📜

६. जरासुत्तनिद्देसो

अथ जरासुत्तनिद्देसं वक्खति –

३९.

अप्पंवत जीवितं इदं, ओरं वस्ससतापि मिय्यति[मीयति (सी.)];

यो चेपि अतिच्च जीवति, अथ खो सो जरसापि मिय्यति.

अप्पं वत जीवितं इदन्ति. जीवितन्ति आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं. अपि च, द्वीहि कारणेहि अप्पकं जीवितं थोकं जीवितं – ठितिपरित्तताय वा अप्पकं जीवितं, सरसपरित्तताय वा अप्पकं जीवितं. कथं ठितिपरित्तताय वा अप्पकं जीवितं? अतीते चित्तक्खणे जीवित्थ, न जीवति न जीविस्सति; अनागते चित्तक्खणे जीविस्सति, न जीवति न जीवित्थ; पच्चुप्पन्ने चित्तक्खणे जीवति, न जीवित्थ न जीविस्सति.

‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;

एकचित्तसमायुत्ता, लहुसो वत्तते खणो.

‘‘चुल्लासीतिसहस्सानि, कप्पा तिट्ठन्ति ये मरू;

न त्वेव तेपि जीवन्ति, द्वीहि चित्तेहि संयुता [समोहिता (सी. स्या. क.)].

‘‘ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;

सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका.

‘‘अनन्तरा च ये भग्गा, ये च भग्गा अनागता;

तदन्तरे निरुद्धानं, वेसमं नत्थि लक्खणे.

‘‘अनिब्बत्तेन न जातो, पच्चुप्पन्नेन जीवति;

चित्तभग्गा मतो लोको, पञ्ञत्ति परमत्थिया.

‘‘यथा निन्ना पवत्तन्ति, छन्देन परिणामिता;

अच्छिन्नधारा वत्तन्ति, सळायतनपच्चया.

‘‘अनिधानगता भग्गा, पुञ्जो नत्थि अनागते;

निब्बत्ता ये च तिट्ठन्ति, आरग्गे सासपूपमा.

‘‘निब्बत्तानञ्च धम्मानं, भङ्गो नेसं पुरक्खतो;

पलोकधम्मा तिट्ठन्ति, पुराणेहि अमिस्सिता.

‘‘अदस्सनतो आयन्ति, भङ्गा गच्छन्ति दस्सनं;

विज्जुप्पादोव आकासे, उप्पज्जन्ति वयन्ति चा’’ति.

एवं ठितिपरित्तताय अप्पकं जीवितं.

कथं सरसपरित्तताय अप्पकं जीवितं? अस्सासूपनिबद्धं [अस्सासूपनिबन्धं (क.)] जीवितं, पस्सासूपनिबद्धं जीवितं, अस्सासपस्सासूपनिबद्धं जीवितं, महाभूतूपनिबद्धं जीवितं, कबळीकाराहारूपनिबद्धं जीवितं, उस्मूपनिबद्धं जीवितं, विञ्ञाणूपनिबद्धं जीवितं. मूलम्पि इमेसं दुब्बलं, पुब्बहेतूपि इमेसं दुब्बला, ये पच्चया तेपि दुब्बला, येपि पभाविका तेपि दुब्बला, सहभूपि इमेसं दुब्बला, सम्पयोगापि इमेसं दुब्बला, सहजापि इमेसं दुब्बला, यापि पयोजिका सापि दुब्बला. अञ्ञमञ्ञं इमे निच्चदुब्बला, अञ्ञमञ्ञं अनवट्ठिता इमे. अञ्ञमञ्ञं परिपातयन्ति इमे, अञ्ञमञ्ञस्स हि नत्थि तायिता, न चापि ठपेन्ति अञ्ञमञ्ञं इमे. योपि निब्बत्तको सो न विज्जति.

‘‘न च केनचि कोचि हायति, गन्धब्बा च इमे हि सब्बसो;

पुरिमेहि पभाविका इमे, येपि पभाविका ते पुरे मता;

पुरिमापि च पच्छिमापि च, अञ्ञमञ्ञं न कदाचि मद्दसंसू’’ति.

एवं सरसपरित्तताय अप्पकं जीवितं.

अपि च, चातुमहाराजिकानं [चातुम्महाराजिकानं (सी. स्या.)] देवानं जीवितं उपादाय मनुस्सानं अप्पकं जीवितं परित्तं जीवितं थोकं जीवितं खणिकं जीवितं लहुकं जीवितं इत्तरं जीवितं अनद्धनीयं जीवितं नचिरट्ठितिकं जीवितं. तावतिंसानं देवानं…पे… यामानं देवानं… तुसितानं देवानं… निम्मानरतीनं देवानं… परनिम्मितवसवत्तीनं देवानं… ब्रह्मकायिकानं देवानं जीवितं उपादाय मनुस्सानं अप्पकं जीवितं परित्तं जीवितं थोकं जीवितं खणिकं जीवितं लहुकं जीवितं इत्तरं जीवितं अनद्धनीयं जीवितं नचिरट्ठितिकं जीवितं. वुत्तञ्हेतं भगवता – ‘‘अप्पमिदं, भिक्खवे, मनुस्सानं आयु, गमनियो सम्परायो, मन्ताय बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं. यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो.

‘‘अप्पमायु मनुस्सानं, हीळेय्य नं सुपोरिसो;

चरेय्यादित्तसीसोव नत्थि मच्चुस्सनागमो.

‘‘अच्चयन्ति अहोरत्ता, जीवितं उपरुज्झति;

आयु खिय्यति मच्चानं, कुन्नदीनंव ओदक’’न्ति.

अप्पं वत जीवितं इदं.

ओरं वस्ससतापि मिय्यतीति. कललकालेपि चवति मरति अन्तरधायति विप्पलुज्जति, अब्बुदकालेपि चवति मरति अन्तरधायति विप्पलुज्जति, पेसिकालेपि चवति मरति अन्तरधायति विप्पलुज्जति, घनकालेपि चवति मरति अन्तरधायति विप्पलुज्जति, पसाखकालेपि चवति मरति अन्तरधायति विप्पलुज्जति, जातमत्तोपि चवति मरति अन्तरधायति विप्पलुज्जति, सूतिघरेपि [पसूतिघरे (स्या.), सूतिकघरे (क.)] चवति मरति अन्तरधायति विप्पलुज्जति, अद्धमासिकोपि चवति मरति अन्तरधायति विप्पलुज्जति, मासिकोपि चवति मरति अन्तरधायति विप्पलुज्जति, द्वेमासिकोपि…पे… तेमासिकोपि… चतुमासिकोपि… पञ्चमासिकोपि चवति मरति अन्तरधायति विप्पलुज्जति, छमासिकोपि… सत्तमासिकोपि… अट्ठमासिकोपि… नवमासिकोपि… दसमासिकोपि… संवच्छरिकोपि चवति मरति अन्तरधायति विप्पलुज्जति, द्वेवस्सिकोपि… तिवस्सिकोपि… चतुवस्सिकोपि… पञ्चवस्सिकोपि … छवस्सिकोपि… सत्तवस्सिकोपि… अट्ठवस्सिकोपि… नववस्सिकोपि… दसवस्सिकोपि… वीसतिवस्सिकोपि… तिंसवस्सिकोपि… चत्तारीसवस्सिकोपि… पञ्ञासवस्सिकोपि… सट्ठिवस्सिकोपि… सत्ततिवस्सिकोपि… असीतिवस्सिकोपि… नवुतिवस्सिकोपि चवति मरति अन्तरधायति विप्पलुज्जतीति – ओरं वस्ससतापि मिय्यति.

योचेपि अतिच्च जीवतीति. यो वस्ससतं अतिक्कमित्वा जीवति सो एकं वा वस्सं जीवति, द्वे वा वस्सानि जीवति, तीणि वा वस्सानि जीवति, चत्तारि वा वस्सानि जीवति, पञ्च वा वस्सानि जीवति…पे… दस वा वस्सानि जीवति, वीसति वा वस्सानि जीवति, तिंसं वा वस्सानि जीवति, चत्तारीसं वा वस्सानि जीवतीति – यो चेपि अतिच्च जीवति. अथ खो सो जरसापि मिय्यतीति. यदा जिण्णो होति वुद्धो महल्लको अद्धगतो वयोअनुप्पत्तो खण्डदन्तो पलितकेसो विलूनं खलितसिरो [खलितं सिरो (सी.)] वलिनं तिलकाहतगत्तो वङ्को भोग्गो दण्डपरायनो, सो जरायपि चवति मरति अन्तरधायति विप्पलुज्जति, नत्थि मरणम्हा मोक्खो.

‘‘फलानमिव पक्कानं, पातो पतनतो [पपततो (सी.)] भयं;

एवं जातान मच्चानं, निच्चं मरणतो भयं.

‘‘यथापि कुम्भकारस्स, कता मत्तिकभाजना;

सब्बे भेदनपरियन्ता, एवं मच्चान जीवितं.

‘‘दहरा च महन्ता च, ये बाला ये च पण्डिता;

सब्बे मच्चुवसं यन्ति, सब्बे मच्चुपरायना.

‘‘तेसं मच्चुपरेतानं, गच्छतं परलोकतो;

न पिता तायते पुत्तं, ञाती वा पन ञातके.

‘‘पेक्खतञ्ञेव ञातीनं, पस्स लालप्पतं पुथु;

एकमेकोव मच्चानं, गोवज्झो विय निय्यति;

एवमब्भाहतो लोको, मच्चुना च जराय चा’’ति.

अथ खो सो जरसापि मिय्यति.

तेनाह भगवा –

‘‘अप्पं वत जीवितं इदं, ओरं वस्ससतापि मिय्यति;

यो चेपि अतिच्च जीवति, अथ खो सो जरसापि मिय्यती’’ति.

४०.

सोचन्तिजना ममायिते, न हि सन्ति निच्चा परिग्गहा;

विनाभावं सन्तमेविदं, इति दिस्वा नागारमावसे.

सोचन्ति जना ममायितेति. जनाति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च. ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च…पे… इदं तण्हाममत्तं…पे… इदं दिट्ठिममत्तं. ममायितं वत्थुं अच्छेदसङ्किनोपि सोचन्ति, अच्छिज्जन्तेपि सोचन्ति, अच्छिन्नेपि सोचन्ति. ममायितं वत्थुं विपरिणामसङ्किनोपि सोचन्ति, विपरिणामन्तेपि सोचन्ति, विपरिणतेपि सोचन्ति किलमन्ति परिदेवन्ति उरत्ताळिं कन्दन्ति सम्मोहं आपज्जन्तीति – सोचन्ति जना ममायिते.

हि सन्ति निच्चा परिग्गहाति. द्वे परिग्गहा – तण्हापरिग्गहो च दिट्ठिपरिग्गहो च…पे… अयं तण्हापरिग्गहो…पे… अयं दिट्ठिपरिग्गहो. तण्हापरिग्गहो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मो. दिट्ठिपरिग्गहोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मो. वुत्तञ्हेतं भगवता – ‘‘पस्सथ नो तुम्हे, भिक्खवे, तं परिग्गहं य्वायं परिग्गहो निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सती’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु, भिक्खवे! अहम्पि खो एतं, भिक्खवे, परिग्गहं न समनुपस्सामि, य्वायं परिग्गहो निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सती’’ति. परिग्गहा निच्चा धुवा सस्सता अविपरिणामधम्मा नत्थि न सन्ति न संविज्जन्ति न लब्भन्तीति – न हि सन्ति निच्चा परिग्गहा.

विनाभावं सन्तमेविदन्ति. नानाभावे विनाभावे अञ्ञथाभावे सन्ते संविज्जमाने उपलब्भियमाने. वुत्तञ्हेतं भगवता – ‘‘अलं, आनन्द! मा सोचि मा परिदेवि. ननु एतं, आनन्द, मया पटिकच्चेव [पटिगच्चेव (सी.)] अक्खातं – ‘सब्बेहेव पियेहि मनापेहि नानाभावो विनाभावो अञ्ञथाभावो. तं कुतेत्थ, आनन्द, लब्भा – यं तं जातं भूतं सङ्खतं पलोकधम्मं तं वत मा पलुज्जी’ति! नेतं ठानं विज्जति. पुरिमानं पुरिमानं खन्धानं धातूनं आयतनानं विपरिणामञ्ञथाभावा पच्छिमा पच्छिमा खन्धा च धातुयो च आयतनानि च पवत्तन्ती’’ति – विनाभावं सन्तमेविदं.

इति दिस्वा नागारमावसेति. इतीति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं. इतीति इति दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा ममत्तेसूति – इति दिस्वा. नागारमावसेति सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारपलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा मित्तामच्चपलिबोधं छिन्दित्वा सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्याति – इति दिस्वा नागारमावसे.

तेनाह भगवा –

‘‘सोचन्ति जना ममायिते, न हि सन्ति निच्चा परिग्गहा;

विनाभावं सन्तमेविदं, इति दिस्वा नागारमावसे’’ति.

४१.

मरणेनपि तं पहीयति[पहिय्यति (क.)]यं पुरिसो ममिदन्ति मञ्ञति;

एतम्पिविदित्वान[एतं दिस्वान (सी. क.)]पण्डितो, न ममत्ताय नमेथ मामको.

मरणेनपि तं पहीयतीति. मरणन्ति या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चुमरणं कालंकिरिया खन्धानं भेदो कळेवरस्स निक्खेपो जीवितिन्द्रियस्सुपच्छेदो. न्ति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं. पहीयतीति पहीयति जहीयति विजहीयति अन्तरधायति विप्पलुज्जति. भासितम्पि हेतं –

‘‘पुब्बेव मच्चं विजहन्ति भोगा, मच्चोव ने पुब्बतरं जहाति;

असस्सता भोगिनो कामकामी, तस्मा न सोचामहं सोककाले.

‘‘उदेति आपूरति वेति चन्दो, अत्तं गमेत्वान पलेति सूरियो;

विदिता मया सत्तुक लोकधम्मा, तस्मा न सोचामहं सोककाले’’ति.

मरणेनपि तं पहीयति. यं पुरिसो ममिदन्ति मञ्ञतीति. न्ति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं. पुरिसोति सङ्खा समञ्ञा पञ्ञत्ति वोहारो [लोकवोहारो (स्या.)] नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो. ममिदन्ति मञ्ञतीति तण्हामञ्ञनाय मञ्ञति, दिट्ठिमञ्ञनाय मञ्ञति, मानमञ्ञनाय मञ्ञति, किलेसमञ्ञनाय मञ्ञति, दुच्चरितमञ्ञनाय मञ्ञति, पयोगमञ्ञनाय मञ्ञति, विपाकमञ्ञनाय मञ्ञतीति – यं पुरिसो ममिदन्ति मञ्ञति.

एतम्पि विदित्वान पण्डितोति. एतं आदीनवं ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा ममत्तेसूति, एतम्पि विदित्वा पण्डितो धीरो पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावीति – एतम्पि विदित्वान पण्डितो.

न ममत्ताय नमेथ मामकोति. ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च…पे… इदं तण्हाममत्तं…पे… इदं दिट्ठिममत्तं. मामकोति बुद्धमामको धम्ममामको सङ्घमामको. सो भगवन्तं ममायति, भगवा तं पुग्गलं परिग्गण्हाति. वुत्तञ्हेतं भगवता – ‘‘ये ते, भिक्खवे, भिक्खू कुहा थद्धा [बद्धा (क.) इतिवु. १०८] लपा सिङ्गी उन्नळा असमाहिता, न मे ते, भिक्खवे, भिक्खू मामका; अपगता च ते, भिक्खवे, भिक्खू इमस्मा धम्मविनया. न च ते इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति. ये च खो ते, भिक्खवे, भिक्खू निक्कुहा निल्लपा धीरा अत्थद्धा सुसमाहिता, ते खो मे, भिक्खवे, भिक्खू मामका; अनपगता च ते, भिक्खवे, भिक्खू इमस्मा धम्मविनया. ते च इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति’’.

‘‘कुहा थद्धा लपा सिङ्गी, उन्नळा असमाहिता;

न ते धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते.

‘‘निक्कुहा निल्लपा धीरा, अत्थद्धा सुसमाहिता;

ते वे धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते’’.

न ममत्ताय नमेथ मामकोति. मामको तण्हाममत्तं पहाय दिट्ठिममत्तं पटिनिस्सज्जित्वा ममत्ताय न नमेय्य न ओनमेय्य, न तंनिन्नो अस्स न तप्पोणो न तप्पब्भारो न तदधिमुत्तो न तदधिपतेय्योति – न ममत्ताय नमेथ मामको.

तेनाह भगवा –

‘‘मरणेनपि तं पहीयति, यं पुरिसो ममिदन्ति मञ्ञति;

एतम्पि विदित्वान पण्डितो, न ममत्ताय नमेथ मामको’’ति.

४२.

सुपिनेनयथापि सङ्गतं, पटिबुद्धो पुरिसो न पस्सति;

एवम्पि पियायितं जनं, पेतं कालङ्कतं[कालकतं (सी. स्या.)]न पस्सति.

सुपिनेन यथापि सङ्गतन्ति. सङ्गतं समागतं समाहितं सन्निपतितन्ति – सुपिनेन यथापि सङ्गतं. पटिबुद्धोपुरिसो न पस्सतीति यथा पुरिसो सुपिनगतो चन्दं पस्सति, सूरियं पस्सति, महासमुद्दं पस्सति, सिनेरुं पब्बतराजानं पस्सति, हत्थिं पस्सति, अस्सं पस्सति, रथं पस्सति, पत्तिं पस्सति, सेनाब्यूहं पस्सति, आरामरामणेय्यकं पस्सति, वनरामणेय्यकं…पे… भूमिरामणेय्यकं… पोक्खरणीरामणेय्यकं पस्सति; पटिबुद्धो न किञ्चि पस्सतीति – पटिबुद्धो पुरिसो न पस्सति.

एवम्पि पियायितं जनन्ति. एवन्ति ओपम्मसम्पटिपादनं. पियायितं जनन्ति ममायितं जनं मातरं वा पितरं वा भातरं वा भगिनिं वा पुत्तं वा धीतरं वा मित्तं वा अमच्चं वा ञातिं वा सालोहितं वाति – एवम्पि पियायितं जनं.

पेतंकालङ्कतं न पस्सतीति. पेतो वुच्चति मतो. कालङ्कतं न पस्सति न दक्खति नाधिगच्छति न विन्दति न पटिलभतीति – पेतं कालङ्कतं न पस्सति.

तेनाह भगवा –

‘‘सुपिनेन यथापि सङ्गतं, पटिबुद्धो पुरिसो न पस्सति;

एवम्पि पियायितं जनं, पेतं कालङ्कतं न पस्सती’’ति.

४३.

दिट्ठापिसुतापि ते जना, येसं नाममिदं पवुच्चति;

नामंयेवावसिस्सति, [नाममेवा’वसिस्सति (सी. स्या.)]अक्खेय्यं पेतस्स जन्तुनो.

दिट्ठापि सुतापि ते जनाति. दिट्ठाति ये चक्खुविञ्ञाणाभिसम्भूता. सुताति ये सोतविञ्ञाणाभिसम्भूता . ते जनाति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा चाति – दिट्ठापि सुतापि ते जना.

येसं नाममिदं पवुच्चतीति. येसन्ति येसं खत्तियानं ब्राह्मणानं वेस्सानं सुद्दानं गहट्ठानं पब्बजितानं देवानं मनुस्सानं. नामन्ति सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो. पवुच्चतीति वुच्चति पवुच्चति कथीयति भणीयति दीपीयति वोहरीयतीति – येसं नाममिदं पवुच्चति.

नामंयेवावसिस्सति अक्खेय्यन्ति. रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं पहीयति जहीयति विजहीयति अन्तरधायति विप्पलुज्जति, नामंयेवावसिस्सति. अक्खेय्यन्ति. अक्खातुं कथेतुं भणितुं दीपयितुं वोहरितुन्ति – नामं एवावसिस्सति अक्खेय्यं. पेतस्स जन्तुनोति. पेतस्साति मतस्स कालङ्कतस्स. जन्तुनोति सत्तस्स नरस्स मानवस्स पोसस्स पुग्गलस्स जीवस्स जागुस्स जन्तुस्स इन्दगुस्स मनुजस्साति – पेतस्स जन्तुनो.

तेनाह भगवा –

‘‘दिट्ठापि सुतापि ते जना, येसं नाममिदं पवुच्चति;

नामंयेवावसिस्सति, अक्खेय्यं पेतस्स जन्तुनो’’ति.

४४.

सोकप्परिदेवमच्छरं, न पजहन्ति गिद्धा ममायिते;

तस्मा मुनयो परिग्गहं, हित्वा अचरिंसु खेमदस्सिनो.

सोकप्परिदेवमच्छरं न पजहन्ति गिद्धा ममायितेति. सोकोति ञातिब्यसनेन वा फुट्ठस्स भोगब्यसनेन वा फुट्ठस्स रोगब्यसनेन वा फुट्ठस्स सीलब्यसनेन वा फुट्ठस्स दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको अन्तोदाहो अन्तोपरिदाहो [अन्तोडाहो अन्तोपरिडाहो (स्या.)] चेतसो परिज्झायना दोमनस्सं सोकसल्लं. परिदेवोति ञातिब्यसनेन वा फुट्ठस्स…पे… दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आदेवो परिदेवो आदेवना परिदेवना आदेवितत्तं परिदेवितत्तं वाचा पलापो विप्पलापो लालप्पो लालप्पायना लालप्पायितत्तं. मच्छरियन्ति पञ्च मच्छरियानि – आवासमच्छरियं , कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं , धम्ममच्छरियं. यं एवरूपं मच्छरियं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं चित्तस्स – इदं वुच्चति मच्छरियं. अपि च खन्धमच्छरियम्पि मच्छरियं, धातुमच्छरियम्पि मच्छरियं, आयतनमच्छरियम्पि मच्छरियं गाहो – इदं वुच्चति मच्छरियं. गेधो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च …पे… इदं तण्हाममत्तं…पे… इदं दिट्ठिममत्तं. ममायितं वत्थुं अच्छेदसङ्किनोपि सोचन्ति, अच्छिज्जन्तेपि सोचन्ति, अच्छिन्नेपि सोचन्ति, ममायितं वत्थुं विपरिणामसङ्किनोपि सोचन्ति, विपरिणामन्तेपि सोचन्ति, विपरिणतेपि सोचन्ति, ममायितं वत्थुं अच्छेदसङ्किनोपि परिदेवन्ति, अच्छिज्जन्तेपि परिदेवन्ति, अच्छिन्नेपि परिदेवन्ति. ममायितं वत्थुं विपरिणामसङ्किनोपि परिदेवन्ति, विपरिणामन्तेपि परिदेवन्ति, विपरिणतेपि परिदेवन्ति. ममायितं वत्थुं रक्खन्ति गोपेन्ति परिग्गण्हन्ति ममायन्ति मच्छरायन्ति; ममायितस्मिं वत्थुस्मिं सोकं न जहन्ति, परिदेवं न जहन्ति, मच्छरियं न जहन्ति, गेधं न जहन्ति नप्पजहन्ति न विनोदेन्ति न ब्यन्तिं करोन्ति न अनभावं गमेन्तीति – सोकप्परिदेवमच्छरं नप्पजहन्ति गिद्धा ममायिते.

तस्मा मुनयो परिग्गहं, हित्वा अचरिंसु खेमदस्सिनोति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना एतं आदीनवं सम्पस्समाना ममत्तेसूति – तस्मा. मुनयोति मोनं वुच्चति ञाणं. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. तेन ञाणेन समन्नागता मुनयो मोनप्पत्ता. तीणि मोनेय्यानि – कायमोनेय्यं, वचीमोनेय्यं, मनोमोनेय्यं…पे… सङ्गजालमतिच्च सो मुनि. परिग्गहोति द्वे परिग्गहा – तण्हापरिग्गहो च दिट्ठिपरिग्गहो च…पे… अयं तण्हापरिग्गहो…पे… अयं दिट्ठिपरिग्गहो. मुनयो तण्हापरिग्गहं परिच्चजित्वा दिट्ठिपरिग्गहं पटिनिस्सज्जित्वा चजित्वा पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वा अचरिंसु विहरिंसु इरियिंसु वत्तिंसु पालिंसु यपिंसु यापिंसु. खेमदस्सिनोति खेमं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. खेमदस्सिनोति खेमदस्सिनो ताणदस्सिनो लेणदस्सिनो सरणदस्सिनो अभयदस्सिनो अच्चुतदस्सिनो अमतदस्सिनो निब्बानदस्सिनोति – तस्मा मुनयो परिग्गहं हित्वा अचरिंसु खेमदस्सिनो.

तेनाह भगवा –

‘‘सोकप्परिदेवमच्छरं, न जहन्ति गिद्धा ममायिते;

तस्मा मुनयो परिग्गहं, हित्वा अचरिंसु खेमदस्सिनो’’ति.

४५.

पतिलीनचरस्स भिक्खुनो, भजमानस्स विवित्तमासनं;

सामग्गियमाहुतस्स तं, यो अत्तानं भवने न दस्सये.

पतिलीनचरस्सभिक्खुनोति. पतिलीनचरा वुच्चन्ति सत्त सेक्खा [सेखा (सी. स्या.)]. अरहा पतिलीनो. किंकारणा पतिलीनचरा वुच्चन्ति सत्त सेक्खा? ते ततो ततो चित्तं पतिलीनेन्ता पतिकुटेन्ता पतिवट्टेन्ता सन्निरुद्धन्ता [सन्निरुम्भेन्ता (सी.)] सन्निग्गण्हन्ता सन्निवारेन्ता रक्खन्ता गोपेन्ता चरन्ति विचरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्ति, चक्खुद्वारे चित्तं पतिलीनेन्ता पतिकुटेन्ता पतिवट्टेन्ता सन्निरुद्धन्ता सन्निग्गण्हन्ता सन्निवारेन्ता रक्खन्ता गोपेन्ता चरन्ति विचरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्ति, सोतद्वारे चित्तं…पे… घानद्वारे चित्तं… जिव्हाद्वारे चित्तं… कायद्वारे चित्तं… मनोद्वारे चित्तं पतिलीनेन्ता पतिकुटेन्ता पतिवट्टेन्ता सन्निरुद्धन्ता सन्निग्गण्हन्ता सन्निवारेन्ता रक्खन्ता गोपेन्ता चरन्ति विचरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्ति. यथा कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पतिलीयति पतिकुटति पतिवट्टति न सम्पसारियति; एवमेव ततो ततो चित्तं पतिलीनेन्ता पतिकुटेन्ता पतिवट्टेन्ता सन्निरुद्धन्ता सन्निग्गण्हन्ता सन्निवारेन्ता रक्खन्ता गोपेन्ता चरन्ति विचरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्ति, चक्खुद्वारे चित्तं…पे… सोतद्वारे चित्तं… घानद्वारे चित्तं… जिव्हाद्वारे चित्तं… कायद्वारे चित्तं… मनोद्वारे चित्तं पतिलीनेन्ता पतिकुटेन्ता पतिवट्टेन्ता सन्निरुद्धन्ता सन्निग्गण्हन्ता सन्निवारेन्ता रक्खन्ता गोपेन्ता चरन्ति विचरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्ति. तंकारणा पतिलीनचरा वुच्चन्ति सत्त सेक्खा. भिक्खुनोति पुथुज्जनकल्याणकस्स वा भिक्खुनो सेक्खस्स वा भिक्खुनोति – पतिलीनचरस्स भिक्खुनो.

भजमानस्स विवित्तमासनन्ति आसनं वुच्चति यत्थ निसीदन्ति – मञ्चो पीठं भिसि तट्टिका चम्मखण्डो तिणसन्थारो पण्णसन्थारो पलालसन्थारो. तं आसनं असप्पायरूपदस्सनेन रित्तं विवित्तं पविवित्तं, असप्पायसद्दस्सवनेन रित्तं विवित्तं पविवित्तं, असप्पायगन्धघायनेन… असप्पायरससायनेन… असप्पायफोट्ठब्बफुसनेन… असप्पायेहि पञ्चहि कामगुणेहि रित्तं विवित्तं पविवित्तं. तं विवित्तं आसनं भजतो सम्भजतो सेवतो निसेवतो संसेवतो पटिसेवतोति – भजमानस्स विवित्तमासनं.

सामग्गियमाहुतस्स तं, यो अत्तानं भवने न दस्सयेति. सामग्गियोति तिस्सो सामग्गियो – गणसामग्गी, धम्मसामग्गी, अनभिनिब्बत्तिसामग्गी. कतमा गणसामग्गी? बहु चेपि भिक्खू समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति – अयं गणसामग्गी. कतमा धम्मसामग्गी? चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो. ते एकतो पक्खन्दन्ति पसीदन्ति सम्पतिट्ठन्ति विमुच्चन्ति; न तेसं धम्मानं विवादो पविवादो अत्थि – अयं धम्मसामग्गी. कतमा अनभिनिब्बत्तिसामग्गी? बहु चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्ति; न तेसं निब्बानधातुया [तेन (सी.)] ऊनत्तं वा पुण्णत्तं वा पञ्ञायति – अयं अनभिनिब्बत्तिसामग्गी. भवनेति नेरयिकानं निरयो भवनं, तिरच्छानयोनिकानं तिरच्छानयोनि भवनं, पेत्तिविसयिकानं पेत्तिविसयो भवनं, मनुस्सानं मनुस्सलोको भवनं, देवानं देवलोको भवनन्ति. सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सयेति. तस्सेसा सामग्गी एतं छन्नं एतं पतिरूपं एतं अनुच्छविकं एतं अनुलोमं, यो एवं पटिच्छन्ने निरये अत्तानं न दस्सेय्य, तिरच्छानयोनियं अत्तानं न दस्सेय्य, पेत्तिविसये अत्तानं न दस्सेय्य, मनुस्सलोके अत्तानं न दस्सेय्य, देवलोके अत्तानं न दस्सेय्याति एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सये.

तेनाह भगवा –

‘‘पतिलीनचरस्स भिक्खुनो, भजमानस्स विवित्तमासनं;

सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सये’’ति.

४६.

सब्बत्थमुनी अनिस्सितो, न पियं कुब्बति नोपि अप्पियं;

तस्मिं परिदेवमच्छरं, पण्णे वारि यथा न लिम्पति.

सब्बत्थमुनी अनिस्सितोति. सब्बं वुच्चति द्वादसायतनानि – चक्खुञ्चेव रूपा च, सोतञ्च सद्दा च, घानञ्च गन्धा च, जिव्हा च रसा च, कायो च फोट्ठब्बा च, मनो च धम्मा च. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. अनिस्सितोति . द्वे निस्सया – तण्हानिस्सयो च दिट्ठिनिस्सयो च…पे… अयं तण्हानिस्सयो…पे… अयं दिट्ठिनिस्सयो. मुनि तण्हानिस्सयं पहाय दिट्ठिनिस्सयं पटिनिस्सज्जित्वा चक्खुं अनिस्सितो सोतं अनिस्सितो घानं अनिस्सितो जिव्हं अनिस्सितो कायं अनिस्सितो मनं अनिस्सितो रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… धम्मे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खारं… कामधातुं… रूपधातुं… अरूपधातुं… कामभवं… रूपभवं… अरूपभवं… सञ्ञाभवं… असञ्ञाभवं … नेवसञ्ञानासञ्ञाभवं… एकवोकारभवं… चतुवोकारभवं… पञ्चवोकारभवं… अतीतं… अनागतं… पच्चुप्पन्नं… दिट्ठं… सुतं… मुतं… विञ्ञातं… सब्बे धम्मे अनिस्सितो अनल्लीनो अनुपगतो अनज्झोसितो अनधिमुत्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – सब्बत्थ मुनि अनिस्सितो.

न पियं कुब्बति नोपि अप्पियन्ति. पियाति द्वे पिया – सत्ता वा सङ्खारा वा. कतमे सत्ता पिया? इध यस्स ते होन्ति अत्थकामा हितकामा फासुकामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा पुत्ता वा धीतरा वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा – इमे सत्ता पिया. कतमे सङ्खारा पिया? मनापिका रूपा मनापिका सद्दा मनापिका गन्धा मनापिका रसा मनापिका फोट्ठब्बा – इमे सङ्खारा पिया. अप्पियाति द्वे अप्पिया – सत्ता वा सङ्खारा वा. कतमे सत्ता अप्पिया? इध यस्स ते होन्ति अनत्थकामा अहितकामा अफासुकामा अयोगक्खेमकामा जीविता वोरोपेतुकामा – इमे सत्ता अप्पिया. कतमे सङ्खारा अप्पिया? अमनापिका रूपा अमनापिका सद्दा अमनापिका गन्धा अमनापिका रसा अमनापिका फोट्ठब्बा – इमे सङ्खारा अप्पिया. न पियं कुब्बति नोपि अप्पियन्ति. ‘‘अयं मे सत्तो पियो, इमे च सङ्खारा मनापा’’ति रागवसेन पियं न करोति; ‘‘अयं मे सत्तो अप्पियो, इमे च सङ्खारा अमनापा’’ति पटिघवसेन अप्पियं न करोति न जनेति न सञ्जनेति न निब्बत्तेति नाभिनिब्बत्तेतीति – न पियं कुब्बति नोपि अप्पियं.

तस्मिं परिदेवमच्छरं पण्णे वारि यथा न लिम्पतीति. तस्मिन्ति तस्मिं पुग्गले अरहन्ते खीणासवे. परिदेवोति ञातिब्यसनेन वा फुट्ठस्स भोगब्यसनेन वा फुट्ठस्स रोगब्यसनेन वा फुट्ठस्स सीलब्यसनेन वा फुट्ठस्स दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आदेवो परिदेवो आदेवना परिदेवना आदेवितत्तं परिदेवितत्तं वाचा पलापो विप्पलापो लालप्पो लालप्पायना लालप्पायितत्तं. मच्छरियन्ति पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं. यं एवरूपं मच्छरियं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं चित्तस्स – इदं वुच्चति मच्छरियं. अपि च खन्धमच्छरियम्पि मच्छरियं, धातुमच्छरियम्पि मच्छरियं, आयतनमच्छरियम्पि मच्छरियं गाहो – इदं वुच्चति मच्छरियं.

पण्णे वारि यथा न लिम्पतीति. पण्णं वुच्चति पदुमपत्तं. वारि वुच्चति उदकं. यथा वारि पदुमपत्तं न लिम्पति न पलिम्पति न उपलिम्पति अलित्तं अपलित्तं अनुपलित्तं, एवमेव तस्मिं पुग्गले अरहन्ते खीणासवे परिदेवो मच्छरियञ्च न लिम्पति न पलिम्पति न उपलिम्पति अलित्ता अपलित्ता अनुपलित्ता. सो च पुग्गलो अरहन्तो तेहि किलेसेहि न लिम्पति न पलिम्पति न उपलिम्पति अलित्तो अपलित्तो अनुपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – तस्मिं परिदेवमच्छरं पण्णे वारि यथा न लिम्पति.

तेनाह भगवा –

‘‘सब्बत्थ मुनी अनिस्सितो, न पियं कुब्बति नोपि अप्पियं;

तस्मिं परिदेवमच्छरं, पण्णे वारि यथा न लिम्पती’’ति.

४७.

उदबिन्दु यथापि पोक्खरे, पदुमे वारि यथा न लिम्पति;

एवं मुनि नोपलिम्पति, यदिदं दिट्ठसुतमुतेसु[दिट्ठसुते मुतेसु (सी.), दिट्ठसुतं मुतेसु (स्या. क.)]वा.

उदबिन्दु यथापि पोक्खरेति. उदबिन्दु वुच्चति उदकथेवो. पोक्खरं वुच्चति पदुमपत्तं. यथा उदबिन्दु पदुमपत्ते न लिम्पति न पलिम्पति न उपलिम्पति अलित्तं अपलित्तं अनुपलित्तन्ति – उदबिन्दु यथापि पोक्खरे. पदुमेवारि यथा न लिम्पतीति. पदुमं वुच्चति पदुमपुप्फं. वारि वुच्चति उदकं. यथा वारि पदुमपुप्फं न लिम्पति न पलिम्पति न उपलिम्पति अलित्तं अपलित्तं अनुपलित्तन्ति – पदुमे वारि यथा न लिम्पति.

एवंमुनि नोपलिम्पति, यदिदं दिट्ठसुतमुतेसु वाति. एवन्ति ओपम्मसम्पटिपादनं. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. लेपाति द्वे लेपा – तण्हालेपो च दिट्ठिलेपो च…पे… अयं तण्हालेपो…पे… अयं दिट्ठिलेपो. मुनि तण्हालेपं पहाय दिट्ठिलेपं पटिनिस्सज्जित्वा दिट्ठे न लिम्पति, सुते न लिम्पति, मुते न लिम्पति, विञ्ञाते न लिम्पति न पलिम्पति न उपलिम्पति अलित्तो अपलित्तो अनुपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – एवं मुनि नोपलिम्पति, यदिदं दिट्ठसुतमुतेसु वा.

तेनाह भगवा –

‘‘उदबिन्दु यथापि पोक्खरे, पदुमे वारि यथा न लिम्पति;

एवं मुनि नोपलिम्पति, यदिदं दिट्ठसुतमुतेसु वा’’ति.

४८.

धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतमुतेसु वा;

नाञ्ञेनविसुद्धिमिच्छति, न हि सो रज्जति नो विरज्जति.

धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतमुतेसु वाति. धोनोति धोना वुच्चति पञ्ञा. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. किंकारणा धोना वुच्चति पञ्ञा? ताय पञ्ञाय कायदुच्चरितं धुतञ्च धोत च सन्धोतञ्च निद्धोतञ्च, वचीदुच्चरितं…पे… मनोदुच्चरितं धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च, रागो धुतो च धोतो च सन्धोतो च निद्धोतो च, दोसो… मोहो… कोधो… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा… सब्बे दुच्चरिता… सब्बे दरथा… सब्बे परिळाहा… सब्बे सन्तापा… सब्बाकुसलाभिसङ्खारा धुता च धोता च सन्धोता च निद्धोता च. तंकारणा धोना वुच्चति पञ्ञा.

अथ वा सम्मादिट्ठिया मिच्छादिट्ठि धुता च धोता च सन्धोता च निद्धोता च, सम्मासङ्कप्पेन मिच्छासङ्कप्पो धुतो च धोतो च सन्धोतो च निद्धोतो च, सम्मावाचाय मिच्छावाचा धुता च… सम्माकम्मन्तेन मिच्छाकम्मन्तो धुतो च… सम्माआजीवेन मिच्छाआजीवो धुतो च… सम्मावायामेन मिच्छावायामो धुतो च… सम्मासतिया मिच्छासति धुता च… सम्मासमाधिना मिच्छासमाधि धुतो च… सम्माञाणेन मिच्छाञाणं धुतञ्च… सम्माविमुत्तिया मिच्छाविमुत्ति धुता च धोता च सन्धोता च निद्धोता च.

अथ वा अरियेन अट्ठङ्गिकेन मग्गेन सब्बे किलेसा… सब्बे दुच्चरिता… सब्बे दरथा… सब्बे परिळाहा… सब्बे सन्तापा… सब्बाकुसलाभिसङ्खारा धुता च धोता च सन्धोता च निद्धोता च. अरहा इमेहि धोनेहि धम्मेहि उपेतो समुपेतो उपगतो समुपगतो उपपन्नो समुपपन्नो समन्नागतो. तस्मा अरहा धोनो. सो धुतरागो धुतपापो धुतकिलेसो धुतपरिळाहोति – धोनो.

धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतमुतेसु वाति. धोनो दिट्ठं न मञ्ञति, दिट्ठस्मिं न मञ्ञति, दिट्ठतो न मञ्ञति, दिट्ठा मेति न मञ्ञति; सुतं न मञ्ञति, सुतस्मिं न मञ्ञति, सुततो न मञ्ञति, सुतं मेति न मञ्ञति; मुतं न मञ्ञति, मुतस्मिं न मञ्ञति, मुततो न मञ्ञति, मुतं मेति न मञ्ञति; विञ्ञातं न मञ्ञति, विञ्ञातस्मिं न मञ्ञति, विञ्ञाततो न मञ्ञति, विञ्ञातं मेति न मञ्ञति. वुत्तम्पि हेतं भगवता – ‘‘अस्मीति, भिक्खवे, मञ्ञितमेतं, अयमहमस्मीति मञ्ञितमेतं, भविस्सन्ति मञ्ञितमेतं, न भविस्सन्ति मञ्ञितमेतं, रूपी भविस्सन्ति मञ्ञितमेतं, अरूपी भविस्सन्ति मञ्ञितमेतं, सञ्ञी भविस्सन्ति मञ्ञितमेतं, असञ्ञी भविस्सन्ति मञ्ञितमेतं, नेवसञ्ञीनासञ्ञी भविस्सन्ति मञ्ञितमेतं. मञ्ञितं [मञ्ञितं हि (सी.)], भिक्खवे, रोगो, मञ्ञितं गण्डो, मञ्ञितं सल्लं, मञ्ञितं उपद्दवो. तस्मातिह, भिक्खवे, अमञ्ञमानेन चेतसा विहरिस्सामाति, एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति – धोनो न हि तेन मञ्ञति यदिदं दिट्ठसुतमुतेसु वा.

नाञ्ञेनविसुद्धिमिच्छतीति. धोनो अञ्ञेन असुद्धिमग्गेन मिच्छापटिपदाय अनिय्यानिकपथेन अञ्ञत्र सतिपट्ठानेहि अञ्ञत्र सम्मप्पधानेहि अञ्ञत्र इद्धिपादेहि अञ्ञत्र इन्द्रियेहि अञ्ञत्र बलेहि अञ्ञत्र बोज्झङ्गेहि अञ्ञत्र अरिया अट्ठङ्गिका मग्गा सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं न इच्छति न सादियति न पत्थेति न पिहेति नाभिजप्पतीति – नाञ्ञेन विसुद्धिमिच्छति.

न हि सो रज्जति नो विरज्जतीति. सब्बे बालपुथुज्जना रज्जन्ति, पुथुज्जनकल्याणकं उपादाय सत्त सेक्खा विरज्जन्ति; अरहा नेव रज्जति नो विरज्जति. विरत्तो सो खया रागस्स वीतरागत्ता, खया दोसस्स वीतदोसत्ता, खया मोहस्स वीतमोहत्ता. सो वुट्ठवासो चिण्णचरणो…पे… जातिजरामरणसंसारो, नत्थि तस्स पुनब्भवोति – न हि सो रज्जति नो विरज्जति.

तेनाह भगवा –

‘‘धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतमुतेसु वा;

नाञ्ञेन विसुद्धिमिच्छति, न हि सो रज्जति नो विरज्जती’’ति.

जरासुत्तनिद्देसो छट्ठो.