक्खा.

अथ वा नत्थञ्ञो कोचि मोचेता. ते यदि मुञ्चेय्युं, सकेन थामेन सकेन बलेन सकेन वीरियेन सकेन परक्कमेन सकेन पुरिसथामेन सकेन पुरिसबलेन सकेन पुरिसवीरियेन सकेन पुरिसपरक्कमेन अत्तना सम्मापटिपदं अनुलोमपटिपदं अपच्चनीकपटिपदं अन्वत्थपटिपदं धम्मानुधम्मपटिपदं पटिपज्जमाना मुञ्चेय्युन्ति. एवम्पि न हि अञ्ञमोक्खा.

वुत्तम्पि हेतं भगवता –

‘‘नाहं सहिस्सामि पमोचनाय, कथंकथिं धोतक किञ्चि लोके;

धम्मञ्च सेट्ठं अभिजानमानो, एवं तुवं ओघमिमं तरेसी’’ति.

एवम्पि न हि अञ्ञमोक्खा.

वुत्तम्पि हेतं भगवता –

‘‘अत्तनाव कतं पापं, अत्तना संकिलिस्सति;

अत्तना अकतं पापं, अत्तनाव विसुज्झति;

सुद्धी असुद्धि पच्चत्तं, नाञ्ञो अञ्ञं विसोधये’’ति.

एवम्पि न हि अञ्ञमोक्खा.

वुत्तम्पि हेतं भगवता – ‘‘एवमेव खो, ब्राह्मण, तिट्ठतेव निब्बानं, तिट्ठति निब्बानगामिमग्गो, तिट्ठामहं समादपेता. अथ च पन मम सावका मया एवं ओवदियमाना एवं अनुसासियमाना अप्पेकच्चे अच्चन्तनिट्ठं निब्बानं आराधेन्ति, एकच्चे नाराधेन्ति. एत्थ क्याहं, ब्राह्मण, करोमि? मग्गक्खायी, ब्राह्मण, तथागतो. मग्गं बुद्धो आचिक्खति . अत्तना पटिपज्जमाना मुञ्चेय्यु’’न्ति. एवम्पि न हि अञ्ञमोक्खाति – ते दुप्पमुञ्चा न हि अञ्ञमोक्खा.

पच्छा पुरे वापि अपेक्खमानाति. पच्छा वुच्चति अनागतं, पुरे वुच्चति अतीतं. अपि च अतीतं उपादाय अनागतञ्च पच्चुप्पन्नञ्च पच्छा, अनागतं उपादाय अतीतञ्च पच्चुप्पन्नञ्च पुरे. कथं पुरे अपेक्खं करोति? ‘‘एवंरूपो अहोसिं अतीतमद्धान’’न्ति तत्थ नन्दिं समन्नानेति. ‘‘एवंवेदनो अहोसिं… एवंसञ्ञो अहोसिं… एवंसङ्खारो अहोसिं… एवंविञ्ञाणो अहोसिं अतीतमद्धान’’न्ति तत्थ नन्दिं समन्नानेति. एवम्पि पुरे अपेक्खं करोति.

अथ वा ‘‘इति मे चक्खु अहोसि अतीतमद्धानं, इति रूपा’’ति – तत्थ छन्दरागपटिबद्धं होति विञ्ञाणं. छन्दरागपटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति. तदभिनन्दन्तो एवम्पि पुरे अपेक्खं करोति. ‘‘इति मे सोतं अहोसि अतीतमद्धानं, इति सद्दा’’ति…पे… ‘‘इति मे घानं अहोसि अतीतमद्धानं, इति गन्धा’’ति… ‘‘इति मे जिव्हा अहोसि अतीतमद्धानं, इति रसा’’ति… ‘‘इति मे कायो अहोसि अतीतमद्धानं, इति फोट्ठब्बा’’ति… ‘‘इति मे मनो अहोसि अतीतमद्धानं, इति धम्मा’’ति – तत्थ छन्दरागपटिबद्धं होति विञ्ञाणं. छन्दरागपटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति. तदभिनन्दन्तो एवम्पि पुरे अपेक्खं करोति.

अथ वा यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि तदस्सादेति तं निकामेति, तेन च वित्तिं आपज्जति. एवम्पि पुरे अपेक्खं करोति.

कथं पच्छा अपेक्खं करोति? ‘‘एवंरूपो सियं अनागतमद्धान’’न्ति तत्थ नन्दिं समन्नानेति. ‘‘एवंवेदनो सियं… एवंसञ्ञो सियं… एवंसङ्खारो सियं… एवंविञ्ञाणो सियं अनागतमद्धान’’न्ति तत्थ नन्दिं समन्नानेति. एवम्पि पच्छा अपेक्खं करोति.

अथ वा ‘‘इति मे चक्खु सिया अनागतमद्धानं, इति रूपा’’ति – अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति. चेतसो पणिधानपच्चया तदभिनन्दति. तदभिनन्दन्तो एवम्पि पच्छा अपेक्खं करोति. ‘‘इति मे सोतं सिया अनागतमद्धानं, इति सद्दा’’ति… ‘‘इति मे घानं सिया अनागतमद्धानं, इति गन्धा’’ति… ‘‘इति मे जिव्हा सिया अनागतमद्धानं, इति रसा’’ति… ‘‘इति मे कायो सिया अनागतमद्धानं, इति फोट्ठब्बा’’ति… ‘‘इति मे मनो सिया अनागतमद्धानं, इति धम्मा’’ति – अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति. चेतसो पणिधानपच्चया तदभिनन्दति. तदभिनन्दन्तो एवम्पि पच्छा अपेक्खं करोति.

अथ वा ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’’ति – अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति. चेतसो पणिधानपच्चया तदभिनन्दति. तदभिनन्दन्तो एवम्पि पच्छा अपेक्खं करोतीति – पच्छा पुरे वापि अपेक्खमाना.

इमे व कामे पुरिमे व जप्पन्ति. इमे व कामेति पच्चुप्पन्ने पञ्च कामगुणे इच्छन्ता सादियन्ता पत्थयन्ता पिहयन्ता अभिजप्पन्ता. पुरिमे व जप्पन्ति अतीते पञ्च कामगुणे जप्पन्ता पजप्पन्ता अभिजप्पन्ताति – इमे व कामे पुरिमे व जप्पं.

तेनाह भगवा –

‘‘इच्छानिदाना भवसातबद्धा, ते दुप्पमुञ्चा न हि अञ्ञमोक्खा;

पच्छा पुरे वापि अपेक्खमाना, इमे व कामे पुरिमे व जप्प’’न्ति.

.

कामेसुगिद्धा पसुता पमूळ्हा, अवदानिया ते विसमे निविट्ठा;

दुक्खूपनीता परिदेवयन्ति, किंसू भविस्साम इतो चुतासे.

कामेसु गिद्धा पसुता पमूळ्हाति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. गेधो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. किलेसकामेन वत्थुकामेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना [अज्झोपन्ना (सी. स्या.)] लग्गा लग्गिता पलिबुद्धाति – कामेसु गिद्धा.

पसुताति येपि कामे एसन्ति गवेसन्ति परियेसन्ति, तच्चरिता तब्बहुला तग्गरुका, तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्या, तेपि कामपसुता. येपि तण्हावसेन रूपे एसन्ति गवेसन्ति परियेसन्ति… सद्दे… गन्धे… रसे… फोट्ठब्बे…पे… परियेसन्ति तच्चरिता तब्बहुला तग्गरुका, तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्या, तेपि कामपसुता . येपि तण्हावसेन रूपे पटिलभन्ति… सद्दे… गन्धे … रसे… फोट्ठब्बे पटिलभन्ति तच्चरिता तब्बहुला तग्गरुका, तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्या, तेपि कामपसुता. येपि तण्हावसेन रूपे परिभुञ्जन्ति … सद्दे… गन्धे… रसे… फोट्ठब्बे परिभुञ्जन्ति तच्चरिता तब्बहुला तग्गरुका, तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्या, तेपि कामपसुता. यथा कलहकारको कलहपसुतो, कम्मकारको कम्मपसुतो, गोचरे चरन्तो गोचरपसुतो, झायी झानपसुतो; एवमेव येपि कामे एसन्ति गवेसति परियेसन्ति, तच्चरिता तब्बहुला तग्गरुका तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्या, तेपि कामपसुता. येपि तण्हावसेन रूपे एसन्ति गवेसन्ति परियेसन्ति… सद्दे… गन्धे… रसे… फोट्ठब्बे…पे… परियेसन्ति तच्चरिता तब्बहुला तग्गरुका तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्या, तेपि कामपसुता. येपि तण्हावसेन रूपे पटिलभन्ति… सद्दे… गन्धे… रसे… फोट्ठब्बे पटिलभन्ति तच्चरिता तब्बहुला तग्गरुका, तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्या, तेपि कामपसुता. येपि तण्हावसेन रूपे परिभुञ्जन्ति… सद्दे… गन्धे… रसे… फोट्ठब्बे परिभुञ्जन्ति तच्चरिता तब्बहुला तग्गरुका, तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्या, तेपि कामपसुता.

पमूळ्हाति येभुय्येन देवमनुस्सा पञ्चसु कामगुणेसु मुय्हन्ति सम्मुय्हन्ति सम्पमुय्हन्ति मूळ्हा सम्मूळ्हा सम्पमूळ्हा अविज्जाय अन्धीकता आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति – कामेसु गिद्धा पसुता पमूळ्हा.

अवदानिया ते विसमे निविट्ठाति. अवदानियाति अवगच्छन्तीतिपि अवदानिया, मच्छरिनोपि वुच्चन्ति अवदानिया, बुद्धानं सावकानं वचनं ब्यप्पथं देसनं अनुसिट्ठिं नादियन्तीति – अवदानिया. कथं अवगच्छन्तीति अवदानिया? निरयं गच्छन्ति, तिरच्छानयोनिं गच्छन्ति, पेत्तिविसयं गच्छन्तीति, एवं आगच्छन्तीति – अवदानिया. कथं मच्छरिनो वुच्चन्ति अवदानिया? पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं. यं एवरूपं मच्छरियं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं चित्तस्स, इदं वुच्चति मच्छरियं. अपि च, खन्धमच्छरियम्पि मच्छरियं, धातुमच्छरियम्पि मच्छरियं, आयतनमच्छरियम्पि मच्छरियं गाहो. इदं वुच्चति मच्छरियं. इमिना मच्छरियेन अवदञ्ञुताय समन्नागता जना पमत्ता. एवं मच्छरिनो वुच्चन्ति अवदानिया. कथं बुद्धानं सावकानं वचनं ब्यप्पथं देसनं अनुसिट्ठिं नादियन्तीति – अवदानिया? बुद्धानं सावकानं वचनं ब्यप्पथं देसनं अनुसिट्ठिं न आदियन्ति न सुस्सुसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, अनस्सवा अवचनकरा पटिलोमवुत्तिनो, अञ्ञेनेव मुखं करोन्ति. एवं बुद्धानं सावकानं [बुद्धानं बुद्धसावकानं (सी. स्या.)] वचनं ब्यप्पथं देसनं अनुसिट्ठिं नादियन्तीति अवदानियाति – अवदानिया.

ते विसमे निविट्ठाति विसमे कायकम्मे निविट्ठा, विसमे वचीकम्मे निविट्ठा, विसमे मनोकम्मे निविट्ठा, विसमे पाणातिपाते निविट्ठा, विसमे अदिन्नादाने निविट्ठा, विसमे कामेसुमिच्छाचारे निविट्ठा, विसमे मुसावादे निविट्ठा, विसमाय पिसुणाय वाचाय निविट्ठा , विसमाय फरुसाय वाचाय… विसमे सम्फप्पलापे… विसमाय अभिज्झाय निविट्ठा, विसमे ब्यापादे… विसमाय मिच्छादिट्ठिया निविट्ठा, विसमेसु सङ्खारेसु निविट्ठा, विसमेसु पञ्चसु कामगुणेसु निविट्ठा, विसमेसु पञ्चसु नीवरणेसु निविट्ठा विनिविट्ठा पतिट्ठिता अल्लीना उपगता अज्झोसिता अधिमुत्ता लग्गा लग्गिता पलिबुद्धाति – अवदानिया ते विसमे निविट्ठा.

दुक्खूपनीता परिदेवयन्तीति. दुक्खूपनीताति दुक्खप्पत्ता दुक्खसम्पत्ता दुक्खूपगता, मारप्पत्ता मारसम्पत्ता मारूपगता, मरणप्पत्ता मरणसम्पत्ता मरणूपगता. परिदेवयन्तीति लपन्ति लालपन्ति [सल्लपन्ति (सी.)], सोचन्ति किलमन्ति परिदेवन्ति उरत्ताळिं कन्दन्ति सम्मोहं आपज्जन्तीति – दुक्खूपनीता परिदेवयन्ति.

किंसूभविस्साम इतो चुतासेति इतो चुता किं भविस्साम? नेरयिका भविस्साम, तिरच्छानयोनिका भविस्साम, पेत्तिविसयिका भविस्साम, मनुस्सा भविस्साम, देवा भविस्साम, रूपी भविस्साम, अरूपी भविस्साम, सञ्ञी भविस्साम, असञ्ञी भविस्साम, नेवसञ्ञीनासञ्ञी भविस्साम, ‘‘भविस्साम नु खो मयं अनागतमद्धानं, ननु खो भविस्साम अनागतमद्धानं, किं नु खो भविस्साम अनागतमद्धानं, कथं नु खो भविस्साम अनागतमद्धानं, किं हुत्वा किं भविस्साम नु खो मयं अनागतमद्धान’’न्ति संसयपक्खन्दा विमतिपक्खन्दा द्वेळ्हकजाता लपन्ति लालपन्ति, सोचन्ति किलमन्ति परिदेवन्ति उरत्ताळिं कन्दन्ति सम्मोहं आपज्जन्तीति – किंसू भविस्साम इतो चुतासे.

तेनाह भगवा –

‘‘कामेसु गिद्धा पसुता पमूळ्हा, अवदानिया ते विसमे निविट्ठा;

दुक्खूपनीता परिदेवयन्ति, किंसू भविस्साम इतो चुतासे’’ति.

१०.

तस्माहि सिक्खेथ इधेव जन्तु,यं किञ्चि जञ्ञा विसमन्ति लोके;

न तस्स हेतू विसमं चरेय्य, अप्पञ्हिदं जीवितमाहु धीरा.

तस्मा हि सिक्खेथ इधेव जन्तूति. तस्माति तंकारणा तंहेतु तप्पच्चया तन्निदाना, एतमादीनवं सम्पस्समानो कामेसूति – तस्मा. सिक्खेथाति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा.

कतमा अधिसीलसिक्खा? इध भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. खुद्दको सीलक्खन्धो, महन्तो सीलक्खन्धो, सीलं पतिट्ठा आदि चरणं संयमो संवरो मोक्खं पामोक्खं कुसलानं धम्मानं समापत्तिया – अयं अधिसीलसिक्खा.

कतमा अधिचित्तसिक्खा? इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति – अयं अधिचित्तसिक्खा.

कतमा अधिपञ्ञासिक्खा? इध भिक्खु पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो, अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिया . सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. ‘‘इमे आसवा’’ति यथाभूतं पजानाति, ‘‘अयं आसवसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं आसवनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति – अयं अधिपञ्ञासिक्खा.

इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य, जानन्तो सिक्खेय्य, पस्सन्तो सिक्खेय्य , पच्चवेक्खन्तो सिक्खेय्य, चित्तं अधिट्ठहन्तो सिक्खेय्य, सद्धाय अधिमुच्चन्तो सिक्खेय्य, वीरियं पग्गण्हन्तो सिक्खेय्य, सतिं उपट्ठपेन्तो सिक्खेय्य, चित्तं समादहन्तो सिक्खेय्य, पञ्ञाय पजानन्तो सिक्खेय्य, अभिञ्ञेय्यं अभिजानन्तो सिक्खेय्य, परिञ्ञेय्यं परिजानन्तो सिक्खेय्य, पहातब्बं पजहन्तो सिक्खेय्य, भावेतब्बं भावेन्तो सिक्खेय्य , सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्य.

इधाति इमिस्सा दिट्ठिया इमिस्सा खन्तिया इमिस्सा रुचिया इमस्मिं आदाये इमस्मिं धम्मे इमस्मिं विनये इमस्मिं धम्मविनये इमस्मिं पावचने इमस्मिं ब्रह्मचरिये इमस्मिं सत्थुसासने इमस्मिं अत्तभावे इमस्मिं मनुस्सलोके – तेन वुच्चति इधाति. जन्तूति सत्तो नरो…पे… मनुजोति – तस्मा हि सिक्खेथ इधेव जन्तु.

यं किञ्चि जञ्ञा विसमन्ति लोकेति. यं किञ्चीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं [परिदायवचनमेतं (स्या.)] – यं किञ्चीति. विसमन्ति जञ्ञाति विसमं कायकम्मं विसमन्ति जानेय्य, विसमं वचीकम्मं विसमन्ति जानेय्य, विसमं मनोकम्मं विसमन्ति जानेय्य, विसमं पाणातिपातं विसमोति जानेय्य, विसमं अदिन्नादानं विसमन्ति जानेय्य, विसमं कामेसुमिच्छाचारं विसमोति जानेय्य, विसमं मुसावादं विसमोति जानेय्य, विसमं पिसुणं वाचं विसमाति जानेय्य, विसमं फरुसं वाचं विसमाति जानेय्य, विसमं सम्फप्पलापं विसमोति जानेय्य, विसमं अभिज्झं विसमाति जानेय्य, विसमं ब्यापादं विसमोति जानेय्य, विसमं मिच्छादिट्ठिं विसमाति जानेय्य, विसमे सङ्खारे विसमाति जानेय्य, विसमे पञ्च कामगुणे विसमाति जानेय्य, विसमे पञ्च नीवरणे विसमाति जानेय्य आजानेय्य विजानेय्य पटिविजानेय्य पटिविज्झेय्य. लोकेति अपायलोके…पे… आयतनलोकेति – यं किञ्चि जञ्ञा विसमन्ति लोके.

न तस्स हेतू विसमं चरेय्याति. विसमस्स कायकम्मस्स हेतु विसमं न चरेय्य, विसमस्स वचीकम्मस्स हेतु विसमं न चरेय्य, विसमस्स मनोकम्मस्स हेतु विसमं न चरेय्य, विसमस्स पाणातिपातस्स हेतु विसमं न चरेय्य, विसमस्स अदिन्नादानस्स हेतु विसमं न चरेय्य, विसमस्स कामेसुमिच्छाचारस्स हेतु विसमं न चरेय्य, विसमस्स मुसावादस्स हेतु विसमं न चरेय्य, विसमाय पिसुणाय वाचाय हेतु विसमं न चरेय्य, विसमाय फरुसाय वाचाय हेतु विसमं न चरेय्य, विसमस्स सम्फप्पलापस्स हेतु विसमं न चरेय्य, विसमाय अभिज्झाय हेतु विसमं न चरेय्य, विसमस्स ब्यापादस्स हेतु विसमं न चरेय्य, विसमाय मिच्छादिट्ठिया हेतु विसमं न चरेय्य, विसमानं सङ्खारानं हेतु विसमं न चरेय्य, विसमानं पञ्चन्नं कामगुणानं हेतु विसमं न चरेय्य, विसमानं पञ्चन्नं नीवरणानं हेतु विसमं न चरेय्य, विसमाय चेतनाय हेतु विसमं न चरेय्य, विसमाय पत्थनाय हेतु विसमं न चरेय्य, विसमाय पणिधिया हेतु विसमं न चरेय्य न आचरेय्य न समाचरेय्य न समादाय वत्तेय्याति – न तस्स हेतू विसमं चरेय्य.

अप्पञ्हिदं जीवितमाहु धीराति. जीवितन्ति आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं. अपि च, द्वीहि कारणेहि अप्पकं जीवितं – ठितिपरित्तताय वा अप्पकं जीवितं, सरसपरित्तताय वा अप्पकं जीवितं. कथं ठितिपरित्तताय अप्पकं जीवितं? अतीते चित्तक्खणे जीवित्थ, न जीवति न जीविस्सति; अनागते चित्तक्खणे जीविस्सति, न जीवति न जीवित्थ; पच्चुप्पन्ने चित्तक्खणे जीवति, न जीवित्थ न जीविस्सति.

‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;

एकचित्तसमायुत्ता, लहुसो वत्तते खणो.

‘‘चुल्लासीतिसहस्सानि , कप्पा तिट्ठन्ति ये मरू;

नत्वेव तेपि जीवन्ति, द्वीहि चित्तेहि संयुता.

‘‘ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;

सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका.

‘‘अनन्तरा च ये भग्गा [भङ्गा (सी. स्या.)], ये च भग्गा अनागता;

तदन्तरे निरुद्धानं, वेसमं नत्थि लक्खणे.

‘‘अनिब्बत्तेन न जातो, पच्चुप्पन्नेन जीवति;

चित्तभग्गा मतो लोको, पञ्ञत्ति परमत्थिया.

‘‘यथा निन्ना पवत्तन्ति, छन्देन परिणामिता;

अच्छिन्नधारा वत्तन्ति, सळायतनपच्चया.

‘‘अनिधानगता भग्गा, पुञ्जो नत्थि अनागते;

निब्बत्ता ये च [निब्बत्तायेव (सब्बत्थ)] तिट्ठन्ति, आरग्गे सासपूपमा.

‘‘निब्बत्तानञ्च धम्मानं, भङ्गो नेसं पुरक्खतो;

पलोकधम्मा तिट्ठन्ति, पुराणेहि अमिस्सिता.

‘‘अदस्सनतो आयन्ति, भङ्गा गच्छन्ति दस्सनं;

विज्जुप्पादोव आकासे, उप्पज्जन्ति वयन्ति चा’’ति.

एवं ठितिपरित्तताय अप्पकं जीवितं.

कथं सरसपरित्तताय अप्पकं जीवितं? अस्सासूपनिबन्धं जीवितं, पस्सासूपनिबन्धं जीवितं, अस्सासपस्सासूपनिबन्धं जीवितं, महाभूतूपनिबन्धं जीवितं, कबळीकाराहारूपनिबन्धं जीवितं, उस्मूपनिबन्धं जीवितं, विञ्ञाणूपनिबन्धं जीवितं. मूलम्पि इमेसं दुब्बलं, पुब्बहेतूपि इमेसं दुब्बला. ये पच्चया तेपि दुब्बला, येपि पभाविका तेपि दुब्बला. सहभूमि इमेसं दुब्बला, सम्पयोगापि इमेसं दुब्बला, सहजापि इमेसं दुब्बला, यापि पयोजिका सापि दुब्बला, अञ्ञमञ्ञं इमे निच्चदुब्बला, अञ्ञमञ्ञं अनवट्ठिता इमे. अञ्ञमञ्ञं परिपातयन्ति इमे, अञ्ञमञ्ञस्स हि नत्थि तायिता, न चापि ठपेन्ति अञ्ञमञ्ञं इमे. योपि निब्बत्तको सो न विज्जति.

‘‘न च केनचि कोचि हायति, गन्धब्बा च इमे हि सब्बसो;

पुरिमेहि पभाविका इमे, येपि पभाविका ते पुरे मता;

पुरिमापि च पच्छिमापि च, अञ्ञमञ्ञं न कदाचि मद्दसंसू’’ति.

एवं सरसपरित्तताय अप्पकं जीवितं.

अपि च चातुमहाराजिकानं देवानं जीवितं उपादाय मनुस्सानं अप्पकं जीवितं परित्तकं जीवितं थोकं [थोककं (क.)] जीवितं खणिकं जीवितं लहुकं जीवितं इत्तरं जीवितं अनद्धनीयं जीवितं नचिरट्ठितिकं जीवितं. तावतिंसानं देवानं…पे… यामानं देवानं… तुसितानं देवानं… निम्मानरतीनं देवानं… परनिम्मितवसवत्तीनं देवानं… ब्रह्मकायिकानं देवानं जीवितं उपादाय मनुस्सानं अप्पकं जीवितं परित्तकं जीवितं थोकं जीवितं खणिकं जीवितं लहुकं जीवितं इत्तरं जीवितं अनद्धनीयं जीवितं नचिरट्ठितिकं जीवितं.

वुत्तञ्हेतं भगवता –

‘‘अप्पमिदं , भिक्खवे, मनुस्सानं आयु. गमनियो सम्परायो मन्ताय बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं. यो, भिक्खवे, चिरं जीवति सो वस्ससतं अप्पं वा भिय्यो’’.

‘‘अप्पमायु मनुस्सानं, हीळेय्य नं सुपोरिसो;

चरेय्यादित्तसीसोव नत्थि मच्चुस्सनागमो.

‘‘अच्चयन्ति अहोरत्ता, जीवितं उपरुज्झति;

आयु खिय्यति मच्चानं, कुन्नदीनंव ओदक’’न्ति.

अप्पञ्हिदं जीवितमाहु धीराति. धीराति धीरा, धितिमाति धीरा, धितिसम्पन्नाति धीरा, धीकतपापाति धीरा. धी वुच्चति पञ्ञा. या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरि मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि, ताय पञ्ञाय समन्नागतत्ता धीरा. अपि च खन्धधीरा धातुधीरा आयतनधीरा, पटिच्चसमुप्पादधीरा सतिपट्ठानधीरा सम्मप्पधानधीरा इद्धिपादधीरा, इन्द्रियधीरा बलधीरा बोज्झङ्गधीरा मग्गधीरा फलधीरा निब्बानधीरा. ते धीरा एवमाहंसु – ‘‘मनुस्सानं अप्पकं जीवितं, परित्तकं जीवितं , थोकं जीवितं, खणिकं जीवितं, लहुकं जीवितं, इत्तरं जीवितं, अनद्धनीयं जीवितं, नचिरट्ठितिकं जीवित’’न्ति. एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – अप्पञ्हिदं जीवितमाहु धीरा.

तेनाह भगवा –

‘‘तस्मा हि सिक्खेथ इधेव जन्तु, यं किञ्चि जञ्ञा विसमन्ति लोके;

न तस्स हेतू विसमं चरेय्य, अप्पञ्हिदं जीवितमाहु धीरा’’ति.

११.

पस्सामिलोके परिफन्दमानं, पजं इमं तण्हगतं भवेसु;

हीना नरा मच्चुमुखे लपन्ति, अवीततण्हासे भवाभवेसु.

पस्सामिलोके परिफन्दमानन्ति. पस्सामीति मंसचक्खुनापि पस्सामि, दिब्बचक्खुनापि पस्सामि, पञ्ञाचक्खुनापि पस्सामि, बुद्धचक्खुनापि पस्सामि, समन्तचक्खुनापि पस्सामि दक्खामि ओलोकेमि निज्झायामि उपपरिक्खामि. लोकेति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोके.

परिफन्दमानन्ति तण्हाफन्दनाय फन्दमानं, दिट्ठिफन्दनाय फन्दमानं, किलेसफन्दनाय फन्दमानं, पयोगफन्दनाय फन्दमानं, विपाकफन्दनाय फन्दमानं, दुच्चरितफन्दनाय फन्दमानं, रत्तं रागेन फन्दमानं, दुट्ठं दोसेन फन्दमानं, मूळ्हं मोहेन फन्दमानं, विनिबद्धं मानेन फन्दमानं, परामट्ठं दिट्ठिया फन्दमानं, विक्खेपगतं उद्धच्चेन फन्दमानं, अनिट्ठङ्गतं विचिकिच्छाय फन्दमानं, थामगतं अनुसयेहि फन्दमानं, लाभेन फन्दमानं, अलाभेन फन्दमानं, यसेन फन्दमानं, अयसेन फन्दमानं, पसंसाय फन्दमानं, निन्दाय फन्दमानं, सुखेन फन्दमानं, दुक्खेन फन्दमानं, जातिया फन्दमानं, जराय फन्दमानं, ब्याधिना फन्दमानं, मरणेन फन्दमानं, सोकपरिदेवदुक्खदोमनस्सुपायासेहि फन्दमानं, नेरयिकेन दुक्खेन फन्दमानं, तिरच्छानयोनिकेन दुक्खेन फन्दमानं, पेत्तिविसयिकेन दुक्खेन फन्दमानं, मानुसिकेन दुक्खेन फन्दमानं, गब्भोक्कन्तिमूलकेन दुक्खेन फन्दमानं, गब्भे ठितिमूलकेन दुक्खेन फन्दमानं, गब्भा वुट्ठानमूलकेन दुक्खेन फन्दमानं, जातस्सूपनिबन्धकेन दुक्खेन फन्दमानं, जातस्स पराधेय्यकेन दुक्खेन फन्दमानं, अत्तूपक्कमेन दुक्खेन फन्दमानं, परूपक्कमेन दुक्खेन फन्दमानं, दुक्खदुक्खेन फन्दमानं, सङ्खारदुक्खेन फन्दमानं, विपरिणामदुक्खेन फन्दमानं, चक्खुरोगेन दुक्खेन फन्दमानं, सोतरोगेन दुक्खेन फन्दमानं, घानरोगेन दुक्खेन…पे… जिव्हारोगेन… कायरोगेन… सीसरोगेन… कण्णरोगेन… मुखरोगेन… दन्तरोगेन… कासेन… सासेन… पिनासेन… दाहेन… जरेन… कुच्छिरोगेन… मुच्छाय… पक्खन्दिकाय… सूलाय … विसुचिकाय… कुट्ठेन… गण्डेन… किलासेन… सोसेन… अपमारेन… दद्दुया… कण्डुया… कच्छुया… रखसाय… वितच्छिकाय… लोहितेन… पित्तेन… मधुमेहेन… अंसाय… पिळकाय… भगन्दलेन [भगन्दलाय (स्या.)] … पित्तसमुट्ठानेन आबाधेन… सेम्हसमुट्ठानेन आबाधेन… वातसमुट्ठानेन आबाधेन… सन्निपातिकेन आबाधेन… उतुपरिणामजेन आबाधेन… विसमपरिहारजेन आबाधेन… ओपक्कमिकेन आबाधेन … कम्मविपाकजेन आबाधेन… सीतेन… उण्हेन… जिघच्छाय… पिपासाय … उच्चारेन… पस्सावेन… डंसमकसवातातपसरीसपसम्फस्सेन दुक्खेन… मातुमरणेन दुक्खेन… पितुमरणेन दुक्खेन… भातुमरणेन दुक्खेन… भगिनिमरणेन दुक्खेन… पुत्तमरणेन दुक्खेन… धीतुमरणेन दुक्खेन… ञातिब्यसनेन… भोगब्यसनेन… रोगब्यसनेन… सीलब्यसनेन… दिट्ठिब्यसनेन दुक्खेन फन्दमानं सम्फन्दमानं विप्फन्दमानं वेधमानं पवेधमानं सम्पवेधमानं पस्सामि दक्खामि ओलोकेमि निज्झायामि उपपरिक्खामीति – पस्सामि लोके परिफन्दमानं.

पजं इमं तण्हगतं भवेसूति. पजाति सत्ताधिवचनं. तण्हाति रूपतण्हा, सद्दतण्हा, गन्धतण्हा, रसतण्हा, फोट्ठब्बतण्हा, धम्मतण्हा. तण्हगतन्ति तण्हागतं तण्हानुगतं तण्हायानुसटं तण्हायासन्नं तण्हाय पातितं अभिभूतं परियादिन्नचित्तं . भवेसूति कामभवे रूपभवे अरूपभवेति – पजं इमं तण्हगतं भवेसु.

हीना नरा मच्चुमुखे लपन्तीति. हीना नराति हीना नरा हीनेन कायकम्मेन समन्नागताति हीना नरा, हीनेन वचीकम्मेन समन्नागताति हीना नरा, हीनेन मनोकम्मेन समन्नागताति हीना नरा, हीनेन पाणातिपातेन समन्नागताति हीना नरा, हीनेन अदिन्नादानेन…पे… हीनेन कामेसुमिच्छाचारेन… हीनेन मुसावादेन… हीनाय पिसुणाय वाचाय… हीनाय फरुसाय वाचाय… हीनेन सम्फप्पलापेन… हीनाय अभिज्झाय… हीनेन ब्यापादेन… हीनाय मिच्छादिट्ठिया… हीनेहि सङ्खारेहि… हीनेहि पञ्चहि कामगुणेहि नीवरणेहि… हीनाय चेतनाय… हीनाय पत्थनाय… हीनाय पणिधिया समन्नागताति हीना नरा हीना निहीना ओहीना ओमका लामका छतुक्का परित्ताति – हीना नरा. मच्चुमुखे लपन्तीति. मच्चुमुखेति मारमुखे मरणमुखे, मच्चुप्पत्ता मच्चुसम्पत्ता मच्चूपागता, मारप्पत्ता मारसम्पत्ता मारूपागता, मरणप्पत्ता मरणसम्पत्ता मरणूपागता लपन्ति लालपन्ति सोचन्ति किलमन्ति परिदेवन्ति उरत्ताळिं कन्दन्ति सम्मोहं आपज्जन्तीति – हीना नरा मच्चुमुखे लपन्ति.

अवीततण्हासे भवाभवेसूति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. भवाभवेसूति भवाभवे कम्मभवे पुनब्भवे कामभवे , कम्मभवे कामभवे पुनब्भवे रूपभवे, कम्मभवे रूपभवे पुनब्भवे अरूपभवे, कम्मभवे अरूपभवे पुनब्भवे पुनप्पुनब्भवे, पुनप्पुनगतिया पुनप्पुनउपपत्तिया पुनप्पुनपटिसन्धिया पुनप्पुनअत्तभावाभिनिब्बत्तिया, अवीततण्हा अविगततण्हा अचत्ततण्हा अवन्ततण्हा. अमुत्ततण्हा अप्पहीनतण्हा अप्पटिनिस्सट्ठतण्हाति – अवीततण्हासे भवाभवेसु.

तेनाह भगवा –

‘‘पस्सामि लोके परिफन्दमानं, पजं इमं तण्हगतं भवेसु;

हीना नरा मच्चुमुखे लपन्ति, अवीततण्हासे भवाभवेसू’’ति.

१२.

ममायिते पस्सथ फन्दमाने,मच्छेव[मच्छोव (सी.)]अप्पोदके खीणसोते;

एतम्पि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो.

ममायिते पस्सथ फन्दमानेति. ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च. कतमं तण्हाममत्तं? यावता तण्हासङ्खातेन सीमकतं मरियादिकतं ओधिकतं परियन्तकतं परिग्गहितं ममायितं. इदं ममं, एतं ममं, एत्तकं ममं, एत्तावता ममं, मम रूपा सद्दा गन्धा रसा फोट्ठब्बा, अत्थरणा पावुरणा दासिदासा अजेळका कुक्कुटसूकरा हत्थिगवास्सवळवा खेत्तं वत्थु हिरञ्ञं सुवण्णं गामनिगमराजधानियो रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च, केवलम्पि महापथविं तण्हावसेन ममायति. यावता अट्ठसतं तण्हाविचरितं, इदं तण्हाममत्तं.

कतमं दिट्ठिममत्तं? वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका मिच्छादिट्ठि, दसवत्थुका अन्तग्गाहिका दिट्ठि; या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दिकं दिट्ठिसञ्ञोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियेसग्गाहो विपरीतग्गाहो विपल्लासग्गाहो मिच्छागाहो ‘‘अयाथावकस्मिं याथावक’’न्ति गाहो. यावता द्वासट्ठिदिट्ठिगतानि, इदं दिट्ठिममत्तं. ममायिते पस्सथ फन्दमानेति ममायितं वत्थुं अच्छेदसंकिनोपि फन्दन्ति, अच्छिन्दन्तेपि फन्दन्ति, अच्छिन्नेपि फन्दन्ति, ममायितं वत्थुं विपरिणामसंकिनोपि फन्दन्ति, विपरिणामन्तेपि फन्दन्ति, विपरिणतेपि फन्दन्ति पफन्दन्ति सम्फन्दन्ति विप्फन्दन्ति वेधन्ति [वेधेन्ति (स्या.)] पवेधन्ति सम्पवेधन्ति. एवं फन्दमाने पफन्दमाने सम्फन्दमाने विप्फन्दमाने वेधमाने पवेधमाने सम्पवेधमाने पस्सथ दक्खथ ओलोकेथ निज्झायथ उपपरिक्खथाति – ममायिते पस्सथ फन्दमाने.

मच्छेवअप्पोदके खीणसोतेति. यथा मच्छा अप्पोदके परित्तोदके उदकपरियादाने काकेहि वा कुललेहि वा बलाकाहि वा परिपातियमाना उक्खिपियमाना खज्जमाना फन्दन्ति पफन्दन्ति सम्फन्दन्ति विप्फन्दन्ति वेधन्ति पवेधन्ति सम्पवेधन्ति; एवमेव पजा ममायितं वत्थुं अच्छेदसंकिनोपि फन्दन्ति, अच्छिन्दन्तेपि फन्दन्ति, अच्छिन्नेपि फन्दन्ति, ममायितं वत्थुं विपरिणामसंकिनोपि फन्दन्ति, विपरिणामन्तेपि फन्दन्ति, विपरिणतेपि फन्दन्ति पफन्दन्ति सम्फन्दन्ति विप्फन्दन्ति वेधन्ति पवेधन्ति सम्पवेधन्तीति – मच्छेव अप्पोदके खीणसोते.

एतम्पि दिस्वा अममो चरेय्याति. एतं आदीनवं दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा [तिरयित्वा (क.)] विभावयित्वा विभूतं कत्वा ममत्तेसूति – एतम्पि दिस्वा. अममो चरेय्याति ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च…पे… इदं तण्हाममत्तं…पे… इदं दिट्ठिममत्तं. तण्हाममत्तं पहाय दिट्ठिममत्तं पटिनिस्सज्जित्वा चक्खुं अममायन्तो सोतं अममायन्तो घानं अममायन्तो जिव्हं अममायन्तो कायं अममायन्तो मनं अममायन्तो रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… धम्मे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खारं… कामधातुं… रूपधातुं… अरूपधातुं… कामभवं… रूपभवं… अरूपभवं… सञ्ञाभवं… असञ्ञाभवं… नेवसञ्ञानासञ्ञाभवं… एकवोकारभवं… चतुवोकारभवं… पञ्चवोकारभवं… अतीतं… अनागतं… पच्चुप्पन्नं… दिट्ठसुतमुतविञ्ञातब्बे धम्मे अममायन्तो अगण्हन्तो अपरामसन्तो अनभिनिविसन्तो चरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्याति – एतम्पि दिस्वा अममो चरेय्य.

भवेसु आसत्तिमकुब्बमानोति. भवेसूति कामभवे रूपभवे अरूपभवे. आसत्ति वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. भवेसु आसत्तिमकुब्बमानोति. भवेसु आसत्तिं अकुब्बमानो, छन्दं पेमं रागं खन्तिं अकुब्बमानो अजनयमानो असञ्जनयमानो अनिब्बत्तयमानो अनभिनिब्बत्तयमानोति – भवेसु आसत्तिमकुब्बमानो.

तेनाह भगवा –

‘‘ममायिते पस्सथ फन्दमाने, मच्छेव अप्पोदके खीणसोते;

एतम्पि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो’’ति.

१३.

उभोसुअन्तेसु विनेय्य छन्दं, फस्सं परिञ्ञाय अनानुगिद्धो;

यदत्तगरही तदकुब्बमानो, न लिम्पती [न लिप्पति (सी.)] दिट्ठसुतेसु धीरो.

उभोसुअन्तेसु विनेय्य छन्दन्ति. अन्ताति फस्सो एको अन्तो फस्ससमुदयो दुतियो अन्तो, अतीतो एको अन्तो अनागतो दुतियो अन्तो, सुखा वेदना एको अन्तो दुक्खा वेदना दुतियो अन्तो, नामं एको अन्तो रूपं दुतियो अन्तो, छ अज्झत्तिकानि आयतनानि एको अन्तो छ बाहिरानि आयतनानि दुतियो अन्तो, सक्कायो एको अन्तो सक्कायसमुदयो दुतियो अन्तो. छन्दोति यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं. उभोसु अन्तेसु विनेय्य छन्दन्ति उभोसु अन्तेसु छन्दं विनेय्य पटिविनेय्य पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति – उभोसु अन्तेसु विनेय्य छन्दं.

फस्सं परिञ्ञाय अनानुगिद्धोति. फस्सोति चक्खुसम्फस्सो सोतसम्फस्सो घानसम्फस्सो जिव्हासम्फस्सो कायसम्फस्सो मनोसम्फस्सो, अधिवचनसम्फस्सो, पटिघसम्फस्सो, सुखवेदनीयो सम्फस्सो दुक्खवेदनीयो सम्फस्सो अदुक्खमसुखवेदनीयो सम्फस्सो, कुसलो फस्सो अकुसलो फस्सो अब्याकतो फस्सो, कामावचरो फस्सो रूपावचरो फस्सो अरूपावचरो फस्सो, सुञ्ञतो फस्सो अनिमित्तो फस्सो अप्पणिहितो फस्सो, लोकियो फस्सो लोकुत्तरो फस्सो, अतीतो फस्सो अनागतो फस्सो पच्चुप्पन्नो फस्सो, यो एवरूपो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति फस्सो.

फस्सं परिञ्ञायाति फस्सं तीहि परिञ्ञाहि परिजानित्वा – ञातपरिञ्ञाय, तीरणपरिञ्ञाय [तिरणपरिञ्ञाय (स्या.)], पहानपरिञ्ञाय. कतमा ञातपरिञ्ञा? फस्सं जानाति – अयं चक्खुसम्फस्सो, अयं सोतसम्फस्सो, अयं घानसम्फस्सो, अयं जिव्हासम्फस्सो, अयं कायसम्फस्सो, अयं मनोसम्फस्सो, अयं अधिवचनसम्फस्सो, अयं पटिघसम्फस्सो, अयं सुखवेदनीयो फस्सो, अयं दुक्खवेदनीयो फस्सो, अयं अदुक्खमसुखवेदनीयो फस्सो, अयं कुसलो फस्सो, अयं अकुसलो फस्सो, अयं अब्याकतो फस्सो, अयं कामावचरो फस्सो, अयं रूपावचरो फस्सो, अयं अरूपावचरो फस्सो, अयं सुञ्ञतो फस्सो, अयं अनिमित्तो फस्सो, अयं अप्पणिहितो फस्सो, अयं लोकियो फस्सो, अयं लोकुत्तरो फस्सो , अयं अतीतो फस्सो, अयं अनागतो फस्सो, अयं पच्चुप्पन्नो फस्सोति जानाति पस्सति – अयं ञातपरिञ्ञा.

कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा फस्सं तीरेति. अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो ईतितो उपद्दवतो भयतो उपसग्गतो चलतो पभङ्गुतो अधुवतो अताणतो अलेणतो असरणतो रित्ततो तुच्छतो सुञ्ञतो अनत्ततो आदीनवतो विपरिणामधम्मतो असारकतो अघमूलतो वधकतो विभवतो सासवतो सङ्खततो मारामिसतो जातिजराब्याधिमरणधम्मतो सोकपरिदेवदुक्खदोमनस्सुपायासधम्मतो संकिलेसधम्मतो समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतो तीरेति – अयं तीरणपरिञ्ञा.

कतमा पहानपरिञ्ञा? एवं तीरयित्वा फस्से छन्दरागं पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेति. वुत्तञ्हेतं भगवता – ‘‘यो, भिक्खवे, फस्सेसु छन्दरागो तं पजहथ. एवं सो फस्सो पहीनो भविस्सति उच्छिन्नमूलो तालावत्थुकतो अनभावं कतो आयतिं अनुप्पादधम्मो’’ति – अयं पहानपरिञ्ञा. फस्सं परिञ्ञायाति. फस्सं इमाहि तीहि परिञ्ञाहि परिजानित्वा. अनानुगिद्धोति. गेधो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसो गेधो पहीनो समुच्छिन्नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो, सो वुच्चति अगिद्धो. सो रूपे अगिद्धो सद्दे अगिद्धो गन्धे अगिद्धो रसे अगिद्धो फोट्ठब्बे अगिद्धो कुले… गणे… आवासे… लाभे… यसे… पसंसाय… सुखे… चीवरे… पिण्डपाते… सेनासने… गिलानपच्चयभेसज्जपरिक्खारे अगिद्धो कामधातुया… रूपधातुया… अरूपधातुया… कामभवे… रूपभवे… अरूपभवे… सञ्ञाभवे… असञ्ञाभवे… नेवसञ्ञानासञ्ञाभवे… एकवोकारभवे… चतुवोकारभवे… पञ्चवोकारभवे… अतीते… अनागते… पच्चुप्पन्ने… दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु अगिद्धो अगधितो अमुच्छितो अनज्झापन्नो वीतगेधो विगतगेधो चत्तगेधो वन्तगेधो मुत्तगेधो पहीनगेधो पटिनिस्सट्ठगेधो वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो निच्छातो निब्बुतो सीतिभूतो सुखपटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – फस्सं परिञ्ञाय अनानुगिद्धो.

यदत्तगरही तदकुब्बमानोति. यदन्ति यं. अत्तगरहीति द्वीहि कारणेहि अत्तानं गरहति – कतत्ता च अकतत्ता च. कथं कतत्ता च अकतत्ता च अत्तानं गरहति? कतं मे कायदुच्चरितं, अकतं मे कायसुचरितन्ति – अत्तानं गरहति. कतं मे वचीदुच्चरितं, अकतं मे वचीसुचरितन्ति – अत्तानं गरहति. कतं मे मनोदुच्चरितं, अकतं मे मनोसुचरितन्ति – अत्तानं गरहति. कतो मे पाणातिपातो, अकता मे पाणातिपाता वेरमणीति – अत्तानं गरहति. कतं मे अदिन्नादानं, अकता मे अदिन्नादाना वेरमणीति – अत्तानं गरहति. कतो मे कामेसुमिच्छाचारो, अकता मे कामेसुमिच्छाचारा वेरमणीति – अत्तानं गरहति. कतो मे मुसावादो, अकता मे मुसावादा वेरमणीति – अत्तानं गरहति. कता मे पिसुणा वाचा, अकता मे पिसुणाय वाचाय वेरमणीति – अत्तानं गरहति. कता मे फरुसा वाचा, अकता मे फरुसाय वाचाय वेरमणीति – अत्तानं गरहति. कतो मे सम्फप्पलापो, अकता मे सम्फप्पलापा वेरमणीति – अत्तानं गरहति. कता मे अभिज्झा, अकता मे अनभिज्झाति – अत्तानं गरहति. कतो मे ब्यापादो, अकतो मे अब्यापादोति – अत्तानं गरहति. कता मे मिच्छादिट्ठि, अकता मे सम्मादिट्ठीति – अत्तानं गरहति. एवं कतत्ता च अकतत्ता च अत्तानं गरहति. अथ वा, सीलेसुम्हि न परिपूरकारीति – अत्तानं गरहति. इन्द्रियेसुम्हि अगुत्तद्वारोति – अत्तानं गरहति. भोजनेम्हि [भोजने (स्या.)] अमत्तञ्ञूति – अत्तानं गरहति. जागरियं अननुयुत्तोति – अत्तानं गरहति. सतिसम्पजञ्ञेन असमन्नागतोति – अत्तानं गरहति. अभाविता मे चत्तारो सतिपट्ठानाति – अत्तानं गरहति. अभाविता मे चत्तारो सम्मप्पधानाति – अत्तानं गरहति. अभाविता मे चत्तारो इद्धिपादाति – अत्तानं गरहति. अभावितानि मे पञ्चिन्द्रियानीति – अत्तानं गरहति. अभावितानि मे पञ्च बलानीति – अत्तानं गरहति. अभाविता मे सत्त बोज्झङ्गाति – अत्तानं गरहति. अभावितो मे अरियो अट्ठङ्गिको मग्गोति – अत्तानं गरहति. दुक्खं मे अपरिञ्ञातन्ति – अत्तानं गरहति. समुदयो मे अप्पहीनोति – अत्तानं गरहति. मग्गो मे अभावितोति – अत्तानं गरहति. निरोधो मे असच्छिकतोति – अत्तानं गरहति. एवं कतत्ता च अकतत्ता च अत्तानं गरहति. एवं अत्तगरहितं कम्मं अकुब्बमानो अजनयमानो असञ्जनयमानो अनिब्बत्तयमानो अनभिनिब्बत्तयमानोति – यदत्तगरही तदकुब्बमानो. न लिम्पती दिट्ठसुतेसु धीरोति. लेपोति द्वे लेपा – तण्हालेपो च दिट्ठिलेपो च…पे… अयं तण्हालेपो…पे… अयं दिट्ठिलेपो. धीरोति पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. धीरो तण्हालेपं पहाय दिट्ठिलेपं पटिनिस्सज्जित्वा दिट्ठे न लिम्पति, सुते न लिम्पति, मुते न लिम्पति, विञ्ञाते न लिम्पति, न पलिम्पति [न संलिम्पति (स्या.)], न उपलिम्पति. अलित्तो अपलित्तो [असंलित्तो (स्या.)] अनुपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – न लिम्पती दिट्ठसुतेसु धीरोति.

तेनाह भगवा –

‘‘उभोसु अन्तेसु विनेय्य छन्दं, फस्सं परिञ्ञाय अनानुगिद्धो;

यदत्तगरही तदकुब्बमानो, न लिम्पती दिट्ठसुतेसु धीरो’’ति.

१४.

सञ्ञंपरिञ्ञा वितरेय्य ओघं, परिग्गहेसु मुनि नोपलित्तो;

अब्बूळ्हसल्लो चरमप्पमत्तो, नासीसती लोकमिमं परञ्च.

सञ्ञं परिञ्ञा वितरेय्य ओघन्ति. सञ्ञाति कामसञ्ञा ब्यापादसञ्ञा विहिंसासञ्ञा नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञा रूपसञ्ञा सद्दसञ्ञा गन्धसञ्ञा रससञ्ञा फोट्ठब्बसञ्ञा धम्मसञ्ञा – या एवरूपा सञ्ञा सञ्जानना सञ्जानितत्तं – अयं वुच्चति सञ्ञा. सञ्ञं परिञ्ञाति सञ्ञं तीहि परिञ्ञाहि परिजानित्वा – ञातपरिञ्ञाय, तीरणपरिञ्ञाय, पहानपरिञ्ञाय.

कतमा ञातपरिञ्ञा? सञ्ञं जानाति – अयं कामसञ्ञा, अयं ब्यापादसञ्ञा, अयं विहिंसासञ्ञा, अयं नेक्खम्मसञ्ञा, अयं अब्यापादसञ्ञा, अयं अविहिंसासञ्ञा, अयं रूपसञ्ञा, अयं सद्दसञ्ञा, अयं गन्धसञ्ञा, अयं रससञ्ञा, अयं फोट्ठब्बसञ्ञा, अयं धम्मसञ्ञाति जानाति पस्सति – अयं ञातपरिञ्ञा.

कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा सञ्ञं तीरेति. अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो ईतितो उपद्दवतो भयतो उपसग्गतो चलतो पभङ्गुतो…पे… समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतो तीरेति – अयं तीरणपरिञ्ञा.

कतमा पहानपरिञ्ञा? एवं तीरयित्वा सञ्ञाय छन्दरागं पजहति विनोदेति अनभावं गमेति. वुत्तम्पि हेतं भगवता – ‘‘यो, भिक्खवे, सञ्ञाय छन्दरागो, तं पजहथ. एवं सा सञ्ञा पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावं कता आयतिं अनुप्पादधम्मा’’ति – अयं पहानपरिञ्ञा. सञ्ञं परिञ्ञाति सञ्ञं इमाहि तीहि परिञ्ञाहि परिजानित्वा. वितरेय्यओघन्ति कामोघं भवोघं दिट्ठोघं अविज्जोघं तरेय्य उत्तरेय्य पतरेय्य समतिक्कमेय्य वीतिवत्तेय्याति – सञ्ञं परिञ्ञा वितरेय्य ओघं.

परिग्गहेसुमुनि नोपलित्तोति. परिग्गहाति द्वे परिग्गहा – तण्हापरिग्गहो च दिट्ठिपरिग्गहो च…पे… अयं तण्हापरिग्गहो…पे… अयं दिट्ठिपरिग्गहो. मुनीति. मोनं वुच्चति ञाणं. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि, तेन ञाणेन समन्नागतो मुनि मोनप्पत्तोति. तीणि मोनेय्यानि – कायमोनेय्यं, वचीमोनेय्यं, मनोमोनेय्यं.

कतमं कायमोनेय्यं? तिविधकायदुच्चरितानं पहानं कायमोनेय्यं, तिविधं कायसुचरितं कायमोनेय्यं, कायारम्मणे ञाणं कायमोनेय्यं, कायपरिञ्ञा कायमोनेय्यं, परिञ्ञासहगतो मग्गो कायमोनेय्यं, काये छन्दरागस्स पहानं कायमोनेय्यं, कायसङ्खारनिरोधो चतुत्थज्झानसमापत्ति कायमोनेय्यं – इदं कायमोनेय्यं.

कतमं वचीमोनेय्यं? चतुब्बिधवचीदुच्चरितानं पहानं वचीमोनेय्यं, चतुब्बिधं वचीसुचरितं वचीमोनेय्यं, वाचारम्मणे ञाणं वचीमोनेय्यं, वाचापरिञ्ञा वचीमोनेय्यं, परिञ्ञासहगतो मग्गो वचीमोनेय्यं, वाचाय छन्दरागस्स पहानं वचीमोनेय्यं, वचीसङ्खारनिरोधो दुतियज्झानसमापत्ति वचीमोनेय्यं – इदं वचीमोनेय्यं.

कतमं मनोमोनेय्यं? तिविधमनोदुच्चरितानं पहानं मनोमोनेय्यं, तिविधं मनोसुचरितं मनोमोनेय्यं, चित्तारम्मणे ञाणं मनोमोनेय्यं, चित्तपरिञ्ञा मनोमोनेय्यं, परिञ्ञासहगतो मग्गो मनोमोनेय्यं, चित्ते छन्दरागस्स पहानं मनोमोनेय्यं, चित्तसङ्खारनिरोधो सञ्ञावेदयितनिरोधं मनोमोनेय्यं – इदं मनोमोनेय्यं.

‘‘कायमुनिं वाचामुनिं, मनोमुनिमनासवं;

मुनिं मोनेय्यसम्पन्नं, आहु सब्बप्पहायिनं.

‘‘कायमुनिं वाचामुनिं, मनोमुनिमनासवं;

मुनिं मोनेय्यसम्पन्नं, आहु निन्हातपापक’’न्ति [निंन्हातपापकन्ति (स्या.)].

इमेहि तीहि मोनेय्येहि धम्मेहि समन्नागता छ मुनिनो [छ मुनयो (स्या.)] – अगारमुनिनो, अनगारमुनिनो, सेखमुनिनो, असेखमुनिनो, पच्चेकमुनिनो, मुनिमुनिनोति. कतमे अगारमुनिनो? ये ते अगारिका दिट्ठपदा विञ्ञातसासना – इमे अगारमुनिनो. कतमे अनगारमुनिनो ? ये ते पब्बजिता दिट्ठपदा विञ्ञातसासना – इमे अनगारमुनिनो. सत्त सेखा सेखमुनिनो. अरहन्तो असेखमुनिनो. पच्चेकबुद्धा पच्चेकमुनिनो. मुनिमुनिनो वुच्चन्ति तथागता अरहन्तो सम्मासम्बुद्धा.

‘‘न मोनेन मुनि होति, मूळ्हरूपो अविद्दसु;

यो च तुलंव पग्गय्ह, वरमादाय पण्डितो.

‘‘पापानि परिवज्जेति, स मुनि तेन सो मुनि;

यो मुनाति उभो लोके, मुनि तेन पवुच्चति.

‘‘असतञ्च सतञ्च ञत्वा धम्मं, अज्झत्तं बहिद्धा च सब्बलोके;

देवमनुस्सेहि पूजितो यो, सङ्गजालमतिच्च सो मुनी’’ति.

लेपाति द्वे लेपा – तण्हालेपो च दिट्ठिलेपो च…पे… अयं तण्हालेपो…पे… अयं दिट्ठिलेपो. मुनि तण्हालेपं पहाय दिट्ठिलेपं पटिनिस्सज्जित्वा परिग्गहेसु न लिम्पति न पलिम्पति न उपलिम्पति. अलित्तो अपलित्तो अनुपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – परिग्गहेसु मुनि नोपलित्तो.

अब्बूळ्हसल्लो चरमप्पमत्तोति. सल्लन्ति सत्त सल्लानि – रागसल्लं, दोससल्लं, मोहसल्लं, मानसल्लं, दिट्ठिसल्लं, सोकसल्लं, कथंकथासल्लं [दुच्चरितसल्लं (सी.)]. यस्सेते सल्ला पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति अब्बूळ्हसल्लो अब्बहितसल्लो उद्धतसल्लो समुद्धतसल्लो उप्पाटितसल्लो समुप्पाटितसल्लो चत्तसल्लो वन्तसल्लो मुत्तसल्लो पहीनसल्लो पटिनिस्सट्ठसल्लो निच्छातो निब्बुतो सीतिभूतो सुखपटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – अब्बूळ्हसल्लो.

चरन्ति चरन्तो विहरन्तो इरियन्तो वत्तन्तो पालेन्तो यपेन्तो यापेन्तो. अप्पमत्तोति सक्कच्चकारी सातच्चकारी अट्ठितकारी अनोलीनवुत्तिको अनिक्खित्तच्छन्दो अनिक्खित्तधुरो कुसलेसु धम्मेसु. ‘‘कथाहं अपरिपूरं वा सीलक्खन्धं परिपूरेय्यं, परिपूरं वा सीलक्खन्धं तत्थ तत्थ पञ्ञाय अनुग्गण्हेय्य’’न्ति यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानि च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमादो कुसलेसु धम्मेसु. ‘‘कथाहं अपरिपूरं वा समाधिक्खन्धं परिपूरेय्यं, परिपूरं वा समाधिक्खन्धं तत्थ तत्थ पञ्ञाय अनुग्गण्हेय्य’’न्ति…पे… कुसलेसु धम्मेसु. ‘‘कथाहं अपरिपूरं वा पञ्ञाक्खन्धं परिपूरेय्यं… विमुत्तिक्खन्धं… विमुत्तिञाणदस्सनक्खन्धं परिपूरेय्यं, परिपूरं वा विमुत्तिञाणदस्सनक्खन्धं तत्थ तत्थ पञ्ञाय अनुग्गण्हेय्य’’न्ति यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानि च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमादो कुसलेसु धम्मेसु. ‘‘कथाहं अपरिञ्ञातं वा दुक्खं परिजानेय्यं, अप्पहीने वा किलेसे पजहेय्यं, अभावितं वा मग्गं भावेय्यं, असच्छिकतं वा निरोधं सच्छिकरेय्य’’न्ति यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानि च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमादो कुसलेसु धम्मेसूति – अब्बूळ्हसल्लो चरमप्पमत्तो.

नासीसती लोकमिमं परञ्चाति इमं लोकं नासीसति सकत्तभावं, परलोकं नासीसति परत्तभावं; इमं लोकं नासीसति सकरूपवेदनासञ्ञासङ्खारविञ्ञाणं, परं लोकं नासीसति पररूपवेदनासञ्ञासङ्खारविञ्ञाणं; इमं लोकं नासीसति छ अज्झत्तिकानि आयतनानि, परं लोकं नासीसति छ बाहिरानि आयतनानि; इमं लोकं नासीसति मनुस्सलोकं, परं लोकं नासीसति देवलोकं. इमं लोकं नासीसति कामधातुं, परं लोकं नासीसति रूपधातुं अरूपधातुं; इमं लोकं नासीसति कामधातुं रूपधातुं, परं लोकं नासीसति अरूपधातुं. पुन गतिं वा उपपत्तिं वा पटिसन्धिं वा भवं वा संसारं वा वट्टं वा नासीसति न इच्छति न सादियति न पत्थेति न पिहेति नातिजप्पतीति – नासीसती लोकमिमं परञ्चाति.

तेनाह भगवा –

‘‘सञ्ञं परिञ्ञा वितरेय्य ओघं, परिग्गहेसु मुनि नोपलित्तो;

अब्बूळ्हसल्लो चरमप्पमत्तो, नासीसती लोकमिमं परञ्चा’’ति.

गुहट्ठकसुत्तनिद्देसो दुतियो.