📜

१६. सारिपुत्तसुत्तनिद्देसो

अथ सारिपुत्तसुत्तनिद्देसं वक्खति –

१९०.

मे दिट्ठो इतो पुब्बे, [इच्चायस्मा सारिपुत्तो]

न सुतो उद कस्सचि;

एवं वग्गुवदो सत्था, तुसिता गणिमागतो.

न मे दिट्ठो इतो पुब्बेति. इतो पुब्बे मे मया न दिट्ठपुब्बो सो भगवा इमिना चक्खुना इमिना अत्तभावेन. यदा भगवा तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं वस्संवुत्थो [वस्संवुट्ठो (स्या.)] देवगणपरिवुतो मज्झे मणिमयेन सोपाणेन सङ्कस्सनगरं ओतिण्णो इमं दस्सनं पुब्बे न दिट्ठोति – न मे दिट्ठो इतो पुब्बे.

इच्चायस्मा सारिपुत्तोति. इच्चाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – इच्चाति. आयस्माति पियवचनं गरुवचनं सगारवसप्पतिस्सवचनमेतं – आयस्माति. सारिपुत्तोति तस्स थेरस्स नामं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापोति – इच्चायस्मा सारिपुत्तो.

न सुतो उद कस्सचीति. नाति पटिक्खेपो. उदाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – उदाति. कस्सचीति खत्तियस्स वा ब्राह्मणस्स वा वेस्सस्स वा सुद्दस्स वा गहट्ठस्स वा पब्बजितस्स वा देवस्स वा मनुस्सस्स वाति – न सुतो उद कस्सचि.

एवंवग्गुवदो सत्थाति. एवं वग्गुवदो मधुरवदो पेमनीयवदो हदयङ्गमवदो करवीकरुतमञ्जुघोसो [करविकरुदमञ्जुस्सरो (स्या.)]. अट्ठङ्गसमन्नागतो खो पन तस्स भगवतो मुखतो घोसो निच्छरति – विसट्ठो च विञ्ञेय्यो च मञ्जु च सवनीयो च बिन्दु च अविसारी च गम्भीरो च निन्नादि च. यथा परिसं खो पन सो भगवा सरेन विञ्ञापेति, न अस्स बहिद्धा परिसाय घोसो निच्छरति, ब्रह्मस्सरो खो पन सो भगवा करवीकभाणीति – एवं वग्गुवदो.

सत्थाति सत्था भगवा सत्थवाहो. यथा सत्थवाहो सत्ते कन्तारं तारेति, चोरकन्तारं तारेति, वाळकन्तारं तारेति, दुब्भिक्खकन्तारं तारेति, निरुदककन्तारं तारेति उत्तारेति नित्तारेति पतारेति खेमन्तभूमिं सम्पापेति; एवमेव भगवा सत्थवाहो सत्ते कन्तारं तारेति, जातिकन्तारं तारेति, जराकन्तारं तारेति, ब्याधिकन्तारं…पे… मरणकन्तारं… सोकपरिदेवदुक्खदोमनस्सुपायासकन्तारं तारेति रागकन्तारं तारेति दोसकन्तारं… मोहकन्तारं… मानकन्तारं… दिट्ठिकन्तारं… किलेसकन्तारं… दुच्चरितकन्तारं तारेति, रागगहनं तारेति, दोसगहनं… मोहगहनं… मानगहनं… दिट्ठिगहनं… किलेसगहनं… दुच्चरितगहनं तारेति उत्तारेति नित्तारेति पतारेति खेमन्तं अमतं निब्बानं सम्पापेतीति . एवम्पि भगवा सत्थवाहो.

अथ वा भगवा नेता विनेता अनुनेता पञ्ञपेता निज्झापेता पेक्खेता पसादेताति. एवम्पि भगवा सत्थवाहो.

अथ वा भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागताति. एवम्पि भगवा सत्थवाहोति – एवं वग्गुवदो सत्था.

तुसिता गणिमागतोति. भगवा तुसितकाया चवित्वा सतो सम्पजानो मातुकुच्छिं ओक्कन्तोति. एवम्पि तुसिता गणिमागतो.

अथ वा देवा वुच्चन्ति तुसिता. ते तुट्ठा सन्तुट्ठा अत्तमना पमुदिता पीतिसोमनस्सजाता देवलोकतो गणिं आगतोति. एवम्पि तुसिता गणिमागतो. अथ वा अरहन्तो वुच्चन्ति तुसिता. ते तुट्ठा सन्तुट्ठा अत्तमना परिपुण्णसङ्कप्पा अरहन्तानं गणिं आगतोति. एवम्पि तुसिता गणिमागतो. गणीति गणी भगवा. गणाचरियोति गणी, गणस्स सत्थाति गणी, गणं परिहरतीति गणी, गणं ओवदतीति गणी, गणमनुसासतीति गणी, विसारदो गणं उपसङ्कमतीति गणी, गणस्स [गणोस्स (सी.)] सुस्सूसति सोतं ओदहति अञ्ञा चित्तं उपट्ठपेतीति गणी, गणं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतीति गणी, भिक्खुगणस्स गणी, भिक्खुनिगणस्स गणी, उपासकगणस्स गणी, उपासिकागणस्स गणी , राजगणस्स गणी, खत्तियगणस्स… ब्राह्मणगणस्स… वेस्सगणस्स… सुद्दगणस्स… देवगणस्स… ब्रह्मगणस्स गणी, सङ्घी गणी गणाचरियो. आगतोति उपगतो समुपगतो समुपपन्नो [सम्पत्तो (स्या. क.)] सङ्कस्सनगरन्ति – तुसिता गणिमागतो.

तेनाह थेरो सारिपुत्तो –

‘‘न मे दिट्ठो इतो पुब्बे, [इच्चायस्मा सारिपुत्तो]

न सुतो उद कस्सचि;

एवं वग्गुवदो सत्था, तुसिता गणिमागतो’’ति.

१९१.

सदेवकस्स लोकस्स, यथा दिस्सति चक्खुमा;

सब्बं तमं विनोदेत्वा, एकोव रतिमज्झगा.

सदेवकस्सलोकस्साति सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्सायाति – सदेवकस्स लोकस्स.

यथा दिस्सति चक्खुमाति यथा भगवन्तं तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं निसिन्नं धम्मं देसेन्तं देवता पस्सन्ति तथा मनुस्सा पस्सन्ति . यथा मनुस्सा पस्सन्ति तथा देवता पस्सन्ति. यथा देवानं दिस्सति तथा मनुस्सानं दिस्सति. यथा मनुस्सानं दिस्सति तथा देवानं दिस्सतीति. एवम्पि यथा दिस्सति चक्खुमा. यथा वा पनेके भोन्तो समणब्राह्मणा अदन्ता दन्तवण्णेन दिस्सन्ति, असन्ता सन्तवण्णेन दिस्सन्ति, अनुपसन्ता उपसन्तवण्णेन दिस्सन्ति, अनिब्बुता निब्बुतवण्णेन दिस्सन्ति.

‘‘पतिरूपको मत्तिकाकुण्डलोव, लोहड्ढमासोव [लोहमासोव (स्या.)] सुवण्णछन्नो;

चरन्ति लोके परिवारछन्ना, अन्तो असुद्धा बहि सोभमाना’’ति [अयं गाथा सं. नि. १.१२२ दिस्सति].

न भगवा एवं दिस्सति. भगवा भूतेन तच्छेन तथेन याथावेन अविपरीतेन सभावेन दन्तो दन्तवण्णेन दिस्सति, सन्तो सन्तवण्णेन दिस्सति, उपसन्तो उपसन्तवण्णेन दिस्सति, निब्बुतो निब्बुतवण्णेन दिस्सति, अकप्पितइरियापथा च बुद्धा भगवन्तो पणिधिसम्पन्नाति. एवम्पि यथा दिस्सति चक्खुमा.

अथ वा भगवा विसुद्धसद्दो गतकित्तिसद्दसिलोको [भटकित्तिसद्दसिलोको (स्या.)] नागभवने च सुपण्णभवने च यक्खभवने च असुरभवने च गन्धब्बभवने च महाराजभवने च इन्दभवने च ब्रह्मभवने च देवभवने च एदिसो च तादिसो च ततो च भिय्योति. एवम्पि यथा दिस्सति चक्खुमा.

अथ वा भगवा दसहि बलेहि समन्नागतो, चतूहि वेसारज्जेहि, चतूहि पटिसम्भिदाहि, छहि अभिञ्ञाहि, छहि बुद्धधम्मेहि, तेजेन च बलेन च गुणेन च वीरियेन च पञ्ञाय च दिस्सति ञायति पञ्ञायति.

‘‘दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;

असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता [रत्तिखित्ता (सी.) ध. प. ३०४] यथा सरा’’ति.

एवम्पि यथा दिस्सति चक्खुमा.

चक्खुमाति भगवा पञ्चहि चक्खूहि चक्खुमा – मंसचक्खुनापि चक्खुमा, दिब्बचक्खुनापि चक्खुमा, पञ्ञाचक्खुनापि चक्खुमा, बुद्धचक्खुनापि चक्खुमा, समन्तचक्खुनापि चक्खुमा.

कथं भगवा मंसचक्खुनापि चक्खुमा? मंसचक्खुम्हि भगवतो पञ्च वण्णा संविज्जन्ति – नीलो च वण्णो, पीतको च वण्णो, लोहितको च वण्णो, कण्हो च वण्णो, ओदातो च वण्णो. अक्खिलोमानि च भगवतो. यत्थ च अक्खिलोमानि पतिट्ठितानि तं नीलं होति सुनीलं पासादिकं दस्सनेय्यं उमापुप्फसमानं. तस्स परतो पीतकं होति सुपीतकं सुवण्णवण्णं पासादिकं दस्सनेय्यं कणिकारपुप्फसमानं. उभतो अक्खिकूटानि भगवतो लोहितकानि होन्ति सुलोहितकानि पासादिकानि दस्सनेय्यानि इन्दगोपकसमानानि. मज्झे कण्हं होति सुकण्हं अलूखं सुद्धं पासादिकं दस्सनेय्यं अद्दारिट्ठकसमानं. तस्स परतो ओदातं होति सुओदातं सेतं पण्डरं पासादिकं दस्सनेय्यं ओसधितारकसमानं . तेन भगवा पाकतिकेन मंसचक्खुना अत्तभावपरियापन्नेन पुरिमसुचरितकम्माभिनिब्बत्तेन समन्ता योजनं पस्सति दिवा चेव रत्तिञ्च. यदापि चतुरङ्गसमन्नागतो अन्धकारो होति सूरियो च अत्थङ्गतो होति ; काळपक्खो च उपोसथो होति, तिब्बो च वनसण्डो होति, महा च काळमेघो अब्भुट्ठितो होति. एवरूपेपि चतुरङ्गसमन्नागते अन्धकारे समन्ता योजनं पस्सति. नत्थि सो कुट्टो वा कवाटं वा पाकारो वा पब्बतो वा गच्छो वा लता वा आवरणं रूपानं दस्सनाय. एकञ्चे तिलफलं निमित्तं कत्वा तिलवाहे पक्खिपेय्य, तञ्ञेव तिलफलं उद्धरेय्य. एवं परिसुद्धं भगवतो पाकतिकमंसचक्खु. एवं भगवा मंसचक्खुनापि चक्खुमा.

कथं भगवा दिब्बेन चक्खुनापि चक्खुमा? भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते; यथाकम्मूपगे सत्ते पजानाति – ‘‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते; यथाकम्मूपगे सत्ते पजानाति. आकङ्खमानो च भगवा एकम्पि लोकधातुं पस्सेय्य, द्वेपि लोकधातुयो पस्सेय्य, तिस्सोपि लोकधातुयो पस्सेय्य, चतस्सोपि लोकधातुयो पस्सेय्य, पञ्चपि लोकधातुयो पस्सेय्य, दसपि लोकधातुयो पस्सेय्य, वीसम्पि [वीसतिम्पि (सी.)] लोकधातुयो पस्सेय्य, तिंसम्पि लोकधातुयो पस्सेय्य, चत्तालीसम्पि लोकधातुयो पस्सेय्य, पञ्ञासम्पि लोकधातुयो पस्सेय्य, सतम्पि लोकधातुं पस्सेय्य, सहस्सिम्पि चूळनिकं लोकधातुं पस्सेय्य, द्विसहस्सिम्पि मज्झिमिकं लोकधातुं पस्सेय्य, तिसहस्सिम्पि लोकधातुं पस्सेय्य, महासहस्सिम्पि लोकधातुं पस्सेय्य, यावतकं पन आकङ्खेय्य तावतकं पस्सेय्य. एवं परिसुद्धं भगवतो दिब्बचक्खु. एवं भगवा दिब्बेन चक्खुनापि चक्खुमा.

कथं भगवा पञ्ञाचक्खुनापि चक्खुमा? भगवा महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो पञ्ञापभेदकुसलो पभिन्नञाणो अधिगतपटिसम्भिदो चतुवेसारज्जप्पत्तो दसबलधारी पुरिसासभो पुरिससीहो पुरिसनागो पुरिसाजञ्ञो पुरिसधोरय्हो अनन्तञाणो अनन्ततेजो अनन्तयसो अड्ढो महद्धनो धनवा नेता विनेता अनुनेता पञ्ञपेता निज्झापेता पेक्खेता पसादेता. सो हि भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता.

सो हि भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो. नत्थि तस्स भगवतो अञ्ञातं अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय. अतीतं अनागतं पच्चुप्पन्नं उपादाय सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ति. यं किञ्चि नेय्यं नाम अत्थि जानितब्बं [अत्थि धम्मं जानितब्बं (क.) महानि. १५६] अत्तत्थो वा, परत्थो वा, उभयत्थो वा, दिट्ठधम्मिको वा अत्थो, सम्परायिको वा अत्थो, उत्तानो वा अत्थो, गम्भीरो वा अत्थो, गूळ्हो वा अत्थो, पटिच्छन्नो वा अत्थो, नेय्यो वा अत्थो, नीतो वा अत्थो, अनवज्जो वा अत्थो, निक्किलेसो वा अत्थो, वोदानो वा अत्थो, परमत्थो वा अत्थो, सब्बं तं अन्तोबुद्धञाणे परिवत्तति.

अतीते बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागते अप्पटिहतं ञाणं, पच्चुप्पन्ने अप्पटिहतं ञाणं. सब्बं कायकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति. सब्बं वचीकम्मं… सब्बं मनोकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति. यावतकं नेय्यं तावतकं ञाणं, यावतकं ञाणं तावतकं नेय्यं; नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्यं; नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति, ञाणं अतिक्कमित्वा नेय्यपथो नत्थि; अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा. यथा द्विन्नं समुग्गपटलानं सम्माफुसितानं हेट्ठिमं समुग्गपटलं उपरिमं नातिवत्तति, उपरिमं समुग्गपटलं हेट्ठिमं नातिवत्तति, अञ्ञमञ्ञपरियन्तट्ठायिनो; एवमेवं बुद्धस्स भगवतो नेय्यञ्च ञाणञ्च अञ्ञमञ्ञपरियन्तट्ठायिनो . यावतकं नेय्यं तावतकं ञाणं, यावतकं ञाणं तावतकं नेय्यं, नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्यं; नेय्यं अतिक्कमित्वा ञाणं न पवत्तति, ञाणं अतिक्कमित्वा नेय्यपथो नत्थि; अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा.

सब्बधम्मेसु बुद्धस्स भगवतो ञाणं पवत्तति. सब्बे धम्मा बुद्धस्स भगवतो आवज्जनपटिबद्धा आकङ्खपटिबद्धा मनसिकारपटिबद्धा चित्तुप्पादपटिबद्धा. सब्बसत्तेसु बुद्धस्स भगवतो ञाणं पवत्तति. सब्बेसं सत्तानं भगवा आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बाभब्बे सत्ते पजानाति. सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति.

यथा ये केचि मच्छकच्छपा अन्तमसो तिमितिमिङ्गलं उपादाय अन्तोमहासमुद्दे परिवत्तन्ति; एवमेव सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति. यथा ये केचि पक्खी अन्तमसो गरुळं वेनतेय्यं उपादाय आकासस्स पदेसे परिवत्तन्ति; एवमेव येपि ते सारिपुत्तसमा पञ्ञाय तेपि बुद्धञाणस्स पदेसे परिवत्तन्ति; बुद्धञाणं देवमनुस्सानं पञ्ञं फरित्वा अभिभवित्वा तिट्ठति. येपि ते खत्तियपण्डिता ब्राह्मणपण्डिता गहपतिपण्डिता समणपण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा वोभिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि, ते पञ्हे अभिसङ्खरित्वा अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति गूळ्हानि च पटिच्छन्नानि च. कथिता विसज्जिताव ते पञ्हा भगवता होन्ति निद्दिट्ठकारणा उपक्खित्तका च. ते भगवतो सम्पज्जन्ति. अथ खो भगवाव तत्थ अतिरोचति , यदिदं पञ्ञायाति. एवं भगवा पञ्ञाचक्खुनापि चक्खुमा.

कथं भगवा बुद्धचक्खुनापि चक्खुमा? भगवा बुद्धचक्खुना लोकं वोलोकेन्तो [ओलोकेन्तो (सी.)] अद्दस सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो विहरन्ते अप्पेकच्चे नपरलोकवज्जभयदस्साविनो विहरन्ते. सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि समोदकं ठितानि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकं अच्चुग्गम्म तिट्ठन्ति अनुपलित्तानि उदकेन; एवमेवं भगवा बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो विहरन्ते अप्पेकच्चे नपरलोकवज्जभयदस्साविनो विहरन्ते. जानाति भगवा – ‘‘अयं पुग्गलो रागचरितो, अयं दोसचरितो, अयं मोहचरितो, अयं वितक्कचरितो, अयं सद्धाचरितो, अयं ञाणचरितो’’ति. रागचरितस्स भगवा पुग्गलस्स असुभकथं कथेति; दोसचरितस्स भगवा पुग्गलस्स मेत्ताभावनं आचिक्खति; मोहचरितस्स भगवा पुग्गलस्स उद्देसे परिपुच्छाय कालेन धम्मस्सवने कालेन धम्मसाकच्छाय गरुसंवासे निवेसेति; वितक्कचरितस्स भगवा पुग्गलस्स आनापानस्सतिं आचिक्खति; सद्धाचरितस्स भगवा पुग्गलस्स पसादनीयं निमित्तं आचिक्खति बुद्धसुबोधिं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिं सीलानि च अत्तनो; ञाणचरितस्स भगवा पुग्गलस्स विपस्सनानिमित्तं आचिक्खति अनिच्चाकारं दुक्खाकारं अनत्ताकारं.

‘‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो;

तथूपमं धम्ममयं सुमेध, पासादमारुय्ह समन्तचक्खु;

सोकावतिण्णं जनतमपेतसोको, अवेक्खस्सु जातिजराभिभूत’’न्ति.

एवं भगवा बुद्धचक्खुनापि चक्खुमा.

कथं भगवा समन्तचक्खुनापि चक्खुमा? समन्तचक्खु वुच्चति सब्बञ्ञुतञाणं. भगवा सब्बञ्ञुतञाणेन उपेतो समुपेतो उपगतो समुपगतो उपपन्नो समुपपन्नो समन्नागतो.

‘‘न तस्स अदिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं;

सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खू’’ति.

एवं भगवा समन्तचक्खुनापि चक्खुमाति – यथा दिस्सति चक्खुमा.

सब्बंतमं विनोदेत्वाति सब्बं रागतमं दोसतमं मोहतमं मानतमं दिट्ठितमं किलेसतमं दुच्चरिततमं अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खिकं अनिब्बानसंवत्तनिकं नुदित्वा पनुदित्वा जहित्वा पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वाति – सब्बं तमं विनोदेत्वा.

एकोव रतिमज्झगाति. एकोति भगवा पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हाय पहानट्ठेन एको, एकन्तवीतरागोति एको, एकन्तवीतदोसोति एको, एकन्तवीतमोहोति एको, एकन्तनिक्किलेसोति एको, एकायनमग्गं गतोति एको, अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति एको.

कथं भगवा पब्बज्जासङ्खातेन एको? भगवा दहरोव समानो सुसु काळकेसो भद्रेन [भद्देन (स्या.)] योब्बनेन समन्नागतो पठमेन वयसा अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं विलपन्तानं ञातिसङ्घं पहाय सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारपलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा मित्तामच्चपलिबोधं छिन्दित्वा सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरति विहरति इरियति वत्तति पालेति यपेति यापेति – एवं भगवा पब्बज्जासङ्खातेन एको.

कथं भगवा अदुतियट्ठेन एको? सो एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि. सो एको चरति, एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको रहो निसीदति, एको चङ्कमं अधिट्ठाति, एको चरति विहरति इरियति वत्तति पालेति यपेति यापेति – एवं भगवा अदुतियट्ठेन एको.

कथं भगवा तण्हाय पहानट्ठेन एको? सो एवं एको अदुतियो अप्पमत्तो आतापी पहितत्तो विहरन्तो नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले महापधानं पदहन्तो मारं ससेनं कण्हं नमुचिं पमत्तबन्धुं विधमित्वा तण्हाजालिनिं विसरितं विसत्तिकं पजहसि विनोदेसि ब्यन्तिं अकासि अनभावं गमेसि.

‘‘तण्हादुतियो पुरिसो, दीघमद्धानसंसरं;

इत्थभावञ्ञथाभावं [इत्थं भावञ्ञथाभावं (क.) इतिवु. १५, १०५], संसारं नातिवत्तति.

‘‘एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;

वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति.

एवं भगवा तण्हाय पहानट्ठेन एको.

कथं भगवा एकन्तवीतरागोति एको? रागस्स पहीनत्ता एकन्तवीतरागोति एको, दोसस्स पहीनत्ता एकन्तवीतदोसोति एको, मोहस्स पहीनत्ता एकन्तवीतमोहोति एको, किलेसानं पहीनत्ता एकन्तनिक्किलेसोति एको.

कथं भगवा एकायनमग्गं गतोति एको? एकायनमग्गो वुच्चति चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो.

‘‘एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु [अतरिंसु (स्या.)] पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति.

एवं भगवा एकायनमग्गं गतोति एको.

कथं भगवा एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति एको? बोधि वुच्चति चतूसु मग्गेसु ञाणं पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि. भगवा तेन बोधिञाणेन ‘‘सब्बे सङ्खारा अनिच्चा’’ति बुज्झि, ‘‘सब्बे सङ्खारा दुक्खा’’ति बुज्झि, ‘‘सब्बे धम्मा अनत्ता’’ति बुज्झि, ‘‘अविज्जापच्चया सङ्खारा’’ति बुज्झि…पे… ‘‘जातिपच्चया जरामरण’’न्ति बुज्झि; ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’ति बुज्झि…पे… ‘‘जातिनिरोधा जरामरणनिरोधो’’ति बुज्झि; ‘‘इदं दुक्ख’’न्ति बुज्झि, ‘‘अयं दुक्खसमुदयो’’ति बुज्झि, ‘‘अयं दुक्खनिरोधो’’ति बुज्झि, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति बुज्झि; ‘‘इमे आसवा’’ति बुज्झि…पे… ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति बुज्झि; ‘‘इमे धम्मा परिञ्ञेय्या’’ति बुज्झि… पहातब्बाति… भावेतब्बाति… सच्छिकातब्बाति बुज्झि, छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति बुज्झि.

अथ वा यं किञ्चि बुज्झितब्बं अनुबुज्झितब्बं पटिबुज्झितब्बं सम्बुज्झितब्बं अधिगन्तब्बं फस्सितब्बं सच्छिकातब्बं, सब्बं तं तेन बोधिञाणेन बुज्झि अनुबुज्झि पटिबुज्झि सम्बुज्झि सम्माबुज्झि अधिगच्छि फस्सेसि सच्छाकासि. एवं भगवा एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति एको.

रतिमज्झगाति. रतिन्ति नेक्खम्मरतिं विवेकरतिं उपसमरतिं सम्बोधिरतिं अज्झगा समज्झगा अधिगच्छि फस्सेसि सच्छाकासीति – एकोव रतिमज्झगा.

तेनाह थेरो सारिपुत्तो –

‘‘सदेवकस्स लोकस्स, यथा दिस्सति चक्खुमा;

सब्बं तमं विनोदेत्वा, एकोव रतिमज्झगा’’ति.

१९२.

तं बुद्धं असितं तादिं, अकुहं गणिमागतं;

बहूनमिध बद्धानं, अत्थि पञ्हेन आगमं.

तं बुद्धं असितं तादिन्ति. बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पापुणि [पत्तो (स्या.)], बलेसु च वसीभावं पापुणि. बुद्धोति केनट्ठेन बुद्धो? बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो, सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपक्किलेससङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभत्ता बुद्धो. बुद्धोति नेतं मातरा कतं न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञाणस्स पटिलाभा सच्छिका पञ्ञत्ति, यदिदं बुद्धोति – तं बुद्धं. असितन्ति द्वे निस्सया – तण्हानिस्सयो च दिट्ठिनिस्सयो च. कतमो तण्हानिस्सयो? याव तण्हासङ्खातेन सीमकतं ओधिकतं [परियादिकतं (स्या.)] परियन्तकतं परिग्गहितं ममायितं – इदं मम, एतं मम, एत्तकं मम, एत्तावता मम, मम रूपा सद्दा गन्धा रसा फोट्ठब्बा, अत्थरणा पावुरणा दासिदासा अजेळका कुक्कुटसूकरा हत्थिगवास्सवळवा, खेत्तं वत्थुं हिरञ्ञं सुवण्णं, गामनिगमराजधानियो रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च, केवलम्पि महापथविं तण्हावसेन ममायति, यावता अट्ठसतं तण्हाविचरितं – अयं तण्हानिस्सयो.

कतमो दिट्ठिनिस्सयो? वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका मिच्छादिट्ठि, दसवत्थुका अन्तग्गाहिका दिट्ठि. या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसञ्ञोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो विपरीतग्गाहो विपल्लासग्गाहो मिच्छागाहो ‘‘अयाथावकस्मिं याथावक’’न्ति गाहो यावता द्वासट्ठि दिट्ठिगतानि – अयं दिट्ठिनिस्सयो.

बुद्धस्स भगवतो तण्हानिस्सयो पहीनो, दिट्ठिनिस्सयो पटिनिस्सट्ठो; तण्हानिस्सयस्स पहीनत्ता दिट्ठिनिस्सयस्स पटिनिस्सट्ठत्ता भगवा चक्खुं असितो, सोतं… घानं… जिव्हं… कायं… मनं असितो, रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खारं… कामधातुं… रूपधातुं… अरूपधातुं … कामभवं… रूपभवं… अरूपभवं… सञ्ञाभवं… असञ्ञाभवं… नेवसञ्ञानासञ्ञाभवं… एकवोकारभवं… चतुवोकारभवं… पञ्चवोकारभवं… अतीतं… अनागतं… पच्चुप्पन्नं… दिट्ठसुतमुतविञ्ञातब्बे धम्मे असितो अनिस्सितो अनल्लीनो अनुपगतो अनज्झोसितो अनधिमुत्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – तं बुद्धं असितं.

तादिन्ति भगवा पञ्चहाकारेहि तादी – इट्ठानिट्ठे तादी, चत्तावीति तादी, तिण्णावीति तादी, मुत्तावीति तादी, तंनिद्देसा तादी.

कथं भगवा इट्ठानिट्ठे तादी? भगवा लाभेपि तादी, अलाभेपि तादी, यसेपि तादी, अयसेपि तादी, पसंसायपि तादी निन्दायपि तादी, सुखेपि तादी, दुक्खेपि तादी; एकच्चे बाहं गन्धेन लिम्पेय्युं, एकच्चे बाहं वासिया तच्छेय्युं, अमुकस्मिं नत्थि रागो , अमुकस्मिं नत्थि पटिघं, अनुनयपटिघविप्पहीनो उग्घातिनिग्घातिवीतिवत्तो अनुरोधविरोधं समतिक्कन्तो. एवं भगवा इट्ठानिट्ठे तादी.

कथं भगवा चत्तावीति तादी? भगवता [भगवतो (स्या.)] रागो चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो, दोसो…पे… मोहो… कोधो… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा… सब्बे दुच्चरिता… सब्बे दरथा… सब्बे परिळाहा… सब्बे सन्तापा … सब्बाकुसलाभिसङ्खारा चत्ता वन्ता मुत्ता पहीना पटिनिस्सट्ठा. एवं भगवा चत्तावीति तादी.

कथं भगवा तिण्णावीति तादी? भगवा कामोघं तिण्णो, भवोघं तिण्णो, दिट्ठोघं तिण्णो, अविज्जोघं तिण्णो, सब्बं संसारपथं तिण्णो उत्तिण्णो नित्तिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तो. सो वुट्ठवासो चिण्णचरणो गतद्धो गतदिसो गतकोटियो पालितब्रह्मचरियो उत्तमदिट्ठिप्पत्तो भावितमग्गो पहीनकिलेसो पटिविद्धाकुप्पो सच्छिकतनिरोधो. दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, मग्गो भावितो, निरोधो सच्छिकतो, अभिञ्ञेय्यं अभिञ्ञातं , परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं. सो उक्खित्तपळिघो [उक्खित्तपलिघो (स्या. क.) महानि. ६] संकिण्णपरिक्खो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो पञ्चङ्गविप्पहीनो छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो केवली वुसितवा उत्तमपुरिसो परमपुरिसो परमपत्तिप्पत्तो. सो नेवाचिनति, नापचिनति; अपचिनित्वा ठितो नेव पजहति, न उपादियति; पजहित्वा ठितो नेव संसिब्बति, न उसिनेति; विसिनेत्वा ठितो नेव विधूपेति, न सन्धूपेति; विधूपेत्वा ठितो, असेखेन सीलक्खन्धेन समन्नागतत्ता ठितो, असेखेन समाधिक्खन्धेन समन्नागतत्ता ठितो, असेखेन पञ्ञाक्खन्धेन समन्नागतत्ता ठितो, असेखेन विमुत्तिक्खन्धेन समन्नागतत्ता ठितो, असेखेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतत्ता ठितो, सच्चं सम्पटिपादियित्वा ठितो, एजं समतिक्कमित्वा ठितो, किलेसग्गिं परियादियित्वा ठितो, अपरिगमनताय ठितो, कटं समादाय ठितो, मुत्तपटिसेवनताय ठितो, मेत्ताय पारिसुद्धिया ठितो, करुणाय पारिसुद्धिया ठितो, मुदिताय पारिसुद्धिया ठितो, उपेक्खाय पारिसुद्धिया ठितो, अच्चन्तपारिसुद्धिया ठितो, अतम्मयताय पारिसुद्धिया ठितो, विमुत्तत्ता ठितो, सन्तुसितत्ता ठितो, खन्धपरियन्ते ठितो, धातुपरियन्ते ठितो, आयतनपरियन्ते ठितो, गतिपरियन्ते ठितो, उपपत्तिपरियन्ते ठितो, पटिसन्धिपरियन्ते ठितो, भवपरियन्ते ठितो, संसारपरियन्ते ठितो, वट्टपरियन्ते ठितो, अन्तिमे भवे ठितो, अन्तिमे समुस्सये ठितो, अन्तिमदेहधरो भगवा.

‘‘तस्सायं पच्छिमको भवो, चरिमोयं समुस्सयो;

जातिमरणसंसारो, नत्थि तस्स पुनब्भवो’’ति.

एवं भगवा तिण्णावीति तादी.

कथं भगवा मुत्तावीति तादी? भगवतो रागा चित्तं मुत्तं विमुत्तं सुविमुत्तं, दोसा चित्तं… मोहा चित्तं… कोधा… उपनाहा… मक्खा… पळासा… इस्साय… मच्छरिया… मायाय… साठेय्या… थम्भा… सारम्भा… माना… अतिमाना… मदा… पमादा… सब्बकिलेसेहि… सब्बदुच्चरितेहि… सब्बदरथेहि… सब्बपरिळाहेहि… सब्बसन्तापेहि… सब्बाकुसलाभिसङ्खारेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं. एवं भगवा मुत्तावीति तादी.

कथं भगवा तंनिद्देसा तादी? भगवा सीले सति सीलवाति तंनिद्देसा तादी, सद्धाय सति सद्धोति तंनिद्देसा तादी, वीरिये सति वीरियवाति तंनिद्देसा तादी, सतिया सति सतिमाति तंनिद्देसा तादी, समाधिस्मिं सति समाहितोति तंनिद्देसा तादी, पञ्ञाय सति पञ्ञवाति तंनिद्देसा तादी, विज्जाय सति तेविज्जोति तंनिद्देसा तादी, अभिञ्ञाय सति छळभिञ्ञोति तंनिद्देसा तादी, दसबले सति दसबलोति तंनिद्देसा तादी. एवं भगवा तंनिद्देसा तादीति – तं बुद्धं असितं तादिं.

अकुहं गणिमागतन्ति. अकुहोति तीणि कुहनवत्थूनि – पच्चयपटिसेवनसङ्खातं कुहनवत्थु, इरियापथसङ्खातं कुहनवत्थु, सामन्तजप्पनसङ्खातं कुहनवत्थु.

कतमं पच्चयपटिसेवनसङ्खातं कुहनवत्थु? इध गहपतिका भिक्खुं निमन्तेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि. सो पापिच्छो इच्छापकतो अत्थिको [अतित्तिको (सी.), इत्थिको (स्या.), पुराभेदसुत्तनिद्देसे पाठनानत्तं नत्थि] चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं भिय्योकम्यतं उपादाय चीवरं पच्चक्खाति, पिण्डपातं पच्चक्खाति, सेनासनं पच्चक्खाति, गिलानपच्चयभेसज्जपरिक्खारं पच्चक्खाति. सो एवमाह – ‘‘किं समणस्स महग्घेन चीवरेन! एतं सारुप्पं, यं समणो सुसाना वा सङ्कारकूटा वा पापणिका वा नन्तकानि उच्चिनित्वा सङ्घाटिं करित्वा धारेय्य. किं समणस्स महग्घेन पिण्डपातेन! एतं सारुप्पं, यं समणो उञ्छाचरियाय पिण्डियालोपेन जीवितं कप्पेय्य . किं समणस्स महग्घेन सेनासनेन! एतं सारुप्पं, यं समणो रुक्खमूलिको वा अस्स सोसानिको वा अब्भोकासिको वा. किं समणस्स महग्घेन गिलानपच्चयभेसज्जपरिक्खारेन! एतं सारुप्पं, यं समणो पूतिमुत्तेन हरितकीखण्डेन ओसधं करेय्या’’ति तदुपादाय लूखं चीवरं धारेति, लूखं पिण्डपातं परिभुञ्जति, लूखं सेनासनं पटिसेवति, लूखं गिलानपच्चयभेसज्जपरिक्खारं पटिसेवति. तमेनं गहपतिका एवं जानन्ति – ‘‘अयं समणो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो धुतवादो’’ति भिय्यो भिय्यो निमन्तेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि . सो एवमाह – ‘‘तिण्णं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति, सद्धाय सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति, देय्यधम्मस्स सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति, दक्खिणेय्यानं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति. तुम्हाकञ्चेवायं सद्धा अत्थि, देय्यधम्मो च संविज्जति, अहञ्च पटिग्गाहको. सचे अहं न पटिग्गहेस्सामि , एवं तुम्हे पुञ्ञेन परिबाहिरा [पटिबाहिरा (क.)] भविस्सथ, न मय्हं इमिना अत्थो, अपि च तुम्हाकंयेव अनुकम्पाय पटिग्गण्हामी’’ति. तदुपादाय बहुम्पि चीवरं पटिग्गण्हाति [पटिगण्हति (सी.)], बहुम्पि पिण्डपातं पटिग्गण्हाति, बहुम्पि सेनासनं पटिग्गण्हाति, बहुम्पि गिलानपच्चयभेसज्जपरिक्खारं पटिग्गण्हाति. या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं पच्चयपटिसेवनसङ्खातं कुहनवत्थु.

कतमं इरियापथसङ्खातं कुहनवत्थु? इधेकच्चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो, ‘‘एवं मं जनो सम्भावेस्सती’’ति गमनं सण्ठपेति, ठानं सण्ठपेति, निसज्जं सण्ठपेति, सयनं सण्ठपेति, पणिधाय गच्छति, पणिधाय तिट्ठति, पणिधाय निसीदति, पणिधाय सेय्यं कप्पेति, समाहितो विय गच्छति, समाहितो विय तिट्ठति, समाहितो विय निसीदति, समाहितो विय सेय्यं कप्पेति, आपाथकज्झायीव होति. या एवरूपा इरियापथस्स आठपना ठपना सण्ठपना भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं इरियापथसङ्खातं कुहनवत्थु.

कतमं सामन्तजप्पनसङ्खातं कुहनवत्थु? इधेकच्चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो ‘‘एवं मं जनो सम्भावेस्सती’’ति, अरियधम्मसन्निस्सितं वाचं भासति. ‘‘यो एवरूपं चीवरं धारेति सो समणो महेसक्खो’’ति भणति; ‘‘यो एवरूपं पत्तं धारेति… लोहथालकं धारेति… धम्मकरणं [धम्मकरकं (सी. स्या.) अभिधानप्पदीपिकाभिनवनिस्सयं ओलोकेतब्बं] धारेति… परिस्सावनं धारेति… कुञ्चिकं धारेति… उपाहनं धारेति… कायबन्धनं धारेति… आयोगं धारेति, सो समणो महेसक्खो’’ति भणति; ‘‘यस्स एवरूपो उपज्झायो सो समणो महेसक्खो’’ति भणति; ‘‘यस्स एवरूपो आचरियो… एवरूपा समानुपज्झायका… समानाचरियका… मित्ता… सन्दिट्ठा… सम्भत्ता… सहाया, सो समणो महेसक्खो’’ति भणति; ‘‘यो एवरूपे विहारे वसति, सो समणो महेसक्खो’’ति भणति; ‘‘यो एवरूपे अड्ढयोगे वसति… पासादे वसति… हम्मिये वसति… गुहायं वसति… लेणे वसति… कुटिया वसति… कूटागारे वसति… अट्टे वसति … माळे वसति… उद्दण्डे वसति… उपट्ठानसालायं वसति… मण्डपे वसति… रुक्खमूले वसति, सो समणो महेसक्खो’’ति भणति.

अथ वा कोरजिककोरजिको, भाकुटिकभाकुटिको, कुहककुहको, लपकलपको, मुखसम्भावितो ‘‘अयं समणो इमासं एवरूपानं विहारसमापत्तीनं लाभी’’ति. तादिसं गम्भीरं गूळ्हं निपुणं पटिच्छन्नं लोकुत्तरं सुञ्ञतापटिसञ्ञुत्तं कथं कथेति. या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं सामन्तजप्पनसङ्खातं कुहनवत्थु. बुद्धस्स भगवतो इमानि तीणि कुहनवत्थूनि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. तस्मा बुद्धो अकुहोति – अकुहं.

गणिमागतन्ति. गणीति गणी भगवा. गणाचरियोति गणी, गणस्स सत्थाति गणी, गणं परिहरतीति गणी, गणं ओवदतीति गणी, गणं अनुसासतीति गणी, विसारदो गणं उपसङ्कमतीति गणी, गणस्स सुस्सूसति सोतं ओदहति अञ्ञा चित्तं उपट्ठपेतीति गणी, गणं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतीति गणी, भिक्खुगणस्स गणी, भिक्खुनीगणस्स गणी, उपासकगणस्स गणी, उपासिकागणस्स गणी, राजगणस्स गणी, खत्तियगणस्स गणी, ब्राह्मणगणस्स गणी, वेस्सगणस्स गणी, सुद्दगणस्स गणी, ब्रह्मगणस्स गणी, देवगणस्स गणी, सङ्घिं [संघगणस्स गणी (सी.)] गणिं गणाचरियं. आगतन्ति उपगतं समुपगतं समुपपन्नं [सम्पत्तं (बहूसु)] सङ्कस्सनगरन्ति – अकुहं गणिमागतं.

बहूनमिध बद्धानन्ति. बहूनं खत्तियानं ब्राह्मणानं वेस्सानं सुद्दानं गहट्ठानं पब्बजितानं देवानं मनुस्सानं. बद्धानन्ति बद्धानं बद्धचरानं परिचारकानं सिस्सानन्ति – बहूनमिध बद्धानं.

अत्थि पञ्हेन आगमन्ति. पञ्हेन अत्थिको आगतोम्हि [अत्थिकाम्ह आगता (सी. क.) एवमीदिसेसु द्वीसु पदेसुपि बहुवचनेन], पञ्हं पुच्छितुकामो आगतोम्हि, पञ्हं सोतुकामो आगतोम्हीति. एवम्पि अत्थि पञ्हेन आगमं. अथ वा पञ्हत्थिकानं पञ्हं पुच्छितुकामानं पञ्हं सोतुकामानं आगमनं अभिक्कमनं उपसङ्कमनं पयिरुपासनं [पयिरुपासना (स्या. क.)] सिया अत्थीति. एवम्पि अत्थि पञ्हेन आगमं. अथ वा पञ्हागमो तुय्हं अत्थि, त्वम्पि पहु [इमानि तीणि पदानि नत्थि स्या. पोत्थके], त्वमसि अलमत्थो मया पुच्छितं कथेतुं विसज्जेतुं ‘‘वहस्सेतं भार’’न्ति. एवम्पि अत्थि पञ्हेन आगमं.

तेनाह थेरो सारिपुत्तो –

‘‘तं बुद्धं असितं तादिं, अकुहं गणिमागतं;

बहूनमिध बद्धानं, अत्थि पञ्हेन आगम’’न्ति.

१९३.

भिक्खुनो विजिगुच्छतो, भजतो रित्तमासनं;

रुक्खमूलं सुसानं वा, पब्बतानं गुहासु वा.

भिक्खुनो विजिगुच्छतोति. भिक्खुनोति पुथुज्जनकल्याणस्स वा भिक्खुनो सेक्खस्स वा भिक्खुनो. विजिगुच्छतोति जातिया विजिगुच्छतो, जराय… ब्याधिना… मरणेन… सोकेहि… परिदेवेहि… दुक्खेहि… दोमनस्सेहि… उपायासेहि विजिगुच्छतो, नेरयिकेन दुक्खेन… तिरच्छानयोनिकेन दुक्खेन… पेत्तिविसयिकेन दुक्खेन… मानुसिकेन [मानुसकेन (सी. स्या.) महानि. १७१] दुक्खेन… गब्भोक्कन्तिमूलकेन दुक्खेन… गब्भट्ठितिमूलकेन दुक्खेन… गब्भवुट्ठानमूलकेन दुक्खेन… जातस्सूपनिबन्धकेन दुक्खेन… जातस्स पराधेय्यकेन दुक्खेन… अत्तूपक्कमेन दुक्खेन… परूपक्कमेन दुक्खेन… दुक्खदुक्खेन… सङ्खारदुक्खेन … विपरिणामदुक्खेन… चक्खुरोगेन दुक्खेन… सोतरोगेन दुक्खेन… घानरोगेन दुक्खेन… जिव्हारोगेन दुक्खेन… कायरोगेन दुक्खेन… सीसरोगेन दुक्खेन… कण्णरोगेन दुक्खेन… मुखरोगेन दुक्खेन… दन्तरोगेन दुक्खेन… कासेन… सासेन… पिनासेन… डाहेन… जरेन… कुच्छिरोगेन… मुच्छाय… पक्खन्दिकाय… सूलाय… विसूचिकाय… कुट्ठेन… गण्डेन… किलासेन… सोसेन… अपमारेन… दद्दुया… कण्डुया… कच्छुया… रखसाय… वितच्छिकाय… लोहितेन… पित्तेन… मधुमेहेन… अंसाय… पिळकाय… भगन्दलेन… पित्तसमुट्ठानेन आबाधेन… सेम्हसमुट्ठानेन आबाधेन… वातसमुट्ठानेन आबाधेन… सन्निपातिकेन आबाधेन… उतुपरिणामजेन आबाधेन… विसमपरिहारजेन आबाधेन… ओपक्कमिकेन आबाधेन… कम्मविपाकजेन आबाधेन… सीतेन… उण्हेन… जिघच्छाय… पिपासाय… उच्चारेन … पस्सावेन… डंसमकसवातातपसरीसपसम्फस्सेन दुक्खेन… मातुमरणेन दुक्खेन… पितुमरणेन दुक्खेन… भातुमरणेन… भगिनिमरणेन… पुत्तमरणेन … धीतुमरणेन… ञातिब्यसनेन… भोगब्यसनेन… रोगब्यसनेन… सीलब्यसनेन… दिट्ठिब्यसनेन दुक्खेन विजिगुच्छतो अट्टीयतो हरायतो जिगुच्छतोति – भिक्खुनो विजिगुच्छतो.

भजतो रित्तमासनन्ति. आसनं वुच्चति यत्थ निसीदति – मञ्चो पीठं भिसि तट्टिका चम्मखण्डो तिणसन्थारो पण्णसन्थारो पलालसन्थारो [पलाससन्थारो (सी. स्या.)]. तं आसनं असप्पायरूपदस्सनेन रित्तं विवित्तं पविवित्तं , असप्पायसद्दस्सवनेन रित्तं विवित्तं पविवित्तं, असप्पायेहि पञ्चहि कामगुणेहि रित्तं विवित्तं पविवित्तं. तं पविवित्तं आसनं भजतो सम्भजतो सेवतो निसेवतो संसेवतो पटिसेवतोति – भजतो रित्तमासनं.

रुक्खमूलं सुसानं वाति. रुक्खमूलंयेव रुक्खमूलं, सुसानंयेव सुसानन्ति – रुक्खमूलं सुसानं वा. पब्बतानं गुहासु वाति. पब्बतायेव पब्बता, कन्दरायेव कन्दरा, गिरिगुहायेव गिरिगुहा. पब्बतन्तरिकायो वुच्चन्ति पब्बतपब्भाराति – पब्बतानं गुहासु वा.

तेनाह थेरो सारिपुत्तो –

‘‘भिक्खुनो विजिगुच्छतो, भजतो रित्तमासनं;

रुक्खमूलं सुसानं वा, पब्बतानं गुहासु वा’’ति.

१९४.

उच्चावचेसु सयनेसु, किवन्तो[गीवन्तो (स्या.) मोग्गल्लानब्याकरणं ओलोकेतब्बं]तत्थ भेरवा;

ये हि भिक्खु न वेधेय्य, निग्घोसे सयनासने.

उच्चावचेसुसयनेसूति. उच्चावचेसूति उच्चावचेसु हीनप्पणीतेसु छेकपापकेसु. सयनं वुच्चति सेनासनं विहारो अड्ढयोगो पासादो हम्मियं गुहाति – उच्चावचेसु सयनेसु. किवन्तो तत्थ भेरवाति. किवन्तोति किवन्तो [कुवन्तो (सी.), गीवन्तो (स्या.)] कूजन्तो नदन्तो सद्दं करोन्तो. अथ वा किवन्तोति कति कित्तका कीवतका कीवबहुका ते. भेरवाति सीहा ब्यग्घा दीपी अच्छा तरच्छा कोका महिंसा हत्थी अहि विच्छिका सतपदी, चोरा वा अस्सु मानवा वा कतकम्मा वा अकतकम्मा वाति – किवन्तो तत्थ भेरवा.

ये हि भिक्खु न वेधेय्याति. ये हीति ये हि भेरवे पस्सित्वा वा सुणित्वा वा न वेधेय्य नप्पवेधेय्य न सम्पवेधेय्य न तसेय्य न उत्तसेय्य न परित्तसेय्य न भायेय्य न सन्तासं आपज्जेय्य, अभीरू अस्स अच्छम्भी अनुत्रासी अपलायी, पहीनभयभेरवो विगतलोमहंसो विहरेय्याति – ये हि भिक्खु न वेधेय्य.

निग्घोसे सयनासनेति. अप्पसद्दे अप्पनिग्घोसे विजनवाते मनुस्सराहस्सेय्यके पटिसल्लानसारुप्पे सेनासनेति – निग्घोसे सयनासने.

तेनाह थेरो सारिपुत्तो –

‘‘उच्चावचेसु सयनेसु, किवन्तो तत्थ भेरवा;

ये हि भिक्खु न वेधेय्य, निग्घोसे सयनासने’’ति.

१९५.

कति परिस्सया लोके, गच्छतो अगतं दिसं;

ये भिक्खु अभिसम्भवे, पन्तम्हि सयनासने.

कति परिस्सया लोकेति. कतीति कति कित्तका कीवतका कीवबहुका. परिस्सयाति द्वे परिस्सया – पाकटपरिस्सया च पटिच्छन्नपरिस्सया च. कतमे पाकटपरिस्सया? सीहा ब्यग्घा दीपी अच्छा तरच्छा कोका महिंसा हत्थी अहि विच्छिका सतपदी, चोरा वा अस्सु मानवा वा कतकम्मा वा अकतकम्मा वा, चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो कासो सासो पिनासो डाहो जरो कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका कुट्ठं गण्डो किलासो सोसो अपमारो दद्दु कण्डु कच्छु रखसा वितच्छिका लोहितं पित्तं मधुमेहो अंसा पिळका भगन्दला, पित्तसमुट्ठाना आबाधा…पे… सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो डंसमकसवातातपसरीसपसम्फस्सा – इमे वुच्चन्ति पाकटपरिस्सया.

कतमे पटिच्छन्नपरिस्सया? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं कामच्छन्दनीवरणं ब्यापादनीवरणं थिनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं विचिकिच्छानीवरणं रागो दोसो मोहो कोधो उपनाहो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यं थम्भो सारम्भो मानो अतिमानो मदो पमादो, सब्बे किलेसा सब्बे दुच्चरिता सब्बे दरथा सब्बे परिळाहा सब्बे सन्तापा सब्बाकुसलाभिसङ्खारा – इमे वुच्चन्ति पटिच्छन्नपरिस्सया.

परिस्सयाति केनट्ठेन परिस्सया? परिसहन्तीति परिस्सया, परिहानाय संवत्तन्तीति परिस्सया, तत्रासयाति परिस्सया.

कथं परिसहन्तीति परिस्सया? ते परिस्सया तं पुग्गलं सहन्ति परिसहन्ति अभिभवन्ति अज्झोत्थरन्ति परियादियन्ति मद्दन्ति. एवं परिसहन्तीति – परिस्सया.

कथं परिहानाय संवत्तन्तीति परिस्सया? ते परिस्सया कुसलानं धम्मानं अन्तरायाय परिहानाय संवत्तन्ति. कतमेसं कुसलानं धम्मानं? सम्मापटिपदाय अनुलोमपटिपदाय अपच्चनीकपटिपदाय अविरुद्धपटिपदाय अन्वत्थपटिपदाय धम्मानुधम्मपटिपदाय सीलेसु परिपूरकारिताय इन्द्रियेसु गुत्तद्वारताय भोजने मत्तञ्ञुताय जागरियानुयोगस्स सतिसम्पजञ्ञस्स चतुन्नं सतिपट्ठानानं भावनानुयोगस्स चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगस्स – इमेसं कुसलानं धम्मानं अन्तरायाय परिहानाय संवत्तन्ति. एवं परिहानाय संवत्तन्तीति – परिस्सया.

कथं तत्रासयाति परिस्सया? तत्थेते पापका अकुसला धम्मा उप्पज्जन्ति अत्तभावसन्निस्सया. यथा बिले बिलासया पाणा सयन्ति, दके दकासया पाणा सयन्ति, वने वनासया पाणा सयन्ति, रुक्खे रुक्खासया पाणा सयन्ति; एवमेव तत्थेते पापका अकुसला धम्मा उप्पज्जन्ति अत्तभावसन्निस्सयाति. एवम्पि तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता –

‘‘सान्तेवासिको, भिक्खवे, भिक्खु साचरियको दुक्खं न फासु विहरति. कथञ्च, भिक्खवे, भिक्खु सान्तेवासिको साचरियको दुक्खं न फासु विहरति? इध, भिक्खवे, भिक्खुनो चक्खुना रूपं दिस्वा उप्पज्जन्ति पापका अकुसला धम्मा सरसङ्कप्पा सञ्ञोजनिया, त्यस्स अन्तो वसन्ति अन्वास्सवन्ति पापका अकुसला धम्माति. तस्मा सान्तेवासिकोति वुच्चति. ते नं समुदाचरन्ति, समुदाचरन्ति नं पापका अकुसला धम्माति. तस्मा साचरियकोति वुच्चति.

‘‘पुन चपरं, भिक्खवे, भिक्खुनो सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय उप्पज्जन्ति पापका अकुसला धम्मा सरसङ्कप्पा सञ्ञोजनिया, त्यस्स अन्तो वसन्ति अन्वास्सवन्ति पापका अकुसला धम्माति. तस्मा सान्तेवासिकोति वुच्चति. ते नं समुदाचरन्ति, समुदाचरन्ति नं पापका अकुसला धम्माति. तस्मा साचरियकोति वुच्चति. एवं खो, भिक्खवे, भिक्खु सान्तेवासिको साचरियको दुक्खं न फासु विहरती’’ति. एवम्पि तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता –

‘‘तयोमे, भिक्खवे, अन्तरामला अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका. कतमे तयो? लोभो, भिक्खवे, अन्तरामलो अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको, दोसो, भिक्खवे…पे… मोहो , भिक्खवे, अन्तरामलो अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको. इमे खो, भिक्खवे, तयो अन्तरामला अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका’’.

‘‘अनत्थजननो लोभो, लोभो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;

अन्धन्तमं [अन्धतमं (स्या. क.) महानि. १५६; इतिवु. ८८] तदा होति, यं लोभो सहते नरं.

‘‘अनत्थजननो दोसो, दोसो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

‘‘कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति;

अन्धन्तमं तदा होति, यं दोसो सहते नरं.

‘‘अनत्थजननो मोहो, मोहो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

‘‘मूळ्हो अत्थं न जानाति, मूळ्हो धम्मं न पस्सति;

अन्धन्तमं तदा होति, यं मोहो सहते नर’’न्ति.

एवम्पि तत्रासयाति – परिस्सया. वुत्तञ्हेतं भगवता –

‘‘तयो खो, महाराज, पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराय. कतमे तयो ? लोभो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय; दोसो खो , महाराज…पे… मोहो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय. इमे खो, महाराज, तयो पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराया’’ति.

‘‘लोभो दोसो च मोहो च, पुरिसं पापचेतसं;

हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति.

एवम्पि तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता –

‘‘रागो च दोसो च इतोनिदाना, अरती रती लोमहंसो इतोजा;

इतो समुट्ठाय मनोवितक्का, कुमारका धङ्कमिवोस्सजन्ती’’ति.

एवम्पि तत्रासयाति – परिस्सया. लोकेति मनुस्सलोकेति – कति परिस्सया लोके.

गच्छतो अगतं दिसन्ति. अगता दिसा वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. अगतपुब्बा सा दिसा न सा दिसा गतपुब्बा इमिना दीघेन अद्धुना.

‘‘समतित्तिकं अनवसेसं, तेलपत्तं यथा परिहरेय्य;

एवं सचित्तमनुरक्खे, पत्थयानो [पत्थयमानो (स्या.)] दिसं अगतपुब्बं’’.

अगतपुब्बं दिसं वजतो गच्छतो अभिक्कमतोति – गच्छतो अगतं दिसं.

ये भिक्खु अभिसम्भवेति. येति ये परिस्सये अभिसम्भवेय्य अभिभवेय्य अज्झोत्थरेय्य परियादियेय्य मद्देय्याति – ये भिक्खु अभिसम्भवे.

पन्तम्हिसयनासनेति. अन्ते पन्ते परियन्ते सेलन्ते वा वनन्ते वा नदन्ते वा उदकन्ते वा यत्थ न कसीयति न वपीयति, जनन्तं अतिक्कमित्वा मनुस्सानं अनुपचारे सेनासनेति – पन्तम्हि सयनासने.

तेनाह थेरो सारिपुत्तो –

‘‘कति परिस्सया लोके, गच्छतो अगतं दिसं;

ये भिक्खु अभिसम्भवे, पन्तम्हि सयनासने’’ति.

१९६.

क्यास्स ब्यप्पथयो अस्सु, क्यास्सस्सु इध गोचरा;

कानि सीलब्बतानास्सु, पहितत्तस्स भिक्खुनो.

क्यास्स ब्यप्पथयो अस्सूति. कीदिसेन ब्यप्पथेन समन्नागतो अस्स किंसण्ठितेन किंपकारेन किंपटिभागेनाति वचीपारिसुद्धिं पुच्छति. कतमा वचीपारिसुद्धि? इध भिक्खु मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय, इति भिन्नानं वा सन्धाता, सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति. फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति; या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति. सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता होति कालेन सापदेसं परियन्तवतिं अत्थसंहितं. चतूहि वचीसुचरितेहि समन्नागतो चतुदोसापगतं वाचं भासति, बात्तिंसाय तिरच्छानकथाय आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरति. दस कथावत्थूनि कथेति, सेय्यथिदं – अप्पिच्छकथं सन्तुट्ठिकथं पविवेककथं असंसग्गकथं वीरियारम्भकथं सीलकथं समाधिकथं पञ्ञाकथं विमुत्तिकथं विमुत्तिञाणदस्सनकथं सतिपट्ठानकथं सम्मप्पधानकथं इद्धिपादकथं इन्द्रियकथं बलकथं बोज्झङ्गकथं मग्गकथं फलकथं निब्बानकथं कथेति . वाचाय यतो यत्तो पटियत्तो गुत्तो गोपितो रक्खितो संवुतो – अयं वचीपारिसुद्धि. एदिसाय वचीपारिसुद्धिया समन्नागतो अस्साति – क्यास्स ब्यप्पथयो अस्सु.

क्यास्सस्सु इध गोचराति. कीदिसेन गोचरेन समन्नागतो अस्स किंसण्ठितेन किंपकारेन किंपटिभागेनाति गोचरं पुच्छति. अत्थि गोचरो, अत्थि अगोचरो.

कतमो अगोचरो? इधेकच्चो वेसियागोचरो वा होति, विधवागोचरो वा होति, थुल्लकुमारीगोचरो [थूलकुमारीगोचरो (स्या. क.)] वा होति, पण्डकगोचरो वा होति, भिक्खुनीगोचरो वा होति, पानागारगोचरो वा होति, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन. यानि वा पन तानि कुलानि अस्सद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितकामानि अफासुकामानि अयोगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति – अयं वुच्चति अगोचरो.

अथ वा अन्तरघरं पविट्ठो वीथिं पटिपन्नो असंवुतो गच्छति, हत्थिं ओलोकेन्तो, अस्सं ओलोकेन्तो, रथं ओलोकेन्तो, पत्तिं ओलोकेन्तो, इत्थियो ओलोकेन्तो, पुरिसे ओलोकेन्तो, कुमारिकायो ओलोकेन्तो, कुमारके ओलोकेन्तो, अन्तरापणं ओलोकेन्तो, घरमुखानि ओलोकेन्तो, उद्धं ओलोकेन्तो [उल्लोकेन्तो (सी. क.) महानि. १५७ नत्थि पाठनानत्तं], अधो ओलोकेन्तो, दिसाविदिसं विपेक्खमानो गच्छति – अयम्पि वुच्चति अगोचरो.

अथ वा चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं…पे… मनिन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स न संवराय पटिपज्जति, न रक्खति मनिन्द्रियं मनिन्द्रिये न संवरं आपज्जति – अयम्पि वुच्चति अगोचरो.

यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपं विसूकदस्सनं अनुयुत्ता विहरन्ति, सेय्यथिदं – नच्चं गीतं वादितं पेक्खं अक्खानं पाणिस्सरं वेताळं कुम्भथूणं सोभनकं चण्डालं वंसं धोवनं हत्थियुद्धं अस्सयुद्धं महिंसयुद्धं उसभयुद्धं अजयुद्धं मेण्डयुद्धं कुक्कुटयुद्धं वट्टकयुद्धं दण्डयुद्धं मुट्ठियुद्धं निब्बुद्धं उय्योधिकं बलग्गं सेनाब्यूहं अनीकदस्सनं इति वा इति, एवरूपं विसूकदस्सनं अनुयुत्तो होति – अयम्पि वुच्चति अगोचरो.

पञ्चपि कामगुणा अगोचरा. वुत्तञ्हेतं भगवता – ‘‘मा, भिक्खवे, अगोचरे चरथ परविसये. अगोचरे, भिक्खवे, चरतं परविसये लच्छति मारो ओतारं, लच्छति मारो आरम्मणं. को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो? यदिदं पञ्च कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. अयं वुच्चति, भिक्खवे, भिक्खुनो अगोचरो परविसयो’’ – अयम्पि वुच्चति अगोचरो.

कतमो गोचरो? इध भिक्खु न वेसियागोचरो होति, न विधवागोचरो होति, न थुल्लकुमारीगोचरो होति, न पण्डकगोचरो होति, न भिक्खुनीगोचरो होति, न पानागारगोचरो होति, असंसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन. यानि वा पन तानि कुलानि सद्धानि पसन्नानि ओपानभूतानि कासावपज्जोतानि इसिवातपटिवातानि अत्थकामानि हितकामानि फासुकामानि योगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति – अयम्पि वुच्चति गोचरो.

अथ वा भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं ओलोकेन्तो, न रथं ओलोकेन्तो, न पत्तिं ओलोकेन्तो…पे… न दिसाविदिसं विपेक्खमानो गच्छति – अयम्पि वुच्चति गोचरो.

अथ वा भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति…पे… मनिन्द्रिये संवरं आपज्जति – अयम्पि वुच्चति गोचरो.

यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपं विसूकदस्सनं अननुयुत्ता विहरन्ति, सेय्यथिदं – नच्चं गीतं वादितं…पे… अनीकदस्सनं इति वा इति, एवरूपा विसूकदस्सना पटिविरतो होति – अयम्पि वुच्चति गोचरो.

चत्तारोपि सतिपट्ठाना गोचरो. वुत्तञ्हेतं भगवता – ‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये. गोचरे, भिक्खवे, चरतं सके पेत्तिके विसये न लच्छति मारो ओतारं, न लच्छति मारो आरम्मणं. को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति, वेदनासु…पे. … चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. अयं वुच्चति, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो – अयम्पि वुच्चति गोचरो. एदिसेन गोचरेन समन्नागतो अस्सा’’ति – क्यास्सस्सु इध गोचरा.

कानिसीलब्बतानास्सूति. कीदिसेन सीलब्बतेन समन्नागतो अस्स किंसण्ठितेन किंपकारेन किंपटिभागेनाति सीलब्बतपारिसुद्धिं पुच्छति. कतमा सीलब्बतपारिसुद्धि? अत्थि सीलञ्चेव वतञ्च, अत्थि वतं न सीलं. कतमं सीलञ्चेव वतञ्च? इध भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. यो तत्थ सञ्ञमो संवरो अवीतिक्कमो – इदं सीलं. यं समादानं – तं वतं . संवरट्ठेन सीलं, समादानट्ठेन वतं – इदं वुच्चति सीलञ्चेव वतञ्च.

कतमं वतं न सीलं? अट्ठ धुतङ्गानि – आरञ्ञिकङ्गं, पिण्डपातिकङ्गं, पंसुकूलिकङ्गं, तेचीवरिकङ्गं, सपदानचारिकङ्गं, खलुपच्छाभत्तिकङ्गं, नेसज्जिकङ्गं, यथासन्थतिकङ्गं – इदं वुच्चति वतं न सीलं. वीरियसमादानम्पि वुच्चति वतं न सीलं. कामं तचो च न्हारु च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहितं, यं तं पुरिसथामेन पुरिसबलेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सतीति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं न सीलं.

‘‘नासिस्सं न पिविस्सामि, विहारतो न निक्खमे [न निक्खमिं (स्या.) महानि. १७];

नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते’’ति.

चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं न सीलं. न तावाहं इमं पल्लङ्कं भिन्दिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सतीति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं. न तावाहं इमम्हा आसना वुट्ठहिस्सामि… न तावाहं इमम्हा चङ्कमा ओरोहिस्सामि… विहारा निक्खमिस्सामि… अड्ढयोगा निक्खमिस्सामि… पासादा निक्खमिस्सामि… हम्मिया… गुहाय… लेणा… कुटिया… कूटागारा… अट्टा… माळा… उद्दण्डा… उपट्ठानसालाय… मण्डपा… रुक्खमूला निक्खमिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सतीति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं. इमस्मिञ्ञेव पुब्बण्हसमयं अरियधम्मं आहरिस्सामि समाहरिस्सामि अधिगच्छिस्सामि फस्सयिस्सामि सच्छिकरिस्सामीति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं. इमस्मिञ्ञेव मज्झन्हिकसमयं… सायन्हसमयं … पुरेभत्तं… पच्छाभत्तं… पुरिमयामं… मज्झिमयामं… पच्छिमयामं… काळे… जुण्हे… वस्से… हेमन्ते… गिम्हे… पुरिमे वयोखन्धे… मज्झिमे वयोखन्धे… पच्छिमे वयोखन्धे अरियधम्मं आहरिस्सामि समाहरिस्सामि अधिगच्छिस्सामि फस्सयिस्सामि सच्छिकरिस्सामीति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं – अयं सीलब्बतपारिसुद्धि. एदिसाय [कीदिसाय (सी.), ईदिसाय (स्या.)] सीलब्बतपारिसुद्धिया समन्नागतो अस्साति – कानि सीलब्बतानास्सु.

पहितत्तस्स भिक्खुनोति. पहितत्तस्साति आरद्धवीरियस्स थामगतस्स दळ्हपरक्कमस्स अनिक्खित्तच्छन्दस्स अनिक्खित्तधुरस्स कुसलेसु धम्मेसु. अथ वा पेसितत्तस्स यस्सत्थाय पेसितो अत्तत्थे च ञाये च लक्खणे च कारणे च ठानाठाने च. ‘‘सब्बे सङ्खारा अनिच्चा’’ति पेसितत्तस्स, ‘‘सब्बे सङ्खारा दुक्खा’’ति पेसितत्तस्स, ‘‘सब्बे धम्मा अनत्ता’’ति पेसितत्तस्स, ‘‘अविज्जापच्चया सङ्खारा’’ति पेसितत्तस्स …पे… ‘‘जातिपच्चया जरामरण’’न्ति पेसितत्तस्स, ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’ति पेसितत्तस्स…पे… ‘‘जातिनिरोधा जरामरणनिरोधो’’ति पेसितत्तस्स, ‘‘इदं दुक्ख’’न्ति पेसितत्तस्स…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति पेसितत्तस्स, ‘‘इमे आसवा’’ति पेसितत्तस्स…पे… ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति पेसितत्तस्स, ‘‘इमे धम्मा अभिञ्ञेय्या’’ति पेसितत्तस्स…पे… ‘‘इमे धम्मा सच्छिकातब्बा’’ति पेसितत्तस्स, छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च पेसितत्तस्स, पञ्चन्नं उपादानक्खन्धानं… चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च पेसितत्तस्स, ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति पेसितत्तस्स. भिक्खुनोति पुथुज्जनकल्याणकस्स वा भिक्खुनो सेक्खस्स वा भिक्खुनोति – पहितत्तस्स भिक्खुनो.

तेनाह थेरो सारिपुत्तो –

‘‘क्यास्स ब्यप्पथयो अस्सु, क्यास्सस्सु इध गोचरा;

कानि सीलब्बतानास्सु, पहितत्तस्स भिक्खुनो’’ति.

१९७.

कं सो सिक्खं समादाय, एकोदि निपको सतो;

कम्मारो रजतस्सेव, निद्धमे मलमत्तनो.

कंसो सिक्खं समादायाति कं सो सिक्खं आदाय समादाय आदियित्वा समादियित्वा गण्हित्वा परामसित्वा अभिनिविसित्वाति – कं सो सिक्खं समादाय.

एकोदि निपको सतोति. एकोदीति एकग्गचित्तो अविक्खित्तचित्तो अविसाहटमानसो समथो समाधिन्द्रियं समाधिबलं…पे… सम्मासमाधि. निपकोति निपको पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो, वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो. सो वुच्चति सतोति – सतो. कं सो सिक्खं समादायाति अधिसीलसिक्खं पुच्छति. एकोदीति अधिचित्तसिक्खं पुच्छति. निपकोति अधिपञ्ञासिक्खं पुच्छति. सतोति पारिसुद्धिं पुच्छतीति – कं सो सिक्खं समादाय, एकोदि निपको सतो.

कम्मारोरजतस्सेव, निद्धमे मलमत्तनोति. कम्मारो वुच्चति सुवण्णकारो, रजतं वुच्चति जातरूपं. यथा सुवण्णकारो जातरूपस्स ओळारिकम्पि मलं धमति सन्धमति निद्धमति, मज्झिमकम्पि मलं धमति सन्धमति निद्धमति, सुखुमकम्पि मलं धमति सन्धमति निद्धमति; एवमेव भिक्खु अत्तनो ओळारिकेपि किलेसे धमति सन्धमति निद्धमति पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेति, मज्झिमकेपि किलेसे… सुखुमकेपि किलेसे धमति सन्धमति निद्धमति पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेति.

अथ वा भिक्खु अत्तनो रागमलं दोसमलं मोहमलं मानमलं दिट्ठिमलं किलेसमलं दुच्चरितमलं अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खिकं अनिब्बानसंवत्तनिकं धमति सन्धमति निद्धमति पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेति.

अथ वा सम्मादिट्ठिया मिच्छादिट्ठिं धमति सन्धमति निद्धमति पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेति. सम्मासङ्कप्पेन मिच्छासङ्कप्पं…पे… सम्मावाचाय मिच्छावाचं… सम्माकम्मन्तेन मिच्छाकम्मन्तं… सम्माआजीवेन मिच्छाआजीवं… सम्मावायामेन मिच्छावायामं… सम्मासतिया मिच्छासतिं… सम्मासमाधिना मिच्छासमाधिं… सम्माञाणेन मिच्छाञाणं… सम्माविमुत्तिया मिच्छाविमुत्तिं धमति सन्धमति निद्धमति पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेति.

अथ वा अरियेन अट्ठङ्गिकेन मग्गेन सब्बे किलेसे सब्बे दुच्चरिते सब्बे दरथे सब्बे परिळाहे सब्बे सन्तापे सब्बाकुसलाभिसङ्खारे धमति सन्धमति निद्धमति पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेतीति – कम्मारो रजतस्सेव निद्धमे मलमत्तनो.

तेनाह थेरो सारिपुत्तो –

‘‘कं सो सिक्खं समादाय, एकोदि निपको सतो;

कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति.

१९८.

विजिगुच्छमानस्स यदिदं फासु, [सारिपुत्ताति भगवा]

रित्तासनं सयनं सेवतो वे;

सम्बोधिकामस्स यथानुधम्मं, तं ते पवक्खामि यथा पजानं.

विजिगुच्छमानस्सयदिदं फासूति. विजिगुच्छमानस्साति जातिया विजिगुच्छमानस्स, जराय… ब्याधिना… मरणेन… सोकेहि … परिदेवेहि… दुक्खेहि… दोमनस्सेहि… उपायासेहि…पे… दिट्ठिब्यसनेन दुक्खेन विजिगुच्छमानस्स अट्टीयमानस्स [अट्टियमानस्स (स्या. क.)] हरायमानस्साति – विजिगुच्छमानस्स. यदिदं फासूति यं फासुविहारं तं कथयिस्सामि. कतमो फासुविहारो? सम्मापटिपदा अनुलोमपटिपदा अपच्चनीकपटिपदा अविरुद्धपटिपदा अन्वत्थपटिपदा धम्मानुधम्मपटिपदा सीलेसु परिपूरकारिता इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सतिसम्पजञ्ञं चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो निब्बानञ्च निब्बानगामिनी च पटिपदा – अयं फासुविहारोति – विजिगुच्छमानस्स यदिदं फासु.

सारिपुत्ताति भगवाति. तं थेरं नामेनालपति. भगवाति गारवाधिवचनं. अपि च भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गकण्डकोति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि [पटिभजि (सी. स्या.) महानि. ५० नत्थि पाठनानत्तं] धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञोति भगवा; भजि वा भगवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानीति भगवा, भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा, भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा, भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं आरुप्पसमापत्तीनन्ति भगवा, भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिञ्ञायतनानं नवन्नं अनुपुब्बविहारसमापत्तीनन्ति भगवा, भागी वा भगवा दसन्नं सञ्ञाभावनानं दसन्नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा, भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा, भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं छन्नं बुद्धधम्मानन्ति भगवा ; भगवाति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं; विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं भगवाति – सारिपुत्ताति भगवा.

रित्तासनं सयनं सेवतो वेति. आसनं वुच्चति यत्थ निसीदति – मञ्चो पीठं भिसि तट्टिका चम्मखण्डो तिणसन्थारो पण्णसन्थारो पलालसन्थारो. सयनं वुच्चति सेनासनं विहारो अड्ढयोगो पासादो हम्मियं गुहा. तं सयनासनं असप्पायरूपदस्सनेन रित्तं विवित्तं पविवित्तं, असप्पायसद्दस्सवनेन…पे… असप्पायेहि पञ्चहि कामगुणेहि रित्तं विवित्तं पविवित्तं. तं सयनासनं सेवतो निसेवतो संसेवतो पटिसेवतोति – रित्तासनं सयनं सेवतो वे.

सम्बोधिकामस्स यथानुधम्मन्ति. सम्बोधि वुच्चति चतूसु मग्गेसु ञाणं पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं…पे… धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि. तं सम्बोधिं बुज्झितुकामस्स अनुबुज्झितुकामस्स पटिबुज्झितुकामस्स सम्बुज्झितुकामस्स अधिगन्तुकामस्स फस्सितुकामस्स सच्छिकातुकामस्साति – सम्बोधिकामस्स.

यथानुधम्मन्ति कतमे बोधिया अनुधम्मा? सम्मापटिपदा अनुलोमपटिपदा अपच्चनीकपटिपदा अविरुद्धपटिपदा अन्वत्थपटिपदा धम्मानुधम्मपटिपदा सीलेसु परिपूरकारिता इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सतिसम्पजञ्ञं – इमे वुच्चन्ति बोधिया अनुधम्मा. अथ वा चतुन्नं मग्गानं पुब्बभागे विपस्सना – इमे वुच्चन्ति बोधिया अनुधम्माति – सम्बोधिकामस्स यथानुधम्मं.

तंते पवक्खामि यथा पजानन्ति. न्ति बोधिया अनुधम्मं. पवक्खामीति पवक्खामि आचिक्खिस्सामि देसेस्सामि पञ्ञपेस्सामि पठपेस्सामि विवरिस्सामि विभजिस्सामि उत्तानीकरिस्सामि पकासिस्सामि. यथा पजानन्ति यथा पजानं यथा पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो न इतिहितिहं न इतिकिराय न परम्पराय न पिटकसम्पदाय न तक्कहेतु न नयहेतु न आकारपरिवितक्केन न दिट्ठिनिज्झानक्खन्तिया सामं सयमभिञ्ञातं अत्तपच्चक्खं धम्मं, तं कथयिस्सामीति – तं ते पवक्खामि यथा पजानं.

तेनाह भगवा –

‘‘विजिगुच्छमानस्स यदिदं फासु, [सारिपुत्ताति भगवा]

रित्तासनं सयनं सेवतो वे;

सम्बोधिकामस्स यथानुधम्मं, तं ते पवक्खामि यथा पजान’’न्ति.

१९९.

पञ्चन्नं धीरो भयानं न भाये, भिक्खु सतो सपरियन्तचारी;

डंसाधिपातानं सरीसपानं[सिरिंसपानं (सी. क.)], मनुस्सफस्सानं चतुप्पदानं.

पञ्चन्नं धीरो भयानं न भायेति. धीरोति धीरो पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. धीरो पञ्चन्नं भयानं न भायेय्य न तसेय्य न सन्तसेय्य न उत्तसेय्य न परित्तसेय्य न सन्तासं आपज्जेय्य , अभीरू अस्स अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसो विहरेय्याति – पञ्चन्नं धीरो भयानं न भाये.

भिक्खु सतो सपरियन्तचारीति. भिक्खूति पुथुज्जनकल्याणको वा भिक्खु सेक्खो वा भिक्खु. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो, वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो – सो वुच्चति सतो. सपरियन्तचारीति चत्तारो परियन्ता – सीलसंवरपरियन्तो, इन्द्रियसंवरपरियन्तो, भोजने मत्तञ्ञुतापरियन्तो, जागरियानुयोगपरियन्तो.

कतमो सीलसंवरपरियन्तो? इध भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु . अन्तोपूतिभावं पच्चवेक्खमानो अन्तो सीलसंवरपरियन्ते चरति, मरियादं न भिन्दति – अयं सीलसंवरपरियन्तो.

कतमो इन्द्रियसंवरपरियन्तो? इध भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं…पे… चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं सुसंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा नान्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. आदित्तपरियायं पच्चवेक्खमानो अन्तो इन्द्रियसंवरपरियन्ते चरति, मरियादं न भिन्दति – अयं इन्द्रियसंवरपरियन्तो.

कतमो भोजने मत्तञ्ञुतापरियन्तो? इध भिक्खु पटिसङ्खा योनिसो आहारं आहारेति नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय. इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चाति. अक्खब्भञ्जनवणपटिच्छादनपुत्तमंसूपमं पच्चवेक्खमानो अन्तो भोजने मत्तञ्ञुतापरियन्ते चरति, मरियादं न भिन्दति – अयं भोजने मत्तञ्ञुतापरियन्तो.

कतमो जागरियानुयोगपरियन्तो? इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा, रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. भद्देकरत्तविहारं [भद्देकरत्तिविहारं (सी. क.)] पच्चवेक्खमानो अन्तो जागरियानुयोगपरियन्ते चरति, मरियादं न भिन्दति – अयं जागरियानुयोगपरियन्तोति – भिक्खु सतो सपरियन्तचारी.

डंसाधिपातानं सरीसपानन्ति. डंसा वुच्चन्ति पिङ्गलमक्खिकायो. अधिपातका वुच्चन्ति सब्बापि मक्खिकायो. किंकारणा अधिपातका वुच्चन्ति सब्बापि मक्खिकायो? ता उप्पतित्वा उप्पतित्वा खादन्ति; तंकारणा अधिपातका वुच्चन्ति सब्बापि मक्खिकायो. सरीसपा वुच्चन्ति अहीति – डंसाधिपातानं सरीसपानं.

मनुस्सफस्सानंचतुप्पदानन्ति. मनुस्सफस्सा वुच्चन्ति चोरा वा अस्सु मानवा वा कतकम्मा वा अकतकम्मा वा. ते भिक्खुं पञ्हं वा पुच्छेय्युं वादं वा आरोपेय्युं अक्कोसेय्युं परिभासेय्युं रोसेय्युं विरोसेय्युं हिंसेय्युं विहिंसेय्युं हेठेय्युं विहेठेय्युं घातेय्युं उपघातेय्युं उपघातं वा करेय्युं. यो कोचि मनुस्सतो उपघातो – मनुस्सफस्सो. चतुप्पदानन्ति सीहा ब्यग्घा दीपि अच्छा तरच्छा कोका महिंसा हत्थी. ते भिक्खुं मद्देय्युं खादेय्युं हिंसेय्युं विहिंसेय्युं हेठेय्युं विहेठेय्युं घातेय्युं उपघातेय्युं उपघातं वा करेय्युं. चतुप्पदतो उपघातो यं किञ्चि चतुप्पदभयन्ति – मनुस्सफस्सानं चतुप्पदानं.

तेनाह भगवा –

‘‘पञ्चन्नं धीरो भयानं न भाये, भिक्खु सतो सपरियन्तचारी;

डंसाधिपातानं सरीसपानं, मनुस्सफस्सानं चतुप्पदान’’न्ति.

२००.

परधम्मिकानम्पि न सन्तसेय्य, दिस्वापि तेसं बहुभेरवानि;

अथापरानि अभिसम्भवेय्य, परिस्सयानि कुसलानुएसी.

परधम्मिकानम्पि न सन्तसेय्य, दिस्वापि तेसं बहुभेरवानीति. परधम्मिका वुच्चन्ति सत्त सहधम्मिके ठपेत्वा ये केचि बुद्धे धम्मे सङ्घे अप्पसन्ना . ते भिक्खुं पञ्हं वा पुच्छेय्युं वादं वा आरोपेय्युं अक्कोसेय्युं परिभासेय्युं रोसेय्युं विरोसेय्युं हिंसेय्युं विहिंसेय्युं हेठेय्युं विहेठेय्युं घातेय्युं उपघातेय्युं उपघातं वा करेय्युं. तेसं बहुभेरवे पस्सित्वा वा सुणित्वा वा न वेधेय्य न पवेधेय्य न सम्पवेधेय्य न तसेय्य न सन्तसेय्य न उत्तसेय्य न परित्तसेय्य न भायेय्य न सन्तासं आपज्जेय्य, अभीरू अस्स अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसो विहरेय्याति – परधम्मिकानम्पि न सन्तसेय्य दिस्वापि तेसं बहुभेरवानि.

अथापरानि अभिसम्भवेय्य, परिस्सयानि कुसलानुएसीति. अथापरानिपि अत्थि अभिसम्भोतब्बानि अभिभवितब्बानि अज्झोत्थरितब्बानि परियादियितब्बानि मद्दितब्बानि. परिस्सयाति द्वे परिस्सया – पाकटपरिस्सया च पटिच्छन्नपरिस्सया च…पे… एवम्पि तत्रासयाति – परिस्सया. कुसलानुएसीति सम्मापटिपदं अनुलोमपटिपदं अपच्चनीकपटिपदं अविरुद्धपटिपदं अन्वत्थपटिपदं…पे… अरियं अट्ठङ्गिकं मग्गं निब्बानञ्च निब्बानगामिनिञ्च पटिपदं एसन्तेन गवेसन्तेन परियेसन्तेन परिस्सया अभिसम्भोतब्बा अभिभवितब्बा अज्झोत्थरितब्बा परियादियितब्बा मद्दितब्बाति – अथापरानि अभिसम्भवेय्य परिस्सयानि कुसलानुएसी.

तेनाह भगवा –

‘‘परधम्मिकानम्पि न सन्तसेय्य, दिस्वापि तेसं बहुभेरवानि;

अथापरानि अभिसम्भवेय्य, परिस्सयानि कुसलानुएसी’’ति.

२०१.

आतङ्कफस्सेन खुदाय फुट्ठो, सीतं अथुण्हं[अतुण्हं (सी. क.)]अधिवासयेय्य;

सो तेहि फुट्ठो बहुधा अनोको, वीरियपरक्कमं दळ्हं करेय्य.

आतङ्कफस्सेन खुदाय फुट्ठोति. आतङ्कफस्सो वुच्चति रोगफस्सो. रोगफस्सेन फुट्ठो परेतो समोहितो समन्नागतो अस्स; चक्खुरोगेन फुट्ठो परेतो समोहितो समन्नागतो अस्स, सोतरोगेन… घानरोगेन… जिव्हारोगेन… कायरोगेन…पे… डंसमकसवातातपसरीसपसम्फस्सेन फुट्ठो परेतो समोहितो समन्नागतो अस्स. खुदा वुच्चति छातको. छातकेन फुट्ठो परेतो समोहितो समन्नागतो अस्साति – आतङ्कफस्सेन खुदाय फुट्ठो.

सीतं अथुण्हं अधिवासयेय्याति. सीतन्ति द्वीहि कारणेहि सीतं होति – अब्भन्तरधातुप्पकोपवसेन [अब्भन्तरधातुसङ्कोपवसेन (स्या.)] वा सीतं होति, बहिद्धा उतुवसेन वा सीतं होति. उण्हन्ति द्वीहि कारणेहि उण्हं होति – अब्भन्तरधातुप्पकोपवसेन वा उण्हं होति, बहिद्धा उतुवसेन वा उण्हं होतीति – सीतं अथुण्हं . अधिवासयेय्याति खमो अस्स सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसरीसपसम्फस्सानं दुरुत्तानं दुरागतानं वचनपथानं उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं [तिप्पानं (सी. स्या.)] खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको अस्साति – सीतं अथुण्हं अधिवासयेय्य.

सो तेहि फुट्ठो बहुधा अनोकोति. सो तेहीति आतङ्कफस्सेन च खुदाय च सीतेन च उण्हेन च फुट्ठो परेतो समोहितो समन्नागतो अस्साति – सो तेहि फुट्ठो. बहुधाति अनेकविधेहि आकारेहि फुट्ठो परेतो समोहितो समन्नागतो अस्साति – सो तेहि फुट्ठो बहुधा . अनोकोति अभिसङ्खारसहगतविञ्ञाणस्स ओकासं न करोतीतिपि – अनोको. अथ वा कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स ओकासं न करोतीतिपि – अनोकोति – सो तेहि फुट्ठो बहुधा अनोको.

वीरियपरक्कमं दळ्हं करेय्याति. वीरियपरक्कमो वुच्चति यो चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही अप्पटिवानी थामो धिति असिथिलपरक्कमता अनिक्खित्तच्छन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो. वीरियपरक्कमं दळ्हं करेय्याति. वीरियं परक्कमं दळ्हं करेय्य थिरं करेय्य, दळ्हसमादानो अस्स अवत्थितसमादानोति – वीरियपरक्कमं दळ्हं करेय्य.

तेनाह भगवा –

‘‘आतङ्कफस्सेन खुदाय फुट्ठो, सीतं अथुण्हं अधिवासयेय्य;

सो तेहि फुट्ठो बहुधा अनोको, वीरियपरक्कमं दळ्हं करेय्या’’ति.

२०२.

थेय्यं न कारे न मुसा भणेय्य, मेत्ताय फस्से तसथावरानि;

यदाविलत्तं मनसो विजञ्ञा, कण्हस्स पक्खोति विनोदयेय्य.

थेय्यंन कारे न मुसा भणेय्याति. थेय्यं न कारेति इध भिक्खु अदिन्नादानं पहाय अदिन्नादाना पटिविरतो अस्स दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरेय्याति – थेय्यं न कारे. न मुसा भणेय्याति इध भिक्खु मुसावादं पहाय मुसावादा पटिविरतो अस्स सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्साति – थेय्यं न कारे न मुसा भणेय्य.

मेत्ताय फस्से तसथावरानीति. मेत्ताति या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं अनुदया अनुदयना अनुदयितत्तं [अनुद्दया (सी.) एवमीदिसेसु द्वीसु पदेसुपि द्विभाववसेन. अनुदा अनुदायना अनुदायितत्तं (स्या. क.)] हितेसिता अनुकम्पा अब्यापादो अब्यापज्जो [अब्यापज्झो (स्या. क.)] अदोसो कुसलमूलं. तसाति येसं तसिता तण्हा अप्पहीना, येसञ्च भयभेरवा अप्पहीना. किंकारणा वुच्चन्ति तसा? ते तसन्ति उत्तसन्ति परितसन्ति भायन्ति सन्तासं आपज्जन्ति; तंकारणा वुच्चन्ति तसा. थावराति येसं तसिता तण्हा पहीना, येसञ्च भयभेरवा पहीना. किंकारणा वुच्चन्ति थावरा? ते न तसन्ति न उत्तसन्ति न परितसन्ति न भायन्ति सन्तासं न आपज्जन्ति; तंकारणा वुच्चन्ति थावरा. मेत्ताय फस्से तसथावरानीति. तसे च थावरे च मेत्ताय फस्सेय्य फरेय्य, मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरेय्याति – मेत्ताय फस्से तसथावरानि.

यदाविलत्तं मनसो विजञ्ञाति. यदाति यदा. मनसोति यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु. कायदुच्चरितेन चित्तं आविलं होति लुळितं एरितं घट्टितं चलितं भन्तं अवूपसन्तं. वचीदुच्चरितेन…पे… मनोदुच्चरितेन… रागेन… दोसेन… मोहेन… कोधेन… उपनाहेन… मक्खेन… पळासेन… इस्साय… मच्छरियेन… मायाय… साठेय्येन… थम्भेन… सारम्भेन… मानेन… अतिमानेन… मदेन… पमादेन… सब्बकिलेसेहि… सब्बदुच्चरितेहि… सब्बदरथेहि… सब्बपरिळाहेहि… सब्बसन्तापेहि… सब्बाकुसलाभिसङ्खारेहि चित्तं आविलं होति लुळितं एरितं घट्टितं चलितं भन्तं अवूपसन्तं. यदाविलत्तं मनसो विजञ्ञाति. चित्तस्स आविलभावं जानेय्य आजानेय्य विजानेय्य पटिविजानेय्य पटिविज्झेय्याति – यदाविलत्तं मनसो विजञ्ञा.

कण्हस्स पक्खोति विनोदयेय्याति. कण्होति यो सो मारो कण्हो अधिपति अन्तगु नमुचि पमत्तबन्धु. कण्हस्स पक्खो मारपक्खो मारपासो मारबळिसं मारामिसं मारविसयो मारनिवासो मारगोचरो मारबन्धनन्ति पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति. एवम्पि कण्हस्स पक्खोति विनोदयेय्य. अथ वा कण्हस्स पक्खो मारपक्खो अकुसलपक्खो दुक्खुद्दयो दुक्खविपाको निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिकोति पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति. एवम्पि कण्हस्स पक्खोति विनोदयेय्य.

तेनाह भगवा –

‘‘थेय्यं न कारे न मुसा भणेय्य, मेत्ताय फस्से तसथावरानि;

यदाविलत्तं मनसो विजञ्ञा, कण्हस्स पक्खोति विनोदयेय्या’’ति.

२०३.

कोधातिमानस्स वसं न गच्छे, मूलम्पि तेसं पलिखञ्ञ तिट्ठे;

अथप्पियं वा पन अप्पियं वा, अद्धा भवन्तो अभिसम्भवेय्य.

कोधातिमानस्स वसं न गच्छेति. कोधोति यो चित्तस्स आघातो पटिघातो…पे… चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स. अतिमानोति इधेकच्चो परं अतिमञ्ञति जातिया वा गोत्तेन वा…पे… अञ्ञतरञ्ञतरेन वा वत्थुना. कोधातिमानस्स वसं न गच्छेति. कोधस्स च अतिमानस्स च वसं न गच्छेय्य, कोधञ्च अतिमानञ्च पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति – कोधातिमानस्स वसं न गच्छे.

मूलम्पितेसं पलिखञ्ञ तिट्ठेति. कतमं कोधस्स मूलं? अविज्जा मूलं, अयोनिसो मनसिकारो मूलं, अस्मिमानो मूलं, अहिरिकं मूलं, अनोत्तप्पं मूलं, उद्धच्चं मूलं – इदं कोधस्स मूलं. कतमं अतिमानस्स मूलं? अविज्जा मूलं, अयोनिसो मनसिकारो मूलं, अस्मिमानो मूलं, अहिरिकं मूलं , अनोत्तप्पं मूलं, उद्धच्चं मूलं – इदं अतिमानस्स मूलं. मूलम्पि तेसं पलिखञ्ञ तिट्ठेति. कोधस्स च अतिमानस्स च मूलं पलिखणित्वा उद्धरित्वा समुद्धरित्वा उप्पाटयित्वा समुप्पाटयित्वा पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वा तिट्ठेय्य सन्तिट्ठेय्याति – मूलम्पि तेसं पलिखञ्ञ तिट्ठे.

अथप्पियं वा पन अप्पियं वा, अद्धा भवन्तो अभिसम्भव्ैय्याति. अथाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – अथाति. पियाति द्वे पिया – सत्ता वा सङ्खारा वा. कतमे सत्ता पिया? इध यास्स [यस्स (स्या.) सुत्तमाला ओलोकेतब्बा] ते होन्ति अत्थकामा हितकामा फासुकामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा पुत्ता वा धीता वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा – इमे सत्ता पिया. कतमे सङ्खारा पिया? मनापिका रूपा मनापिका सद्दा… गन्धा… रसा… फोट्ठब्बा – इमे सङ्खारा पिया. अप्पियाति द्वे अप्पिया – सत्ता वा सङ्खारा वा. कतमे सत्ता अप्पिया? इध यास्स ते होन्ति अनत्थकामा अहितकामा अफासुकामा अयोगक्खेमकामा जीविता वोरोपेतुकामा – इमे सत्ता अप्पिया. कतमे सङ्खारा अप्पिया? अमनापिका रूपा अमनापिका सद्दा, गन्धा… रसा… फोट्ठब्बा – इमे सङ्खारा अप्पिया. अद्धाति एकंसवचनं निस्संसयवचनं निक्कङ्खवचनं अद्वेज्झवचनं अद्वेळ्हकवचनं निय्यानिकवचनं अपण्णकवचनं अवत्थापनवचनमेतं – अद्धाति. अथप्पियं वा पन अप्पियं वा, अद्धा भवन्तो अभिसम्भवेय्याति. पियाप्पियं सातासातं सुखदुक्खं सोमनस्सदोमनस्सं इट्ठानिट्ठं अभिसम्भवन्तो वा अभिभवेय्य अधिभवन्तो वा अभिसम्भवेय्याति – अथप्पियं वा पन अप्पियं वा अद्धा भवन्तो अभिसम्भवेय्य.

तेनाह भगवा –

‘‘कोधातिमानस्स वसं न गच्छे, मूलम्पि तेसं पलिखञ्ञ तिट्ठे;

अथप्पियं वा पन अप्पियं वा, अद्धा भवन्तो अभिसम्भवेय्या’’ति.

२०४.

पञ्ञंपुरक्खत्वा कल्याणपीति, विक्खम्भये तानि परिस्सयानि;

अरतिं सहेथ सयनम्हि पन्ते, चतुरो सहेथ परिदेवधम्मे.

पञ्ञं पुरक्खत्वा कल्याणपीतीति. पञ्ञाति या पञ्ञा पजानना विचयो पविचयो धम्मविचयो…पे… अमोहो सम्मादिट्ठि. पञ्ञं पुरक्खत्वाति इधेकच्चो पञ्ञं पुरतो कत्वा चरति पञ्ञाधजो पञ्ञाकेतु पञ्ञाधिपतेय्यो विचयबहुलो पविचयबहुलो पेक्खायनबहुलो [ओक्खायनबहुलो (बहूसु)] सम्पेक्खायनबहुलो [समोक्खायनबहुलो (सी. स्या.)] विभूतविहारी तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्योति. एवम्पि पञ्ञं पुरक्खत्वा.

अथ वा गच्छन्तो वा ‘‘गच्छामी’’ति पजानाति, ठितो वा ‘‘ठितोम्ही’’ति पजानाति, निसिन्नो वा ‘‘निसिन्नोम्ही’’ति पजानाति, सयानो वा ‘‘सयानोम्ही’’ति पजानाति, यथा यथा वा पनस्स कायो पणिहितो होति तथा तथा नं पजानातीति. एवम्पि पञ्ञं पुरक्खत्वा.

अथ वा अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हिभावे सम्पजानकारी होतीति. एवम्पि पञ्ञं पुरक्खत्वा.

कल्याणपीतीति बुद्धानुस्सतिवसेन उप्पज्जति पीति पामोज्जं [पामुज्जं (स्या.)] – कल्याणपीतीति. धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणस्सति कायगतासतिवसेन उपसमानुस्सतिवसेन उप्पज्जति पीति पामोज्जं – कल्याणपीतीति – पञ्ञं पुरक्खत्वा कल्याणपीति.

विक्खम्भये तानि परिस्सयानीति. परिस्सयाति द्वे परिस्सया – पाकटपरिस्सया च पटिच्छन्नपरिस्सया च…पे… इमे वुच्चन्ति पाकटपरिस्सया…पे… इमे वुच्चन्ति पटिच्छन्नपरिस्सया…पे… एवम्पि तत्रासयाति – परिस्सया. विक्खम्भये तानि परिस्सयानीति. तानि परिस्सयानि विक्खम्भेय्य अभिभवेय्य अज्झोत्थरेय्य परियादियेय्य मद्देय्याति – विक्खम्भये तानि परिस्सयानि.

अरतिं सहेथ सयनम्हि पन्तेति. अरतीति या अरति अरतिता अनभिरति अनभिरमणा [अनभिरमना (बहूसु) विभ. ८५६] उक्कण्ठिता परितस्सिता. सयनम्हि पन्तेति पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरतिं सहेय्य अभिभवेय्य अज्झोत्थरेय्य परियादियेय्य मद्देय्याति – अरतिं सहेथ सयनम्हि पन्ते.

चतुरो सहेथ परिदेवधम्मेति. चत्तारो परिदेवनीये धम्मे सहेय्य परिसहेय्य अभिभवेय्य अज्झोत्थरेय्य परियादियेय्य मद्देय्याति – चतुरो सहेथ परिदेवधम्मे.

तेनाह भगवा –

‘‘पञ्ञं पुरक्खत्वा कल्याणपीति, विक्खम्भये तानि परिस्सयानि;

अरतिं सहेथ सयनम्हि पन्ते, चतुरो सहेथ परिदेवधम्मे’’ति.

२०५.

किंसू असिस्सं कुव वा[कुहिं वा (सी.), कुवं वा (स्या.), कुथ वा (क.)]असिस्सं, दुक्खं वत सेत्थ कुवज्ज सेस्सं;

एते वितक्के परिदेवनेय्ये, विनयेथ सेखो अनिकेतचारी[अनिकेतसारी (स्या.)].

किंसूअसिस्सं कुव वा असिस्सन्ति. किंसू असिस्सामीति किं भुञ्जिस्सामि ओदनं वा कुम्मासं वा सत्तुं वा मच्छं वा मंसं वाति – किंसू असिस्सं. कुव वा असिस्सन्ति कत्थ भुञ्जिस्सामि खत्तियकुले वा ब्राह्मणकुले वा वेस्सकुले वा सुद्दकुले वाति – किंसू असिस्सं कुव वा असिस्सं.

दुक्खं वत सेत्थ कुवज्ज सेस्सन्ति इमं रत्तिं दुक्खं सयित्थ फलके वा तट्टिकाय वा चम्मखण्डे वा तिणसन्थारे वा पण्णसन्थारे वा पलालसन्थारे वा. आगामिरत्तिं [आगमनरत्तिं (स्या.)] कत्थ सुखं सयिस्सामि मञ्चे वा पीठे वा भिसिया वा बिम्बोहने वा विहारे वा अड्ढयोगे वा पासादे वा हम्मिये वा गुहाय वाति – दुक्खं वत सेत्थ कुवज्ज सेस्सं.

एतेवितक्के परिदेवनेय्येति. एते वितक्केति द्वे पिण्डपातपटिसञ्ञुत्ते वितक्के, द्वे सेनासनपटिसञ्ञुत्ते वितक्के. परिदेवनेय्येति आदेवनेय्ये परिदेवनेय्येति – एते वितक्के परिदेवनेय्ये.

विनयेथ सेखो अनिकेतचारीति. सेखोति किंकारणा वुच्चति सेखो? सिक्खतीति – सेखो. किञ्च सिक्खति? अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति. कतमा अधिसीलसिक्खा…पे… अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति, जानन्तो पस्सन्तो पच्चवेक्खन्तो चित्तं अधिट्ठहन्तो सिक्खति, सद्धाय अधिमुच्चन्तो सिक्खति, वीरियं पग्गण्हन्तो, सतिं उपट्ठपेन्तो, चित्तं समादहन्तो, पञ्ञाय पजानन्तो सिक्खति, अभिञ्ञेय्यं अभिजानन्तो सिक्खति, परिञ्ञेय्यं परिजानन्तो, पहातब्बं पजहन्तो, भावेतब्बं भावेन्तो, सच्छिकातब्बं सच्छिकरोन्तो सिक्खति आचरति समाचरति समादाय सिक्खति. तंकारणा वुच्चति – सेखो. विनयाय पटिविनयाय पहानाय वूपसमाय पटिनिस्सग्गाय पटिपस्सद्धिया अधिसीलम्पि सिक्खेय्य, अधिचित्तम्पि सिक्खेय्य, अधिपञ्ञम्पि सिक्खेय्य. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य जानन्तो…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्याति – विनयेथ सेखो.

अनिकेतचारीति . कथं निकेतचारी होति? इधेकच्चो कुलपलिबोधेन समन्नागतो होति, गणपलिबोधेन… आवासपलिबोधेन… चीवरपलिबोधेन… पिण्डपातपलिबोधेन… सेनासनपलिबोधेन… गिलानपच्चयभेसज्जपरिक्खारपलिबोधेन समन्नागतो होति. एवं निकेतचारी होति. कथं अनिकेतचारी होति? इध भिक्खु न कुलपलिबोधेन समन्नागतो होति, न गणपलिबोधेन… न आवासपलिबोधेन… न चीवरपलिबोधेन… न पिण्डपातपलिबोधेन… न सेनासनपलिबोधेन… न गिलानपच्चयभेसज्जपरिक्खारपलिबोधेन समन्नागतो होति. एवं अनिकेतचारी होति.

‘‘मगधं गता कोसलं गता, एकच्चिया पन वज्जिभूमिया;

मिगा विय असङ्घचारिनो [मागधा विसङ्घचारिनो (स्या.)], अनिकेता विहरन्ति भिक्खवो.

‘‘साधु चरितकं साधु सुचरितं, साधु सदा अनिकेतविहारो;

अत्थपुच्छनं पदक्खिणं कम्मं, एतं सामञ्ञं अकिञ्चनस्सा’’ति.

विनयेथ सेखो अनिकेतचारी. तेनाह भगवा –

‘‘किंसू असिस्सं कुव वा असिस्सं, दुक्खं वत सेत्थ कुवज्ज सेस्सं;

एते वितक्के परिदेवनेय्ये, विनयेथ सेखो अनिकेतचारी’’ति.

२०६.

अन्नञ्च लद्धा वसनञ्च काले, मत्तं स जञ्ञा[मत्तं सो जञ्ञा (स्या.)]इध तोसनत्थं;

सो तेसु गुत्तो यतचारि गामे, रुसितोपि[दूसितोपि (क.)]वाचं फरुसं न वज्जा.

अन्नञ्च लद्धा वसनञ्च कालेति. अन्नन्ति ओदनो कुम्मासो सत्तु मच्छो मंसं. वसनन्ति छ चीवरानि – खोमं, कप्पासिकं, कोसेय्यं, कम्बलं, साणं, भङ्गं. अन्नञ्च लद्धा वसनञ्च कालेति. चीवरं लभित्वा पिण्डपातं लभित्वा न कुहनाय, न लपनाय, न नेमित्तिकताय, न निप्पेसिकताय, न लाभेन लाभं निजिगीसनताय, न दारुदानेन, न वेळुदानेन, न पत्तदानेन, न पुप्फदानेन, न फलदानेन, न सिनानदानेन, न चुण्णदानेन, न मत्तिकादानेन, न दन्तकट्ठदानेन, न मुखोदकदानेन, न चातुकम्यताय, न मुग्गसूप्यताय, न पारिभट्यताय, न पीठमद्दिकताय, न वत्थुविज्जाय, न तिरच्छानविज्जाय, न अङ्गविज्जाय, न नक्खत्तविज्जाय, न दूतगमनेन, न पहिणगमनेन, न जङ्घपेसनिकेन, न वेज्जकम्मेन, न पिण्डपटिपिण्डकेन, न दानानुप्पदानेन धम्मेन समेन लद्धा लभित्वा अधिगन्त्वा विन्दित्वा पटिलभित्वाति – अन्नञ्च लद्धा वसनञ्च काले.

मत्तंस जञ्ञा इध तोसनत्थन्ति. मत्तं स जञ्ञाति द्वीहि कारणेहि मत्तं जानेय्य – पटिग्गहणतो वा परिभोगतो वा. कथं पटिग्गहणतो मत्तं जानाति? थोकेपि दिय्यमाने कुलानुदयाय [कुलानुद्दयाय (सी. क.)] कुलानुरक्खाय कुलानुकम्पाय पटिग्गण्हाति, बहुकेपि दिय्यमाने कायपरिहारिकं चीवरं पटिग्गण्हाति कुच्छिपरिहारिकं पिण्डपातं पटिग्गण्हाति. एवं पटिग्गहणतो मत्तं जानाति. कथं परिभोगतो मत्तं जानाति?

पटिसङ्खा योनिसो चीवरं पटिसेवति यावदेव सीतस्स पटिघाताय उण्हस्स पटिघाताय डंसमकसवातातपसरीसपसम्फस्सानं पटिघाताय, यावदेव हिरिकोपीनपटिच्छादनत्थं.

पटिसङ्खा योनिसो पिण्डपातं पटिसेवति नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय. इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो च.

पटिसङ्खा योनिसो सेनासनं पटिसेवति यावदेव सीतस्स पटिघाताय उण्हस्स पटिघाताय डंसमकसवातातपसरीसपसम्फस्सानं पटिघाताय, यावदेव उतुपरिस्सयविनोदनपटिसल्लानारामत्थं.

पटिसङ्खा योनिसो गिलानपच्चयभेसज्जपरिक्खारं पटिसेवति यावदेव उप्पन्नानं वेय्याब्याधिकानं [वेय्याबाधिकानं (सी. स्या.)] वेदनानं पटिघाताय अब्यापज्जपरमताय.

एवं परिभोगतो मत्तं जानाति. मत्तं स जञ्ञाति. इमेहि द्वीहि कारणेहि मत्तं जानेय्य आजानेय्य पटिविजानेय्य पटिविज्झेय्याति – मत्तं स जञ्ञा.

इध तोसनत्थन्ति. इध भिक्खु सन्तुट्ठो होति इतरीतरेन चीवरेन इतरीतरचीवरसन्तुट्ठिया च वण्णवादी, न च चीवरहेतु अनेसनं अप्पतिरूपं आपज्जति; अलद्धा च चीवरं न परितस्सति, लद्धा च चीवरं अगधितो अमुच्छितो अनज्झापन्नो, आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति; ताय च पन इतरीतरचीवरसन्तुट्ठिया नेवत्तानुक्कंसेति, न परं वम्भेति. यो हि तत्थ दक्खो अनलसो सम्पजानो पटिस्सतो – अयं वुच्चति भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो.

पुन चपरं भिक्खु सन्तुट्ठो होति इतरीतरेन पिण्डपातेन इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी, न च पिण्डपातहेतु अनेसनं अप्पतिरूपं आपज्जति, अलद्धा च पिण्डपातं न परितस्सति, लद्धा च पिण्डपातं अगधितो अमुच्छितो अनज्झापन्नो, आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति; ताय च पन इतरीतरपिण्डपातसन्तुट्ठिया नेवत्तानुक्कंसेति, न परं वम्भेति. यो हि तत्थ दक्खो अनलसो सम्पजानो पटिस्सतो – अयं वुच्चति भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो.

पुन चपरं भिक्खु सन्तुट्ठो होति इतरीतरेन सेनासनेन इतरीतरसेनासनसन्तुट्ठिया च वण्णवादी, न च सेनासनहेतु अनेसनं अप्पतिरूपं आपज्जति , अलद्धा च सेनासनं न परितस्सति, लद्धा च सेनासनं अगधितो अमुच्छितो अनज्झापन्नो, आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति; ताय च पन इतरीतरसेनासनसन्तुट्ठिया नेवत्तानुक्कंसेति, न परं वम्भेति. यो हि तत्थ दक्खो अनलसो सम्पजानो पटिस्सतो – अयं वुच्चति भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितो.

पुन चपरं भिक्खु सन्तुट्ठो होति इतरीतरेन गिलानपच्चयभेसज्जपरिक्खारेन, इतरीतरगिलानपच्चयभेसज्जपरिक्खारसन्तुट्ठिया च वण्णवादी, न च गिलानपच्चयभेसज्जपरिक्खारहेतु अनेसनं अप्पतिरूपं आपज्जति, अलद्धा च गिलानपच्चयभेसज्जपरिक्खारं न परितस्सति, लद्धा च गिलानपच्चयभेसज्जपरिक्खारं अगधितो अमुच्छितो अनज्झापन्नो, आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति; ताय च पन इतरीतरगिलानपच्चयभेसज्जपरिक्खारसन्तुट्ठिया नेवत्तानुक्कंसेति, न परं वम्भेति. यो हि तत्थ दक्खो अनलसो सम्पजानो पटिस्सतो – अयं वुच्चति भिक्खु पोराणे अग्गञ्ञे अरियवंसे ठितोति – मत्तं स जञ्ञा इध तोसनत्थं.

सोतेसु गुत्तो यतचारि गामेति. सो तेसु गुत्तोति चीवरे पिण्डपाते सेनासने गिलानपच्चयभेसज्जपरिक्खारे गुत्तो गोपितो रक्खितो संवुतोति. एवम्पि सो तेसु गुत्तो. अथ वा आयतनेसु गुत्तो गोपितो रक्खितो संवुतोति. एवम्पि सो तेसु गुत्तो.

यतचारि गामेति गामे यतो यत्तो पटियत्तो गुत्तो गोपितो रक्खितो संवुतोति – सो तेसु गुत्तो यतचारि गामे.

रुसितोपि वाचं फरुसं न वज्जाति. दूसितो खुंसितो वम्भितो घट्टितो गरहितो उपवदितो फरुसेन कक्खळेन नप्पटिवज्जा नप्पटिभणेय्य, अक्कोसन्तं न पच्चक्कोसेय्य, रोसन्तं नप्पटिरोसेय्य, भण्डन्तं न पटिभण्डेय्य, न कलहं करेय्य, न भण्डनं करेय्य, न विग्गहं करेय्य, न विवादं करेय्य, न मेधगं करेय्य, कलहं भण्डनं विग्गहं विवादं मेधगं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, कलहभण्डनविग्गहविवादमेधगा आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – रुसितोपि वाचं फरुसं न वज्जा.

तेनाह भगवा –

‘‘अन्नञ्च लद्धा वसनञ्च काले, मत्तं स जञ्ञा इध तोसनत्थं;

सो तेसु गुत्तो यतचारि गामे, रुसितोपि वाचं फरुसं न वज्जा’’ति.

२०७.

ओक्खित्तचक्खु न च पादलोलो, झानानुयुत्तो बहुजागरस्स;

उपेक्खमारब्भ समाहितत्तो, तक्कासयं कुक्कुच्चञ्चुपच्छिन्दे[कुक्कुच्चियूपच्छिन्दे (स्या.)].

ओक्खित्तचक्खु न च पादलोलोति. कथं खित्तचक्खु होति ? इधेकच्चो भिक्खु चक्खुलोलो, चक्खुलोलियेन समन्नागतो होति, ‘‘अदिट्ठं दक्खितब्बं, दिट्ठं समतिक्कमितब्ब’’न्ति आरामेन आरामं उय्यानेन उय्यानं गामेन गामं निगमेन निगमं नगरेन नगरं रट्ठेन रट्ठं जनपदेन जनपदं दीघचारिकं अनवट्ठितचारिकं अनुयुत्तो च होति रूपदस्सनाय. एवम्पि खित्तचक्खु होति.

अथ वा भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो असंवुतो गच्छति हत्थिं ओलोकेन्तो, अस्सं ओलोकेन्तो, रथं ओलोकेन्तो, पत्तिं ओलोकेन्तो, इत्थियो ओलोकेन्तो, पुरिसे ओलोकेन्तो, कुमारके ओलोकेन्तो, कुमारिकायो ओलोकेन्तो, अन्तरापणं ओलोकेन्तो, घरमुखानि ओलोकेन्तो, उद्धं ओलोकेन्तो, अधो ओलोकेन्तो, दिसाविदिसं विपेक्खमानो [पेक्खमानो (बहूसु)] गच्छति. एवम्पि खित्तचक्खु होति.

अथ वा भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय नप्पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. एवम्पि खित्तचक्खु होति.

यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपं विसूकदस्सनं अनुयुत्ता विहरन्ति, सेय्यथिदं – नच्चं गीतं वादितं पेक्खं अक्खानं पाणिस्सरं वेताळं कुम्भथूणं सोभनकं चण्डालं वंसं धोवनं हत्थियुद्धं अस्सयुद्धं महिंसयुद्धं उसभयुद्धं अजयुद्धं मेण्डयुद्धं कुक्कुटयुद्धं वट्टकयुद्धं दण्डयुद्धं मुट्ठियुद्धं निब्बुद्धं उय्योधिकं बलग्गं सेनाब्यूहं अनीकदस्सनं इति वा. एवम्पि खित्तचक्खु होति.

कथं न खित्तचक्खु होति? इधेकच्चो भिक्खु न चक्खुलोलो न चक्खुलोलियेन समन्नागतो होति ‘‘अदिट्ठं दक्खितब्बं दिट्ठं समतिक्कमितब्ब’’न्ति न आरामेन आरामं न उय्यानेन उय्यानं न गामेन गामं न निगमेन निगमं न नगरेन नगरं न रट्ठेन रट्ठं न जनपदेन जनपदं दीघचारिकं अनवट्ठितचारिकं अननुयुत्तो च होति रूपदस्सनाय . एवम्पि न खित्तचक्खु होति.

अथ वा भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो संवुतो गच्छति न हत्थिं ओलोकेन्तो…पे… न दिसाविदिसं विपेक्खमानो गच्छति. एवम्पि न खित्तचक्खु होति.

अथ वा भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति…पे… चक्खुन्द्रिये संवरं आपज्जति. एवम्पि न खित्तचक्खु होति.

यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा…पे… अनीकदस्सनं इति वा. एवरूपा विसूकदस्सनानुयोगा पटिविरतो होति. एवम्पि न खित्तचक्खु होतीति – ओक्खित्तचक्खु.

न च पादलोलोति. कथं पादलोलो होति? इधेकच्चो भिक्खु पादलोलो पादलोलियेन समन्नागतो होति, आरामेन आरामं…पे… दीघचारिकं अनवट्ठितचारिकं अनुयुत्तो होति रूपदस्सनाय. एवम्पि पादलोलो होति.

अथ वा भिक्खु अन्तोपि सङ्घारामे पादलोलो पादलोलियेन समन्नागतो होति, न अत्थहेतु न कारणहेतु उद्धतो अवूपसन्तचित्तो परिवेणतो परिवेणं गच्छति. विहारतो…पे… इति भवाभवकथं कथेति. एवम्पि पादलोलो होति.

न च पादलोलोति. पादलोलियं पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य, पादलोलिया आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्य, पटिसल्लानारामो अस्स पटिसल्लानरतो अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्नागतो ब्रूहेता सुञ्ञागारं झायी झानरतो एकत्तमनुयुत्तो सदत्थगरुकोति – ओक्खित्तचक्खु न च पादलोलो.

झानानुयुत्तो बहुजागरस्साति. झानानुयुत्तोति द्वीहि कारणेहि झानानुयुत्तो – अनुप्पन्नस्स वा पठमस्स झानस्स उप्पादाय युत्तो पयुत्तो आयुत्तो समायुत्तो, अनुप्पन्नस्स वा दुतियस्स झानस्स… ततियस्स झानस्स… चतुत्थस्स झानस्स उप्पादाय युत्तो पयुत्तो आयुत्तो समायुत्तोति. एवम्पि झानानुयुत्तो. अथ वा उप्पन्नं वा पठमं झानं आसेवति भावेति बहुलीकरोति [बहुलिं करोति (क.)], उप्पन्नं वा दुतियं झानं … ततियं झानं… चतुत्थं झानं आसेवति भावेति बहुलीकरोतीति. एवम्पि झानानुयुत्तो.

बहुजागरस्साति इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि कत्वा, रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेतीति – झानानुयुत्तो बहुजागरस्स.

उपेक्खमारब्भ समाहितत्तोति. उपेक्खाति या चतुत्थे झाने उपेक्खा उपेक्खना अज्झुपेक्खना चित्तसमता चित्तप्पस्सद्धता मज्झत्तता चित्तस्स. समाहितत्तोति या चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि. उपेक्खमारब्भ समाहितत्तोति. चतुत्थे झाने उपेक्खं आरब्भ एकग्गचित्तो अविक्खित्तचित्तो अविसाहटमानसोति – उपेक्खमारब्भ समाहितत्तो.

तक्कासयं कुक्कुच्चञ्चुपच्छिन्देति. तक्काति नव वितक्का – कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को, ञातिवितक्को, जनपदवितक्को, अमरवितक्को, परानुदयतापटिसञ्ञुत्तो वितक्को, लाभसक्कारसिलोकपटिसञ्ञुत्तो वितक्को, अनवञ्ञत्तिपटिसञ्ञुत्तो वितक्को – इमे वुच्चन्ति नव वितक्का. कामवितक्कानं कामसञ्ञासयो, ब्यापादवितक्कानं ब्यापादसञ्ञासयो, विहिंसावितक्कानं विहिंसासञ्ञासयो. अथ वा तक्कानं वितक्कानं सङ्कप्पानं अविज्जासयो, अयोनिसो मनसिकारो आसयो, अस्मिमानो आसयो, अनोत्तप्पं आसयो, उद्धच्चं आसयो.

कुक्कुच्चन्ति हत्थकुक्कुच्चम्पि कुक्कुच्चं पादकुक्कुच्चम्पि कुक्कुच्चं हत्थपादकुक्कुच्चम्पि कुक्कुच्चं, अकप्पिये कप्पियसञ्ञिता कप्पिये अकप्पियसञ्ञिता, अवज्जे वज्जसञ्ञिता, वज्जे अवज्जसञ्ञिता. यं एवरूपं कुक्कुच्चं कुक्कुच्चायना कुक्कुच्चायितत्तं चेतसो विप्पटिसारो मनोविलेखो – इदं वुच्चति कुक्कुच्चं.

अपि च द्वीहि कारणेहि उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो – कतत्ता च अकतत्ता च. कथं कतत्ता च अकतत्ता च उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो? ‘‘कतं मे कायदुच्चरितं, अकतं मे कायसुचरित’’न्ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो. ‘‘कतं मे वचीदुच्चरितं… कतं मे मनोदुच्चरितं… कतो मे पाणातिपातो, अकता मे पाणातिपाता वेरमणी’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो. ‘‘कतं मे अदिन्नादानं… कतो मे कामेसुमिच्छाचारो… कतो मे मुसावादो… कता मे पिसुणवाचा… कता मे फरुसवाचा… कतो मे सम्फप्पलापो… कता मे अभिज्झा… कतो मे ब्यापादो… कता मे मिच्छादिट्ठि, अकता मे सम्मादिट्ठी’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो. एवं कतत्ता च अकतत्ता च उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो.

अथ वा ‘‘सीलेसुम्हि न परिपूरकारी’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो; ‘‘इन्द्रियेसुम्हि अगुत्तद्वारो’’ति… ‘‘भोजने अमत्तञ्ञूम्ही’’ति… ‘‘जागरियं अननुयुत्तोम्ही’’ति… ‘‘न सतिसम्पजञ्ञेन समन्नागतोम्ही’’ति… ‘‘अभाविता मे चत्तारो सतिपट्ठाना’’ति… ‘‘अभाविता मे चत्तारो सम्मप्पधाना’’ति… ‘‘अभाविता मे चत्तारो इद्धिपादा’’ति… ‘‘अभावितानि मे पञ्चिन्द्रियानी’’ति… ‘‘अभावितानि मे पञ्च बलानी’’ति… ‘‘अभाविता मे सत्त बोज्झङ्गा’’ति… ‘‘अभावितो मे अरियो अट्ठङ्गिको मग्गो’’ति… ‘‘दुक्खं मे अपरिञ्ञात’’न्ति… ‘‘दुक्खसमुदयो मे अप्पहीनो’’ति… ‘‘मग्गो मे अभावितो’’ति… ‘‘निरोधो मे असच्छिकतो’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो. तक्कासयं कुक्कुच्चञ्चुपच्छिन्देति. तक्कञ्च तक्कासयञ्च कुक्कुच्चञ्च उपच्छिन्देय्य छिन्देय्य उच्छिन्देय्य समुच्छिन्देय्य पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति – तक्कासयं कुक्कुच्चञ्चुपच्छिन्दे.

तेनाह भगवा –

‘‘ओक्खित्तचक्खु न च पादलोलो, झानानुयुत्तो बहुजागरस्स;

उपेक्खमारब्भ समाहितत्तो, तक्कासयं कुक्कुच्चञ्चुपच्छिन्दे’’ति.

२०८.

चुदितोवचीभि सतिमाभिनन्दे, सब्रह्मचारीसु खिलं पभिन्दे;

वाचं पमुञ्चे कुसलं नातिवेलं, जनवादधम्माय न चेतयेय्य.

चुदितो वचीभि सतिमाभिनन्देति. चुदितोति उपज्झाया वा आचरिया वा समानुपज्झायका वा समानाचरियका वा मित्ता वा सन्दिट्ठा वा सम्भत्ता वा सहाया वा चोदेन्ति – ‘‘इदं ते, आवुसो, अयुत्तं, इदं ते अप्पत्तं, इदं ते असारुप्पं, इदं ते असीलट्ठ’’न्ति. सतिं उपट्ठपेत्वा तं चोदनं नन्देय्य अभिनन्देय्य मोदेय्य अनुमोदेय्य इच्छेय्य सादियेय्य पत्थयेय्य पिहयेय्य अभिजप्पेय्य. यथा इत्थी वा पुरिसो वा दहरो युवा मण्डनजातिको सीसंन्हातो उप्पलमालं वा वस्सिकमालं वा अधिमुत्तकमालं वा लभित्वा उभोहि हत्थेहि पटिग्गहेत्वा उत्तमङ्गे सिरस्मिं पतिट्ठापेत्वा नन्देय्य अभिनन्देय्य मोदेय्य अनुमोदेय्य इच्छेय्य सादियेय्य पत्थयेय्य पिहयेय्य अभिजप्पेय्य; एवमेव सतिं उपट्ठपेत्वा तं चोदनं नन्देय्य अभिनन्देय्य मोदेय्य अनुमोदेय्य इच्छेय्य सादियेय्य पत्थयेय्य पिहयेय्य अभिजप्पेय्य.

‘‘निधीनंव [निधिनंव (क.) ध. प. ७६] पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे.

‘‘तादिसं भजमानस्स, सेय्यो होति न पापियो;

ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो’’ति.

चुदितो वचीभि सतिमाभिनन्दे, सब्रह्मचारीसु खिलं पभिन्देति. सब्रह्मचारीति एककम्मं एकुद्देसो समसिक्खता. सब्रह्मचारीसु खिलं पभिन्देति. सब्रह्मचारीसु आहतचित्ततं खिलजाततं पभिन्देय्य , पञ्चपि चेतोखिले भिन्देय्य, तयोपि चेतोखिले भिन्देय्य, रागखिलं दोसखिलं मोहखिलं भिन्देय्य पभिन्देय्य सम्भिन्देय्याति – सब्रह्मचारीसु खिलं पभिन्दे.

वाचंपमुञ्चे कुसलं नातिवेलन्ति. ञाणसमुट्ठितं वाचं मुञ्चेय्य, अत्थूपसंहितं धम्मूपसंहितं कालेन सापदेसं परियन्तवतिं वाचं मुञ्चेय्य पमुञ्चेय्याति – वाचं पमुञ्चे कुसलं. नातिवेलन्ति. वेलाति द्वे वेला – कालवेला च सीलवेला च. कतमा कालवेला? कालातिक्कन्तं वाचं न भासेय्य, वेलातिक्कन्तं वाचं न भासेय्य, कालवेलातिक्कन्तं वाचं न भासेय्य, कालं असम्पत्तं वाचं न भासेय्य, वेलं असम्पत्तं वाचं न भासेय्य, कालवेलं असम्पत्तं वाचं न भासेय्य.

‘‘यो वे [च (स्या.)] काले असम्पत्ते, अतिवेलञ्च भासति;

एवं सो निहतो सेति, कोकिलायेव [कोकिलियाव (स्या.)] अत्रजो’’ति.

अयं कालवेला. कतमा सीलवेला? रत्तो वाचं न भासेय्य, दुट्ठो वाचं न भासेय्य, मूळ्हो वाचं न भासेय्य, मुसावादं न भासेय्य, पिसुणवाचं न भासेय्य, फरुसवाचं न भासेय्य, सम्फप्पलापं न भासेय्य न कथेय्य न भणेय्य न दीपयेय्य न वोहरेय्य. अयं सीलवेलाति – वाचं पमुञ्चे कुसलं नातिवेलं.

जनवादधम्माय न चेतयेय्याति. जनाति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च. जनस्स वादाय उपवादाय निन्दाय गरहाय अकित्तिया अवण्णहारिकाय सीलविपत्तिया वा आचारविपत्तिया वा दिट्ठिविपत्तिया वा आजीवविपत्तिया वा न चेतयेय्य चेतनं न उप्पादेय्य चित्तं न उप्पादेय्य सङ्कप्पं न उप्पादेय्य मनसिकारं न उप्पादेय्याति – जनवादधम्माय न चेतयेय्य.

तेनाह भगवा –

‘‘चुदितो वचीभि सतिमाभिनन्दे, सब्रह्मचारीसु खिलं पभिन्दे;

वाचं पमुञ्चे कुसलं नातिवेलं, जनवादधम्माय न चेतयेय्या’’ति.

२०९.

अथापरं पञ्च रजानि लोके, येसं सतीमा विनयाय सिक्खे;

रूपेसु सद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ रागं.

अथापरंपञ्च रजानि लोकेति. अथाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – अथाति. पञ्च रजानीति रूपरजो, सद्दरजो, गन्धरजो, रसरजो, फोट्ठब्बरजो.

‘‘रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;

एतं रजं विप्पजहित्वा [पटिविनोदित्वा (क.)] पण्डिता, विहरन्ति ते विगतरजस्स सासने.

‘‘दोसो रजो न च पन रेणु वुच्चति…पे…;

विहरन्ति ते विगतरजस्स सासने.

‘‘मोहो रजो न च पन रेणु वुच्चति…पे…;

विहरन्ति ते विगतरजस्स सासने’’.

लोकेति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोकेति – अथापरं पञ्च रजानि लोके.

येसं सतीमा विनयाय सिक्खेति. येसन्ति रूपरागस्स सद्दरागस्स गन्धरागस्स रसरागस्स फोट्ठब्बरागस्स. सतीमाति या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो – अयं वुच्चति सति. इमाय सतिया उपेतो समुपेतो उपगतो समुपगतो उपपन्नो समुपपन्नो समन्नागतो. सो वुच्चति सतिमा . सिक्खेति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा. कतमा अधिसीलसिक्खा…पे… अयं अधिपञ्ञासिक्खा. येसं सतीमा विनयाय सिक्खेति. सतिमा पुग्गलो येसं रूपरागस्स सद्दरागस्स गन्धरागस्स रसरागस्स फोट्ठब्बरागस्स विनयाय पटिविनयाय पहानाय वूपसमाय पटिनिस्सग्गाय पटिपस्सद्धिया अधिसीलम्पि सिक्खेय्य अधिचित्तम्पि सिक्खेय्य अधिपञ्ञम्पि सिक्खेय्य, इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य, जानन्तो सिक्खेय्य…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्याति – येसं सतीमा विनयाय सिक्खे.

रूपेसुसद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ रागन्ति. रूपेसु सद्देसु गन्धेसु रसेसु फोट्ठब्बेसु रागं सहेय्य परिसहेय्य अभिभवेय्य अज्झोत्थरेय्य परियादियेय्य मद्देय्याति – रूपेसु सद्देसु अथो रसेसु गन्धेसु फस्सेसु सहेथ रागं.

तेनाह भगवा –

‘‘अथापरं पञ्च रजानि लोके, येसं सतीमा विनयाय सिक्खे;

रूपेसु सद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ राग’’न्ति.

२१०.

एतेसु धम्मेसु विनेय्य छन्दं, भिक्खु सतिमा सुविमुत्तचित्तो;

काले सो सम्मा धम्मं परिवीमंसमानो, एकोदिभूतो विहने तमं सो. [इति भगवा]

एतेसु धम्मेसु विनेय्य छन्दन्ति. एतेसूति रूपेसु सद्देसु गन्धेसु रसेसु फोट्ठब्बेसु. छन्दोति यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं…पे… कामच्छन्दनीवरणं. एतेसु धम्मेसु विनेय्य छन्दन्ति. एतेसु धम्मेसु छन्दं विनेय्य पटिविनेय्य पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्याति – एतेसु धम्मेसु विनेय्य छन्दं.

भिक्खु सतिमा सुविमुत्तचित्तोति. भिक्खूति पुथुज्जनकल्याणको वा भिक्खु, सेखो वा भिक्खु. सतिमाति या सति अनुस्सति…पे… सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो – अयं वुच्चति सति. इमाय सतिया उपेतो समुपेतो…पे… सो वुच्चति सतिमा.

भिक्खु सतिमा सुविमुत्तचित्तोति. पठमं झानं समापन्नस्स नीवरणेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं, दुतियं झानं समापन्नस्स वितक्कविचारेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं, ततियं झानं समापन्नस्स पीतिया च चित्तं मुत्तं विमुत्तं सुविमुत्तं, चतुत्थं झानं समापन्नस्स सुखदुक्खेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं; आकासानञ्चायतनं समापन्नस्स रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय चित्तं मुत्तं विमुत्तं सुविमुत्तं, विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञाय चित्तं… आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञाय चित्तं… नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञाय चित्तं मुत्तं विमुत्तं सुविमुत्तं; सोतापन्नस्स सक्कायदिट्ठिया विचिकिच्छाय सीलब्बतपरामासा दिट्ठानुसया विचिकिच्छानुसया तदेकट्ठेहि च किलेसेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं, सकदागामिस्स ओळारिका कामरागानुसया पटिघानुसया तदेकट्ठेहि च किलेसेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं , अनागामिस्स अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया तदेकट्ठेहि च किलेसेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं, अरहतो रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया तदेकट्ठेहि च किलेसेहि बहिद्धा च सब्बनिमित्तेहि चित्तं मुत्तं विमुत्तं सुविमुत्तन्ति – भिक्खु सतिमा सुविमुत्तचित्तो.

कालेन सो सम्मा धम्मं परिवीमंसमानोति. कालेनाति उद्धते चित्ते समथस्स [समाधिस्स (सी.)] कालो, समाहिते चित्ते विपस्सनाय कालो.

‘‘काले पग्गण्हति चित्तं, निग्गण्हति पुनापरे [अथापरे (स्या.)];

सम्पहंसति कालेन, काले चित्तं समादहे.

‘‘अज्झुपेक्खति कालेन, सो योगी कालकोविदो;

किम्हि कालम्हि पग्गाहो, किम्हि काले विनिग्गहो.

‘‘किम्हि पहंसनाकालो, समथकालो च कीदिसो;

उपेक्खाकालं चित्तस्स, कथं दस्सेति योगिनो.

‘‘लीने चित्तम्हि पग्गाहो, उद्धतस्मिं विनिग्गहो;

निरस्सादगतं चित्तं, सम्पहंसेय्य तावदे.

‘‘सम्पहट्ठं यदा चित्तं, अलीनं भवतिनुद्धतं;

समथस्स च सो [समथनिमित्तस्स सो (सी. क.)] कालो, अज्झत्तं रमये मनो.

‘‘एतेन मेवुपायेन, यदा होति समाहितं;

समाहितचित्तमञ्ञाय, अज्झुपेक्खेय्य तावदे.

‘‘एवं कालविदू धीरो, कालञ्ञू कालकोविदो;

कालेन कालं चित्तस्स, निमित्तमुपलक्खये’’ति.

कालेन सो सम्मा धम्मं परिवीमंसमानोति. ‘‘सब्बे सङ्खारा अनिच्चा’’ति सम्मा धम्मं परिवीमंसमानो, ‘‘सब्बे सङ्खारा दुक्खा’’ति सम्मा धम्मं परिवीमंसमानो, ‘‘सब्बे धम्मा अनत्ता’’ति सम्मा धम्मं परिवीमंसमानो…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति – सम्मा धम्मं परिवीमंसमानो.

एकोदिभूतो विहने तमं सो, इति भगवाति. एकोदीति एकग्गचित्तो अविक्खित्तचित्तो अविसाहटमानसो समथो समाधिन्द्रियं समाधिबलं सम्मासमाधीति – एकोदिभूतो. विहने तमं सोति रागतमं दोसतमं मोहतमं दिट्ठितमं मानतमं किलेसतमं दुच्चरिततमं अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खिकं अनिब्बानसंवत्तनिकं हनेय्य विहनेय्य पजहेय्य विनोदेय्य ब्यन्तिं करेय्य अनभावं गमेय्य.

भगवाति गारवाधिवचनं. अपि च भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गकण्डकोति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञोति भगवा, भजि वा भगवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानीति भगवा, भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा, भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा, भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं अरूपसमापत्तीनन्ति भगवा, भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिभायतनानं नवन्नं अनुपुब्बविहारसमापत्तीनन्ति भगवा, भागी वा भगवा दसन्नं सञ्ञाभावनानं दसन्नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा, भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा, भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं छन्नं बुद्धधम्मानन्ति भगवा , भगवाति नेतं नामं मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं; विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं भगवाति – एकोदिभूतो विहने तमं सो इति भगवा.

तेनाह भगवा –

‘‘एतेसु धम्मेसु विनेय्य छन्दं, भिक्खु सतिमा सुविमुत्तचित्तो;

कालेन सो सम्मा धम्मं परिवीमंसमानो, एकोदिभूतो विहने तमं सो’’. [इति भगवाति]

सारिपुत्तसुत्तनिद्देसो सोळसमो.

अट्ठकवग्गम्हि सोळस सुत्तनिद्देसा समत्ता.

महानिद्देसपाळि निट्ठिता.