📜

५. परमट्ठकसुत्तनिद्देसो

अथ परमट्ठकसुत्तनिद्देसं वक्खति –

३१.

परमन्तिदिट्ठीसु परिब्बसानो, यदुत्तरिं कुरुते जन्तु लोके;

हीनाति अञ्ञे ततो सब्बमाह, तस्मा विवादानि अवीतिवत्तो.

परमन्ति दिट्ठीसु परिब्बसानोति. सन्तेके समणब्राह्मणा दिट्ठिगतिका. ते द्वासट्ठिया दिट्ठिगतानं अञ्ञतरञ्ञतरं दिट्ठिगतं ‘‘इदं परमं अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवर’’न्ति गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा सकाय सकाय दिट्ठिया वसन्ति पवसन्ति आवसन्ति परिवसन्ति. यथा आगारिका वा घरेसु वसन्ति, सापत्तिका वा आपत्तीसु वसन्ति, सकिलेसा वा किलेसेसु वसन्ति; एवमेव सन्तेके समणब्राह्मणा दिट्ठिगतिका. ते द्वासट्ठिया दिट्ठिगतानं अञ्ञतरञ्ञतरं दिट्ठिगतं ‘‘इदं परमं अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवर’’न्ति गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा सकाय सकाय दिट्ठिया वसन्ति पवसन्ति [संवसन्ति (स्या.) नत्थि सीहळपोत्थके] आवसन्ति परिवसन्तीति – परमन्ति दिट्ठीसु परिब्बसानो.

यदुत्तरिंकुरुते जन्तु लोकेति. यदन्ति यं. उत्तरिं कुरुतेति उत्तरिं करोति, अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं करोति ‘‘अयं सत्था सब्बञ्ञू’’ति उत्तरिं करोति, अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं करोति. ‘‘अयं धम्मो स्वाक्खातो…, अयं गणो सुप्पटिपन्नो…, अयं दिट्ठि भद्दिका…, अयं पटिपदा सुपञ्ञत्ता…, अयं मग्गो निय्यानिको’’ति उत्तरिं करोति, अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं करोति निब्बत्तेति अभिनिब्बत्तेति. जन्तूति सत्तो नरो…पे… मनुजो. लोकेति अपायलोके…पे… आयतनलोकेति – यदुत्तरिं कुरुते जन्तु लोके.

हीनाति अञ्ञे ततो सब्बमाहाति अत्तनो सत्थारं धम्मक्खानं गणं दिट्ठिं पटिपदं मग्गं ठपेत्वा सब्बे परप्पवादे खिपति उक्खिपति परिक्खिपति. ‘‘सो सत्था न सब्बञ्ञू, धम्मो न स्वाक्खातो, गणो न सुप्पटिपन्नो, दिट्ठि न भद्दिका, पटिपदा न सुपञ्ञत्ता, मग्गो न निय्यानिको, नत्थेत्थ सुद्धि वा विसुद्धि वा परिसुद्धि वा मुत्ति वा विमुत्ति वा परिमुत्ति वा, नत्थेत्थ सुज्झन्ति वा विसुज्झन्ति वा परिसुज्झन्ति वा मुच्चन्ति वा विमुच्चन्ति वा परिमुच्चन्ति वा, हीना निहीना ओमका लामका छतुक्का परित्ता’’ति एवमाह एवं कथेति एवं भणति एवं दीपयति एवं वोहरतीति – हीनाति अञ्ञे ततो सब्बमाह.

तस्मा विवादानि अवीतिवत्तोति. तस्माति तंकारणा तंहेतु तप्पच्चया तंनिदाना. विवादानीति दिट्ठिकलहानि दिट्ठिभण्डनानि दिट्ठिविग्गहानि दिट्ठिविवादानि दिट्ठिमेधगानि च. अवीतिवत्तोति अनतिक्कन्तो असमतिक्कन्तो अवीतिवत्तोति – तस्मा विवादानि अवीतिवत्तो.

तेनाह भगवा –

‘‘परमन्ति दिट्ठीसु परिब्बसानो, यदुत्तरिं कुरुते जन्तु लोके;

हीनाति अञ्ञे ततो सब्बमाह, तस्मा विवादानि अवीतिवत्तो’’ति.

३२.

यदत्तनीपस्सति आनिसंसं, दिट्ठे सुते सीलवते मुते वा;

तदेव सो तत्थ समुग्गहाय, निहीनतो पस्सति सब्बमञ्ञं.

यदत्तनीपस्सति आनिसंसं, दिट्ठे सुते सीलवते मुते वाति. यदत्तनीति यं अत्तनि. अत्ता वुच्चति दिट्ठिगतं. अत्तनो दिट्ठिया द्वे आनिसंसे पस्सति – दिट्ठधम्मिकञ्च आनिसंसं, सम्परायिकञ्च आनिसंसं. कतमो दिट्ठिया दिट्ठधम्मिको आनिसंसो? यंदिट्ठिको सत्था होति, तंदिट्ठिका सावका होन्ति. तंदिट्ठिकं सत्थारं सावका सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, लभति च ततोनिदानं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं. अयं दिट्ठिया दिट्ठधम्मिको आनिसंसो. कतमो दिट्ठिया सम्परायिको आनिसंसो? अयं दिट्ठि अलं नागत्ताय वा सुपण्णत्ताय वा यक्खत्ताय वा असुरत्ताय वा गन्धब्बत्ताय वा महाराजत्ताय वा इन्दत्ताय वा ब्रह्मत्ताय वा देवत्ताय वा; अयं दिट्ठि अलं सुद्धिया विसुद्धिया परिसुद्धिया मुत्तिया विमुत्तिया परिमुत्तिया; इमाय दिट्ठिया सुज्झन्ति विसुज्झन्ति परिसुज्झन्ति मुच्चन्ति विमुच्चन्ति परिमुच्चन्ति; इमाय दिट्ठिया सुज्झिस्सामि विसुज्झिस्सामि परिसुज्झिस्सामि मुच्चिस्सामि विमुच्चिस्सामि परिमुच्चिस्सामि आयतिं फलपाटिकङ्खी होति. अयं दिट्ठिया सम्परायिको आनिसंसो. अत्तनो दिट्ठिया इमे द्वे आनिसंसे पस्सति, दिट्ठसुद्धियापि द्वे आनिसंसे पस्सति, सुतसुद्धियापि द्वे आनिसंसे पस्सति, सीलसुद्धियापि द्वे आनिसंसे पस्सति, वतसुद्धियापि द्वे आनिसंसे पस्सति, मुतसुद्धियापि द्वे आनिसंसे पस्सति – दिट्ठधम्मिकञ्च आनिसंसं सम्परायिकञ्च आनिसंसं. कतमो मुतसुद्धिया दिट्ठधम्मिको आनिसंसो? यंदिट्ठिको सत्था होति तंदिट्ठिका सावका होन्ति…पे… अयं मुतसुद्धिया दिट्ठधम्मिको आनिसंसो. कतमो मुतसुद्धिया सम्परायिको आनिसंसो? अयं दिट्ठि अलं नागत्ताय वा…पे… अयं मुतसुद्धिया सम्परायिको आनिसंसो. मुतसुद्धियापि इमे द्वे आनिसंसे पस्सति दक्खति ओलोकेति निज्झायति उपपरिक्खतीति – यदत्तनी पस्सति आनिसंसं दिट्ठे सुते सीलवते मुते वा.

तदेव सो तत्थ समुग्गहायाति. तदेवाति तं दिट्ठिगतं. तत्थाति सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया. समुग्गहायाति इदं परमं अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरन्ति गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वाति – तदेव सो तत्थ समुग्गहाय.

निहीनतोपस्सति सब्बमञ्ञन्ति. अञ्ञं सत्थारं धम्मक्खानं गणं दिट्ठिं पटिपदं मग्गं हीनतो निहीनतो ओमकतो लामकतो छतुक्कतो परित्ततो दिस्सति पस्सति दक्खति ओलोकेति निज्झायति उपपरिक्खतीति – निहीनतो पस्सति सब्बमञ्ञं.

तेनाह भगवा –

‘‘यदत्तनी पस्सति आनिसंसं, दिट्ठे सुते सीलवते मुते वा;

तदेव सो तत्थ समुग्गहाय, निहीनतो पस्सति सब्बमञ्ञ’’न्ति.

३३.

तं वापि[चापि (सी.)]गन्थं कुसला वदन्ति, यं निस्सितो पस्सति हीनमञ्ञं;

तस्मा हि दिट्ठं व सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्य.

तं वापि गन्थं कुसला वदन्तीति. कुसलाति ये ते खन्धकुसला धातुकुसला आयतनकुसला पटिच्चसमुप्पादकुसला सतिपट्ठानकुसला सम्मप्पधानकुसला इद्धिपादकुसला इन्द्रियकुसला बलकुसला बोज्झङ्गकुसला मग्गकुसला फलकुसला निब्बानकुसला, ते कुसला एवं वदन्ति – ‘‘गन्थो एसो, लग्गनं एतं, बन्धनं एतं, पलिबोधो एसो’’ति. एवं वदन्ति एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – तं वापि गन्थं कुसला वदन्ति.

यं निस्सितो पस्सति हीनमञ्ञन्ति. यं निस्सितोति यं सत्थारं धम्मक्खानं गणं दिट्ठिं पटिपदं मग्गं निस्सितो सन्निस्सितो अल्लीनो उपगतो अज्झोसितो अधिमुत्तो. पस्सति हीनमञ्ञन्ति अञ्ञं सत्थारं धम्मक्खानं गणं दिट्ठिं पटिपदं मग्गं हीनतो निहीनतो ओमकतो लामकतो छतुक्कतो परित्ततो दिस्सति पस्सति दक्खति ओलोकेति निज्झायति उपनिज्झायति उपपरिक्खतीति – यं निस्सितो पस्सति हीनमञ्ञं.

तस्मा हि दिट्ठं व सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्याति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना दिट्ठं वा दिट्ठसुद्धिं वा सुतं वा सुतसुद्धिं वा मुतं वा मुतसुद्धिं वा सीलं वा सीलसुद्धिं वा वतं वा वतसुद्धिं वा न निस्सयेय्य न गण्हेय्य न परामसेय्य नाभिनिवेसेय्याति – तस्मा हि दिट्ठं व सुतं मुतं वा सीलब्बतं भिक्खु न निस्सयेय्य.

तेनाह भगवा –

‘‘तं वापि गन्थं कुसला वदन्ति, यं निस्सितो पस्सति हीनमञ्ञं;

तस्मा हि दिट्ठं व सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्या’’ति.

३४.

दिट्ठिम्पिलोकस्मिं न कप्पयेय्य, ञाणेन वा सीलवतेन वापि;

समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापि.

दिट्ठिम्पि लोकस्मिं न कप्पयेय्य, ञाणेन वा सीलवतेन वापीति. अट्ठसमापत्तिञाणेन वा पञ्चाभिञ्ञाञाणेन वा मिच्छाञाणेन वा, सीलेन वा वतेन वा सीलब्बतेन वा , दिट्ठिं न कप्पयेय्य न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य न अभिनिब्बत्तेय्य. लोकस्मिन्ति अपायलोके…पे… आयतनलोकेति – दिट्ठिम्पि लोकस्मिं न कप्पयेय्य ञाणेन वा सीलवतेन वापि.

समोति अत्तानमनूपनेय्याति. सदिसोहमस्मीति अत्तानं न उपनेय्य जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुनाति – समोति अत्तानमनूपनेय्य.

हीनो न मञ्ञेथ विसेसि वापीति. हीनोहमस्मीति अत्तानं न उपनेय्य जातिया वा गोत्तेन वा…पे… अञ्ञतरञ्ञतरेन वा वत्थुना. सेय्योहमस्मीति अत्तानं न उपनेय्य जातिया वा गोत्तेन वा…पे… अञ्ञतरञ्ञतरेन वा वत्थुनाति – हीनो न मञ्ञेथ विसेसि वापि.

तेनाह भगवा –

‘‘दिट्ठिम्पि लोकस्मिं न कप्पयेय्य, ञाणेन वा सीलवतेन वापि;

समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापी’’ति.

३५.

अत्तं पहाय अनुपादियानो, ञाणेनपि सो निस्सयं नो करोति;

स वे वियत्तेसु न वग्गसारी, दिट्ठिम्पि सो न पच्चेति किञ्चि.

अत्तं पहाय अनुपादियानोति. अत्तं पहायाति अत्तदिट्ठिं पहाय. अत्तं पहायाति गाहं [अत्तगाहं (सी. क.)] पहाय. अत्तं पहायाति तण्हावसेन दिट्ठिवसेन गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वाति – अत्तं पहाय. अनुपादियानोति चतूहि उपादानेहि अनुपादियमानो अगण्हमानो अपरामासमानो अनभिनिविसमानोति – अत्तं पहाय अनुपादियानो.

ञाणेनपि सो निस्सयं नो करोतीति अट्ठसमापत्तिञाणेन वा पञ्चाभिञ्ञाञाणेन वा मिच्छाञाणेन वा तण्हानिस्सयं वा दिट्ठिनिस्सयं वा न करोति न जनेति न सञ्जनेति न निब्बत्तेति न अभिनिब्बत्तेतीति – ञाणेनपि सो निस्सयं नो करोति.

वे वियत्तेसु न वग्गसारीति स वे वियत्तेसु भिन्नेसु द्वेज्झापन्नेसु द्वेळ्हकजातेसु नानादिट्ठिकेसु नानाखन्तिकेसु नानारुचिकेसु नानालद्धिकेसु नानादिट्ठिनिस्सयं निस्सितेसु छन्दागतिं गच्छन्तेसु दोसागतिं गच्छन्तेसु मोहागतिं गच्छन्तेसु भयागतिं गच्छन्तेसु न छन्दागतिं गच्छति न दोसागतिं गच्छति न मोहागतिं गच्छति न भयागतिं गच्छति न रागवसेन गच्छति न दोसवसेन गच्छति न मोहवसेन गच्छति न मानवसेन गच्छति न दिट्ठिवसेन गच्छति न उद्धच्चवसेन गच्छति न विचिकिच्छावसेन गच्छति न अनुसयवसेन गच्छति न वग्गेहि धम्मेहि यायति निय्यति वुय्हति संहरीयतीति – स वे वियत्तेसु न वग्गसारी.

दिट्ठिम्पिसो न पच्चेति किञ्चीति. तस्स द्वासट्ठि दिट्ठिगतानि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. सो किञ्चि दिट्ठिगतं न पच्चेति न पच्चागच्छतीति – दिट्ठिम्पि सो न पच्चेति किञ्चि.

तेनाह भगवा –

‘‘अत्तं पहाय अनुपादियानो, ञाणेनपि सो निस्सयं नो करोति;

स वे वियत्तेसु न वग्गसारी, दिट्ठिम्पि सो न पच्चेति किञ्ची’’ति.

३६.

यस्सूभयन्तेपणिधीध नत्थि, भवाभवाय इध वा हुरं वा;

निवेसनातस्स न सन्ति केचि, धम्मेसु निच्छेय्य समुग्गहीतं.

यस्सूभयन्ते पणिधीध नत्थि, भवाभवाय इध वा हुरं वाति यस्साति अरहतो खीणासवस्स. अन्तोति [अन्ताति (स्या.)] फस्सो एको अन्तो, फस्ससमुदयो दुतियो अन्तो; अतीतो एको अन्तो, अनागतो दुतियो अन्तो; सुखा वेदना एको अन्तो, दुक्खा वेदना दुतियो अन्तो; नामं एको अन्तो, रूपं दुतियो अन्तो; छ अज्झत्तिकानि आयतनानि एको अन्तो, छ बाहिरानि आयतनानि दुतियो अन्तो; सक्कायो एको अन्तो, सक्कायसमुदयो दुतियो अन्तो. पणिधि वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं.

भवाभवायाति भवाभवाय कम्मभवाय पुनब्भवाय कामभवाय, कम्मभवाय कामभवाय पुनब्भवाय रूपभवाय, कम्मभवाय रूपभवाय पुनब्भवाय अरूपभवाय, कम्मभवाय अरूपभवाय पुनब्भवाय पुनप्पुनभवाय पुनप्पुनगतिया पुनप्पुनउपपत्तिया पुनप्पुनपटिसन्धिया पुनप्पुनअत्तभावाभिनिब्बत्तिया. इधाति सकत्तभावो, हुराति परत्तभावो; इधाति सकरूपवेदनासञ्ञासङ्खारविञ्ञाणं, हुराति पररूपवेदनासञ्ञासङ्खारविञ्ञाणं; इधाति छ अज्झत्तिकानि आयतनानि, हुराति छ बाहिरानि आयतनानि; इधाति मनुस्सलोको, हुराति देवलोको ; इधाति कामधातु, हुराति रूपधातु अरूपधातु; इधाति कामधातु रूपधातु. हुराति अरूपधातु. यस्सूभयन्ते पणिधीध नत्थि भवाभवाय इध वा हुरं वाति. यस्स उभो अन्ते च भवाभवाय च इध हुरञ्च पणिधि तण्हा नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – यस्सूभयन्ते पणिधीध नत्थि भवाभवाय इध वा हुरं वा.

निवेसना तस्स न सन्ति केचीति. निवेसनाति द्वे निवेसना – तण्हानिवेसना च दिट्ठिनिवेसना च…पे… अयं तण्हानिवेसना…पे… अयं दिट्ठिनिवेसना. तस्साति अरहतो खीणासवस्स. निवेसना तस्स न सन्ति केचीति निवेसना तस्स न सन्ति केचि नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – निवेसना तस्स न सन्ति केचि.

धम्मेसु निच्छेय्य समुग्गहीतन्ति. धम्मेसूति द्वासट्ठिया दिट्ठिगतेसु. निच्छेय्याति निच्छिनित्वा विनिच्छिनित्वा विचिनित्वा पविचिनित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. समुग्गहीतन्ति ओधिग्गाहो बिलग्गाहो वरग्गाहो कोट्ठासग्गाहो उच्चयग्गाहो समुच्चयग्गाहो, ‘‘इदं सच्चं तच्छं तथं भूतं याथावं अविपरीत’’न्ति गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीनं समुच्छिन्नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढन्ति – धम्मेसु निच्छेय्य समुग्गहीतं.

तेनाह भगवा –

‘‘यस्सूभयन्ते पणिधीध नत्थि, भवाभवाय इध वा हुरं वा;

निवेसना तस्स न सन्ति केचि, धम्मेसु निच्छेय्य समुग्गहीत’’न्ति.

३७.

तस्सीध दिट्ठे व सुते मुते वा, पकप्पिता नत्थि अणूपि सञ्ञा;

तं ब्राह्मणं दिट्ठिमनादियानं, केनीध लोकस्मिं विकप्पयेय्य.

तस्सीधदिट्ठे व सुते मुते वा, पकप्पिता नत्थि अणूपि सञ्ञाति. तस्साति अरहतो खीणासवस्स. तस्स दिट्ठे वा दिट्ठसुद्धिया वा सुते वा सुतसुद्धिया वा मुते वा मुतसुद्धिया वा सञ्ञापुब्बङ्गमता सञ्ञाविकप्पयेय्यता सञ्ञाविग्गहेन सञ्ञाय उट्ठपिता समुट्ठपिता कप्पिता पकप्पिता सङ्खता अभिसङ्खता सण्ठपिता, दिट्ठि नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – तस्सीध दिट्ठे व सुते मुते वा पकप्पिता नत्थि अणूपि सञ्ञा.

तं ब्राह्मणं दिट्ठिमनादियानन्ति. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो – सक्कायदिट्ठि बाहिता होति…पे… असितो तादि पवुच्चते स ब्रह्मा. तं ब्राह्मणं दिट्ठिमनादियानन्ति. तं ब्राह्मणं दिट्ठिमनादियन्तं अगण्हन्तं अपरामसन्तं अनभिनिवेसन्तन्ति – तं ब्राह्मणं दिट्ठिमनादियानं.

केनीध लोकस्मिं विकप्पयेय्याति. कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च…पे… अयं तण्हाकप्पो…पे… अयं दिट्ठिकप्पो. तस्स तण्हाकप्पो पहीनो, दिट्ठिकप्पो पटिनिस्सट्ठो. तण्हाकप्पस्स पहीनत्ता, दिट्ठिकप्पस्स पटिनिस्सट्ठत्ता केन रागेन कप्पेय्य केन दोसेन कप्पेय्य केन मोहेन कप्पेय्य केन मानेन कप्पेय्य काय दिट्ठिया कप्पेय्य केन उद्धच्चेन कप्पेय्य काय विचिकिच्छाय कप्पेय्य केहि अनुसयेहि कप्पेय्य – रत्तोति वा दुट्ठोति वा मूळ्होति वा विनिबद्धोति वा परामट्ठोति वा विक्खेपगतोति वा अनिट्ठङ्गतोति वा थामगतोति वा. ते अभिसङ्खारा पहीना. अभिसङ्खारानं पहीनत्ता गतियो केन कप्पेय्य – नेरयिकोति वा तिरच्छानयोनिकोति वा पेत्तिविसयिकोति वा मनुस्सोति वा देवोति वा रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा. सो हेतु नत्थि पच्चयो नत्थि कारणं नत्थि, येन कप्पेय्य विकप्पेय्य विकप्पं आपज्जेय्य. लोकस्मिन्ति अपायलोके…पे… आयतनलोकेति – केनीध लोकस्मिं विकप्पयेय्य.

तेनाह भगवा –

‘‘तस्सीध दिट्ठे व सुते मुते वा, पकप्पिता नत्थि अणूपि सञ्ञा;

तं ब्राह्मणं दिट्ठिमनादियानं, केनीध लोकस्मिं विकप्पयेय्या’’ति.

३८.

कप्पयन्ति न पुरेक्खरोन्ति, धम्मापि तेसं न पटिच्छितासे;

न ब्राह्मणो सीलवतेन नेय्यो, पारङ्गतो न पच्चेति तादी.

न कप्पयन्ति न पुरेक्खरोन्तीति. कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च. कतमो तण्हाकप्पो? यावता तण्हासङ्खातेन सीमकतं मरियादिकतं ओधिकतं परियन्तकतं परिग्गहितं ममायितं – ‘‘इदं ममं, एतं ममं, एत्तकं ममं, एत्तावता ममं, मम रूपा सद्दा गन्धा रसा फोट्ठब्बा, अत्थरणा पावुरणा दासिदासा [दासीदासा (स्या. क.)] अजेळका कुक्कुटसूकरा हत्थिगवास्सवळवा खेत्तं वत्थु हिरञ्ञं सुवण्णं गामनिगमराजधानियो रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च, केवलम्पि महापथविं तण्हावसेन ममायति, यावता अट्ठसततण्हाविचरितं – अयं तण्हाकप्पो. कतमो दिट्ठिकप्पो? वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका मिच्छादिट्ठि, दसवत्थुका अन्तग्गाहिकादिट्ठि, या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसञ्ञोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो [विपरियेसग्गाहो (सी. स्या. क.)] विपरीतग्गाहो विपल्लासग्गाहो मिच्छागाहो, अयाथावकस्मिं याथावकन्ति गाहो, यावता द्वासट्ठि दिट्ठिगतानि – अयं दिट्ठिकप्पो. तेसं तण्हाकप्पो पहीनो, दिट्ठिकप्पो पटिनिस्सट्ठो. तण्हाकप्पस्स पहीनत्ता, दिट्ठिकप्पस्स पटिनिस्सट्ठत्ता तण्हाकप्पं वा दिट्ठिकप्पं वा न कप्पेन्ति न जनेन्ति न सञ्जनेन्ति न निब्बत्तेन्ति न अभिनिब्बत्तेन्तीति – न कप्पयन्ति.

न पुरेक्खरोन्तीति. पुरेक्खाराति द्वे पुरेक्खारा – तण्हापुरेक्खारो च दिट्ठिपुरेक्खारो च…पे… अयं तण्हापुरेक्खारो…पे… अयं दिट्ठिपुरेक्खारो. तेसं तण्हापुरेक्खारो पहीनो, दिट्ठिपुरेक्खारो पटिनिस्सट्ठो. तण्हापुरेक्खारस्स पहीनत्ता, दिट्ठिपुरेक्खारस्स पटिनिस्सट्ठत्ता न तण्हं वा न दिट्ठिं वा पुरतो कत्वा चरन्ति न तण्हाधजा न तण्हाकेतू न तण्हाधिपतेय्या न दिट्ठिधजा न दिट्ठिकेतू न दिट्ठाधिपतेय्या. न तण्हाय वा न दिट्ठिया वा परिवारेत्वा चरन्तीति – न कप्पयन्ति न पुरेक्खरोन्ति.

धम्मापितेसं न पटिच्छितासेति. धम्मा वुच्चन्ति द्वासट्ठि दिट्ठिगतानि. तेसन्ति तेसं अरहन्तानं खीणासवानं. न पटिच्छितासेति ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति न पटिच्छितासे. ‘‘असस्सतो लोको… अन्तवा लोको… अनन्तवा लोको… तं जीवं तं सरीरं… अञ्ञं जीवं अञ्ञं सरीरं… होति तथागतो परं मरणा… न होति तथागतो परं मरणा… होति च न च होति तथागतो परं मरणा… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति न पटिच्छितासेति – धम्मापि तेसं न पटिच्छितासे.

न ब्राह्मणो सीलवतेन नेय्योति. नाति पटिक्खेपो. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो – सक्कायदिट्ठि बाहिता होति…पे… असितो तादि वुच्चते स ब्रह्मा . न ब्राह्मणो सीलवतेन नेय्योति. ब्राह्मणो सीलेन वा वतेन वा सीलब्बतेन वा न यायति न निय्यति न वुय्हति न संहरीयतीति – न ब्राह्मणो सीलवतेन नेय्यो.

पारङ्गतो न पच्चेति तादीति. पारं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. सो पारङ्गतो पारप्पत्तो अन्तगतो अन्तप्पत्तो कोटिगतो कोटिप्पत्तो [वित्थारो] जातिमरणसंसारो, नत्थि तस्स पुनब्भवोति – पारङ्गतो. न पच्चेतीति सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति. सकदागामिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति. अनागामिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति. अरहत्तमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति – पारङ्गतो न पच्चेति. तादीति अरहा पञ्चहाकारेहि तादी – इट्ठानिट्ठे तादी, चत्तावीति तादी, तिण्णावीति तादी, मुत्तावीति तादी, तंनिद्देसा तादी.

कथं अरहा इट्ठानिट्ठे तादी? अरहा लाभेपि तादी, अलाभेपि तादी, यसेपि तादी, अयसेपि तादी, पसंसायपि तादी, निन्दायपि तादी, सुखेपि तादी, दुक्खेपि तादी. एकच्चे बाहं [अङ्गं (सी.)] गन्धेन लिम्पेय्युं, एकच्चे बाहं [अङ्गं (सी.)] वासिया तच्छेय्युं – अमुस्मिं नत्थि रागो, अमुस्मिं नत्थि पटिघं, अनुनयपटिघविप्पहीनो उग्घातिनिघातिवीतिवत्तो अनुरोधविरोधसमतिक्कन्तो. एवं अरहा इट्ठानिट्ठे तादी.

कथं अरहा चत्तावीति तादी? अरहतो रागो चत्तो वन्तो मुत्तो पहीनो पटिनिस्सट्ठो. दोसो…पे… मोहो… कोधो… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा… सब्बे दुच्चरिता… सब्बे दरथा… सब्बे परिळाहा… सब्बे सन्तापा… सब्बाकुसलाभिसङ्खारा चत्ता वन्ता मुत्ता पहीना पटिनिस्सट्ठा. एवं अरहा चत्तावीति तादी.

कथं अरहा तिण्णावीति तादी? अरहा कामोघं तिण्णो भवोघं तिण्णो दिट्ठोघं तिण्णो अविज्जोघं तिण्णो सब्बं संसारपथं तिण्णो उत्तिण्णो नित्तिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तो . सो वुट्ठवासो चिण्णचरणो जातिमरणसंसारो, नत्थि तस्स पुनब्भवोति. एवं अरहा तिण्णावीति तादी.

कथं अरहा मुत्तावीति तादी? अरहतो रागा चित्तं मुत्तं विमुत्तं सुविमुत्तं, दोसा चित्तं मुत्तं विमुत्तं सुविमुत्तं, मोहा चित्तं मुत्तं विमुत्तं सुविमुत्तं, कोधा…पे… उपनाहा… मक्खा… पळासा… इस्साय… मच्छरिया… मायाय… साठेय्या… थम्भा… सारम्भा… माना… अतिमाना… मदा… पमादा… सब्बकिलेसेहि… सब्बदुच्चरितेहि… सब्बदरथेहि… सब्बपरिळाहेहि… सब्बसन्तापेहि… सब्बाकुसलाभिसङ्खारेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं. एवं अरहा मुत्तावीति तादी.

कथं अरहा तंनिद्देसा तादी? अरहा सीले सति सीलवाति तंनिद्देसा तादी; सद्धाय सति सद्धोति तंनिद्देसा तादी; वीरिये सति वीरियवाति तंनिद्देसा तादी; सतिया सति सतिमाति तंनिद्देसा तादी; समाधिम्हि सति समाहितोति तंनिद्देसा तादी; पञ्ञाय सति पञ्ञवाति तंनिद्देसा तादी; विज्जाय सति तेविज्जोति तंनिद्देसा तादी; अभिञ्ञाय सति छळभिञ्ञोति तंनिद्देसा तादी. एवं अरहा तंनिद्देसा तादीति – पारङ्गतो न पच्चेति तादी.

तेनाह भगवा –

‘‘न कप्पयन्ति न पुरेक्खरोन्ति, धम्मापि तेसं न पटिच्छितासे;

ब्राह्मणो सीलवतेन नेय्यो, पारङ्गतो न पच्चेति तादी’’ति.

परमट्ठकसुत्तनिद्देसो पञ्चमो.