📜

४. सुद्धट्ठकसुत्तनिद्देसो

अथ सुद्धट्ठकसुत्तनिद्देसं वक्खति –

२३.

पस्सामिसुद्धं परमं अरोगं,दिट्ठेन संसुद्धि नरस्स होति;

एवाभिजानं परमन्ति ञत्वा, सुद्धानुपस्सीति पच्चेति ञाणं.

पस्सामि सुद्धं परमं अरोगन्ति. पस्सामि सुद्धन्ति पस्सामि सुद्धं, दक्खामि सुद्धं, ओलोकेमि सुद्धं, निज्झायामि सुद्धं, उपपरिक्खामि सुद्धं. परमं अरोगन्ति परमं आरोग्यप्पत्तं ताणप्पत्तं लेणप्पत्तं सरणप्पत्तं अभयप्पत्तं अच्चुतप्पत्तं अमतप्पत्तं निब्बानप्पत्तन्ति – पस्सामि सुद्धं परमं अरोगं.

दिट्ठेन संसुद्धि नरस्स होतीति. चक्खुविञ्ञाणं [चक्खुविञ्ञाणेन (सी. स्या.)] रूपदस्सनेन नरस्स सुद्धि विसुद्धि परिसुद्धि, मुत्ति विमुत्ति परिमुत्ति होति, नरो सुज्झति विसुज्झति परिसुज्झति, मुच्चति विमुच्चति परिमुच्चतीति – दिट्ठेन संसुद्धि नरस्स होति.

एवाभिजानं परमन्ति ञत्वाति. एवं अभिजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो. ‘‘इदं परमं अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवर’’न्ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – एवाभिजानं परमन्ति ञत्वा.

सुद्धानुपस्सीतिपच्चेति ञाणन्ति. यो सुद्धं पस्सति, सो सुद्धानुपस्सी, पच्चेतिञाणन्ति चक्खुविञ्ञाणं रूपदस्सनेन ञाणन्ति पच्चेति, मग्गोति पच्चेति, पथोति पच्चेति, निय्यानन्ति पच्चेतीति – सुद्धानुपस्सी पच्चेति ञाणं.

तेनाह भगवा –

‘‘पस्सामि सुद्धं परमं अरोगं, दिट्ठेन संसुद्धि नरस्स होति;

एवाभिजानं परमन्ति ञत्वा, सुद्धानुपस्सीति पच्चेति ञाण’’न्ति.

२४.

दिट्ठेन चे सुद्धि नरस्स होति,ञाणेन वा सो पजहाति दुक्खं;

अञ्ञेन सो सुज्झति सोपधीको, दिट्ठी हि नं पाव तथा वदानं.

दिट्ठेन चे सुद्धि नरस्स होतीति. चक्खुविञ्ञाणं रूपदस्सनेन चे नरस्स सुद्धि विसुद्धि परिसुद्धि, मुत्ति विमुत्ति परिमुत्ति होति, नरो सुज्झति विसुज्झति परिसुज्झति, मुच्चति विमुच्चति परिमुच्चतीति – दिट्ठेन चे सुद्धि नरस्स होति.

ञाणेन वा सो पजहाति दुक्खन्ति चक्खुविञ्ञाणं रूपदस्सनेन चे नरो जातिदुक्खं पजहति, जरादुक्खं पजहति, ब्याधिदुक्खं पजहति, मरणदुक्खं पजहति, सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं पजहतीति – ञाणेन वा सो पजहाति दुक्खं.

अञ्ञेन सो सुज्झति सोपधीकोति. अञ्ञेन असुद्धिमग्गेन मिच्छापटिपदाय अनिय्यानिकपथेन अञ्ञत्र सतिपट्ठानेहि अञ्ञत्र सम्मप्पधानेहि अञ्ञत्र इद्धिपादेहि अञ्ञत्र इन्द्रियेहि अञ्ञत्र बलेहि अञ्ञत्र बोज्झङ्गेहि अञ्ञत्र अरिया अट्ठङ्गिका मग्गा नरो सुज्झति विसुज्झति परिसुज्झति , मुच्चति विमुच्चति परिमुच्चति. सोपधीकोति सरागो सदोसो समोहो समानो सतण्हो सदिट्ठि सकिलेसो सउपादानोति – अञ्ञेन सो सुज्झति सोपधीको.

दिट्ठी हि नं पाव तथा वदानन्ति. साव दिट्ठि तं पुग्गलं पावदति – इति वायं पुग्गलो मिच्छादिट्ठिको विपरीतदस्सनो. तथा वदानन्ति तथा वदन्तं कथेन्तं भणन्तं दीपयन्तं वोहरन्तं. ‘‘सस्सतो लोको , इदमेव सच्चं मोघमञ्ञ’’न्ति तथा वदन्तं कथेन्तं भणन्तं दीपयन्तं वोहरन्तं. ‘‘असस्सतो लोको…पे… अन्तवा लोको… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति तथा वदन्तं कथेन्तं भणन्तं दीपयन्तं वोहरन्तन्ति – दिट्ठी हि नं पाव तथा वदानं .

तेनाह भगवा –

‘‘दिट्ठेन चे सुद्धि नरस्स होति, ञाणेन वा सो पजहाति दुक्खं;

अञ्ञेन सो सुज्झति सोपधीको, दिट्ठी हि नं पाव तथा वदान’’न्ति.

२५.

न ब्राह्मणो अञ्ञतो सुद्धिमाह,दिट्ठे सुते सीलवते मुते वा;

पुञ्ञे च पापे च अनूपलित्तो, अत्तञ्जहो नयिध पकुब्बमानो.

न ब्राह्मणो अञ्ञतो सुद्धिमाह दिट्ठे सुते सीलवते मुते वाति. नाति पटिक्खेपो. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो – सक्कायदिट्ठि बाहिता होति, विचिकिच्छा बाहिता होति, सीलब्बतपरामासो बाहितो होति , रागो बाहितो होति, दोसो बाहितो होति, मोहो बाहितो होति, मानो बाहितो होति. बाहितास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.

बाहित्वा सब्बपापकानि, [सभियाति भगवा]

विमलो साधुसमाहितो ठितत्तो;

संसारमतिच्च केवली सो, असितो [अनिस्सितो (स्या.)] तादि पवुच्चते स ब्रह्मा.

ब्राह्मणो अञ्ञतो सुद्धिमाहाति. ब्राह्मणो अञ्ञेन असुद्धिमग्गेन मिच्छापटिपदाय अनिय्यानिकपथेन अञ्ञत्र सतिपट्ठानेहि अञ्ञत्र सम्मप्पधानेहि अञ्ञत्र इद्धिपादेहि अञ्ञत्र इन्द्रियेहि अञ्ञत्र बलेहि अञ्ञत्र बोज्झङ्गेहि अञ्ञत्र अरियेन अट्ठङ्गिकेन मग्गेन सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं, नाह न कथेति न भणति न दीपयति न वोहरतीति – न ब्राह्मणो अञ्ञतो सुद्धिमाह.

दिट्ठे सुते सीलवते मुते वाति. सन्तेके समणब्राह्मणा दिट्ठिसुद्धिका. ते एकच्चानं रूपानं दस्सनं मङ्गलं पच्चेन्ति, एकच्चानं रूपानं दस्सनं अमङ्गलं पच्चेन्ति. कतमेसं रूपानं दस्सनं मङ्गलं पच्चेन्ति? ते कालतो वुट्ठहित्वा अभिमङ्गलगतानि रूपानि पस्सन्ति – चाटकसकुणं [वातसकुणं (स्या.), चापसकुणं (क.)] पस्सन्ति, फुस्सवेळुवलट्ठिं पस्सन्ति, गब्भिनित्थिं पस्सन्ति, कुमारकं खन्धे आरोपेत्वा गच्छन्तं पस्सन्ति, पुण्णघटं पस्सन्ति, रोहितमच्छं पस्सन्ति, आजञ्ञं पस्सन्ति, आजञ्ञरथं पस्सन्ति, उसभं पस्सन्ति, गोकपिलं पस्सन्ति. एवरूपानं रूपानं दस्सनं मङ्गलं पच्चेन्ति. कतमेसं रूपानं दस्सनं अमङ्गलं पच्चेन्ति? पलालपुञ्जं पस्सन्ति, तक्कघटं पस्सन्ति, रित्तघटं पस्सन्ति, नटं पस्सन्ति, नग्गसमणकं पस्सन्ति, खरं पस्सन्ति, खरयानं पस्सन्ति, एकयुत्तयानं पस्सन्ति , काणं पस्सन्ति, कुणिं पस्सन्ति, खञ्जं पस्सन्ति, पक्खहतं [पक्खपादं (क.)] पस्सन्ति, जिण्णकं पस्सन्ति, ब्याधिकं [ब्याधितं (सी.)] पस्सन्ति. एवरूपानं रूपानं दस्सनं अमङ्गलं पच्चेन्ति. इमे ते समणब्राह्मणा दिट्ठिसुद्धिका. ते दिट्ठेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति.

सन्तेके समणब्राह्मणा सुतसुद्धिका. ते एकच्चानं सद्दानं सवनं मङ्गलं पच्चेन्ति, एकच्चानं सद्दानं सवनं अमङ्गलं पच्चेन्ति. कतमेसं सद्दानं सवनं मङ्गलं पच्चेन्ति? ते कालतो वुट्ठहित्वा अभिमङ्गलगतानि सद्दानि सुणन्ति – वड्ढाति वा वड्ढमानाति वा पुण्णाति वा फुस्साति वा असोकाति वा सुमनाति वा सुनक्खत्ताति वा सुमङ्गलाति वा सिरीति वा सिरीवड्ढाति वा. एवरूपानं सद्दानं सवनं मङ्गलं पच्चेन्ति. कतमेसं सद्दानं सवनं अमङ्गलं पच्चेन्ति? काणोति वा कुणीति वा खञ्जोति वा पक्खहतोति वा जिण्णकोति वा ब्याधिकोति वा मतोति वा छिन्दन्ति वा भिन्दन्ति वा दड्ढन्ति वा नट्ठन्ति वा नत्थीति वा. एवरूपानं सद्दानं सवनं अमङ्गलं पच्चेन्ति. इमे ते समणब्राह्मणा सुतसुद्धिका. ते सुतेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति.

सन्तेके समणब्राह्मणा सीलसुद्धिका. ते सीलमत्तेन संयममत्तेन संवरमत्तेन अवीतिक्कममत्तेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति. समणोमुण्डिकापुत्तो [समणो मण्डिकापुत्तो (सी.), समणमुण्डिकापुत्तो (स्या.)] एवमाह – ‘‘चतूहि खो अहं, गहपति [थपति (सी. स्या.) एवमुपरिपि], धम्मेहि समन्नागतं पुरिसपुग्गलं पञ्ञापेमि सम्पन्नकुसलं परमकुसलं उत्तमपत्तिप्पत्तं समणं अयोज्जं. कतमेहि चतूहि? इध, गहपति, न कायेन पापकं कम्मं करोति, न पापकं वाचं भासति, न पापकं सङ्कप्पं सङ्कप्पति, न पापकं आजीवं आजीवति. इमेहि खो अहं, गहपति, चतूहि धम्मेहि समन्नागतं पुरिसपुग्गलं पञ्ञापेमि सम्पन्नकुसलं परमकुसलं उत्तमपत्तिप्पत्तं समणं अयोज्जं’’. एवमेव सन्तेके समणब्राह्मणा सीलसुद्धिका, ते सीलमत्तेन संयममत्तेन संवरमत्तेन अवीतिक्कममत्तेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति.

सन्तेके समणब्राह्मणा वतसुद्धिका. ते हत्थिवतिका वा होन्ति, अस्सवतिका वा होन्ति, गोवतिका वा होन्ति, कुक्कुरवतिका वा होन्ति, काकवतिका वा होन्ति, वासुदेववतिका वा होन्ति, बलदेववतिका वा होन्ति, पुण्णभद्दवतिका वा होन्ति, मणिभद्दवतिका वा होन्ति, अग्गिवतिका वा होन्ति, नागवतिका वा होन्ति, सुपण्णवतिका वा होन्ति, यक्खवतिका वा होन्ति, असुरवतिका वा होन्ति, गन्धब्बवतिका वा होन्ति, महाराजवतिका वा होन्ति, चन्दवतिका वा होन्ति, सूरियवतिका वा होन्ति, इन्दवतिका वा होन्ति, ब्रह्मवतिका वा होन्ति, देववतिका वा होन्ति, दिसावतिका वा होन्ति. इमे ते समणब्राह्मणा वतसुद्धिका. ते वतेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति.

सन्तेके समणब्राह्मणा मुतसुद्धिका. ते कालतो उट्ठहित्वा पथविं आमसन्ति, हरितं आमसन्ति, गोमयं आमसन्ति, कच्छपं आमसन्ति, फालं अक्कमन्ति, तिलवाहं आमसन्ति, फुस्सतिलं खादन्ति, फुस्सतेलं मक्खेन्ति, फुस्सदन्तकट्ठं खादन्ति, फुस्समत्तिकाय न्हायन्ति, फुस्ससाटकं निवासेन्ति, फुस्सवेठनं वेठेन्ति. इमे ते समणब्राह्मणा मुतसुद्धिका. ते मुतेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति. न ब्राह्मणो अञ्ञतो सुद्धिमाह.

दिट्ठे सुते सीलवते मुते वाति. ब्राह्मणो दिट्ठसुद्धियापि सुद्धिं नाह, सुतसुद्धियापि सुद्धिं नाह, सीलसुद्धियापि सुद्धिं नाह, वतसुद्धियापि सुद्धिं नाह, मुतसुद्धियापि सुद्धिं नाह न कथेति न भणति न दीपयति न वोहरतीति – न ब्राह्मणो अञ्ञतो सुद्धिमाह दिट्ठे सुते सीलवते मुते वा.

पुञ्ञे च पापे च अनूपलित्तोति. पुञ्ञं वुच्चति यं किञ्चि तेधातुकं कुसलाभिसङ्खारं, अपुञ्ञं वुच्चति सब्बं अकुसलं. यतो पुञ्ञाभिसङ्खारो च अपुञ्ञाभिसङ्खारो च आनेञ्जाभिसङ्खारो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा; एत्तावता पुञ्ञे च पापे च न लिम्पति न पलिम्पति न उपलिम्पति अलित्तो अपलित्तो अनूपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – पुञ्ञे च पापे च अनूपलित्तो.

अत्तञ्जहो नयिध पकुब्बमानोति. अत्तञ्जहोति अत्तदिट्ठिजहो. अत्तञ्जहोति गाहं जहो [गाहजहो (सी. स्या.), अत्तगाहं जहो (क.)]. अत्तञ्जहोति तण्हावसेन दिट्ठिवसेन गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं, सब्बं तं चत्तं होति वन्तं मुत्तं पहीनं पटिनिस्सट्ठं. नयिध पकुब्बमानोति पुञ्ञाभिसङ्खारं वा अपुञ्ञाभिसङ्खारं वा आनेञ्जाभिसङ्खारं वा अपकुब्बमानो अजनयमानो असञ्जनयमानो अनिब्बत्तयमानो अनभिनिब्बत्तयमानोति – अत्तञ्जहो नयिध पकुब्बमानो.

तेनाह भगवा –

‘‘न ब्राह्मणो अञ्ञतो सुद्धिमाह, दिट्ठे सुते सीलवते मुते वा;

पुञ्ञे च पापे च अनूपलित्तो, अत्तञ्जहो नयिध पकुब्बमानो’’ति.

२६.

पुरिमंपहाय अपरं सितासे,एजानुगा ते न तरन्ति सङ्गं;

तेउग्गहायन्ति निरस्सजन्ति, कपीव साखं पमुञ्चं[पमुखं (सी. स्या.)]गहाय.

पुरिमं पहाय अपरं सितासेति. पुरिमं सत्थारं पहाय परं सत्थारं निस्सिता; पुरिमं धम्मक्खानं पहाय अपरं धम्मक्खानं निस्सिता; पुरिमं गणं पहाय अपरं गणं निस्सिता; पुरिमं दिट्ठिं पहाय अपरं दिट्ठिं निस्सिता; पुरिमं पटिपदं पहाय अपरं पटिपदं निस्सिता; पुरिमं मग्गं पहाय अपरं मग्गं निस्सिता सन्निस्सिता अल्लीना उपगता अज्झोसिता अधिमुत्ताति – पुरिमं पहाय अपरं सितासे.

एजानुगा ते न तरन्ति सङ्गन्ति. एजा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. एजानुगाति एजानुगा एजानुगता एजानुसटा एजाय पन्ना पतिता अभिभूता परियादिन्नचित्ता. ते न तरन्ति सङ्गन्ति रागसङ्गं दोससङ्गं मोहसङ्गं मानसङ्गं दिट्ठिसङ्गं किलेससङ्गं दुच्चरितसङ्गं न तरन्ति न उत्तरन्ति न पतरन्ति न समतिक्कमन्ति न वीतिवत्तन्तीति – एजानुगा ते न तरन्ति सङ्गं.

ते उग्गहायन्ति निरस्सजन्तीति सत्थारं गण्हन्ति, तं मुञ्चित्वा अञ्ञं सत्थारं गण्हन्ति; धम्मक्खानं गण्हन्ति , तं मुञ्चित्वा अञ्ञं धम्मक्खानं गण्हन्ति; गणं गण्हन्ति, तं मुञ्चित्वा अञ्ञं गणं गण्हन्ति; दिट्ठिं गण्हन्ति, तं मुञ्चित्वा अञ्ञं दिट्ठिं गण्हन्ति; पटिपदं गण्हन्ति, तं मुञ्चित्वा अञ्ञं पटिपदं गण्हन्ति; मग्गं गण्हन्ति, तं मुञ्चित्वा अञ्ञं मग्गं गण्हन्ति; गण्हन्ति च मुञ्चन्ति च आदियन्ति च निरस्सजन्ति चाति – ते उग्गहायन्ति निरस्सजन्ति.

कपीव साखं पमुञ्चं गहायाति. यथा मक्कटो अरञ्ञे पवने चरमानो साखं गण्हाति, तं मुञ्चित्वा अञ्ञं साखं गण्हाति. एवमेव पुथुसमणब्राह्मणा पुथुदिट्ठिगतानि गण्हन्ति च मुञ्चन्ति च आदियन्ति च निरस्सजन्ति चाति – कपीव साखं पमुञ्चं गहाय.

तेनाह भगवा –

‘‘पुरिमं पहाय अपरं सितासे, एजानुगा ते न तरन्ति सङ्गं;

ते उग्गहायन्ति निरस्सजन्ति, कपीव साखं पमुञ्चं गहाया’’ति.

२७.

सयंसमादाय वतानि जन्तु, उच्चावचं गच्छति सञ्ञसत्तो;

विद्वा च वेदेहि समेच्च धम्मं, न उच्चावचं गच्छति भूरिपञ्ञो.

सयं समादाय वतानि जन्तूति. सयं समादायाति सामं समादाय . वतानीति हत्थिवतं वा अस्सवतं वा गोवतं वा कुक्कूरवतं वा काकवतं वा वासुदेववतं वा बलदेववतं वा पुण्णभद्दवतं वा मणिभद्दवतं वा अग्गिवतं वा नागवतं वा सुपण्णवतं वा यक्खवतं वा असुरवतं वा…पे… दिसावतं वा आदाय समादाय आदियित्वा समादियित्वा गण्हित्वा परामसित्वा अभिनिविसित्वा. जन्तूति सत्तो नरो …पे… मनुजोति – सयं समादाय वतानि जन्तु.

उच्चावचं गच्छति सञ्ञसत्तोति सत्थारतो सत्थारं गच्छति; धम्मक्खानतो धम्मक्खानं गच्छति; गणतो गणं गच्छति; दिट्ठिया दिट्ठिं गच्छति; पटिपदाय पटिपदं गच्छति; मग्गतो मग्गं गच्छति. सञ्ञसत्तोति कामसञ्ञाय ब्यापादसञ्ञाय विहिंसासञ्ञाय दिट्ठिसञ्ञाय सत्तो विसत्तो आसत्तो लग्गो लग्गितो पलिबुद्धो. यथा भित्तिखिले वा नागदन्ते वा भण्डं सत्तं विसत्तं आसत्तं लग्गं लग्गितं पलिबुद्धं, एवमेव कामसञ्ञाय ब्यापादसञ्ञाय विहिंसासञ्ञाय दिट्ठिसञ्ञाय सत्तो विसत्तो आसत्तो लग्गो लग्गितो पलिबुद्धोति – उच्चावचं गच्छति सञ्ञसत्तो.

विद्वा च वेदेहि समेच्च धम्मन्ति. विद्वाति विद्वा विज्जागतो ञाणी विभावी मेधावी. वेदेहीति वेदा वुच्चन्ति चतूसु मग्गेसु ञाणं पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि. तेहि वेदेहि जातिजरामरणस्स अन्तगतो अन्तप्पत्तो, कोटिगतो कोटिप्पत्तो, परियन्तगतो परियन्तप्पत्तो, वोसानगतो वोसानप्पत्तो, ताणगतो ताणप्पत्तो, लेणगतो लेणप्पत्तो, सरणगतो सरणप्पत्तो, अभयगतो अभयप्पत्तो, अच्चुतगतो अच्चुतप्पत्तो, अमतगतो अमतप्पत्तो, निब्बानगतो निब्बानप्पत्तो. वेदानं वा अन्तगतोति वेदगू, वेदेहि वा अन्तगतोति वेदगू, सत्तन्नं वा धम्मानं विदितत्ता वेदगू. सक्कायदिट्ठि विदिता होति, विचिकिच्छा विदिता होति, सीलब्बतपरामासो विदितो होति, रागो विदितो होति, दोसो विदितो होति, मोहो विदितो होति, मानो विदितो होति, विदितास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.

वेदानि विचेय्य केवलानि, [सभियाति भगवा]

समणानं यानीधत्थि [यानिपत्थि (सी. स्या.) सु. नि. ५३४] ब्राह्मणानं;

सब्बवेदनासु वीतरागो, सब्बं वेदमतिच्च वेदगू सोति.

विद्वाच वेदेहि समेच्च धम्मन्ति. समेच्च अभिसमेच्च धम्मं. सब्बे सङ्खारा अनिच्चाति समेच्च अभिसमेच्च धम्मं; सब्बे सङ्खारा दुक्खाति समेच्च अभिसमेच्च धम्मं; सब्बे धम्मा अनत्ताति समेच्च अभिसमेच्च धम्मं; अविज्जापच्चया सङ्खाराति समेच्च अभिसमेच्च धम्मं; सङ्खारपच्चया विञ्ञाणन्ति समेच्च अभिसमेच्च धम्मं; विञ्ञाणपच्चया नामरूपन्ति…पे… नामरूपपच्चया सळायतनन्ति… सळायतनपच्चया फस्सोति… फस्सपच्चया वेदनाति… वेदनापच्चया तण्हाति… तण्हापच्चया उपादानन्ति… उपादानपच्चया भवोति… भवपच्चया जातीति… जातिपच्चया जरामरणन्ति समेच्च अभिसमेच्च धम्मं; अविज्जानिरोधा सङ्खारनिरोधोति समेच्च अभिसमेच्च धम्मं; सङ्खारनिरोधा विञ्ञाणनिरोधोति समेच्च अभिसमेच्च धम्मं; विञ्ञाणनिरोधा नामरूपनिरोधोति… नामरूपनिरोधा सळायतननिरोधोति… सळायतननिरोधा फस्सनिरोधोति… फस्सनिरोधा वेदनानिरोधोति… वेदनानिरोधा तण्हानिरोधोति… तण्हानिरोधा उपादाननिरोधोति… उपादाननिरोधा भवनिरोधोति… भवनिरोधा जातिनिरोधोति… जातिनिरोधा जरामरणनिरोधोति समेच्च अभिसमेच्च धम्मं; इदं दुक्खन्ति समेच्च अभिसमेच्च धम्मं; अयं दुक्खसमुदयोति… अयं दुक्खनिरोधोति… अयं दुक्खनिरोधगामिनी पटिपदाति समेच्च अभिसमेच्च धम्मं; इमे आसवाति समेच्च अभिसमेच्च धम्मं; अयं आसवसमुदयोति… अयं आसवनिरोधोति… अयं आसवनिरोधगामिनी पटिपदाति समेच्च अभिसमेच्च धम्मं; इमे धम्मा अभिञ्ञेय्याति समेच्च अभिसमेच्च धम्मं; इमे धम्मा परिञ्ञेय्याति… इमे धम्मा पहातब्बाति… इमे धम्मा भावेतब्बाति … इमे धम्मा सच्छिकातब्बाति समेच्च अभिसमेच्च धम्मं. छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च समेच्च अभिसमेच्च धम्मं. पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च समेच्च अभिसमेच्च धम्मं. चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च समेच्च अभिसमेच्च धम्मं. यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्ति समेच्च अभिसमेच्च धम्मन्ति – विद्वा च वेदेहि समेच्च धम्मं.

न उच्चावचं गच्छति भूरिपञ्ञोति न सत्थारतो सत्थारं गच्छति, न धम्मक्खानतो धम्मक्खानं गच्छति, न गणतो गणं गच्छति, न दिट्ठिया दिट्ठिं गच्छति, न पटिपदाय पटिपदं गच्छति, न मग्गतो मग्गं गच्छति. भूरिपञ्ञोति भूरिपञ्ञो महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो. भूरि वुच्चति पथवी. ताय पथविसमाय पञ्ञाय विपुलाय वित्थताय समन्नागतोति – न उच्चावचं गच्छति भूरिपञ्ञो.

तेनाह भगवा –

‘‘सयं समादाय वतानि जन्तु, उच्चावचं गच्छति सञ्ञसत्तो;

विद्वा च वेदेहि समेच्च धम्मं, न उच्चावचं गच्छति भूरिपञ्ञो’’ति.

२८.

स सब्बधम्मेसु विसेनिभूतो,यं किञ्चि दिट्ठं व सुतं मुतं वा;

तमेवदस्सिं विवटं चरन्तं, केनीध लोकस्मि विकप्पयेय्य.

स सब्बधम्मेसु विसेनिभूतो यं किञ्चि दिट्ठं व सुतं मुतं वाति. सेना वुच्चति मारसेना. कायदुच्चरितं मारसेना, वचीदुच्चरितं मारसेना, मनोदुच्चरितं मारसेना, रागो मारसेना, दोसो मारसेना, मोहो मारसेना, कोधो मारसेना, उपनाहो…पे… सब्बाकुसलाभिसङ्खारा मारसेना.

वुत्तञ्हेतं भगवता –

‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति;

ततिया खुप्पिपासा ते, चतुत्थी तण्हा वुच्चति.

‘‘पञ्चमी थिनमिद्धं ते, छट्ठा भीरू पवुच्चति;

सत्तमी विचिकिच्छा ते, मक्खो थम्भो ते अट्ठमो.

‘‘लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो;

यो चत्तानं समुक्कंसे, परे च अवजानति.

‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी;

न नं असुरो जिनाति, जेत्वाव लभते सुख’’न्ति.

यतो चतूहि अरियमग्गेहि सब्बा च मारसेना सब्बे च पटिसेनिकरा किलेसा जिता च पराजिता च भग्गा विप्पलुग्गा परम्मुखा, सो वुच्चति विसेनिभूतो. सो दिट्ठे विसेनिभूतो, सुते विसेनिभूतो, मुते विसेनिभूतो, विञ्ञाते विसेनिभूतोति – स सब्बधम्मेसु विसेनिभूतो यं किञ्चि दिट्ठं व सुतं मुतं वा.

तमेवदस्सिं विवटं चरन्तन्ति. तमेव सुद्धदस्सिं विसुद्धदस्सिं परिसुद्धदस्सिं वोदातदस्सिं परियोदातदस्सिं. अथ वा, सुद्धदस्सनं विसुद्धदस्सनं परिसुद्धदस्सनं वोदातदस्सनं परियोदातदस्सनं. विवटन्ति तण्हाछदनं दिट्ठिछदनं किलेसछदनं दुच्चरितछदनं अविज्जाछदनं. तानि छदनानि विवटानि होन्ति विद्धंसितानि उग्घाटितानि समुग्घाटितानि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. चरन्तन्ति चरन्तं विचरन्तं विहरन्तं इरियन्तं वत्तेन्तं पालेन्तं यपेन्तं यापेन्तन्ति – तमेव दस्सिं विवटं चरन्तं.

केनीधलोकस्मि विकप्पयेय्याति. कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च…पे… अयं तण्हाकप्पो…पे… अयं दिट्ठिकप्पो. तस्स तण्हाकप्पो पहीनो, दिट्ठिकप्पो पटिनिस्सट्ठो. तण्हाकप्पस्स पहीनत्ता दिट्ठिकप्पस्स पटिनिस्सट्ठत्ता केन रागेन कप्पेय्य, केन दोसेन कप्पेय्य, केन मोहेन कप्पेय्य, केन मानेन कप्पेय्य, काय दिट्ठिया कप्पेय्य, केन उद्धच्चेन कप्पेय्य, काय विचिकिच्छाय कप्पेय्य, केहि अनुसयेहि कप्पेय्य – रत्तोति वा दुट्ठोति वा मूळ्होति वा विनिबद्धोति वा परामट्ठोति वा विक्खेपगतोति वा अनिट्ठङ्गतोति वा थामगतोति वा. ते अभिसङ्खारा पहीना. अभिसङ्खारानं पहीनत्ता गतियो केन कप्पेय्य – नेरयिकोति वा तिरच्छानयोनिकोति वा पेत्तिविसयिकोति वा मनुस्सोति वा देवोति वा रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा. सो हेतु नत्थि, पच्चयो नत्थि, कारणं नत्थि, येन कप्पेय्य विकप्पेय्य विकप्पं आपज्जेय्य. लोकस्मिन्ति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोकेति – केनीध लोकस्मिं विकप्पयेय्य.

तेनाह भगवा –

‘‘स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा;

तमेव दस्सिं विवटं चरन्तं, केनीध लोकस्मि विकप्पयेय्या’’ति.

२९.

न कप्पयन्ति न पुरेक्खरोन्ति, अच्चन्तसुद्धीति न ते वदन्ति;

आदानगन्थं गथितं विसज्ज, आसं न कुब्बन्ति कुहिञ्चि लोके.

न कप्पयन्ति न पुरेक्खरोन्तीति. कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च…पे… अयं तण्हाकप्पो…पे… अयं दिट्ठिकप्पो. तेसं तण्हाकप्पो पहीनो, दिट्ठिकप्पो पटिनिस्सट्ठो. तण्हाकप्पस्स पहीनत्ता, दिट्ठिकप्पस्स पटिनिस्सट्ठत्ता तण्हाकप्पं वा दिट्ठिकप्पं वा न कप्पेन्ति न जनेन्ति न सञ्जनेन्ति न निब्बत्तेन्ति नाभिनिब्बत्तेन्तीति – न कप्पयन्ति . न पुरेक्खरोन्तीति. पुरेक्खाराति द्वे पुरेक्खारा – तण्हापुरेक्खारो च दिट्ठिपुरेक्खारो च…पे… अयं तण्हापुरेक्खारो…पे… अयं दिट्ठिपुरेक्खारो. तेसं तण्हापुरेक्खारो पहीनो, दिट्ठिपुरेक्खारो पटिनिस्सट्ठो. तण्हापुरेक्खारस्स पहीनत्ता, दिट्ठिपुरेक्खारस्स पटिनिस्सट्ठत्ता न तण्हं वा न दिट्ठिं वा पुरतो कत्वा चरन्ति, न तण्हाधजा न तण्हाकेतू न तण्हाधिपतेय्या, न दिट्ठिधजा न दिट्ठिकेतू न दिट्ठाधिपतेय्या, न तण्हाय वा न दिट्ठिया वा परिवारिता चरन्तीति – न कप्पयन्ति न पुरेक्खरोन्ति.

अच्चन्तसुद्धीति न ते वदन्तीति अच्चन्तसुद्धिं संसारसुद्धिं अकिरियदिट्ठिं सस्सतवादं न वदन्ति न कथेन्ति न भणन्ति न दीपयन्ति न वोहरन्तीति – अच्चन्तसुद्धीति न ते वदन्ति.

आदानगन्थंगथितं विसज्जाति. गन्थाति चत्तारो गन्था – अभिज्झा कायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसो कायगन्थो. अत्तनो दिट्ठिया रागो अभिज्झा कायगन्थो; परवादेसु आघातो अप्पच्चयो ब्यापादो कायगन्थो; अत्तनो सीलं वा वतं वा सीलवतं वा परामसन्तीति सीलब्बतपरामासो कायगन्थो, अत्तनो दिट्ठि इदंसच्चाभिनिवेसो कायगन्थो. किंकारणा वुच्चति आदानगन्थो? तेहि गन्थेहि रूपं आदियन्ति उपादियन्ति गण्हन्ति परामसन्ति अभिनिविसन्ति; वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… गतिं … उपपत्तिं… पटिसन्धिं… भवं… संसारवट्टं आदियन्ति उपादियन्ति गण्हन्ति परामसन्ति अभिनिविसन्ति. तंकारणा वुच्चति आदानगन्थो. विसज्जाति गन्थे वोसज्जित्वा वा – विसज्ज. अथ वा गन्थे गधिते गन्थिते बन्धे विबन्धे आबन्धे लग्गे लग्गिते पलिबुद्धे बन्धने पोटयित्वा – [फोटयित्वा (स्या.)] विसज्ज. यथा वय्हं वा रथं वा सकटं वा सन्दमानिकं वा सज्जं विसज्जं करोन्ति विकोपेन्ति; एवमेव गन्थे वोसज्जित्वा – विसज्ज. अथ वा गन्थे गधिते गन्थिते बन्धे विबन्धे आबन्धे लग्गे लग्गिते पलिबुद्धे बन्धने पोटयित्वा विसज्जाति – आदानगन्थं गथितं विसज्ज.

आसं न कुब्बन्ति कुहिञ्चि लोकेति. आसा वुच्चति तण्हा यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. आसं न कुब्बन्तीति आसं न कुब्बन्ति न जनेन्ति न सञ्जनेन्ति न निब्बत्तेन्ति न अभिनिब्बत्तेन्ति. कुहिञ्चीति कुहिञ्चि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वा. लोकेति अपायलोके…पे… आयतनलोकेति – आसं न कुब्बन्ति कुहिञ्चि लोके.

तेनाह भगवा –

‘‘न कप्पयन्ति न पुरेक्खरोन्ति, अच्चन्तसुद्धीति न ते वदन्ति;

आदानगन्थं गथितं विसज्ज, आसं न कुब्बन्ति कुहिञ्चि लोके’’ति.

३०.

सीमातिगोब्राह्मणो तस्स नत्थि, ञत्वा च दिस्वा च समुग्गहीतं;

न रागरागी न विरागरत्तो, तस्सीध नत्थि परमुग्गहीतं.

सीमातिगोब्राह्मणो तस्स नत्थि, ञत्वा च दिस्वा च समुग्गहीतन्ति. सीमाति चतस्सो सीमायो – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, दिट्ठानुसयो, विचिकिच्छानुसयो, तदेकट्ठा च किलेसा – अयं पठमा सीमा. ओळारिकं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, ओळारिको कामरागानुसयो, पटिघानुसयो, तदेकट्ठा च किलेसा – अयं दुतिया सीमा. अनुसहगतं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, अनुसहगतो कामरागानुसयो, पटिघानुसयो, तदेकट्ठा च किलेसा – अयं ततिया सीमा. रूपरागो अरूपरागो मानो उद्धच्चं अविज्जा, मानानुसयो भवरागानुसयो अविज्जानुसयो, तदेकट्ठा च किलेसा – अयं चतुत्था सीमा. यतो च चतूहि अरियमग्गेहि इमा चतस्सो सीमायो अतिक्कन्तो होति समतिक्कन्तो वीतिवत्तो, सो वुच्चति सीमातिगो. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो – सक्कायदिट्ठि बाहिता होति, विचिकिच्छा बाहिता होति , सीलब्बतपरामासो बाहितो होति…पे… असितो तादि पवुच्चते स ब्रह्मा. तस्साति अरहतो खीणासवस्स.

ञत्वाति परचित्तञाणेन वा ञत्वा पुब्बेनिवासानुस्सतिञाणेन वा ञत्वा. दिस्वाति मंसचक्खुना वा दिस्वा दिब्बचक्खुना वा दिस्वा. सीमातिगो ब्राह्मणो तस्स नत्थि, ञत्वाच दिस्वा च समुग्गहीतन्ति. तस्स इदं परमं अग्गं सेट्ठं विसिट्ठं [विसेट्ठं (सी. स्या.)] पामोक्खं उत्तमं पवरन्ति गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं नत्थि न सन्ति न संविज्जति नुपलब्भति, पहीनं समुच्छिन्नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढन्ति – सीमातिगो ब्राह्मणो तस्स नत्थि ञत्वा च दिस्वा च समुग्गहीतं.

न रागरागी न विरागरत्तोति. रागरत्ता वुच्चन्ति ये पञ्चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धा. विरागरत्ता वुच्चन्ति ये रूपावचरअरूपावचरसमापत्तीसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धा. न रागरागी न विरागरत्तोति यतो कामरागो च रूपरागो च अरूपरागो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता [अनभावकता (सी.), अनभावंगता (स्या.)] आयतिं अनुप्पादधम्मा. एत्तावता न रागरागी न विरागरत्तो.

तस्सीधनत्थि परमुग्गहीतन्ति. तस्साति अरहतो खीणासवस्स. तस्स इदं परमं अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरन्ति गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं नत्थि न सन्ति न संविज्जति नुपलब्भति, पहीनं समुच्छिन्नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढन्ति – तस्सीध नत्थि परमुग्गहीतं.

तेनाह भगवा –

‘‘सीमातिगो ब्राह्मणो तस्स नत्थि, ञत्वा च दिस्वा च समुग्गहीतं;

न रागरागी न विरागरत्तो, तस्सीध नत्थि परमुग्गहीत’’न्ति.

सुद्धट्ठकसुत्तनिद्देसो चतुत्थो.