📜

१३. महावियूहसुत्तनिद्देसो

अथ महावियूहसुत्तनिद्देसं वक्खति –

१३०.

येकेचिमे दिट्ठिपरिब्बसाना, इदमेव सच्चन्ति च वादयन्ति[सच्चन्ति पवादयन्ति (स्या.)];

सब्बेव ते निन्दमन्वानयन्ति, अथो पसंसम्पि लभन्ति तत्थ.

ये केचिमे दिट्ठिपरिब्बसानाति. ये केचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – ये केचीति. दिट्ठिपरिब्बसानाति. सन्तेके समणब्राह्मणा दिट्ठिगतिका; ते द्वासट्ठिया दिट्ठिगतानं अञ्ञतरञ्ञतरं दिट्ठिगतं गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा सकाय सकाय दिट्ठिया वसन्ति संवसन्ति आवसन्ति परिवसन्ति. यथा अगारिका वा घरेसु वसन्ति, सापत्तिका वा आपत्तीसु वसन्ति, सकिलेसा वा किलेसेसु वसन्ति; एवमेव सन्तेके…पे… परिवसन्तीति – ये केचिमे दिट्ठिपरिब्बसाना.

इदमेव सच्चन्ति च वादयन्तीति. ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति. ‘‘असस्सतो लोको…पे… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – इदमेव सच्चन्ति च वादयन्ति.

सब्बेव ते निन्दमन्वानयन्तीति. सब्बेव ते समणब्राह्मणा निन्दमेव अन्वेन्ति, गरहमेव अन्वेन्ति, अकित्तिमेव अन्वेन्ति; सब्बे निन्दितायेव होन्ति, गरहितायेव होन्ति, अकित्तितायेव होन्तीति – सब्बेव ते निन्दमन्वानयन्ति.

अथो पसंसम्पि लभन्ति तत्थाति. तत्थ सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया पसंसं थोमनं कित्तिं वण्णहारिकं लभन्ति पटिलभन्ति उपगच्छन्ति विन्दन्तीति – अथो पसंसम्पि लभन्ति तत्थ.

तेनाह सो निम्मितो –

‘‘ये केचिमे दिट्ठिपरिब्बसाना, इदमेव सच्चन्ति च वादयन्ति;

सब्बेव ते निन्दमन्वानयन्ति, अथो पसंसम्पि लभन्ति तत्था’’ति.

१३१.

अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमि;

एतम्पि दिस्वा न विवादयेथ, खेमाभिपस्सं अविवादभूमिं.

अप्पञ्हि एतं न अलं समायाति. अप्पञ्हि एतन्ति अप्पकं एतं, ओमकं एतं, थोककं एतं, लामकं एतं, छतुक्कं एतं, परित्तकं एतन्ति – अप्पञ्हि एतं. न अलं समायाति नालं रागस्स समाय, दोसस्स समाय, मोहस्स समाय , कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स… सब्बकिलेसानं… सब्बदुच्चरितानं… सब्बदरथानं … सब्बपरिळाहानं… सब्बसन्तापानं… सब्बाकुसलाभिसङ्खारानं समाय उपसमाय वूपसमाय निब्बानाय पटिनिस्सग्गाय पटिपस्सद्धियाति – अप्पञ्हि एतं न अलं समाय.

दुवे विवादस्स फलानि ब्रूमीति. दिट्ठिकलहस्स दिट्ठिभण्डनस्स दिट्ठिविग्गहस्स दिट्ठिविवादस्स दिट्ठिमेधगस्स द्वे फलानि होन्ति – जयपराजयो होति, लाभालाभो होति, यसायसो होति, निन्दापसंसो होति, सुखदुक्खं होति, सोमनस्सदोमनस्सं होति, इट्ठानिट्ठं होति, अनुनयपटिघं होति, उग्घातिनिग्घाति होति, अनुरोधविरोधो होति. अथ वा तं कम्मं निरयसंवत्तनिकं, तिरच्छानयोनिसंवत्तनिकं, पेत्तिविसयसंवत्तनिकन्ति ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – दुवे विवादस्स फलानि ब्रूमि.

एतम्पि दिस्वा न विवादयेथाति. एतम्पि दिस्वाति एतं आदीनवं दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा दिट्ठिकलहेसु दिट्ठिभण्डनेसु दिट्ठिविग्गहेसु दिट्ठिविवादेसु दिट्ठिमेधगेसूति – एतम्पि दिस्वा. न विवादयेथाति न कलहं करेय्य, न भण्डनं करेय्य, न विग्गहं करेय्य, न विवादं करेय्य, न मेधगं करेय्य, कलहं भण्डनं विग्गहं विवादं मेधगं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, कलहा भण्डना विग्गहा विवादा मेधगा आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – एतम्पि दिस्वा न विवादयेथ.

खेमाभिपस्संअविवादभूमिन्ति. अविवादभूमिं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. एतं अविवादभूमिं खेमतो ताणतो लेणतो सरणतो अभयतो अच्चुततो अमततो निब्बानतो पस्सन्तो दक्खन्तो ओलोकेन्तो निज्झायन्तो उपपरिक्खन्तोति – खेमाभिपस्सं अविवादभूमिं.

तेनाह भगवा –

‘‘अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमि;

एतम्पि दिस्वा न विवादयेथ, खेमाभिपस्सं अविवादभूमि’’न्ति.

१३२.

या काचिमा सम्मुतियो पुथुज्जा, सब्बाव एता न उपेति विद्वा;

अनूपयो सो उपयं किमेय्य, दिट्ठे सुते खन्तिमकुब्बमानो.

याकाचिमा सम्मुतियो पुथुज्जाति. या काचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – या काचीति. सम्मुतियोति. सम्मुतियो वुच्चन्ति द्वासट्ठि दिट्ठिगतानि दिट्ठिसम्मुतियो. पुथुज्जाति पुथुज्जनेहि जनिता सम्मुतियोति पुथुज्जा, पुथु नानाजनेहि जनिता वा सम्मुतियोति पुथुज्जाति – या काचिमा सम्मुतियो पुथुज्जा.

सब्बाव एता न उपेति विद्वाति. विद्वा विज्जागतो ञाणी विभावी मेधावी. सब्बाव एता दिट्ठिसम्मुतियो नेति न उपेति न उपगच्छति न गण्हाति न परामसति नाभिनिविसतीति – सब्बाव एता न उपेति विद्वा.

अनूपयो सो उपयं किमेय्याति. उपयोति द्वे उपया – तण्हूपयो च दिट्ठूपयो च…पे… अयं तण्हूपयो…पे… अयं दिट्ठूपयो. तस्स तण्हूपयो पहीनो, दिट्ठूपयो पटिनिस्सट्ठो; तण्हूपयस्स पहीनत्ता, दिट्ठूपयस्स पटिनिस्सट्ठत्ता अनूपयो पुग्गलो किं रूपं उपेय्य उपगच्छेय्य गण्हेय्य परामसेय्य अभिनिविसेय्य अत्ता मेति. किं वेदनं… किं सञ्ञं… किं सङ्खारे… किं विञ्ञाणं… किं गतिं… किं उपपत्तिं… किं पटिसन्धिं… किं भवं … किं संसारं… किं वट्टं उपेय्य उपगच्छेय्य गण्हेय्य परामसेय्य अभिनिवेसेय्याति – अनूपयो सो उपयं किमेय्य.

दिट्ठे सुते खन्तिमकुब्बमानोति. दिट्ठे वा दिट्ठसुद्धिया वा सुते वा सुतसुद्धिया वा मुते वा मुतसुद्धिया वा खन्तिं अकुब्बमानो छन्दं अकुब्बमानो पेमं अकुब्बमानो रागं अकुब्बमानो अजनयमानो असञ्जनयमानो अनिब्बत्तयमानो अनभिनिब्बत्तयमानोति – दिट्ठे सुते खन्तिमकुब्बमानो.

तेनाह भगवा –

‘‘या काचिमा सम्मुतियो पुथुज्जा, सब्बाव एता न उपेति विद्वा;

अनूपयो सो उपयं किमेय्य, दिट्ठे सुते खन्तिमकुब्बमानो’’ति.

१३३.

सीलुत्तमा सञ्ञमेनाहु सुद्धिं, वतं समादाय उपट्ठितासे;

इधेव सिक्खेम अथस्स सुद्धिं, भवूपनीता कुसलावदाना.

सीलुत्तमा सञ्ञमेनाहु सुद्धिन्ति. सन्तेके समणब्राह्मणा सीलुत्तमवादा; ते सीलमत्तेन सञ्ञममत्तेन संवरमत्तेन अवीतिक्कममत्तेन सुद्धिं विसुद्धिं परिविसुद्धिं, मुत्तिं विमुत्तिं परिविमुत्तिं आहु [आहंसु (सी. क.)] वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति.

समणमुण्डिकापुत्तो एवमाह – ‘‘चतूहि खो अहं, गहपति, धम्मेहि समन्नागतं पुरिसपुग्गलं पञ्ञपेमि सम्पन्नकुसलं परमकुसलं उत्तमपत्तिपत्तं समणं अयोज्झं. कतमेहि चतूहि? इध, गहपति, न कायेन पापकम्मं करोति, न पापिकं [पापकं (सी.)] वाचं भासति, न पापकं सङ्कप्पं सङ्कप्पेति, न पापकं आजीवं आजीवति. इमेहि खो अहं, गहपति , चतूहि धम्मेहि समन्नागतं पुरिसपुग्गलं पञ्ञपेमि सम्पन्नकुसलं परमकुसलं उत्तमपत्तिपत्तं समणं अयोज्झं; एवमेव सन्तेके समणब्राह्मणा सीलुत्तमवादा; ते सीलमत्तेन सञ्ञममत्तेन संवरमत्तेन अवीतिक्कममत्तेन सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं आहु वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ती’’ति – सीलुत्तमा सञ्ञमेनाहु सुद्धिं.

वतं समादाय उपट्ठितासेति. वतन्ति हत्थिवतं वा अस्सवतं वा गोवतं वा कुक्कुरवतं वा काकवतं वा वासुदेववतं वा बलदेववतं वा पुण्णभद्दवतं वा मणिभद्दवतं वा अग्गिवतं वा नागवतं वा सुपण्णवतं वा यक्खवतं वा असुरवतं वा गन्धब्बवतं वा महाराजवतं वा चन्दवतं वा सूरियवतं वा इन्दवतं वा ब्रह्मवतं वा देववतं वा दिसावतं वा आदाय समादाय आदियित्वा समादियित्वा गण्हित्वा परामसित्वा अभिनिविसित्वा उपट्ठिता पच्चुपट्ठिता अल्लीना उपगता अज्झोसिता अधिमुत्ताति – वतं समादाय उपट्ठितासे.

इधेव सिक्खेम अथस्स सुद्धिन्ति. इधाति सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया. सिक्खेमाति सिक्खेम आचरेम समाचरेम समादाय वत्तेमाति – इधेव सिक्खेम. अथस्स सुद्धिन्ति अथस्स सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिन्ति – इधेव सिक्खेम अथस्स सुद्धिं.

भवूपनीताकुसलावदानाति. भवूपनीताति भवूपनीता भवूपगता भवज्झोसिता भवाधिमुत्ताति – भवूपनीता . कुसलावदानाति कुसलवादा पण्डितवादा थिरवादा ञायवादा हेतुवादा लक्खणवादा कारणवादा ठानवादा सकाय लद्धियाति – भवूपनीता कुसलावदाना.

तेनाह भगवा –

‘‘सीलुत्तमा सञ्ञमेनाहु सुद्धिं, वतं समादाय उपट्ठितासे;

इधेव सिक्खेम अथस्स सुद्धिं, भवूपनीता कुसलावदाना’’ति.

१३४.

सचे चुतो सीलवततो होति, पवेधती[स वेधती (सी स्या.)]कम्मविराधयित्वा;

पजप्पती[स जप्पती (सी. स्या.)]पत्थयती च सुद्धिं, सत्थाव हीनो पवसं घरम्हा.

सचे चुतो सीलवततो होतीति. द्वीहि कारणेहि सीलवततो चवति – परविच्छिन्दनाय वा चवति, अनभिसम्भुणन्तो वा चवति. कथं परविच्छिन्दनाय चवति? परो विच्छिन्दति सो सत्था न सब्बञ्ञू, धम्मो न स्वाक्खातो, गणो न सुप्पटिपन्नो, दिट्ठि न भद्दिका, पटिपदा न सुपञ्ञत्ता, मग्गो न निय्यानिको, नत्थेत्थ सुद्धि वा विसुद्धि वा परिसुद्धि वा, मुत्ति वा विमुत्ति वा परिमुत्ति वा, नत्थेत्थ सुज्झन्ति वा विसुज्झन्ति वा परिसुज्झन्ति वा, मुच्चन्ति वा विमुच्चन्ति वा, परिमुच्चन्ति वा, हीना निहीना ओमका लामका छतुक्का परित्ताति. एवं परो विच्छिन्दति. एवं विच्छिन्दियमानो सत्थारा चवति, धम्मक्खाना चवति, गणा चवति, दिट्ठिया चवति, पटिपदाय चवति, मग्गतो चवति. एवं परिविच्छिन्दनाय चवति. कथं अनभिसम्भुणन्तो चवति? सीलं अनभिसम्भुणन्तो सीलतो चवति, वतं अनभिसम्भुणन्तो वततो चवति, सीलब्बतं अनभिसम्भुणन्तो सीलब्बततो चवति. एवं अनभिसम्भुणन्तो चवतीति – सचे चुतो सीलवततो होति.

पवेधति कम्मविराधयित्वाति. पवेधतीति सीलं वा वतं वा सीलब्बतं वा ‘‘विरद्धं मया, अपरद्धं मया, खलितं मया, गलितं मया, अञ्ञाय अपरद्धो अह’’न्ति वेधति पवेधति सम्पवेधतीति – पवेधति. कम्मविराधयित्वाति पुञ्ञाभिसङ्खारं वा अपुञ्ञाभिसङ्खारं वा आनेञ्जाभिसङ्खारं वा ‘‘विरद्धं मया, अपरद्धं मया, खलितं मया, गलितं मया, अञ्ञाय अपरद्धो अह’’न्ति वेधति पवेधति सम्पवेधतीति – पवेधति कम्मविराधयित्वा.

पजप्पती पत्थयती च सुद्धिन्ति. पजप्पतीति सीलं वा जप्पति, वतं वा जप्पति, सीलब्बतं वा जप्पति पजप्पति अभिजप्पतीति – पजप्पति. पत्थयती च सुद्धिन्ति सीलसुद्धिं वा पत्थेति, वतसुद्धिं वा पत्थेति, सीलब्बतसुद्धिं वा पत्थेति पिहेति अभिजप्पतीति – पजप्पती पत्थयती च सुद्धिं.

सत्थाव हीनो पवसं घरम्हाति. यथा पुरिसो घरतो निक्खन्तो सत्थेन पवसं वसन्तो सत्था ओहीनो, तं वा सत्थं अनुबन्धति सकं वा घरं पच्चागच्छति; एवमेव सो दिट्ठिगतिको तं वा सत्थारं गण्हाति अञ्ञं वा सत्थारं गण्हाति, तं वा धम्मक्खानं गण्हाति अञ्ञं वा धम्मक्खानं गण्हाति, तं वा गणं गण्हाति अञ्ञं वा गणं गण्हाति, तं वा दिट्ठिं गण्हाति अञ्ञं वा दिट्ठिं गण्हाति, तं वा पटिपदं गण्हाति अञ्ञं वा पटिपदं गण्हाति, तं वा मग्गं गण्हाति अञ्ञं वा मग्गं गण्हाति परामसति अभिनिविसतीति – सत्थाव हीनो पवसं घरम्हा.

तेनाह भगवा –

‘‘सचे चुतो सीलवततो होति, पवेधती कम्मविराधयित्वा;

पजप्पती पत्थयती च सुद्धिं, सत्थाव हीनो पवसं घरम्हा’’ति.

१३५.

सीलब्बतंवापि पहाय सब्बं, कम्मञ्च सावज्जनवज्जमेतं;

सुद्धिं असुद्धिन्ति अपत्थयानो, विरतो चरे सन्तिमनुग्गहाय.

सीलब्बतंवापि पहाय सब्बन्ति. सब्बा सीलसुद्धियो पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वा, सब्बा वतसुद्धियो पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वा, सब्बा सीलब्बतसुद्धियो पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वाति – सीलब्बतं वापि पहाय सब्बं.

कम्मञ्च सावज्जनवज्जमेतन्ति. सावज्जकम्मं वुच्चति – कण्हं कण्हविपाकं. अनवज्जकम्मं वुच्चति – सुक्कं सुक्कविपाकं. सावज्जञ्च कम्मं अनवज्जञ्च कम्मं पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वाति – कम्मञ्च सावज्जनवज्जमेतं.

सुद्धिं असुद्धिन्ति अपत्थयानोति. असुद्धिन्ति असुद्धिं पत्थेन्ति, अकुसले धम्मे पत्थेन्ति. सुद्धिन्ति सुद्धिं पत्थेन्ति, पञ्च कामगुणे पत्थेन्ति; असुद्धिं पत्थेन्ति, अकुसले धम्मे पत्थेन्ति, पञ्च कामगुणे पत्थेन्ति; सुद्धिं पत्थेन्ति, द्वासट्ठि दिट्ठिगतानि पत्थेन्ति, असुद्धिं पत्थेन्ति, अकुसले धम्मे पत्थेन्ति, पञ्च कामगुणे पत्थेन्ति, द्वासट्ठि दिट्ठिगतानि पत्थेन्ति; सुद्धिं पत्थेन्ति, तेधातुके कुसले धम्मे पत्थेन्ति, असुद्धिं पत्थेन्ति, अकुसले धम्मे पत्थेन्ति, पञ्च कामगुणे पत्थेन्ति, द्वासट्ठि दिट्ठिगतानि पत्थेन्ति, तेधातुके कुसले धम्मे पत्थेन्ति; सुद्धिं पत्थेन्ति, पुथुज्जनकल्याणका [कल्याणपुथुज्जना (स्या.) एवमीदिसेसु ठानेसु] नियामावक्कन्तिं [नियामावत्तन्तिं (क.)] पत्थेन्ति. सेक्खा अग्गधम्मं अरहत्तं पत्थेन्ति. अरहत्ते पत्ते अरहा नेव अकुसले धम्मे पत्थेति, नपि पञ्च कामगुणे पत्थेति, नपि द्वासट्ठि दिट्ठिगतानि पत्थेति, नपि तेधातुके कुसले धम्मे पत्थेति, नपि नियामावक्कन्तिं पत्थेति, नपि अग्गधम्मं अरहत्तं पत्थेति. पत्थना समतिक्कन्तो अरहा वुद्धिपारिहानिवीतिवत्तो [वुद्धिपारिहानिं वीतिवत्तो (सी.)]. सो वुट्ठवासो चिण्णचरणो…पे… जातिजरामरणसंसारो नत्थि तस्स पुनब्भवोति – सुद्धिं असुद्धिन्ति अपत्थयानो.

विरतोचरे सन्तिमनुग्गहायाति. विरतोति सुद्धिअसुद्धिया आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो, विमरियादिकतेन चेतसा विहरतीति – विरतो. चरेति चरेय्य विचरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्याति – विरतो चरे. सन्तिमनुग्गहायाति सन्तियो वुच्चन्ति द्वासट्ठि दिट्ठिगतानि दिट्ठिसन्तियो अगण्हन्तो अपरामसन्तो अनभिनिविसन्तोति – विरतो चरे सन्तिमनुग्गहाय.

तेनाह भगवा –

‘‘सीलब्बतं वापि पहाय सब्बं, कम्मञ्च सावज्जनवज्जमेतं;

सुद्धिं असुद्धिन्ति अपत्थयानो, विरतो चरे सन्तिमनुग्गहाया’’ति.

१३६.

तमूपनिस्सायजिगुच्छितं वा, अथ वापि दिट्ठं व सुतं मुतं वा;

उद्धंसरा सुद्धिमनुत्थुनन्ति, अवीततण्हासे भवाभवेसु.

तमूपनिस्साय जिगुच्छितं वाति. सन्तेके समणब्राह्मणा तपोजिगुच्छवादा तपोजिगुच्छसारा तपोजिगुच्छनिस्सिता आनिस्सिता अल्लीना उपगता अज्झोसिता अधिमुत्ताति – तमूपनिस्साय जिगुच्छितं वा.

अथ वापि दिट्ठं व सुतं मुतं वाति. दिट्ठं वा दिट्ठसुद्धिं वा सुतं वा सुतसुद्धिं वा मुतं वा मुतसुद्धिं वा निस्साय उपनिस्साय गण्हित्वा परामसित्वा अभिनिविसित्वाति – अथ वापि दिट्ठं व सुतं मुतं वा.

उद्धंसरा सुद्धिमनुत्थुनन्तीति. सन्तेके समणब्राह्मणा उद्धंसरावादा. कतमे ते समणब्राह्मणा उद्धंसरावादा? ये ते समणब्राह्मणा अच्चन्तसुद्धिका, संसारसुद्धिका, अकिरियदिट्ठिका, सस्सतवादा – इमे ते समणब्राह्मणा उद्धंसरावादा. ते संसारे सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं थुनन्ति वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – उद्धंसरा सुद्धिमनुत्थुनन्ति.

अवीततण्हासे भवाभवेसूति. तण्हाति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा. भवाभवेसूति भवाभवे कम्मभवे पुनब्भवे कामभवे, कम्मभवे कामभवे पुनब्भवे रूपभवे , कम्मभवे रूपभवे पुनब्भवे अरूपभवे, कम्मभवे अरूपभवे पुनब्भवे पुनप्पुनब्भवे पुनप्पुनगतिया पुनप्पुनउपपत्तिया पुनप्पुनपटिसन्धिया पुनप्पुनअत्तभावाभिनिब्बत्तिया अवीततण्हा अविगततण्हा अचत्ततण्हा अवन्ततण्हा अमुत्ततण्हा अप्पहीनतण्हा अप्पटिनिस्सट्ठतण्हाति – अवीततण्हासे भवाभवेसु.

तेनाह भगवा –

‘‘तमूपनिस्साय जिगुच्छितं वा, अथ वापि दिट्ठं व सुतं मुतं वा;

उद्धंसरा सुद्धिमनुत्थुनन्ति, अवीततण्हासे भवाभवेसू’’ति.

१३७.

पत्थयमानस्स हि जप्पितानि, पवेधितं वापि पकप्पितेसु;

चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिं व जप्पे.

पत्थयमानस्स हि जप्पितानीति. पत्थना वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. पत्थयमानस्साति पत्थयमानस्स इच्छमानस्स सादियमानस्स पिहयमानस्स अभिजप्पयमानस्साति – पत्थयमानस्स हि. जप्पितानीति. जप्पना वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलन्ति – पत्थयमानस्स हि जप्पितानि.

पवेधितं वापि पकप्पितेसूति. पकप्पनाति द्वे पकप्पना – तण्हापकप्पना च दिट्ठिपकप्पना च…पे… अयं तण्हापकप्पना…पे… अयं दिट्ठिपकप्पना. पवेधितं वापि पकप्पितेसूति. पकप्पितं वत्थुं अच्छेदसङ्किनोपि वेधेन्ति, अच्छिज्जन्तेपि वेधेन्ति, अच्छिन्नेपि वेधेन्ति; पकप्पितं वत्थुं विपरिणामसङ्किनोपि वेधेन्ति, विपरिणमन्तेपि वेधेन्ति, विपरिणतेपि वेधेन्ति पवेधेन्ति सम्पवेधेन्तीति – पवेधितं वापि पकप्पितेसु.

चुतूपपातो इध यस्स नत्थीति. यस्साति अरहतो खीणासवस्स. यस्स गमनं आगमनं गमनागमनं कालंगति भवाभवो चुति च उपपत्ति च निब्बत्ति च भेदो च जाति च जरामरणञ्च नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – चुतूपपातो इध यस्स नत्थि.

केन वेधेय्य कुहिं व जप्पेति. सो केन रागेन वेधेय्य, केन दोसेन वेधेय्य, केन मोहेन वेधेय्य, केन मानेन वेधेय्य, काय दिट्ठिया वेधेय्य, केन उद्धच्चेन वेधेय्य, काय विचिकिच्छाय वेधेय्य, केहि अनुसयेहि वेधेय्य – रत्तोति वा दुट्ठोति वा मूळ्होति वा विनिबद्धोति वा परामट्ठोति वा विक्खेपगतोति वा अनिट्ठङ्गतोति वा थामगतोति वा. ते अभिसङ्खारा पहीना; अभिसङ्खारानं पहीनत्ता गतिया केन वेधेय्य – नेरयिकोति वा तिरच्छानयोनिकोति वा पेत्तिविसयिकोति वा मनुस्सोति वा देवोति वा रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा, सो हेतु नत्थि पच्चयो नत्थि कारणं नत्थि येन वेधेय्य पवेधेय्य सम्पवेधेय्याति – स केन वेधेय्य. कुहिंव जप्पेति कुहिं वा जप्पेय्य किम्हि जप्पेय्य, कत्थ जप्पेय्य पजप्पेय्य अभिजप्पेय्याति – स केन वेधेय्य कुहिं व जप्पे.

तेनाह भगवा –

‘‘पत्थयमानस्स हि जप्पितानि, पवेधितं वापि पकप्पितेसु;

चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिं व जप्पे’’ति.

१३८.

यमाहु धम्मं परमन्ति एके, तमेव हीनन्ति पनाहु अञ्ञे;

सच्चो नु वादो कतमो इमेसं, सब्बेव हीमे कुसलावदाना.

यमाहु धम्मं परमन्ति एकेति. यं धम्मं दिट्ठिं पटिपदं मग्गं एके समणब्राह्मणा ‘‘इदं परमं अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवर’’न्ति , एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – यमाहु धम्मं परमन्ति एके.

तमेव हीनन्ति पनाहु अञ्ञेति तमेव धम्मं दिट्ठिं पटिपदं मग्गं एके समणब्राह्मणा ‘‘हीनं एतं, निहीनं एतं, ओमकं एतं, लामकं एतं, छतुक्कं एतं, परित्तकं एत’’न्ति, एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – तमेव हीनन्ति पनाहु अञ्ञे.

सच्चोनु वादो कतमो इमेसन्ति. इमेसं समणब्राह्मणानं वादो कतमो सच्चो तच्छो तथो भूतो याथावो अविपरीतोति – सच्चो नु वादो कतमो इमेसं.

सब्बेव हीमे कुसलावदानाति. सब्बेविमे समणब्राह्मणा कुसलवादा पण्डितवादा थिरवादा ञायवादा हेतुवादा लक्खणवादा कारणवादा ठानवादा सकाय लद्धियाति – सब्बेव हीमे कुसलावदाना.

तेनाह सो निम्मितो –

‘‘यमाहु धम्मं परमन्ति एके, तमेव हीनन्ति पनाहु अञ्ञे;

सच्चो नु वादो कतमो इमेसं, सब्बेव हीमे कुसलावदाना’’ति.

१३९.

सकञ्हि धम्मं परिपुण्णमाहु, अञ्ञस्स धम्मं पन हीनमाहु;

एवम्पि विग्गय्ह विवादयन्ति, सकं सकं सम्मुतिमाहु सच्चं.

सकञ्हि धम्मं परिपुण्णमाहूति सकं धम्मं दिट्ठिं पटिपदं मग्गं एके समणब्राह्मणा ‘‘इदं समत्तं परिपुण्णं अनोम’’न्ति, एवमाहंसु…पे… एवं वोहरन्तीति – सकञ्हि धम्मं परिपुण्णमाहु.

अञ्ञस्सधम्मं पन हीनमाहूति. अञ्ञस्स धम्मं दिट्ठिं पटिपदं मग्गं एके समणब्राह्मणा ‘‘हीनं एतं, निहीनं एतं, ओमकं एतं, लामकं एतं, छतुक्कं एतं, परित्तकं एत’’न्ति, एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – अञ्ञस्स धम्मं पन हीनमाहु.

एवम्पि विग्गय्ह विवादयन्तीति एवं गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा विवादयन्ति, कलहं करोन्ति, भण्डनं करोन्ति, विग्गहं करोन्ति, विवादं करोन्ति, मेधगं करोन्ति – ‘‘न त्वं इमं धम्मविनयं आजानासि…पे… निब्बेठेहि वा सचे पहोसी’’ति – एवम्पि विग्गय्ह विवादयन्ति.

सकं सकं सम्मुतिमाहु सच्चन्ति. ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति – सकं सकं सम्मुतिमाहु सच्चं. ‘‘असस्सतो लोको …पे… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति – सकं सकं सम्मुतिमाहु सच्चं.

तेनाह भगवा –

‘‘सकञ्हि धम्मं परिपुण्णमाहु, अञ्ञस्स धम्मं पन हीनमाहु;

एवम्पि विग्गय्ह विवादयन्ति, सकं सकं सम्मुतिमाहु सच्च’’न्ति.

१४०.

परस्सचे वम्भयितेन हीनो, न कोचि धम्मेसु विसेसि अस्स;

पुथू हि अञ्ञस्स वदन्ति धम्मं, निहीनतो सम्हि दळ्हं वदाना.

परस्सचे वम्भयितेन हीनोति परस्स चे वम्भयितकारणा निन्दितकारणा गरहितकारणा उपवदितकारणा परो बालो होति हीनो निहीनो ओमको लामको छतुक्को परित्तोति – परस्स चे वम्भयितेन हीनो.

न कोचि धम्मेसु विसेसि अस्साति. धम्मेसु न कोचि अग्गो सेट्ठो विसिट्ठो पामोक्खो उत्तमो पवरो अस्साति – न कोचि धम्मेसु विसेसि अस्स.

पुथूहि अञ्ञस्स वदन्ति धम्मं, निहीनतोति. बहुकापि बहूनं धम्मं वदन्ति उपवदन्ति निन्दन्ति गरहन्ति हीनतो निहीनतो ओमकतो लामकतो छतुक्कतो परित्ततो, बहुकापि एकस्स धम्मं वदन्ति उपवदन्ति निन्दन्ति गरहन्ति हीनतो निहीनतो ओमकतो लामकतो छतुक्कतो परित्ततो, एकोपि बहूनं धम्मं वदति उपवदति निन्दति गरहति हीनतो निहीनतो ओमकतो लामकतो छतुक्कतो परित्ततो, एकोपि एकस्स धम्मं वदति उपवदति निन्दति गरहति हीनतो निहीनतो ओमकतो लामकतो छतुक्कतो परित्ततोति – पुथू हि अञ्ञस्स वदन्ति धम्मं.

निहीनतो सम्हि दळ्हं वदानाति. धम्मो सकायनं, दिट्ठि सकायनं, पटिपदा सकायनं, मग्गो सकायनं, सकायने दळ्हवादा थिरवादा बलिकवादा अट्ठितवादाति – निहीनतो सम्हि दळ्हं वदाना.

तेनाह भगवा –

‘‘परस्स चे वम्भयितेन हीनो, न कोचि धम्मेसु विसेसि अस्स;

पुथू हि अञ्ञस्स वदन्ति धम्मं, निहीनतो सम्हि दळ्हं वदाना’’ति.

१४१.

सद्धम्मपूजापि[सद्धम्मपूजा च (सी. स्या.)]पना तथेव, यथा पसंसन्ति सकायनानि;

सब्बेव वादा[सब्बे पवादा (स्या.)]तथिया[तथि वा (बहूसु)]भवेय्युं, सुद्धी हि नेसं पच्चत्तमेव.

सद्धम्मपूजापि पना तथेवाति. कतमा सद्धम्मपूजा? सकं सत्थारं सक्करोति गरुं करोति मानेति पूजेति ‘‘अयं सत्था सब्बञ्ञू’’ति – अयं सद्धम्मपूजा. सकं धम्मक्खानं सकं गणं सकं दिट्ठिं सकं पटिपदं सकं मग्गं सक्करोति गरुं करोति मानेति पूजेति ‘‘अयं मग्गो निय्यानिको’’ति – अयं सद्धम्मपूजा . सद्धम्मपूजापि पना तथेवाति सद्धम्मपूजा तथा तच्छा भूता याथावा अविपरीताति – सद्धम्मपूजापि पना तथेव.

यथा पसंसन्ति सकायनानीति. धम्मो सकायनं दिट्ठि सकायनं पटिपदा सकायनं मग्गो सकायनं, सकायनानि पसंसन्ति थोमेन्ति कित्तेन्ति वण्णेन्तीति – यथा पसंसन्ति सकायनानि.

सब्बेव वादा तथिया भवेय्युन्ति सब्बेव वादा तथा तच्छा भूता याथावा अविपरीता भवेय्युन्ति – सब्बेव वादा तथिया भवेय्युं.

सुद्धीहि नेसं पच्चत्तमेवाति. पच्चत्तमेव तेसं समणब्राह्मणानं सुद्धि विसुद्धि परिसुद्धि, मुत्ति विमुत्ति परिमुत्तीति – सुद्धी हि नेसं पच्चत्तमेव.

तेनाह भगवा –

‘‘सद्धम्मपूजापि पना तथेव, यथा पसंसन्ति सकायनानि;

सब्बेव वादा तथिया भवेय्युं, सुद्धी हि नेसं पच्चत्तमेवा’’ति.

१४२.

ब्राह्मणस्स परनेय्यमत्थि, धम्मेसु निच्छेय्य समुग्गहीतं;

तस्मा विवादानि उपातिवत्तो, न हि सेट्ठतो पस्सति धम्ममञ्ञं.

न ब्राह्मणस्स परनेय्यमत्थीति. नाति पटिक्खेपो. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो…पे… असितो तादि पवुच्चते स ब्रह्मा. न ब्राह्मणस्स परनेय्यमत्थीति ब्राह्मणस्स परनेय्यता नत्थि, ब्राह्मणो न परनेय्यो, न परपत्तियो, न परपच्चयो, न परपटिबद्धगू [परपटिबन्धगू (क.)] जानाति पस्सति असम्मूळ्हो सम्पजानो पटिस्सतो. ‘‘सब्बे सङ्खारा अनिच्चा’’ति ब्राह्मणस्स परनेय्यता नत्थि, ब्राह्मणो न परनेय्यो, न परपत्तियो, न परपच्चयो, न परपटिबद्धगू जानाति पस्सति असम्मूळ्हो सम्पजानो पटिस्सतो. ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति ब्राह्मणस्स परनेय्यता नत्थि, ब्राह्मणो न परनेय्यो , न परपत्तियो, न परपच्चयो, न परपटिबद्धगू जानाति पस्सति असम्मूळ्हो सम्पजानो पटिस्सतोति – न ब्राह्मणस्स परनेय्यमत्थि.

धम्मेसु निच्छेय्य समुग्गहीतन्ति. धम्मेसूति द्वासट्ठिया दिट्ठिगतेसु. निच्छेय्याति निच्छिनित्वा विनिच्छिनित्वा विचिनित्वा पविचिनित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. ओधिग्गाहो बिलग्गाहो वरग्गाहो कोट्ठासग्गाहो उच्चयग्गाहो समुच्चयग्गाहो ‘‘इदं सच्चं तथं भूतं याथावं अविपरीत’’न्ति गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं नत्थि न सन्ति न संविज्जति नुपलब्भति, पहीनं समुच्छिन्नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढन्ति – धम्मेसु निच्छेय्य समुग्गहीतं.

तस्मा विवादानि उपातिवत्तोति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना दिट्ठिकलहानि दिट्ठिभण्डनानि दिट्ठिविग्गहानि दिट्ठिविवादानि दिट्ठिमेधगानि उपातिवत्तो अतिक्कन्तो समतिक्कन्तो वीतिवत्तोति – तस्मा विवादानि उपातिवत्तो.

न हि सेट्ठतो पस्सति धम्ममञ्ञन्ति. अञ्ञं सत्थारं धम्मक्खानं गणं दिट्ठिं पटिपदं मग्गं अञ्ञत्र सतिपट्ठानेहि, अञ्ञत्र सम्मप्पधानेहि, अञ्ञत्र इद्धिपादेहि , अञ्ञत्र इन्द्रियेहि, अञ्ञत्र बलेहि, अञ्ञत्र बोज्झङ्गेहि, अञ्ञत्र अरिया अट्ठङ्गिका मग्गा, अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं धम्मं न पस्सति न दक्खति न ओलोकेति न निज्झायति न उपपरिक्खतीति – न हि सेट्ठतो पस्सति धम्ममञ्ञं.

तेनाह भगवा –

‘‘न ब्राह्मणस्स परनेय्यमत्थि, धम्मेसु निच्छेय्य समुग्गहीतं;

तस्मा विवादानि उपातिवत्तो, न हि सेट्ठतो पस्सति धम्ममञ्ञ’’न्ति.

१४३.

जानामि पस्सामि तथेव एतं, दिट्ठिया एके पच्चेन्ति सुद्धिं;

अदक्खि चे किञ्हि तुमस्स तेन, अतिसित्वा अञ्ञेन वदन्ति सुद्धिं.

जानामि पस्सामि तथेव एतन्ति. जानामीति परचित्तञाणेन [परचित्तविजाननञाणेन (सी.) अट्ठकथा ओलोकेतब्बा] वा जानामि, पुब्बेनिवासानुस्सतिञाणेन वा जानामि. पस्सामीति मंसचक्खुना वा पस्सामि, दिब्बेन चक्खुना वा पस्सामि. तथेव एतन्ति एतं तथं तच्छं भूतं याथावं अविपरीतन्ति – जानामि पस्सामि तथेव एतं.

दिट्ठिया एके पच्चेन्ति सुद्धिन्ति. दिट्ठिया एके समणब्राह्मणा सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति. ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति दिट्ठिया एके समणब्राह्मणा सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति. ‘‘असस्सतो लोको…पे… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति दिट्ठिया एके समणब्राह्मणा सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्तीति – दिट्ठिया एके पच्चेन्ति सुद्धिं.

अदक्खि चे किञ्हि तुमस्स तेनाति. अदक्खीति परचित्तञाणेन वा अदक्खि, पुब्बेनिवासानुस्सतिञाणेन वा अदक्खि, मंसचक्खुना वा अदक्खि, दिब्बेन चक्खुना वा अदक्खीति – अदक्खि चे. किञ्हि तुमस्स तेनाति. तस्स तेन दस्सनेन किं कतं? न दुक्खपरिञ्ञा अत्थि, न समुदयस्स पहानं अत्थि, न मग्गभावना अत्थि, न फलसच्छिकिरिया अत्थि, न रागस्स समुच्छेदपहानं अत्थि, न दोसस्स समुच्छेदपहानं अत्थि, न मोहस्स समुच्छेदपहानं अत्थि , न किलेसानं समुच्छेदपहानं अत्थि, न संसारवट्टस्स उपच्छेदो अत्थीति – अदक्खि चे किञ्हि तुमस्स तेन.

अतिसित्वा अञ्ञेन वदन्ति सुद्धिन्ति ते तित्थिया सुद्धिमग्गं विसुद्धिमग्गं परिसुद्धिमग्गं वोदातमग्गं परिवोदातमग्गं अतिक्कमित्वा समतिक्कमित्वा वीतिवत्तित्वा अञ्ञत्र सतिपट्ठानेहि, अञ्ञत्र सम्मप्पधानेहि, अञ्ञत्र इद्धिपादेहि, अञ्ञत्र इन्द्रियेहि, अञ्ञत्र बलेहि अञ्ञत्र बोज्झङ्गेहि, अञ्ञत्र अरिया अट्ठङ्गिका मग्गा सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति. एवम्पि अतिसित्वा अञ्ञेन वदन्ति सुद्धिं.

अथ वा बुद्धा च बुद्धसावका च पच्चेकबुद्धा च तेसं तित्थियानं असुद्धिमग्गं अविसुद्धिमग्गं अपरिसुद्धिमग्गं अवोदातमग्गं अपरिवोदातमग्गं अतिक्कमित्वा समतिक्कमित्वा वीतिवत्तित्वा चतूहि सतिपट्ठानेहि चतूहि सम्मप्पधानेहि चतूहि इद्धिपादेहि पञ्चहि इन्द्रियेहि पञ्चहि बलेहि सत्तहि बोज्झङ्गेहि अरियेन अट्ठङ्गिकेन मग्गेन सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – एवम्पि अतिसित्वा अञ्ञेन वदन्ति सुद्धिं.

तेनाह भगवा –

‘‘जानामि पस्सामि तथेव एतं, दिट्ठिया एके पच्चेन्ति सुद्धिं;

अदक्खि चे किञ्हि तुमस्स तेन, अतिसित्वा अञ्ञेन वदन्ति सुद्धि’’न्ति.

१४४.

पस्सं नरो दक्खति नामरूपं, दिस्वान वा ञायति[ञस्सति (सी. स्या.)]तानिमेव;

कामं बहुं पस्सतु अप्पकं वा, न हि तेन सुद्धिं कुसला वदन्ति.

पस्संनरो दक्खति नामरूपन्ति पस्सं नरो दक्खति परचित्तञाणेन वा पस्सन्तो, पुब्बेनिवासानुस्सतिञाणेन वा पस्सन्तो, मंसचक्खुना वा पस्सन्तो, दिब्बेन चक्खुना वा पस्सन्तो नामरूपंयेव दक्खति निच्चतो सुखतो अत्ततो, न तेसं धम्मानं समुदयं वा अत्थङ्गमं वा अस्सादं वा आदीनवं वा निस्सरणं वा दक्खतीति – पस्सं नरो दक्खति नामरूपं.

दिस्वानवा ञायति तानिमेवाति. दिस्वाति परचित्तञाणेन वा दिस्वा, पुब्बेनिवासानुस्सतिञाणेन वा दिस्वा, मंसचक्खुना वा दिस्वा, दिब्बेन चक्खुना वा दिस्वा, नामरूपंयेव दिस्वा ञायति निच्चतो सुखतो अत्ततो, न तेसं धम्मानं समुदयं वा अत्थङ्गमं वा अस्सादं वा आदीनवं वा निस्सरणं वा ञायतीति – दिस्वान वा ञायति तानिमेव.

कामं बहुं पस्सतु अप्पकं वाति. कामं बहुकं वा पस्सन्तो नामरूपं अप्पकं वा निच्चतो सुखतो अत्ततोति – कामं बहुं पस्सतु अप्पकं वा.

न हि तेन सुद्धिं कुसला वदन्तीति. कुसलाति ये ते खन्धकुसला धातुकुसला आयतनकुसला पटिच्चसमुप्पादकुसला सतिपट्ठानकुसला सम्मप्पधानकुसला इद्धिपादकुसला इन्द्रियकुसला बलकुसला बोज्झङ्गकुसला मग्गकुसला फलकुसला निब्बानकुसला, ते कुसला परचित्तञाणेन वा पुब्बेनिवासानुस्सतिञाणेन वा मंसचक्खुना वा दिब्बेन चक्खुना वा नामरूपदस्सनेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं न वदन्ति न कथेन्ति न भणन्ति न दीपयन्ति न वोहरन्तीति – न हि तेन सुद्धिं कुसला वदन्ति.

तेनाह भगवा –

‘‘पस्सं नरो दक्खति नामरूपं, दिस्वान वा ञायति तानिमेव;

कामं बहुं पस्सतु अप्पकं वा, न हि तेन सुद्धिं कुसला वदन्ती’’ति.

१४५.

निविस्सवादीन हि सुब्बिनायो, पकप्पिता दिट्ठिपुरेक्खरानो;

यं निस्सितो तत्थ सुभं वदानो, सुद्धिं वदो तत्थ तथद्दसा सो.

निविस्सवादी न हि सुब्बिनायोति. ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति निविस्सवादी, ‘‘असस्सतो लोको…पे… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति – निविस्सवादी. न हि सुब्बिनायोति. निविस्सवादी दुब्बिनयो दुप्पञ्ञापयो [दुप्पञ्ञापियो (सी.) एवमीदिसेसु ठानेसु] दुन्निज्झापयो दुप्पेक्खापयो दुप्पसादयोति – निविस्सवादी न हि सुब्बिनायो.

पकप्पिता दिट्ठिपुरेक्खरानोति. कप्पिता पकप्पिता अभिसङ्खता सण्ठपिता दिट्ठिं पुरेक्खतो कत्वा चरति. दिट्ठिधजो दिट्ठिकेतु दिट्ठाधिपतेय्यो दिट्ठिया परिवारितो चरतीति – पकप्पिता दिट्ठिपुरेक्खरानो.

यं निस्सितो तत्थ सुभं वदानोति. यं निस्सितोति यं सत्थारं धम्मक्खानं गणं दिट्ठिं पटिपदं मग्गं निस्सितो आनिस्सितो अल्लीनो उपगतो अज्झोसितो अधिमुत्तोति – यं निस्सितो. तत्थाति सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया. सुभं वदानोति सुभवादो सोभनवादो पण्डितवादो थिरवादो ञायवादो हेतुवादो लक्खणवादो कारणवादो ठानवादो सकाय लद्धियाति – यं निस्सितो तत्थ सुभं वदानो.

सुद्धिं वदो तत्थ तथद्दसा सोति. सुद्धिवादो विसुद्धिवादो परिसुद्धिवादो वोदातवादो परिवोदातवादो. अथ वा सुद्धिदस्सनो विसुद्धिदस्सनो परिसुद्धिदस्सनो वोदातदस्सनो परिवोदातदस्सनोति – सुद्धिं वादो. तत्थाति सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया तथं तच्छं भूतं याथावं अविपरीतन्ति अद्दस्स अदक्खि अपस्सि पटिविज्झीति – सुद्धिं वादो तत्थ तथद्दसा सो.

तेनाह भगवा –

‘‘निविस्सवादी न हि सुब्बिनायो, पकप्पिता दिट्ठिपुरेक्खरानो;

यं निस्सितो तत्थ सुभं वदानो, सुद्धिं वदो तत्थ तथद्दसा सो’’ति.

१४६.

न ब्राह्मणो कप्पमुपेति सङ्खा, न दिट्ठिसारी नपि ञाणबन्धु;

ञत्वा च सो सम्मुतियो पुथुज्जा, उपेक्खती उग्गहणन्ति मञ्ञे.

ब्राह्मणो कप्पमुपेति सङ्खाति. नाति पटिक्खेपो. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो…पे… असितो तादि पवुच्चते स ब्रह्मा. कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च…पे… अयं तण्हाकप्पो…पे… अयं दिट्ठिकप्पो. सङ्खा वुच्चति ञाणं. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. न ब्राह्मणो कप्पमुपेति सङ्खाति. ब्राह्मणो सङ्खाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. ‘‘सब्बे सङ्खारा अनिच्चा… सब्बे सङ्खारा दुक्खा…पे… यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति सङ्खाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा तण्हाकप्पं वा दिट्ठिकप्पं वा नेति न उपेति न उपगच्छति न गण्हाति न परामसति नाभिनिविसतीति – न ब्राह्मणो कप्पमुपेति सङ्खा.

न दिट्ठिसारी नपि ञाणबन्धूति. तस्स द्वासट्ठि दिट्ठिगतानि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. सो दिट्ठिया न यायति न नीयति न वुय्हति न संहरीयति नपि तं दिट्ठिगतं सारतो पच्चेति न पच्चागच्छतीति – न दिट्ठिसारी. नपि ञाणबन्धूति अट्ठसमापत्तिञाणेन वा पञ्चाभिञ्ञाञाणेन वा तण्हाबन्धुं वा दिट्ठिबन्धुं वा न करोति न जनेति न सञ्जनेति न निब्बत्तेति नाभिनिब्बत्तेतीति – न दिट्ठिसारी नपि ञाणबन्धु.

ञत्वा च सो सम्मुतियो पुथुज्जाति. ञत्वाति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. ‘‘सब्बे सङ्खारा अनिच्चा’’ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – ञत्वा च सो. सम्मुतियो वुच्चन्ति द्वासट्ठि दिट्ठिगतानि दिट्ठिसम्मुतियो. पुथुज्जाति पुथुज्जनेहि जनिता वा ता सम्मुतियोति – पुथुज्जा. पुथु नानाजनेहि जनिता वा सम्मुतियोति पुथुज्जाति – ञत्वा च सो सम्मुतियो पुथुज्जा.

उपेक्खती उग्गहणन्ति मञ्ञेति. अञ्ञे तण्हावसेन दिट्ठिवसेन गण्हन्ति परामसन्ति अभिनिविसन्ति. अरहा उपेक्खति न गण्हाति न परामसति नाभिनिविसतीति – उपेक्खती उग्गहणन्ति मञ्ञे.

तेनाह भगवा –

‘‘न ब्राह्मणो कप्पमुपेति सङ्खा, न दिट्ठिसारी नपि ञाणबन्धु;

ञत्वा च सो सम्मुतियो पुथुज्जा, उपेक्खती उग्गहणन्ति मञ्ञे’’ति.

१४७.

विस्सज्जगन्थानि मुनीध लोके, विवादजातेसु न वग्गसारी;

सन्तोअसन्तेसु उपेक्खको सो, अनुग्गहो उग्गहणन्ति मञ्ञे.

विस्सज्ज गन्थानि मुनीध लोकेति. गन्थाति चत्तारो गन्था – अभिज्झा कायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसो कायगन्थो. अत्तनो दिट्ठिया रागो अभिज्झा कायगन्थो, परवादेसु आघातो अप्पच्चयो ब्यापादो कायगन्थो, अत्तनो सीलं वा वतं वा सीलब्बतं वा परामसति सीलब्बतपरामासो कायगन्थो, अत्तनो दिट्ठिं अभिनिवेसो कायगन्थो इदंसच्चाभिनिवेसो कायगन्थो. विस्सज्जाति गन्थे वोस्सज्जित्वा विस्सज्ज. अथ वा गन्थे गधिते गन्थिते [गथिते गण्ठिते (बहूसु) सुद्धट्ठकसुत्ते सत्तमगाथावण्णना ओलोकेतब्बा] बन्धे विबन्धे आबन्धे [बद्धे विबद्धे आबद्धे (सी.)] लग्गे लग्गिते पलिबुद्धे बन्धने फोटयित्वा विस्सज्ज. यथा वय्हं वा रथं वा सकटं वा सन्दमानिकं वा सज्जं विस्सज्जं करोन्ति विकोपेन्ति; एवमेव गन्थे वोस्सज्जित्वा विस्सज्ज. अथ वा गन्थे गथिते गण्ठिते बन्धे विबन्धे आबन्धे लग्गे लग्गिते पलिबुद्धे बन्धने फोटयित्वा विस्सज्ज. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. इधाति इमिस्सा दिट्ठिया…पे… इमस्मिं मनुस्सलोकेति – विस्सज्ज गन्थानि मुनीध लोके.

विवादजातेसु न वग्गसारीति. विवादजातेसु सञ्जातेसु निब्बत्तेसु अभिनिब्बत्तेसु पातुभूतेसु [विवादे जाते सञ्जाते निब्बत्ते अभिनिब्बत्ते पातुभूते (सी. क.)] छन्दागतिं गच्छन्तेसु दोसागतिं गच्छन्तेसु भयागतिं गच्छन्तेसु मोहागतिं गच्छन्तेसु न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न भयागतिं गच्छति, न मोहागतिं गच्छति, न रागवसेन गच्छति, न दोसवसेन गच्छति, न मोहवसेन गच्छति, न मानवसेन गच्छति, न दिट्ठिवसेन गच्छति, न उद्धच्चवसेन गच्छति, न विचिकिच्छावसेन गच्छति, न अनुसयवसेन गच्छति, न वग्गेहि धम्मेहि यायति नीयति वुय्हति संहरीयतीति – विवादजातेसु न वग्गसारी.

सन्तो असन्तेसु उपेक्खको सोति. सन्तोति रागस्स सन्तत्ता सन्तो, दोसस्स सन्तत्ता सन्तो, मोहस्स सन्तत्ता सन्तो…पे… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता विज्झातत्ता निब्बुतत्ता विगतत्ता पटिपस्सद्धत्ता सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति – सन्तो. असन्तेसूति असन्तेसु अनुपसन्तेसु अवूपसन्तेसु अनिब्बुतेसु अप्पटिपस्सद्धेसूति – सन्तो असन्तेसु. उपेक्खको सोति अरहा छळङ्गुपेक्खाय समन्नागतो चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा…पे… कालं कङ्खति भावितो सन्तोति – सन्तो असन्तेसु उपेक्खको सो.

अनुग्गहो उग्गहणन्ति मञ्ञेति. अञ्ञे तण्हावसेन दिट्ठिवसेन गण्हन्ते परामसन्ते अभिनिविसन्ते. अरहा उपेक्खति न गण्हाति न परामसति नाभिनिविसतीति – अनुग्गहो उग्गहणन्ति मञ्ञे.

तेनाह भगवा –

‘‘विस्सज्ज गन्थानि मुनीध लोके, विवादजातेसु न वग्गसारी;

सन्तो असन्तेसु उपेक्खको सो, अनुग्गहो उग्गहणन्ति मञ्ञे’’ति.

१४८.

पुब्बासवे हित्वा नवे अकुब्बं, न छन्दगू नोपि निविस्सवादी;

स विप्पमुत्तो दिट्ठिगतेहि धीरो, न लिम्पति लोके अनत्तगरही.

पुब्बासवेहित्वा नवे अकुब्बन्ति. पुब्बासवा वुच्चन्ति अतीता रूपवेदनासञ्ञासङ्खारविञ्ञाणा. अतीते सङ्खारे आरब्भ ये किलेसा उप्पज्जेय्युं ते किलेसे हित्वा चजित्वा परिच्चजित्वा पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वाति – पुब्बासवे हित्वा. नवे अकुब्बन्ति नवा वुच्चन्ति पच्चुप्पन्ना रूपवेदनासञ्ञासङ्खारविञ्ञाणा. पच्चुप्पन्ने सङ्खारे आरब्भ छन्दं [खन्तिं (क.)] अकुब्बमानो पेमं अकुब्बमानो रागं अकुब्बमानो अजनयमानो असञ्जनयमानो अनिब्बत्तयमानो अनभिनिब्बत्तयमानोति – पुब्बासवे हित्वा नवे अकुब्बं.

न छन्दगू नोपि निविस्सवादीति. न छन्दागतिं गच्छति , न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, न रागवसेन गच्छति , न दोसवसेन गच्छति, न मोहवसेन गच्छति, न मानवसेन गच्छति, न दिट्ठिवसेन गच्छति, न उद्धच्चवसेन गच्छति, न विचिकिच्छावसेन गच्छति, न अनुसयवसेन गच्छति, न वग्गेहि धम्मेहि यायति नीयति वुय्हति न संहरीयतीति – न छन्दगू. नोपि निविस्सवादीति ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति न निविस्सवादी…पे… ‘‘नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति न निविस्सवादीति – न छन्दगू नोपि निविस्सवादी.

स विप्पमुत्तो दिट्ठिगतेहि धीरोति तस्स द्वासट्ठि दिट्ठिगतानि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. सो दिट्ठिगतेहि विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरति. धीरोति धीरो पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावीति – स विप्पमुत्तो दिट्ठिगतेहि धीरो.

न लिम्पति लोके अनत्तगरहीति. लेपाति द्वे लेपा – तण्हालेपो च दिट्ठिलेपो च…पे… अयं तण्हालेपो …पे… अयं दिट्ठिलेपो. तस्स तण्हालेपो पहीनो, दिट्ठिलेपो पटिनिस्सट्ठो; तस्स तण्हालेपस्स पहीनत्ता, दिट्ठिलेपस्स पटिनिस्सट्ठत्ता अपायलोके न लिम्पति, मनुस्सलोके न लिम्पति, देवलोके न लिम्पति, खन्धलोके न लिम्पति, धातुलोके न लिम्पति, आयतनलोके न लिम्पति न पलिम्पति न उपलिम्पति, अलित्तो अपलित्तो अनुपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – न लिम्पति लोके.

अनत्तगरहीति द्वीहि कारणेहि अत्तानं गरहति – कतत्ता च अकतत्ता च. कथं कतत्ता च अकतत्ता च अत्तानं गरहति? ‘‘कतं मे कायदुच्चरितं, अकतं मे कायसुचरित’’न्ति अत्तानं गरहति. ‘‘कतं मे वचीदुच्चरितं…पे… कतं मे मनोदुच्चरितं … कतो मे पाणातिपातो…पे… कता मे मिच्छादिट्ठि, अकता मे सम्मादिट्ठी’’ति अत्तानं गरहति. एवं कतत्ता च अकतत्ता च अत्तानं गरहति.

अथ वा ‘‘सीलेसुम्हि न परिपूरकारी’’ति अत्तानं गरहति. ‘‘इन्द्रियेसुम्हि अगुत्तद्वारो’’ति… ‘‘भोजनेम्हि अमत्तञ्ञू’’ति… ‘‘जागरियम्हि अननुयुत्तो’’ति… ‘‘न सतिसम्पजञ्ञेनाम्हि समन्नागतो’’ति… ‘‘अभाविता मे चत्तारो सतिपट्ठाना’’ति… ‘‘अभाविता मे चत्तारो सम्मप्पधाना’’ति… ‘‘अभाविता मे चत्तारो इद्धिपादा’’ति… ‘‘अभावितानि मे पञ्चिन्द्रियानी’’ति… ‘‘अभावितानि मे पञ्च बलानी’’ति… ‘‘अभाविता मे सत्त बोज्झङ्गा’’ति… ‘‘अभावितो मे अरियो अट्ठङ्गिको मग्गो’’ति… ‘‘दुक्खं मे अपरिञ्ञात’’न्ति… ‘‘दुक्खसमुदयो मे अप्पहीनो’’ति… ‘‘मग्गो मे अभावितो’’ति… ‘‘निरोधो मे असच्छिकतो’’ति अत्तानं गरहति. एवं कतत्ता च अकतत्ता च अत्तानं गरहति. एवं अत्तगरही. तयिदं कम्मं अकुब्बमानो अजनयमानो असञ्जनयमानो अनिब्बत्तयमानो अनभिनिब्बत्तयमानो अनत्तगरहीति – न लिम्पति लोके अनत्तगरही.

तेनाह भगवा –

‘‘पुब्बासवे हित्वा नवे अकुब्बं, न छन्दगू नोपि निविस्सवादी;

स विप्पमुत्तो दिट्ठिगतेहि धीरो, न लिम्पति लोके अनत्तगरही’’ति.

१४९.

स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा;

स पन्नभारो मुनि विप्पमुत्तो, न कप्पियो नूपरतो न पत्थियो.[इति भगवा]

स सब्बधम्मेसु विसेनिभूतो यं किञ्चि दिट्ठं व सुतं मुतं वाति. सेना वुच्चति मारसेना. कायदुच्चरितं मारसेना, वचीदुच्चरितं मारसेना, मनोदुच्चरितं मारसेना, रागो… दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा… सब्बे दुच्चरिता… सब्बे दरथा… सब्बे परिळाहा… सब्बे सन्तापा… सब्बाकुसलाभिसङ्खारा मारसेना.

वुत्तञ्हेतं भगवता –

‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति…पे… ;

न नं असुरो जिनाति, जेत्वाव लभते सुख’’न्ति.

यतो चतूहि अरियमग्गेहि सब्बा च मारसेना सब्बे च पटिसेनिकरा किलेसा जिता च पराजिता च भग्गा विप्पलुग्गा परम्मुखा – सो वुच्चति विसेनिभूतो. सो दिट्ठे विसेनिभूतो, सुते… मुते … विञ्ञाते विसेनिभूतोति – स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा.

स पन्नभारो मुनि विप्पमुत्तोति. भाराति तयो भारा – खन्धभारो, किलेसभारो, अभिसङ्खारभारो. कतमो खन्धभारो? पटिसन्धिया रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं – अयं खन्धभारो. कतमो किलेसभारो? रागो दोसो मोहो…पे… सब्बाकुसलाभिसङ्खारा – अयं किलेसभारो. कतमो अभिसङ्खारभारो? पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो – अयं अभिसङ्खारभारो. यतो खन्धभारो च किलेसभारो च अभिसङ्खारभारो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, सो वुच्चति पन्नभारो पतितभारो ओरोपितभारो समोरोपितभारो निक्खित्तभारो पटिपस्सद्धभारो.

मुनीति मोनं वुच्चति ञाणं. या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा, पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरि मेधा परिनायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि. तेन ञाणेन समन्नागतो मुनि मोनप्पत्तो.

तीणि मोनेय्यानि – कायमोनेय्यं, वचीमोनेय्यं, मनोमोनेय्यं. कतमं कायमोनेय्यं? तिविधानं कायदुच्चरितानं [तिविधकायदुच्चरितानं (क.) महानि. १४] पहानं कायमोनेय्यं, तिविधं कायसुचरितं कायमोनेय्यं, कायारम्मणे ञाणं कायमोनेय्यं, कायपरिञ्ञा कायमोनेय्यं, परिञ्ञासहगतो मग्गो कायमोनेय्यं, काये छन्दरागस्स पहानं कायमोनेय्यं, कायसङ्खारनिरोधो चतुत्थज्झानसमापत्ति कायमोनेय्यं – इदं कायमोनेय्यं.

कतमं वचीमोनेय्यं? चतुब्बिधानं वचीदुच्चरितानं पहानं वचीमोनेय्यं, चतुब्बिधं वचीसुचरितं वचीमोनेय्यं, वाचारम्मणे ञाणं वचीमोनेय्यं, वाचापरिञ्ञा वचीमोनेय्यं, परिञ्ञासहगतो मग्गो वचीमोनेय्यं, वाचाय छन्दरागस्स पहानं वचीमोनेय्यं, वचीसङ्खारनिरोधो दुतियज्झानसमापत्ति वचीमोनेय्यं – इदं वचीमोनेय्यं.

कतमं मनोमोनेय्यं? तिविधानं मनोदुच्चरितानं पहानं मनोमोनेय्यं, तिविधं मनोसुचरितं मनोमोनेय्यं, चित्तारम्मणे ञाणं मनोमोनेय्यं, चित्तपरिञ्ञा मनोमोनेय्यं, परिञ्ञासहगतो मग्गो मनोमोनेय्यं, चित्ते छन्दरागस्स पहानं मनोमोनेय्यं, चित्तसङ्खारनिरोधो सञ्ञावेदयितनिरोधसमापत्ति मनोमोनेय्यं – इदं मनोमोनेय्यं.

‘‘कायमुनिं वाचामुनिं, मनोमुनिमनासवं;

मुनिं मोनेय्यसम्पन्नं, आहु सब्बप्पहायिनं.

‘‘कायमुनिं वाचामुनिं, मनोमुनिमनासवं;

मुनिं मोनेय्यसम्पन्नं, आहु निन्हातपापक’’न्ति [निनहातपापकन्ति (सी.)].

इमेहि तीहि मोनेय्येहि धम्मेहि समन्नागता छ मुनिनो [मुनयो (सी. स्या. क.)] – अगारमुनिनो, अनगारमुनिनो, सेखमुनिनो, असेखमुनिनो, पच्चेकमुनिनो, मुनिमुनिनोति [मुनिमुनिनो (सी. स्या. क.) महानि. १४]. कतमे अगारमुनिनो? ये ते अगारिका दिट्ठपदा विञ्ञातसासना – इमे अगारमुनिनो. कतमे अनगारमुनिनो? ये ते पब्बजिता दिट्ठपदा विञ्ञातसासना – इमे अनगारमुनिनो. सत्त सेखा सेखमुनिनो, अरहन्तो असेखमुनिनो. पच्चेकबुद्धा पच्चेकमुनिनो. मुनिमुनिनो वुच्चन्ति तथागता अरहन्तो सम्मासम्बुद्धा.

‘‘न मोनेन मुनि होति, मूळ्हरूपो अविद्दसु;

यो च तुलंव पग्गय्ह, वरमादाय पण्डितो.

‘‘पापानि परिवज्जेति, स मुनि तेन सो मुनि;

यो मुनाति उभो लोके, मुनि तेन पवुच्चति.

‘‘असतञ्च सतञ्च ञत्वा धम्मं, अज्झत्तं बहिद्धा च सब्बलोके;

देवमनुस्सेहि पूजितो यो, सङ्गजालमतिच्च सो मुनि’’.

विप्पमुत्तोति मुनिनो रागा चित्तं मुत्तं विमुत्तं सुविमुत्तं; दोसा चित्तं… मोहा चित्तं मुत्तं विमुत्तं सुविमुत्तं…पे… सब्बाकुसलाभिसङ्खारेहि चित्तं मुत्तं विमुत्तं सुविमुत्तन्ति – स पन्नभारो मुनि विप्पमुत्तो.

न कप्पियो नूपरतो न पत्थियोति भगवाति. कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च…पे… अयं तण्हाकप्पो…पे… अयं दिट्ठिकप्पो. तस्स तण्हाकप्पो पहीनो, दिट्ठिकप्पो पटिनिस्सट्ठो; तण्हाकप्पस्स पहीनत्ता दिट्ठिकप्पस्स पटिनिस्सट्ठत्ता तण्हाकप्पं वा दिट्ठिकप्पं वा न कप्पेति न जनेति न सञ्जनेति न निब्बत्तेति नाभिनिब्बत्तेतीति – न कप्पियो. नूपरतोति. सब्बे बालपुथुज्जना रज्जन्ति, पुथुज्जनकल्याणकं उपादाय सत्त सेखा अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय आरमन्ति विरमन्ति पटिविरमन्ति, अरहा आरतो विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – न कप्पियो नूपरतो. न पत्थियोति. पत्थना वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसा पत्थना तण्हा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति न पत्थियो.

भगवाति गारवाधिवचनं. अपि च भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गकण्डकोति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञोति भगवा; भागी वा भगवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानीति भगवा, भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा, भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा, भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं अरूपसमापत्तीनन्ति भगवा, भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिभायतनानं नवन्नं अनुपुब्बविहारसमापत्तीनन्ति भगवा, भागी वा भगवा दसन्नं सञ्ञाभावनानं दसन्नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा, भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा, भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं छन्नं बुद्धधम्मानन्ति भगवा, भगवाति नेतं नामं मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं; विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं भगवाति – न कप्पियो नूपरतो न पत्थियो इति भगवा.

तेनाह भगवा –

‘‘स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा;

स पन्नभारो मुनि विप्पमुत्तो, न कप्पियो नूपरतो न पत्थियो’’.[इति भगवाति]

महावियूहसुत्तनिद्देसो तेरसमो.