📜
३. दुट्ठट्ठकसुत्तनिद्देसो
अथ ¶ ¶ दुट्ठट्ठकसुत्तनिद्देसं वक्खति –
वदन्ति ¶ ¶ वे दुट्ठमनापि एके,अथोपि[अञ्ञेपि ते (सी.), अञ्ञेपि (स्या.)]वे सच्चमना वदन्ति;
वादञ्च जातं मुनि नो उपेति, तस्मा मुनी नत्थि खिलो कुहिञ्चि.
वदन्ति वे दुट्ठमनापि एकेति ते तित्थिया दुट्ठमना विरुद्धमना पटिविरुद्धमना आहतमना पच्चाहतमना आघातितमना पच्चाघातितमना वदन्ति उपवदन्ति भगवन्तञ्च भिक्खुसङ्घञ्च अभूतेनाति – वदन्ति वे दुट्ठमनापि एके.
अथोपि वे सच्चमना वदन्तीति ये तेसं तित्थियानं सद्दहन्ता ओकप्पेन्ता अधिमुच्चन्ता सच्चमना सच्चसञ्ञिनो भूतमना भूतसञ्ञिनो तथमना तथसञ्ञिनो याथावमना याथावसञ्ञिनो अविपरीतमना अविपरीतसञ्ञिनो वदन्ति उपवदन्ति भगवन्तञ्च भिक्खुसङ्घञ्च अभूतेनाति – अथोपि वे सच्चमना वदन्ति.
वादञ्च जातं मुनि नो उपेतीति. सो वादो जातो होति सञ्जातो निब्बत्तो अभिनिब्बत्तो पातुभूतो परतोघोसो अक्कोसो उपवादो भगवतो च भिक्खुसङ्घस्स च अभूतेनाति – वादञ्च जातं. मुनि नो उपेतीति. मुनीति. मोनं वुच्चति ञाणं. या पञ्ञा पजानना अमोहो धम्मविचयो सम्मादिट्ठि, तेन ¶ ञाणेन ¶ समन्नागतो मुनि मोनप्पत्तो…पे… सङ्गजालमतिच्च सो मुनि. यो वादं उपेति सो द्वीहि कारणेहि वादं उपेति – कारको कारकताय वादं उपेति, अथ वा वुच्चमानो उपवदियमानो कुप्पति ब्यापज्जति पतिट्ठियति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. अकारकोम्हीति यो वादं उपेति सो इमेहि द्वीहि कारणेहि वादं उपेति. मुनि द्वीहि कारणेहि वादं न उपेति – अकारको मुनि अकारकताय वादं न उपेति, अथ वा वुच्चमानो उपवदियमानो न कुप्पति न ब्यापज्जति न पतिट्ठियति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. अकारकोम्हीति ¶ मुनि इमेहि द्वीहि कारणेहि वादं न उपेति न उपगच्छति ¶ न गण्हाति न परामसति न अभिनिविसतीति – वादञ्च जातं मुनि नो उपेति.
तस्मा मुनी नत्थि खिलो कुहिञ्चीति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदानं मुनिनो आहतचित्तता खिलजाततापि नत्थि. पञ्चपि चेतोखिला नत्थि, तयोपि खिला नत्थि. रागखिलो दोसखिलो मोहखिलो नत्थि न सन्ति न संविज्जति नुपलब्भति, पहीनो समुच्छिन्नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो. कुहिञ्चीति कुहिञ्चि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वाति – तस्मा मुनी नत्थि खिलो कुहिञ्चीति.
तेनाह भगवा –
‘‘वदन्ति ¶ वे दुट्ठमनापि एके, अथोपि वे सच्चमना वदन्ति;
वादञ्च जातं मुनि नो उपेति, तस्मा मुनी नत्थि खिलो कुहिञ्ची’’ति.
सकञ्हि दिट्ठिं कथमच्चयेय्य, छन्दानुनीतो रुचिया निविट्ठो;
सयं समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्य.
सकञ्हि ¶ दिट्ठिं कथमच्चयेय्याति. यं ते तित्थिया सुन्दरिपरिब्बाजिकं हन्त्वा समणानं सक्यपुत्तियानं अवण्णं पकासयित्वा ‘‘एवं एतं लाभं यससक्कारं सम्मानं पच्चाहरिस्सामा’’ति ते एवंदिट्ठिका एवंखन्तिका एवंरुचिका एवंलद्धिका एवंअज्झासया एवंअधिप्पाया, ते नासक्खिंसु सकं दिट्ठिं सकं खन्तिं सकं रुचिं सकं लद्धिं सकं अज्झासयं सकं अधिप्पायं अतिक्कमितुं; अथ खो स्वेव अयसो ते पच्चागतोति, एवम्पि – सकञ्हि दिट्ठिं कथमच्चयेय्य. अथ वा ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति यो सो एवंवादो, सो सकं दिट्ठिं सकं खन्तिं सकं रुचिं सकं लद्धिं सकं अज्झासयं सकं अधिप्पायं कथं अच्चयेय्य अतिक्कमेय्य समतिक्कमेय्य वीतिवत्तेय्य? तं किस्स हेतु? तस्स सा दिट्ठि तथा समत्ता समादिन्ना गहिता परामट्ठा अभिनिविट्ठा अज्झोसिता अधिमुत्ताति. एवम्पि ¶ – सकञ्हि दिट्ठिं कथमच्चयेय्य? ‘‘असस्सतो लोको…पे… अन्तवा लोको… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं ¶ जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं ¶ मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति यो सो एवं वादो, सो सकं दिट्ठिं सकं खन्तिं सकं रुचिं सकं लद्धिं सकं अज्झासयं सकं अधिप्पायं कथं अच्चयेय्य अतिक्कमेय्य समतिक्कमेय्य वीतिवत्तेय्य? तं किस्स हेतु? तस्स सा दिट्ठि तथा समत्ता समादिन्ना गहिता परामट्ठा अभिनिविट्ठा अज्झोसिता अधिमुत्ताति. एवम्पि – सकञ्हि दिट्ठिं कथमच्चयेय्य.
छन्दानुनीतो रुचिया निविट्ठोति. छन्दानुनीतोति सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया यायति निय्यति वुय्हति संहरीयति. यथा हत्थियानेन वा अस्सयानेन वा ¶ रथयानेन वा गोयानेन वा अजयानेन वा मेण्डयानेन वा ओट्ठयानेन वा खरयानेन वा यायति निय्यति वुय्हति संहरीयति, एवमेव सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया यायति निय्यति वुय्हति संहरीयतीति – छन्दानुनीतो. रुचिया निविट्ठोति सकाय दिट्ठिया सकाय रुचिया सकाय लद्धिया निविट्ठो पतिट्ठितो अल्लीनो उपगतो अज्झोसितो अधिमुत्तोति ¶ – छन्दानुनीतो रुचिया निविट्ठो.
सयं समत्तानि पकुब्बमानोति. सयं समत्तं करोति परिपुण्णं करोति अनोमं करोति अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं करोति. ‘‘अयं सत्था सब्बञ्ञू’’ति सयं समत्तं करोति परिपुण्णं करोति अनोमं करोति अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं करोति. ‘‘अयं धम्मो स्वाक्खातो…पे… अयं गणो सुप्पटिपन्नो… अयं दिट्ठि भद्दिका… अयं पटिपदा सुपञ्ञत्ता… अयं मग्गो निय्यानिको’’ति सयं समत्तं करोति परिपुण्णं करोति अनोमं करोति अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं करोति जनेति सञ्जनेति निब्बत्तेति अभिनिब्बत्तेतीति – सयं समत्तानि पकुब्बमानो.
यथा हि जानेय्य तथा वदेय्याति यथा जानेय्य, तथा वदेय्य कथेय्य भणेय्य दीपयेय्य वोहरेय्य. ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति यथा जानेय्य, तथा वदेय्य कथेय्य भणेय्य दीपयेय्य वोहरेय्य. ‘‘असस्सतो लोको…पे… नेव होति ¶ न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति यथा जानेय्य, तथा वदेय्य कथेय्य भणेय्य दीपयेय्य वोहरेय्याति – यथा हि जानेय्य तथा वदेय्य.
तेनाह ¶ भगवा –
‘‘सकञ्हि ¶ दिट्ठिं कथमच्चयेय्य, छन्दानुनीतो रुचिया निविट्ठो;
सयं ¶ समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्या’’ति.
यो अत्तनो सीलवतानि जन्तु, अनानुपुट्ठोव[अनानुपुट्ठो च (स्या.)]परेस पाव पावा (सी. स्या.) ;
अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पाव[पावा (सी. स्या.)].
यो अत्तनो सीलवतानि जन्तूति. योति यो यादिसो यथायुत्तो यथाविहितो यथापकारो यंठानप्पत्तो यंधम्मसमन्नागतो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा देवो वा मनुस्सो वा. सीलवतानीति अत्थि सीलञ्चेव वतञ्च [वत्तञ्च (स्या.), एवमुपरिपि], अत्थि वतं न सीलं. कतमं सीलञ्चेव वतञ्च? इध भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. यो तत्थ संयमो संवरो अवीतिक्कमो, इदं सीलं. यं समादानं तं वतं. संवरट्ठेन सीलं; समादानट्ठेन वतं – इदं वुच्चति सीलञ्चेव वतञ्च. कतमं वतं, न सीलं? अट्ठ धुतङ्गानि – आरञ्ञिकङ्गं, पिण्डपातिकङ्गं, पंसुकूलिकङ्गं, तेचीवरिकङ्गं, सपदानचारिकङ्गं, खलुपच्छाभत्तिकङ्गं, नेसज्जिकङ्गं, यथासन्थतिकङ्गं – इदं वुच्चति वतं, न सीलं ¶ . वीरियसमादानम्पि वुच्चति वतं, न सीलं. ‘‘कामं तचो च न्हारु [नहारु (सी. स्या.)] च अट्ठि च अवसिस्सतु [अवसुस्सतु (स्या.)], सरीरे उपस्सुस्सतु मंसलोहितं. यं तं पुरिसथामेन पुरिसबलेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं ¶ , न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सती’’ति – चित्तं पग्गण्हाति पदहति. एवरूपं वीरियसमादानं – इदं वुच्चति वतं, न सीलं.
‘‘नासिस्सं ¶ न पिविस्सामि, विहारतो न निक्खमे;
नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते’’ति.
चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं. ‘‘न तावाहं इमं पल्लङ्कं भिन्दिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं. ‘‘न तावाहं इमम्हा आसना वुट्ठहिस्सामि, चङ्कमा ओरोहिस्सामि, विहारा निक्खमिस्सामि, अड्ढयोगा निक्खमिस्सामि, पासादा निक्खमिस्सामि, हम्मिया निक्खमिस्सामि, गुहाय निक्खमिस्सामि, लेणा निक्खमिस्सामि, कुटिया निक्खमिस्सामि, कूटागारा ¶ निक्खमिस्सामि, अट्टा निक्खमिस्सामि, माळा निक्खमिस्सामि, उद्दण्डा [उट्टण्डा (क.)] निक्खमिस्सामि उपट्ठानसालाय निक्खमिस्सामि मण्डपा निक्खमिस्सामि, रुक्खमूला निक्खमिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं. ‘‘इमस्मिञ्ञेव पुब्बण्हसमयं अरियधम्मं ¶ आहरिस्सामि समाहरिस्सामि अधिगच्छिस्सामि फस्सयिस्सामि सच्छिकरिस्सामी’’ति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं. ‘‘इमस्मिञ्ञेव मज्झन्हिकसमयं, सायन्हसमयं, पुरेभत्तं, पच्छाभत्तं, पुरिमं यामं, मज्झिमं यामं, पच्छिमं यामं, काळे, जुण्हे, वस्से, हेमन्ते, गिम्हे, पुरिमे वयोखन्धे, मज्झिमे वयोखन्धे, पच्छिमे वयोखन्धे अरियधम्मं आहरिस्सामि ¶ समाहरिस्सामि अधिगच्छिस्सामि फस्सयिस्सामि सच्छिकरिस्सामी’’ति – चित्तं पग्गण्हाति पदहति. एवरूपम्पि वीरियसमादानं वुच्चति वतं, न सीलं. जन्तूति सत्तो नरो मानवो [माणवो (क.)] पोसो पुग्गलो जीवो जागु जन्तु इन्दगु मनुजोति – यो अत्तनो सीलवतानि जन्तु.
अनानुपुट्ठोव परेस पावाति. परेसन्ति परेसं खत्तियानं ब्राह्मणानं वेस्सानं सुद्दानं गहट्ठानं पब्बजितानं देवानं मनुस्सानं. अनानुपुट्ठोति अपुट्ठो अपुच्छितो अयाचितो अनज्झेसितो अपसादितो. पावाति अत्तनो सीलं वा वतं वा सीलब्बतं वा पावदति. अहमस्मि सीलसम्पन्नोति वा, वतसम्पन्नोति वा, सीलब्बतसम्पन्नोति वा जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन ¶ वा विज्जाट्ठानेन [विज्जट्ठानेन (स्या.)] वा सुतेन वा पटिभानेन [पटिभाणेन (सी. स्या. क.)] वा अञ्ञतरञ्ञतरेन वा वत्थुना, उच्चा कुला पब्बजितोति वा, महाकुला पब्बजितोति वा, महाभोगकुला पब्बजितोति ¶ वा, उळारभोगकुला पब्बजितोति वा, ञातो यसस्सी सगहट्ठपब्बजितानन्ति वा, लाभिम्हि चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति वा, सुत्तन्तिकोति वा, विनयधरोति वा, धम्मकथिकोति वा, आरञ्ञिकोति वा, पिण्डपातिकोति वा, पंसुकूलिकोति वा, तेचीवरिकोति वा, सपदानचारिकोति वा, खलुपच्छाभत्तिकोति वा, नेसज्जिकोति वा, यथासन्थतिकोति वा, पठमस्स झानस्स लाभीति वा, दुतियस्स झानस्स लाभीति वा, ततियस्स झानस्स लाभीति वा, चतुत्थस्स झानस्स लाभीति वा, आकासानञ्चायतनसमापत्तिया लाभीति वा, विञ्ञाणञ्चायतनसमापत्तिया लाभीति वा, आकिञ्चञ्ञायतनसमापत्तिया लाभीति वा, नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभीति वा पावदति कथेति भणति दीपयति वोहरतीति – अनानुपुट्ठोव परेसं पाव.
अनरियधम्मं ¶ ¶ कुसला तमाहूति. कुसलाति ये ते खन्धकुसला धातुकुसला आयतनकुसला पटिच्चसमुप्पादकुसला सतिपट्ठानकुसला सम्मप्पधानकुसला इद्धिपादकुसला इन्द्रियकुसला बलकुसला बोज्झङ्गकुसला मग्गकुसला फलकुसला निब्बानकुसला, ते कुसला एवमाहंसु – ‘‘अनरियानं एसो धम्मो, नेसो धम्मो अरियानं; बालानं एसो धम्मो, नेसो धम्मो पण्डितानं; असप्पुरिसानं एसो धम्मो, नेसो धम्मो सप्पुरिसान’’न्ति. एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – अनरियधम्मं कुसला तमाहु.
यो ¶ आतुमानं सयमेव पावाति. आतुमा वुच्चति अत्ता. सयमेव पावाति सयमेव अत्तानं पावदति – ‘‘अहमस्मि सीलसम्पन्नोति वा, वतसम्पन्नोति वा, सीलब्बतसम्पन्नोति वा, जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना, उच्चा कुला पब्बजितोति ¶ वा, महाकुला पब्बजितोति वा, महाभोगकुला पब्बजितोति वा, उळारभोगकुला पब्बजितोति वा, ञातो यसस्सी सगहट्ठपब्बजितानन्ति वा, लाभिम्हि चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति वा, सुत्तन्तिकोति वा, विनयधरोति वा, धम्मकथिकोति वा, आरञ्ञिकोति वा, पिण्डपातिकोति वा, पंसुकूलिकोति वा, तेचीवरिकोति वा, सपदानचारिकोति वा, खलुपच्छाभत्तिकोति वा, नेसज्जिकोति वा, यथासन्थतिकोति वा, पठमस्स झानस्स लाभीति वा, दुतियस्स झानस्स लाभीति वा, ततियस्स झानस्स लाभीति वा, चतुत्थस्स झानस्स लाभीति वा, आकासानञ्चायतनसमापत्तिया लाभीति वा, विञ्ञाणञ्चायतनसमापत्तिया लाभीति वा,
विभवञ्च भवञ्च विप्पहाय, वुसितवा खीणपुनब्भवो स भिक्खू’’ति.
आकिञ्चञ्ञायतनसमापत्तिया ¶ लाभीति वा, नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभीति वा’’ पावदति कथेति भणति दीपयति वोहरतीति – यो आतुमानं सयमेव पावाति.
तेनाह भगवा –
‘‘यो ¶ अत्तनो सीलवतानि जन्तु, अनानुपुट्ठोव परेस पाव;
अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पावा’’ति.
सन्तो च भिक्खु अभिनिब्बुतत्तो,इतिहन्ति सीलेसु अकत्थमानो;
तमरियधम्मं कुसला वदन्ति, यस्सुस्सदा नत्थि कुहिञ्चि लोके.
सन्तो ¶ च भिक्खु अभिनिब्बुतत्तोति. सन्तोति रागस्स समितत्ता सन्तो, दोसस्स समितत्ता सन्तो, मोहस्स समितत्ता सन्तो, कोधस्स…पे… उपनाहस्स… मक्खस्स… पळासस्स [पलासस्स (सी. क.)] … इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स… सब्बकिलेसानं… सब्बदुच्चरितानं… सब्बदरथानं… सब्बपरिळाहानं… सब्बसन्तापानं… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता विज्झातत्ता निब्बुतत्ता विगतत्ता पटिपस्सद्धत्ता सन्तो उपसन्तो ¶ वूपसन्तो निब्बुतो पटिपस्सद्धोति – सन्तो. भिक्खूति सत्तन्नं धम्मानं भिन्नत्ता भिक्खु – सक्कायदिट्ठि भिन्ना होति, विचिकिच्छा भिन्ना होति, सीलब्बतपरामासो भिन्नो होति, रागो भिन्नो होति, दोसो भिन्नो होति, मोहो भिन्नो होति, मानो भिन्नो होति ¶ . भिन्नास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका [पोनोब्भविका (स्या. क.)] सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
‘‘पज्जेन ¶ कतेन अत्तना, [सभियाति भगवा]
परिनिब्बानगतो वितिण्णकङ्खो;
विभवञ्च [विभवं (सी. क.) सु. नि. ५१९] भवञ्च विप्पहाय,
वुसितवा खीणपुनब्भवो स भिक्खू’’ति.
सन्तो च भिक्खु अभिनिब्बुतत्तोति रागस्स निब्बापितत्ता अभिनिब्बुतत्तो, दोसस्स निब्बापितत्ता अभिनिब्बुतत्तो, मोहस्स निब्बापितत्ता अभिनिब्बुतत्तो, कोधस्स…पे… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स… सब्बकिलेसानं… सब्बदुच्चरितानं… सब्बदरथानं… सब्बपरिळाहानं… सब्बसन्तापानं… सब्बाकुसलाभिसङ्खारानं निब्बापितत्ता अभिनिब्बुतत्तोति – सन्तो च भिक्खु अभिनिब्बुतत्तो.
इतिहन्ति सीलेसु अकत्थमानोति. इतिहन्ति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं [पदानुपुब्बता मेतं (स्या. क.)] – इतिहन्ति. सीलेसु अकत्थमानोति. इधेकच्चो कत्थी होति विकत्थी. सो कत्थति विकत्थति. अहमस्मि सीलसम्पन्नोति वा, वतसम्पन्नोति वा, सीलब्बतसम्पन्नोति वा, जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभीति वा कत्थति विकत्थति. एवं ¶ न कत्थति न विकत्थति. कत्थना आरतो विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – इतिहन्ति सीलेसु अकत्थमानो.
तमरियधम्मं ¶ ¶ कुसला वदन्तीति. कुसलाति ये ते खन्धकुसला धातुकुसला आयतनकुसला पटिच्चसमुप्पादकुसला ¶ सतिपट्ठानकुसला सम्मप्पधानकुसला इद्धिपादकुसला इन्द्रियकुसला बलकुसला बोज्झङ्गकुसला मग्गकुसला फलकुसला निब्बानकुसला, ते कुसला एवं वदन्ति – ‘‘अरियानं एसो धम्मो, नेसो धम्मो अनरियानं; पण्डितानं एसो धम्मो, नेसो धम्मो बालानं; सप्पुरिसानं एसो धम्मो, नेसो धम्मो असप्पुरिसान’’न्ति. एवं वदन्ति, अरियानं एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – तमरियधम्मं कुसला वदन्ति.
यस्सुस्सदा नत्थि कुहिञ्चि लोकेति. यस्साति अरहतो खीणासवस्स. उस्सदाति सत्तुस्सदा – रागुस्सदो, दोसुस्सदो, मोहुस्सदो, मानुस्सदो, दिट्ठुस्सदो, किलेसुस्सदो, कम्मुस्सदो. यस्सिमे [तस्सिमे (सी. स्या.)] उस्सदा नत्थि न सन्ति न विज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा. कुहिञ्चीति कुहिञ्चि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वा. लोकेति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोकेति – यस्सुस्सदा नत्थि कुहिञ्चि ¶ लोके.
तेनाह भगवा –
‘‘सन्तो च भिक्खु अभिनिब्बुतत्तो, इतिहन्ति सीलेसु अकत्थमानो;
तमरियधम्मं कुसला वदन्ति, यस्सुस्सदा नत्थि कुहिञ्चि लोके’’ति.
पकप्पिता सङ्खता यस्स धम्मा,पुरक्खता[पुरेक्खता (सी. क.)]सन्ति अवीवदाता;
यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्चसन्तिं.
पकप्पिता सङ्खता यस्स धम्माति. पकप्पनाति द्वे पकप्पना – तण्हापकप्पना च दिट्ठिपकप्पना च…पे… अयं तण्हापकप्पना…पे… अयं दिट्ठिपकप्पना. सङ्खताति सङ्खता अभिसङ्खता ¶ सण्ठपितातिपि – सङ्खता. अथ वा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मातिपि – सङ्खता ¶ . यस्साति दिट्ठिगतिकस्स. धम्मा वुच्चन्ति द्वासट्ठि दिट्ठिगतानीति – पकप्पिता सङ्खता यस्स धम्मा.
पुरक्खता सन्ति अवीवदाताति. पुरक्खताति द्वे पुरेक्खारा – तण्हापुरेक्खारो च दिट्ठिपुरेक्खारो च…पे… अयं तण्हापुरेक्खारो…पे… अयं दिट्ठिपुरेक्खारो. तस्स तण्हापुरेक्खारो ¶ अप्पहीनो, दिट्ठिपुरेक्खारो अप्पटिनिस्सट्ठो. तस्स तण्हापुरेक्खारस्स ¶ अप्पहीनत्ता, दिट्ठिपुरेक्खारस्स अप्पटिनिस्सट्ठत्ता सो तण्हं वा दिट्ठिं वा पुरतो कत्वा चरति तण्हाधजो तण्हाकेतु तण्हाधिपतेय्यो, दिट्ठिधजो दिट्ठिकेतु दिट्ठाधिपतेय्यो, तण्हाय वा दिट्ठिया वा परिवारितो चरतीति – पुरक्खता. सन्तीति सन्ति संविज्जन्ति अत्थि उपलब्भन्ति. अवीवदाताति अवेवदाता अवोदाता अपरिसुद्धा संकिलिट्ठा संकिलेसिकाति – पुरक्खता सन्ति अवीवदाता.
यदत्तनि पस्सति आनिसंसन्ति. यदत्तनीति यं अत्तनि. अत्ता वुच्चति दिट्ठिगतं. अत्तनो दिट्ठिया द्वे आनिसंसे पस्सति – दिट्ठधम्मिकञ्च आनिसंसं, सम्परायिकञ्च आनिसंसं. कतमो दिट्ठिया दिट्ठधम्मिको आनिसंसो? यंदिट्ठिको सत्था होति, तंदिट्ठिका सावका होन्ति. तंदिट्ठिकं सत्थारं सावका सक्करोन्ति गरुं करोन्ति [गरुकरोन्ति (सी. स्या.)] मानेन्ति पूजेन्ति अपचितिं करोन्ति. लभति च ततोनिदानं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं – अयं दिट्ठिया दिट्ठधम्मिको आनिसंसो. कतमो दिट्ठिया सम्परायिको आनिसंसो? अयं दिट्ठि अलं नागत्ताय वा सुपण्णत्ताय वा यक्खत्ताय वा असुरत्ताय वा गन्धब्बत्ताय वा महाराजत्ताय वा इन्दत्ताय वा ब्रह्मत्ताय वा देवत्ताय वा. अयं दिट्ठि ¶ सुद्धिया विसुद्धिया परिसुद्धिया, मुत्तिया विमुत्तिया परिमुत्तिया. इमाय दिट्ठिया सुज्झन्ति विसुज्झन्ति परिसुज्झन्ति ¶ मुच्चन्ति विमुच्चन्ति परिमुच्चन्ति. इमाय दिट्ठिया सुज्झिस्सामि विसुज्झिस्सामि परिसुज्झिस्सामि, मुच्चिस्सामि विमुच्चिस्सामि परिमुच्चिस्सामीति आयतिं फलपाटिकङ्खी होति – अयं दिट्ठिया सम्परायिको आनिसंसो. अत्तनो दिट्ठिया इमे द्वे आनिसंसे पस्सति दक्खति ओलोकेति निज्झायति उपपरिक्खतीति – यदत्तनि पस्सति आनिसंसं.
तं ¶ निस्सितो कुप्पपटिच्चसन्तिन्ति. तिस्सो सन्तियो – अच्चन्तसन्ति, तदङ्गसन्ति, सम्मुतिसन्ति. कतमा अच्चन्तसन्ति? अच्चन्तसन्ति वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. अयं अच्चन्तसन्ति. कतमा तदङ्गसन्ति? पठमं झानं समापन्नस्स नीवरणा सन्ता होन्ति; दुतियं झानं समापन्नस्स वितक्कविचारा सन्ता होन्ति; ततियं झानं समापन्नस्स पीति सन्ता होति; चतुत्थं झानं समापन्नस्स सुखदुक्खा सन्ता होन्ति; आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा पटिघसञ्ञा नानत्तसञ्ञा सन्ता होति; विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा सन्ता होति; आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा ¶ सन्ता होति; नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा सन्ता होति. अयं तदङ्गसन्ति. कतमा ¶ सम्मुतिसन्ति? सम्मुतिसन्तियो वुच्चन्ति द्वासट्ठि दिट्ठिगतानि दिट्ठिसन्तियो. अपि च सम्मुतिसन्ति इमस्मिं अत्थे अधिप्पेता सन्तीति. तं ¶ निस्सितो कुप्पपटिच्चसन्तिन्ति. कुप्पसन्तिं पकुप्पसन्तिं एरितसन्तिं समेरितसन्तिं चलितसन्तिं घट्टितसन्तिं कप्पितसन्तिं पकप्पितसन्तिं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं, सन्तिं निस्सितो असितो अल्लीनो उपगतो अज्झोसितो अधिमुत्तोति – तं निस्सितो कुप्पपटिच्चसन्तिं.
तेनाह भगवा –
‘‘पकप्पिता सङ्खता यस्स धम्मा, पुरक्खता सन्ति अवीवदाता;
यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्चसन्ति’’न्ति.
दिट्ठीनिवेसा न हि स्वातिवत्ता, धम्मेसु निच्छेय्य समुग्गहीतं;
तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्मं.
दिट्ठीनिवेसा न हि स्वातिवत्ताति. दिट्ठीनिवेसाति ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिवेसपरामासो दिट्ठिनिवेसनं. ‘‘असस्सतो लोको…पे… अन्तवा लोको… अनन्तवा लोको ¶ … तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं ¶ मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिवेसपरामासो दिट्ठिनिवेसनन्ति. दिट्ठीनिवेसा न हि स्वातिवत्ताति दिट्ठिनिवेसा न हि स्वातिवत्ता ¶ दुरतिवत्ता दुत्तरा दुप्पतरा दुस्समतिक्कमा दुब्बिनिवत्ताति – [दुब्बीतिवत्ताति (सी. स्या. क.)] दिट्ठीनिवेसा न हि स्वातिवत्ता.
धम्मेसु निच्छेय्य समुग्गहीतन्ति. धम्मेसूति द्वासट्ठि दिट्ठिगतेसु. निच्छेय्याति निच्छिनित्वा विनिच्छिनित्वा विचिनित्वा पविचिनित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. समुग्गहीतन्ति निवेसनेसु ओधिग्गाहो बिलग्गाहो वरग्गाहो कोट्ठासग्गाहो उच्चयग्गाहो समुच्चयग्गाहो. इदं सच्चं तच्छं तथं भूतं याथावं अविपरीतं गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तन्ति – धम्मेसु निच्छेय्य समुग्गहीतं.
तस्मा ¶ नरो तेसु निवेसनेसूति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदानं. नरोति सत्तो नरो मानवो पोसो पुग्गलो जीवो जागु जन्तु इन्दगु मनुजो. तेसु निवेसनेसूति तेसु दिट्ठिनिवेसनेसूति – तस्मा नरो तेसु निवेसनेसु.
निरस्सती आदियती च धम्मन्ति. निरस्सतीति द्वीहि कारणेहि निरस्सति – परविच्छिन्दनाय वा निरस्सति, अनभिसम्भुणन्तो वा निरस्सति. कथं परविच्छिन्दनाय निरस्सति? परो विच्छिन्देति – सो सत्था न सब्बञ्ञू, धम्मो न स्वाक्खातो, गणो न सुप्पटिपन्नो, दिट्ठि ¶ न भद्दिका, पटिपदा न सुपञ्ञत्ता, मग्गो न निय्यानिको, नत्थेत्थ सुद्धि वा विसुद्धि वा परिसुद्धि वा मुत्ति वा विमुत्ति वा परिमुत्ति वा, नत्थेत्थ सुज्झन्ति वा विसुज्झन्ति वा परिसुज्झन्ति वा मुच्चन्ति वा विमुच्चन्ति वा परिमुच्चन्ति वा, हीना निहीना ओमका लामका छतुक्का [जतुक्का (सी. स्या.)] परित्ताति – एवं परो विच्छिन्देति. एवं विच्छिन्दियमानो सत्थारं निरस्सति ¶ , धम्मक्खानं निरस्सति, गणं निरस्सति, दिट्ठिं निरस्सति, पटिपदं निरस्सति, मग्गं निरस्सति. एवं परविच्छिन्दनाय निरस्सति. कथं अनभिसम्भुणन्तो निरस्सति? सीलं अनभिसम्भुणन्तो सीलं निरस्सति, वतं अनभिसम्भुणन्तो वतं निरस्सति, सीलब्बतं ¶ अनभिसम्भुणन्तो सीलब्बतं निरस्सति. एवं अनभिसम्भुणन्तो निरस्सति. आदियती च धम्मन्ति. सत्थारं गण्हाति, धम्मक्खानं गण्हाति, गणं गण्हाति, दिट्ठिं गण्हाति, पटिपदं गण्हाति, मग्गं गण्हाति परामसति अभिनिविसतीति – निरस्सती आदियती च धम्मं.
तेनाह भगवा –
‘‘दिट्ठीनिवेसा न हि स्वातिवत्ता, धम्मेसु निच्छेय्य समुग्गहीतं;
तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्म’’न्ति.
धोनस्स हि नत्थि कुहिञ्चि लोके,पकप्पिता दिट्ठि भवाभवेसु;
मायञ्च ¶ मानञ्च पहाय धोनो, स केन गच्छेय्य अनूपयो सो.
धोनस्स हि नत्थि कुहिञ्चि लोके पकप्पिता दिट्ठि भवाभवेसूति. धोनोति. धोना वुच्चति पञ्ञा – या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरि मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो ¶ पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि. किंकारणा धोना वुच्चति पञ्ञा? ताय पञ्ञाय कायदुच्चरितं ¶ धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च; वचीदुच्चरितं… मनोदुच्चरितं धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च; रागो धुतो च धोतो च सन्धोतो च निद्धोतो च; दोसो…पे… मोहो… कोधो… उपनाहो… मक्खो… पळासो धुतो च धोतो च सन्धोतो च निद्धोतो च; इस्सा धुता च धोता च सन्धोता च निद्धोता च; मच्छरियं धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च; माया धुता च धोता च सन्धोता च निद्धोता च; साठेय्यं धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च; थम्भो धुतो च धोतो च सन्धोतो च निद्धोतो च; सारम्भो… मानो… अतिमानो… मदो… पमादो धुतो च धोतो च सन्धोतो च निद्धोतो च; सब्बे किलेसा, सब्बे दुच्चरिता, सब्बे दरथा, सब्बे परिळाहा, सब्बे सन्तापा, सब्बाकुसलाभिसङ्खारा ¶ धुता च धोता च सन्धोता च निद्धोता च. तंकारणा धोना वुच्चति पञ्ञा.
अथ वा सम्मादिट्ठिया मिच्छादिट्ठि धुता च धोता ¶ च सन्धोता च निद्धोता च; सम्मासङ्कप्पेन मिच्छासङ्कप्पो धुतो च धोतो च सन्धोतो च निद्धोतो च; सम्मावाचाय मिच्छावाचा धुता च धोता च…पे… सम्माकम्मन्तेन मिच्छाकम्मन्तो धुतो च… सम्माआजीवेन मिच्छाआजीवो धुतो च… सम्मावायामेन मिच्छावायामो धुतो च… सम्मासतिया मिच्छासति धुता च… सम्मासमाधिना मिच्छासमाधि धुतो च धोतो च सन्धोतो च निद्धोतो च; सम्माञाणेन मिच्छाञाणं धुतं च… सम्माविमुत्तिया मिच्छाविमुत्ति धुता च धोता च सन्धोता च निद्धोता च.
अथ वा अरियेन अट्ठङ्गिकेन मग्गेन सब्बे किलेसा, सब्बे दुच्चरिता, सब्बे दरथा, सब्बे परिळाहा, सब्बे सन्तापा, सब्बाकुसलाभिसङ्खारा धुता च धोता च सन्धोता च निद्धोता च. अरहा इमेहि धोनेय्येहि धम्मेहि उपेतो समुपेतो उपगतो समुपगतो उपपन्नो समुपपन्नो समन्नागतो; तस्मा अरहा धोनो. सो धुतरागो धुतपापो धुतकिलेसो धुतपरिळाहोति – धोनो. कुहिञ्चीति कुहिञ्चि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वा. लोकेति अपायलोके…पे… आयतनलोके.
पकप्पिताति ¶ द्वे पकप्पना – तण्हापकप्पना ¶ च दिट्ठिपकप्पना च…पे… अयं तण्हापकप्पना…पे… अयं दिट्ठिपकप्पना. भवाभवेसूति भवाभवे कम्मभवे पुनब्भवे कामभवे, कम्मभवे कामभवे पुनब्भवे रूपभवे, कम्मभवे रूपभवे पुनब्भवे अरूपभवे, कम्मभवे अरूपभवे पुनब्भवे ¶ पुनप्पुनभवे पुनप्पुनगतिया पुनप्पुनउपपत्तिया पुनप्पुनपटिसन्धिया पुनप्पुनअत्तभावाभिनिब्बत्तिया. धोनस्स हि नत्थि कुहिञ्चि लोके पकप्पिता दिट्ठि भवाभवेसूति धोनस्स कुहिञ्चि लोके भवाभवेसु च कप्पिता पकप्पिता अभिसङ्खता सण्ठपिता दिट्ठि नत्थि न सन्ति न संविज्जति नुपलब्भति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – धोनस्स हि नत्थि कुहिञ्चि लोके पकप्पिता दिट्ठि भवाभवेसु.
मायञ्च मानञ्च पहाय धोनोति. माया वुच्चति वञ्चनिका चरिया. इधेकच्चो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं ¶ चरित्वा तस्स पटिच्छादनहेतु पापिकं इच्छं पणिदहति – ‘‘मा मं जञ्ञा’’ति इच्छति, ‘‘मा मं जञ्ञा’’ति सङ्कप्पेति, ‘‘मा मं जञ्ञा’’ति वाचं भासति, ‘‘मा मं जञ्ञा’’ति कायेन परक्कमति. या एवरूपा माया मायाविता अच्चसरा वञ्चना निकति निकिरणा परिहरणा गूहना परिगूहना छादना परिच्छादना अनुत्तानिकम्मं अनाविकम्मं वोच्छादना पापकिरिया, अयं वुच्चति माया.
मानोति एकविधेन मानो – या चित्तस्स उन्नति [उण्णति (स्या. क.)]. दुविधेन मानो – अत्तुक्कंसनमानो, परवम्भनमानो. तिविधेन मानो – ‘‘सेय्योहमस्मी’’ति मानो, ‘‘सदिसोहमस्मी’’ति ¶ मानो, ‘‘हीनोहमस्मी’’ति मानो. चतुब्बिधेन ¶ मानो – लाभेन मानं जनेति, यसेन मानं जनेति, पसंसाय मानं जनेति, सुखेन मानं जनेति. पञ्चविधेन मानो – ‘‘लाभिम्हि मनापिकानं रूपान’’न्ति मानं जनेति, ‘‘लाभिम्हि मनापिकानं सद्दानं…पे… गन्धानं… रसानं… फोट्ठब्बान’’न्ति मानं जनेति. छब्बिधेन मानो – चक्खुसम्पदाय मानं जनेति, सोतसम्पदाय… घानसम्पदाय… जिव्हासम्पदाय… कायसम्पदाय… मनोसम्पदाय मानं जनेति. सत्तविधेन मानो – मानो, अतिमानो, मानातिमानो, ओमानो, अधिमानो, अस्मिमानो, मिच्छामानो. अट्ठविधेन मानो – लाभेन मानं जनेति, अलाभेन ओमानं जनेति, यसेन मानं जनेति, अयसेन ओमानं जनेति, पसंसाय मानं जनेति, निन्दाय ओमानं जनेति, सुखेन मानं जनेति, दुक्खेन ओमानं जनेति. नवविधेन मानो – सेय्यस्स सेय्योहमस्मीति मानो, सेय्यस्स सदिसोहमस्मीति मानो, सेय्यस्स हीनोहमस्मीति मानो ¶ , सदिसस्स सेय्योहमस्मीति मानो, सदिसस्स सदिसोहमस्मीति मानो, सदिसस्स हीनोहमस्मीति मानो, हीनस्स सेय्योहमस्मीति मानो, हीनस्स सदिसोहमस्मीति मानो, हीनस्स हीनोहमस्मीति मानो. दसविधेन मानो – इधेकच्चो मानं जनेति जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना. यो ¶ एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो [उण्णमो (स्या. क.)] धजो सम्पग्गाहो ¶ केतुकम्यता चित्तस्स – अयं वुच्चति मानो. मायञ्च मानञ्च पहाय धोनोति. धोनो मायञ्च मानञ्च पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वाति – मायञ्च मानञ्च पहाय धोनो.
स केन गच्छेय्य अनूपयो सोति. उपयाति द्वे उपया – तण्हूपयो च दिट्ठूपयो च…पे… अयं तण्हूपयो…पे… अयं दिट्ठूपयो. तस्स तण्हूपयो पहीनो ¶ , दिट्ठूपयो पटिनिस्सट्ठो. तण्हूपयस्स पहीनत्ता, दिट्ठूपयस्स पटिनिस्सट्ठत्ता अनूपयो पुग्गलो केन रागेन गच्छेय्य, केन दोसेन गच्छेय्य, केन मोहेन गच्छेय्य, केन मानेन गच्छेय्य, काय दिट्ठिया गच्छेय्य, केन उद्धच्चेन गच्छेय्य, काय विचिकिच्छाय गच्छेय्य, केहि अनुसयेहि गच्छेय्य – रत्तोति वा दुट्ठोति वा मूळ्होति वा विनिबद्धोति वा परामट्ठोति वा विक्खेपगतोति वा अनिट्ठङ्गतोति वा थामगतोति वा. ते अभिसङ्खारा पहीना. अभिसङ्खारानं पहीनत्ता गतियो केन गच्छेय्य – नेरयिकोति वा तिरच्छानयोनिकोति वा पेत्तिविसयिकोति वा मनुस्सोति वा देवोति वा रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा. सो हेतु नत्थि पच्चयो नत्थि कारणं नत्थि, येन गच्छेय्याति – स केन गच्छेय्य अनूपयो सो.
तेनाह भगवा –
‘‘धोनस्स ¶ हि नत्थि कुहिञ्चि लोके, पकप्पिता दिट्ठि भवाभवेसु;
मायञ्च मानञ्च पहाय धोनो, स केन गच्छेय्य अनूपयो सो’’ति.
उपयो हि धम्मेसु उपेति वादं,अनूपयं केन कथं वदेय्य;
अत्ता निरत्ता न हि तस्स अत्थि, अधोसि सो दिट्ठिमिधेव सब्बं.
उपयो ¶ हि धम्मेसु उपेति वादन्ति. उपयाति द्वे उपया – तण्हूपयो च दिट्ठूपयो च…पे… अयं तण्हूपयो…पे… अयं दिट्ठूपयो. तस्स तण्हूपयो अप्पहीनो, दिट्ठूपयो अप्पटिनिस्सट्ठो. तण्हूपयस्स अप्पहीनत्ता ¶ , दिट्ठूपयस्स अप्पटिनिस्सट्ठत्ता धम्मेसु वादं उपेति – रत्तोति वा दुट्ठोति वा मूळ्होति वा विनिबद्धोति वा परामट्ठोति वा विक्खेपगतोति वा अनिट्ठङ्गतोति ¶ वा थामगतोति वा. ते अभिसङ्खारा अप्पहीना. अभिसङ्खारानं अप्पहीनत्ता गतिया वादं उपेति. नेरयिकोति वा तिरच्छानयोनिकोति वा पेत्तिविसयिकोति वा मनुस्सोति वा देवोति वा रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा वादं उपेति उपगच्छति गण्हाति परामसति अभिनिविसतीति – उपयो हि धम्मेसु उपेति वादं.
अनूपयं ¶ केन कथं वदेय्याति. उपयाति द्वे उपया – तण्हूपयो च दिट्ठूपयो च…पे… अयं तण्हूपयो…पे… अयं दिट्ठूपयो. तस्स तण्हूपयो पहीनो, दिट्ठूपयो पटिनिस्सट्ठो. तण्हूपयस्स पहीनत्ता, दिट्ठूपयस्स पटिनिस्सट्ठत्ता अनूपयं पुग्गलं केन रागेन वदेय्य, केन दोसेन वदेय्य, केन मोहेन वदेय्य, केन मानेन वदेय्य, काय दिट्ठिया वदेय्य, केन उद्धच्चेन वदेय्य, काय विचिकिच्छाय वदेय्य, केहि अनुसयेहि वदेय्य – रत्तोति वा दुट्ठोति वा मूळ्होति वा विनिबद्धोति वा परामट्ठोति वा विक्खेपगतोति वा अनिट्ठङ्गतोति वा थामगतोति वा. ते अभिसङ्खारा पहीना. अभिसङ्खारानं पहीनत्ता गतियो केन वदेय्य – नेरयिकोति वा…पे… नेवसञ्ञीनासञ्ञीति वा. सो हेतु नत्थि, पच्चयो नत्थि, कारणं नत्थि, येन वदेय्य कथेय्य भणेय्य दीपयेय्य वोहरेय्याति – अनूपयं केन कथं वदेय्य.
अत्ता निरत्ता न हि तस्स अत्थीति. अत्ताति अत्तानुदिट्ठि नत्थि. निरत्ताति उच्छेददिट्ठि नत्थि. अत्ताति गहितं नत्थि. निरत्ताति मुञ्चितब्बं नत्थि. यस्सत्थि गहितं, तस्सत्थि मुञ्चितब्बं; यस्सत्थि मुञ्चितब्बं, तस्सत्थि गहितं. गहणं मुञ्चना समतिक्कन्तो अरहा बुद्धिपरिहानिवीतिवत्तो. सो वुट्ठवासो चिण्णचरणो गतद्धो गतदिसो जातिमरणसंसारो, नत्थि तस्स पुनब्भवोति – अत्ता निरत्ता न हि तस्स अत्थि.
अधोसि ¶ सो दिट्ठिमिधेव सब्बन्ति तस्स द्वासट्ठि दिट्ठिगतानि ¶ पहीनानि समुच्छिन्नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. सो सब्बदिट्ठिगतं इधेव अधोसि ¶ धुनि सन्धुनि निद्धुनि पजहि विनोदेसि ब्यन्तिं ¶ अकासि अनभावं गमेसीति – अधोसि सो दिट्ठिमिधेव सब्बं.
तेनाह भगवा –
‘‘उपयो हि धम्मेसु उपेति वादं, अनूपयं केन कथं वदेय्य;
अत्ता निरत्ता न हि तस्स अत्थि, अधोसि सो दिट्ठिमिधेव सब्ब’’न्ति.
दुट्ठट्ठकसुत्तनिद्देसो ततियो.