📜
१५. अत्तदण्डसुत्तनिद्देसो
अथ ¶ अत्तदण्डसुत्तनिद्देसं वक्खति –
अत्तदण्डा ¶ ¶ भयं जातं, जनं पस्सथ मेधगं;
संवेगं कित्तयिस्सामि, यथा संविजितं मया.
अत्तदण्डा भयं जातन्ति. दण्डाति तयो दण्डा – कायदण्डो, वचीदण्डो, मनोदण्डो. तिविधं कायदुच्चरितं कायदण्डो, चतुब्बिधं वचीदुच्चरितं वचीदण्डो, तिविधं मनोदुच्चरितं मनोदण्डो. भयन्ति द्वे भयानि – दिट्ठधम्मिकञ्च भयं सम्परायिकञ्च भयं. कतमं दिट्ठधम्मिकं भयं? इधेकच्चो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति, पाणम्पि हनति, अदिन्नम्पि आदियति, सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति, परदारम्पि गच्छति, मुसापि भणति. तमेनं गहेत्वा रञ्ञो दस्सेन्ति – ‘‘अयं, देव, चोरो आगुचारी. इमस्स यं इच्छसि तं दण्डं पणेही’’ति. तमेनं राजा परिभासति. सो परिभासपच्चया भयम्पि उप्पादेति, दुक्खं दोमनस्सं [दुक्खदोमनस्सं (स्या.)] पटिसंवेदेति. एतं भयं दुक्खं दोमनस्सं कुतो तस्स? अत्तदण्डतो जातं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं.
एत्तकेनपि राजा न तुस्सति. तमेनं राजा बन्धापेति अन्दुबन्धनेन ¶ वा रज्जुबन्धनेन वा सङ्खलिकबन्धनेन वा वेत्तबन्धनेन वा लताबन्धनेन वा पक्खेपबन्धनेन वा [पेक्खबन्धनेन वा (स्या.)] परिक्खेपबन्धनेन वा ¶ गामबन्धनेन वा निगमबन्धनेन वा नगरबन्धनेन वा रट्ठबन्धनेन वा जनपदबन्धनेन वा अन्तमसो सवचनीयम्पि करोति – ‘‘न ते लब्भा इतो पक्कमितु’’न्ति. सो बन्धनपच्चयापि दुक्खं दोमनस्सं ¶ पटिसंवेदेति. एतं भयं दुक्खं दोमनस्सं कुतो तस्स? अत्तदण्डतो जातं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं.
एत्तकेनपि राजा न तुस्सति. राजा तस्स धनं आहरापेति – सतं वा सहस्सं वा सतसहस्सं ¶ वा. सो धनजानिपच्चयापि दुक्खं दोमनस्सं पटिसंवेदेति. एतं भयं दुक्खं दोमनस्सं कुतो तस्स? अत्तदण्डतो जातं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं.
एत्तकेनपि राजा न तुस्सति. तमेनं राजा विविधा कम्मकारणा कारापेति – कसाहिपि ताळेति, वेत्तेहिपि ताळेति, अड्ढदण्डकेहिपि ताळेति, हत्थम्पि छिन्दति, पादम्पि छिन्दति, हत्थपादम्पि छिन्दति, कण्णम्पि छिन्दति, नासम्पि छिन्दति, कण्णनासम्पि छिन्दति, बिलङ्गथालिकम्पि करोति, सङ्खमुण्डिकम्पि करोति, राहुमुखम्पि करोति, जोतिमालिकम्पि करोति, हत्थपज्जोतिकम्पि करोति, एरकपत्तिकम्पि करोति, चीरकवासिकम्पि करोति, एणेय्यकम्पि करोति, बळिसमंसिकम्पि करोति, कहापणिकम्पि करोति, खारापतच्छिकम्पि करोति, पलिघपरिवत्तकम्पि करोति, पलालपीठकम्पि करोति, तत्तेनपि तेलेन ओसिञ्चति, सुनखेहिपि खादापेति, जीवन्तम्पि सूले उत्तासेति, असिनापि सीसं छिन्दति. सो कम्मकारणपच्चयापि दुक्खं दोमनस्सं पटिसंवेदेति. एतं भयं दुक्खं ¶ दोमनस्सं कुतो तस्स? अत्तदण्डतो जातं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं. राजा इमेसं चतुन्नं दण्डानं इस्सरो.
सो सकेन कम्मेन कायस्स भेदा परं ¶ मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. तमेनं निरयपाला पञ्चविधबन्धनं नाम कम्मकारणं कारेन्ति – तत्तं अयोखिलं हत्थे गमेन्ति, तत्तं अयोखिलं दुतिये हत्थे गमेन्ति, तत्तं अयोखिलं पादे गमेन्ति, तत्तं अयोखिलं दुतिये पादे गमेन्ति, तत्तं अयोखिलं मज्झे उरस्मिं गमेन्ति. सो तत्थ दुक्खा तिब्बा [तिप्पा (स्या.)] कटुका वेदना वेदेति; न च ताव कालंकरोति याव न तं पापकम्मं ब्यन्तीहोति. एतं भयं दुक्खं दोमनस्सं कुतो तस्स? अत्तदण्डतो जातं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं.
तमेनं ¶ निरयपाला संवेसेत्वा [संवेसित्वा (स्या.) म. नि. ३.२६७] कुठारीहि [कुधारीहि (स्या. क.)] तच्छेन्ति. सो तत्थ दुक्खा तिब्बा कटुका वेदना वेदेति; न च ताव कालंकरोति याव न तं पापकम्मं ब्यन्तीहोति. तमेनं निरयपाला उद्धंपादं [उद्धपादं (सी.)] अधोसिरं गहेत्वा वासीहि तच्छेन्ति. तमेनं निरयपाला रथे योजेत्वा आदित्ताय पथविया सम्पज्जलिताय सजोतिभूताय सारेन्तिपि पच्चासारेन्तिपि [हारेन्तिपि पच्चाहारेन्तिपि (सी. क.)] …पे… तमेनं निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्जलितं सजोतिभूतं आरोपेन्तिपि ओरोपेन्तिपि…पे… तमेनं निरयपाला उद्धंपादं ¶ अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति आदित्ताय सम्पज्जलिताय सजोतिभूताय. सो तत्थ फेणुद्देहकं पच्चति. सो तत्थ ¶ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति. सो तत्थ दुक्खा तिब्बा कटुका वेदना वेदेति; न च ताव कालंकरोति याव न तं पापकम्मं ब्यन्तीहोति. एतं भयं दुक्खं दोमनस्सं कुतो तस्स? अत्तदण्डतो जातं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं. तमेनं निरयपाला महानिरये पक्खिपन्ति. सो खो पन महानिरयो –
‘‘चतुक्कण्णो ¶ चतुद्वारो, विभत्तो भागसो मितो;
अयोपाकारपरियन्तो [… परियत्तो (स्या. क.)], अयसा पटिकुज्जितो.
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.
‘‘कदरियातपना घोरा, अच्चिमन्तो दुरासदा;
लोमहंसनरूपा च, भिस्मा पटिभया दुखा.
‘‘पुरत्थिमाय भित्तिया, अच्चिक्खन्धो समुट्ठितो;
दहन्तो पापकम्मन्ते, पच्छिमाय पटिहञ्ञति.
‘‘पच्छिमाय च भित्तिया, अच्चिक्खन्धो समुट्ठितो;
दहन्तो पापकम्मन्ते, पुरत्थिमाय पटिहञ्ञति.
‘‘उत्तराय ¶ च भित्तिया, अच्चिक्खन्धो समुट्ठितो;
दहन्तो पापकम्मन्ते, दक्खिणाय पटिहञ्ञति.
‘‘दक्खिणाय ¶ च भित्तिया, अच्चिक्खन्धो समुट्ठितो;
दहन्तो पापकम्मन्ते, उत्तराय पटिहञ्ञति.
‘‘हेट्ठतो च समुट्ठाय, अच्चिक्खन्धो भयानको;
दहन्तो पापकम्मन्ते, छदनस्मिं पटिहञ्ञति.
‘‘छदनम्हा ¶ समुट्ठाय, अच्चिक्खन्धो भयानको;
दहन्तो पापकम्मन्ते, भूमियं पटिहञ्ञति.
‘‘अयोकपालमादित्तं, सन्तत्तं जलितं यथा;
एवं अवीचिनिरयो, हेट्ठा उपरि पस्सतो.
‘‘तत्थ सत्ता महालुद्दा, महाकिब्बिसकारिनो;
अच्चन्तपापकम्मन्ता, पच्चन्ति न च मिय्यरे [मीयरे (सी.)].
‘‘जातवेदसमो कायो, तेसं निरयवासिनं;
पस्स कम्मानं दळ्हत्तं, न भस्मा होति नपी मसि.
‘‘पुरत्थिमेनपि धावन्ति, ततो धावन्ति पच्छिमं;
उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणं.
‘‘यं यं दिसं पधावन्ति [दिसम्पि धावन्ति (स्या.)], तं तं द्वारं पिधीयति [पिथीयति (सी. स्या.)];
अभिनिक्खमितासा ते, सत्ता मोक्खगवेसिनो.
‘‘न ते ततो निक्खमितुं, लभन्ति कम्मपच्चया;
तेसञ्च पापकम्मन्तं, अविपक्कं कतं बहु’’न्ति.
एतं ¶ भयं दुक्खं दोमनस्सं कुतो तस्स? अत्तदण्डतो जातं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं. यानि ¶ च नेरयिकानि दुक्खानि यानि च तिरच्छानयोनिकानि दुक्खानि यानि च पेत्तिविसयिकानि दुक्खानि यानि च मानुसिकानि दुक्खानि; तानि कुतो जातानि कुतो सञ्जातानि कुतो निब्बत्तानि कुतो अभिनिब्बत्तानि कुतो पातुभूतानि? अत्तदण्डतो जातानि सञ्जातानि निब्बत्तानि अभिनिब्बत्तानि पातुभूतानीति – अत्तदण्डा भयं जातं.
जनं पस्सथ मेधगन्ति. जनन्ति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च मेधगं जनं कलहं जनं विरुद्धं जनं पटिविरुद्धं जनं ¶ आहतं जनं पच्चाहतं जनं आघातितं जनं पच्चाघातितं ¶ जनं पस्सथ दक्खथ ओलोकेथ निज्झायेथ उपपरिक्खथाति – जनं पस्सथ मेधगं.
संवेगं कित्तयिस्सामीति. संवेगं उब्बेगं उत्रासं भयं पीळनं घट्टनं उपद्दवं उपसग्गं. कित्तयिस्सामीति पकित्तयिस्सामि आचिक्खिस्सामि देसेस्सामि पञ्ञपेस्सामि पट्ठपेस्सामि विवरिस्सामि विभजिस्सामि उत्तानीकरिस्सामि पकासिस्सामीति – संवेगं कित्तयिस्सामि.
यथा संविजितं मयाति. यथा मया अत्तनायेव अत्तानं संवेजितो उब्बेजितो संवेगमापादितोति – यथा संविजितं मया.
तेनाह भगवा –
‘‘अत्तदण्डा भयं जातं, जनं पस्सथ मेधगं;
संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति.
फन्दमानं ¶ पजं दिस्वा, मच्छे अप्पोदके यथा;
अञ्ञमञ्ञेहि ब्यारुद्धे, दिस्वा मं भयमाविसि.
फन्दमानं पजं दिस्वाति. पजाति सत्ताधिवचनं. पजं तण्हाफन्दनाय फन्दमानं दिट्ठिफन्दनाय फन्दमानं ¶ किलेसफन्दनाय फन्दमानं दुच्चरितफन्दनाय फन्दमानं पयोगफन्दनाय फन्दमानं विपाकफन्दनाय फन्दमानं रत्तं रागेन फन्दमानं दुट्ठं दोसेन फन्दमानं मूळ्हं मोहेन फन्दमानं विनिबद्धं मानेन फन्दमानं परामट्ठं दिट्ठिया फन्दमानं विक्खेपगतं उद्धच्चेन फन्दमानं अनिट्ठङ्गतं विचिकिच्छाय फन्दमानं थामगतं अनुसयेहि फन्दमानं लाभेन फन्दमानं अलाभेन फन्दमानं यसेन फन्दमानं अयसेन फन्दमानं पसंसाय फन्दमानं निन्दाय फन्दमानं सुखेन फन्दमानं दुक्खेन फन्दमानं जातिया फन्दमानं जराय फन्दमानं ब्याधिना फन्दमानं मरणेन फन्दमानं सोकपरिदेवदुक्खदोमनस्सुपायासेहि फन्दमानं नेरयिकेन दुक्खेन फन्दमानं तिरच्छानयोनिकेन दुक्खेन फन्दमानं पेत्तिविसयिकेन दुक्खेन फन्दमानं मानुसिकेन दुक्खेन फन्दमानं गब्भोक्कन्तिमूलकेन दुक्खेन… गब्भट्ठितिमूलकेन [गब्भेठितीमूलकेन (क.) महानि. ११] दुक्खेन… गब्भावुट्ठानमूलकेन दुक्खेन… जातस्सूपनिबन्धकेन दुक्खेन… जातस्स पराधेय्यकेन दुक्खेन… अत्तूपक्कमेन दुक्खेन… परूपक्कमेन दुक्खेन… दुक्खदुक्खेन… सङ्खारदुक्खेन… विपरिणामदुक्खेन… चक्खुरोगेन दुक्खेन… सोतरोगेन ¶ … घानरोगेन… जिव्हारोगेन ¶ … कायरोगेन… सीसरोगेन ¶ … कण्णरोगेन… मुखरोगेन… दन्तरोगेन… कासेन… सासेन… पिनासेन… डाहेन… जरेन… कुच्छिरोगेन… मुच्छाय… पक्खन्दिकाय… सूलाय… विसूचिकाय… कुट्ठेन… गण्डेन… किलासेन… सोसेन… अपमारेन… दद्दुया… कण्डुया… कच्छुया… रखसाय… वितच्छिकाय… लोहितेन… पित्तेन… मधुमेहेन… अंसाय… पीळकाय… भगन्दलेन… पित्तसमुट्ठानेन आबाधेन… सेम्हसमुट्ठानेन आबाधेन… वातसमुट्ठानेन आबाधेन… सन्निपातिकेन आबाधेन… उतुपरिणामजेन आबाधेन… विसमपरिहारजेन आबाधेन ¶ … ओपक्कमिकेन आबाधेन… कम्मविपाकजेन आबाधेन… सीतेन… उण्हेन… जिघच्छाय… पिपासाय… उच्चारेन… पस्सावेन… डंसमकसवातातपसरीसपसम्फस्सेन दुक्खेन… मातुमरणेन दुक्खेन… पितुमरणेन दुक्खेन… भातुमरणेन दुक्खेन… भगिनिमरणेन दुक्खेन… पुत्तमरणेन दुक्खेन… धीतुमरणेन दुक्खेन… ञातिमरणेन दुक्खेन… भोगब्यसनेन दुक्खेन… रोगब्यसनेन दुक्खेन… सीलब्यसनेन दुक्खेन… दिट्ठिब्यसनेन दुक्खेन फन्दमानं सम्फन्दमानं विप्फन्दमानं वेधमानं पवेधमानं सम्पवेधमानं. दिस्वाति दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – फन्दमानं पजं दिस्वा.
मच्छे अप्पोदके यथाति यथा मच्छा अप्पोदके उदकपरियादाने काकेहि वा कुललेहि वा बलाकाहि वा ¶ परिपातियमाना उक्खिपियमाना खज्जमाना फन्दन्ति सम्फन्दन्ति विप्फन्दन्ति वेधन्ति पवेधन्ति सम्पवेधन्ति; एवमेव पजा तण्हाफन्दनाय फन्दन्ति…पे… दिट्ठिब्यसनेन दुक्खेन फन्दन्ति सम्फन्दन्ति विप्फन्दन्ति वेधन्ति पवेधन्ति सम्पवेधन्तीति – मच्छे अप्पोदके यथा.
अञ्ञमञ्ञेहि ब्यारुद्धेति अञ्ञमञ्ञं सत्ता विरुद्धा पटिविरुद्धा आहता पच्चाहता आघातिता पच्चाघातिता. राजानोपि राजूहि विवदन्ति, खत्तियापि खत्तियेहि विवदन्ति, ब्राह्मणापि ब्राह्मणेहि विवदन्ति, गहपतीपि गहपतीहि विवदन्ति, मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भातरा विवदति, भगिनीपि भगिनिया विवदति, भातापि भगिनिया विवदति, भगिनिपि भातरा विवदति, सहायोपि सहायेन विवदति; ते तत्थ कलहविग्गहविवादापन्ना अञ्ञमञ्ञं पाणीहिपि उपक्कमन्ति, लेड्डूहिपि उपक्कमन्ति, दण्डेहिपि उपक्कमन्ति, सत्थेहिपि उपक्कमन्ति, ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्खन्ति – अञ्ञमञ्ञेहि ब्यारुद्धे.
दिस्वा ¶ ¶ ¶ मं भयमाविसीति. दिस्वाति दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा भयं पीळनं घट्टनं उपद्दवो उपसग्गो आविसीति [आवीसीति (सी.), आविसतीति (स्या.)] – दिस्वा मं भयमाविसि.
तेनाह भगवा –
‘‘फन्दमानं ¶ पजं दिस्वा, मच्छे अप्पोदके यथा;
अञ्ञमञ्ञेहि ब्यारुद्धे, दिस्वा मं भयमाविसी’’ति.
समन्तमसारो लोको, दिसा सब्बा समेरिता;
इच्छं भवनमत्तनो, नाद्दसासिं अनोसितं.
समन्तमसारो लोकोति. लोकोति निरयलोको तिरच्छानयोनिलोको पेत्तिविसयलोको मनुस्सलोको देवलोको, खन्धलोको धातुलोको आयतनलोको, अयं लोको परो लोको, ब्रह्मलोको देवलोको – अयं वुच्चति लोको. निरयलोको असारो निस्सारो सारापगतो निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. तिरच्छानयोनिलोको…पे… पेत्तिविसयलोको… मनुस्सलोको… देवलोको… खन्धलोको… धातुलोको… आयतनलोको… अयं लोको… परो लोको… ब्रह्मलोको… देवलोको असारो निस्सारो सारापगतो निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा.
यथा पन नळो असारो निस्सारो सारापगतो, यथा एरण्डो असारो निस्सारो सारापगतो, यथा उदुम्बरो असारो निस्सारो सारापगतो, यथा सेतकच्छो ¶ असारो निस्सारो सारापगतो, यथा पारिभद्दको असारो निस्सारो सारापगतो, यथा फेणपिण्डो असारो निस्सारो सारापगतो, यथा उदकपुब्बुळं [बुब्बुलकं (सी.), पुब्बुळकं (स्या.)] असारं निस्सारं सारापगतं ¶ , यथा मरीचि असारा निस्सारा सारापगता, यथा कदलिक्खन्धो असारो निस्सारो सारापगतो, यथा माया असारा निस्सारा सारापगता; एवमेव निरयलोको असारो निस्सारो सारापगतो निच्चसारसारेन ¶ वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा.
तिरच्छानयोनिलोको… पेत्तिविसयलोको… मनुस्सलोको… देवलोको असारो निस्सारो सारापगतो ¶ निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. खन्धलोको… धातुलोको… आयतनलोको… अयं लोको… परो लोको… ब्रह्मलोको… देवलोको असारो निस्सारो सारापगतो निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वाति – समन्तमसारो लोको.
दिसा सब्बा समेरिताति. ये पुरत्थिमाय दिसाय सङ्खारा, तेपि एरिता समेरिता चलिता घट्टिता अनिच्चताय जातिया अनुगता जराय अनुसटा ब्याधिना अभिभूता मरणेन अब्भाहता दुक्खे पतिट्ठिता अताणा अलेणा असरणा असरणीभूता. ये पच्छिमाय दिसाय सङ्खारा…पे… ये उत्तराय दिसाय सङ्खारा… ये दक्खिणाय दिसाय सङ्खारा… ये पुरत्थिमाय अनुदिसाय सङ्खारा… ये पच्छिमाय अनुदिसाय सङ्खारा… ये उत्तराय अनुदिसाय सङ्खारा… ये दक्खिणाय अनुदिसाय सङ्खारा… ये हेट्ठिमाय दिसाय सङ्खारा… ये उपरिमाय दिसाय सङ्खारा… ये दससु दिसासु सङ्खारा, तेपि एरिता समेरिता चलिता घट्टिता अनिच्चताय जातिया अनुगता जराय अनुसटा ब्याधिना अभिभूता मरणेन ¶ अब्भाहता दुक्खे पतिट्ठिता अताणा अलेणा असरणा असरणीभूता. भासितम्पि चेतं –
‘‘किञ्चापि ¶ चेतं जलती विमानं, ओभासयं उत्तरियं दिसाय;
रूपे रणं दिस्वा सदा पवेधितं, तस्मा न रूपे रमती सुमेधो.
‘‘मच्चुनाब्भाहतो लोको, जराय परिवारितो;
तण्हासल्लेन ओतिण्णो, इच्छाधूमायितो [इच्छाधुमायिको (स्या.)] सदा.
‘‘सब्बो आदीपितो ¶ लोको, सब्बो लोको पधूपितो;
सब्बो पज्जलितो लोको, सब्बो लोको पकम्पितो’’ति.
दिसा सब्बा समेरिता.
इच्छं भवनमत्तनोति. अत्तनो भवनं ताणं लेणं सरणं गतिं परायनं इच्छन्तो सादियन्तो पत्थयन्तो पिहयन्तो अभिजप्पन्तोति – इच्छं भवनमत्तनो. नाद्दसासिं अनोसितन्ति. अज्झोसितंयेव अद्दसं, अनज्झोसितं नाद्दसं, सब्बं योब्बञ्ञं जराय ओसितं, सब्बं ¶ आरोग्यं ब्याधिना ओसितं, सब्बं जीवितं मरणेन ओसितं, सब्बं लाभं अलाभेन ओसितं, सब्बं यसं अयसेन ओसितं, सब्बं पसंसं निन्दाय ओसितं, सब्बं सुखं दुक्खेन ओसितं.
‘‘लाभो ¶ अलाभो यसो अयसो च, निन्दा पसंसा च सुखं दुखञ्च;
एते अनिच्चा मनुजेसु धम्मा, असस्सता विपरिणामधम्मा’’ति.
नाद्दसासिं अनोसितं.
तेनाह भगवा –
‘‘समन्तमसारो लोको, दिसा सब्बा समेरिता;
इच्छं भवनमत्तनो, नाद्दसासिं अनोसित’’न्ति.
ओसाने ¶ त्वेव ब्यारुद्धे, दिस्वा मे अरती अहु;
अथेत्थ सल्लमद्दक्खिं, दुद्दसं हदयस्सितं.
ओसाने त्वेव ब्यारुद्धेति. ओसाने त्वेवाति सब्बं योब्बञ्ञं जरा ओसापेति, सब्बं आरोग्यं ब्याधि ओसापेति, सब्बं जीवितं मरणं ओसापेति, सब्बं लाभं अलाभो ओसापेति, सब्बं यसं अयसो ओसापेति, सब्बं पसंसं निन्दा ओसापेति, सब्बं सुखं दुक्खं ओसापेतीति – ओसाने त्वेव. ब्यारुद्धेति योब्बञ्ञकामा सत्ता जराय पटिविरुद्धा, आरोग्यकामा सत्ता ब्याधिना पटिविरुद्धा, जीवितुकामा सत्ता मरणेन पटिविरुद्धा, लाभकामा सत्ता अलाभेन पटिविरुद्धा, यसकामा सत्ता अयसेन पटिविरुद्धा, पसंसकामा सत्ता निन्दाय पटिविरुद्धा, सुखकामा सत्ता दुक्खेन पटिविरुद्धा आहता पच्चाहता आघातिता पच्चाघातिताति – ओसाने त्वेव ब्यारुद्धे.
दिस्वा ¶ ¶ मे अरती अहूति. दिस्वाति दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – दिस्वा. मे अरतीति या अरति या अनभिरति या अनभिरमना या उक्कण्ठिता या परितसिता अहूति – दिस्वा मे अरती अहु.
अथेत्थ सल्लमद्दक्खिन्ति. अथाति पदसन्धि…पे… पदानुपुब्बतापेतं – अथाति. एत्थाति ¶ सत्तेसु. सल्लन्ति सत्त सल्लानि – रागसल्लं, दोससल्लं, मोहसल्लं, मानसल्लं, दिट्ठिसल्लं, सोकसल्लं, कथंकथासल्लं. अद्दक्खिन्ति अद्दसं अदक्खिं अपस्सिं पटिविज्झिन्ति – अथेत्थ सल्लमद्दक्खिं.
दुद्दसं हदयस्सितन्ति. दुद्दसन्ति दुद्दसं दुद्दक्खं दुप्पस्सं दुब्बुज्झं दुरनुबुज्झं दुप्पटिविज्झन्ति – दुद्दसं. हदयस्सितन्ति हदयं वुच्चति चित्तं. यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु. हदयस्सितन्ति हदयनिस्सितं चित्तसितं चित्तनिस्सितं चित्तेन सहगतं सहजातं संसट्ठं सम्पयुत्तं एकुप्पादं एकनिरोधं एकवत्थुकं ¶ एकारम्मणन्ति – दुद्दसं हदयस्सितं.
तेनाह भगवा –
‘‘ओसाने त्वेव ब्यारुद्धे, दिस्वा मे अरती अहु;
अथेत्थ सल्लमद्दक्खिं, दुद्दसं हदयस्सित’’न्ति.
येन सल्लेन ओतिण्णो, दिसा सब्बा विधावति;
तमेव सल्लमब्बुय्ह, न धावति न सीदति.
येन ¶ सल्लेन ओतिण्णो, दिसा सब्बा विधावतीति. सल्लन्ति. सत्त सल्लानि – रागसल्लं, दोससल्लं, मोहसल्लं, मानसल्लं, दिट्ठिसल्लं, सोकसल्लं, कथंकथासल्लं. कतमं रागसल्लं? यो रागो सारागो अनुनयो अनुरोधो नन्दिरागो चित्तस्स सारागो…पे… अभिज्झा लोभो अकुसलमूलं – इदं रागसल्लं.
कतमं दोससल्लं? ‘‘अनत्थं मे अचरी’’ति आघातो जायति ‘‘अनत्थं मे चरती’’ति आघातो जायति, ‘‘अनत्थं मे चरिस्सती’’ति आघातो जायति…पे… चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – इदं दोससल्लं.
कतमं मोहसल्लं? दुक्खे अञ्ञाणं…पे… दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं ¶ , इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं. यं एवरूपं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असङ्गाहणा अपरियोगाहणा [असङ्गाहता अपरियोगाहता (स्या.), असङ्गाहना अपरियोगाहना (क.)] असमपेक्खना अपच्चवेक्खना अपच्चक्खकम्मं ¶ दुम्मेज्झं बाल्यं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं – इदं मोहसल्लं.
कतमं मानसल्लं? ‘‘सेय्योहमस्मी’’ति मानो, ‘‘सदिसोहमस्मी’’ति मानो, ‘‘हीनोहमस्मी’’ति मानो. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं ¶ उन्नति उन्नमो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – इदं मानसल्लं.
कतमं दिट्ठिसल्लं? वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका ¶ मिच्छादिट्ठि, दसवत्थुका अन्तग्गाहिका दिट्ठि. या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसञ्ञोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो [कुमग्गो (क.) महानि. ३८] मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो विपरीतग्गाहो विपल्लासग्गाहो मिच्छागाहो अयाथावकस्मिं ‘‘याथावक’’न्ति गाहो यावता द्वासट्ठि दिट्ठिगतानि – इदं दिट्ठिसल्लं.
कतमं सोकसल्लं? ञातिब्यसनेन वा फुट्ठस्स रोगब्यसनेन वा फुट्ठस्स भोगब्यसनेन वा फुट्ठस्स सीलब्यसनेन वा फुट्ठस्स दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको अन्तोडाहो अन्तोपरिडाहो चेतसो परिज्झायना दोमनस्सं – इदं सोकसल्लं.
कतमं कथंकथासल्लं? दुक्खे कङ्खा, दुक्खसमुदये कङ्खा, दुक्खनिरोधे कङ्खा, दुक्खनिरोधगामिनिया पटिपदाय कङ्खा, पुब्बन्ते कङ्खा, अपरन्ते कङ्खा, पुब्बन्तापरन्ते कङ्खा, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खा. या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो ¶ आसप्पना परिसप्पना अपरियोगाहणा छम्भितत्तं चित्तस्स मनोविलेखो – इदं कथंकथासल्लं.
येन ¶ सल्लेन ओतिण्णो, दिसा सब्बा विधावतीति. रागसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति, पाणम्पि हनति, अदिन्नम्पि आदियति, सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति, परदारम्पि गच्छति, मुसापि भणति; एवम्पि रागसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो धावति विधावति ¶ सन्धावति संसरति. अथ वा रागसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो भोगे परियेसन्तो नावाय महासमुद्दं पक्खन्दति. सीतस्स ¶ पुरक्खतो उण्हस्स पुरक्खतो डंसमकसवातातपसरीसपसम्फस्सेहि पीळियमानो [रिस्समानो (सी. स्या.)] खुप्पिपासाय मिय्यमानो तिगुम्बं गच्छति, तक्कोलं गच्छति, तक्कसीलं गच्छति, काळमुखं गच्छति, पुरपूरं गच्छति, वेसुङ्गं गच्छति, वेरापथं गच्छति, जवं गच्छति, तामलिं गच्छति, वङ्कं गच्छति, एळबन्धनं गच्छति, सुवण्णकूटं गच्छति, सुवण्णभूमिं गच्छति, तम्बपण्णिं गच्छति, सुप्पादकं [सुप्पारकं (सी. क.), सुप्पारं (स्या.)] गच्छति, भारुकच्छं गच्छति, सुरट्ठं गच्छति, भङ्गलोकं [अङ्गलोकं (सी.), अङ्गणेकं (स्या.)] गच्छति, भङ्गणं [गङ्गणं (सी. स्या.)] गच्छति, परमभङ्गणं गच्छति, योनं गच्छति, परमयोनं गच्छति, विनकं गच्छति, मूलपदं गच्छति, मरुकन्तारं गच्छति, जण्णुपथं गच्छति, अजपथं गच्छति ¶ , मेण्डपथं गच्छति, सङ्कुपथं गच्छति, छत्तपथं गच्छति, वंसपथं गच्छति, सकुणपथं गच्छति, मूसिकपथं गच्छति, दरिपथं गच्छति, वेत्ताचारं गच्छति; परियेसन्तो न लभति, अलाभमूलकम्पि दुक्खं दोमनस्सं पटिसंवेदेति, परियेसन्तो लभति, लद्धा आरक्खमूलकम्पि दुक्खं दोमनस्सं पटिसंवेदेति ‘‘किन्ति मे भोगे नेव राजानो हरेय्युं न चोरा हरेय्युं न अग्गि दहेय्य न उदकं वहेय्य न अप्पिया दायादा हरेय्यु’’न्ति. तस्स एवं आरक्खतो गोपयतो ते भोगा विप्पलुज्जन्ति ¶ , सो विप्पयोगमूलकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. एवम्पि रागसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो धावति विधावति सन्धावति संसरति.
दोससल्लेन…पे… मोहसल्लेन… मानसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो कायेन दुच्चरितं चरति, वाचाय ¶ दुच्चरितं चरति, मनसा दुच्चरितं चरति, पाणम्पि हनति, अदिन्नम्पि आदियति, सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति, परदारम्पि गच्छति, मुसापि भणति. एवं मानसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो धावति विधावति सन्धावति संसरति.
दिट्ठिसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो अचेलको होति मुत्ताचारो हत्थापलेखनो [हत्थावलेखनो (स्या.)], न एहिभदन्तिको ¶ , न तिट्ठभदन्तिको; नाभिहटं, न उद्दिस्सकतं, न निमन्तनं सादियति, सो न कुम्भिमुखा पटिग्गण्हाति, न कळोपिमुखा [खळोपिमुखा (सी.)] पटिग्गण्हाति, न एळकमन्तरं, न दण्डमन्तरं, न मुसलमन्तरं, न द्विन्नं भुञ्जमानानं, न गब्भिनिया, न पायमानाय, न पुरिसन्तरगताय, न संकित्तीसु, न यत्थ सा उपट्ठितो होति, न यत्थ मक्खिका सण्डसण्डचारिनी. न मच्छं न मंसं न सुरं न मेरयं न थुसोदकं पिवति. सो ¶ एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको…पे… सत्तागारिको वा होति सत्तालोपिको. एकिस्सापि भत्तिया यापेति, द्वीहिपि भत्तीहि यापेति…पे… सत्तहिपि भत्तीहि यापेति. एकाहिकम्पि आहारं आहारेति, द्वीहिकम्पि आहारं आहारेति…पे… सत्ताहिकम्पि आहारं आहारेति. इति एवरूपं अड्ढमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. एवम्पि दिट्ठिसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो धावति विधावति सन्धावति संसरति.
अथ वा दिट्ठिसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो सो साकभक्खो वा होति, सामाकभक्खो वा होति, नीवारभक्खो वा होति, दद्दुलभक्खो वा होति, हटभक्खो वा होति, कणभक्खो वा होति, आचामभक्खो वा ¶ होति, पिञ्ञाकभक्खो वा होति, तिलभक्खो वा होति, तिणभक्खो वा होति, गोमयभक्खो वा होति, वनमूलफलाहारो यापेति पवत्तफलभोजनो. सो साणानिपि धारेति, मसाणानिपि ¶ धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनानिपि धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति, वाकचीरम्पि ¶ धारेति, फलकचीरम्पि धारेति, केसकम्बलम्पि धारेति, उलूकपक्खम्पि धारेति, केसमस्सुलोचकोपि होति, केसमस्सुलोचनानुयोगमनुयुत्तो विहरति. उब्भट्ठकोपि होति आसनपटिक्खित्तो, उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिको होति, कण्टकापस्सये सेय्यं कप्पेति, फलकसेय्यम्पि कप्पेति, थण्डिलसेय्यम्पि कप्पेति, एकापस्सयिको होति रजोजल्लधरो, अब्भोकासिकोपि होति यथासन्थतिको, वेकटिकोपि होति विकटभोजनानुयोगमनुयुत्तो, अपानकोपि होति अपानकत्तमनुयुत्तो, सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति. इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति. एवम्पि दिट्ठिसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो धावति विधावति सन्धावति संसरति.
सोकसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. वुत्तञ्हेतं भगवता –
‘‘भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरिस्सा इत्थिया माता कालमकासि. सा तस्सा कालं किरियाय उम्मत्तिका खित्तचित्ता रथियाय रथियं, सिङ्घाटकेन ¶ सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे मातरं अद्दस्सथ, अपि मे मातरं अद्दस्सथा’ति ¶ .
‘‘भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरिस्सा ¶ इत्थिया पिता कालमकासि… भाता कालमकासि… भगिनी कालमकासि… पुत्तो कालमकासि… धीता कालमकासि… सामिको कालमकासि. सा तस्स कालं किरियाय उम्मत्तिका खित्तचित्ता रथियाय रथियं, सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे सामिकं अद्दस्सथ, अपि मे सामिकं अद्दस्सथा’ति.
‘‘भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरस्स पुरिसस्स माता कालमकासि. सो तस्सा कालं किरियाय उम्मत्तको खित्तचित्तो रथियाय रथियं, सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे मातरं अद्दस्सथ, अपि मे मातरं अद्दस्सथा’ति.
‘‘भूतपुब्बं ¶ , ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरस्स पुरिसस्स पिता कालमकासि… भाता कालमकासि… भगिनी कालमकासि… पुत्तो कालमकासि… धीता कालमकासि… पजापति कालमकासि. सो तस्सा कालं किरियाय उम्मत्तको खित्तचित्तो रथियाय रथियं, सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे पजापतिं अद्दस्सथ, अपि मे पजापतिं अद्दस्सथा’ति.
‘‘भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरा इत्थी ञातिकुलं अगमासि. तस्सा ते ञातका सामिकं अच्छिन्दित्वा अञ्ञस्स दातुकामा, सा च नं न इच्छति. अथ खो सा इत्थी सामिकं एतदवोच – ‘इमे, अय्यपुत्त, ञातका तव अच्छिन्दित्वा अञ्ञस्स दातुकामा, उभो मयं ¶ मरिस्सामा’ति. अथ खो सो पुरिसो तं इत्थिं द्विधा छेत्वा अत्तानं ओपातेति – ‘उभो पेच्च भविस्सामा’’’ति. एवं सोकसल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो धावति विधावति सन्धावति संसरति.
कथंकथासल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो संसयपक्खन्दो होति विमतिपक्खन्दो द्वेळ्हकजातो – ‘‘अहोसिं नु खो अहं अतीतमद्धानं, ननु खो अहोसिं अतीतमद्धानं, किं नु खो अहोसिं अतीतमद्धानं, कथं नु खो अहोसिं अतीतमद्धानं ¶ , किं हुत्वा किं अहोसिं नु खो अतीतमद्धानं, भविस्सामि नु खो अहं अनागतमद्धानं, ननु ¶ खो भविस्सामि अनागतमद्धानं, किं नु खो भविस्सामि अनागतमद्धानं, कथं नु खो भविस्सामि अनागतमद्धानं, किं हुत्वा किं भविस्सामि नु खो अनागतमद्धानं, एतरहि वा पच्चुप्पन्नं अद्धानं अज्झत्तं कथंकथी होति, अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गामी भविस्सती’’ति. एवं कथंकथासल्लेन ओतिण्णो विद्धो फुट्ठो परेतो समोहितो समन्नागतो धावति विधावति सन्धावति संसरति.
ते सल्ले अभिसङ्खरोति; ते सल्ले अभिसङ्खरोन्तो सल्लाभिसङ्खारवसेन पुरत्थिमं दिसं धावति, पच्छिमं दिसं धावति, उत्तरं दिसं धावति, दक्खिणं दिसं धावति. ते सल्लाभिसङ्खारा अप्पहीना; सल्लाभिसङ्खारानं अप्पहीनत्ता गतिया धावति, निरये धावति ¶ , तिरच्छानयोनिया धावति, पेत्तिविसये धावति, मनुस्सलोके धावति, देवलोके धावति, गतिया ¶ गतिं, उपपत्तिया उपपत्तिं, पटिसन्धिया पटिसन्धिं, भवेन भवं, संसारेन संसारं, वट्टेन वट्टं धावति विधावति सन्धावति संसरतीति – येन सल्लेन ओतिण्णो दिसा सब्बा विधावति.
तमेव सल्लमब्बुय्ह, न धावति न सीदतीति. तमेव रागसल्लं दोससल्लं मोहसल्लं मानसल्लं दिट्ठिसल्लं सोकसल्लं कथंकथासल्लं अब्बुय्ह अब्बुहित्वा उद्धरित्वा समुद्धरित्वा उप्पाटयित्वा समुप्पाटयित्वा [उप्पादयित्वा समुप्पादयित्वा (स्या. क.)] पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वा नेव पुरत्थिमं दिसं धावति न पच्छिमं दिसं धावति न उत्तरं दिसं धावति न दक्खिणं दिसं धावति. ते सल्लाभिसङ्खारा पहीना; सल्लाभिसङ्खारानं पहीनत्ता गतिया न धावति, निरये न धावति, तिरच्छानयोनिया न धावति, पेत्तिविसये न धावति, मनुस्सलोके न धावति, देवलोके न धावति, न गतिया गतिं, न उपपत्तिया उपपत्तिं, न पटिसन्धिया पटिसन्धिं, न भवेन भवं, न संसारेन संसारं, न वट्टेन वट्टं धावति विधावति सन्धावति संसरतीति – तमेव सल्लमब्बुय्ह न धावति. न सीदतीति ¶ कामोघे न सीदति, भवोघे न सीदति, दिट्ठोघे न सीदति, अविज्जोघे न सीदति, न संसीदति न ओसीदति न अवसीदति न गच्छति न अवगच्छतीति – तमेव सल्लमब्बुय्ह, न धावति न सीदति.
तेनाह ¶ भगवा –
‘‘येन सल्लेन ओतिण्णो, दिसा सब्बा विधावति;
तमेव सल्लमब्बुय्ह, न धावति न सीदती’’ति.
तत्थ ¶ सिक्खानुगीयन्ति, यानि लोके गधितानि;
न तेसु पसुतो सिया, निब्बिज्झ सब्बसो कामे;
सिक्खे निब्बानमत्तनो.
तत्थ सिक्खानुगीयन्ति, यानि लोके गधितानीति. सिक्खाति हत्थिसिक्खा अस्ससिक्खा रथसिक्खा धनुसिक्खा सालाकियं सल्लकत्तियं कायतिकिच्छं भूतियं कोमारभच्चं [कोमारतिकिच्छं (स्या.), कोमारसच्चं (क.)]. अनुगीयन्तीति गीयन्ति निग्गीयन्ति कथीयन्ति भणीयन्ति दीपीयन्ति वोहरीयन्ति. अथ वा गीयन्ति गण्हीयन्ति उग्गण्हीयन्ति ¶ धारीयन्ति उपधारीयन्ति उपलक्खीयन्ति गधितपटिलाभाय. गधिता वुच्चन्ति पञ्च कामगुणा – चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसञ्हिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसञ्हिता रजनीया. किंकारणा गधिता वुच्चन्ति पञ्च कामगुणा? येभुय्येन देवमनुस्सा पञ्च कामगुणे इच्छन्ति सादियन्ति पत्थयन्ति पिहयन्ति अभिजप्पन्ति तंकारणा गधिता वुच्चन्ति पञ्च कामगुणा. लोकेति मनुस्सलोकेति – तत्थ सिक्खानुगीयन्ति, यानि लोके गधितानि.
न तेसु पसुतो सियाति. तासु वा सिक्खासु तेसु वा पञ्चसु कामगुणेसु न पसुतो सिया, न तन्निन्नो अस्स, न तप्पोणो, न तप्पब्भारो, न तदधिमुत्तो, न तदधिपतेय्योति – न तेसु पसुतो सिया.
निब्बिज्झ ¶ सब्बसो कामेति. निब्बिज्झाति पटिविज्झित्वा. ‘‘सब्बे सङ्खारा अनिच्चा’’ति पटिविज्झित्वा, ‘‘सब्बे सङ्खारा दुक्खा’’ति पटिविज्झित्वा…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं ¶ तं निरोधधम्म’’न्ति पटिविज्झित्वा. सब्बसोति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – सब्बसोति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामाति – निब्बिज्झ सब्बसो कामे.
सिक्खे निब्बानमत्तनोति. सिक्खाति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा…पे… अयं अधिपञ्ञासिक्खा. निब्बानमत्तनोति अत्तनो रागस्स निब्बापनाय दोसस्स निब्बापनाय मोहस्स निब्बापनाय…पे… सब्बाकुसलाभिसङ्खारानं ¶ समाय उपसमाय वूपसमाय निब्बापनाय पटिनिस्सग्गाय पटिपस्सद्धिया अधिसीलम्पि सिक्खेय्य अधिचित्तम्पि सिक्खेय्य अधिपञ्ञम्पि सिक्खेय्य, इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य जानन्तो सिक्खेय्य…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्याति – सिक्खे निब्बानमत्तनो.
तेनाह भगवा –
‘‘तत्थ ¶ सिक्खानुगीयन्ति, यानि लोके गधितानि;
न तेसु पसुतो सिया, निब्बिज्झ सब्बसो कामे;
सिक्खे निब्बानमत्तनो’’ति.
सच्चो ¶ सिया अप्पगब्भो, अमायो रित्तपेसुणो;
अक्कोधनो लोभपापं, वेविच्छं वितरे मुनि.
सच्चो सिया अप्पगब्भोति. सच्चो सियाति सच्चवाचाय समन्नागतो सिया, सम्मादिट्ठिया समन्नागतो सिया, अरियेन अट्ठङ्गिकेन मग्गेन समन्नागतो सियाति – सच्चो सिया. अप्पगब्भोति तीणि पागब्भियानि – कायिकं पागब्भियं, वाचसिकं पागब्भियं, चेतसिकं पागब्भियं…पे… इदं चेतसिकं पागब्भियं. यस्सिमानि तीणि पागब्भियानि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिपस्सद्धानि ¶ अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि, सो वुच्चति अप्पगब्भोति – सच्चो सिया अप्पगब्भो.
अमायो रित्तपेसुणोति. माया वुच्चति वञ्चनिका चरिया. इधेकच्चो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा तस्स पटिच्छादनहेतु पापिकं इच्छं पणिदहति, मा मं जञ्ञाति इच्छति, मा मं जञ्ञाति सङ्कप्पेति, मा मं जञ्ञाति वाचं भासति, मा मं जञ्ञाति कायेन परक्कमति. या एवरूपा माया मायाविता अच्चसरा वञ्चना निकति निकिरणा परिहरणा गूहना परिगूहना छादना परिच्छादना अनुत्तानीकम्मं अनाविकम्मं वोच्छादना पापकिरिया – अयं वुच्चति माया. यस्सेसा माया पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति ¶ अमायो. रित्तपेसुणोति पेसुञ्ञन्ति इधेकच्चो पिसुणवाचो होति…पे… एवं भेदाधिप्पायेन पेसुञ्ञं उपसंहरति. यस्सेतं पेसुञ्ञं पहीनं समुच्छिन्नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना ¶ दड्ढं, सो वुच्चति रित्तपेसुणो विवित्तपेसुणो पविवित्तपेसुणोति – अमायो रित्तपेसुणो.
अक्कोधनो लोभपापं, वेविच्छं वितरे मुनीति. अक्कोधनोति हि खो वुत्तं, अपि च कोधो ताव वत्तब्बो. दसहाकारेहि कोधो ¶ जायति. ‘‘अनत्थं मे अचरी’’ति कोधो जायति…पे… यस्सेसो कोधो पहीनो समुच्छिन्नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो, सो वुच्चति अक्कोधनो. कोधस्स पहीनत्ता अक्कोधनो, कोधवत्थुस्स परिञ्ञातत्ता अक्कोधनो, कोधहेतुस्स उपच्छिन्नत्ता अक्कोधनो. लोभोति यो लोभो लुब्भना लुब्भितत्तं…पे… अभिज्झा लोभो अकुसलमूलं. वेविच्छं वुच्चति पञ्च मच्छरियानि – आवासमच्छरियं…पे… गाहो वुच्चति मच्छरियं. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. अक्कोधनो लोभपापं, वेविच्छं वितरे मुनीति. मुनि लोभपापञ्च वेविच्छञ्च अतरि उत्तरि पतरि समतिक्कमि वीतिवत्तयीति ¶ [वीतिवत्तीति (क.)] – अक्कोधनो लोभपापं, वेविच्छं वितरे मुनि.
तेनाह भगवा –
‘‘सच्चो सिया अप्पगब्भो, अमायो रित्तपेसुणो;
अक्कोधनो लोभपापं, वेविच्छं वितरे मुनी’’ति.
निद्दं ¶ तन्दिं सहे थीनं, पमादेन न संवसे;
अतिमाने न तिट्ठेय्य, निब्बानमनसो नरो.
निद्दं तन्दिं सहे थीनन्ति. निद्दाति या कायस्स अकल्यता अकम्मञ्ञता ओनाहो परियोनाहो अन्तोसमोरोधो मिद्धं सुप्पं पचलायिका सुप्पं सुप्पना सुप्पितत्तं. तन्दिन्ति या तन्दी [तन्दि (सी. स्या. क.)] तन्दियना तन्दियितत्तं तन्दिमनकता आलस्यं आलस्यायता आलस्यायितत्तं. थीनन्ति या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं, थिनं थियना थियितत्तं चित्तस्स. निद्दं तन्दिं सहे थीनन्ति. निद्दञ्च तन्दिञ्च थिनञ्च सहे सहेय्य परिसहेय्य अभिभवेय्य अज्झोत्थरेय्य परियादियेय्य मद्देय्याति – निद्दं तन्दिं सहे थीनं.
पमादेन न संवसेति. पमादो वत्तब्बो कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु. चित्तस्स वोसग्गो वोसग्गानुप्पादनं [वोस्सग्गो वोस्सग्गानुप्पादनं (बहूसु)] वा कुसलानं वा ¶ धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तच्छन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो. यो एवरूपो पमादो पमज्जना पमज्जितत्तं ¶ – अयं वुच्चति पमादो. पमादेन न संवसेति पमादेन न वसेय्य न संवसेय्य न आवसेय्य न परिवसेय्य, पमादं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, पमादा आरतो अस्स ¶ विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – पमादेन न संवसे.
अतिमाने ¶ न तिट्ठेय्याति. अतिमानोति इधेकच्चो परं अतिमञ्ञति जातिया वा गोत्तेन वा…पे… अञ्ञतरञ्ञतरेन वा वत्थुना. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नमो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति अतिमानो. अतिमाने न तिट्ठेय्याति. अतिमाने न तिट्ठेय्य न संतिट्ठेय्य, अतिमानं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, अतिमाना आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – अतिमाने न तिट्ठेय्य.
निब्बानमनसो नरोति. इधेकच्चो दानं देन्तो सीलं समादियन्तो उपोसथकम्मं करोन्तो पानीयं परिभोजनीयं उपट्ठपेन्तो परिवेणं सम्मज्जन्तो चेतियं वन्दन्तो चेतिये गन्धमालं आरोपेन्तो चेतियं पदक्खिणं करोन्तो यं किञ्चि तेधातुकं कुसलाभिसङ्खारं अभिसङ्खरोन्तो न गतिहेतु न उपपत्तिहेतु न पटिसन्धिहेतु न भवहेतु न संसारहेतु न वट्टहेतु, सब्बं तं विसंयोगाधिप्पायो निब्बाननिन्नो निब्बानपोणो निब्बानपब्भारो अभिसङ्खरोतीति. एवम्पि निब्बानमनसो नरो. अथ वा सब्बसङ्खारधातुया चित्तं पटिवापेत्वा [पटिवासेत्वा (क.)] अमताय धातुया चित्तं उपसंहरति – ‘‘एतं सन्तं ¶ एतं पणीतं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बान’’न्ति. एवम्पि निब्बानमनसो नरो.
‘‘न पण्डिता उपधिसुखस्स हेतु, ददन्ति दानानि पुनब्भवाय;
कामञ्च ते उपधिपरिक्खयाय, ददन्ति दानं अपुनब्भवाय.
‘‘न ¶ पण्डिता उपधिसुखस्स हेतु, भावेन्ति झानानि पुनब्भवाय;
कामञ्च ते उपधिपरिक्खयाय, भावेन्ति झानं अपुनब्भवाय.
‘‘ते ¶ ¶ निब्बुत्तिं आसिसमानसा [आसिंसमाना (सी.), अभिमाना (स्या.)] ददन्ति, तन्निन्नचित्ता [तन्निन्ना तञ्चित्ता (क.)] तदधिमुत्ता;
नज्जो यथा सागरमज्झुपेता [सागरमज्झगता (स्या.)], भवन्ति निब्बानपरायना ते’’ति.
निब्बानमनसो नरो. तेनाह भगवा –
‘‘निद्दं तन्दि सहे थीनं, पमादेन न संवसे;
अतिमाने न तिट्ठेय्य, निब्बानमनसो नरो’’ति.
मोसवज्जे न निय्येथ,[नीयेथ (क.)]रूपे स्नेहं न कुब्बये;
मानञ्च परिजानेय्य, साहसा विरतो चरे.
मोसवज्जे ¶ न निय्येथाति. मोसवज्जं वुच्चति मुसावादो. इधेकच्चो सभग्गतो वा परिसग्गतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘‘एहम्भो पुरिस, यं जानासि तं वदेही’’ति, सो अजानं वा आह – ‘‘जानामी’’ति, जानं वा आह – ‘‘न जानामी’’ति, अपस्सं वा आह – ‘‘पस्सामी’’ति, पस्सं वा आह – ‘‘न पस्सामी’’ति. इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा सम्पजानमुसा भासिता होति – इदं वुच्चति मोसवज्जं. अपि च तीहाकारेहि…पे… चतूहाकारेहि… पञ्चहाकारेहि… छहाकारेहि… सत्तहाकारेहि… अट्ठहाकारेहि…पे… इमेहि अट्ठहाकारेहि मुसावादो होति. मोसवज्जे न निय्येथाति. मोसवज्जे न यायेय्य न निय्यायेय्य न वहेय्य न संहरेय्य, मोसवज्जं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, मोसवज्जा आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – मोसवज्जे न निय्येथ.
रूपे ¶ स्नेहं न कुब्बयेति. रूपन्ति चत्तारो च महाभूता ¶ , चतुन्नञ्च महाभूतानं उपादाय रूपं. रूपे स्नेहं न कुब्बयेति. रूपे स्नेहं न करेय्य छन्दं न करेय्य पेमं न करेय्य रागं न करेय्य न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्याति – रूपे स्नेहं न कुब्बये.
मानञ्च ¶ परिजानेय्याति. मानोति एकविधेन मानो – या चित्तस्स ¶ उन्नति. दुविधेन मानो – अत्तुक्कंसनमानो, परवम्भनमानो. तिविधेन मानो – ‘‘सेय्योहमस्मी’’ति मानो, ‘‘सदिसोहमस्मी’’ति मानो, ‘‘हीनोहमस्मी’’ति मानो. चतुविधेन मानो – लाभेन मानं जनेति, यसेन मानं जनेति, पसंसाय मानं जनेति, सुखेन मानं जनेति. पञ्चविधेन मानो – ‘‘लाभिम्हि मनापिकानं रूपान’’न्ति मानं जनेति, ‘‘लाभिम्हि मनापिकानं सद्दानं…पे… गन्धानं… रसानं… फोट्ठब्बान’’न्ति मानं जनेति. छब्बिधेन मानो – चक्खुसम्पदाय मानं जनेति, सोतसम्पदाय…पे… घानसम्पदाय… जिव्हासम्पदाय… कायसम्पदाय… मनोसम्पदाय मानं जनेति. सत्तविधेन मानो – अतिमानो, मानातिमानो, ओमानो, सदिसमानो, अधिमानो, अस्मिमानो, मिच्छामानो. अट्ठविधेन मानो – लाभेन मानं जनेति, अलाभेन ओमानं जनेति, यसेन मानं जनेति, अयसेन ओमानं जनेति, पसंसाय मानं जनेति, निन्दाय ओमानं जनेति, सुखेन मानं जनेति, दुक्खेन ओमानं जनेति. नवविधेन मानो – सेय्यस्स ‘‘सेय्योहमस्मी’’ति मानो, सेय्यस्स ‘‘सदिसोहमस्मी’’ति मानो, सेय्यस्स ‘‘हीनोहमस्मी’’ति मानो, सदिसस्स ‘‘सेय्योहमस्मी’’ति मानो, सदिसस्स ‘‘सदिसोहमस्मी’’ति मानो, सदिसस्स ‘‘हीनोहमस्मी’’ति मानो, हीनस्स ‘‘सेय्योहमस्मी’’ति मानो, हीनस्स ‘‘सदिसोहमस्मी’’ति मानो, हीनस्स ‘‘हीनोहमस्मी’’ति मानो. दसविधेन मानो – इधेकच्चो मानं जनेति जातिया वा गोत्तेन वा…पे… अञ्ञतरञ्ञतरेन वा वत्थुना. यो ¶ एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नमो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति मानो.
मानञ्च परिजानेय्याति. मानं तीहि परिञ्ञाहि परिजानेय्य – ञातपरिञ्ञाय, तीरणपरिञ्ञाय, पहानपरिञ्ञाय. कतमा ¶ ञातपरिञ्ञा? मानं जानाति अयं एकविधेन मानो – या चित्तस्स उन्नति. अयं दुविधेन मानो – अत्तुक्कंसनमानो परवम्भनमानो…पे… अयं दसविधेन मानो ¶ – इधेकच्चो मानं जनेति जातिया वा गोत्तेन वा…पे… अञ्ञतरञ्ञतरेन वा वत्थुनाति जानाति पस्सति – अयं ञातपरिञ्ञा.
कतमा तीरणपरिञ्ञा? एतं ञातं कत्वा मानं तीरेति अनिच्चतो दुक्खतो…पे… निस्सरणतो तीरेति – अयं तीरणपरिञ्ञा.
कतमा पहानपरिञ्ञा? एवं तीरयित्वा मानं पजहति विनोदेति ब्यन्तिं करोति अनभावं ¶ गमेति – अयं पहानपरिञ्ञा. मानञ्च परिजानेय्याति मानं इमाहि तीहि परिञ्ञाहि परिजानेय्याति – मानञ्च परिजानेय्य.
साहसा विरतो चरेति. कतमा साहसा चरिया? रत्तस्स रागचरिया साहसा चरिया, दुट्ठस्स दोसचरिया साहसा चरिया, मूळ्हस्स मोहचरिया साहसा चरिया, विनिबद्धस्स मानचरिया साहसा चरिया, परामट्ठस्स दिट्ठिचरिया साहसा चरिया, विक्खेपगतस्स उद्धच्चचरिया साहसा चरिया, अनिट्ठङ्गतस्स विचिकिच्छाचरिया साहसा चरिया, थामगतस्स अनुसयचरिया साहसा चरिया – अयं साहसा चरिया. साहसा विरतो ¶ चरेति साहसा चरियाय आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्य चरेय्य विचरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्याति – साहसा विरतो चरे.
तेनाह भगवा –
‘‘मोसवज्जे न निय्येथ, रूपे स्नेहं न कुब्बये;
मानञ्च परिजानेय्य, साहसा विरतो चरे’’ति.
पुराणं नाभिनन्देय्य, नवे खन्तिं न कुब्बये[खन्तिमकुब्बये (बहूसु)];
हीयमाने न सोचेय्य, आकासं[आकस्सं (स्या.)]न सितो सिया.
पुराणं ¶ नाभिनन्देय्याति. पुराणं वुच्चति अतीता रूपवेदनासञ्ञासङ्खारविञ्ञाणा. अतीते सङ्खारे तण्हावसेन दिट्ठिवसेन नाभिनन्देय्य नाभिवदेय्य न अज्झोसेय्य, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं ¶ अभिनिवेसं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति – पुराणं नाभिनन्देय्य.
नवे खन्तिं न कुब्बयेति. नवा वुच्चति पच्चुप्पन्ना रूपवेदनासञ्ञासङ्खारविञ्ञाणा. पच्चुप्पन्ने सङ्खारे तण्हावसेन दिट्ठिवसेन खन्तिं न करेय्य छन्दं न करेय्य पेमं न करेय्य रागं न करेय्य न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्याति – नवे खन्तिं न कुब्बये.
हीयमाने ¶ न सोचेय्याति. हीयमाने हायमाने परिहायमाने ¶ वेमाने विगच्छमाने अन्तरधायमाने न सोचेय्य न किलमेय्य न परामसेय्य न परिदेवेय्य न उरत्ताळिं कन्देय्य न सम्मोहं आपज्जेय्य. चक्खुस्मिं हीयमाने हायमाने परिहायमाने वेमाने विगच्छमाने अन्तरधायमाने, सोतस्मिं…पे… घानस्मिं… जिव्हाय… कायस्मिं… रूपस्मिं… सद्दस्मिं… गन्धस्मिं… रसस्मिं… फोट्ठब्बस्मिं… कुलस्मिं… गणस्मिं… आवासस्मिं… लाभस्मिं… यसस्मिं… पसंसाय… सुखस्मिं… चीवरस्मिं… पिण्डपातस्मिं… सेनासनस्मिं… गिलानपच्चयभेसज्जपरिक्खारस्मिं हीयमाने हायमाने परिहायमाने वेमाने विगच्छमाने अन्तरधायमाने न सोचेय्य न किलमेय्य न परामसेय्य न परिदेवेय्य न उरत्ताळिं कन्देय्य न सम्मोहं आपज्जेय्याति – हीयमाने न सोचेय्य.
आकासं न सितो सियाति. आकासं वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. किंकारणा आकासं वुच्चति तण्हा? याय तण्हाय रूपं आकस्सति समाकस्सति गण्हाति परामसति अभिनिविसति, वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… गतिं… उपपत्तिं… पटिसन्धिं… भवं… संसारं… वट्टं आकस्सति समाकस्सति गण्हाति परामसति अभिनिविसति; तंकारणा आकासं वुच्चति तण्हा. आकासं न सितो सियाति. तण्हानिस्सितो न सिया. तण्हं ¶ पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, तण्हाय आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो ¶ विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – आकासं न सितो सिया.
तेनाह भगवा –
‘‘पुराणं नाभिनन्देय्य, नवे खन्तिं न कुब्बये;
हीयमाने न सोचेय्य, आकासं न सितो सिया’’ति.
गेधं ¶ ब्रूमि महोघोति, आजवं[आचमं (स्या. क.)]ब्रूमि जप्पनं;
आरम्मणं पकम्पनं,[पकप्पनं (स्या. क.)]कामपङ्को दुरच्चयो.
गेधं ब्रूमि महोघोतीति. गेधो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. महोघो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. गेधं ब्रूमि महोघोतीति. गेधं ‘‘महोघो’’ति ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – गेधं ब्रूमि महोघोति.
आजवं ¶ ब्रूमि जप्पनन्ति. आजवा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. जप्पनापि वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. आजवं ब्रूमि जप्पनन्ति आजवं ‘‘जप्पना’’ति ब्रूमि आचिक्खामि…पे… उत्तानीकरोमि पकासेमीति – आजवं ब्रूमि जप्पनं.
आरम्मणं पकम्पनन्ति. आरम्मणम्पि वुच्चति तण्हा. यो ¶ रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. पकम्पनापि वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलन्ति – आरम्मणं पकम्पनं.
कामपङ्को दुरच्चयोति. कामपङ्को कामकद्दमो कामकिलेसो कामपलिपो कामपलिबोधो [कामपलिरोधो (सी. क.)] दुरच्चयो दुरतिवत्तो दुत्तरो दुप्पतरो दुस्समतिक्कमो दुब्बीतिवत्तोति – कामपङ्को दुरच्चयो.
तेनाह भगवा –
‘‘गेधं ¶ ब्रूमि महोघोति, आजवं ब्रूमि जप्पनं;
आरम्मणं पकम्पनं, कामपङ्को दुरच्चयो’’ति.
सच्चा अवोक्कमं मुनि, थले तिट्ठति ब्राह्मणो;
सब्बं सो पटिनिस्सज्ज, स वे सन्तोति वुच्चति.
सच्चा अवोक्कमं मुनीति. सच्चवाचाय अवोक्कमन्तो, सम्मादिट्ठिया अवोक्कमन्तो, अरिया अट्ठङ्गिका मग्गा अवोक्कमन्तो. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनीति – सच्चा अवोक्कमं मुनि.
थले ¶ तिट्ठति ब्राह्मणोति. थलं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो…पे… असितो तादि पवुच्चते स ब्रह्मा. थले तिट्ठति ब्राह्मणोति. थले तिट्ठति दीपे तिट्ठति ताणे ¶ तिट्ठति लेणे तिट्ठति सरणे तिट्ठति अभये तिट्ठति अच्चुते तिट्ठति अमते तिट्ठति निब्बाने तिट्ठतीति – थले तिट्ठति ब्राह्मणो.
सब्बं सो पटिनिस्सज्जाति. सब्बं वुच्चति द्वादसायतनानि – चक्खु चेव रूपा च ¶ …पे… मनो चेव धम्मा च. यतो अज्झत्तिकबाहिरेसु आयतनेसु छन्दरागो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो, एत्तावतापि सब्बं चत्तं होति वन्तं मुत्तं पहीनं पटिनिस्सट्ठं. यतो तण्हा च दिट्ठि च मानो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, एत्तावतापि सब्बं चत्तं होति वन्तं मुत्तं पहीनं पटिनिस्सट्ठं. यतो पुञ्ञाभिसङ्खारो च अपुञ्ञाभिसङ्खारो च आनेञ्जाभिसङ्खारो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा ¶ , एत्तावतापि सब्बं चत्तं होति वन्तं मुत्तं पहीनं पटिनिस्सट्ठन्ति – सब्बं सो पटिनिस्सज्ज.
स वे सन्तोति वुच्चतीति. सो सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति वुच्चति कथीयति भणीयति दीपीयति वोहरीयतीति – स वे सन्तोति वुच्चति.
तेनाह भगवा –
‘‘सच्चा अवोक्कमं मुनि, थले तिट्ठति ब्राह्मणो;
सब्बं सो पटिनिस्सज्ज, स वे सन्तोति वुच्चती’’ति.
स ¶ वे विद्वा[विद्धा (स्या.)]स वेदगू, ञत्वा धम्मं अनिस्सितो;
सम्मा सो लोके इरियानो, न पिहेतीध कस्सचि.
स वे विद्वा स वेदगूति. विद्वाति विद्वा विज्जागतो ञाणी विभावी मेधावी. वेदगूति. वेदा वुच्चन्ति चतूसु मग्गेसु ञाणं…पे… सब्बवेदनासु वीतरागो सब्बवेदमतिच्च वेदगू सोति – स वे विद्वा स वेदगू.
ञत्वा ¶ धम्मं अनिस्सितोति. ञत्वाति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. ‘‘सब्बे सङ्खारा अनिच्चा’’ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. अनिस्सितोति द्वे निस्सया – तण्हानिस्सयो च दिट्ठिनिस्सयो च…पे… अयं तण्हानिस्सयो…पे… अयं दिट्ठिनिस्सयो. तण्हानिस्सयं पहाय दिट्ठिनिस्सयं पटिनिस्सज्जित्वा चक्खुं अनिस्सितो… सोतं अनिस्सितो… घानं अनिस्सितो…पे… दिट्ठसुतमुतविञ्ञातब्बे ¶ धम्मे अनिस्सितो अनल्लीनो अनुपगतो अनज्झोसितो अनधिमुत्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – ञत्वा धम्मं अनिस्सितो.
सम्मा सो लोके इरियानोति. यतो अज्झत्तिकबाहिरेसु आयतनेसु छन्दरागो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो ¶ आयतिं अनुप्पादधम्मो, एत्तावतापि सम्मा ¶ सो लोके चरति विहरति इरियति वत्तति पालेति यपेति यापेति…पे… यतो पुञ्ञाभिसङ्खारो च अपुञ्ञाभिसङ्खारो च आनेञ्जाभिसङ्खारो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, एत्तावतापि सम्मा सो लोके चरति विहरति इरियति वत्तति पालेति यपेति यापेतीति – सम्मा सो लोके इरियानो.
न पिहेतीध कस्सचीति. पिहा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसा पिहा तण्हा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो कस्सचि न पिहेति खत्तियस्स वा ब्राह्मणस्स वा वेस्सस्स वा सुद्दस्स वा गहट्ठस्स वा पब्बजितस्स वा देवस्स वा मनुस्सस्स वाति – न पिहेतीध कस्सचि.
तेनाह भगवा –
‘‘स वे विद्वा स वेदगू, ञत्वा धम्मं अनिस्सितो;
सम्मा सो लोके इरियानो, न पिहेतीध कस्सची’’ति.
योध कामे अच्चतरि, सङ्गं लोके दुरच्चयं;
न सो सोचति नाज्झेति, छिन्नसोतो अबन्धनो.
योध ¶ कामे अच्चतरि, सङ्गं लोके दुरच्चयन्ति. योति यो यादिसो यथायुत्तो यथाविहितो यथापकारो यं ठानप्पत्तो यं ¶ धम्मसमन्नागतो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा देवो वा मनुस्सो वा. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. सङ्गाति सत्त सङ्गा – रागसङ्गो, दोससङ्गो, मोहसङ्गो, मानसङ्गो, दिट्ठिसङ्गो, किलेससङ्गो, दुच्चरितसङ्गो. लोकेति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके ¶ आयतनलोके. सङ्गं लोके दुरच्चयन्ति. यो कामे च सङ्गे च लोके दुरच्चये दुरतिवत्ते दुत्तरे दुप्पतरे दुस्समतिक्कमे दुब्बीतिवत्ते अतरि उत्तरि पतरि समतिक्कमि वीतिवत्तयीति – योध कामे अच्चतरि, सङ्गं लोके दुरच्चयं.
न ¶ सो सोचति नाज्झेतीति. विपरिणतं वा वत्थुं न सोचति, विपरिणतस्मिं वा वत्थुस्मिं न सोचति. ‘‘चक्खु मे विपरिणत’’न्ति न सोचति…पे… सोतं मे… घानं मे… जिव्हा मे… कायो मे… रूपा मे… सद्दा मे… गन्धा मे… रसा मे… फोट्ठब्बा मे… कुलं मे… गणो मे… आवासो मे… लाभो मे… यसो मे… पसंसा मे… सुखं मे… चीवरं मे… पिण्डपातो मे… सेनासनं मे… गिलानपच्चयभेसज्जपरिक्खारा मे… माता मे… पिता मे… भाता मे… भगिनी मे… पुत्तो मे… धीता मे… मित्ता मे… अमच्चा मे… ञाती मे… ‘‘सालोहिता मे विपरिणता’’ति न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न ¶ सम्मोहं आपज्जतीति – न सोचति. नाज्झेतीति नज्झेति न अज्झेति न उपनिज्झायति न निज्झायति न पज्झायति. अथ वा न जायति न जिय्यति न मिय्यति न चवति न उपपज्जतीति – नाज्झेतीति – न सो सोचति नाज्झेति.
छिन्नसोतो अबन्धनोति. सोतं वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसा सोता तण्हा पहीना समुच्छिन्ना…पे… ञाणग्गिना दड्ढा, सो वुच्चति छिन्नसोतो. अबन्धनोति रागबन्धनं दोसबन्धनं मोहबन्धनं मानबन्धनं दिट्ठिबन्धनं किलेसबन्धनं दुच्चरितबन्धनं, यस्सेते बन्धना पहीना समुच्छिन्ना…पे… ञाणग्गिना ¶ दड्ढा, सो वुच्चति अबन्धनोति – छिन्नसोतो अबन्धनो.
तेनाह भगवा –
‘‘योध कामे अच्चतरि, सङ्गं लोके दुरच्चयं;
न सो सोचति नाज्झेति, छिन्नसोतो अबन्धनो’’ति.
यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि.
यं ¶ ¶ पुब्बे तं विसोसेहीति. अतीते सङ्खारे आरब्भ ये किलेसा उप्पज्जेय्युं ते किलेसे सोसेहि विसोसेहि सुक्खापेहि विसुक्खापेहि अबीजं करोहि पजह विनोदेहि ब्यन्तिं करोहि अनभावं गमेहीति. एवम्पि यं पुब्बे तं ¶ विसोसेहि. अथ वा ये अतीता कम्माभिसङ्खारा अविपक्कविपाका ते कम्माभिसङ्खारे सोसेहि विसोसेहि सुक्खापेहि विसुक्खापेहि अबीजं करोहि पजह विनोदेहि ब्यन्तिं करोहि अनभावं गमेहीति. एवम्पि यं पुब्बे तं विसोसेहि.
पच्छा ते माहु किञ्चनन्ति. पच्छा वुच्चति अनागतं. अनागते सङ्खारे आरब्भ यानि उप्पज्जेय्युं रागकिञ्चनं दोसकिञ्चनं मोहकिञ्चनं मानकिञ्चनं दिट्ठिकिञ्चनं किलेसकिञ्चनं दुच्चरितकिञ्चनं, इमानि किञ्चनानि [इमे किञ्चना (क.) पस्स दी. नि. ३.३०५] तुय्हं मा अहु मा अकासि मा जनेसि मा सञ्जनेसि मा निब्बत्तेसि मा अभिनिब्बत्तेसि पजह विनोदेहि ब्यन्तिं करोहि अनभावं गमेहीति – पच्छा ते माहु किञ्चनं.
मज्झे चे नो गहेस्ससीति. मज्झं वुच्चति पच्चुप्पन्ना रूपवेदनासञ्ञासङ्खारविञ्ञाणा. पच्चुप्पन्ने सङ्खारे तण्हावसेन दिट्ठिवसेन न गहेस्ससि न उग्गहेस्ससि न गण्हिस्ससि न परामसिस्ससि नाभिनन्दिस्ससि नाभिचरिस्ससि न अज्झोसिस्ससि, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहिस्ससि विनोदेस्ससि ब्यन्तिं करिस्ससि अनभावं गमेस्ससीति – मज्झे चे नो गहेस्ससि.
उपसन्तो चरिस्ससीति. रागस्स सन्तत्ता समितत्ता उपसमितत्ता, दोसस्स सन्तत्ता समितत्ता उपसमितत्ता…पे… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता उपसमितत्ता वूपसमितत्ता विज्झातत्ता निब्बुतत्ता विगतत्ता पटिपस्सद्धत्ता ¶ सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धो ¶ चरिस्ससि विहरिस्ससि इरियिस्ससि वत्तिस्ससि पालिस्ससि ¶ यपिस्ससि यापिस्ससीति – उपसन्तो चरिस्ससि.
तेनाह भगवा –
‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससी’’ति.
सब्बसो ¶ नामरूपस्मिं, यस्स नत्थि ममायितं;
असता च न सोचति, स वे लोके न जीयति.
सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितन्ति. सब्बसोति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – सब्बसोति. नामन्ति चत्तारो अरूपिनो खन्धा. रूपन्ति चत्तारो च महाभूता, चतुन्नञ्च महाभूतानं उपादाय रूपं. यस्साति अरहतो खीणासवस्स. ममायितन्ति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च…पे… इदं तण्हाममत्तं…पे… इदं दिट्ठिममत्तं. सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितन्ति सब्बसो नामरूपस्मिं ममत्ता यस्स नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितं.
असता च न सोचतीति. विपरिणतं वा वत्थुं न सोचति, विपरिणतस्मिं वा वत्थुस्मिं न सोचति. ‘‘चक्खु मे विपरिणत’’न्ति न सोचति, सोतं मे… घानं मे… जिव्हा मे… कायो मे… रूपा मे… सद्दा ¶ मे… गन्धा मे… रसा मे… फोट्ठब्बा मे… कुलं मे… गणो मे… आवासो मे… लाभो मे…पे… ‘‘सालोहिता मे विपरिणता’’ति न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जतीति. एवम्पि असता च न सोचति.
अथ वा असताय दुक्खाय वेदनाय फुट्ठो परेतो समोहितो समन्नागतो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जतीति. एवम्पि असता च न सोचति. अथ वा चक्खुरोगेन फुट्ठो परेतो…पे… डंसमकसवातातपसरीसपसम्फस्सेन फुट्ठो परेतो समोहितो समन्नागतो न सोचति न ¶ किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जतीति. एवम्पि असता च न सोचति. अथ वा असन्ते असंविज्जमाने अनुपलब्भमाने ‘‘अहु वत मे, तं वत मे नत्थि ¶ , सिया वत मे, तं वताहं न लभामी’’ति न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जतीति. एवम्पि असता च न सोचति.
स वे लोके न जीयतीति. यस्स ‘‘मय्हं वा इदं परेसं वा इद’’न्ति किञ्चि रूपगतं ¶ वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं अत्थि, तस्स जानि अत्थि.
भासितम्पि हेतं –
‘‘जीनो [जिण्णे (सी.), जिन्नो (स्या.)] रथस्सं [रथस्से (सी.) पञ्चकनिपाते (आदिम्हि) मणिकुण्डलजातकट्ठकथा ओलोकेतब्बा] मणिकुण्डले च, पुत्ते च दारे च तथेव जीनो;
सब्बेसु ¶ भोगेसु असेवितेसु, कस्मा न सन्तप्पसि सोककाले.
‘‘पुब्बेव मच्चं विजहन्ति भोगा, मच्चो धने पुब्बतरं जहासि;
असस्सता [असस्सका (सी.), अस्सका (स्या.)] भाविनो कामकामी, तस्मा न सोचामहं सोककाले.
‘‘उदेति आपूरति वेति चन्दो, अन्धं तपेत्वान [अत्थं गमित्वान (बहूसु)] पलेति सूरियो;
विदिता मया सत्तुक लोकधम्मा, तस्मा न सोचामहं सोककाले’’ति.
यस्स ‘‘मय्हं वा इदं परेसं वा इद’’न्ति किञ्चि रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं नत्थि, तस्स जानि नत्थि. भासितम्पि हेतं – ‘‘‘नन्दसि, समणा’ति. ‘किं लद्धा, आवुसो’ति? ‘तेन हि, समण, सोचसी’ति. ‘किं जीयित्थ, आवुसो’ति? ‘तेन हि, समण, नेव नन्दसि न सोचसी’ति. ‘एवमावुसो’’’ति.
‘‘चिरस्सं ¶ ¶ वत पस्साम, ब्राह्मणं परिनिब्बुतं;
अनन्दिं अनीघं भिक्खुं, तिण्णं लोके विसत्तिक’’न्ति.
स वे लोके न जीयति. तेनाह भगवा –
‘‘सब्बसो ¶ नामरूपस्मिं, यस्स नत्थि ममायितं;
असता च न सोचति, स वे लोके न जीयती’’ति.
यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं;
ममत्तं सो असंविन्दं, नत्थि मेति न सोचति.
यस्स ¶ नत्थि इदं मेति, परेसं वापि किञ्चनन्ति. यस्साति अरहतो खीणासवस्स. यस्स ‘‘मय्हं वा इदं परेसं वा इद’’न्ति किञ्चि रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं नत्थि न सन्ति न संविज्जति नुपलब्भति, पहीनं समुच्छिन्नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढन्ति. एवम्पि यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं.
वुत्तञ्हेतं भगवता – ‘‘नायं, भिक्खवे, कायो तुम्हाकं, नपि अञ्ञेसं. पुराणमिदं, भिक्खवे, कम्मं अभिसङ्खतं अभिसञ्चेतयितं वेदनीयं दट्ठब्बं. तत्र, भिक्खवे, सुतवा अरियसावको पटिच्चसमुप्पादंयेव साधुकं योनिसो मनसिकरोति – ‘इति इमस्मिं सति इदं होति इमस्सुप्पादा इदं उप्पज्जति, इमस्मिं असति इदं न होति इमस्स निरोधा इदं निरुज्झति, यदिदं अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति. एवम्पि यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं.
वुत्तम्पि ¶ हेतं भगवता –
‘‘सुञ्ञतो ¶ लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं ऊहच्च [उहच्च (क.) सु. नि. ११२५], एवं मच्चुतरो सिया;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति.
एवम्पि यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं.
वुत्तम्पि ¶ हेतं भगवता – ‘‘यं, भिक्खवे, न तुम्हाकं, तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं न तुम्हाकं, तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. तं किं मञ्ञथ, भिक्खवे, यं इमस्मिं जेतवने तिणकट्ठसाखापलासं, तं जनो हरेय्य वा डहेय्य [दहेय्य (सी. क.) सं. नि. ३.३३] वा यथापच्चयं वा करेय्य, अपि नु तुम्हाकं एवमस्स – ‘अम्हे जनो हरति वा डहति वा यथापच्चयं वा करोती’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘न हि नो एतं, भन्ते, अत्ता वा अत्तनियं वा’’ति. ‘‘एवमेव खो, भिक्खवे, यं ¶ न तुम्हाकं, तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं न तुम्हाकं, तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय ¶ भविस्सती’’ति. एवम्पि यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं. भासितम्पि हेतं –
‘‘सुद्धधम्मसमुप्पादं, सुद्धसङ्खारसन्ततिं;
पस्सन्तस्स यथाभूतं, न भयं होति गामणि.
‘‘तिणकट्ठसमं लोकं, यदा पञ्ञाय पस्सति;
नाञ्ञं पत्थयते किञ्चि, अञ्ञत्र अप्पटिसन्धिया’’ति [पटिसन्धियाति (सी.)].
एवम्पि यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं. वजिरा ¶ भिक्खुनी मारं पापिमन्तं एतदवोच –
‘‘कं नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;
सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भति.
‘‘यथा हि [यथापि (बहूसु) सं. नि. १.१७१] अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति [सम्मति (स्या.)].
‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती’’ति.
एवम्पि ¶ यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं. वुत्तंञ्हेतं भगवता
‘‘एवमेव खो, भिक्खवे, भिक्खु रूपं समन्नेसति यावता रूपस्स गति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं समन्नेसति यावता विञ्ञाणस्स गति. तस्स रूपं समन्नेसतो यावता रूपस्स गति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं समन्नेसतो यावता विञ्ञाणस्स गति ¶ , यम्पिस्स तं होति ‘अह’न्ति वा ‘मम’न्ति वा, ‘अस्मी’ति ¶ वा, तम्पि तस्स न होती’’ति. एवम्पि यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं.
आयस्मा, आनन्दो, भगवन्तं एतदवोच – ‘‘‘सुञ्ञो लोको, सुञ्ञो लोको’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सुञ्ञो लोकोति वुच्चती’’ति? ‘‘यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा सुञ्ञो लोकोति वुच्चति. किञ्चानन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा? चक्खु खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा. रूपा सुञ्ञा, चक्खुविञ्ञाणं सुञ्ञं, चक्खुसम्फस्सो सुञ्ञो, यदिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि सुञ्ञं… सोतं सुञ्ञं… सद्दा सुञ्ञा… घानं सुञ्ञं… गन्धा सुञ्ञा… जिव्हा सुञ्ञा… रसा सुञ्ञा… कायो सुञ्ञो… फोट्ठब्बा सुञ्ञा… मनो सुञ्ञो… धम्मा सुञ्ञा… मनोविञ्ञाणं सुञ्ञं… मनोसम्फस्सो सुञ्ञो, यदिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं ¶ वा तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा. यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा सुञ्ञो लोकोति वुच्चती’’ति. एवम्पि यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं.
ममत्तं सो असंविन्दन्ति. ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च…पे… इदं तण्हाममत्तं…पे… इदं ¶ दिट्ठिममत्तं. तण्हाममत्तं पहाय दिट्ठिममत्तं पटिनिस्सज्जित्वा ममत्तं अविन्दन्तो असंविन्दन्तो अनधिगच्छन्तो अप्पटिलभन्तोति – ममत्तं सो असंविन्दं.
नत्थि मेति न सोचतीति. विपरिणतं वा वत्थुं न सोचति, विपरिणतस्मिं वा वत्थुस्मिं न सोचति. ‘‘चक्खु मे विपरिणत’’न्ति न सोचति, ‘‘सोतं मे…पे… सालोहिता मे विपरिणता’’ति न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जतीति – नत्थि मेति न सोचति.
तेनाह भगवा –
‘‘यस्स ¶ नत्थि इदं मेति, परेसं वापि किञ्चनं;
ममत्तं सो असंविन्दं, नत्थि मेति न सोचती’’ति.
अनिट्ठुरी ¶ अननुगिद्धो, अनेजो सब्बधी समो;
तमानिसंसं पब्रूमि, पुच्छितो अविकम्पिनं.
अनिट्ठुरी अननुगिद्धो अनेजो सब्बधी समोति. कतमं निट्ठुरियं? इधेकच्चो निट्ठुरियो होति, परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सति उसूयति [उस्सुय्यति (स्या.), उस्सूयति (क.)] इस्सं बन्धति. यं एवरूपं निट्ठुरियं निट्ठुरियकम्मं इस्सा इस्सायना इस्सायितत्तं उसूया उसूयना उसूयितत्तं – इदं वुच्चति निट्ठुरियं. यस्सेतं निट्ठुरियं पहीनं समुच्छिन्नं…पे… ञाणग्गिना दड्ढं, सो वुच्चति अनिट्ठुरीति. अननुगिद्धोति. गेधो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसो ¶ गेधो पहीनो समुच्छिन्नो…पे… ¶ ञाणग्गिना दड्ढो, सो वुच्चति अननुगिद्धो. सो रूपे अगिद्धो सद्दे…पे… दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु अगिद्धो अगधितो अमुच्छितो अनज्झोसन्नो, वीतगेधो विगतगेधो चत्तगेधो वन्तगेधो मुत्तगेधो पहीनगेधो पटिनिस्सट्ठगेधो, वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो, निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – अनिट्ठुरी अननुगिद्धो.
अनेजो सब्बधी समोति. एजा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसा एजा तण्हा पहीना समुच्छिन्ना…पे… ञाणग्गिना दड्ढा, सो वुच्चति अनेजो. एजाय पहीनत्ता अनेजो. सो लाभेपि न इञ्जति, अलाभेपि न इञ्जति, यसेपि न इञ्जति, अयसेपि न इञ्जति, पसंसायपि न इञ्जति, निन्दायपि न इञ्जति, सुखेपि न इञ्जति, दुक्खेपि न इञ्जति, न चलति न वेधति नप्पवेधति न सम्पवेधतीति – अनेजो. सब्बधी समोति सब्बं वुच्चति द्वादसायतनानि. चक्खु चेव रूपा च…पे… मनो चेव धम्मा च. यतो अज्झत्तिकबाहिरेसु आयतनेसु छन्दरागो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो, सो वुच्चति सब्बधि समो. सो सब्बत्थ तादि सब्बत्थ मज्झत्तो सब्बत्थ उपेक्खकोति – अनेजो सब्बधी समो.
तमानिसंसं ¶ ¶ पब्रूमि, पुच्छितो अविकम्पिनन्ति. अविकम्पिनं पुग्गलं पुट्ठो पुच्छितो याचितो अज्झेसितो पसादितो इमे चत्तारो आनिसंसे पब्रूमि. यो सो अनिट्ठुरी अननुगिद्धो अनेजो सब्बधि समोति ब्रूमि आचिक्खामि…पे… पकासेमीति – तमानिसंसं पब्रूमि पुच्छितो अविकम्पिनं.
तेनाह ¶ भगवा –
‘‘अनिट्ठुरी अननुगिद्धो, अनेजो सब्बधी समो;
तमानिसंसं पब्रूमि, पुच्छितो अविकम्पिन’’न्ति.
अनेजस्स ¶ विजानतो, नत्थि काचि निसङ्खति[निसङ्खिति (बहूसु)];
विरतो सो वियारब्भा,[वियारम्भा (बहूसु)]खेमं पस्सति सब्बधि.
अनेजस्स विजानतोति. एजा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसा एजा तण्हा पहीना समुच्छिन्ना…पे… ञाणग्गिना दड्ढा, सो वुच्चति अनेजो. एजाय पहीनत्ता अनेजो. सो लाभेपि न इञ्जति, अलाभेपि न इञ्जति, यसेपि न इञ्जति, अयसेपि न इञ्जति, पसंसायपि न इञ्जति, निन्दायपि न इञ्जति, सुखेपि न इञ्जति, दुक्खेपि न इञ्जति न चलति न वेधति नप्पवेधति न सम्पवेधतीति – अनेजस्स. विजानतोति जानतो आजानतो विजानतो पटिविजानतो पटिविज्झतो. ‘‘सब्बे सङ्खारा अनिच्चा’’ति जानतो आजानतो विजानतो पटिविजानतो पटिविज्झतो, ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं ¶ तं निरोधधम्म’’न्ति जानतो आजानतो विजानतो पटिविजानतो पटिविज्झतोति – अनेजस्स विजानतो.
नत्थि काचि निसङ्खतीति. निसङ्खतियो वुच्चन्ति पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो. यतो पुञ्ञाभिसङ्खारो च अपुञ्ञाभिसङ्खारो च आनेञ्जाभिसङ्खारो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, एत्तावता निसङ्खतियो नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – नत्थि काचि निसङ्खति.
विरतो सो वियारब्भाति. वियारब्भो वुच्चति पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो. यतो पुञ्ञाभिसङ्खारो च अपुञ्ञाभिसङ्खारो ¶ च आनेञ्जाभिसङ्खारो ¶ च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, एत्तावता आरब्भा वियारब्भा आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – विरतो सो वियारब्भा.
खेमं ¶ पस्सति सब्बधीति. भयकरो रागो भयकरो दोसो भयकरो मोहो…पे… भयकरा किलेसा. भयकरस्स रागस्स पहीनत्ता…पे… भयकरानं किलेसानं पहीनत्ता सब्बत्थ खेमं पस्सति सब्बत्थ अभयं पस्सति सब्बत्थ अनीतिकं पस्सति सब्बत्थ ¶ अनुपद्दवं पस्सति सब्बत्थ अनुपसग्गं पस्सति सब्बत्थ अनुपसट्ठत्तं [पस्सद्धं (स्या.)] पस्सतीति – खेमं पस्सति सब्बधि.
तेनाह भगवा –
‘‘अनेजस्स विजानतो, नत्थि काचि निसङ्खति;
विरतो सो वियारब्भा, खेमं पस्सति सब्बधी’’ति.
न समेसु न ओमेसु, न उस्सेसु वदते मुनि;
सन्तो सो वीतमच्छरो,[वीतमच्छेरो (सी.)]नादेति न निरस्सति. [इति भगवा]
न समेसु न ओमेसु, न उस्सेसु वदते मुनीति. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. ‘‘सेय्योहमस्मी’’ति वा ‘‘सदिसोहमस्मी’’ति वा ‘‘हीनोहमस्मी’’ति वा न वदति न कथेति न भणति न दीपयति न वोहरतीति – न समेसु न ओमेसु, न उस्सेसु वदते मुनि.
सन्तो सो वीतमच्छरोति. सन्तोति रागस्स सन्तत्ता समितत्ता सन्तो, दोसस्स…पे… मोहस्स… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता विज्झातत्ता निब्बुतत्ता विगतत्ता ¶ पटिपस्सद्धत्ता सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति – सन्तो. सो वीतमच्छरोति. पञ्च मच्छरियानि आवासमच्छरियं…पे… गाहो वुच्चति मच्छरियं. यस्सेतं मच्छरियं पहीनं समुच्छिन्नं…पे… ञाणग्गिना दड्ढं, सो वुच्चति वीतमच्छरो विगतमच्छरो चत्तमच्छरो वन्तमच्छरो मुत्तमच्छरो पहीनमच्छरो पटिनिस्सट्ठमच्छरोति – सन्तो सो वीतमच्छरो.
नादेति ¶ ¶ न निरस्सति, इति भगवाति. नादेतीति रूपं नादियति न उपादियति न गण्हाति न परामसति नाभिनिविसति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं… गतिं… उपपत्तिं… पटिसन्धिं… भवं… संसारं… वट्टं नादियति न उपादियति न गण्हाति न परामसति नाभिनिविसतीति – नादेति. न निरस्सतीति रूपं न पजहति न विनोदेति न ब्यन्तिं करोति न अनभावं गमेति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं… गतिं… उपपत्तिं ¶ … पटिसन्धिं… भवं… संसारं… वट्टं न पजहति न विनोदेति न ब्यन्तिं करोति न अनभावं गमेति. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति यदिदं भगवाति.
तेनाह भगवा –
‘‘न समेसु न ओमेसु, न उस्सेसु वदते मुनि;
सन्तो सो वीतमच्छरो, नादेति न निरस्सति’’. [इति भगवा]
अत्तदण्डसुत्तनिद्देसो पन्नरसमो.