📜

११. कलहविवादसुत्तनिद्देसो

अथ कलहविवादसुत्तनिद्देसं वक्खति –

९७.

कुतोपहूताकलहा विवादा, परिदेवसोका सहमच्छरा च;

मानातिमाना सहपेसुणा च, कुतोपहूता ते तदिङ्घ ब्रूहि.

कुतोपहूता कलहा विवादाति. कलहोति एकेन आकारेन कलहो; विवादोतिपि तञ्ञेव. यो कलहो सो विवादो, यो विवादो सो कलहो. अथ वा अपरेन आकारेन विवादो वुच्चति कलहस्स पुब्बभागो विवादो. राजानोपि राजूहि विवदन्ति, खत्तियापि खत्तियेहि विवदन्ति, ब्राह्मणापि ब्राह्मणेहि विवदन्ति, गहपतीपि गहपतीहि विवदन्ति, मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भातरा विवदति, भातापि भगिनिया विवदति, भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति – अयं विवादो. कतमो कलहो? आगारिका दण्डपसुता कायेन वाचाय कलहं करोन्ति, पब्बजिता आपत्तिं आपज्जन्ता कायेन वाचाय कलहं करोन्ति – अयं कलहो.

कुतोपहूताकलहा विवादाति. कलहा च विवादा च कुतोपहूता कुतोजाता कुतोसञ्जाता कुतोनिब्बत्ता कुतोअभिनिब्बत्ता कुतोपातुभूता, किंनिदाना किंसमुदया किंजातिका किंपभवाति कलहस्स च विवादस्स च मूलं पुच्छति, हेतुं पुच्छति , निदानं पुच्छति, सम्भवं पुच्छति, पभवं पुच्छति, समुट्ठानं पुच्छति, आहारं पुच्छति, आरम्मणं पुच्छति, पच्चयं पुच्छति, समुदयं पुच्छति पपुच्छति याचति अज्झेसति [अज्झोसति (सी.)] पसादेतीति – कुतोपहूता कलहा विवादा.

परिदेवसोका सहमच्छरा चाति. परिदेवोति ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन वा ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन वा दुक्खधम्मेन फुट्ठस्स, आदेवो परिदेवो, आदेवना परिदेवना, आदेवितत्तं परिदेवितत्तं, वाचा पलापो विप्पलापो लालप्पो लालप्पायना लालप्पायितत्तं. सोकोति ञातिब्यसनेन वा फुट्ठस्स, भोगरोगसीलदिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन वा ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन वा दुक्खधम्मेन फुट्ठस्स, सोको सोचना सोचितत्तं, अन्तोसोको अन्तोपरिसोको, अन्तोडाहो अन्तोपरिडाहो, चेतसो परिज्झायना दोमनस्सं सोकसल्लं. मच्छरन्ति पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं. यं एवरूपं मच्छरियं मच्छरायनं मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं चित्तस्स – इदं वुच्चति मच्छरियं. अपि च, खन्धमच्छरियम्पि मच्छरियं , धातुमच्छरियम्पि मच्छरियं, आयतनमच्छरियम्पि मच्छरियं गाहो. इदं वुच्चति मच्छरियन्ति – परिदेवसोका सहमच्छरा च.

मानातिमाना सहपेसुणा चाति. मानोति इधेकच्चो मानं जनेति जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना. अतिमानोति इधेकच्चो परं अतिमञ्ञति जातिया वा गोत्तेन वा…पे… अञ्ञतरञ्ञतरेन वा वत्थुना. पेसुञ्ञन्ति इधेकच्चो पिसुणवाचो होति – इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा इमेसं अक्खाता अमूसं भेदाय. इति समग्गानं वा भेत्ता, भिन्नानं वा अनुप्पदाता, वग्गारामो वग्गरतो वग्गनन्दी वग्गकरणिं वाचं भासिता होति – इदं वुच्चति पेसुञ्ञं. अपि च द्वीहि कारणेहि पेसुञ्ञं उपसंहरति – पियकम्यताय वा भेदाधिप्पायेन वा. कथं पियकम्यताय पेसुञ्ञं उपसंहरति? इमस्स पियो भविस्सामि, मनापो भविस्सामि, विस्सासिको भविस्सामि, अब्भन्तरिको भविस्सामि, सुहदयो भविस्सामीति – एवं पियकम्यताय पेसुञ्ञं उपसंहरति. कथं भेदाधिप्पायेन पेसुञ्ञं उपसंहरति? कथं इमे नाना अस्सु, विना अस्सु, वग्गा अस्सु, द्विधा अस्सु, द्वेज्झा अस्सु, द्वे पक्खा अस्सु, भिज्जेय्युं न समागच्छेय्युं, दुक्खं न फासु विहरेय्युन्ति – एवं भेदाधिप्पायेन पेसुञ्ञं उपसंहरतीति – मानातिमाना सहपेसुणा च.

कुतोपहूता ते तदिङ्घ ब्रूहीति. कलहो च विवादो च परिदेवो च सोको च मच्छरियञ्च मानो च अतिमानो च पेसुञ्ञञ्चाति – इमे अट्ठ किलेसा कुतोपहूता कुतोजाता कुतोसञ्जाता कुतोनिब्बत्ता कुतोअभिनिब्बत्ता कुतोपातुभूता, किंनिदाना किंसमुदया किंजातिका किंपभवाति. इमेसं अट्ठन्नं किलेसानं मूलं पुच्छति, हेतुं पुच्छति, निदानं पुच्छति, सम्भवं पुच्छति, पभवं पुच्छति, समुट्ठानं पुच्छति, आहारं पुच्छति, आरम्मणं पुच्छति, पच्चयं पुच्छति, समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – कुतोपहूता ते तदिङ्घं ब्रूहीति. इङ्घ ब्रूहि आचिक्ख देसेहि पञ्ञपेहि पट्ठपेहि विवर विभज उत्तानीकरोहि पकासेहीति – कुतोपहूता ते तदिङ्घ ब्रूहि.

तेनाह सो निम्मितो –

‘‘कुतोपहूता कलहा विवादा, परिदेवसोका सहमच्छरा च;

मानातिमाना सहपेसुणा च, कुतोपहूता ते तदिङ्घ ब्रूही’’ति.

९८.

पियप्पहूता कलहा विवादा, परिदेवसोका सहमच्छरा च;

मानातिमाना सहपेसुणा च, मच्छेरयुत्ताकलहा विवादा;

विवादजातेसु च पेसुणानि.

पियप्पहूता कलहा विवादा, परिदेवसोका सहमच्छरा चाति. पियाति द्वे पिया – सत्ता वा सङ्खारा वा. कतमे सत्ता पिया? इध यस्स ते होन्ति अत्थकामा हितकामा फासुकामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा पुत्तो वा धीता वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा – इमे सत्ता पिया. कतमे सङ्खारा पिया? मनापिका रूपा मनापिका सद्दा मनापिका गन्धा मनापिका रसा मनापिका फोट्ठब्बा – इमे सङ्खारा पिया.

पियं वत्थुं अच्छेदसङ्किनोपि कलहं करोन्ति, अच्छिज्जन्तेपि कलहं करोन्ति, अच्छिन्नेपि कलहं करोन्ति. पियं वत्थुं विपरिणामसङ्किनोपि कलहं करोन्ति, विपरिणामन्तेपि कलहं करोन्ति, विपरिणतेपि कलहं करोन्ति. पियं वत्थुं अच्छेदसङ्किनोपि विवदन्ति, अच्छिज्जन्तेपि विवदन्ति, अच्छिन्नेपि विवदन्ति. पियं वत्थुं विपरिणामसङ्किनोपि विवदन्ति, विपरिणामन्तेपि विवदन्ति, विपरिणतेपि विवदन्ति. पियं वत्थुं अच्छेदसङ्किनोपि परिदेवन्ति, अच्छिज्जन्तेपि परिदेवन्ति, अच्छिन्नेपि परिदेवन्ति. पियं वत्थुं विपरिणामसङ्किनोपि परिदेवन्ति, विपरिणामन्तेपि परिदेवन्ति, विपरिणतेपि परिदेवन्ति. पियं वत्थुं अच्छेदसङ्किनोपि सोचन्ति, अच्छिज्जन्तेपि सोचन्ति, अच्छिन्नेपि सोचन्ति. पियं वत्थुं विपरिणामसङ्किनोपि सोचन्ति , विपरिणामन्तेपि सोचन्ति, विपरिणतेपि सोचन्ति. पियं वत्थुं रक्खन्ति गोपेन्ति परिग्गण्हन्ति ममायन्ति मच्छरायन्ति.

मानातिमाना सहपेसुणा चाति. पियं वत्थुं निस्साय मानं जनेन्ति, पियं वत्थुं निस्साय अतिमानं जनेन्ति. कथं पियं वत्थुं निस्साय मानं जनेन्ति? मयं लाभिनो मनापिकानं रूपानं सद्दानं गन्धानं रसानं फोट्ठब्बानन्ति. एवं पियं वत्थुं निस्साय मानं जनेन्ति. कथं पियं वत्थुं निस्साय अतिमानं जनेन्ति? मयं लाभिनो मनापिकानं रूपानं सद्दानं गन्धानं रसानं फोट्ठब्बानं, इमे पनञ्ञे न लाभिनो मनापिकानं रूपानं सद्दानं गन्धानं रसानं फोट्ठब्बानन्ति. एवं पियं वत्थुं निस्साय अतिमानं जनेन्ति. पेसुञ्ञन्ति इधेकच्चो पिसुणवाचो होति, इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय…पे… एवं भेदाधिप्पायेन पेसुञ्ञं उपसंहरतीति…पे… मानातिमाना सहपेसुणा च.

मच्छेरयुत्ताकलहा विवादाति. कलहो च विवादो च परिदेवो च सोको च मानो च अतिमानो च पेसुञ्ञञ्चाति – इमे सत्त किलेसा मच्छरिये युत्ता पयुत्ता आयुत्ता समायुत्ताति – मच्छेरयुत्ता कलहा विवादा.

विवादजातेसुच पेसुणानीति. विवादे जाते सञ्जाते निब्बत्ते अभिनिब्बत्ते पातुभूते पेसुञ्ञं उपसंहरन्ति; इतो सुत्वा अमुत्र अक्खायन्ति इमेसं भेदाय, अमुत्र वा सुत्वा इमेसं अक्खायन्ति अमूसं भेदाय. इति समग्गानं वा भेत्तारो, भिन्नानं वा अनुप्पदातारो, वग्गारामा वग्गरता वग्गनन्दी वग्गकरणिं वाचं भासितारो होन्ति – इदं वुच्चति पेसुञ्ञं. अपि च द्वीहि कारणेहि पेसुञ्ञं उपसंहरन्ति – पियकम्यताय वा भेदाधिप्पायेन वा. कथं पियकम्यताय पेसुञ्ञं उपसंहरन्ति? इमस्स पिया भविस्साम, मनापा भविस्साम, विस्सासिका भविस्साम, अब्भन्तरिका भविस्साम, सुहदया भविस्सामाति. एवं पियकम्यताय पेसुञ्ञं उपसंहरन्ति. कथं भेदाधिप्पायेन पेसुञ्ञं उपसंहरन्ति? ‘‘कथं इमे नाना अस्सु, विना अस्सु, वग्गा अस्सु, द्वेधा अस्सु, द्वेज्झा अस्सु, द्वे पक्खा अस्सु, भिज्जेय्युं न समागच्छेय्युं, दुक्खं न फासु विहरेय्यु’’न्ति – एवं भेदाधिप्पायेन पेसुञ्ञं उपसंहरन्तीति – विवादजातेसु च पेसुणानि.

तेनाह भगवा –

‘‘पियप्पहूता कलहा विवादा, परिदेवसोका सहमच्छरा च;

मानातिमाना सहपेसुणा च, मच्छेरयुत्ता कलहा विवादा;

विवादजातेसु च पेसुणानी’’ति.

९९.

पियासु लोकस्मिं कुतोनिदाना, ये चापि लोभा विचरन्ति लोके;

आसा च निट्ठा च कुतोनिदाना, ये सम्परायाय नरस्स होन्ति.

पिया सु लोकस्मिं कुतोनिदानाति. पिया कुतोनिदाना कुतोजाता कुतोसञ्जाता कुतोनिब्बत्ता कुतोअभिनिब्बत्ता कुतोपातुभूता, किंनिदाना किंसमुदया किंजातिका किंपभवाति पियानं मूलं पुच्छति…पे… समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – पिया सु लोकस्मिं कुतोनिदाना.

ये चापि लोभा विचरन्ति लोकेति. ये चापीति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च. लोभाति यो लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्तं अभिज्झा लोभो अकुसलमूलं. विचरन्तीति विचरन्ति विहरन्ति इरियन्ति वत्तन्ति पालेन्ति यपेन्ति यापेन्ति. लोकेति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोकेति – ये चापि लोभा विचरन्ति लोके.

आसा च निट्ठा च कुतोनिदानाति. आसा च निट्ठा च कुतोनिदाना कुतोजाता कुतोसञ्जाता कुतोनिब्बत्ता कुतोअभिनिब्बत्ता कुतोपातुभूता, किंनिदाना किंसमुदया किंजातिका किंपभवाति आसाय च निट्ठाय च मूलं पुच्छति…पे… समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – आसा च निट्ठा च कुतोनिदाना. ये सम्परायाय नरस्स होन्तीति. ये नरस्स परायना होन्ति दीपा होन्ति ताणा होन्ति लेणा होन्ति सरणा होन्ति निट्ठा परायना होन्तीति – ये सम्परायाय नरस्स होन्ति.

तेनाह सो निम्मितो –

‘‘पिया सु लोकस्मिं कुतोनिदाना, ये चापि लोभा विचरन्ति लोके;

आसा च निट्ठा च कुतोनिदाना, ये सम्परायाय नरस्स होन्ती’’ति.

१००.

छन्दानिदानानिपियानि लोके, ये चापि[ये वापि (स्या.)]लोभा विचरन्ति लोके;

आसा च निट्ठा च इतोनिदाना, ये सम्परायाय नरस्स होन्ति.

छन्दानिदानानि पियानि लोकेति. छन्दोति यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं. अपि च पञ्च छन्दा – परियेसनच्छन्दो, पटिलाभच्छन्दो, परिभोगच्छन्दो, सन्निधिच्छन्दो, विसज्जनच्छन्दो. कतमो परियेसनच्छन्दो? इधेकच्चो अज्झोसितोयेव अत्थिको छन्दजातो रूपे परियेसति, सद्दे… गन्धे… रसे… फोट्ठब्बे परियेसति – अयं परियेसनच्छन्दो. कतमो पटिलाभच्छन्दो? इधेकच्चो अज्झोसितोयेव अत्थिको छन्दजातो रूपे पटिलभति, सद्दे… गन्धे… रसे… फोट्ठब्बे पटिलभति – अयं पटिलाभच्छन्दो. कतमो परिभोगच्छन्दो? इधेकच्चो अज्झोसितोयेव अत्थिको छन्दजातो रूपे परिभुञ्जति, सद्दे… गन्धे… रसे… फोट्ठब्बे परिभुञ्जति – अयं परिभोगच्छन्दो. कतमो सन्निधिच्छन्दो? इधेकच्चो अज्झोसितोयेव अत्थिको छन्दजातो धनसन्निचयं करोति ‘‘आपदासु भविस्सती’’ति – अयं सन्निधिच्छन्दो. कतमो विसज्जनच्छन्दो? इधेकच्चो अज्झोसितोयेव अत्थिको छन्दजातो धनं विसज्जेति हत्थारोहानं अस्सारोहानं रथिकानं धनुग्गहानं पत्तिकानं ‘‘इमे मं रक्खिस्सन्ति गोपिस्सन्ति सम्परिवारिस्सन्ती’’ति – अयं विसज्जनच्छन्दो. पियानीति द्वे पिया – सत्ता वा सङ्खारा वा…पे… इमे सत्ता पिया…पे… इमे सङ्खारा पिया. छन्दानिदानानि पियानि लोकेति. पिया छन्दनिदाना छन्दसमुदया छन्दजातिका छन्दपभवाति – छन्दानिदानानि पियानि लोके.

येचापि लोभा विचरन्ति लोकेति. ये चापीति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च. लोभाति यो लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्तं अभिज्झा लोभो अकुसलमूलं. विचरन्तीति विचरन्ति विहरन्ति इरियन्ति वत्तन्ति पालेन्ति यपेन्ति यापेन्ति. लोकेति अपायलोके…पे… आयतनलोकेति – ये चापि लोभा विचरन्ति लोके.

आसा च निट्ठा च इतोनिदानाति. आसा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. निट्ठाति इधेकच्चो रूपे परियेसन्तो रूपं पटिलभति, रूपनिट्ठो होति, सद्दे… गन्धे… रसे… फोट्ठब्बे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खारं … सुत्तन्तं… विनयं… अभिधम्मं… आरञ्ञिकङ्गं… पिण्डपातिकङ्गं… पंसुकूलिकङ्गं… तेचीवरिकङ्गं… सपदानचारिकङ्गं… खलुपच्छाभत्तिकङ्गं… नेसज्जिकङ्गं… यथासन्थतिकङ्गं… पठमं झानं… दुतियं झानं… ततियं झानं… चतुत्थं झानं… आकासानञ्चायतनसमापत्तिं… विञ्ञाणञ्चायतनसमापत्तिं… आकिञ्चञ्ञायतनसमापत्तिं … नेवसञ्ञानासञ्ञायतनसमापत्तिं परियेसन्तो नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलभति, नेवसञ्ञानासञ्ञायतनसमापत्तिनिट्ठो होति.

‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;

आसाय वाणिजा यन्ति, समुद्दं धनहारका;

याय आसाय तिट्ठामि, सा मे आसा समिज्झती’’ति.

आसाय समिद्धि वुच्चते निट्ठा. आसाच निट्ठा च इतोनिदानाति. आसा च निट्ठा च इतो छन्दनिदाना छन्दसमुदया छन्दजातिका छन्दपभवाति – आसा च निट्ठा च इतोनिदाना.

ये सम्परायाय नरस्स होन्तीति. ये नरस्स परायना होन्ति दीपा होन्ति ताणा होन्ति लेणा होन्ति सरणा होन्ति निट्ठा परायना होन्तीति – ये सम्परायाय नरस्स होन्ति.

तेनाह भगवा –

‘‘छन्दानिदानानि पियानि लोके, ये चापि लोभा विचरन्ति लोके;

आसा च निट्ठा च इतोनिदाना, ये सम्परायाय नरस्स होन्ती’’ति.

१०१.

छन्दो नु लोकस्मिं कुतोनिदानो, विनिच्छया चापि[वापि (सी. स्या.)]कुतोपहूता;

कोधो मोसवज्जञ्च कथंकथा च, ये चापि धम्मा समणेन वुत्ता.

छन्दो नु लोकस्मिं कुतोनिदानोति. छन्दो कुतोनिदानो कुतोजातो कुतोसञ्जातो कुतोनिब्बत्तो कुतोअभिनिब्बत्तो कुतोपातुभूतो, किंनिदानो किंसमुदयो किंजातिको किंपभवोति छन्दस्स मूलं पुच्छति…पे… समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – छन्दो नु लोकस्मिं कुतोनिदानो.

विनिच्छयाचापि कुतोपहूताति. विनिच्छया कुतोपहूता कुतोजाता कुतोसञ्जाता कुतोनिब्बत्ता कुतोअभिनिब्बत्ता कुतोपातुभूता , किंनिदाना किंसमुदया किंजातिका किंपभवाति विनिच्छयानं मूलं पुच्छति…पे… समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – विनिच्छया चापि कुतोपहूता.

कोधो मोसवज्जञ्च कथंकथा चाति. कोधोति यो एवरूपो चित्तस्स आघातो पटिघातो, पटिघं पटिविरोधो, कोपो पकोपो सम्पकोपो, दोसो पदोसो सम्पदोसो, चित्तस्स ब्यापत्ति मनोपदोसो, कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्तं, ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं, विरोधो पटिविरोधो, चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स. मोसवज्जं वुच्चति मुसावादो. कथंकथा वुच्चति विचिकिच्छाति – कोधो मोसवज्जञ्च कथंकथा च.

ये चापि धम्मा समणेन वुत्ताति. ये चापीति ये कोधेन च मोसवज्जेन च कथंकथाय च सहगता सहजाता संसट्ठा सम्पयुत्ता, एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा – इमे वुच्चन्ति ये चापि धम्मा. अथ वा ये ते किलेसा अञ्ञजातिका अञ्ञविहितका – इमे वुच्चन्ति ये चापि धम्मा. समणेन वुत्ताति समणेन समितपापेन ब्राह्मणेन बाहितपापधम्मेन भिक्खुना भिन्नकिलेसमूलेन सब्बाकुसलमूलबन्धना पमुत्तेन वुत्ता पवुत्ता आचिक्खिता देसिता पञ्ञपिता पट्ठपिता विवटा विभत्ता उत्तानीकता पकासिताति – ये चापि धम्मा समणेन वुत्ता.

तेनाह सो निम्मितो –

‘‘छन्दो नु लोकस्मिं कुतोनिदानो, विनिच्छता चापि कुतोपहूता;

कोधो मोसवज्जञ्च कथंकथा च, ये चापि धम्मा समणेन वुत्ता’’ति.

१०२.

सातं असातन्ति यमाहु लोके, तमूपनिस्साय पहोति छन्दो;

रूपेसु दिस्वा विभवं भवञ्च, विनिच्छयं कुब्बति[कूरुते (स्या.)]जन्तु लोके.

सातं असातन्ति यमाहु लोकेति. सातन्ति सुखा च वेदना, इट्ठञ्च वत्थु [वत्थुं (सी. क.)]. असातन्ति दुक्खा च वेदना, अनिट्ठञ्च वत्थु. यमाहु लोकेति यं आहंसु यं कथेन्ति यं भणन्ति यं दीपेन्ति यं वोहरन्तीति – सातं असातन्ति यमाहु लोके.

तमूपनिस्सायपहोति छन्दोति. सातासातं निस्साय, सुखदुक्खं निस्साय, सोमनस्सदोमनस्सं निस्साय, इट्ठानिट्ठं निस्साय, अनुनयपटिघं निस्साय छन्दो पहोति पभवति जायति सञ्जायति निब्बत्तति अभिनिब्बत्ततीति – तमूपनिस्साय पहोति छन्दो.

रूपेसु दिस्वा विभवं भवञ्चाति. रूपेसूति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपं. कतमो रूपानं भवो? यो रूपानं भवो जाति सञ्जाति निब्बत्ति अभिनिब्बत्ति पातुभावो – अयं रूपानं भवो. कतमो रूपानं विभवो? यो रूपानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं – अयं रूपानं विभवो. रूपेसु दिस्वा विभवं भवञ्चाति रूपेसु भवञ्च विभवञ्च दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – रूपेसु दिस्वा विभवं भवञ्च.

विनिच्छयं कुब्बति जन्तु लोकेति. विनिच्छयाति द्वे विनिच्छया – तण्हाविनिच्छयो च, दिट्ठिविनिच्छयो च. कथं तण्हाविनिच्छयं करोति? इधेकच्चस्स अनुप्पन्ना चेव भोगा न उप्पज्जन्ति, उप्पन्ना च भोगा परिक्खयं गच्छन्ति. तस्स एवं होति – ‘‘केन नु खो मे उपायेन अनुप्पन्ना चेव भोगा न उप्पज्जन्ति, उप्पन्ना च भोगा परिक्खयं गच्छन्ती’’ति. तस्स पन एवं होति ‘‘सुरामेरयमज्जप्पमादट्ठानानुयोगं अनुयुत्तस्स मे अनुप्पन्ना चेव भोगा न उप्पज्जन्ति, उप्पन्ना च भोगा परिक्खयं गच्छन्ति; विकालविसिखाचरियानुयोगं अनुयुत्तस्स मे अनुप्पन्ना चेव भोगा न उप्पज्जन्ति, उप्पन्ना च भोगा परिक्खयं गच्छन्ति; समज्जाभिचरणं अनुयुत्तस्स मे… जुतप्पमादट्ठानानुयोगं अनुयुत्तस्स मे… पापमित्तानुयोगं अनुयुत्तस्स मे अनुप्पन्ना चेव भोगा न उप्पज्जन्ति, उप्पन्ना च भोगा परिक्खयं गच्छन्ति; आलस्यानुयोगं अनुयुत्तस्स मे अनुप्पन्ना चेव भोगा न उप्पज्जन्ति, उप्पन्ना च भोगा परिक्खयं गच्छन्ती’’ति एवं ञाणं कत्वा छ भोगानं अपायमुखानि न सेवति, छ भोगानं आयमुखानि सेवति. एवम्पि तण्हाविनिच्छयं करोति.

अथ वा कसिया वा वणिज्जाय वा गोरक्खेन वा इस्सत्थेन [इस्सत्तेन (क. सी. क.) इसु + सत्थ] वा राजपोरिसेन वा सिप्पञ्ञतरेन वा पटिपज्जति. एवम्पि तण्हाविनिच्छयं करोति. कथं दिट्ठिविनिच्छयं करोति? चक्खुस्मिं उप्पन्ने जानाति – ‘‘अत्ता मे उप्पन्नो’’ति, चक्खुस्मिं अन्तरहिते जानाति – ‘‘अत्ता मे अन्तरहितो विगतो मे अत्ता’’ति. एवम्पि दिट्ठिविनिच्छयं करोति. सोतस्मिं… घानस्मिं… जिव्हाय… कायस्मिं… रूपस्मिं… सद्दस्मिं… गन्धस्मिं… रसस्मिं… फोट्ठब्बस्मिं उप्पन्ने जानाति – ‘‘अत्ता मे उप्पन्नो’’ति, फोट्ठब्बस्मिं अन्तरहिते जानाति – ‘‘अत्ता मे अन्तरहितो विगतो मे अत्ता’’ति. एवम्पि दिट्ठिविनिच्छयं करोति जनेति सञ्जनेति निब्बत्तेति अभिनिब्बत्तेति. जन्तूति सत्तो नरो मानवो…पे… मनुजो. लोकेति अपायलोके …पे… आयतनलोकेति – विनिच्छयं कुब्बति जन्तु लोके.

तेनाह भगवा –

‘‘सातं असातन्ति यमाहु लोके, तमूपनिस्साय पहोति छन्दो;

रूपेसु दिस्वा विभवं भवञ्च, विनिच्छयं कुब्बति जन्तु लोके’’ति.

१०३.

कोधो मोसवज्जञ्च कथंकथा च, एतेपि धम्मा द्वयमेव सन्ते;

कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्मा.

कोधो मोसवज्जञ्च कथंकथा चाति. कोधोति यो एवरूपो चित्तस्स आघातो पटिघातो…पे… मोसवज्जं वुच्चति मुसावादो. कथंकथा वुच्चति विचिकिच्छा. इट्ठं वत्थुं निस्सायपि कोधो जायति, अनिट्ठं वत्थुं निस्सायपि कोधो जायति. इट्ठं वत्थुं निस्सायपि मुसावादो उप्पज्जति, अनिट्ठं वत्थुं निस्सायपि मुसावादो उप्पज्जति. इट्ठं वत्थुं निस्सायपि कथंकथा उप्पज्जति, अनिट्ठं वत्थुं निस्सायपि कथंकथा उप्पज्जति.

कथं अनिट्ठं वत्थुं निस्साय कोधो जायति? पकतिया अनिट्ठं वत्थुं निस्साय कोधो जायति. अनत्थं मे अचरीति कोधो जायति, अनत्थं मे चरतीति कोधो जायति, अनत्थं मे चरिस्सतीति कोधो जायति; पियस्स मे मनापस्स अनत्थं अचरि … अनत्थं चरति… अनत्थं चरिस्सतीति कोधो जायति; अप्पियस्स मे अमनापस्स अत्थं अचरि… अत्थं चरति… अत्थं चरिस्सतीति कोधो जायति. एवं अनिट्ठं वत्थुं निस्साय कोधो जायति.

कथं इट्ठं वत्थुं निस्साय कोधो जायति? इट्ठं वत्थुं अच्छेदसङ्किनोपि कोधो जायति, अच्छिज्जन्तेपि कोधो जायति, अच्छिन्नेपि कोधो जायति. इट्ठं वत्थुं विपरिणामसङ्किनोपि कोधो जायति, विपरिणामन्तेपि कोधो जायति, विपरिणतेपि कोधो जायति. एवं इट्ठं वत्थुं निस्साय कोधो जायति.

कथं अनिट्ठं वत्थुं निस्साय मुसावादो उप्पज्जति? इधेकच्चो अन्दुबन्धनेन [अद्दुबन्धनेन (स्या. क.)] वा बद्धो [बन्धो (स्या. क.)]; तस्स बन्धनस्स मोक्खत्थाय सम्पजानमुसा भासति… रज्जुबन्धनेन वा बद्धो… सङ्खलिकबन्धनेन वा बद्धो… वेत्तबन्धनेन वा बद्धो… लताबन्धनेन वा बद्धो… पक्खेपबन्धनेन वा बद्धो… परिक्खेपबन्धनेन वा बद्धो… गामनिगमनगररट्ठबन्धनेन वा बद्धो… जनपदबन्धनेन वा बद्धो; तस्स बन्धनस्स मोक्खत्थाय सम्पजानमुसा भासति . एवं अनिट्ठं वत्थुं निस्साय मुसावादो उप्पज्जतीति.

कथं इट्ठं वत्थुं निस्साय मुसावादो उप्पज्जति? इधेकच्चो मनापिकानं [मनापानं (सी.)] रूपानं हेतु सम्पजानमुसा भासति… मनापिकानं सद्दानं… गन्धानं… रसानं… फोट्ठब्बानं हेतु… चीवरहेतु… पिण्डपातहेतु… सेनासनहेतु… गिलानपच्चयभेसज्जपरिक्खारहेतु सम्पजानमुसा भासति. एवं इट्ठं वत्थुं निस्साय मुसावादो उप्पज्जति.

कथं अनिट्ठं वत्थुं निस्साय कथंकथा उप्पज्जति? ‘‘मुच्चिस्सामि [मुञ्चिस्सामि (सी.)] नु खो चक्खुरोगतो, न नु खो मुच्चिस्सामि चक्खुरोगतो. मुच्चिस्सामि नु खो सोतरोगतो… घानरोगतो… जिव्हारोगतो… कायरोगतो… सीसरोगतो… कण्णरोगतो… मुखरोगतो… मुच्चिस्सामि नु खो दन्तरोगतो, न नु खो मुच्चिस्सामि दन्तरोगतो’’ति. एवं अनिट्ठं वत्थुं निस्साय कथंकथा उप्पज्जति.

कथं इट्ठं वत्थुं निस्साय कथंकथा उप्पज्जति? ‘‘लभिस्सामि नु खो मनापिके [मनापिये (सी. क.)] रूपे, न नु खो लभिस्सामि मनापिके रूपे. लभिस्सामि नु खो मनापिके सद्दे… गन्धे… रसे… फोट्ठब्बे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खार’’न्ति. एवं इट्ठं वत्थुं निस्साय कथंकथा उप्पज्जतीति – कोधो मोसवज्जञ्च कथंकथा च.

एतेपि धम्मा द्वयमेव सन्तेति. सातासाते सन्ते, सुखदुक्खे सन्ते, सोमनस्सदोमनस्से सन्ते, इट्ठानिट्ठे सन्ते, अनुनयपटिघे सन्ते संविज्जमाने अत्थि उपलब्भमानेति – एतेपि धम्मा द्वयमेव सन्ते.

कथंकथी ञाणपथाय सिक्खेति. ञाणम्पि ञाणपथो, ञाणस्स आरम्मणम्पि ञाणपथो, ञाणसहभुनोपि धम्मा ञाणपथो. यथा अरियमग्गो अरियपथो, देवमग्गो देवपथो, ब्रह्ममग्गो ब्रह्मपथो; एवमेव ञाणम्पि ञाणपथो, ञाणस्स आरम्मणम्पि ञाणपथो, ञाणसहभुनोपि धम्मा ञाणपथो.

सिक्खेति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा. कतमा अधिसीलसिक्खा? इध भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु, खुद्दको सीलक्खन्धो… महन्तो सीलक्खन्धो… सीलं पतिट्ठा आदि चरणं संयमो संवरो मुखं पमुखं कुसलानं धम्मानं समापत्तिया – अयं अधिसीलसिक्खा. कतमा अधिचित्तसिक्खा? इध भिक्खु विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरति – अयं अधिचित्तसिक्खा. कतमा अधिपञ्ञासिक्खा? इध भिक्खु पञ्ञवा होति, उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिया. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति, ‘‘इमे आसवा’’ति यथाभूतं पजानाति…पे… ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति – अयं अधिपञ्ञासिक्खा.

कथंकथीञाणपथाय सिक्खेति. कथंकथी पुग्गलो सकङ्खो सविलेखो सद्वेळ्हको सविचिकिच्छो, ञाणाधिगमाय ञाणफुसनाय ञाणसच्छिकिरियाय अधिसीलम्पि सिक्खेय्य, अधिचित्तम्पि सिक्खेय्य, अधिपञ्ञम्पि सिक्खेय्य; इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य, जानन्तो सिक्खेय्य, पस्सन्तो सिक्खेय्य, पच्चवेक्खन्तो सिक्खेय्य, चित्तं अधिट्ठहन्तो सिक्खेय्य, सद्धाय अधिमुच्चन्तो सिक्खेय्य, वीरियं पग्गण्हन्तो सिक्खेय्य, सतिं उपट्ठहन्तो सिक्खेय्य, चित्तं समादहन्तो सिक्खेय्य, पञ्ञाय पजानन्तो सिक्खेय्य, अभिञ्ञेय्यं अभिजानन्तो सिक्खेय्य, परिञ्ञेय्यं परिजानन्तो सिक्खेय्य, पहातब्बं पजहन्तो सिक्खेय्य, भावेतब्बं भावेन्तो सिक्खेय्य, सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्याति – कथंकथी ञाणपथाय सिक्खे.

ञत्वा पवुत्ता समणेन धम्माति. ञत्वाति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा वुत्ता पवुत्ता आचिक्खिता देसिता पञ्ञपिता पट्ठपिता विवटा विभत्ता उत्तानीकता [उत्तानिं कता (क.)] पकासिता. ‘‘सब्बे सङ्खारा अनिच्चा’’ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा वुत्ता पवुत्ता आचिक्खिता देसिता पञ्ञपिता पट्ठपिता विवटा विभत्ता उत्तानीकता पकासिता, ‘‘सब्बे सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति… ‘‘अविज्जापच्चया सङ्खारा’’ति…पे… ‘‘जातिपच्चया जरामरण’’न्ति… ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’ति…पे… ‘‘जातिनिरोधा जरामरणनिरोधो’’ति… ‘‘इदं दुक्ख’’न्ति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति… ‘‘इमे आसवा’’ति…पे… ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति… ‘‘इमे धम्मा अभिञ्ञेय्या’’ति… ‘‘इमे धम्मा परिञ्ञेय्या’’ति… ‘‘इमे धम्मा पहातब्बा’’ति… ‘‘इमे धम्मा भावेतब्बा’’ति… ‘‘इमे धम्मा सच्छिकातब्बा’’ति… छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च… पञ्चन्नं उपादानक्खन्धानं… चतुन्नं महाभूतानं… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा वुत्ता पवुत्ता आचिक्खिता देसिता पञ्ञपिता पट्ठपिता विवटा विभत्ता उत्तानीकता पकासिता.

वुत्तञ्हेतं भगवता – ‘‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि, नो अनभिञ्ञाय. सनिदानाहं, भिक्खवे, धम्मं देसेमि, नो अनिदानं. सप्पाटिहारियाहं, भिक्खवे, धम्मं देसेमि, नो अप्पाटिहारियं. तस्स मय्हं, भिक्खवे, अभिञ्ञाय धम्मं देसयतो, नो अनभिञ्ञाय, सनिदानं धम्मं देसयतो, नो अनिदानं, सप्पाटिहारियं धम्मं देसयतो, नो अप्पाटिहारियं, करणीयो ओवादो, करणीया अनुसासनी. अलञ्च पन, भिक्खवे, वो तुट्ठिया अलं पामोज्जाय अलं सोमनस्साय सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घोति. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने दससहस्सी लोकधातु अकम्पित्था’’ति – ञत्वा पवुत्ता समणेन धम्मा.

तेनाह भगवा –

‘‘कोधो मोसवज्जञ्च कथंकथा च, एतेपि धम्मा द्वयमेव सन्ते;

कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्मा’’ति.

१०४.

सातंअसातञ्च कुतोनिदाना, किस्मिं असन्ते न भवन्ति हेते;

विभवं भवञ्चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानं.

सातं असातञ्च कुतोनिदानाति. साता असाता कुतोनिदाना कुतोजाता कुतोसञ्जाता कुतोनिब्बत्ता कुतोअभिनिब्बत्ता कुतोपातुभूता, किंनिदाना किंसमुदया किंजातिका किंपभवाति सातासातानं मूलं पुच्छति…पे… समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – सातं असातञ्च कुतोनिदाना.

किस्मिं असन्ते न भवन्ति हेतेति. किस्मिं असन्ते असंविज्जमाने नत्थि अनुपलब्भमाने सातासाता न भवन्ति नप्पभवन्ति न जायन्ति न सञ्जायन्ति न निब्बत्तन्ति न अभिनिब्बत्तन्तीति – किस्मिं असन्ते न भवन्ति हेते.

विभवं भवञ्चापि यमेतमत्थन्ति. कतमो सातासातानं भवो? यो सातासातानं भवो पभवो जाति सञ्जाति निब्बत्ति अभिनिब्बत्ति पातुभावो – अयं सातासातानं भवो. कतमो सातासातानं विभवो? यो सातासातानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं – अयं सातासातानं विभवो. यमेतमत्थन्ति यं परमत्थन्ति – विभवं भवञ्चापि यमेतमत्थं.

एतं मे पब्रूहि यतोनिदानन्ति. एतन्ति यं पुच्छामि यं याचामि यं अज्झेसामि यं पसादेमि. पब्रूहीति ब्रूहि वदेहि आचिक्ख देसेहि पञ्ञपेहि पट्ठपेहि विवर विभज उत्तानीकरोहि पकासेहीति – एतं मे पब्रूहि. यतोनिदानन्ति यंनिदानं यंसमुदयं यंजातिकं यंपभवन्ति – एतं मे पब्रूहि यतोनिदानं.

तेनाह सो निम्मितो –

‘‘सातं असातञ्च कुतोनिदाना, किस्मिं असन्ते न भवन्ति हेते;

विभवं भवञ्चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदान’’न्ति.

१०५.

फस्सनिदानं सातं असातं, फस्से असन्ते न भवन्ति हेते;

विभवं भवञ्चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं.

फस्सनिदानं सातं असातन्ति. सुखवेदनीयं फस्सं पटिच्च उप्पज्जति सुखा वेदना. या तस्सेव सुखवेदनीयस्स फस्सस्स निरोधा, यं तज्जं वेदयितं सुखवेदनीयं फस्सं पटिच्च उप्पन्ना सुखा वेदना सा निरुज्झति, सा वूपसम्मति. दुक्खवेदनीयं फस्सं पटिच्च उप्पज्जति दुक्खा वेदना. या तस्सेव दुक्खवेदनीयस्स फस्सस्स निरोधा, यं तज्जं वेदयितं दुक्खवेदनीयं फस्सं पटिच्च उप्पन्ना दुक्खा वेदना सा निरुज्झति, सा वूपसम्मति. अदुक्खमसुखवेदनीयं फस्सं पटिच्च उप्पज्जति अदुक्खमसुखा वेदना. या तस्सेव अदुक्खमसुखवेदनीयस्स फस्सस्स निरोधा, यं तज्जं वेदयितं अदुक्खमसुखवेदनीयं फस्सं पटिच्च उप्पन्ना अदुक्खमसुखा वेदना सा निरुज्झति, वूपसम्मति. फस्सनिदानं सातं असातन्ति . सातासाता फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सप्पभवाति – फस्सनिदानं सातं असातं.

फस्से असन्ते न भवन्ति हेतेति. फस्से असन्ते असंविज्जमाने नत्थि अनुपलब्भमाने सातासाता न भवन्ति नप्पभवन्ति न जायन्ति न सञ्जायन्ति न निब्बत्तन्ति नाभिनिब्बत्तन्ति न पातुभवन्तीति – फस्से असन्ते न भवन्ति हेते.

विभवंभवञ्चापि यमेतमत्थन्ति. भवदिट्ठिपि फस्सनिदाना, विभवदिट्ठिपि फस्सनिदाना. यमेतमत्थन्ति यं परमत्थन्ति – विभवं भवञ्चापि यमेतमत्थं.

एतं ते पब्रूमि इतोनिदानन्ति. एतन्ति यं पुच्छसि यं याचसि यं अज्झेससि यं पसादेसि. पब्रूमीति ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – एतं ते पब्रूमि. इतोनिदानन्ति इतो फस्सनिदानं फस्ससमुदयं फस्सजातिकं फस्सप्पभवन्ति – एतं ते पब्रूमि इतोनिदानं.

तेनाह भगवा –

‘‘फस्सनिदानं सातं असातं, फस्से असन्ते न भवन्ति हेते;

विभवं भवञ्चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदान’’न्ति.

१०६.

फस्सोनु लोकस्मिं कुतोनिदानो, परिग्गहा चापि[वापि (सी. स्या.)]कुतोपहूता;

किस्मिं असन्ते न ममत्तमत्थि, किस्मिं विभूते न फुसन्ति फस्सा.

फस्सो नु लोकस्मिं कुतोनिदानोति. फस्सो कुतोनिदानो कुतोजातो कुतोसञ्जातो कुतोनिब्बत्तो कुतोअभिनिब्बत्तो कुतोपातुभूतो, किंनिदानो किंसमुदयो किंजातिको किंपभवोति फस्सस्स मूलं पुच्छति हेतुं पुच्छति…पे… समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – फस्सो नु लोकस्मिं कुतोनिदानो.

परिग्गहा चापि कुतोपहूताति परिग्गहा कुतोपहूता कुतोजाता कुतोसञ्जाता कुतोनिब्बत्ता कुतोअभिनिब्बत्ता कुतोपातुभूता, किंनिदाना किंसमुदया किंजातिका किंपभवाति परिग्गहानं मूलं पुच्छति हेतुं पुच्छति…पे… समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – परिग्गहा चापि कुतोपहूता.

किस्मिंअसन्ते न ममत्तमत्थीति. किस्मिं असन्ते असंविज्जमाने नत्थि अनुपलब्भमाने ममत्ता नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – किस्मिं असन्ते न ममत्तमत्थि.

किस्मिंविभूते न फुसन्ति फस्साति. किस्मिं विभूते विभविते अतिक्कन्ते समतिक्कन्ते वीतिवत्ते फस्सा न फुसन्तीति – किस्मिं विभूते न फुसन्ति फस्सा.

तेनाह सो निम्मितो –

‘‘फस्सो नु लोकस्मिं कुतोनिदानो, परिग्गहा चापि कुतोपहूता;

किस्मिं असन्ते न ममत्तमत्थि, किस्मिं विभूते न फुसन्ति फस्सा’’ति.

१०७.

नामञ्च रूपञ्च पटिच्च फस्सो, इच्छानिदानानि परिग्गहानि;

इच्छायसन्त्या न ममत्तमत्थि, रूपे विभूते न फुसन्ति फस्सा.

नामञ्चरूपञ्च पटिच्च फस्सोति. चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो. चक्खु च [चक्खुञ्च (बहूसु)] रूपा च रूपस्मिं चक्खुसम्फस्सं ठपेत्वा सम्पयुत्तका धम्मा नामस्मिं. एवम्पि नामञ्च रूपञ्च पटिच्च फस्सो. सोतञ्च पटिच्च सद्दे च उप्पज्जति सोतविञ्ञाणं, तिण्णं सङ्गति फस्सो. सोतञ्च सद्दा च रूपस्मिं सोतसम्फस्सं ठपेत्वा सम्पयुत्तका धम्मा नामस्मिं. एवम्पि नामञ्च रूपञ्च पटिच्च फस्सो. घानञ्च पटिच्च गन्धे च उप्पज्जति घानविञ्ञाणं, तिण्णं सङ्गति फस्सो. घानञ्च गन्धा च रूपस्मिं घानसम्फस्सं ठपेत्वा सम्पयुत्तका धम्मा नामस्मिं. एवम्पि नामञ्च रूपञ्च पटिच्च फस्सो. जिव्हञ्च पटिच्च रसे च उप्पज्जति जिव्हाविञ्ञाणं, तिण्णं सङ्गति फस्सो. जिव्हा च रसा च रूपस्मिं जिव्हासम्फस्सं ठपेत्वा सम्पयुत्तका धम्मा नामस्मिं. एवम्पि नामञ्च रूपञ्च पटिच्च फस्सो. कायञ्च पटिच्च फोट्ठब्बे च उप्पज्जति कायविञ्ञाणं, तिण्णं सङ्गति फस्सो. कायो च फोट्ठब्बा च रूपस्मिं कायसम्फस्सं ठपेत्वा सम्पयुत्तका धम्मा नामस्मिं. एवम्पि नामञ्च रूपञ्च पटिच्च फस्सो. मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं, तिण्णं सङ्गति फस्सो. वत्थु रूपं रूपस्मिं, धम्मा रूपिनो रूपस्मिं मनोसम्फस्सं ठपेत्वा सम्पयुत्तका धम्मा नामस्मिं. एवम्पि नामञ्च रूपञ्च पटिच्च फस्सो.

इच्छानिदानानि परिग्गहानीति. इच्छा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. परिग्गहाति द्वे परिग्गहा – तण्हापरिग्गहो च दिट्ठिपरिग्गहो च…पे… अयं तण्हापरिग्गहो…पे… अयं दिट्ठिपरिग्गहो. इच्छानिदानानि परिग्गहानीति. परिग्गहा इच्छानिदाना इच्छाहेतुका इच्छापच्चया इच्छाकारणा इच्छापभवाति – इच्छानिदानानि परिग्गहानि.

इच्छायसन्त्या न ममत्तमत्थीति. इच्छा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च …पे… इदं तण्हाममत्तं …पे… इदं दिट्ठिममत्तं. इच्छायसन्त्या न ममत्तमत्थीति. इच्छाय असन्त्या असंविज्जमानाय नत्थि अनुपलब्भमानाय ममत्ता नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – इच्छायसन्त्या न ममत्तमत्थि.

रूपे विभूते न फुसन्ति फस्साति. रूपेति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपं. रूपे विभूतेति चतूहाकारेहि [चतूहि कारणेहि (स्या.)] रूपं विभूतं होति – ञातविभूतेन [ञाणविभूतेन (सी.), तदट्ठकथायं पन ञातवीतिवत्तेनाति दिस्सति], तीरणविभूतेन, पहानविभूतेन, समतिक्कमविभूतेन. कथं ञातविभूतेन रूपं विभूतं होति? रूपं जानाति – ‘‘यं किञ्चि रूपं सब्बं रूपं चत्तारि च महाभूतानि चतुन्नञ्च महाभूतानं उपादाय रूप’’न्ति जानाति पस्सति. एवं ञातविभूतेन रूपं विभूतं होति.

कथं तीरणविभूतेन रूपं विभूतं होति? एवं ञातं कत्वा रूपं तीरेति, अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो ईतितो उपद्दवतो भयतो उपसग्गतो चलतो पभङ्गुतो अधुवतो अताणतो अलेणतो असरणतो रित्ततो तुच्छतो सुञ्ञतो अनत्ततो आदीनवतो विपरिणामधम्मतो असारकतो अघमूलतो वधकतो विभवतो सासवतो सङ्खततो मारामिसतो जातिधम्मतो जराधम्मतो ब्याधिधम्मतो मरणधम्मतो, सोकपरिदेवदुक्खदोमनस्सुपायासधम्मतो संकिलेसिकधम्मतो समुदयतो अत्थङ्गमतो, अस्सादतो आदीनवतो निस्सरणतो तीरेति. एवं तीरणविभूतेन रूपं विभूतं होति.

कथं पहानविभूतेन रूपं विभूतं होति? एवं तीरयित्वा रूपे छन्दरागं पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेति. वुत्तञ्हेतं भगवता – ‘‘यो, भिक्खवे, रूपे छन्दरागो तं पजहथ. एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति. एवं पहानविभूतेन रूपं विभूतं होति.

कथं समतिक्कमविभूतेन रूपं विभूतं होति. चतस्सो अरूपसमापत्तियो पटिलद्धस्स रूपा विभूता होन्ति विभाविता अतिक्कन्ता समतिक्कन्ता वीतिवत्ता. एवं समतिक्कमविभूतेन रूपं विभूतं होति. इमेहि चतूहि कारणेहि रूपं विभूतं होति.

रूपे विभूते न फुसन्ति फस्साति. रूपे विभूते विभाविते अतिक्कन्ते समतिक्कन्ते वीतिवत्ते पञ्च फस्सा न फुसन्ति – चक्खुसम्फस्सो, सोतसम्फस्सो, घानसम्फस्सो, जिव्हासम्फस्सो, कायसम्फस्सोति – रूपे विभूते न फुसन्ति फस्सा.

तेनाह भगवा –

‘‘नामञ्च रूपञ्च पटिच्च फस्सो, इच्छानिदानानि परिग्गहानि;

इच्छायसन्त्या न ममत्तमत्थि, रूपे विभूते न फुसन्ति फस्सा’’ति.

१०८.

कथंसमेतस्स विभोति रूपं, सुखं दुखञ्चापि[दुक्खं वापि (स्या.)]कथं विभोति;

एतं मे पब्रूहि यथा विभोति, तं जानियामाति[जानिस्सामाति (सी. क.)]मे मनो अहु.

कथं समेतस्स विभोति रूपन्ति. कथं समेतस्साति कथं समेतस्स कथं पटिपन्नस्स कथं इरियन्तस्स कथं वत्तेन्तस्स कथं पालेन्तस्स कथं यपेन्तस्स कथं यापेन्तस्स रूपं विभोति विभावीयति अतिक्कमीयति समतिक्कमीयति [विभाविय्यति अतिक्कमिय्यति समतिक्कमिय्यति (बहूसु)] वीतिवत्तीयतीति – कथं समेतस्स विभोति रूपं.

सुखं दुखञ्चापि कथं विभोतीति सुखञ्च दुक्खञ्च कथं विभोति विभावीयति अतिक्कमीयति समतिक्कमीयति वीतिवत्तीयतीति – सुखं दुखञ्चापि कथं विभोति.

एतं मे पब्रूहि यथा विभोतीति. एतन्ति यं पुच्छामि यं याचामि यं अज्झेसामि यं पसादेमीति – एतं. मे पब्रूहीति मे पब्रूहि आचिक्ख देसेहि पञ्ञपेहि पट्ठपेहि विवर विभज उत्तानीकरोहि पकासेहीति – एतं मे पब्रूहि. यथा विभोतीति यथा विभोति विभावीयति अतिक्कमीयति समतिक्कमीयति वीतिवत्तीयतीति – एतं मे पब्रूहि यथा विभोति.

तं जानियामाति मे मनो अहूति. तं जानियामाति तं जानेय्याम आजानेय्याम विजानेय्याम पटिविजानेय्याम पटिविज्झेय्यामाति – तं जानियाम. इति मे मनो अहूति इति मे मनो अहु, इति मे चित्तं अहु , इति मे सङ्कप्पो अहु, इति मे विञ्ञाणं अहूति – तं जानियाम इति मे मनो अहु.

तेनाह सो निम्मितो –

‘‘कथं समेतस्स विभोति रूपं, सुखं दुखञ्चापि कथं विभोति;

एतं मे पब्रूहि यथा विभोति, तं जानियामाति मे मनो अहू’’ति.

१०९.

न सञ्ञसञ्ञी न विसञ्ञसञ्ञी, नोपि असञ्ञी न विभूतसञ्ञी;

एवं समेतस्स विभोति रूपं, सञ्ञानिदाना हि पपञ्चसङ्खा.

न सञ्ञसञ्ञी न विसञ्ञसञ्ञीति. सञ्ञसञ्ञिनो वुच्चन्ति ये पकतिसञ्ञाय ठिता, नपि सो पकतिसञ्ञाय ठितो. विसञ्ञसञ्ञिनो वुच्चन्ति उम्मत्तका ये च खित्तचित्ता [उक्खित्तचित्ता (स्या.)], नपि सो उम्मत्तको, नोपि खित्तचित्तोति – न सञ्ञसञ्ञी न विसञ्ञसञ्ञी.

नोपिअसञ्ञी न विभूतसञ्ञीति. असञ्ञिनो वुच्चन्ति निरोधसमापन्ना ये च असञ्ञसत्ता, नपि सो निरोधसमापन्नो, नपि असञ्ञसत्तो. विभूतसञ्ञिनो वुच्चन्ति ये चतुन्नं अरूपसमापत्तीनं लाभिनो, नपि सो चतुन्नं अरूपसमापत्तीनं लाभीति – नोपि असञ्ञी न विभूतसञ्ञी.

एवंसमेतस्स विभोति रूपन्ति. इध भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आकासानञ्चायतनसमापत्तिपटिलाभत्थाय चित्तं अभिनीहरति अभिनिन्नामेति आरुप्पमग्गसमङ्गीति. एवं समेतस्स एवं पटिपन्नस्स एवं इरियन्तस्स एवं वत्तेन्तस्स एवं पालेन्तस्स एवं यपेन्तस्स एवं यापेन्तस्स रूपं विभोति विभावीयति अतिक्कमीयति समतिक्कमीयति वीतिवत्तीयतीति – एवं समेतस्स विभोति रूपं.

सञ्ञानिदाना हि पपञ्चसङ्खाति. पपञ्चायेव पपञ्चसङ्खा तण्हापपञ्चसङ्खा, दिट्ठिपपञ्चसङ्खा, मानपपञ्चसङ्खा सञ्ञानिदाना सञ्ञासमुदया सञ्ञाजातिका सञ्ञापभवाति – सञ्ञानिदाना हि पपञ्चसङ्खा.

तेनाह भगवा –

‘‘न सञ्ञसञ्ञी न विसञ्ञसञ्ञी, नोपि असञ्ञी न विभूतसञ्ञी;

एवं समेतस्स विभोति रूपं, सञ्ञानिदाना हि पपञ्चसङ्खा’’ति.

११०.

यंतं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि;

एत्तावतग्गंनु वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे;

उदाहु अञ्ञम्पि वदन्ति एत्तो.

यं तं अपुच्छिम्ह अकित्तयी नोति. यं तं अपुच्छिम्ह अयाचिम्ह अज्झेसिम्ह पसादयिम्ह. अकित्तयी नोति कित्तितं पकित्तितं आचिक्खितं देसितं पञ्ञपितं पट्ठपितं विवटं विभत्तं उत्तानीकतं पकासितन्ति – यं तं अपुच्छिम्ह अकित्तयी नो.

अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहीति. अञ्ञं तं पुच्छाम, अञ्ञं तं याचाम, अञ्ञं तं अज्झेसाम, अञ्ञं तं पसादेम, उत्तरिं तं पुच्छाम. तदिङ्घ ब्रूहीति इङ्घ ब्रूहि आचिक्ख देसेहि पञ्ञपेहि पट्ठपेहि विवर विभज उत्तानीकरोहि पकासेहीति – अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि.

एत्तावतग्गं नु वदन्ति हेके यक्खस्स सुद्धिं इध पण्डितासेति. एके समणब्राह्मणा एता अरूपसमापत्तियो अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति. यक्खस्साति सत्तस्स नरस्स मानवस्स पोसस्स पुग्गलस्स जीवस्स जागुस्स जन्तुस्स इन्दगुस्स मनुजस्स. सुद्धिन्ति सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं. इध पण्डितासेति इध पण्डितवादा थिरवादा ञायवादा हेतुवादा लक्खणवादा कारणवादा ठानवादा सकाय लद्धियाति – एत्तावतग्गं नु वदन्ति हेके यक्खस्स सुद्धिं इध पण्डितासे.

उदाहु अञ्ञम्पि वदन्ति एत्तोति. उदाहु एके समणब्राह्मणा एता अरूपसमापत्तियो अतिक्कमित्वा समतिक्कमित्वा वीतिवत्तेत्वा एत्तो अरूपसमापत्तितो अञ्ञं उत्तरिं यक्खस्स सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – उदाहु अञ्ञम्पि वदन्ति एत्तो.

तेनाह सो निम्मितो –

‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि;

एत्तावतग्गं नु वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे;

उदाहु अञ्ञम्पि वदन्ति एत्तो’’ति.

१११.

एत्तावतग्गम्पि वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे;

तेसं पनेके समयं वदन्ति, अनुपादिसेसे कुसलावदाना.

एत्तावतग्गम्पि वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासेति. सन्तेके समणब्राह्मणा सस्सतवादा, एता अरूपसमापत्तियो अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति. यक्खस्साति सत्तस्स नरस्स मानवस्स पोसस्स पुग्गलस्स जीवस्स जागुस्स जन्तुस्स इन्दगुस्स मनुजस्स. सुद्धिन्ति सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं. इध पण्डितासेति इध पण्डितवादा थिरवादा ञायवादा हेतुवादा लक्खणवादा कारणवादा ठानवादा सकाय लद्धियाति – एत्तावतग्गम्पि वदन्ति हेके यक्खस्स सुद्धिं इध पण्डितासे.

तेसं पनेके समयं वदन्ति, अनुपादिसेसे कुसलावदानाति तेसंयेव समणब्राह्मणानं एके समणब्राह्मणा उच्छेदवादा भवतज्जिता विभवं अभिनन्दन्ति, ते सत्तस्स समं उपसमं वूपसमं निरोधं पटिपस्सद्धिन्ति वदन्ति, यतो किं, भो, अयं अत्ता कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता अनुपादिसेसोति. कुसलावदानाति कुसलवादा पण्डितवादा थिरवादा ञायवादा हेतुवादा लक्खणवादा कारणवादा ठानवादा सकाय लद्धियाति – तेसं पनेके समयं वदन्ति अनुपादिसेसे कुसलावदाना.

तेनाह भगवा –

‘‘एत्तावतग्गम्पि वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे;

तेसं पनेके समयं वदन्ति, अनुपादिसेसे कुसलावदाना’’ति.

११२.

एते च ञत्वा उपनिस्सिताति, ञत्वा मुनी निस्सये सो वीमंसी;

ञत्वाविमुत्तो न विवादमेति, भवाभवाय न समेति धीरो.

एते च ञत्वा उपनिस्सिताति. एतेति दिट्ठिगतिके. उपनिस्सिताति सस्सतदिट्ठिनिस्सिताति ञत्वा, उच्छेददिट्ठिनिस्सिताति ञत्वा, सस्सतुच्छेददिट्ठिनिस्सिताति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – एते च ञत्वा उपनिस्सिताति.

ञत्वा मुनी निस्सये सो वीमंसीति. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. मुनि सस्सतदिट्ठिनिस्सिताति ञत्वा, उच्छेददिट्ठिनिस्सिताति ञत्वा, सस्सतुच्छेददिट्ठिनिस्सिताति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. सो वीमंसीति पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावीति ञत्वा मुनि निस्सये सो वीमंसी. ञत्वा विमुत्तो न विवादमेतीति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा . विमुत्तोति मुत्तो विमुत्तो परिमुत्तो सुविमुत्तो अच्चन्तअनुपादाविमोक्खेन. ‘‘सब्बे सङ्खारा अनिच्चा’’ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा मुत्तो विमुत्तो परिमुत्तो सुविमुत्तो अच्चन्तअनुपादाविमोक्खेन. ‘‘सब्बे सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा मुत्तो विमुत्तो परिमुत्तो सुविमुत्तो अच्चन्तअनुपादाविमोक्खेनाति – ञत्वा विमुत्तो. न विवादमेतीति न कलहं करोति, न भण्डनं करोति, न विग्गहं करोति, न विवादं करोति, न मेधगं करोति. वुत्तञ्हेतं भगवता – ‘‘एवं विमुत्तचित्तो खो, अग्गिवेस्सन, भिक्खु न केनचि संवदति, न केनचि विवदति, यञ्च लोके वुत्तं तेन च वोहरति अपरामस’’न्ति – ञत्वा विमुत्तो न विवादमेति.

भवाभवाय न समेति धीरोति. भवाभवायाति भवाय कम्मभवाय पुनब्भवाय कामभवाय , कम्मभवाय कामभवाय पुनब्भवाय रूपभवाय, कम्मभवाय रूपभवाय पुनब्भवाय अरूपभवाय, कम्मभवाय अरूपभवाय पुनब्भवाय पुनप्पुनब्भवाय पुनप्पुनगतिया पुनप्पुनउपपत्तिया पुनप्पुनपटिसन्धिया पुनप्पुनअत्तभावाय पुनप्पुनाभिनिब्बत्तिया न समेति न समागच्छति न गण्हाति न परामसति नाभिनिविसति. धीरोति धीरो पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावीति – भवाभवाय न समेति धीरो.

तेनाह भगवा –

‘‘एते च ञत्वा उपनिस्सिताति, ञत्वा मुनी निस्सये सो वीमंसी;

ञत्वा विमुत्तो न विवादमेति, भवाभवाय न समेति धीरो’’ति.

कलहविवादसुत्तनिद्देसो एकादसमो.