📜

१४. तुवट्टकसुत्तनिद्देसो

अथ तुवट्टकसुत्तनिद्देसं वक्खति –

१५०.

पुच्छामितं आदिच्चबन्धु,[आदिच्चबन्धू (सी. स्या.)]विवेकं सन्तिपदञ्च महेसि[महेसिं (सी. स्या.)];

कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मिं किञ्चि.

पुच्छामि तं आदिच्चबन्धूति. पुच्छाति तिस्सो पुच्छा – अदिट्ठजोतना पुच्छा, दिट्ठसंसन्दना पुच्छा, विमतिच्छेदना पुच्छा. कतमा अदिट्ठजोतना पुच्छा? पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं, तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभावनाय पञ्हं पुच्छति – अयं अदिट्ठजोतना पुच्छा. कतमा दिट्ठसंसन्दना पुच्छा? पकतिया लक्खणं ञातं होति दिट्ठं तुलितं तीरितं विभूतं विभावितं, अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति – अयं दिट्ठसंसन्दना पुच्छा. कतमा विमतिच्छेदना पुच्छा? पकतिया संसयपक्खन्दो [संसयपक्खन्नो (सी. स्या.)] होति विमतिपक्खन्दो द्वेळ्हकजातो, ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति सो विमतिच्छेदनत्थाय पञ्हं पुच्छति – अयं विमतिच्छेदना पुच्छा. इमा तिस्सो पुच्छा.

अपरापि तिस्सो पुच्छा – मनुस्सपुच्छा, अमनुस्सपुच्छा, निम्मितपुच्छा. कतमा मनुस्सपुच्छा? मनुस्सा बुद्धं भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति, भिक्खू पुच्छन्ति, भिक्खुनियो पुच्छन्ति, उपासका पुच्छन्ति, उपासिकायो पुच्छन्ति, राजानो पुच्छन्ति, खत्तिया पुच्छन्ति, ब्राह्मणा पुच्छन्ति, वेस्सा पुच्छन्ति, सुद्दा पुच्छन्ति, गहट्ठा पुच्छन्ति, पब्बजिता पुच्छन्ति – अयं मनुस्सपुच्छा. कतमा अमनुस्सपुच्छा? अमनुस्सा बुद्धं भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति, नागा पुच्छन्ति, सुपण्णा पुच्छन्ति, यक्खा पुच्छन्ति, असुरा पुच्छन्ति, गन्धब्बा पुच्छन्ति, महाराजानो पुच्छन्ति, इन्दा पुच्छन्ति, ब्रह्मानो पुच्छन्ति, देवतायो पुच्छन्ति – अयं अमनुस्सपुच्छा. कतमा निम्मितपुच्छा? यं भगवा रूपं अभिनिम्मिनाति मनोमयं सब्बङ्गपच्चङ्गं अहीनिन्द्रियं तं सो निम्मितो बुद्धं भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छति, भगवा तस्स [नत्थि सी. स्या. पोत्थकेसु] विसज्जेति – अयं निम्मितपुच्छा. इमा तिस्सो पुच्छा.

अपरापि तिस्सो पुच्छा – अत्तत्थपुच्छा, परत्थपुच्छा, उभयत्थपुच्छा. अपरापि तिस्सो पुच्छा – दिट्ठधम्मिकत्थपुच्छा, सम्परायिकत्थपुच्छा, परमत्थपुच्छा. अपरापि तिस्सो पुच्छा – अनवज्जत्थपुच्छा, निक्किलेसत्थपुच्छा [निक्खेपत्थपुच्छा (सी. क.)], वोदानत्थपुच्छा. अपरापि तिस्सो पुच्छा – अतीतपुच्छा, अनागतपुच्छा, पच्चुप्पन्नपुच्छा. अपरापि तिस्सो पुच्छा – अज्झत्तपुच्छा, बहिद्धापुच्छा, अज्झत्तबहिद्धापुच्छा. अपरापि तिस्सो पुच्छा – कुसलपुच्छा, अकुसलपुच्छा, अब्याकतपुच्छा. अपरापि तिस्सो पुच्छा – खन्धपुच्छा, धातुपुच्छा, आयतनपुच्छा. अपरापि तिस्सो पुच्छा – सतिपट्ठानपुच्छा, सम्मप्पधानपुच्छा, इद्धिपादपुच्छा. अपरापि तिस्सो पुच्छा – इन्द्रियपुच्छा, बलपुच्छा, बोज्झङ्गपुच्छा. अपरापि तिस्सो पुच्छा – मग्गपुच्छा, फलपुच्छा, निब्बानपुच्छा.

पुच्छामि तन्ति पुच्छामि तं याचामि तं अज्झेसामि तं पसादेमि तं, ‘‘कथयस्सु मे’’ति – पुच्छामि तं. आदिच्चबन्धूति. आदिच्चो वुच्चति सूरियो [सुरियो (सी. स्या.)]. सूरियो गोतमो गोत्तेन, भगवापि गोतमो गोत्तेन, भगवा सूरियस्स गोत्तञातको गोत्तबन्धु; तस्मा बुद्धो आदिच्चबन्धूति – पुच्छामि तं आदिच्चबन्धु.

विवेकं सन्तिपदञ्च महेसीति. विवेकाति तयो विवेका – कायविवेको , चित्तविवेको, उपधिविवेको. कतमो कायविवेको? इध भिक्खु विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं कायेन विवित्तेन विहरति. सो एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको रहो निसीदति, एको चङ्कमं अधिट्ठाति, एको चरति विहरति इरियति वत्तति पालेति यपेति यापेति – अयं कायविवेको.

कतमो चित्तविवेको? पठमं झानं समापन्नस्स नीवरणेहि चित्तं विवित्तं होति, दुतियं झानं समापन्नस्स वितक्कविचारेहि चित्तं विवित्तं होति, ततियं झानं समापन्नस्स पीतिया चित्तं विवित्तं होति, चतुत्थं झानं समापन्नस्स सुखदुक्खेहि चित्तं विवित्तं होति, आकासानञ्चायतनं समापन्नस्स रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय चित्तं विवित्तं होति, विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञाय चित्तं विवित्तं होति, आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञाय चित्तं विवित्तं होति , नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञाय चित्तं विवित्तं होति. सोतापन्नस्स सक्कायदिट्ठिया विचिकिच्छाय सीलब्बतपरामासा दिट्ठानुसया विचिकिच्छानुसया, तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति. सकदागामिस्स ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया, तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति. अनागामिस्स अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया, तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति. अरहतो रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया, तदेकट्ठेहि च किलेसेहि बहिद्धा च सब्बनिमित्तेहि चित्तं विवित्तं होति – अयं चित्तविवेको.

कतमो उपधिविवेको? उपधि वुच्चति किलेसा च खन्धा च अभिसङ्खारा च. उपधिविवेको वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं – अयं उपधिविवेको. कायविवेको च विवेकट्ठकायानं [वूपकट्ठकायानं (सी.)] नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानपत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतानं. सन्तीति एकेन आकारेन सन्तिपि सन्तिपदम्पि तंयेव अमतं निब्बानं, यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. वुत्तञ्हेतं भगवता – ‘‘सन्तमेतं पदं, पणीतमेतं पदं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बान’’न्ति. अथ अपरेन आकारेन ये धम्मा सन्ताधिगमाय सन्तिफुसनाय सन्तिसच्छिकिरियाय संवत्तन्ति, सेय्यथिदं – चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो – इमे वुच्चन्ति सन्तिपदं ताणपदं लेणपदं सरणपदं अभयपदं अच्चुतपदं अमतपदं निब्बानपदं.

महेसीति महेसि भगवा. महन्तं सीलक्खन्धं एसी गवेसी परियेसीति महेसि, महन्तं समाधिक्खन्धं…पे… महन्तं पञ्ञाक्खन्धं… महन्तं विमुत्तिक्खन्धं… महन्तं विमुत्तिञाणदस्सनक्खन्धं एसी गवेसी परियेसीति महेसि; महतो तमोकायस्स पदालनं, महतो विपल्लासस्स भेदनं, महतो तण्हासल्लस्स अब्बहनं [अब्बूहनं (सी. स्या.), अब्भुहनं (क.)], महतो दिट्ठिसङ्घातस्स विनिवेठनं, महतो मानधजस्स पपातनं [पवाहनं (स्या.)], महतो अभिसङ्खारस्स वूपसमं, महतो ओघस्स नित्थरणं, महतो भारस्स निक्खेपनं, महतो संसारवट्टस्स उपच्छेदं, महतो सन्तापस्स निब्बापनं , महतो परिळाहस्स पटिपस्सद्धिं, महतो धम्मधजस्स उस्सापनं एसी गवेसी परियेसीति महेसि, महन्ते सतिपट्ठाने महन्ते सम्मप्पधाने महन्ते इद्धिपादे महन्तानि इन्द्रियानि महन्तानि बलानि महन्ते बोज्झङ्गे महन्तं अरियं अट्ठङ्गिकं मग्गं महन्तं परमत्थं अमतं निब्बानं एसी गवेसी परियेसीति महेसि; महेसक्खेहि वा सत्तेहि एसितो गवेसितो परियेसितो कहं बुद्धो कहं भगवा कहं देवदेवो कहं नरासभोति महेसीति – विवेकं सन्तिपदञ्च महेसि.

कथं दिस्वा निब्बाति भिक्खूति. कथं दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा अत्तनो रागं निब्बापेति, दोसं निब्बापेति, मोहं निब्बापेति, कोधं…पे… उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे दरथे… सब्बे परिळाहे… सब्बे सन्तापे … सब्बाकुसलाभिसङ्खारे निब्बापेति समेति उपसमेति वूपसमेति पटिपस्सम्भेति. भिक्खूति पुथुज्जनकल्याणको वा भिक्खु सेखो वा भिक्खूति – कथं दिस्वा निब्बाति भिक्खु.

अनुपादियानो लोकस्मिं किञ्चीति. चतूहि उपादानेहि अनुपादियमानो अगण्हयमानो अपरामसमानो अनभिनिविसमानो. लोकस्मिन्ति अपायलोके मनुस्सलोके देवलोके, खन्धलोके धातुलोके आयतनलोके. किञ्चीति किञ्चि रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतन्ति – अनुपादियानो लोकस्मिं किञ्चि.

तेनाह सो निम्मितो –

‘‘पुच्छामि तं आदिच्चबन्धु, विवेकं सन्तिपदञ्च महेसि;

कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मिं किञ्ची’’ति.

१५१.

मूलंपपञ्चसङ्खाय, [इति भगवा]

मन्ता अस्मीति सब्बमुपरुन्धे[सब्बमुपरुद्धे (स्या.)];

या काचि तण्हा अज्झत्तं, तासं विनया सदा सतो सिक्खे.

मूलं पपञ्चसङ्खाय, [इति भगवा] मन्ता अस्मीति सब्बमुपरुन्धेति. पपञ्चायेव पपञ्चसङ्खा. तण्हापपञ्चसङ्खा दिट्ठिपपञ्चसङ्खा. कतमं तण्हापपञ्चस्स मूलं? अविज्जामूलं, अयोनिसोमनसिकारो मूलं, अस्मिमानो मूलं, अहिरिकं मूलं , अनोत्तप्पं मूलं, उद्धच्चं मूलं – इदं तण्हापपञ्चस्स मूलं. कतमं दिट्ठिपपञ्चस्स मूलं? अविज्जामूलं, अयोनिसोमनसिकारो मूलं, अस्मिमानो मूलं, अहिरिकं मूलं, अनोत्तप्पं मूलं, उद्धच्चं मूलं – इदं दिट्ठिपपञ्चस्स मूलं.

भगवाति गारवाधिवचनं. अपि च भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गकण्डकोति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञोति भगवा; भागी वा भगवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानीति भगवा, भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा, भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा, भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं अरूपसमापत्तीनन्ति भगवा, भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिभायतनानं नवन्नं अनुपुब्बविहारसमापत्तीनन्ति भगवा, भागी वा भगवा दसन्नं सञ्ञाभावनानं दसन्नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा, भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा, भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं छन्नं बुद्धधम्मानन्ति भगवा, भगवाति नेतं नामं मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं; विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं भगवाति – मूलं पपञ्चसङ्खाय इति भगवा.

मन्ता अस्मीति सब्बमुपरुन्धेति. मन्ता वुच्चति पञ्ञा. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. अस्मीति रूपे अस्मीति मानो अस्मीति छन्दो अस्मीति अनुसयो; वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे अस्मीति मानो अस्मीति छन्दो अस्मीति अनुसयोति. मूलं पपञ्चसङ्खाय इति भगवा. मन्ता अस्मीति सब्बमुपरुन्धेति. पपञ्चसङ्खाय मूलञ्च अस्मिमानञ्च मन्ताय सब्बं रुन्धेय्य उपरुन्धेय्य निरोधेय्य वूपसमेय्य अत्थङ्गमेय्य पटिपस्सम्भेय्याति – मूलं पपञ्चसङ्खाय इति भगवा, मन्ता अस्मीति सब्बमुपरुन्धे.

या काचि तण्हा अज्झत्तन्ति. या काचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – या काचीति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. अज्झत्तन्ति अज्झत्तसमुट्ठाना वा [अज्झत्तं समुट्ठाति (स्या.)] सा तण्हाति – अज्झत्तं . अथ वा अज्झत्तिकं वुच्चति चित्तं. यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु. चित्तेन सा तण्हा सहगता सहजाता संसट्ठा सम्पयुत्ता एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणातिपि अज्झत्तन्ति – या काचि तण्हा अज्झत्तं.

तासं विनया सदा सतो सिक्खेति. सदाति सदा सब्बदा सब्बकालं निच्चकालं धुवकालं, सततं समितं अब्बोकिण्णं पोङ्खानुपोङ्खं उदकूमिगजातं अवीचिसन्ततिसहितं फुसितं, पुरेभत्तं पच्छाभत्तं , पुरिमं यामं मज्झिमं यामं पच्छिमं यामं, काळे जुण्हे, वस्से हेमन्ते गिम्हे, पुरिमे वयोखन्धे मज्झिमे वयोखन्धे पच्छिमे वयोखन्धे. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो, वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो. अपरेहिपि चतूहि कारणेहि सतो – असति परिवज्जनाय सतो, सतिकरणीयानं धम्मानं कतत्ता सतो, सतिपटिपक्खानं धम्मानं हतत्ता सतो, सतिनिमित्तानं असम्मुट्ठत्ता सतो. अपरेहिपि चतूहि कारणेहि सतो – सतिया समन्नागतत्ता सतो, सतिया वसितत्ता सतो, सतिया पागुञ्ञताय सतो, सतिया अपच्चोरोहनताय सतो. अपरेहिपि चतूहि कारणेहि सतो – सत्तत्ता सतो, सन्तत्ता सतो, समितत्ता सतो, सन्तधम्मसमन्नागतत्ता सतो. बुद्धानुस्सतिया सतो, धम्मानुस्सतिया सतो, सङ्घानुस्सतिया सतो, सीलानुस्सतिया सतो, चागानुस्सतिया सतो, देवतानुस्सतिया सतो, आनापानस्सतिया सतो, मरणस्सतिया सतो, कायगतासतिया सतो, उपसमानुस्सतिया सतो. या सति अनुस्सति पटिस्सति, सति सरणता धारणता अपिलापनता असम्मुस्सनता, सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो – अयं वुच्चति सति. इमाय सतिया उपेतो समुपेतो, उपगतो समुपगतो, उपपन्नो समुपपन्नो, समन्नागतो सो वुच्चति सतो.

सिक्खेति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा. कतमा अधिसीलसिक्खा? इध भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु, खुद्दको सीलक्खन्धो… महन्तो सीलक्खन्धो, सीलं पतिट्ठा आदि चरणं संयमो संवरो मुखं पमुखं कुसलानं धम्मानं समापत्तिया – अयं अधिसीलसिक्खा.

कतमा अधिचित्तसिक्खा? इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति – अयं अधिचित्तसिक्खा.

कतमा अधिपञ्ञासिक्खा? इध भिक्खु पञ्ञवा होति, उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिया. सो इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति , अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति, इमे आसवाति यथाभूतं पजानाति, अयं आसवसमुदयोति यथाभूतं पजानाति, अयं आसवनिरोधोति यथाभूतं पजानाति, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति – अयं अधिपञ्ञासिक्खा.

तासं विनया सदा सतो सिक्खेति. तासं तण्हानं विनयाय पटिविनयाय पहानाय वूपसमाय पटिनिस्सग्गाय पटिपस्सद्धिया अधिसीलम्पि सिक्खेय्य, अधिचित्तम्पि सिक्खेय्य, अधिपञ्ञम्पि सिक्खेय्य; इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य, पजानन्तो सिक्खेय्य, पस्सन्तो सिक्खेय्य, पच्चवेक्खन्तो सिक्खेय्य, चित्तं अधिट्ठहन्तो सिक्खेय्य, सद्धाय अधिमुच्चन्तो सिक्खेय्य, वीरियं पग्गण्हन्तो सिक्खेय्य, सतिं उपट्ठपेन्तो सिक्खेय्य, चित्तं समादहन्तो सिक्खेय्य, पञ्ञाय पजानन्तो सिक्खेय्य, अभिञ्ञेय्यं अभिजानन्तो सिक्खेय्य, परिञ्ञेय्यं परिजानन्तो सिक्खेय्य, पहातब्बं पजहन्तो सिक्खेय्य, भावेतब्बं भावेन्तो सिक्खेय्य, सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्याति – तासं विनया सदा सतो सिक्खे.

तेनाह भगवा –

‘‘मूलं पपञ्चसङ्खाय, [इति भगवा]

मन्ता अस्मीति सब्बमुपरुन्धे;

या काचि तण्हा अज्झत्तं, तासं विनया सदा सतो सिक्खे’’ति.

१५२.

यंकिञ्चि धम्ममभिजञ्ञा, अज्झत्तं अथ वापि बहिद्धा;

न तेन थामं कुब्बेथ, न हि सा निब्बुति सतं वुत्ता.

यं किञ्चि धम्ममभिजञ्ञा अज्झत्तन्ति. यं किञ्चि अत्तनो गुणं जानेय्य कुसले वा धम्मे अब्याकते वा धम्मे. कतमे अत्तनो गुणा? उच्चा कुला पब्बजितो वा अस्सं [अस्स (स्या.)], महाभोगकुला पब्बजितो वा अस्सं, उळारभोगकुला पब्बजितो वा अस्सं, ञातो यसस्सी सगहट्ठपब्बजितानन्ति वा अस्सं, लाभिम्हि चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति वा अस्सं, सुत्तन्तिको वा अस्सं, विनयधरो वा अस्सं, धम्मकथिको वा अस्सं, आरञ्ञिको वा अस्सं, पिण्डपातिको वा अस्सं, पंसुकूलिको वा अस्सं, तेचीवरिको वा अस्सं, सपदानचारिको वा अस्सं, खलुपच्छाभत्तिको वा अस्सं, नेसज्जिको वा अस्सं, यथासन्थतिको वा अस्सं, पठमस्स झानस्स लाभीति वा अस्सं, दुतियस्स झानस्स लाभीति वा अस्सं, ततियस्स झानस्स लाभीति वा अस्सं, चतुत्थस्स झानस्स लाभीति वा अस्सं, आकासानञ्चायतनसमापत्तिया लाभीति वा अस्सं, विञ्ञाणञ्चायतनसमापत्तिया… आकिञ्चञ्ञायतनसमापत्तिया… नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभीति वा अस्सं – इमे वुच्चन्ति अत्तनो गुणा . यं किञ्चि अत्तनो गुणं जानेय्य आजानेय्य विजानेय्य पटिविजानेय्य पटिविज्झेय्याति – यं किञ्चि धम्ममभिजञ्ञा अज्झत्तं. अथ वापि बहिद्धाति. उपज्झायस्स वा आचरियस्स वा ते गुणा अस्सूति [अस्सूति अज्झत्तं (बहूसु)] – अथ वापि बहिद्धा.

तेन थामं कुब्बेथाति. अत्तनो वा गुणेन परेसं वा गुणेन थामं न करेय्य, थम्भं न करेय्य, मानं न करेय्य, उन्नतिं न करेय्य, उन्नमं न करेय्य, न तेन मानं जनेय्य, न तेन थद्धो अस्स पत्थद्धो पग्गहितसिरोति – न तेन थामं कुब्बेथ.

न हि सा निब्बुति सतं वुत्ताति. सतानं सन्तानं सप्पुरिसानं बुद्धानं बुद्धसावकानं पच्चेकबुद्धानं सा निब्बुतीति न वुत्ता न पवुत्ता न आचिक्खिता न देसिता न पञ्ञपिता न पट्ठपिता न विवटा न विभत्ता न उत्तानीकता नप्पकासिताति – न हि सा निब्बुति सतं वुत्ता.

तेनाह भगवा –

‘‘यं किञ्चि धम्ममभिजञ्ञा, अज्झत्तं अथ वापि बहिद्धा;

न तेन थामं कुब्बेथ, न हि सा निब्बुति सतं वुत्ता’’ति.

१५३.

सेय्यो न तेन मञ्ञेय्य, नीचेय्यो अथ वापि सरिक्खो;

फुट्ठोअनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे.

सेय्यो न तेन मञ्ञेय्याति. ‘‘सेय्योहमस्मी’’ति अतिमानं न जनेय्य जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुनाति – सेय्यो न तेन मञ्ञेय्य.

नीचेय्यो अथ वापि सरिक्खोति. ‘‘हीनोहमस्मी’’ति ओमानं न जनेय्य जातिया वा गोत्तेन वा…पे… अञ्ञतरञ्ञतरेन वा वत्थुना. ‘‘सदिसोहमस्मी’’ति मानं न जनेय्य जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुनाति – नीचेय्यो अथ वापि सरिक्खो.

फुट्ठो अनेकरूपेहीति. अनेकविधेहि आकारेहि फुट्ठो परेतो समोहितो समन्नागतोति – फुट्ठो अनेकरूपेहि.

नातुमानंविकप्पयं तिट्ठेति. आतुमा वुच्चति अत्ता. अत्तानं कप्पेन्तो विकप्पेन्तो विकप्पं आपज्जन्तो न तिट्ठेय्याति – नातुमानं विकप्पयं तिट्ठे.

तेनाह भगवा –

‘‘सेय्यो न तेन मञ्ञेय्य, नीचेय्यो अथ वापि सरिक्खो;

फुट्ठो अनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे’’ति.

१५४.

अज्झत्तमेवुपसमे , न अञ्ञतो भिक्खु सन्तिमेसेय्य;

अज्झत्तं उपसन्तस्स, नत्थि अत्ता[अत्तं (स्या.)]कुतो निरत्ता[निरत्तं (स्या.)]वा.

अज्झत्तमेवुपसमेति. अज्झत्तं रागं समेय्य, दोसं समेय्य, मोहं समेय्य, कोधं…पे… उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं … मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे दरथे… सब्बे परिळाहे… सब्बे सन्तापे… सब्बाकुसलाभिसङ्खारे समेय्य उपसमेय्य वूपसमेय्य निब्बापेय्य पटिपस्सम्भेय्याति – अज्झत्तमेवुपसमे.

न अञ्ञतो भिक्खु सन्तिमेसेय्याति. अञ्ञतो असुद्धिमग्गेन, मिच्छापटिपदाय, अनिय्यानपतेन, अञ्ञत्र सतिपट्ठानेहि, अञ्ञत्र सम्मप्पधानेहि, अञ्ञत्र इद्धिपादेहि, अञ्ञत्र इन्द्रियेहि, अञ्ञत्र बलेहि, अञ्ञत्र बोज्झङ्गेहि, अञ्ञत्र अरिया अट्ठङ्गिका मग्गा सन्तिं उपसन्तिं वूपसन्तिं निब्बुतिं पटिपस्सद्धिं न एसेय्य न गवेसेय्य न परियेसेय्याति – न अञ्ञतो भिक्खु सन्तिमेसेय्य.

अज्झत्तंउपसन्तस्साति. अज्झत्तं रागं सन्तस्स, दोसं सन्तस्स, मोहं सन्तस्स…पे… सब्बाकुसलाभिसङ्खारे सन्तस्स उपसन्तस्स वूपसन्तस्स निब्बुतस्स पटिपस्सद्धियाति – अज्झत्तं उपसन्तस्स.

नत्थि अत्ता कुतो निरत्ता वाति. नत्थीति पटिक्खेपो. अत्ताति अत्तदिट्ठि नत्थि; निरत्ताति उच्छेददिट्ठि नत्थि. अत्ताति गहितं नत्थि; निरत्ताति मुञ्चितब्बं नत्थि. यस्सत्थि गहितं, तस्सत्थि मुञ्चितब्बं. तस्स गहितं गाहं मुञ्चनं समतिक्कन्तो अरहा वुद्धिपारिहानिवीतिवत्तो. सो वुट्ठवासो चिण्णचरणो…पे… जातिमरणसंसारो, नत्थि तस्स पुनब्भवोति – नत्थि अत्ता कुतो निरत्ता वा.

तेनाह भगवा –

‘‘अज्झत्तमेवुपसमे, न अञ्ञतो भिक्खु सन्तिमेसेय्य;

अज्झत्तं उपसन्तस्स, नत्थि अत्ता कुतो निरत्ता वा’’ति.

१५५.

मज्झेयथा समुद्दस्स, ऊमि नो जायती ठितो होति;

एवं ठितो अनेजस्स, उस्सदं भिक्खु न करेय्य[करे (सी.)]कुहिञ्चि.

मज्झे यथा समुद्दस्स, ऊमि नो जायती ठितो होतीति. समुद्दो चतुरासीतियोजनसहस्सानि उब्बेधेन गम्भीरो. हेट्ठा चत्तारीसयोजनसहस्सानि उदकं मच्छकच्छपेहि कम्पति. उपरि चत्तारीसयोजनसहस्सानि उदकं वातेहि कम्पति. मज्झे चत्तारीसयोजनसहस्सानि उदकं न कम्पति न विकम्पति न चलति न वेधति नप्पवेधति न सम्पवेधति. अनेरितो अघट्टितो अचलितो अलुळितो अभन्तो वूपसन्तो तत्र ऊमि नो जायति, ठितो होति समुद्दोति. एवम्पि मज्झे यथा समुद्दस्स ऊमि नो जायती ठितो होति.

अथ वा सत्तन्नं पब्बतानं अन्तरिकासु सत्तसीदन्तरा महासमुद्दा. [सीदन्तरसमुद्दो (स्या.)] तत्र उदकं न कम्पति न विकम्पति न चलति न वेधति नप्पवेधति न सम्पवेधति. अनेरितो अघट्टितो अचलितो अलुळितो अभन्तो वूपसन्तो तत्र ऊमि नो जायति, ठितो होति समुद्दोति. एवम्पि मज्झे यथा समुद्दस्स ऊमि नो जायती ठितो होति.

एवं ठितो अनेजस्साति. एवन्ति ओपम्मसम्पटिपादनं. ठितोति लाभेपि न कम्पति, अलाभेपि न कम्पति, यसेपि न कम्पति, अयसेपि न कम्पति, पसंसायपि न कम्पति, निन्दायपि न कम्पति, सुखेपि न कम्पति, दुक्खेपि न कम्पति न विकम्पति न चलति न वेधति नप्पवेधति न सम्पवेधतीति – एवं ठितो. अनेजस्साति एजा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसा एजा तण्हा पहीना उच्छिन्ना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति अनेजो. एजाय पहीनत्ता अनेजो ; सो लाभेपि न इञ्जति, अलाभेपि न इञ्जति, यसेपि न इञ्जति, अयसेपि न इञ्जति, पसंसायपि न इञ्जति, निन्दायपि न इञ्जति, सुखेपि न इञ्जति, दुक्खेपि न इञ्जति, न चलति न वेधति नप्पवेधति न सम्पवेधतीति – एवं ठितो अनेजस्स.

उस्सदं भिक्खु न करेय्य कुहिञ्चीति. उस्सदाति सत्तुस्सदा – रागुस्सदं [रागुस्सदो (स्या.)], दोसुस्सदं, मोहुस्सदं, मानुस्सदं, दिट्ठुस्सदं, किलेसुस्सदं, कम्मुस्सदं न करेय्य न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्य. कुहिञ्चीति कुहिञ्चि किस्मिञ्चि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वाति – उस्सदं भिक्खु न करेय्य कुहिञ्चि.

तेनाह भगवा –

‘‘मज्झे यथा समुद्दस्स, ऊमि नो जायती ठितो होति;

एवं ठितो अनेजस्स, उस्सदं भिक्खु न करेय्य कुहिञ्ची’’ति.

१५६.

अकित्तयी विवटचक्खु, सक्खिधम्मं परिस्सयविनयं;

पटिपदं वदेहि भद्दन्ते, पातिमोक्खं अथ वापि समाधिं.

अकित्तयी विवटचक्खूति. अकित्तयीति कित्तितं आचिक्खितं देसितं पञ्ञपितं पट्ठपितं विवटं विभत्तं उत्तानीकतं पकासितन्ति – अकित्तयि [अकित्तयीति अकित्तयि परिकित्तयि आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानिमकासि पकासेसीति अकित्तयि (स्या.)]. विवटचक्खूति भगवा पञ्चहि चक्खूहि विवटचक्खु – मंसचक्खुनापि विवटचक्खु, दिब्बेन चक्खुनापि विवटचक्खु, पञ्ञाचक्खुनापि विवटचक्खु, बुद्धचक्खुनापि विवटचक्खु, समन्तचक्खुनापि विवटचक्खु.

कथं भगवा मंसचक्खुनापि विवटचक्खु? मंसचक्खुम्हिपि भगवतो पञ्च वण्णा संविज्जन्ति – नीलो च वण्णो, पीतको च वण्णो, लोहितको च वण्णो, कण्हो च वण्णो, ओदातो च वण्णो. अक्खिलोमानि च भगवतो यत्थ च अक्खिलोमानि पतिट्ठितानि तं नीलं होति सुनीलं पासादिकं दस्सनेय्यं उमापुप्फसमानं [उम्मापुप्फसमानं (सी. क.), उम्मारपुप्फसमानं (स्या.)]. तस्स परतो पीतकं होति सुपीतकं सुवण्णवण्णं पासादिकं दस्सनेय्यं कणिकारपुप्फसमानं. उभयतो च अक्खिकूटानि भगवतो लोहितकानि होन्ति सुलोहितकानि पासादिकानि दस्सनेय्यानि इन्दगोपकसमानानि. मज्झे कण्हं होति सुकण्हं अलूखं सिनिद्धं पासादिकं दस्सनेय्यं अद्दारिट्ठकसमानं [अळारिट्ठकसमानं (स्या.)]. तस्स परतो ओदातं होति सुओदातं सेतं पण्डरं पासादिकं दस्सनेय्यं ओसधितारकसमानं. तेन भगवा पाकतिकेन मंसचक्खुना अत्तभावपरियापन्नेन पुरिमसुचरितकम्माभिनिब्बत्तेन समन्ता योजनं पस्सति दिवा चेव रत्तिञ्च. यदा हिपि चतुरङ्गसमन्नागतो अन्धकारो होति. सूरियो वा अत्थङ्गतो होति. काळपक्खो च उपोसथो होति. तिब्बो च वनसण्डो होति. महा च काळमेघो [अकालमेघो (स्या.)] अब्भुट्ठितो होति. एवरूपेपि चतुरङ्गसमन्नागते अन्धकारे समन्ता योजनं पस्सति. नत्थि सो कुट्टो [कुड्डो (सी.)] वा कवाटं वा पाकारो वा पब्बतो वा गच्छो वा लता वा आवरणं रूपानं दस्सनाय. एकञ्चे तिलफलं निमित्तं कत्वा तिलवाहे पक्खिपेय्य. तञ्ञेव तिलफलं उद्धरेय्य. एवं परिसुद्धं भगवतो पाकतिकं मंसचक्खु. एवं भगवा मंसचक्खुनापि विवटचक्खु.

कथं भगवा दिब्बेन चक्खुनापि विवटचक्खु? भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते. यथाकम्मूपगे सत्ते पजानाति – ‘‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना , ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति . इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते; यथाकम्मूपगे सत्ते पजानाति. आकङ्खमानो च भगवा एकम्पि लोकधातुं पस्सेय्य, द्वेपि लोकधातुयो पस्सेय्य, तिस्सोपि लोकधातुयो पस्सेय्य, चतस्सोपि लोकधातुयो पस्सेय्य, पञ्चपि लोकधातुयो पस्सेय्य, दसपि लोकधातुयो पस्सेय्य, वीसम्पि लोकधातुयो पस्सेय्य, तिंसम्पि लोकधातुयो पस्सेय्य, चत्तालीसम्पि लोकधातुयो पस्सेय्य, पञ्ञासम्पि लोकधातुयो पस्सेय्य, सतम्पि लोकधातुयो पस्सेय्य, सहस्सिम्पि चूळनिकं लोकधातुं पस्सेय्य, द्विसहस्सिम्पि मज्झिमिकं लोकधातुं पस्सेय्य, तिसहस्सिम्पि लोकधातुं पस्सेय्य, महासहस्सिम्पि [तिसहस्सिं महासहस्सिम्पि (सी. क.)] लोकधातुं पस्सेय्य. यावतकं वा पन आकङ्खेय्य तावतकं पस्सेय्य. एवं परिसुद्धं भगवतो दिब्बचक्खु. एवं भगवा दिब्बेन चक्खुनापि विवटचक्खु.

कथं भगवा पञ्ञाचक्खुनापि विवटचक्खु? भगवा महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो पञ्ञापभेदकुसलो पभिन्नञाणो अधिगतपटिसम्भिदो चतुवेसारज्जप्पत्तो दसबलधारी पुरिसासभो पुरिससीहो पुरिसनागो पुरिसाजञ्ञो पुरिसधोरय्हो अनन्तञाणो अनन्ततेजो अनन्तयसो अड्ढो महद्धनो धनवा नेता विनेता अनुनेता पञ्ञापेता अनिज्झापेता पेक्खेता पसादेता. सो हि भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता.

सो हि भगवा जानं जानाति पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो. नत्थि तस्स भगवतो अञ्ञातं अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय. अतीतं अनागतं पच्चुप्पन्नं [अतीतानागतपच्चुप्पन्नं (स्या.) महानि. ६९] उपादाय सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ति. यं किञ्चि नेय्यं नाम अत्थि जानितब्बं [अत्थि धम्मं जानितब्बं (सी. क.)] अत्तत्थो वा परत्थो वा उभयत्थो वा दिट्ठधम्मिको वा अत्थो सम्परायिको वा अत्थो उत्तानो वा अत्थो गम्भीरो वा अत्थो गूळ्हो वा अत्थो पटिच्छन्नो वा अत्थो नेय्यो वा अत्थो नीतो वा अत्थो अनवज्जो वा अत्थो निक्किलेसो वा अत्थो वोदानो वा अत्थो परमत्थो वा अत्थो, सब्बं तं [परमत्थो वा, सब्बन्तं (स्या.)] अन्तोबुद्धञाणे परिवत्तति.

सब्बं कायकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति सब्बं वचीकम्मं… सब्बं मनोकम्मं… अतीते बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागते पच्चुप्पन्ने अप्पटिहतं ञाणं. यावतकं नेय्यं तावतकं ञाणं, यावतकं ञाणं तावतकं नेय्यं; नेय्यपरियन्तिकं ञाणं ञाणपरियन्तिकं नेय्यं, नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति, ञाणं अतिक्कमित्वा नेय्यपथो नत्थि. अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा. यथा द्विन्नं समुग्गपटलानं सम्माफुसितानं हेट्ठिमं समुग्गपटलं उपरिमं नातिवत्तति, उपरिमं समुग्गपटलं हेट्ठिमं नातिवत्तति, अञ्ञमञ्ञपरियन्तट्ठायिनो; एवमेव बुद्धस्स भगवतो नेय्यञ्च ञाणञ्च अञ्ञमञ्ञपरियन्तट्ठायिनो. यावतकं नेय्यं तावतकं ञाणं, यावतकं ञाणं तावतकं नेय्यं; नेय्यपरियन्तिकं ञाणं ञाणपरियन्तिकं नेय्यं. नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति, ञाणं अतिक्कमित्वा नेय्यपथो नत्थि. अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा.

सब्बधम्मेसु बुद्धस्स भगवतो ञाणं पवत्तति. सब्बे धम्मा बुद्धस्स भगवतो आवज्जनपटिबद्धा आकङ्खपटिबद्धा मनसिकारपटिबद्धा चित्तुप्पादपटिबद्धा. सब्बसत्तेसु बुद्धस्स भगवतो ञाणं पवत्तति. सब्बेसं सत्तानं भगवा आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बाभब्बे सत्ते पजानाति. सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति [परिवत्तन्ति (क.) पसूरसुत्तनिद्देसे अवसानेपि].

यथा ये केचि मच्छकच्छपा अन्तमसो तिमितिमिङ्गलं उपादाय अन्तोमहासमुद्दे परिवत्तन्ति; एवमेव सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति [परिवत्तन्ति (क.) पसूरसुत्तनिद्देसे अवसानेपि]. यथा ये केचि पक्खी अन्तमसो गरुळं वेनतेय्यं उपादाय आकासस्स पदेसे परिवत्तन्ति; एवमेव येपि ते सारिपुत्तसमा पञ्ञाय तेपि बुद्धञाणस्स पदेसे परिवत्तन्ति; बुद्धञाणं देवमनुस्सानं पञ्ञं फरित्वा अभिभवित्वा तिट्ठति. येपि ते खत्तियपण्डिता ब्राह्मणपण्डिता गहपतिपण्डिता समणपण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा वोभिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि, ते पञ्हं अभिसङ्खरित्वा अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति गूळ्हानि च पटिच्छन्नानि च. कथिता विसज्जिता च ते पञ्हा भगवता होन्ति निद्दिट्ठकारणा. उपक्खित्तका च ते भगवतो सम्पज्जन्ति. अथ खो भगवा तत्थ अतिरोचति यदिदं पञ्ञायाति. एवं भगवा पञ्ञाचक्खुनापि विवटचक्खु.

कथं भगवा बुद्धचक्खुनापि विवटचक्खु? भगवा बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविनो विहरन्ते. सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदका अनुग्गतानि अन्तोनिमुग्गपोसीनि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि समोदकं ठितानि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदका अच्चुग्गम्म तिट्ठन्ति अनुपलित्तानि उदकेन; एवमेव भगवा बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविनो विहरन्ते. जानाति भगवा – ‘‘अयं पुग्गलो रागचरितो, अयं दोसचरितो, अयं मोहचरितो, अयं वितक्कचरितो, अयं सद्धाचरितो, अयं ञाणचरितो’’ति. रागचरितस्स भगवा पुग्गलस्स असुभकथं कथेति; दोसचरितस्स भगवा पुग्गलस्स मेत्ताभावनं आचिक्खति; मोहचरितस्स भगवा पुग्गलस्स उद्देसे परिपुच्छाय कालेन धम्मस्सवने कालेन धम्मसाकच्छाय गरुसंवासे निवेसेति; वितक्कचरितस्स भगवा पुग्गलस्स आनापानस्सतिं आचिक्खति; सद्धाचरितस्स भगवा पुग्गलस्स पसादनीयं निमित्तं आचिक्खति बुद्धसुबोधिं [बुद्धसुबुद्धतं (क.)] धम्मसुधम्मतं सङ्घसुप्पटिपत्तिं सीलानि च; अत्तनो ञाणचरितस्स भगवा पुग्गलस्स आचिक्खति विपस्सनानिमित्तं अनिच्चाकारं दुक्खाकारं अनत्ताकारं.

‘‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो;

तथूपमं धम्ममयं सुमेध, पासादमारुय्ह समन्तचक्खु;

सोकावतिण्णं जनतमपेतसोको, अवेक्खस्सु जातिजराभिभूत’’न्ति.

एवं भगवा बुद्धचक्खुनापि विवटचक्खु.

कथं भगवा समन्तचक्खुनापि विवटचक्खु? समन्तचक्खु वुच्चति सब्बञ्ञुतञाणं. भगवा सब्बञ्ञुतञाणेन उपेतो समुपेतो उपगतो समुपगतो उपपन्नो समुपपन्नो समन्नागतो.

‘‘न तस्स अदिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं;

सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खू’’ति.

एवं भगवा समन्तचक्खुनापि विवटचक्खूति – अकित्तयि विवटचक्खु.

सक्खिधम्मं परिस्सयविनयन्ति. सक्खिधम्मन्ति न इतिहितिहं, न इतिकिराय, न परम्पराय, न पिटकसम्पदाय, न तक्कहेतु, न नयहेतु, न आकारपरिवितक्केन, न दिट्ठिनिज्झानक्खन्तिया सामं सयमभिञ्ञातं अत्तपच्चक्खं धम्मन्ति – सक्खिधम्मं. परिस्सयविनयन्ति. परिस्सयाति द्वे परिस्सया – पाकटपरिस्सया च पटिच्छन्नपरिस्सया च. कतमे पाकटपरिस्सया? सीहा ब्यग्घा दीपी अच्छा तरच्छा कोका महिंसा [गोमहिसा (स्या.) महानि. ५] हत्थी अहि विच्छिका सतपदी, चोरा वा अस्सु मानवा वा कतकम्मा वा अकतकम्मा वा, चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो कासो सासो पिनासो डाहो [डहो (सी. स्या.) महानि. ५] जरो कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका कुट्ठं गण्डो किलासो सोसो अपमारो दद्दु कण्डु कच्छु रखसा वितच्छिका लोहितपित्तं [लोहितं पित्तं (स्या. क.)] मधुमेहो अंसा पिळका भगन्दला, पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना आबाधा वातसमुट्ठाना आबाधा सन्निपातिका आबाधा उतुपरिणामजा आबाधा विसमपरिहारजा आबाधा ओपक्कमिका आबाधा कम्मविपाकजा आबाधा, सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो डंसमकसवातातपसरीसपसम्फस्सा इति वा – इमे वुच्चन्ति पाकटपरिस्सया.

कतमे पटिच्छन्नपरिस्सया? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं कामच्छन्दनीवरणं ब्यापादनीवरणं थिनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं विचिकिच्छानीवरणं रागो दोसो मोहो कोधो उपनाहो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यं थम्भो सारम्भो मानो अतिमानो मदो पमादो, सब्बे किलेसा सब्बे दुच्चरिता सब्बे दरथा सब्बे परिळाहा सब्बे सन्तापा सब्बाकुसलाभिसङ्खारा – इमे वुच्चन्ति पटिच्छन्नपरिस्सया.

परिस्सयाति केनट्ठेन परिस्सया? परिसहन्तीति परिस्सया, परिहानाय संवत्तन्तीति परिस्सया, तत्रासयाति परिस्सया. कथं परिसहन्तीति परिस्सया? ते परिस्सया तं पुग्गलं सहन्ति परिसहन्ति अभिभवन्ति अज्झोत्थरन्ति परियादियन्ति मद्दन्ति. एवं परिसहन्तीति – परिस्सया.

कथं परिहानाय संवत्तन्तीति परिस्सया? ते परिस्सया कुसलानं धम्मानं अन्तरायाय परिहानाय संवत्तन्ति. कतमेसं कुसलानं धम्मानं? सम्मापटिपदाय अनुलोमपटिपदाय अपच्चनीकपटिपदाय अविरुद्धपटिपदाय अन्वत्थपटिपदाय धम्मानुधम्मपटिपदाय सीलेसु परिपूरकारिताय इन्द्रियेसु गुत्तद्वारताय भोजने मत्तञ्ञुताय जागरियानुयोगस्स सतिसम्पजञ्ञस्स चतुन्नं सतिपट्ठानानं भावनानुयोगस्स चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगस्स – इमेसं कुसलानं धम्मानं अन्तरायाय परिहानाय संवत्तन्ति. एवम्पि परिहानाय संवत्तन्तीति – परिस्सया.

कथं तत्रासयाति परिस्सया? तत्थेते पापका अकुसला धम्मा उप्पज्जन्ति अत्तभावसन्निस्सया. यथा बिले बिलासया पाणा सयन्ति, दके दकासया पाणा सयन्ति, वने वनासया पाणा सयन्ति, रुक्खे रुक्खासया पाणा सयन्ति; एवमेव तत्थेते पापका अकुसला धम्मा उप्पज्जन्ति अत्तभावसन्निस्सयाति. एवम्पि तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता – ‘‘सान्तेवासिको, भिक्खवे, भिक्खु साचरियको दुक्खं न फासु विहरति. कथञ्च, भिक्खवे, भिक्खु सान्तेवासिको साचरियको दुक्खं न फासु विहरति? इध, भिक्खवे, भिक्खुनो चक्खुना रूपं दिस्वा उप्पज्जन्ति पापका अकुसला धम्मा सरसङ्कप्पा सञ्ञोजनिया, त्यस्स अन्तो वसन्ति अन्वास्सवन्ति पापका अकुसला धम्माति. तस्मा सान्तेवासिकोति वुच्चति. ते नं समुदाचरन्ति, समुदाचरन्ति [समुदाचारेन्ति (सी.)] नं पापका अकुसला धम्माति. तस्मा साचरियकोति वुच्चति.

‘‘पुन चपरं, भिक्खवे, भिक्खुनो सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा … मनसा धम्मं विञ्ञाय उप्पज्जन्ति पापका अकुसला धम्मा सरसङ्कप्पा सञ्ञोजनिया, त्यस्स अन्तो वसन्ति अन्वास्सवन्ति पापका अकुसला धम्माति. तस्मा सान्तेवासिकोति वुच्चति. ते नं समुदाचरन्ति, समुदाचरन्ति नं पापका अकुसला धम्माति. तस्मा साचरियकोति वुच्चति. एवं खो, भिक्खवे, भिक्खु सान्तेवासिको साचरियको दुक्खं न फासु विहरती’’ति. एवम्पि तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता – ‘‘तयोमे, भिक्खवे, अन्तरामला अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका. कतमे तयो? लोभो, भिक्खवे, अन्तरामलो [अन्तरामलं (सी. क.) इतिवु. ८८] अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको; दोसो, भिक्खवे…पे… मोहो, भिक्खवे, अन्तरामलो अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको. इमे खो, भिक्खवे, तयो अन्तरामला अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका’’ति.

‘‘अनत्थजननो लोभो, लोभो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;

अन्धन्तमं [अन्धतमं (स्या.) इतिवु. ८८] तदा होति, यं लोभो सहते नरं.

‘‘अनत्थजननो दोसो, दोसो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

‘‘कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति;

अन्धन्तमं तदा होति, यं दोसो सहते नरं.

‘‘अनत्थजननो मोहो, मोहो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

‘‘मूळ्हो अत्थं न जानाति, मूळ्हो धम्मं न पस्सति;

अन्धन्तमं तदा होति, यं मोहो सहते नर’’न्ति.

एवम्पि तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता – ‘‘तयो खो, महाराज, पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराय. कतमे तयो? लोभो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय; दोसो खो, महाराज…पे… मोहो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय. इमे खो, महाराज, तयो पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराय.

‘‘लोभो दोसो च मोहो च, पुरिसं पापचेतसं;

हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति.

एवम्पि तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता –

‘‘रागो च दोसो च इतो निदाना, अरती रती लोमहंसो इतोजा;

इतो समुट्ठाय मनोवितक्का, कुमारका धङ्कमिवोस्सजन्ती’’ति.

एवम्पि तत्रासयाति – परिस्सया.

परिस्सयविनयन्ति परिस्सयविनयं परिस्सयप्पहानं परिस्सयवूपसमं परिस्सयपटिनिस्सग्गं परिस्सयपटिपस्सद्धिं अमतं निब्बानन्ति – सक्खिधम्मं परिस्सयविनयं.

पटिपदं वदेहि भद्दन्तेति. पटिपदं वदेहि – सम्मापटिपदं अनुलोमपटिपदं अपच्चनीकपटिपदं अविरुद्धपटिपदं अन्वत्थपटिपदं धम्मानुधम्मपटिपदं सीलेसु परिपूरकारितं इन्द्रियेसु गुत्तद्वारतं भोजने मत्तञ्ञुतं जागरियानुयोगं सतिसम्पजञ्ञं चत्तारो सतिपट्ठाने चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं निब्बानञ्च निब्बानगामिनिञ्च पटिपदं वदेहि आचिक्ख देसेहि पञ्ञपेहि पट्ठपेहि विवर विभज उत्तानीकरोहि पकासेहीति – पटिपदं वदेहि. भद्दन्तेति सो निम्मितो बुद्धं भगवन्तं आलपति. अथ वा यं त्वं धम्मं आचिक्खसि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानीअकासि पकासेसि सब्बं तं सुन्दरं भद्दकं कल्याणं अनवज्जं सेवितब्बन्ति – पटिपदं वदेहि भद्दन्ते.

पातिमोक्खं अथ वापि समाधिन्ति. पातिमोक्खन्ति सीलं पतिट्ठा आदि चरणं संयमो संवरो मुखं पमुखं कुसलानं धम्मानं समापत्तिया. अथ वापि समाधिन्ति या चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहतमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधीति – पातिमोक्खं अथ वापि समाधिं.

तेनाह सो निम्मितो –

‘‘अकित्तयी विवटचक्खु, सक्खिधम्मं परिस्सयविनयं;

पटिपदं वदेहि भद्दन्ते, पातिमोक्खं अथ वापि समाधि’’न्ति.

१५७.

चक्खूहिनेव लोलस्स, गामकथाय आवरये सोतं;

रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मिं.

चक्खूहिनेव लोलस्साति. कथं चक्खुलोलोति? इधेकच्चो चक्खुलोलियेन समन्नागतो होति – ‘‘अदिट्ठं दक्खितब्बं , दिट्ठं समतिक्कमितब्ब’’न्ति आरामेन आरामं उय्यानेन उय्यानं गामेन गामं निगमेन निगमं नगरेन नगरं रट्ठेन रट्ठं जनपदेन जनपदं दीघचारिकं अनवट्ठितचारिकं [अनवत्थितचारिकं (सी. स्या.)] अनुयुत्तो च होति रूपस्स दस्सनाय. एवम्पि चक्खुलोलो होति.

अथ वा भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो असंवुतो गच्छति हत्थिं ओलोकेन्तो, अस्सं ओलोकेन्तो, रथं ओलोकेन्तो, पत्तिं ओलोकेन्तो, इत्थियो ओलोकेन्तो, पुरिसे ओलोकेन्तो, कुमारके ओलोकेन्तो, कुमारिकायो ओलोकेन्तो, अन्तरापणं ओलोकेन्तो , घरमुखानि ओलोकेन्तो, उद्धं ओलोकेन्तो, अधो ओलोकेन्तो, दिसाविदिसं विपेक्खमानो गच्छति. एवम्पि चक्खुलोलो होति.

अथ वा भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. एवम्पि चक्खुलोलो होति.

यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपं विसूकदस्सनं अनुयुत्ता विहरन्ति, सेय्यथिदं – नच्चं गीतं वादितं पेक्खं अक्खानं पाणिस्सरं वेताळं कुम्भथूणं [कुम्भथूनं (सी. स्या. क.)] सोभनकं [सोभनगरकं (सी. स्या.)] चण्डालं वंसं धोवनं हत्थियुद्धं अस्सयुद्धं महिंसयुद्धं [महिसयुद्धं (सी. स्या.)] उसभयुद्धं अजयुद्धं मेण्डयुद्धं कुक्कुटयुद्धं वट्टकयुद्धं दण्डयुद्धं मुट्ठियुद्धं निब्बुद्धं उय्योधिकं बलग्गं सेनाब्यूहं अनीकदस्सनं इति वा . एवम्पि चक्खुलोलो होति.

कथं न चक्खुलोलो होति? इध भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो संवुतो गच्छति न हत्थिं ओलोकेन्तो, न अस्सं ओलोकेन्तो, न रथं ओलोकेन्तो, न पत्तिं ओलोकेन्तो, न इत्थियो ओलोकेन्तो, न पुरिसे ओलोकेन्तो, न कुमारके ओलोकेन्तो, न कुमारिकायो ओलोकेन्तो, न अन्तरापणं ओलोकेन्तो, न घरमुखानि ओलोकेन्तो, न उद्धं ओलोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसाविपेक्खमानो गच्छति. एवम्पि न चक्खुलोलो होति.

अथ वा भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. एवम्पि न चक्खुलोलो होति.

यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपं विसूकदस्सनं अननुयुत्ता विहरन्ति, सेय्यथिदं – नच्चं गीतं वादितं पेक्खं अक्खानं…पे… अनीकदस्सनं इति वा. एवरूपा विसूकदस्सना पटिविरतो होति. एवम्पि न चक्खुलोलो होति.

चक्खूहिनेव लोलस्साति. चक्खुलोलियं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, चक्खुलोलिया आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – चक्खूहि नेव लोलस्स.

गामकथाय आवरये सोतन्ति. गामकथा वुच्चति बात्तिंस तिरच्छानकथा, सेय्यथिदं – राजकथा चोरकथा महामत्तकथा सेनाकथा भयकथा युद्धकथा अन्नकथा पानकथा वत्थकथा यानकथा सयनकथा मालाकथा गन्धकथा ञातिकथा गामकथा निगमकथा नगरकथा जनपदकथा इत्थिकथा [इत्थिकथा पुरिसकथा (बहूसु)] सूरकथा विसिखाकथा कुम्भट्ठानकथा पुब्बपेतकथा नानत्तकथा लोकक्खायिका समुद्दक्खायिका इतिभवाभवकथा इति वा. गामकथाय आवरये सोतन्ति . गामकथाय सोतं आवरेय्य निवारेय्य संवरेय्य रक्खेय्य गोपेय्य पिदहेय्य पच्छिन्देय्याति – गामकथाय आवरये सोतं.

रसे च नानुगिज्झेय्याति. रसे चाति मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिकं कसावो सादु असादु सीतं उण्हं. सन्तेके समणब्राह्मणा रसगिद्धा; ते जिव्हग्गेन रसग्गानि परियेसन्ता आहिण्डन्ति, ते अम्बिलं लभित्वा अनम्बिलं परियेसन्ति, अनम्बिलं लभित्वा अम्बिलं परियेसन्ति…पे… सीतं लभित्वा उण्हं परियेसन्ति, उण्हं लभित्वा सीतं परियेसन्ति. ते यं यं लभित्वा तेन तेन न तुस्सन्ति, अपरापरं परियेसन्ति, मनापिकेसु रसेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धा. यस्सेसा रसतण्हा पहीना समुच्छिन्ना…पे… ञाणग्गिना दड्ढा, सो पटिसङ्खा योनिसो आहारं आहारेति नेव दवाय…पे… अनवज्जता च फासुविहारो चाति.

यथा वणं आलिम्पेय्य यावदेव आरुहणत्थाय [आरुहनत्थाय (क.) पुराभेदसुत्तनिद्देसे सत्तमगाथावण्णनायं], यथा वा पन अक्खं अब्भञ्जेय्य यावदेव भारस्स नित्थरणत्थाय, यथा वा पुत्तमंसं आहारं आहारेय्य यावदेव कन्तारस्स नित्थरणत्थाय; एवमेवं भिक्खु पटिसङ्खा योनिसो आहारं आहारेति नेव दवाय…पे… अनवज्जता च फासुविहारो चाति रसतण्हं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, रसतण्हाय आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – रसे च नानुगिज्झेय्य.

न च ममायेथ किञ्चि लोकस्मिन्ति. ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च …पे… इदं तण्हाममत्तं…पे… इदं दिट्ठिममत्तं. तण्हाममत्तं पहाय दिट्ठिममत्तं पटिनिस्सज्जित्वा चक्खुं न ममायेय्य न गण्हेय्य न परामसेय्य नाभिनिविसेय्य; सोतं… घानं… जिव्हं… कायं… रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खारं… कामधातुं… रूपधातुं… अरूपधातुं… कामभवं… रूपभवं… अरूपभवं… सञ्ञाभवं… असञ्ञाभवं… नेवसञ्ञानासञ्ञाभवं … एकवोकारभवं… चतुवोकारभवं… पञ्चवोकारभवं … अतीतं… अनागतं… पच्चुप्पन्नं… दिट्ठसुतमुतविञ्ञातब्बे धम्मे न ममायेय्य न गण्हेय्य न परामसेय्य नाभिनिविसेय्य. किञ्चीति किञ्चि रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं. लोकस्मिन्ति अपायलोके…पे… आयतनलोकेति – न च ममायेथ किञ्चि लोकस्मिं.

तेनाह भगवा –

‘‘चक्खूहि नेव लोलस्स, गामकथाय आवरये सोतं;

रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मि’’न्ति.

१५८.

फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिञ्चि;

भवञ्च नाभिजप्पेय्य, भेरवेसु च न सम्पवेधेय्य.

फस्सेनयदा फुट्ठस्साति. फस्सोति रोगफस्सो. रोगफस्सेन फुट्ठो परेतो समोहितो समन्नागतो अस्स; चक्खुरोगेन फुट्ठो परेतो समोहितो समन्नागतो अस्स, सोतरोगेन…पे… घानरोगेन… जिव्हारोगेन… कायरोगेन… सीसरोगेन… कण्णरोगेन… मुखरोगेन… दन्तरोगेन… कासेन… सासेन… पिनासेन… डाहेन… जरेन… कुच्छिरोगेन… मुच्छाय… पक्खन्दिकाय… सूलाय… विसूचिकाय… कुट्ठेन… गण्डेन… किलासेन… सोसेन… अपमारेन… दद्दुया… कण्डुया … कच्छुया… रखसाय… वितच्छिकाय… लोहितेन… पित्तेन… मधुमेहेन… अंसाय… पिळकाय… भगन्दलेन… पित्तसमुट्ठानेन आबाधेन… सेम्हसमुट्ठानेन आबाधेन… वातसमुट्ठानेन आबाधेन… सन्निपातिकेन आबाधेन… उतुपरिणामजेन आबाधेन… विसमपरिहारजेन आबाधेन… ओपक्कमिकेन आबाधेन… कम्मविपाकजेन आबाधेन… सीतेन… उण्हेन… जिघच्छाय… पिपासाय… उच्चारेन… पस्सावेन… डंसमकसवातातपसरीसपसम्फस्सेहि फुट्ठो परेतो समोहितो समन्नागतो अस्साति – फस्सेन यदा फुट्ठस्स.

परिदेवंभिक्खु न करेय्य कुहिञ्चीति. आदेवं परिदेवं आदेवनं परिदेवनं आदेवितत्तं परिदेवितत्तं वाचा पलापं विप्पलापं लालप्पं लालप्पायनं लालप्पायितत्तं न करेय्य न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्य. कुहिञ्चीति कुहिञ्चि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वाति – परिदेवं भिक्खु न करेय्य कुहिञ्चि.

भवञ्च नाभिजप्पेय्याति. कामभवं न जप्पेय्य, रूपभवं न जप्पेय्य, अरूपभवं न जप्पेय्य न पजप्पेय्य नाभिजप्पेय्याति – भवञ्च नाभिजप्पेय्य.

भेरवेसु च न सम्पवेधेय्याति. भेरवाति एकेनाकारेन भयम्पि भेरवम्पि तञ्ञेव. वुत्तञ्हेतं भगवता – ‘‘एतं नून तं भयं भेरवं न जहे आगच्छती’’ति. बहिद्धारम्मणं वुत्तं सीहा ब्यग्घा दीपी अच्छा तरच्छा कोका महिंसा अस्सा हत्थी अहि विच्छिका सतपदी, चोरा वा अस्सु मानवा वा कतकम्मा वा अकतकम्मा वा. अथापरेन आकारेन भयं वुच्चति अज्झत्तिकं चित्तसमुट्ठानं भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उब्बेगो उत्रासो, जातिभयं जराभयं ब्याधिभयं मरणभयं राजभयं चोरभयं अग्गिभयं उदकभयं अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयं ऊमिभयं कुम्भीलभयं आवट्टभयं सुसुकाभयं [सुंसुकाभयं (स्या.)] आजीविकभयं असिलोकभयं परिसाय सारज्जभयं मदनभयं दुग्गतिभयं भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उब्बेगो उत्रासो. भेरवेसु च न सम्पवेधेय्याति भेरवे पस्सित्वा वा सुणित्वा वा न वेधेय्य न पवेधेय्य न सम्पवेधेय्य न तसेय्य न उत्तसेय्य न परितसेय्य न भायेय्य न सन्तासं आपज्जेय्य, अभीरू अस्स अछम्भी अनुत्रासी अपलायी, पहीनभयभेरवो विगतलोमहंसो विहरेय्याति – भेरवेसु च न सम्पवेधेय्य.

तेनाह भगवा –

‘‘फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिञ्चि;

भवञ्च नाभिजप्पेय्य, भेरवेसु च न सम्पवेधेय्या’’ति.

१५९.

अन्नानमथो पानानं, खादनीयानमथोपि वत्थानं;

लद्धान सन्निधिं कयिरा, न च परित्तसे तानि अलभमानो.

अन्नानमथोपानानं, खादनीयानमथोपि वत्थानन्ति. अन्नानन्ति ओदनो कुम्मासो सत्तु मच्छो मंसं. पानानन्ति अट्ठ पानानि – अम्बपानं, जम्बुपानं, चोचपानं, मोचपानं, मधुपानं , मुद्दिकपानं, सालुकपानं, फारुसकपानं. अपरानिपि अट्ठ पानानि – कोसम्बपानं, कोलपानं, बदरपानं, घतपानं, तेलपानं, पयोपानं, यागुपानं, रसपानं. खादनीयानन्ति पिट्ठखज्जकं, पूवखज्जकं, मूलखज्जकं, तचखज्जकं, पत्तखज्जकं, पुप्फखज्जकं, फलखज्जकं. वत्थानन्ति छ चीवरानि – खोमं, कप्पासिकं, कोसेय्यं, कम्बलं, साणं, भङ्गन्ति – अन्नानमथो पानानं खादनीयानमथोपि वत्थानं.

लद्धा न सन्निधिं कयिराति. लद्धाति लद्धा लभित्वा अधिगन्त्वा विन्दित्वा पटिलभित्वा न कुहनाय, न लपनाय, न नेमित्तिकताय, न निप्पेसिकताय, न लाभेन लाभं निजिगीसनताय [निजिगिंसनताय (सी. स्या.)], न कट्ठदानेन, न वेळुदानेन, न पत्तदानेन, न पुप्फदानेन, न फलदानेन, न सिनानदानेन, न चुण्णदानेन, न मत्तिकादानेन, न दन्तकट्ठदानेन, न मुखोदकदानेन, न चाटुकम्यताय, न मुग्गसूप्यताय [न मुग्गसुप्पताय (सी.), न मुग्गसूपताय (स्या.)], न पारिभटययताय, न पीठमद्दिकताय [पिट्ठिमंसिकताय (सी.), पिट्ठिमद्दिकताय (क.)], न वत्थुविज्जाय, न तिरच्छानविज्जाय, न अङ्गविज्जाय, न नक्खत्तविज्जाय, न दूतगमनेन, न पहिणगमनेन, न जङ्घपेसनियेन, न वेज्जकम्मेन, न नवकम्मेन, न पिण्डपटिपिण्डकेन, न दानानुप्पदानेन धम्मेन समेन लद्धा लभित्वा अधिगन्त्वा विन्दित्वा पटिलभित्वाति – लद्धा. न सन्निधिं कयिराति अन्नसन्निधिं पानसन्निधिं वत्थसन्निधिं यानसन्निधिं सयनसन्निधिं गन्धसन्निधिं आमिससन्निधिं न करेय्य न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्याति – लद्धा न सन्निधिं कयिरा.

न च परित्तसे तानि अलभमानोति. अन्नं वा न लभामि , पानं वा न लभामि, वत्थं वा न लभामि, कुलं वा न लभामि, गणं वा न लभामि, आवासं वा न लभामि, लाभं वा न लभामि, यसं वा न लभामि, पसंसं वा न लभामि, सुखं वा न लभामि, चीवरं वा न लभामि, पिण्डपातं वा न लभामि, सेनासनं वा न लभामि, गिलानपच्चयभेसज्जपरिक्खारं वा न लभामि, गिलानुपट्ठाकं वा न लभामि, ‘‘अप्पञ्ञातोम्ही’’ति न तसेय्य न उत्तसेय्य न परित्तसेय्य न भायेय्य न सन्तासं आपज्जेय्य , अभीरू अस्स अछम्भी अनुत्रासी अपलायी, पहीनभयभेरवो विगतलोमहंसो विहरेय्याति – न च परित्तसे तानि अलभमानो.

तेनाह भगवा –

‘‘अन्नानमथो पानानं, खादनीयानमथोपि वत्थानं;

लद्धा न सन्निधिं कयिरा, न च परित्तसे तानि अलभमानो’’ति.

१६०.

झायीन पादलोलस्स, विरमे कुक्कुच्चा नप्पमज्जेय्य;

अथासनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य.

झायी न पादलोलस्साति. झायीति पठमेनपि झानेन झायी, दुतियेनपि झानेन झायी, ततियेनपि झानेन झायी, चतुत्थेनपि झानेन झायी, सवितक्कसविचारेनपि झानेन झायी, अवितक्कविचारमत्तेनपि झानेन झायी, अवितक्कअविचारेनपि झानेन झायी, सप्पीतिकेनपि झानेन झायी, निप्पीतिकेनपि झानेन झायी, पीतिसहगतेनपि झानेन झायी, सातसहगतेनपि झानेन झायी, सुखसहगतेनपि झानेन झायी, उपेक्खासहगतेनपि झानेन झायी, सुञ्ञतेनपि झानेन झायी, अनिमित्तेनपि झानेन झायी, अप्पणिहितेनपि झानेन झायी, लोकियेनपि झानेन झायी, लोकुत्तरेनपि झानेन झायी, झानरतो एकत्तमनुयुत्तो परमत्थगरुकोति [सदत्थगरुकोति (सी. स्या.)] – झायी.

पादलोलस्साति. कथं पादलोलो होति? इधेकच्चो पादलोलियेन समन्नागतो होति आरामेन आरामं उय्यानेन उय्यानं गामेन गामं निगमेन निगमं नगरेन नगरं रट्ठेन रट्ठं जनपदेन जनपदं दीघचारिकं अनवट्ठितचारिकं अनुयुत्तो विहरति. एवम्पि पादलोलो होति.

अथ वा भिक्खु अन्तोपिसङ्घारामे पादलोलियेन समन्नागतो होति. न अत्थहेतु न कारणहेतु उद्धतो अवूपसन्तचित्तो परिवेणतो परिवेणं गच्छति विहारतो विहारं गच्छति अड्ढयोगतो अड्ढयोगं गच्छति पासादतो पासादं गच्छति हम्मियतो हम्मियं गच्छति गुहाय गुहं गच्छति लेणतो लेणं गच्छति कुटितो कुटिं गच्छति कूटागारतो कूटागारं गच्छति अट्टतो अट्टं गच्छति माळतो माळं गच्छति उद्दण्डतो उद्दण्डं गच्छति उपट्ठानसालतो उपट्ठानसालं गच्छति मण्डलमाळतो मण्डलमाळं गच्छति रुक्खमूलतो रुक्खमूलं गच्छति. यत्थ वा पन भिक्खू निसीदन्ति तहिं गच्छति, तत्थ एकस्स वा दुतियो होति, द्विन्नं वा ततियो होति, तिण्णं वा चतुत्थो होति. तत्थ बहुं सम्फप्पलापं पलपति, सेय्यथिदं – राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं यानकथं सयनकथं मालाकथं गन्धकथं ञातिकथं गामकथं निगमकथं नगरकथं जनपदकथं इत्थिकथं सूरकथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिकं इति भवाभवकथं इति वा. एवम्पि पादलोलो होति.

पादलोलस्साति. पादलोलियं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, पादलोलिया आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्य चरेय्य विचरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्य, पटिसल्लानारामो अस्स पटिसल्लानरतो अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सना समन्नागतो ब्रूहेता सुञ्ञागारानं झायी झानरतो एकत्तमनुयुत्तो परमत्थगरुकोति – झायी न पादलोलस्स.

विरमे कुक्कुच्चा नप्पमज्जेय्याति. कुक्कुच्चन्ति हत्थकुक्कुच्चम्पि कुक्कुच्चं, पादकुक्कुच्चम्पि कुक्कुच्चं, हत्थपादकुक्कुच्चम्पि कुक्कुच्चं, अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता, अवज्जे वज्जसञ्ञिता, वज्जे अवज्जसञ्ञिता, यं एवरूपं कुक्कुच्चं कुक्कुच्चायना कुक्कुच्चायितत्तं चेतसो विप्पटिसारो मनोविलेखो – इदं वुच्चति कुक्कुच्चं.

अपि च द्वीहि कारणेहि उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो – कतत्ता च अकतत्ता च. कथं कतत्ता च अकतत्ता च उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो? ‘‘कतं मे कायदुच्चरितं, अकतं मे कायसुचरित’’न्ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो, ‘‘कतं मे वचीदुच्चरितं, अकतं मे वचीसुचरित’’न्ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो, ‘‘कतं मे मनोदुच्चरितं, अकतं मे मनोसुचरितन्ति…पे… ‘‘कतो मे पाणातिपातो, अकता मे पाणातिपाता वेरमणी’’ति उप्पज्जति कुक्कुच्चं…पे… मनोविलेखो, ‘‘कतं मे अदिन्नादानं… कतो मे कामेसुमिच्छाचारो… कतो मे मुसावादो… कता मे पिसुणवाचा… कता मे फरुसवाचा… कतो मे सम्फप्पलापो… कता मे अभिज्झा… कतो मे ब्यापादो… कता मे मिच्छादिट्ठि, अकता मे सम्मादिट्ठी’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो . एवं कतत्ता च अकतत्ता च उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो.

अथ वा ‘‘सीलेसुम्हि न परिपूरकारी’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो, ‘‘इन्द्रियेसुम्हि अगुत्तद्वारो’’ति…पे… ‘‘भोजने अमत्तञ्ञुम्ही’’ति… ‘‘जागरियं अननुयुत्तोम्ही’’ति… ‘‘न सतिसम्पजञ्ञेन समन्नागतोम्ही’’ति… ‘‘अभाविता मे चत्तारो सतिपट्ठाना’’ति… ‘‘अभाविता मे चत्तारो सम्मप्पधाना’’ति… ‘‘अभाविता मे चत्तारो इद्धिपादा’’ति… ‘‘अभावितानि मे पञ्चिन्द्रियानी’’ति… ‘‘अभावितानि मे पञ्च बलानी’’ति… ‘‘अभाविता मे सत्त बोज्झङ्गा’’ति… ‘‘अभावितो मे अरियो अट्ठङ्गिको मग्गो’’ति… ‘‘दुक्खं मे अपरिञ्ञात’’न्ति… ‘‘समुदयो मे अप्पहीनो’’ति… ‘‘मग्गो मे अभावितो’’ति… ‘‘निरोधो मे असच्छिकतो’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो. विरमे कुक्कुच्चाति कुक्कुच्चा आरमेय्य विरमेय्य पटिविरमेय्य कुक्कुच्चं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य. कुक्कुच्चा आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – विरमे कुक्कुच्चा.

नप्पमज्जेय्याति सक्कच्चकारी अस्स सातच्चकारी अट्ठितकारी अनोलीनवुत्तिको अनिक्खित्तच्छन्दो अनिक्खित्तधुरो अप्पमादो कुसलेसु धम्मेसु. ‘‘कदाहं अपरिपूरं वा सीलक्खन्धं परिपूरेय्यं, परिपूरं वा सीलक्खन्धं तत्थ तत्थ पञ्ञाय अनुग्गण्हेय्य’’न्ति? यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च थामो च अप्पटिवानी च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमादो कुसलेसु धम्मेसु . ‘‘कदाहं अपरिपूरं वा समाधिक्खन्धं…पे… पञ्ञाक्खन्धं… विमुत्तिक्खन्धं… विमुत्तिञाणदस्सनक्खन्धं… कदाहं अपरिञ्ञातं वा दुक्खं परिजानेय्यं, अप्पहीने वा किलेसे पजहेय्यं, अभावितं वा मग्गं भावेय्यं, असच्छिकतं वा निरोधं सच्छिकरेय्य’’न्ति? यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च थामो च अप्पटिवानी च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमादो कुसलेसु धम्मेसूति – विरमे कुक्कुच्चा नप्पमज्जेय्य.

अथासनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्याति. अथाति पदसन्धि…पे… आसनं वुच्चति यत्थ निसीदति – मञ्चो पीठं भिसि तट्टिका चम्मखण्डो तिणसन्थारो पण्णसन्थारो पलालसन्थारो. सयनं वुच्चति सेनासनं विहारो अड्ढयोगो पासादो हम्मियं गुहाति – अथासनेसु सयनेसु.

अप्पसद्देसु भिक्खु विहरेय्याति. अप्पसद्देसु अप्पनिग्घोसेसु विजनवातेसु मनुस्सराहस्सेय्यकेसु पटिसल्लानसारुप्पेसु सेनासनेसु चरेय्य विचरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्याति – अथासनेसु सयनेसु अप्पसद्देसु भिक्खु विहरेय्य.

तेनाह भगवा –

‘‘झायी न पादलोलस्स, विरमे कुक्कुच्चा नप्पमज्जेय्य;

अथासनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्या’’ति.

१६१.

निद्दं न बहुलीकरेय्य, जागरियं भजेय्य आतापी;

तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसं.

निद्दं न बहुलीकरेय्याति. रत्तिन्दिवं छकोट्ठासं कारेत्वा पञ्चकोट्ठासं पटिपज्जेय्य एककोट्ठासं निप्पज्जेय्याति – निद्दं न बहुलीकरेय्य.

जागरियं भजेय्य आतापीति. इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेय्य, रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेय्य, रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेय्य पादेपादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसिकरित्वा, रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेय्य.

जागरियं भजेय्याति जागरियं भजेय्य सम्भजेय्य सेवेय्य निसेवेय्य संसेवेय्य पटिसेवेय्याति – जागरियं भजेय्य.

आतापीति. आतप्पं वुच्चति वीरियं [विरियं (सी. स्या.)]. यो चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो ठिति असिथिलपरक्कमता अनिक्खित्तच्छन्दता अनिक्खित्तधुरता धुरसम्पग्गहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो. इमिना आतापेन उपेतो समुपेतो उपगतो समुपगतो उपपन्नो समुपपन्नो समन्नागतो सो वुच्चति आतापीति – जागरियं भजेय्य आतापी.

तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसन्ति. तन्दीति [तन्दिन्ति (सी.)] तन्दी तन्दियना तन्दियितत्तं [नत्थि अत्तदण्डसुत्तनिद्देसे खुद्दकवत्थुविभङ्गेपि] तन्दिमनकता आलस्यं आलस्यायना आलस्यायितत्तं. माया वुच्चति वञ्चनिका चरिया. इधेकच्चो कायेन दुच्चरितं चरित्वा…पे… वाचाय मनसा दुच्चरितं चरित्वा तस्स पटिच्छादनहेतु पापिकं इच्छं पणिदहति. मा मं जञ्ञाति [जञ्ञूति (क.)] इच्छति, मा मं जञ्ञाति सङ्कप्पेति, मा मं जञ्ञाति वाचं भासति, मा मं जञ्ञाति कायेन परक्कमति. या एवरूपा मायाविता अच्चसरा वञ्चना निकति निकिरणा परिहरणा गूहना परिगूहना छादना परिच्छादना [पटिच्छादना (सी. क.) महानिद्देसे] अनुत्तानीकम्मं अनाविकम्मं वोच्छादना पापकिरिया – अयं वुच्चति माया. हस्सन्ति इधेकच्चो अतिवेलं दन्तविदंसकं हसति. वुत्तञ्हेतं भगवता – ‘‘कुमारकमिदं, भिक्खवे , अरियस्स विनये यदिदं अतिवेलं दन्तविदंसकं हसित’’न्ति.

खिड्डाति द्वे खिड्डा – कायिका च खिड्डा वाचसिका च खिड्डा. कतमा कायिका खिड्डा? हत्थीहिपि कीळन्ति, अस्सेहिपि कीळन्ति, रथेहिपि कीळन्ति, धनूहिपि कीळन्ति, अट्ठपदेहिपि कीळन्ति, दसपदेहिपि कीळन्ति, आकासेपि कीळन्ति, परिहारपथेपि कीळन्ति, सन्तिकायपि कीळन्ति , खलिकायपि कीळन्ति, घटिकायपि कीळन्ति, सलाकहत्थेनपि कीळन्ति, अक्खेनपि कीळन्ति, पङ्कचीरेनपि कीळन्ति , वङ्ककेनपि कीळन्ति, मोक्खचिकायपि कीळन्ति, चिङ्गुलकेनपि कीळन्ति, पत्ताळ्हकेनपि कीळन्ति, रथकेनपि कीळन्ति, धनुकेनपि कीळन्ति, अक्खरिकायपि कीळन्ति, मनेसिकायपि कीळन्ति, यथावज्जेनपि कीळन्ति – अयं कायिका खिड्डा. कतमा वाचसिका खिड्डा? मुखभेरिकं [मुखभेरियं (स्या.)] मुखालम्बरं मुखडिण्डिमकं [मुखदेण्डिमकं (सी. स्या.)] मुखवलिमकं मुखभेरुळकं [मुखभेरुलकं (सी.)] मुखदद्दरिकं नाटकं लापं गीतं दवकम्मं – अयं वाचसिका खिड्डा.

मेथुनधम्मो नाम यो सो असद्धम्मो गामधम्मो वसलधम्मो दुट्ठुल्लो ओदकन्तिको रहस्सो द्वयंद्वयसमापत्ति. किंकारणा वुच्चति मेथुनधम्मो? उभिन्नं रत्तानं सारत्तानं अवस्सुतानं परियुट्ठितानं परियादिन्नचित्तानं उभिन्नं सदिसानं धम्मोति, तंकारणा वुच्चति मेथुनधम्मो. यथा उभो कलहकारका मेथुनकाति वुच्चन्ति, उभो भण्डनकारका…पे… उभो भस्सकारका… उभो अधिकरणकारका… उभो विवादकारका… उभो वादिनो… उभो सल्लापका मेथुनकाति वुच्चन्ति ; एवमेव उभिन्नं रत्तानं सारत्तानं अवस्सुतानं परियुट्ठितानं परियादिन्नचित्तानं उभिन्नं सदिसानं धम्मोति, तंकारणा वुच्चति मेथुनधम्मो.

विभूसाति द्वे विभूसा – अत्थि अगारियस्स विभूसा, अत्थि पब्बजितस्स विभूसा. कतमा अगारियस्स विभूसा? केसा च मस्सु च माला च गन्धा च विलेपना च आभरणा च पिलन्धना च वत्थञ्च सयनासनञ्च वेठनञ्च उच्छादनं परिमद्दनं न्हापनं सम्बाहनं आदासं अञ्जनं मालाविलेपनं मुखचुण्णकं मुखलेपं हत्थबन्धं सिखाबन्धं [वसिक्खाबन्धं (स्या.)] दण्डनाळियं खग्गं छत्तं चित्रा उपाहना उण्हीसं मणिं वाळबीजनिं ओदातानि वत्थानि दीघदसानि इति वा – अयं अगारियस्स विभूसा. कतमा पब्बजितस्स विभूसा? चीवरमण्डना पत्तमण्डना सेनासनमण्डना इमस्स वा पूतिकायस्स बाहिरानं वा परिक्खारानं मण्डना विभूसना केळना परिकेळना गेधितता गेधितत्तं चपलता चापल्यं – अयं पब्बजितस्स विभूसा.

तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसन्ति. तन्दिञ्च मायञ्च हस्सञ्च खिड्डञ्च मेथुनधम्मञ्च सविभूसं सपरिवारं सपरिभण्डं सपरिक्खारं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति – तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसं.

तेनाह भगवा –

‘‘निद्दं न बहुलीकरेय्य, जागरियं भजेय्य आतापी;

तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूस’’न्ति.

१६२.

आथब्बणंसुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तं;

विरुतञ्चगब्भकरणं, तिकिच्छं मामको न सेवेय्य.

आथब्बणं सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तन्ति. आथब्बणिका आथब्बणं पयोजेन्ति, नगरे वा रुद्धे [रुन्धे (क.)] सङ्गामे वा पच्चुपट्ठिते परसेनपच्चत्थिकेसु पच्चामित्तेसु ईतिं उप्पादेन्ति, उपद्दवं उप्पादेन्ति, रोगं उप्पादेन्ति, पज्जरकं करोन्ति, सूलं करोन्ति, विसूचिकं करोन्ति, पक्खन्दिकं करोन्ति. एवं आथब्बणिका आथब्बणं पयोजेन्ति.

सुपिनपाठका सुपिनं आदिसन्ति, यो पुब्बण्हसमयं सुपिनं पस्सति, एवं विपाको होति. यो मज्झन्हिकसमयं [मज्झन्तिकसमयं (बहूसु)] सुपिनं पस्सति, एवं विपाको होति. यो सायन्हसमयं सुपिनं पस्सति, एवं विपाको होति. यो पुरिमे यामे…पे… यो मज्झिमे यामे… यो पच्छिमे यामे… यो दक्खिणेन पस्सेन निपन्नो… यो वामेन पस्सेन निपन्नो… यो उत्तानं निपन्नो… यो अवकुज्ज निपन्नो… यो चन्दं पस्सति… यो सूरियं पस्सति… यो महासमुद्दं पस्सति… यो सिनेरुं पब्बतराजानं पस्सति… यो हत्थिं पस्सति… यो अस्सं पस्सति… यो रथं पस्सति… यो पत्तिं पस्सति… यो सेनाब्यूहं पस्सति… यो आरामरामणेय्यकं पस्सति… यो वनरामणेय्यकं पस्सति… यो भूमिरामणेय्यकं पस्सति… यो पोक्खरणीरामणेय्यकं [पोक्खरणिरामणेय्यकं (स्या.)] पस्सति, एवं विपाको होतीति. एवं सुपिनपाठका सुपिनं आदिसन्ति.

लक्खणपाठका लक्खणं आदिसन्ति – मणिलक्खणं दण्डलक्खणं वत्थलक्खणं असिलक्खणं उसुलक्खणं धनुलक्खणं आवुधलक्खणं इत्थिलक्खणं पुरिसलक्खणं कुमारिकालक्खणं कुमारलक्खणं दासिलक्खणं दासलक्खणं हत्थिलक्खणं अस्सलक्खणं महिंसलक्खणं उसभलक्खणं गोणलक्खणं अजलक्खणं मेण्डलक्खणं कुक्कुटलक्खणं वट्टलक्खणं गोधालक्खणं कण्णिकालक्खणं कच्छपलक्खणं मिगलक्खणं इति वाति. एवं लक्खणपाठका लक्खणं आदिसन्ति.

नक्खत्तपाठका नक्खत्तं आदिसन्ति. अट्ठवीसति नक्खत्तानि. इमिना नक्खत्तेन घरप्पवेसो कत्तब्बो, इमिना नक्खत्तेन मकुटं बन्धितब्बं, इमिना नक्खत्तेन वारेय्यं कारेतब्बं, इमिना नक्खत्तेन बीजनीहारो [बीजनिहारो (स्या. क.)] कत्तब्बो, इमिना नक्खत्तेन संवासो [घरवासो (स्या.)] गन्तब्बोति. एवं नक्खत्तपाठका नक्खत्तं आदिसन्ति.

आथब्बणं सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तन्ति. आथब्बणञ्च सुपिनञ्च लक्खणञ्च नक्खत्तञ्च नो विदहेय्य न चरेय्य न समाचरेय्य न समादाय वत्तेय्य. अथ वा न गण्हेय्य न उग्गण्हेय्य न धारेय्य न उपधारेय्य न उपलक्खेय्य नप्पयोजेय्याति – आथब्बणं सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तं.

विरुतञ्च गब्भकरणं, तिकिच्छं मामको न सेवेय्याति. विरुतं वुच्चति मिगवाक्कं. मिगवाक्कपाठका [मिगचक्कं. मिगचक्कपाठका (स्या.)] मिगवाक्कं आदिसन्ति – सकुन्तानं वा चतुप्पदानं वा रुतं [रुदं (स्या.)] वस्सितं जानन्तीति. एवं मिगवाक्कपाठका मिगवाक्कं आदिसन्ति. गब्भकरणीया गब्भं सण्ठापेन्ति. द्वीहि कारणेहि गब्भो न सण्ठाति – पाणकेहि वा वातकुप्पेहि वा. पाणकानं वा वातकुप्पानं वा पटिघाताय ओसधं देन्तीति. एवं गब्भकरणीया गब्भं सण्ठापेन्ति. तिकिच्छाति पञ्च तिकिच्छा – सालाकियं, सल्लकत्तियं, कायतिकिच्छं, भूतियं, कोमारभच्चं. मामकोति बुद्धमामको धम्ममामको सङ्घमामको, सो वा भगवन्तं ममायति भगवा वा तं पुग्गलं परिग्गण्हाति. वुत्तञ्हेतं भगवता – ‘‘ये ते, भिक्खवे, भिक्खू कुहा थद्धा लपा सिङ्गी उन्नळा असमाहिता न मे ते, भिक्खवे, भिक्खू मामका, अपगता च ते, भिक्खवे, भिक्खू इमस्मा धम्मविनया, न च ते भिक्खू इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति. ये च खो, भिक्खवे, भिक्खू निक्कुहा निल्लपा धीरा अत्थद्धा सुसमाहिता ते खो मे, भिक्खवे, भिक्खू मामका न च अपगता ते , भिक्खवे, भिक्खू इमस्मा धम्मविनया, ते च भिक्खू इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति’’.

‘‘कुहा थद्धा लपा सिङ्गी, उन्नळा असमाहिता;

न ते धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते.

‘‘निक्कुहा निल्लपा धीरा, अत्थद्धा सुसमाहिता;

ते वे धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते’’.

विरुतञ्च गब्भकरणं, तिकिच्छं मामको न सेवेय्याति. विरुतञ्च गब्भकरणञ्च तिकिच्छञ्च मामको न सेवेय्य न निसेवेय्य न संसेवेय्य नप्पटिसेवेय्य न चरेय्य न समाचरेय्य न समादाय वत्तेय्य. अथ वा न गण्हेय्य न उग्गण्हेय्य न धारेय्य न उपधारेय्य न उपलक्खेय्य नप्पयोजेय्याति – विरुतञ्च गब्भकरणं तिकिच्छं मामको न सेवेय्य.

तेनाह भगवा –

‘‘आथब्बणं सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तं;

विरुतञ्च गब्भकरणं, तिकिच्छं मामको न सेवेय्या’’ति.

१६३.

निन्दायनप्पवेधेय्य, न उन्नमेय्य पसंसितो भिक्खु;

लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्य.

निन्दाय नप्पवेधेय्याति. इधेकच्चे भिक्खू निन्दन्ति जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना निन्दन्ति गरहन्ति उपवदन्ति, निन्दितो गरहितो उपवदितो निन्दाय गरहाय उपवादेन अकित्तिया अवण्णहारिकाय न वेधेय्य नप्पवेधेय्य न सम्पवेधेय्य न तसेय्य न उत्तसेय्य न परितसेय्य न भायेय्य न सन्तासं आपज्जेय्य, अभीरू अस्स अछम्भी अनुत्रासी अपलायी, पहीनभयभेरवो विगतलोमहंसो विहरेय्याति – निन्दाय नप्पवेधेय्य.

उन्नमेय्य पसंसितो भिक्खूति. इधेकच्चे भिक्खू पसंसन्ति जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना पसंसन्ति थोमेन्ति कित्तेन्ति वण्णेन्ति, पसंसितो थोमितो कित्तितो वण्णितो पसंसाय थोमनेन कित्तिया वण्णहारिकाय उन्नतिं न करेय्य उन्नमं न करेय्य मानं न करेय्य थम्भं न करेय्य, न तेन मानं जनेय्य न तेन थद्धो अस्स पत्थद्धो पग्गहितसिरोति – न उन्नमेय्य पसंसितो भिक्खु.

लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्याति. लोभोति यो लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्तं अभिज्झा लोभो अकुसलमूलं. मच्छरियन्ति पञ्च मच्छरियानि – आवासमच्छरियं…पे… गाहो वुच्चति मच्छरियं. कोधोति यो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो, कोपो पकोपो सम्पकोपो, दोसो पदोसो सम्पदोसो, चित्तस्स ब्यापत्ति मनोपदोसो, कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्तं, ब्यापत्तिं ब्यापज्जना ब्यापज्जितत्तं, विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स. पेसुञ्ञन्ति इधेकच्चो पिसुणवाचो होति इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा इमेसं अक्खाता अमूसं भेदाय. इति समग्गानं वा भेत्ता भिन्नानं वा अनुप्पदाता, वग्गारामो वग्गरतो वग्गनन्दी वग्गकरणिं वाचं भासिता होति – इदं वुच्चति पेसुञ्ञं.

अपि च द्वीहि कारणेहि पेसुञ्ञं उपसंहरति – पियकम्यताय वा भेदाधिप्पायेन वा. कथं पियकम्यताय पेसुञ्ञं उपसंहरति? इमस्स पियो भविस्सामि मनापो भविस्सामि विस्सासिको भविस्सामि अब्भन्तरिको भविस्सामि सुहदयो भविस्सामीति. एवं पियकम्यताय पेसुञ्ञं उपसंहरति. कथं भेदाधिप्पायेन पेसुञ्ञं उपसंहरति? कथं इमे नाना अस्सु विना अस्सु वग्गा अस्सु द्वेधा अस्सु द्वेज्झा अस्सु द्वे पक्खा अस्सु भिज्झेय्युं न समागच्छेय्युं दुक्खं न फासु विहरेय्युन्ति. एवं भेदाधिप्पायेन पेसुञ्ञं उपसंहरति. लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्याति. लोभञ्च मच्छरियञ्च कोधञ्च पेसुञ्ञञ्च नुदेय्य पनुदेय्य पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति – लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्य.

तेनाह भगवा –

‘‘निन्दाय नप्पवेधेय्य, न उन्नमेय्य पसंसितो भिक्खु;

लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्या’’ति.

१६४.

कयविक्कये न तिट्ठेय्य, उपवादं भिक्खु न करेय्य कुहिञ्चि;

गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्य.

कयविक्कयेन तिट्ठेय्याति. ये कयविक्कया विनये पटिक्खित्ता न ते इमस्मिं अत्थे अधिप्पेता. कथं कयविक्कये तिट्ठति? पञ्चन्नं सद्धिं पत्तं वा चीवरं वा अञ्ञं वा किञ्चि परिक्खारं वञ्चनियं वा करोन्तो उदयं वा पत्थयन्तो परिवत्तेति. एवं कयविक्कये तिट्ठति. कथं कयविक्कये न तिट्ठति? पञ्चन्नं सद्धिं पत्तं वा चीवरं वा अञ्ञं वा किञ्चि परिक्खारं न वञ्चनियं वा करोन्तो न उदयं वा पत्थयन्तो परिवत्तेति. एवं कयविक्कये न तिट्ठति. कयविक्कये न तिट्ठेय्याति. कयविक्कये न तिट्ठेय्य न सन्तिट्ठेय्य, कयविक्कयं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, कयविक्कया आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – कयविक्कये न तिट्ठेय्य.

उपवादं भिक्खु न करेय्य कुहिञ्चीति. कतमे उपवादकराति किलेसा? सन्तेके समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो, ते दूरतोपि पस्सन्ति आसन्नापि न दिस्सन्ति चेतसापि चित्तं पजानन्ति, देवतापि खो सन्ति इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो, ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति चेतसापि चित्तं पजानन्ति. ते ओळारिकेहि वा किलेसेहि मज्झिमेहि वा किलेसेहि सुखुमेहि वा किलेसेहि उपवदेय्युं. कतमे ओळारिका किलेसा? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं – इमे वुच्चन्ति ओळारिका किलेसा. कतमे मज्झिमा किलेसा? कामवितक्को ब्यापादवितक्को विहिंसावितक्को – इमे वुच्चन्ति मज्झिमा किलेसा. कतमे सुखुमा किलेसा? ञातिवितक्को, जनपदवितक्को, अपरवितक्को, परानुदयता पटिसञ्ञुत्तो वितक्को , लाभसक्कारसिलोकपटिसञ्ञुत्तो वितक्को, अनवञ्ञत्तिपटिसञ्ञुत्तो वितक्को – इमे वुच्चन्ति सुखुमा किलेसा. ते ओळारिकेहि वा किलेसेहि मज्झिमेहि वा किलेसेहि सुखुमेहि वा किलेसेहि न उपवदेय्य उपवादं न करेय्य उपवादकरे किलेसे न करेय्य न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्य, उपवादकरे किलेसे पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, उपवादकरेहि किलेसेहि आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्य. कुहिञ्चीति कुहिञ्चि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वाति – उपवादं भिक्खु न करेय्य कुहिञ्चि.

गामे च नाभिसज्जेय्याति. कथं गामे सज्जति? इध भिक्खु गामे गिहीहि संसट्ठो विहरति सहनन्दी सहसोकी सुखितेसु सुखितो दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना वोयोगं आपज्जति. एवम्पि गामे सज्जति.

अथ वा भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्र तत्र सज्जति तत्र तत्र गण्हाति तत्र तत्र बज्झति तत्र तत्र अनयब्यसनं आपज्जति. एवम्पि गामे सज्जति.

कथं गामे न सज्जति? इध भिक्खु गामे गिहीहि असंसट्ठो विहरति न सहनन्दी न सहसोकी न सुखितेसु सुखितो न दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु न अत्तना वोयोगं आपज्जति. एवम्पि गामे न सज्जति.

अथ वा भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति रक्खितेनेव कायेन रक्खिताय वाचाय रक्खितेन चित्तेन उपट्ठिताय सतिया संवुतेहि इन्द्रियेहि. सो तत्र तत्र न सज्जति तत्र तत्र न गण्हाति तत्र तत्र न बज्झति तत्र तत्र न अनयब्यसनं आपज्जति. एवम्पि गामे न सज्जति. गामे च नाभिसज्जेय्याति गामे न सज्जेय्य न गण्हेय्य न बज्झेय्य न पलिबज्झेय्य, अगिद्धो अस्स अगधितो अमुच्छितो अनज्झोसन्नो वीतगेधो विगतगेधो चत्तगेधो…पे… ब्रह्मभूतेन अत्तना विहरेय्याति – गामे च नाभिसज्जेय्य.

लाभकम्या जनं न लपयेय्याति. कतमा लपना? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स आमिसचक्खुकस्स लोकधम्मगरुकस्स या परेसं आलपना लपना सल्लपना उल्लपना समुल्लपना उन्नहना समुन्नहना उक्काचना समुक्काचना [उक्कापना समुक्कापना (स्या.)] अनुपियभाणिता चातुकम्यता मुग्गसूप्यता पारिभटयता परपिट्ठिमंसिकता [पिट्ठिमंसिकता (क.) विसुद्धिमग्गे सीलनिद्देसवण्णना ओलोकेतब्बा], या तत्थ सण्हवाचता सखिलवाचता सिथिलवाचता [मेत्तवाचकता (स्या.)] अफरुसवाचता – अयं वुच्चति लपना.

अपि च द्वीहि कारणेहि जनं लपति – अत्तानं वा नीचं ठपेन्तो परं उच्चं ठपेन्तो जनं लपति, अत्तानं वा उच्चं ठपेन्तो परं नीचं ठपेन्तो जनं लपति. कथं अत्तानं नीचं ठपेन्तो परं उच्चं ठपेन्तो जनं लपति? ‘‘तुम्हे मे बहूपकारा, अहं तुम्हे निस्साय लभामि चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं, येपि मे अञ्ञे दातुं वा कातुं वा मञ्ञन्ति, तुम्हे निस्साय तुम्हे सम्पस्सन्ता यम्पि मे पुराणं मातापेत्तिकं नामधेय्यं तम्पि मे अन्तरहितं. तुम्हेहि अहं ञायामि असुकस्स कुलूपको असुकाय कुलूपको’’ति. एवं अत्तानं नीचं ठपेन्तो परं उच्चं ठपेन्तो जनं लपति.

कथं अत्तानं उच्चं ठपेन्तो परं नीचं ठपेन्तो जनं लपति? ‘‘अहं तुम्हाकं बहूपकारो, तुम्हे मं आगम्म बुद्धं सरणं गता, धम्मं सरणं गता, सङ्घं सरणं गता, पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसुमिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जप्पमादट्ठाना पटिविरता. अहं तुम्हाकं उद्देसं देमि, परिपुच्छं देमि, उपोसथं आचिक्खामि, नवकम्मं अधिट्ठामि. अथ पन तुम्हे मं उज्झित्वा अञ्ञे सक्करोथ गरुं करोथ मानेथ पूजेथा’’ति. एवं अत्तानं उच्चं ठपेन्तो परं नीचं ठपेन्तो जनं लपति.

लाभकम्याजनं न लपयेय्याति. लाभहेतु लाभपच्चया लाभकारणा लाभाभिनिब्बत्तिया लाभं परिपाचेन्तो जनं न लपयेय्य, लपनं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, लपना आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – लाभकम्या जनं न लपयेय्य.

तेनाह भगवा –

‘‘कयविक्कये न तिट्ठेय्य, उपवादं भिक्खु न करेय्य कुहिञ्चि;

गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्या’’ति.

१६५.

न च कत्थिको[कत्थिता (स्या. क.)]सिया भिक्खु, न च वाचं पयुत्तं भासेय्य;

पागब्भियं न सिक्खेय्य, कथं विग्गाहिकं न कथयेय्य.

च कत्थिको सिया भिक्खूति. इधेकच्चो कत्थी होति विकत्थी. सो कत्थति विकत्थति अहमस्मि सीलसम्पन्नोति वा वतसम्पन्नोति वा सीलब्बतसम्पन्नोति वा जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना. उच्चा कुला पब्बजितोति वा महाभोगकुला पब्बजितोति वा उळारभोगकुला पब्बजितोति वा सुत्तन्तिकोति वा विनयधरोति वा धम्मकथिकोति वा आरञ्ञिकोति वा…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभीति वा कत्थति विकत्थति. एवं न कत्थेय्य न विकत्थेय्य, कत्थं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, कत्थना आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – न च कत्थिको सिया भिक्खु.

च वाचं पयुत्तं भासेय्याति. कतमा पयुत्तवाचा? इधेकच्चो चीवरपयुत्तं वाचं भासति, पिण्डपातपयुत्तं वाचं भासति, सेनासनपयुत्तं वाचं भासति, गिलानपच्चयभेसज्जपरिक्खारपयुत्तं वाचं भासति – अयम्पि वुच्चति पयुत्तवाचा.

अथ वा चीवरहेतु पिण्डपातहेतु सेनासनहेतु गिलानपच्चयभेसज्जपरिक्खारहेतु सच्चम्पि भणति मुसापि भणति, पिसुणम्पि भणति अपिसुणम्पि भणति, फरुसम्पि भणति अफरुसम्पि भणति, सम्फप्पलापम्पि भणति असम्फप्पलापम्पि भणति, मन्तापि वाचं भासति – अयम्पि वुच्चति पयुत्तवाचा. अथ वा पसन्नचित्तो परेसं धम्मं देसेति – ‘‘अहो वत मे धम्मं सुणेय्युं, सुत्वाव धम्मं पसीदेय्युं, पसन्ना च मे पसन्नाकारं करेय्यु’’न्ति – अयं वुच्चति पयुत्तवाचा. न च वाचं पयुत्तं भासेय्याति. अन्तमसो धम्मदेसनं वाचं उपादाय पयुत्तवाचं न भासेय्य न कथेय्य न भणेय्य न दीपेय्य न वोहरेय्य, पयुत्तं वाचं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, पयुत्तवाचाय आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – न च वाचं पयुत्तं भासेय्य.

पागब्भियं न सिक्खेय्याति. पागब्भियन्ति तीणि पागब्भियानि – कायिकं पागब्भियं, वाचसिकं पागब्भियं, चेतसिकं पागब्भियं. कतमं कायिकं पागब्भियं? इधेकच्चो सङ्घगतोपि कायिकं पागब्भियं दस्सेति, गणगतोपि कायिकं पागब्भियं दस्सेति, भोजनसालायपि कायिकं पागब्भियं दस्सेति, जन्ताघरेपि कायिकं पागब्भियं दस्सेति, उदकतित्थेपि कायिकं पागब्भियं दस्सेति, अन्तरघरं पविसन्तोपि कायिकं पागब्भियं दस्सेति, अन्तरघरं पविट्ठोपि कायिकं पागब्भियं दस्सेति.

कथं सङ्घगतो कायिकं पागब्भियं दस्सेति? इधेकच्चो सङ्घगतो अचित्तीकारकतो थेरे भिक्खू घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्चेपि आसने निसीदति, ससीसं पारुपित्वा निसीदति , ठितकोपि भणति, बाहाविक्खेपकोपि भणति. एवं सङ्घगतो कायिकं पागब्भियं दस्सेति.

कथं गणगतो कायिकं पागब्भियं दस्सेति? इधेकच्चो गणगतो अचित्तीकारकतो थेरानं भिक्खूनं अनुपाहनानं चङ्कमन्तानं सउपाहनो चङ्कमति , नीचे चङ्कमे चङ्कमन्तानं उच्चे चङ्कमे चङ्कमति, छमाय चङ्कमन्तानं चङ्कमे चङ्कमति, घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्चेपि आसने निसीदति, ससीसं पारुपित्वापि निसीदति, ठितोपि भणति, बाहाविक्खेपकोपि भणति. एवं गणगतो कायिकं पागब्भियं दस्सेति.

कथं भोजनसालाय कायिकं पागब्भियं दस्सेति? इधेकच्चो भोजनसालाय अचित्तीकारकतो थेरे भिक्खू अनुपखज्ज निसीदति, नवेपि भिक्खू आसनेन पटिबाहति, घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्चेपि आसने निसीदति, ससीसं पारुपित्वा निसीदति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति. एवं भोजनसालाय कायिकं पागब्भियं दस्सेति.

कथं जन्ताघरे कायिकं पागब्भियं दस्सेति? इधेकच्चो जन्ताघरे अचित्तीकारकतो थेरे भिक्खू घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्चेपि आसने निसीदति, अनापुच्छापि कट्ठं पक्खिपति, अनापुच्छापि द्वारं पिदहति. एवं जन्ताघरे कायिकं पागब्भियं दस्सेति.

कथं उदकतित्थे कायिकं पागब्भियं दस्सेति? इधेकच्चो उदकतित्थे अचित्तीकारकतो थेरे भिक्खू घट्टयन्तोपि ओतरति, पुरतोपि ओतरति, घट्टयन्तोपि न्हायति, पुरतोपि न्हायति, उपरितोपि न्हायति, घट्टयन्तोपि उत्तरति, पुरतोपि उत्तरति . एवं उदकतित्थे कायिकं पागब्भियं दस्सेति.

कथं अन्तरघरं पविसन्तो कायिकं पागब्भियं दस्सेति? इधेकच्चो अन्तरघरं पविसन्तो अचित्तीकारकतो थेरे भिक्खू घट्टयन्तोपि गच्छति, पुरतोपि गच्छति, वोक्कम्मपि थेरानं भिक्खूनं पुरतो गच्छति . एवं अन्तरघरं पविसन्तो कायिकं पागब्भियं दस्सेति.

कथं अन्तरघरं पविट्ठो कायिकं पागब्भियं दस्सेति? इधेकच्चो अन्तरघरं पविट्ठो ‘‘न पविस, भन्ते’’ति वुच्चमानो पविसति, ‘‘न तिट्ठ, भन्ते’’ति वुच्चमानो तिट्ठति, ‘‘न निसीद, भन्ते’’ति वुच्चमानो निसीदति, अनोकासम्पि पविसति, अनोकासेपि तिट्ठति, अनोकासेपि निसीदति, यानिपि तानि होन्ति कुलानं ओवरकानि गूळ्हानि च पटिच्छन्नानि च, यत्थ कुलित्थियो कुलधीतरो कुलसुण्हायो कुलकुमारियो निसीदन्ति तत्थपि सहसा पविसति, कुमारकस्स सीसम्पि परामसति. एवं अन्तरघरं पविट्ठो कायिकं पागब्भियं दस्सेति – इदं कायिकं पागब्भियं.

कतमं वाचसिकं पागब्भियं? इधेकच्चो सङ्घगतोपि वाचसिकं पागब्भियं दस्सेति, गणगतोपि वाचसिकं पागब्भियं दस्सेति, अन्तरघरं पविट्ठोपि वाचसिकं पागब्भियं दस्सेति. कथं सङ्घगतो वाचसिकं पागब्भियं दस्सेति? इधेकच्चो सङ्घगतो अचित्तीकारकतो थेरे भिक्खू अनापुच्छं वा अनज्झिट्ठो वा आरामगतानं भिक्खूनं धम्मं भणति, पञ्हं विसज्जेति, पातिमोक्खं उद्दिसति , ठितकोपि भणति, बाहाविक्खेपकोपि भणति. एवं सङ्घगतो वाचसिकं पागब्भियं दस्सेति.

कथं गणगतो वाचसिकं पागब्भियं दस्सेति? इधेकच्चो गणगतो अचित्तीकारकतो थेरे भिक्खू अनापुच्छं वा अनज्झिट्ठो वा आरामगतानं भिक्खूनं धम्मं भणति, पञ्हं विसज्जेति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति; आरामगतानं भिक्खुनीनं उपासकानं उपासिकानं धम्मं भणति, पञ्हं विसज्जेति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति. एवं गणगतो वाचसिकं पागब्भियं दस्सेति.

कथं अन्तरघरं पविट्ठो वाचसिकं पागब्भियं दस्सेति? इधेकच्चो अन्तरघरं पविट्ठो इत्थिं वा कुमारिं वा एवमाह – ‘‘इत्थन्नामे इत्थंगोत्ते किं अत्थि? यागु अत्थि, भत्तं अत्थि, खादनीयं अत्थि? किं पिविस्साम , किं भुञ्जिस्साम, किं खादिस्साम, किं वा अत्थि, किं वा मे दस्सथा’’ति विप्पलपति. एवं अन्तरघरं पविट्ठो वाचसिकं पागब्भियं दस्सेति – इदं वाचसिकं पागब्भियं.

कतमं चेतसिकं पागब्भियं? इधेकच्चो न उच्चा कुला पब्बजितो समानो उच्चा कुला पब्बजितेन सद्धिं सदिसं अत्तानं करोति चित्तेन, न महाभोगकुला पब्बजितो समानो महाभोगकुला पब्बजितेन सद्धिं सदिसं अत्तानं करोति चित्तेन, न उळारभोगकुला पब्बजितो समानो उळारभोगकुला पब्बजितेन सद्धिं सदिसं अत्तानं करोति चित्तेन, न सुत्तन्तिको समानो सुत्तन्तिकेन सद्धिं सदिसं अत्तानं करोति चित्तेन, न विनयधरो समानो विनयधरेन… न धम्मकथिको समानो धम्मकथिकेन… न आरञ्ञिको समानो आरञ्ञकेन… न पिण्डपातिको समानो पिण्डपातिकेन… न पंसुकूलिको समानो पंसुकूलिकेन… न तेचीवरिको समानो तेचीवरकेन… न सपदानचारिको समानो सपदानचारिकेन… न खलुपच्छाभत्तिको समानो खलुपच्छाभत्तिकेन… न नेसज्जिको समानो नेसञ्ञिकेन… न यथासन्थतिको समानो यथासन्थतिकेन सद्धिं सदिसं अत्तानं करोति चित्तेन, न पठमस्स झानस्स लाभी समानो पठमस्स झानस्स लाभिना सद्धिं सदिसं अत्तानं करोति चित्तेन, न दुतियस्स झानस्स लाभी समानो दुतियस्स… न ततियस्स झानस्स लाभी समानो ततियस्स… न चतुत्थस्स झानस्स लाभी समानो लाभी समानो चतुत्थस्स… न आकासानञ्चायतनसमापत्तिया लाभी समानो आकासनञ्चायतनसमापत्तिया… न विञ्ञाणञ्चायतनसमापत्तिया लाभी समानो विञ्ञाणञ्चायतन समापत्तिया… न आकिञ्चञ्ञायतनसमापत्तिया लाभी समानो आकिञ्चञ्ञायतन समापत्तिया… न नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभी समानो नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभिना सद्धिं सदिसं अत्तानं करोति चित्तेन – इदं चेतसिकं पागब्भियं. न सिक्खेय्याति पागब्भियं न सिक्खेय्य न चरेय्य न आचरेय्य न समाचरेय्य न समादाय वत्तेय्य, पागब्भियं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, पागब्भिया आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – पागब्भियं न सिक्खेय्य.

कथंविग्गाहिकं न कथयेय्याति. कतमा विग्गाहिका कथा? इधेकच्चो एवरूपिं कथं कत्ता होति – ‘‘न त्वं इमं धम्मविनयं आजानासि…पे… निब्बेठेहि वा सचे पहोसी’’ति. वुत्तञ्हेतं भगवता – ‘‘विग्गाहिकाय खो, मोग्गल्लान, कथाय सति कथाबाहुल्लं पाटिकङ्खं, कथाबाहुल्ले सति उद्धच्चं, उद्धतस्स असंवरो, असंवुतस्स आरा चित्तं समाधिम्हा’’ति. कथं विग्गाहिकं न कथयेय्याति. विग्गाहिकं कथं न कथेय्य न भणेय्य न दीपेय्य न वोहरेय्य, विग्गाहिकं कथं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, विग्गाहिककथाय आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – कथं विग्गाहिकं न कथयेय्य.

तेनाह भगवा –

‘‘न च कत्थिको सिया भिक्खु, न च वाचं पयुत्तं भासेय्य;

पागब्भियं न सिक्खेय्य, कथं विग्गाहिकं न कथयेय्या’’ति.

१६६.

मोसवज्जे न निय्येथ, सम्पजानो सठानि न कयिरा;

अथ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञे.

मोसवज्जे न निय्येथाति. मोसवज्जं वुच्चति मुसावादो. इधेकच्चो सभग्गतो [सभागग्गतो (सी. क.)] वा परिसग्गतो [परिसगतो (सी. क.)] वा…पे… आमिसकिञ्चिक्खहेतु वा सम्पजानमुसा भासिता होति – इदं वुच्चति मोसवज्जं. अपि च तीहाकारेहि मुसावादो होति – पुब्बेवस्स होति ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति ‘‘मुसा भणामी’’ति, भणितस्स होति ‘‘मुसा मया भणित’’न्ति, इमेहि तीहाकारेहि मुसावादो होति. अपि च चतूहाकारेहि… पञ्चहाकारेहि… छहाकारेहि… सत्तहाकारेहि… अट्ठहाकारेहि… मुसावादो होति – पुब्बेवस्स होति ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति ‘‘मुसा भणामी’’ति, भणितस्स होति ‘‘मुसा मया भणित’’न्ति विनिधाय दिट्ठिं विनिधाय खन्तिं विनिधाय रुचिं विनिधाय सञ्ञं विनिधाय भावं – इमेहि अट्ठहाकारेहि मुसावादो होति. मोसवज्जे न निय्येथाति. मोसवज्जे न यायेय्य न निय्यायेय्य न वहेय्य [न वुय्हेय्य (सी. क.), नत्थि स्या. पोत्थके] न संहरेय्य, मोसवज्जं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, मोसवज्जा आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – मोसवज्जे न निय्येथ.

सम्पजानो सठानि न कयिराति. कतमं साठेय्यं? इधेकच्चो सठो होति परिसठो, यं तत्थ सठं सठता साठेय्यं कक्करता कक्करियं परिक्खत्तता पारिक्खत्तियं – इदं वुच्चति साठेय्यं. सम्पजानो सठानि न कयिराति. सम्पजानो हुत्वा साठेय्यं न करेय्य न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्य, साठेय्यं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, साठेय्या आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – सम्पजानो सठानि न कयिरा.

अथ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञेति. अथाति पदसन्धि…पे… पदानुपुब्बतापेतं – अथाति. इधेकच्चो लूखजीवितं जीवन्तो परं पणीतजीवितं जीवन्तं अतिमञ्ञति – ‘‘किं पनायं बहुलाजीवो सब्बं संभक्खेति, सेय्यथिदं – मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजमेव पञ्चमं असनिविचक्कदन्तकूटसमणप्पधानेना’’ति [असनीव चक्कं दन्तकूटं समणप्पधानेनाति (सी.)]. सो ताय लूखजीविताय परं पणीतजीवितं जीवन्तं अतिमञ्ञति.

इधेकच्चो पणीतजीवितं जीवन्तो परं लूखजीवितं जीवन्तं अतिमञ्ञति – ‘‘किं पनायं अप्पपुञ्ञो अप्पेसक्खो न लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति. सो ताय पणीतजीविताय परं लूखजीवितं जीवन्तं अतिमञ्ञति. इधेकच्चो पञ्ञासम्पन्नो होति. सो पुट्ठो पञ्हं विसज्जेति. तस्स एवं होति – ‘‘अहमस्मि पञ्ञासम्पन्नो, इमे पनञ्ञे न पञ्ञासम्पन्ना’’ति. सो ताय पञ्ञासम्पदाय परं अतिमञ्ञति. इधेकच्चो सीलसम्पन्नो होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. तस्स एवं होति – ‘‘अहमस्मि सीलसम्पन्नो, इमे पनञ्ञे भिक्खू दुस्सीला पापधम्मा’’ति. सो ताय सीलसम्पदाय परं अतिमञ्ञति. इधेकच्चो वतसम्पन्नो होति आरञ्ञिको वा पिण्डपातिको वा पंसुकूलिको वा तेचीवरिको वा सपदानचारिको वा खलुपच्छाभत्तिको वा नेसज्जिको वा यथासन्थतिको वा. तस्स एवं होति – ‘‘अहमस्मि वत सम्पन्नो, इमे पनञ्ञे न वतसम्पन्ना’’ति. सो ताय वतसम्पदाय परं अतिमञ्ञति. अथ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञेति. लूखजीविताय वा पणीतजीविताय वा पञ्ञासम्पदाय वा सीलसम्पदाय वा वतसम्पदाय वा परं नातिमञ्ञेय्य, नावजानेय्य, न तेन मानं जनेय्य, न तेन थद्धो अस्स, पत्थद्धो पग्गहितसिरोति – अथ जीवितेन पञ्ञाय सीलब्बतेन नाञ्ञमतिमञ्ञे.

तेनाह भगवा –

‘‘मोसवज्जे न निय्येथ, सम्पजानो सठानि न कयिरा;

अथ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञे’’ति.

१६७.

सुत्वारुसितो[दूसितो (सी. स्या.)]बहुं वाचं, समणानं वा पुथुजनानं[पुथुवचनानं (सी. स्या.)];

फरुसेन ने न पटिवज्जा, न हि सन्तो पटिसेनिं करोन्ति[पटिसेनि करोति (स्या.)].

सुत्वारुसितो बहुं वाचं, समणानं पुथुजनानन्ति. रुसितोति दूसितो खुंसितो घट्टितो वम्भितो गरहितो उपवदितो. समणानन्ति ये केचि इतो बहिद्धा परिब्बजूपगता परिब्बजसमापन्ना. पुथुजनानन्ति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च, ते बहुकाहि वाचाहि अनिट्ठाहि अकन्ताहि अमनापाहि अक्कोसेय्युं परिभासेय्युं रोसेय्युं विरोसेय्युं हिंसेय्युं विहिंसेय्युं हेठेय्युं विहेठेय्युं घातेय्युं उपघातेय्युं उपघातं करेय्युं तेसं बहुं वाचं अनिट्ठं अकन्तं अमनापं सुत्वा सुणित्वा उग्गहित्वा उपधारयित्वा उपलक्खयित्वाति – सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानं.

फरुसेन ने न पटिवज्जाति. फरुसेनाति फरुसेन कक्खळेन न पटिवज्जा नप्पटिभणेय्य, अक्कोसन्तं न पच्चक्कोसेय्य, रोसन्तं नप्पटिरोसेय्य, भण्डनं नप्पटिभण्डेय्य न कलहं करेय्य न भण्डनं करेय्य न विग्गहं करेय्य न विवादं करेय्य न मेधगं करेय्य, कलहभण्डनविग्गहविवादमेधगं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, कलहभण्डनविग्गहविवादमेधगा आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – फरुसेन ने न पटिवज्जा.

न हि सन्तो पटिसेनिं करोन्तीति. सन्तोति रागस्स सन्तत्ता सन्तो, दोसस्स… मोहस्स… कोधस्स… उपनाहस्स…पे… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता विज्झातत्ता निब्बुतत्ता विगतत्ता पटिपस्सद्धत्ता सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति – सन्तो. न हि सन्तो पटिसेनिं करोन्तीति. सन्तो पटिसेनिं पटिमल्लं पटिकण्टकं [पटिबन्धनं (सी.)] पटिपक्खं न करोन्ति न जनेन्ति न सञ्जनेन्ति न निब्बत्तेन्ति नाभिनिब्बत्तेन्तीति – न हि सन्तो पटिसेनिं करोन्ति.

तेनाह भगवा –

‘‘सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानं;

फरुसेन ने न पटिवज्जा, न हि सन्तो पटिसेनिं करोन्ती’’ति.

१६८.

एतञ्चधम्ममञ्ञाय, विचिनं भिक्खु सदा सतो सिक्खे;

सन्तीति निब्बुतिं ञत्वा, सासने गोतमस्स नप्पमज्जेय्य.

एतञ्च धम्ममञ्ञायाति. एतन्ति आचिक्खितं देसितं पञ्ञपितं पट्ठपितं विवटं विभत्तं उत्तानीकतं पकासितं धम्मं अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति. एवम्पि एतञ्च धम्ममञ्ञाय. अथ वा समञ्च विसमञ्च पथञ्च विपथञ्च सावज्जञ्च अनवज्जञ्च हीनञ्च पणीतञ्च कण्हञ्च सुक्कञ्च विञ्ञूगरहितञ्च विञ्ञूपसत्थञ्च धम्मं अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति. एवम्पि एतञ्च धम्ममञ्ञाय. अथ वा सम्मापटिपदं अनुलोमपटिपदं अपच्चनीकपटिपदं अविरुद्धपटिपदं अन्वत्थपटिपदं धम्मानुधम्मपटिपदं सीलेसु परिपूरकारितं इन्द्रियेसु गुत्तद्वारतं भोजने मत्तञ्ञुतं जागरियानुयोगं सतिसम्पजञ्ञं, चत्तारो सतिपट्ठाने चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं, निब्बानञ्च निब्बानगामिनिञ्च पटिपदं धम्मं अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति. एवम्पि तञ्च धम्ममञ्ञाय.

विचिनं भिक्खु सदा सतो सिक्खेति. विचिनन्ति विचिनन्तो पविचिनन्तो तुलयन्तो तीरयन्तो विभावयन्तो विभूतं करोन्तो. ‘‘सब्बे सङ्खारा अनिच्चा’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति विचिनन्तो पविचिनन्तो तुलयन्तो तीरयन्तो विभावयन्तो विभूतं करोन्तोति – विचिनं भिक्खु. सदाति सदा सब्बदा सब्बकालं…पे… पच्छिमे वयोखन्धे. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतो. सिक्खेति तिस्सो सिक्खायो – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा…पे… अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य…पे… सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्याति – विचिनं भिक्खु सदा सतो सिक्खे.

सन्तीतिनिब्बुतिं ञत्वाति. रागस्स निब्बुतिं सन्तीति ञत्वा, दोसस्स… मोहस्स…पे… सब्बाकुसलाभिसङ्खारानं निब्बुतिं सन्तीति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – सन्तीति निब्बुतिं ञत्वा.

सासने गोतमस्स नप्पमज्जेय्याति. गोतमस्स सासने बुद्धसासने जिनसासने तथागतसासने देवसासने अरहन्तसासने. नप्पमज्जेय्याति सक्कच्चकारी अस्स सातच्चकारी अट्ठितकारी अनोलीनवुत्तिको अनिक्खित्तच्छन्दो अनिक्खित्तधुरो कुसलेसु धम्मेसु. ‘‘कदाहं अपरिपूरं वा सीलक्खन्धं परिपूरेय्यं…पे… अपरिपूरं वा समाधिक्खन्धं… पञ्ञाक्खन्धं… विमुत्तिक्खन्धं… विमुत्तिञाणदस्सनक्खन्धं? कदाहं अपरिञ्ञातं वा दुक्खं परिजानेय्यं, अप्पहीने वा किलेसे पजहेय्यं, अभावितं वा मग्गं भावेय्यं, असच्छिकतं वा निरोधं सच्छिकरेय्य’’न्ति? यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च थामो च अप्पटिवानी च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमादो कुसलेसु धम्मेसूति – सासने गोतमस्स नप्पमज्जेय्य.

तेनाह भगवा –

‘‘एतञ्च धम्ममञ्ञाय, विचिनं भिक्खु सदा सतो सिक्खे;

सन्तीति निब्बुतिं ञत्वा, सासने गोतमस्स नप्पमज्जेय्या’’ति.

१६९.

अभिभूहि सो अनभिभूतो, सक्खिधम्ममनीतिहमद्दसि;

तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे.[इति भगवा]

अभिभूहि सो अनभिभूतोति. अभिभूति रूपाभिभू [अभिभूतरूपा (स्या.) एवमञ्ञेसु पञ्चपदेसुपि] सद्दाभिभू गन्धाभिभू रसाभिभू फोट्ठब्बाभिभू धम्माभिभू, अनभिभूतो केहिचि किलेसेहि, अभिभोसि ने पापके [अभिभू हि ने हीने पापके (सी. क.), अभिभू हि पापके (स्या.)] अकुसले धम्मे संकिलेसिके पोनोभविके सदरे दुक्खविपाके आयतिं जातिजरामरणियेति – अभिभू हि सो अनभिभूतो.

सक्खिधम्ममनीतिहमद्दसीति. सक्खिधम्मन्ति न इतिहितिहं न इतिकिरियाय न परम्पराय न पिटकसम्पदाय न तक्कहेतु न नयहेतु न आकारपरिवितक्केन न दिट्ठिनिज्झानक्खन्तिया सामं सयमभिञ्ञातं अत्तपच्चक्खधम्मं अद्दसि अद्दक्खि अपस्सि पटिविज्झीति – सक्खिधम्ममनीतिहमद्दसि.

तस्मा हि तस्स भगवतो सासनेति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना. तस्स भगवतो सासनेति. तस्स भगवतो सासने गोतमसासने बुद्धसासने जिनसासने तथागतसासने देवसासने अरहन्तसासनेति – तस्मा तस्स भगवतो सासने.

अप्पमत्तोसदा नमस्समनुसिक्खे (इति भगवा)ति. अप्पमत्तोति सक्कच्चकारी…पे… अप्पमादो कुसलेसु धम्मेसु. सदाति सदा सब्बकालं…पे… पच्छिमे वयोखन्धे. नमस्सन्ति कायेन वा नमस्समानो वाचाय वा नमस्समानो चित्तेन वा नमस्समानो अन्वत्थपटिपत्तिया वा नमस्समानो धम्मानुधम्मपटिपत्तिया वा नमस्समानो सक्कुरुमानो गरुकुरुमानो [सक्कारमानो गरुकारमानो (स्या.)] मानयमानो पूजयमानो अपचयमानो. अनुसिक्खेति तिस्सो सिक्खायो – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा…पे… अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य चरेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्य. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति यदिदं भगवाति – अप्पमत्तो सदा नमस्समनुसिक्खे. (इति भगवा).

तेनाह भगवा –

‘‘अभिभू हि सो अनभिभूतो, सक्खिधम्ममनीतिहमद्दसि;

तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे’’. [इति भगवाति]

तुवट्टकसुत्तनिद्देसो [तुवटकसुत्तनिद्देसो (सी. स्या.) सुत्तनिपातेपि] चुद्दसमो.