📜
७. तिस्समेत्तेय्यसुत्तनिद्देसो
अथ ¶ तिस्समेत्तेय्यसुत्तनिद्देसं वक्खति –
मेथुनमनुयुत्तस्स ¶ ¶ , [इच्चायस्मा तिस्सो मेत्तेय्यो]
विघातं ब्रूहि मारिस;
सुत्वान तव सासनं, विवेके सिक्खिस्सामसे.
मेथुनमनुयुत्तस्साति. मेथुनधम्मो नाम यो सो असद्धम्मो गामधम्मो वसलधम्मो दुट्ठुल्लो ओदकन्तिको रहस्सो द्वयंद्वयसमापत्ति. किंकारणा वुच्चति मेथुनधम्मो? उभिन्नं रत्तानं सारत्तानं अवस्सुतानं परियुट्ठितानं परियादिन्नचित्तानं उभिन्नं सदिसानं धम्मोति – तंकारणा वुच्चति मेथुनधम्मो. यथा उभो कलहकारका मेथुनकाति ¶ वुच्चन्ति, उभो भण्डनकारका मेथुनकाति वुच्चन्ति, उभो भस्सकारका मेथुनकाति वुच्चन्ति, उभो विवादकारका मेथुनकाति वुच्चन्ति, उभो अधिकरणकारका मेथुनकाति वुच्चन्ति, उभो वादिनो मेथुनकाति वुच्चन्ति, उभो सल्लापका मेथुनकाति वुच्चन्ति; एवमेवं उभिन्नं रत्तानं सारत्तानं अवस्सुतानं परियुट्ठितानं परियादिन्नचित्तानं उभिन्नं सदिसानं धम्मोति – तंकारणा वुच्चति मेथुनधम्मो.
मेथुनमनुयुत्तस्साति. मेथुनधम्मे युत्तस्स पयुत्तस्स आयुत्तस्स समायुत्तस्स तच्चरितस्स तब्बहुलस्स तग्गरुकस्स तन्निन्नस्स तप्पोणस्स तप्पब्भारस्स तदधिमुत्तस्स तदधिपतेय्यस्साति ¶ – मेथुनमनुयुत्तस्स.
इच्चायस्मा तिस्सो मेत्तेय्योति. इच्चाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता ¶ पदानुपुब्बतापेतं – इच्चाति. आयस्माति पियवचनं गरुवचनं सगारववचनं सप्पतिस्सवचनमेतं – आयस्माति. तिस्सोति तस्स थेरस्स नामं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो. मेत्तेय्योति ¶ तस्स थेरस्स गोत्तं सङ्खा समञ्ञा पञ्ञत्ति वोहारोति – इच्चायस्मा तिस्सो मेत्तेय्यो.
विघातं ब्रूहि मारिसाति. विघातन्ति विघातं उपघातं पीळनं घट्टनं उपद्दवं उपसग्गं ब्रूहि आचिक्ख देसेहि पञ्ञपेहि पट्ठपेहि विवर विभज उत्तानीकरोहि [उत्तानिं करोहि (क.)] पकासेहि. मारिसाति पियवचनं गरुवचनं सगारववचनं सप्पतिस्सवचनमेतं मारिसाति – विघातं ब्रूहि मारिस.
सुत्वान तव सासनन्ति. तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठिं सुत्वा सुणित्वा उग्गहेत्वा उपधारयित्वा उपलक्खयित्वाति – सुत्वान तव सासनं.
विवेके सिक्खिस्सामसेति. विवेकोति तयो विवेका – कायविवेको, चित्तविवेको, उपधिविवेको. कतमो कायविवेको? इध भिक्खु विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलासपुञ्जं ¶ , कायेन विवित्तो विहरति. सो एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको रहो निसीदति ¶ , एको चङ्कमं अधिट्ठाति, एको चरति, एको विहरति इरियति वत्तति पालेति यपेति यापेति – अयं कायविवेको.
कतमो चित्तविवेको? पठमं झानं समापन्नस्स नीवरणेहि चित्तं विवित्तं होति, दुतियं झानं समापन्नस्स वितक्कविचारेहि चित्तं विवित्तं होति, ततियं झानं समापन्नस्स पीतिया चित्तं विवित्तं होति, चतुत्थं झानं समापन्नस्स सुखदुक्खेहि चित्तं विवित्तं होति, आकासानञ्चायतनं समापन्नस्स रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय चित्तं विवित्तं होति, विञ्ञाणञ्चायतनं ¶ समापन्नस्स आकासानञ्चायतनसञ्ञाय चित्तं विवित्तं होति, आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञाय चित्तं विवित्तं होति, नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञाय चित्तं विवित्तं होति, सोतापन्नस्स सक्कायदिट्ठिया विचिकिच्छाय सीलब्बतपरामासा दिट्ठानुसया विचिकिच्छानुसया तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति, सकदागामिस्स ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति, अनागामिस्स अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना ¶ अनुसहगता कामरागानुसया ¶ पटिघानुसया तदेकट्ठेहि च किलेसेहि चित्तं विवित्तं होति, अरहतो रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया तदेकट्ठेहि च किलेसेहि बहिद्धा च सब्बनिमित्तेहि चित्तं विवित्तं होति – अयं चित्तविवेको.
कतमो उपधिविवेको? उपधि वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. उपधिविवेको वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं – अयं उपधिविवेको. कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं; चित्तविवेको च परिसुद्धचित्तानं परमवोदानपत्तानं; उपधिविवेको च निरूपधीनं पुग्गलानं विसङ्खारगतानं. विवेके सिक्खिस्सामसेति. सो थेरो पकतिया सिक्खितसिक्खो. अपि च धम्मदेसनं उपादाय धम्मदेसनं सावेन्तो [याचन्तो (सी. स्या.)] एवमाह – विवेके सिक्खिस्सामसेति.
तेनाह थेरो तिस्समेत्तेय्यो –
‘‘मेथुनमनुयुत्तस्स ¶ , [इच्चायस्मा तिस्सो मेत्तेय्यो]
विघातं ब्रूहि मारिस;
सुत्वान तव सासनं, विवेके सिक्खिस्सामसे’’ति.
मेथुनमनुयुत्तस्स ¶ ¶ , [मेत्तेय्याति भगवा]
मुस्सते वापि सासनं;
मिच्छा च पटिपज्जति, एतं तस्मिं अनारियं.
मेथुनमनुयुत्तस्साति. मेथुनधम्मो नाम यो सो असद्धम्मो गामधम्मो वसलधम्मो दुट्ठुल्लो ओदकन्तिको रहस्सो द्वयंद्वयसमापत्ति. किंकारणा वुच्चति मेथुनधम्मो? उभिन्नं रत्तानं सारत्तानं अवस्सुतानं परियुट्ठितानं परियादिन्नचित्तानं उभिन्नं सदिसानं धम्मोति – तंकारणा वुच्चति मेथुनधम्मो. यथा उभो कलहकारका मेथुनकाति वुच्चन्ति, उभो भण्डनकारका मेथुनकाति वुच्चन्ति, उभो भस्सकारका मेथुनकाति वुच्चन्ति, उभो विवादकारका मेथुनकाति वुच्चन्ति, उभो अधिकरणकारका मेथुनकाति वुच्चन्ति, उभो वादिनो मेथुनकाति वुच्चन्ति, उभो सल्लापका मेथुनकाति वुच्चन्ति; एवमेवं उभिन्नं रत्तानं सारत्तानं अवस्सुतानं ¶ परियुट्ठितानं परियादिन्नचित्तानं उभिन्नं सदिसानं धम्मोति – तंकारणा वुच्चति मेथुनधम्मो.
मेथुनमनुयुत्तस्साति. मेथुनधम्मे युत्तस्स पयुत्तस्स आयुत्तस्स समायुत्तस्स तच्चरितस्स तब्बहुलस्स तग्गरुकस्स तन्निन्नस्स तप्पोणस्स तप्पब्भारस्स तदधिमुत्तस्स तदधिपतेय्यस्साति – मेथुनमनुयुत्तस्स.
मेत्तेय्याति भगवा तं थेरं गोत्तेन आलपति. भगवाति गारवाधिवचनं. अपि च भग्गरागोति भगवा, भग्गदोसोति ¶ भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गकण्डकोति [भग्गकण्डकोति (सी. स्या.)] भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञोति भगवा, भजि वा भगवा अरञ्ञवनपत्थानि [अरञ्ञे वनपत्थानि (सी.)] पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि ¶ मनुस्सराहस्सेय्यकानि [मनुस्सराहसेय्यकानि (सी. स्या.)] पटिसल्लानसारुप्पानीति भगवा, भागी वा भगवा ¶ चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा, भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा, भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं अरूपसमापत्तीनन्ति भगवा, भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिभायतनानं नवन्नं अनुपुब्बविहारसमापत्तीनन्ति भगवा, भागी वा भगवा दसन्नं सञ्ञाभावनानं दसन्नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा, भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा, भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं [अभिञ्ञाणानं (सी.)] छन्नं बुद्धधम्मानन्ति भगवा. भगवाति नेतं नामं मातरा ¶ कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं, न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं भगवाति – मेत्तेय्याति भगवा.
मुस्सते वापि सासनन्ति. द्वीहि कारणेहि सासनं मुस्सति – परियत्तिसासनम्पि मुस्सति, पटिपत्तिसासनम्पि मुस्सति. कतमं परियत्तिसासनं? यं तस्स परियापुटं – सुत्तं गेय्यं ¶ वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं – इदं परियत्तिसासनं. तम्पि मुस्सति सम्मुस्सति पमुस्सति सम्पमुस्सति परिबाहिरो होतीति – एवम्पि मुस्सते वापि सासनं.
कतमं पटिपत्तिसासनं? सम्मापटिपदा अनुलोमपटिपदा ¶ अपच्चनीकपटिपदा अन्वत्थपटिपदा धम्मानुधम्मपटिपदा सीलेसु परिपूरकारिता इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सतिसम्पजञ्ञं चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो – इदं पटिपत्तिसासनं. तम्पि मुस्सति सम्मुस्सति पमुस्सति सम्पमुस्सति परिबाहिरो होतीति. एवम्पि मुस्सते वापि सासनं.
मिच्छा ¶ च पटिपज्जतीति. पाणम्पि हनति, अदिन्नम्पि आदियति ¶ , सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति, परदारम्पि गच्छति, मुसापि भणतीति – मिच्छा च पटिपज्जति.
एतं तस्मिं अनारियन्ति. एतं तस्मिं पुग्गले अनरियधम्मो बालधम्मो मूळ्हधम्मो अञ्ञाणधम्मो अमराविक्खेपधम्मो, यदिदं मिच्छापटिपदाति – एतं तस्मिं अनारियं.
तेनाह भगवा –
‘‘मेथुनमनुयुत्तस्स, [मेत्तेय्याति भगवा]
मुस्सते वापि सासनं;
मिच्छा च पटिपज्जति, एतं तस्मिं अनारिय’’न्ति.
एको पुब्बे चरित्वान, मेथुनं यो निसेवति;
यानं भन्तंव तं लोके, हीनमाहु पुथुज्जनं.
एको पुब्बे चरित्वानाति. द्वीहि कारणेहि एको पुब्बे चरित्वान – पब्बज्जासङ्खातेन वा गणाववस्सग्गट्ठेन वा. कथं पब्बज्जासङ्खातेन एको पुब्बे चरित्वान? सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारपलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा मित्तामच्चपलिबोधं छिन्दित्वा सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि ¶ अच्छादेत्वा अगारस्मा अनगारियं ¶ पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको ¶ चरति विहरति इरियति वत्तति पालेति यपेति यापेति. एवं पब्बज्जासङ्खातेन एको पुब्बे चरित्वान.
कथं गणाववस्सग्गट्ठेन एको पुब्बे चरित्वान? सो एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि. सो एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको रहो निसीदति, एको चङ्कमं अधिट्ठाति, एको चरति विहरति इरियति वत्तति पालेति यपेति यापेति. एवं गणाववस्सग्गट्ठेन एको पुब्बे चरित्वान.
मेथुनं यो निसेवतीति. मेथुनधम्मो नाम यो सो असद्धम्मो…पे… तंकारणा वुच्चति मेथुनधम्मो. मेथुनं यो निसेवतीति ¶ . यो अपरेन समयेन बुद्धं धम्मं सङ्घं सिक्खं पच्चक्खाय हीनायावत्तित्वा मेथुनं धम्मं सेवति निसेवति संसेवति पटिसेवतीति – मेथुनं यो निसेवति.
यानं भन्तंव तं लोकेति. यानन्ति हत्थियानं अस्सयानं गोयानं अजयानं मेण्डयानं ओट्ठयानं खरयानं भन्तं अदन्तं अकारितं अविनीतं उप्पथं गण्हाति, विसमं खाणुम्पि पासाणम्पि अभिरुहति, यानम्पि आरोहनकम्पि भञ्जति, पपातेपि पपतति. यथा तं भन्तं ¶ यानं अदन्तं अकारितं अविनीतं उप्पथं गण्हाति; एवमेवं सो विब्भन्तको भन्तयानपटिभागो उप्पथं गण्हाति, मिच्छादिट्ठिं गण्हाति…पे… मिच्छासमाधिं गण्हाति. यथा तं भन्तं यानं अदन्तं अकारितं अविनीतं विसमं खाणुम्पि पासाणम्पि अभिरुहति; एवमेवं सो विब्भन्तको भन्तयानपटिभागो विसमं कायकम्मं अभिरुहति, विसमं वचीकम्मं अभिरुहति, विसमं मनोकम्मं अभिरुहति, विसमं पाणातिपातं अभिरुहति, विसमं अदिन्नादानं अभिरुहति, विसमं कामेसुमिच्छाचारं अभिरुहति, विसमं मुसावादं अभिरुहति, विसमं पिसुणवाचं अभिरुहति, विसमं फरुसवाचं अभिरुहति, विसमं सम्फप्पलापं अभिरुहति ¶ , विसमं अभिज्झं अभिरुहति, विसमं ब्यापादं अभिरुहति, विसमं मिच्छादिट्ठिं अभिरुहति, विसमे सङ्खारे अभिरुहति, विसमे पञ्च कामगुणे अभिरुहति, विसमे नीवरणे अभिरुहति. यथा तं भन्तं यानं अदन्तं अकारितं अविनीतं यानम्पि आरोहनकम्पि भञ्जति; एवमेवं सो विब्भन्तको भन्तयानपटिभागो निरये अत्तानं भञ्जति ¶ , तिरच्छानयोनियं अत्तानं भञ्जति, पेत्तिविसये अत्तानं भञ्जति, मनुस्सलोके अत्तानं भञ्जति, देवलोके अत्तानं भञ्जति. यथा तं भन्तं यानं अदन्तं अकारितं अविनीतं पपाते पपतति; एवमेवं सो विब्भन्तको भन्तयानपटिभागो जातिपपातम्पि पपतति, जरापपातम्पि पपतति, ब्याधिपपातम्पि पपतति, मरणपपातम्पि पपतति, सोकपरिदेवदुक्खदोमनस्सुपायासपपातम्पि पपतति. लोकेति अपायलोके मनुस्सलोकेति ¶ – यानं भन्तंव तं लोके.
हीनमाहु पुथुज्जनन्ति. पुथुज्जनाति केनट्ठेन पुथुज्जना? पुथु किलेसे जनेन्तीति पुथुज्जना, पुथु अविहतसक्कायदिट्ठिकाति पुथुज्जना, पुथु सत्थारानं मुखुल्लोकिकाति पुथुज्जना, पुथु सब्बगतीहि अवुट्ठिताति पुथुज्जना ¶ , पुथु नानाभिसङ्खारे [नानाभिसङ्खारेहि (स्या.)] अभिसङ्खरोन्तीति पुथुज्जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्जना, पुथु नानासन्तापेहि सन्तपन्तीति पुथुज्जना, पुथु नानापरिळाहेहि परिदय्हन्तीति पुथुज्जना, पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना [अज्झोपन्ना (सी. स्या.)] लग्गा लग्गिता पलिबुद्धाति पुथुज्जना, पुथु पञ्चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जना. हीनमाहु पुथुज्जनन्ति. पुथुज्जनं हीनं निहीनं ओमकं लामकं ¶ छतुक्कं परित्तन्ति एवमाहंसु एवं कथेन्ति एवं भणन्ति एवं दीपयन्ति एवं वोहरन्तीति – हीनमाहु पुथुज्जनं.
तेनाह भगवा –
‘‘एको पुब्बे चरित्वान, मेथुनं यो निसेवति;
यानं भन्तंव तं लोके, हीनमाहु पुथुज्जन’’न्ति.
यसो कित्ति च या पुब्बे, हायते वापि तस्स सा;
एतम्पि दिस्वा सिक्खेथ, मेथुनं विप्पहातवे.
यसो कित्ति च या पुब्बे, हायते वापि तस्स साति. कतमो यसो? इधेकच्चो पुब्बे समणभावे सक्कतो होति गरुकतो ¶ मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं – अयं यसो. कतमा कित्ति? इधेकच्चो पुब्बे समणभावे कित्तिवण्णगतो होति पण्डितो वियत्तो मेधावी बहुस्सुतो चित्तकथी कल्याणपटिभानो – सुत्तन्तिकोति वा विनयधरोति वा धम्मकथिकोति वा आरञ्ञिकोति वा पिण्डपातिकोति वा पंसुकूलिकोति वा तेचीवरिकोति वा सपदानचारिकोति वा खलुपच्छाभत्तिकोति ¶ वा नेसज्जिकोति वा यथासन्थतिकोति वा पठमस्स झानस्स लाभीति वा दुतियस्स झानस्स लाभीति वा ततियस्स झानस्स लाभीति वा चतुत्थस्स झानस्स लाभीति वा आकासानञ्चायतनसमापत्तिया लाभीति वा विञ्ञाणञ्चायतनसमापत्तिया लाभीति वा आकिञ्चञ्ञायतनसमापत्तिया लाभीति वा नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभीति वा, अयं कित्तीति – यसो कित्ति च या पुब्बे.
हायते ¶ वापि तस्स साति. तस्स अपरेन समयेन बुद्धं धम्मं सङ्घं सिक्खं पच्चक्खाय हीनायावत्तस्स सो च यसो सा च कित्ति हायति परिहायति ¶ परिधंसति परिपतति अन्तरधायति विप्पलुज्जतीति – यसो कित्ति च या पुब्बे हायते वापि तस्स सा.
एतम्पि दिस्वा सिक्खेथ मेथुनं विप्पहातवेति. एतन्ति पुब्बे समणभावे यसो कित्ति च, अपरभागे बुद्धं धम्मं सङ्घं सिक्खं पच्चक्खाय हीनायावत्तस्स अयसो च अकित्ति च; एतं सम्पत्तिं ¶ विपत्तिं. दिस्वाति पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – एतम्पि दिस्वा. सिक्खेथाति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा. कतमा अधिसीलसिक्खा? इध भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. खुद्दको सीलक्खन्धो, महन्तो सीलक्खन्धो. सीलं पतिट्ठा आदि चरणं संयमो संवरो मुखं पमुखं कुसलानं धम्मानं समापत्तिया – अयं अधिसीलसिक्खा.
कतमा अधिचित्तसिक्खा? इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति…पे… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति – अयं अधिचित्तसिक्खा.
कतमा अधिपञ्ञासिक्खा? इध भिक्खु पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. सो इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति, इमे आसवाति यथाभूतं पजानाति, अयं आसवसमुदयोति यथाभूतं पजानाति, अयं आसवनिरोधोति यथाभूतं पजानाति ¶ , अयं आसवनिरोधगामिनी ¶ पटिपदाति यथाभूतं पजानाति – अयं अधिपञ्ञासिक्खा. मेथुनधम्मो ¶ नाम यो सो असद्धम्मो…पे… तंकारणा वुच्चति मेथुनधम्मो.
एतम्पि ¶ दिस्वा सिक्खेथ, मेथुनं विप्पहातवेति. मेथुनधम्मस्स पहानाय वूपसमाय पटिनिस्सग्गाय पटिपस्सद्धिया अधिसीलम्पि सिक्खेय्य, अधिचित्तम्पि सिक्खेय्य, अधिपञ्ञम्पि सिक्खेय्य. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य, जानन्तो सिक्खेय्य, पस्सन्तो सिक्खेय्य, पच्चवेक्खन्तो सिक्खेय्य, चित्तं अधिट्ठहन्तो सिक्खेय्य, सद्धाय अधिमुच्चन्तो सिक्खेय्य, वीरियं पग्गण्हन्तो सिक्खेय्य, सतिं उपट्ठपेन्तो सिक्खेय्य, चित्तं समादहन्तो सिक्खेय्य, पञ्ञाय पजानन्तो सिक्खेय्य, अभिञ्ञेय्यं अभिजानन्तो सिक्खेय्य, परिञ्ञेय्यं परिजानन्तो सिक्खेय्य, पहातब्बं पजहन्तो सिक्खेय्य, भावेतब्बं भावेन्तो सिक्खेय्य, सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्याति – एतम्पि दिस्वा सिक्खेथ, मेथुनं विप्पहातवे.
तेनाह भगवा –
‘‘यसो कित्ति च या पुब्बे, हायते वापि तस्स सा;
एतम्पि दिस्वा सिक्खेथ, मेथुनं विप्पहातवे’’ति.
सङ्कप्पेहि परेतो सो, कपणो विय झायति;
सुत्वा परेसं निग्घोसं, मङ्कु होति तथाविधो.
सङ्कप्पेहि ¶ परेतो सो, कपणो विय झायतीति. कामसङ्कप्पेन ब्यापादसङ्कप्पेन विहिंसासङ्कप्पेन दिट्ठिसङ्कप्पेन फुट्ठो परेतो समोहितो समन्नागतो पिहितो कपणो विय मन्दो विय मोमूहो विय झायति पज्झायति निज्झायति अपज्झायति [अवज्झायति (स्या.)]. यथा उलूको रुक्खसाखायं मूसिकं मगयमानो झायति पज्झायति निज्झायति अपज्झायति, यथा कोत्थु नदीतीरे मच्छे मगयमानो झायति पज्झायति निज्झायति अपज्झायति, यथा ¶ बिळारो सन्धिसमलसङ्कटिरे मूसिकं मगयमानो झायति पज्झायति निज्झायति अपज्झायति, यथा गद्रभो वहच्छिन्नो सन्धिसमलसङ्कटिरे झायति पज्झायति निज्झायति अपज्झायति; एवमेवं सो विब्भन्तको कामसङ्कप्पेन ब्यापादसङ्कप्पेन विहिंसासङ्कप्पेन दिट्ठिसङ्कप्पेन फुट्ठो परेतो समोहितो ¶ समन्नागतो पिहितो कपणो विय मन्दो विय मोमूहो विय झायति पज्झायति निज्झायति अपज्झायतीति – सङ्कप्पेहि परेतो सो कपणो विय झायति.
सुत्वा ¶ परेसं निग्घोसं, मङ्कु होति तथाविधोति. परेसन्ति उपज्झाया वा आचरिया वा समानुपज्झायका वा समानाचरियका वा मित्ता वा सन्दिट्ठा वा सम्भत्ता वा सहाया वा चोदेन्ति – ‘‘तस्स ते, आवुसो, अलाभा, तस्स ते दुल्लद्धं, यं त्वं एवरूपं उळारं सत्थारं लभित्वा एवं स्वाक्खाते धम्मविनये पब्बजित्वा एवरूपं अरियगणं लभित्वा हीनस्स मेथुनधम्मस्स कारणा बुद्धं ¶ धम्मं सङ्घं सिक्खं पच्चक्खाय हीनायावत्तोसि. सद्धापि नाम ते नाहोसि कुसलेसु धम्मेसु, हिरीपि नाम ते नाहोसि कुसलेसु धम्मेसु, ओत्तप्पम्पि नाम ते नाहोसि कुसलेसु धम्मेसु, वीरियम्पि नाम ते नाहोसि कुसलेसु धम्मेसु, सतिपि नाम ते नाहोसि कुसलेसु धम्मेसु, पञ्ञापि नाम ते नाहोसि कुसलेसु धम्मेसू’’ति. तेसं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठिं सुत्वा सुणित्वा उग्गहेत्वा उपधारयित्वा उपलक्खयित्वा मङ्कु होति, पीळितो घट्टितो ब्याधितो दोमनस्सितो होति. तथाविधोति ¶ तथाविधो तादिसो तस्सण्ठितो तप्पकारो तप्पटिभागो. यो सो विब्भन्तकोति – सुत्वा परेसं निग्घोसं मङ्कु होति तथाविधो.
तेनाह भगवा –
‘‘सङ्कप्पेहि परेतो सो, कपणो विय झायति;
सुत्वा परेसं निग्घोसं, मङ्कु होति तथाविधो’’ति.
अथ सत्थानि कुरुते, परवादेहि चोदितो;
एस ख्वस्स महागेधो, मोसवज्जं पगाहति[संगाहति (क.)].
अथ सत्थानि कुरुते, परवादेहि चोदितोति. अथाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – अथाति. सत्थानीति तीणि सत्थानि – कायसत्थं, वचीसत्थं, मनोसत्थं. तिविधं कायदुच्चरितं कायसत्थं, चतुब्बिधं वचीदुच्चरितं वचीसत्थं, तिविधं मनोदुच्चरितं मनोसत्थं. परवादेहि चोदितोति. उपज्झायेहि वा आचरियेहि वा समानुपज्झायकेहि वा समानाचरियकेहि ¶ वा मित्तेहि वा सन्दिट्ठेहि वा सम्भत्तेहि वा सहायेहि वा चोदितो सम्पजानमुसा भासति. ‘‘अभिरतो अहं, भन्ते, अहोसिं पब्बज्जाय. माता मे पोसेतब्बा, तेनम्हि विब्भन्तो’’ति भणति ¶ . ‘‘पिता मे पोसेतब्बो ¶ , तेनम्हि विब्भन्तो’’ति भणति. ‘‘भाता मे पोसेतब्बो… भगिनी मे पोसेतब्बा… पुत्तो मे पोसेतब्बो… धीता मे पोसेतब्बा… मित्ता मे पोसेतब्बा… अमच्चा मे पोसेतब्बा… ञातका मे पोसेतब्बा… सालोहिता मे पोसेतब्बा, तेनम्हि विब्भन्तो’’ति भणति. वचीसत्थं करोति सङ्करोति जनेति सञ्जनेति निब्बत्तेति अभिनिब्बत्तेतीति – अथ सत्थानि कुरुते, परवादेहि चोदितो.
एस ख्वस्स महागेधोति. एसो तस्स महागेधो ¶ महावनं महागहनं महाकन्तारो महाविसमो महाकुटिलो महापङ्को महापलिपो महापलिबोधो महाबन्धनं, यदिदं सम्पजानमुसावादोति – एस ख्वस्स महागेधो.
मोसवज्जं पगाहतीति. मोसवज्जं वुच्चति मुसावादो. इधेकच्चो सभग्गतो वा परिसग्गतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘‘एहम्भो पुरिस, यं जानासि तं वदेही’’ति, सो अजानं वा आह – ‘‘जानामी’’ति, ‘‘जानं’’ वा आह – ‘‘न जानामी’’ति, अपस्सं वा आह – ‘‘पस्सामी’’ति, पस्सं वा आह – ‘‘न पस्सामी’’ति. इति अत्तहेतु वा परहेतु ¶ वा आमिसकिञ्चिक्खहेतु वा सम्पजानमुसा भासति – इदं वुच्चति मोसवज्जं.
अपि च तीहाकारेहि मुसावादो होति. पुब्बेवस्स होति – ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति – ‘‘मुसा भणामी’’ति, भणितस्स होति – ‘‘मुसा मया भणित’’न्ति. इमेहि तीहाकारेहि मुसावादो होति. अपि च चतूहाकारेहि मुसावादो होति. पुब्बेवस्स होति – ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति – ‘‘मुसा भणामी’’ति, भणितस्स होति – ‘‘मुसा मया भणित’’न्ति, विनिधाय दिट्ठिं. इमेहि चतूहाकारेहि मुसावादो होति. अपि च पञ्चहाकारेहि… छहाकारेहि… सत्तहाकारेहि… अट्ठहाकारेहि मुसावादो होति. पुब्बेवस्स होति – ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति – ‘‘मुसा भणामी’’ति, भणितस्स होति – ‘‘मुसा मया भणित’’न्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय सञ्ञं, विनिधाय भावं. इमेहि अट्ठहाकारेहि मुसावादो होति. मोसवज्जं पगाहतीति. मोसवज्जं ¶ पगाहति ओगाहति अज्झोगाहति पविसतीति – मोसवज्जं पगाहति.
तेनाह ¶ भगवा –
‘‘अथ ¶ सत्थानि कुरुते, परवादेहि चोदितो;
एस ख्वस्स महागेधो, मोसवज्जं पगाहती’’ति.
पण्डितोति समञ्ञातो, एकच्चरियं[एकचरियं (सी. स्या.)]अधिट्ठितो;
स चापि मेथुने युत्तो, मन्दोव परिकिस्सति.
पण्डितोति समञ्ञातोति. इधेकच्चो पुब्बे समणभावे कित्ति वण्णगतो होति – ‘‘पण्डितो वियत्तो मेधावी बहुस्सुतो चित्तकथी कल्याणपटिभानो सुत्तन्तिकोति वा विनयधरोति वा धम्मकथिकोति वा…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया लाभी’’ति वा ¶ . एवं ञातो होति पञ्ञातो समञ्ञातो होतीति – पण्डितोति समञ्ञातो.
एकच्चरियं अधिट्ठितोति. द्वीहि कारणेहि एकच्चरियं अधिट्ठितो – पब्बज्जासङ्खातेन वा गणाववस्सग्गट्ठेन वा. कथं पब्बज्जासङ्खातेन एकच्चरियं अधिट्ठितो? सब्बं घरावासपलिबोधं छिन्दित्वा…पे… एवं पब्बज्जासङ्खातेन एकच्चरियं अधिट्ठितो. कथं गणाववस्सग्गट्ठेन एकच्चरियं अधिट्ठितो? सो एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि…पे… एवं गणाववस्सग्गट्ठेन एकच्चरियं अधिट्ठितोति – एकच्चरियं अधिट्ठितो.
स चापि मेथुने युत्तोति. मेथुनधम्मो नाम यो सो असद्धम्मो गामधम्मो…पे… तंकारणा वुच्चति मेथुनधम्मो. स चापि मेथुने युत्तोति. सो अपरेन समयेन बुद्धं धम्मं सङ्घं सिक्खं पच्चक्खाय हीनायावत्तित्वा मेथुनधम्मे युत्तो [युत्तो संयुत्तो (सी.)] पयुत्तो आयुत्तो समायुत्तोति – स चापि मेथुने युत्तो.
मन्दोव परिकिस्सतीति. कपणो विय मन्दो विय मोमूहो विय किस्सति ¶ परिकिस्सति परिकिलिस्सति. पाणम्पि हनति, अदिन्नम्पि आदियति, सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति, परदारम्पि गच्छति, मुसापि भणति. एवम्पि किस्सति परिकिस्सति परिकिलिस्सति. तमेनं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ति ¶ – कसाहिपि ताळेन्ति, वेत्तेहिपि ताळेन्ति, अद्धदण्डकेहिपि ¶ ताळेन्ति, हत्थम्पि छिन्दन्ति, पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति ¶ , कण्णनासम्पि छिन्दन्ति, बिलङ्गथालिकम्पि करोन्ति, सङ्खमुण्डिकम्पि करोन्ति, राहुमुखम्पि करोन्ति, जोतिमालिकम्पि करोन्ति, हत्थपज्जोतिकम्पि करोन्ति, एरकवत्तिकम्पि करोन्ति, चिरकवासिकम्पि करोन्ति, एणेय्यकम्पि करोन्ति, बळिसमंसिकम्पि करोन्ति, कहापणिकम्पि करोन्ति, खारापतच्छिकम्पि [खारापटिच्छकम्पि (क.)] करोन्ति, पलिघपरिवत्तिकम्पि करोन्ति, पलालपीठकम्पि करोन्ति, तत्तेनपि तेलेन ओसिञ्चन्ति, सुनखेहिपि खादापेन्ति, जीवन्तम्पि सूले उत्तासेन्ति, असिनापि सीसं छिन्दन्ति. एवम्पि किस्सति परिकिस्सति परिकिलिस्सति.
अथ वा कामतण्हाय अभिभूतो परियादिन्नचित्तो भोगे परियेसन्तो नावाय महासमुद्दं पक्खन्दति, सीतस्स पुरक्खतो उण्हस्स पुरक्खतो डंसमकसवातातपसरीसपसम्फस्सेहि पीळियमानो खुप्पिपासाय मिय्यमानो तिगुम्बं गच्छति, तक्कोलं गच्छति, तक्कसीलं गच्छति, कालमुखं गच्छति, पुरपूरं गच्छति, वेसुङ्गं गच्छति, वेरापथं गच्छति, जवं गच्छति, तामलिं [कमलिं (स्या.), तंमलिं (क.)] गच्छति, वङ्गं गच्छति, एळबन्धनं गच्छति, सुवण्णकूटं ¶ गच्छति, सुवण्णभूमिं गच्छति, तम्बपाणिं गच्छति, सुप्पादकं गच्छति, भारुकच्छं गच्छति, सुरट्ठं गच्छति, भङ्गलोकं गच्छति, भङ्गणं गच्छति, सरमतं गणं गच्छति, योनं गच्छति ¶ , परमयोनं [पीनं (स्या.)] गच्छति, विनकं [नवकं (सी.)] गच्छति, मूलपदं गच्छति, मरुकन्तारं गच्छति, जण्णुपथं गच्छति, अजपथं गच्छति, मेण्डपथं गच्छति, सङ्कुपथं गच्छति, छत्तपथं गच्छति, वंसपथं गच्छति, सकुणपथं गच्छति, मूसिकपथं गच्छति, दरिपथं गच्छति, वेत्ताचारं गच्छति. एवम्पि किस्सति परिकिस्सति परिकिलिस्सति.
गवेसन्तो न विन्दति, अलाभमूलकम्पि दुक्खं दोमनस्सं पटिसंवेदेति. एवम्पि किस्सति परिकिस्सति परिकिलिस्सति.
गवेसन्तो विन्दति, लद्धापि आरक्खमूलकम्पि दुक्खं दोमनस्सं पटिसंवेदेति – ‘‘किन्ति मे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गी दहेय्युं, न उदकं वहेय्य, न अपिया दायादा हरेय्यु’’न्ति. तस्स एवं आरक्खतो गोपयतो ते भोगा विप्पलुज्जन्ति. सो विप्पयोगमूलकम्पि ¶ दुक्खं दोमनस्सं पटिसंवेदेति. एवम्पि किस्सति परिकिस्सति परिकिलिस्सतीति ¶ – स चापि मेथुने युत्तो, मन्दोव परिकिस्सति.
तेनाह ¶ भगवा –
‘‘पण्डितोति समञ्ञातो, एकच्चरियं अधिट्ठितो;
स चापि मेथुने युत्तो, मन्दोव परिकिस्सती’’ति.
एतमादीनवं ञत्वा, मुनिं पुब्बापरे इध;
एकच्चरियं दळ्हं कयिरा, न निसेवेथ मेथुनं.
एतमादीनवं ञत्वा, मुनि पुब्बापरे इधाति. एतन्ति पुब्बे समणभावे यसो च कित्ति च, अपरभागे बुद्धं धम्मं सङ्घं ¶ सिक्खं पच्चक्खाय हीनायावत्तस्स अयसो च अकित्ति च; एतं सम्पत्तिं विपत्तिञ्च. ञत्वाति जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. मुनीति. मोनं वुच्चति ञाणं. या पञ्ञा पजानना…पे… सङ्गजालमतिच्च सो मुनि. इधाति इमिस्सा दिट्ठिया इमिस्सा खन्तिया इमिस्सा रुचिया इमस्मिं आदाये इमस्मिं धम्मे इमस्मिं विनये इमस्मिं धम्मविनये इमस्मिं पावचने इमस्मिं ब्रह्मचरिये इमस्मिं सत्थुसासने इमस्मिं अत्तभावे इमस्मिं मनुस्सलोकेति – एतमादीनवं ञत्वा मुनि पुब्बापरे इध.
एकच्चरियं दळ्हं कयिराति. द्वीहि कारणेहि एकच्चरियं दळहं करेय्य – पब्बज्जासङ्खातेन वा गणाववस्सग्गट्ठेन वा. कथं पब्बज्जासङ्खातेन एकच्चरियं दळ्हं करेय्य? सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारपलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा मित्तामच्चपलिबोधं छिन्दित्वा सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य ¶ यपेय्य यापेय्य. एवं पब्बज्जासङ्खातेन एकच्चरियं दळ्हं करेय्य.
कथं गणाववस्सग्गट्ठेन एकच्चरियं दळ्हं करेय्य? सो एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवेय्य अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि ¶ पटिसल्लानसारुप्पानि. सो एको गच्छेय्य, एको तिट्ठेय्य, एको निसीदेय्य, एको सेय्यं कप्पेय्य, एको गामं पिण्डाय पविसेय्य, एको ¶ पटिक्कमेय्य, एको रहो निसीदेय्य, एको चङ्कमं अधिट्ठेय्य, एको चरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्य. एवं गणाववस्सग्गट्ठेन एकच्चरियं दळ्हं करेय्याति – एकच्चरियं ¶ दळ्हं करेय्य, थिरं करेय्य, दळ्हं समादानो अस्स, अवट्ठितसमादानो अस्स कुसलेसु धम्मेसूति – एकच्चरियं दळ्हं कयिरा.
न निसेवेथ मेथुनन्ति. मेथुनधम्मो नाम यो सो असद्धम्मो गामधम्मो…पे… तंकारणा वुच्चति मेथुनधम्मो. मेथुनधम्मं न सेवेय्य न निसेवेय्य न संसेवेय्य न पटिसेवेय्य न चरेय्य न समाचरेय्य न समादाय वत्तेय्याति – न निसेवेथ मेथुनं.
तेनाह भगवा –
‘‘एतमादीनवं ञत्वा, मुनि पुब्बापरे इध;
एकच्चरियं दळ्हं कयिरा, न निसेवेथ मेथुन’’न्ति.
विवेकञ्ञेव सिक्खेथ, एतं अरियानमुत्तमं;
न तेन सेट्ठो मञ्ञेथ, स वे निब्बानसन्तिके.
विवेकञ्ञेव सिक्खेथाति. विवेकोति तयो विवेका – कायविवेको, चित्तविवेको, उपधिविवेको. कतमो ¶ कायविवेको…पे… अयं उपधिविवेको. कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं. चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं. उपधिविवेको च ¶ निरूपधीनं पुग्गलानं विसङ्खारगतानं. सिक्खाति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा…पे… अयं अधिपञ्ञासिक्खा. विवेकञ्ञेव सिक्खेथाति विवेकञ्ञेव सिक्खेय्य आचरेय्य समाचरेय्य समादाय वत्तेय्याति – विवेकञ्ञेव सिक्खेथ.
एतं अरियानमुत्तमन्ति. अरिया वुच्चन्ति बुद्धा च बुद्धसावका च पच्चेकबुद्धा च. अरियानं एतं अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं यदिदं विवेकचरियाति – एतं अरियानमुत्तमं.
न तेन सेट्ठो मञ्ञेथाति. कायविवेकचरियाय उन्नतिं न करेय्य, उन्नमं न करेय्य, मानं न करेय्य, थामं न करेय्य, थम्भं न करेय्य, न तेन मानं जनेय्य, न तेन थद्धो अस्स पत्थद्धो पग्गहितसिरोति – तेन सेट्ठो न मञ्ञेथ.
स ¶ ¶ वे निब्बानसन्तिकेति. सो निब्बानस्स सन्तिके सामन्ता आसन्ने अविदूरे उपकट्ठेति – स वे निब्बानसन्तिके.
तेनाह भगवा –
‘‘विवेकञ्ञेव सिक्खेथ, एतं अरियानमुत्तमं;
न तेन सेट्ठो मञ्ञेथ, स वे निब्बानसन्तिके’’ति.
रित्तस्स मुनिनो चरतो, कामेसु अनपेक्खिनो;
ओघतिण्णस्स पिहयन्ति, कामेसु गधिता पजा.
रित्तस्स मुनिनो चरतोति. रित्तस्स विवित्तस्स ¶ पविवित्तस्स ¶ , कायदुच्चरितेन रित्तस्स विवित्तस्स पविवित्तस्स. वचीदुच्चरितेन…पे… मनोदुच्चरितेन… रागेन… दोसेन… मोहेन… कोधेन… उपनाहेन… मक्खेन… पळासेन… इस्साय… मच्छरियेन… मायाय… साठेय्येन… थम्भेन… सारम्भेन… मानेन… अतिमानेन… मदेन… पमादेन… सब्बकिलेसेहि… सब्बदुच्चरितेहि… सब्बदरथेहि… सब्बपरिळाहेहि… सब्बसन्तापेहि… सब्बाकुसलाभिसङ्खारेहि रित्तस्स विवित्तस्स पविवित्तस्स. मुनिनोति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. चरतोति चरतो विहरतो इरियतो वत्ततो पालयतो यपयतो यापयतोति – रित्तस्स मुनिनो चरतो.
कामेसु अनपेक्खिनोति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. वत्थुकामे परिजानित्वा किलेसकामे पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वा कामेसु अनपेक्खमानो चत्तकामो वन्तकामो मुत्तकामो पहीनकामो पटिनिस्सट्ठकामो, वीतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो निच्छातो निब्बुतो सीतिभूतो [सीतीभूतो (सी.)] सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – कामेसु अनपेक्खिनो.
ओघतिण्णस्स पिहयन्ति, कामेसु गधिता पजाति. पजाति सत्ताधिवचनं ¶ पजा कामेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धा. ते कामोघं तिण्णस्स भवोघं तिण्णस्स दिट्ठोघं तिण्णस्स अविज्जोघं तिण्णस्स सब्बसङ्खारपथं तिण्णस्स उत्तिण्णस्स नित्तिण्णस्स अतिक्कन्तस्स समतिक्कन्तस्स वीतिवत्तस्स पारं गतस्स पारं पत्तस्स ¶ ¶ अन्तं गतस्स ¶ अन्तं पत्तस्स कोटिं गतस्स कोटिं पत्तस्स परियन्तं गतस्स परियन्तं पत्तस्स वोसानं गतस्स वोसानं पत्तस्स ताणं गतस्स ताणं पत्तस्स लेणं गतस्स लेणं पत्तस्स सरणं गतस्स सरणं पत्तस्स अभयं गतस्स अभयं पत्तस्स अच्चुतं गतस्स अच्चुतं पत्तस्स अमतं गतस्स अमतं पत्तस्स निब्बानं गतस्स निब्बानं पत्तस्स इच्छन्ति सादियन्ति पत्थयन्ति पिहयन्ति अभिजप्पन्ति. यथा इणायिका आनण्यं [आणण्यं (अट्ठ.)] पत्थेन्ति पिहयन्ति, यथा आबाधिका आरोग्यं पत्थेन्ति पिहयन्ति, यथा बन्धनबद्धा बन्धनमोक्खं पत्थेन्ति पिहयन्ति, यथा दासा भुजिस्सं पत्थेन्ति पिहयन्ति, यथा कन्तारद्धानपक्खन्दा [कन्तारद्धानपक्खन्ता (सी.), कन्तारद्धानपक्खन्ना (स्या.)] खेमन्तभूमिं पत्थेन्ति पिहयन्ति; एवमेवं पजा कामेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धा ते कामोघं तिण्णस्स भवोघं तिण्णस्स…पे… निब्बानं गतस्स निब्बानं पत्तस्स इच्छन्ति सादियन्ति पत्थयन्ति पिहयन्ति अभिजप्पन्तीति – ओघतिण्णस्स पिहयन्ति, कामेसु गधिता पजा.
तेनाह भगवा –
‘‘रित्तस्स ¶ मुनिनो चरतो, कामेसु अनपेक्खिनो;
ओघतिण्णस्स पिहयन्ति, कामेसु गधिता पजा’’ति.
तिस्समेत्तेय्यसुत्तनिद्देसो सत्तमो.