📜
९. मागण्डियसुत्तनिद्देसो
अथ ¶ मागण्डियसुत्तनिद्देसं वक्खति –
दिस्वान ¶ ¶ तण्हं अरतिं रगञ्च, नाहोसि छन्दो अपि मेथुनस्मिं;
किमेविदं मुत्तकरीसपुण्णं, पादापि नं सम्फुसितुं न इच्छे.
दिस्वान तण्हं अरतिं रगञ्च, नाहोसि छन्दो अपि मेथुनस्मिन्ति. तण्हञ्च अरतिञ्च रगञ्च मारधीतरो दिस्वा पस्सित्वा मेथुनधम्मे छन्दो वा रागो वा पेमं वा नाहोसीति – दिस्वान तण्हं अरतिं रगञ्च नाहोसि छन्दो अपि मेथुनस्मिं.
किमेविदं मुत्तकरीसपुण्णं, पादापि नं सम्फुसितुं न इच्छेति. किमेविदं सरीरं मुत्तपुण्णं करीसपुण्णं सेम्हपुण्णं रुहिरपुण्णं अट्ठिसङ्घातन्हारुसम्बन्धं रुधिरमंसावलेपनं चम्मविनद्धं छविया पटिच्छन्नं छिद्दावछिद्दं उग्घरन्तं पग्घरन्तं किमिसङ्घनिसेवितं नानाकलिमलपरिपूरं पादेन अक्कमितुं न इच्छेय्य, कुतो पन संवासो वा समागमो वाति – किमेविदं ¶ मुत्तकरीसपुण्णं, पादापि नं सम्फुसितुं न इच्छे. अनच्छरियञ्चेतं मनुस्सो दिब्बे कामे पत्थयन्तो मानुसके कामे न इच्छेय्य, मानुसके वा कामे पत्थयन्तो ¶ दिब्बे कामे न इच्छेय्य. यं त्वं उभोपि न इच्छसि न सादियसि न पत्थेसि न पिहेसि नाभिजप्पसि, किं ते दस्सनं, कतमाय त्वं दिट्ठिया समन्नागतोति पुच्छतीति.
तेनाह भगवा –
‘‘दिस्वान तण्हं अरतिं रगञ्च, नाहोसि छन्दो अपि मेथुनस्मिं;
किमेविदं ¶ मुत्तकरीसपुण्णं, पादापि नं सम्फुसितुं न इच्छे’’ति.
एतादिसं ¶ चे रतनं न इच्छसि, नारिं नरिन्देहि बहूहि पत्थितं;
दिट्ठिगतं सीलवतं नु जीवितं, भवूपपत्तिञ्च वदेसि कीदिसं.
इदं वदामीति न तस्स होति, [मागण्डियाति[मागन्दियाति (सी. स्या.)]भगवा]
धम्मेसु निच्छेय्य समुग्गहीतं;
पस्सञ्च दिट्ठीसु अनुग्गहाय, अज्झत्तसन्तिं पचिनं अदस्सं.
इदं वदामीति न तस्स होतीति. इदं वदामीति इदं वदामि, एतं वदामि, एत्तकं वदामि, एत्तावता वदामि, इदं दिट्ठिगतं वदामि – ‘‘सस्सतो लोको’’ति वा…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा. न तस्स होतीति न मय्हं होति, ‘‘एत्तावता वदामी’’ति न तस्स होतीति – इदं वदामीति न तस्स होति.
मागण्डियाति ¶ भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति यदिदं भगवाति – मागण्डियाति भगवा.
धम्मेसु निच्छेय्य समुग्गहीतन्ति. धम्मेसूति द्वासट्ठिया दिट्ठिगतेसु. निच्छेय्याति निच्छिनित्वा विनिच्छिनित्वा विचिनित्वा पविचिनित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ओधिग्गाहो बिलग्गाहो ¶ वरग्गाहो कोट्ठासग्गाहो उच्चयग्गाहो समुच्चयग्गाहो, ‘‘इदं सच्चं तच्छं तथं भूतं याथावं अविपरीत’’न्ति गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं ¶ अधिमुत्तं, नत्थि न सन्ति न संविज्जति नुपलब्भति, पहीनं समुच्छिन्नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढन्ति – धम्मेसु निच्छेय्य समुग्गहीतं.
पस्सञ्च दिट्ठीसु अनुग्गहायाति. दिट्ठीसु आदीनवं पस्सन्तो दिट्ठियो न गण्हामि न परामसामि नाभिनिविसामि. अथ वा न गण्हितब्बा न परामसितब्बा नाभिनिविसितब्बाति. एवम्पि पस्सञ्च दिट्ठीसु अनुग्गहाय.
अथ वा ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसञ्ञोजनं, सदुक्खं सविघातं सउपायासं सपरिळाहं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्ततीति. दिट्ठीसु आदीनवं पस्सन्तो दिट्ठियो न गण्हामि न परामसामि ¶ नाभिनिविसामि. अथ वा न गण्हितब्बा न परामसितब्बा नाभिनिविसितब्बाति. एवम्पि पस्सञ्च दिट्ठीसु अनुग्गहाय.
अथ वा ‘‘असस्सतो ¶ लोको, अन्तवा लोको, अनन्तवा लोको, तं जीवं तं सरीरं, अञ्ञं जीवं अञ्ञं सरीरं, होति तथागतो परं मरणा, न होति तथागतो परं मरणा, होति च न च होति तथागतो परं मरणा, नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारो ¶ दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसञ्ञोजनं, सदुक्खं सविघातं सउपायासं सपरिळाहं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्ततीति. दिट्ठीसु आदीनवं पस्सन्तो दिट्ठियो न गण्हामि न परामसामि नाभिनिविसामि. अथ वा न गण्हितब्बा न परामसितब्बा नाभिनिविसितब्बाति. एवम्पि पस्सञ्च दिट्ठीसु अनुग्गहाय.
अथ वा इमा दिट्ठियो एवंगहिता एवंपरामट्ठा एवंगतिका भविस्सन्ति एवंअभिसम्परायाति. दिट्ठीसु आदीनवं पस्सन्तो दिट्ठियो न गण्हामि न परामसामि नाभिनिविसामि. अथ वा न गण्हितब्बा न परामसितब्बा नाभिनिविसितब्बाति. एवम्पि पस्सञ्च दिट्ठीसु अनुग्गहाय.
अथ वा इमा दिट्ठियो निरयसंवत्तनिका तिरच्छानयोनिसंवत्तनिका पेत्तिविसयसंवत्तनिकाति. दिट्ठीसु आदीनवं पस्सन्तो दिट्ठियो न गण्हामि ¶ न परामसामि नाभिनिविसामि. अथ वा न गण्हितब्बा न परामसितब्बा नाभिनिविसितब्बाति. एवम्पि पस्सञ्च दिट्ठीसु अनुग्गहाय.
अथ वा इमा दिट्ठियो अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति. दिट्ठीसु आदीनवं पस्सन्तो दिट्ठियो न गण्हामि न परामसामि नाभिनिविसामि. अथ वा न गण्हितब्बा न परामसितब्बा नाभिनिविसितब्बाति. एवम्पि पस्सञ्च दिट्ठीसु अनुग्गहाय.
अज्झत्तसन्तिं ¶ पचिनं अदस्सन्ति. अज्झत्तसन्तिं अज्झत्तं रागस्स सन्तिं, दोसस्स सन्तिं, मोहस्स सन्तिं, कोधस्स… उपनाहस्स… मक्खस्स ¶ … पळासस्स… इस्साय… मच्छरियस्स ¶ … मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स… सब्बकिलेसानं… सब्बदुच्चरितानं… सब्बदरथानं… सब्बपरिळाहानं… सब्बसन्तापानं… सब्बाकुसलाभिसङ्खारानं सन्तिं उपसन्तिं वूपसन्तिं निब्बुतिं पटिपस्सद्धिं सन्तिं. पचिनन्ति पचिनन्तो विचिनन्तो पविचिनन्तो तुलयन्तो तीरयन्तो विभावयन्तो विभूतं करोन्तो, ‘‘सब्बे सङ्खारा अनिच्चा’’ति पचिनन्तो विचिनन्तो पविचिनन्तो तुलयन्तो तीरयन्तो विभावयन्तो विभूतं करोन्तो, ‘‘सब्बे सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति पचिनन्तो विचिनन्तो पविचिनन्तो… ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति पचिनन्तो विचिनन्तो पविचिनन्तो तुलयन्तो तीरयन्तो विभावयन्तो विभूतं करोन्तो. अदस्सन्ति अदस्सं अदक्खिं अपस्सिं पटिविज्झिन्ति – अज्झत्तसन्तिं पचिनं अदस्सं.
तेनाह भगवा –
‘‘इदं वदामीति न तस्स होति, [मागण्डियाति भगवा]
धम्मेसु निच्छेय्य समुग्गहीतं;
पस्सञ्च दिट्ठीसु अनुग्गहाय;
अज्झत्तसन्तिं पचिनं अदस्स’’न्ति.
विनिच्छया यानि पकप्पितानि, [इति मागण्डियो]
ते वे मुनी ब्रूसि अनुग्गहाय;
अज्झत्तसन्तीति यमेतमत्थं, कथं नु धीरेहि पवेदितं तं.
विनिच्छया ¶ ¶ यानि पकप्पितानीति. विनिच्छया वुच्चन्ति द्वासट्ठि दिट्ठिगतानि दिट्ठिविनिच्छया. पकप्पितानीति कप्पिता पकप्पिता अभिसङ्खता सण्ठपितातिपि पकप्पिता ¶ . अथ वा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा विपरिणामधम्मातिपि पकप्पिताति – विनिच्छया यानि पकप्पितानि.
इति मागण्डियोति. इतीति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – इतीति. मागण्डियोति तस्स ब्राह्मणस्स नामं सङ्खा समञ्ञा पञ्ञत्ति वोहारो – इति मागण्डियोति.
ते ¶ वे मुनी ब्रूसि अनुग्गहाय, अज्झत्तसन्तीति यमेतमत्थन्ति. ते वेति द्वासट्ठि दिट्ठिगतानि. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनीति. अनुग्गहायाति दिट्ठीसु आदीनवं पस्सन्तो दिट्ठियो न गण्हामि न परामसामि नाभिनिविसामीति च भणसि, अज्झत्तसन्तीति च भणसि. यमेतमत्थन्ति यं परमत्थन्ति – ते वे मुनी ब्रूसि अनुग्गहाय, अज्झत्तसन्तीति यमेतमत्थं.
कथं नु धीरेहि पवेदितं तन्ति. कथं नूति पदं संसयपुच्छा विमतिपुच्छा द्वेळ्हकपुच्छा अनेकंसपुच्छा, एवं नु खो ननु खो किं नु खो कथं नु खोति – कथं नु. धीरेहीति धीरेहि पण्डितेहि पञ्ञवन्तेहि [पञ्ञावन्तेहि (सी. स्या.)] बुद्धिमन्तेहि ञाणीहि विभावीहि मेधावीहि. पवेदितन्ति वेदितं पवेदितं आचिक्खितं देसितं पञ्ञापितं पट्ठपितं विवटं ¶ विभत्तं उत्तानीकतं पकासितन्ति – कथं नु धीरेहि पवेदितं तं.
तेनाह सो ब्राह्मणो –
‘‘विनिच्छया ¶ यानि पकप्पितानि, [इति मागण्डियो]
ते वे मुनी ब्रूसि अनुग्गहाय;
अज्झत्तसन्तीति यमेतमत्थं, कथं नु धीरेहि पवेदितं त’’न्ति.
न दिट्ठिया न सुतिया न ञाणेन, [मागण्डियाति भगवा]
सीलब्बतेनापि न सुद्धिमाह;
अदिट्ठिया अस्सुतिया अञाणा, असीलता अब्बता नोपि तेन;
एते च निस्सज्ज अनुग्गहाय, सन्तो अनिस्साय भवं न जप्पे.
न ¶ दिट्ठिया न सुतिया न ञाणेनाति. दिट्ठेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसि; सुतेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसि; दिट्ठसुतेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसि; ञाणेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसीति – न दिट्ठिया न सुतिया न ञाणेन.
मागण्डियाति ¶ भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति यदिदं भगवाति – मागण्डियाति भगवा.
सीलब्बतेनापि ¶ ¶ न सुद्धिमाहाति. सीलेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसि; वतेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसि; सीलब्बतेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसीति – सीलब्बतेनापि न सुद्धिमाह.
अदिट्ठिया अस्सुतिया अञाणा, असीलता अब्बता नोपि तेनाति. दिट्ठिपि इच्छितब्बा. दसवत्थुका सम्मादिट्ठि – अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं [सुकटदुक्कटानं (सी.)] कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति; सवनम्पि इच्छितब्बं – परतो घोसो, सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं; ञाणम्पि इच्छितब्बं – कम्मस्सकतञाणं, सच्चानुलोमिकञाणं [कम्मस्सकतं ञाणं सच्चानुलोमिकं ञाणं (सी. क.) ञाणविभङ्गेपि], अभिञ्ञाञाणं, समापत्तिञाणं; सीलम्पि इच्छितब्बं – पातिमोक्खसंवरो; वतम्पि इच्छितब्बं – अट्ठ धुतङ्गानि – आरञ्ञिकङ्गं, पिण्डपातिकङ्गं, पंसुकूलिकङ्गं, तेचीवरिकङ्ग, सपदानचारिकङ्गं, खलुपच्छाभत्तिकङ्गं, नेसज्जिकङ्गं, यथासन्थतिकङ्गन्ति.
अदिट्ठिया ¶ अस्सुतिया अञाणा, असीलता अब्बता नोपि ¶ तेनाति ¶ . नापि सम्मादिट्ठिमत्तेन, नापि सवनमत्तेन, नापि ञाणमत्तेन, नापि सीलमत्तेन, नापि वतमत्तेन अज्झत्तसन्तिं पत्तो होति, नापि विना एतेहि धम्मेहि अज्झत्तसन्तिं पापुणाति. अपि च सम्भारा इमे धम्मा होन्ति अज्झत्तसन्तिं पापुणितुं अधिगन्तुं फस्सितुं सच्छिकातुन्ति – अदिट्ठिया अस्सुतिया अञाणा असीलता अब्बता नोपि तेन.
एते च निस्सज्ज अनुग्गहायाति. एतेति कण्हपक्खिकानं धम्मानं समुग्घाततो पहानं इच्छितब्बं, तेधातुकेसु कुसलेसु धम्मेसु अतम्मयता [अकम्मयता (सी. क.)] इच्छितब्बा, यतो कण्हपक्खिया धम्मा समुग्घातपहानेन पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तेधातुकेसु च कुसलेसु धम्मेसु अतम्मयता होति, एत्तावतापि न गण्हाति न ¶ परामसति नाभिनिविसति. अथ वा न गण्हितब्बा न परामसितब्बा नाभिनिविसितब्बाति. एवम्पि एते च निस्सज्ज अनुग्गहाय. यतो तण्हा च दिट्ठि च मानो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति, एत्तावतापि न गण्हाति न परामसति नाभिनिविसतीति. एवम्पि एते च निस्सज्ज अनुग्गहाय.
यतो पुञ्ञाभिसङ्खारो च अपुञ्ञाभिसङ्खारो च आनेञ्जाभिसङ्खारो च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति, एत्तावतापि न गण्हाति न परामसति नाभिनिविसतीति. एवम्पि ¶ एते च निस्सज्ज अनुग्गहाय.
सन्तो अनिस्साय भवं न जप्पेति. सन्तोति रागस्स समितत्ता सन्तो, दोसस्स समितत्ता सन्तो, मोहस्स समितत्ता सन्तो ¶ , कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स… सब्बकिलेसानं… सब्बदुच्चरितानं… सब्बदरथानं… सब्बपरिळाहानं… सब्बसन्तापानं… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता विज्झातत्ता निब्बुतत्ता विगतत्ता पटिपस्सद्धत्ता सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति – सन्तो.
अनिस्सायाति ¶ द्वे निस्सया – तण्हानिस्सयो च दिट्ठिनिस्सयो च…पे… अयं तण्हानिस्सयो…पे… अयं दिट्ठिनिस्सयो. तण्हानिस्सयं पहाय दिट्ठिनिस्सयं पटिनिस्सज्जित्वा चक्खुं अनिस्साय, सोतं अनिस्साय, घानं अनिस्साय, जिव्हं अनिस्साय, कायं अनिस्साय, मनं अनिस्साय, रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खारं… कामधातुं… रूपधातुं… अरूपधातुं… कामभवं… रूपभवं… अरूपभवं… सञ्ञाभवं… असञ्ञाभवं… नेवसञ्ञानासञ्ञाभवं… एकवोकारभवं… चतुवोकारभवं… पञ्चवोकारभवं… अतीतं… अनागतं… पच्चुप्पन्नं… दिट्ठसुतमुतविञ्ञातब्बे धम्मे अनिस्साय अग्गण्हित्वा अपरामसित्वा अनभिनिविसित्वाति – सन्तो ¶ अनिस्साय. भवं न जप्पेति कामभवं न जप्पेय्य, रूपभवं न जप्पेय्य, अरूपभवं न जप्पेय्य नप्पजप्पेय्य न अभिजप्पेय्याति – सन्तो अनिस्साय भवं न जप्पे.
तेनाह ¶ भगवा –
‘‘न दिट्ठिया न सुतिया न ञाणेन, [मागण्डियाति भगवा]
सीलब्बतेनापि न सुद्धिमाह;
अदिट्ठिया अस्सुतिया अञाणा, असीलता अब्बता नोपि तेन;
एते च निस्सज्ज अनुग्गहाय, सन्तो अनिस्साय भवं न जप्पे’’ति.
नो ¶ चे किर दिट्ठिया न सुतिया न ञाणेन, [इति मागण्डियो]
सीलब्बतेनापि न सुद्धिमाह;
अदिट्ठिया अस्सुतिया अञाणा, असीलता अब्बता नोपि तेन;
मञ्ञामहं मोमुहमेव धम्मं, दिट्ठिया एके पच्चेन्ति सुद्धिं.
नो चे किर दिट्ठिया न सुतिया न ञाणेनाति. दिट्ठियापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसि; सुतेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं… दिट्ठसुतेनापि सुद्धिं विसुद्धिं परिसुद्धिं ¶ , मुत्तिं विमुत्तिं परिमुत्तिं… ञाणेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न ¶ भणसि न दीपयसि न वोहरसीति – नो चे किर दिट्ठिया न सुतिया न ञाणेन.
इति मागण्डियोति इतीति पदसन्धि…पे…. मागण्डियोति तस्स ब्राह्मणस्स नामं…पे… इति मागण्डियो.
सीलब्बतेनापि न सुद्धिमाहाति. सीलेनापि सुद्धिं विसुद्धिं परिसुद्धिं…पे… वतेनापि सुद्धिं विसुद्धिं परिसुद्धिं…पे… सीलब्बतेनापि सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं नाह न कथेसि न भणसि न दीपयसि न वोहरसीति – सीलब्बतेनापि न सुद्धिमाह.
अदिट्ठिया ¶ अस्सुतिया अञाणा, असीलता अब्बता नोपि तेनाति. दिट्ठिपि इच्छितब्बाति एवं भणसि, सवनम्पि इच्छितब्बन्ति एवं भणसि, ञाणम्पि इच्छितब्बन्ति एवं भणसि, न सक्कोसि एकंसेन अनुजानितुं, नपि सक्कोसि एकंसेन पटिक्खिपितुन्ति – अदिट्ठिया अस्सुतिया अञाणा, असीलता अब्बता नोपि तेन.
मञ्ञामहं ¶ मोमुहमेव धम्मन्ति. मोमूहधम्मो अयं तुय्हं बालधम्मो मूळ्हधम्मो अञ्ञाणधम्मो अमराविक्खेपधम्मोति एवं मञ्ञामि एवं जानामि एवं आजानामि एवं विजानामि एवं पटिविजानामि एवं पटिविज्झामीति – मञ्ञामहं मोमुहमेव धम्मं.
दिट्ठिया ¶ एके पच्चेन्ति सुद्धिन्ति. सुद्धिदिट्ठिया एके समणब्राह्मणा सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति; ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति दिट्ठिया एके समणब्राह्मणा सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्ति; ‘‘असस्सतो लोको…पे… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति दिट्ठिया एके समणब्राह्मणा सुद्धिं विसुद्धिं परिसुद्धिं, मुत्तिं विमुत्तिं परिमुत्तिं पच्चेन्तीति – दिट्ठिया एके पच्चेन्ति सुद्धिं.
तेनाह सो ब्राह्मणो –
‘‘नो चे किर दिट्ठिया न सुतिया न ञाणेन, [इति मागण्डियो]
सीलब्बतेनापि न सुद्धिमाह;
अदिट्ठिया अस्सुतिया अञाणा, असीलता अब्बता नोपि तेन;
मञ्ञामहं मोमुहमेव धम्मं, दिट्ठिया एके पच्चेन्ति सुद्धि’’न्ति.
दिट्ठिञ्च ¶ ¶ [दिट्ठीसु (सी. स्या. क.)]निस्सायनुपुच्छमानो, [मागण्डियाति भगवा]
समुग्गहीतेसु पमोहमागा[समोहमागा (क.)];
इतो च नाद्दक्खि अणुम्पि सञ्ञं, तस्मा तुवं मोमुहतो दहासि.
दिट्ठिञ्च निस्सायनुपुच्छमानोति. मागण्डियो ब्राह्मणो दिट्ठिं निस्साय दिट्ठिं पुच्छति, लग्गनं निस्साय लग्गनं पुच्छति, बन्धनं ¶ निस्साय बन्धनं पुच्छति, पलिबोधं निस्साय पलिबोधं पुच्छति. अनुपुच्छमानोति पुनप्पुनं पुच्छतीति – दिट्ठिञ्च निस्सायनुपुच्छमानो.
मागण्डियाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति यदिदं भगवाति – मागण्डियाति भगवा.
समुग्गहीतेसु पमोहमागाति. या सा दिट्ठि तया गहिता परामट्ठा अभिनिविट्ठा अज्झोसिता अधिमुत्ता, तायेव त्वं दिट्ठिया मूळ्होसि पमूळ्होसि सम्मूळ्होसि मोहं आगतोसि ¶ पमोहं आगतोसि सम्मोहं आगतोसि अन्धकारं पक्खन्दोसीति – समुग्गहीतेसु पमोहमागा.
इतो च नाद्दक्खि अणुम्पि सञ्ञन्ति. इतो अज्झत्तसन्तितो वा पटिपदातो वा धम्मदेसनातो वा, युत्तसञ्ञं पत्तसञ्ञं लक्खणसञ्ञं कारणसञ्ञं ठानसञ्ञं न पटिलभति, कुतो ञाणन्ति. एवम्पि इतो च नाद्दक्खि अणुम्पि सञ्ञं. अथ वा अनिच्चं वा अनिच्चसञ्ञानुलोमं वा, दुक्खं वा दुक्खसञ्ञानुलोमं वा, अनत्तं वा अनत्तसञ्ञानुलोमं वा, सञ्ञुप्पादमत्तं वा सञ्जानितमत्तं वा न पटिलभति ¶ , कुतो ञाणन्ति. एवम्पि इतो च नाद्दक्खि अणुम्पि सञ्ञं.
तस्मा तुवं मोमुहतो दहासीति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना मोमूहधम्मतो बालधम्मतो मूळ्हधम्मतो ¶ अञ्ञाणधम्मतो अमराविक्खेपधम्मतो दहासि पस्ससि दक्खसि ओलोकेसि निज्झायसि उपपरिक्खसीति – तस्मा तुवं मोमुहतो दहासि.
तेनाह भगवा –
‘‘दिट्ठिञ्च ¶ निस्सायनुपुच्छमानो, [मागण्डियाति भगवा]
समुग्गहीतेसु पमोहमागा;
इतो च नाद्दक्खि अणुम्पि सञ्ञं, तस्मा तुवं मोमुहतो दहासी’’ति.
समो विसेसी उद वा निहीनो, यो मञ्ञति सो विवदेथ तेन;
तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होति.
समो विसेसी उद वा निहीनो, यो मञ्ञति सो विवदेथ तेनाति. सदिसोहमस्मीति वा सेय्योहमस्मीति वा हीनोहमस्मीति वा यो मञ्ञति, सो तेन मानेन ताय दिट्ठिया तेन वा पुग्गलेन कलहं करेय्य भण्डनं करेय्य विग्गहं करेय्य विवादं करेय्य मेधगं करेय्य – ‘‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि, किं त्वं इमं धम्मविनयं आजानिस्ससि, मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो, सहितं मे, असहितं ते, पुरे वचनीयं पच्छा अवच, पच्छा वचनीयं पुरे अवच, अधिचिण्णं ते विपरावत्तं, आरोपितो ते वादो, निग्गहितो ¶ त्वमसि, चर वादप्पमोक्खाय, निब्बेठेहि वा सचे पहोसी’’ति – समो विसेसी उद वा निहीनो यो मञ्ञति सो विवदेथ तेन.
तीसु ¶ ¶ विधासु अविकम्पमानो, समो विसेसीति न तस्स होतीति. यस्सेता तिस्सो विधा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो तीसु विधासु न कम्पति न विकम्पति, अविकम्पमानस्स पुग्गलस्स सदिसोहमस्मीति वा सेय्योहमस्मीति वा हीनोहमस्मीति वा. न तस्स होतीति. न मय्हं होतीति तीसु विधासु अविकम्पमानो, समो विसेसीति – न तस्स होति.
तेनाह भगवा –
‘‘समो विसेसी उद वा निहीनो, यो मञ्ञति सो विवदेथ तेन;
तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होती’’ति.
सच्चन्ति ¶ सो ब्राह्मणो किं वदेय्य, मुसाति वा सो विवदेथ केन;
यस्मिं समं विसमं वापि नत्थि, स केन वादं पटिसंयुजेय्य.
सच्चन्ति सो ब्राह्मणो किं वदेय्याति. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो…पे… असितो तादि पवुच्चते स ब्रह्मा. सच्चन्ति सो ब्राह्मणो किं वदेय्याति. ‘‘सस्सतो ¶ लोको, इदमेव सच्चं मोघमञ्ञ’’न्ति ब्राह्मणो किं वदेय्य किं कथेय्य किं भणेय्य किं दीपयेय्य किं वोहरेय्य; ‘‘असस्सतो लोको…पे… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति ब्राह्मणो किं वदेय्य किं कथेय्य किं भणेय्य किं दीपयेय्य किं वोहरेय्याति – सच्चन्ति सो ब्राह्मणो किं वदेय्य.
मुसाति वा सो विवदेथ केनाति. ब्राह्मणो मय्हंव सच्चं, तुय्हं मुसाति केन मानेन, काय दिट्ठिया, केन वा पुग्गलेन कलहं करेय्य भण्डनं करेय्य विग्गहं ¶ करेय्य विवादं करेय्य मेधगं करेय्य – ‘‘न त्वं इमं धम्मविनयं आजानासि…पे… निब्बेठेहि वा सचे पहोसी’’ति – मुसाति वा सो विवदेथ केन.
यस्मिं समं विसमं वापि नत्थीति. यस्मिन्ति यस्मिं पुग्गले अरहन्ते खीणासवे सदिसोहमस्मीति मानो नत्थि, सेय्योहमस्मीति मानो नत्थि, हीनोहमस्मीति ओमानो नत्थि न सन्ति न संविज्जति नुपलब्भति, पहीनं समुच्छिन्नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढन्ति – यस्मिं समं विसमं वापि नत्थि.
स ¶ केन वादं पटिसंयुजेय्याति. सो केन मानेन, काय दिट्ठिया, केन वा पुग्गलेन वादं पटिसञ्ञोजेय्य पटिबलेय्य कलहं करेय्य भण्डनं करेय्य विग्गहं करेय्य विवादं करेय्य मेधगं करेय्य – ‘‘न त्वं इमं धम्मविनयं आजानासि…पे… निब्बेठेहि वा सचे ¶ पहोसी’’ति – स केन वादं पटिसंयुजेय्य.
तेनाह भगवा –
‘‘सच्चन्ति सो ब्राह्मणो किं वदेय्य, मुसाति वा सो विवदेथ केन;
यस्मिं समं विसमं वापि नत्थि, स केन वादं पटिसंयुजेय्या’’ति.
ओकं ¶ पहाय अनिकेतसारी, गामे अकुब्बं मुनि सन्थवानि[सन्धवानि (क.)];
कामेहि रित्तो अपुरेक्खरानो, कथं न विग्गय्ह जनेन कयिरा.
अथ ¶ खो हालिद्दकानि [हलिद्दकानी (सी.)] गहपति येनायस्मा महाकच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो हालिद्दकानि गहपति आयस्मन्तं महाकच्चानं एतदवोच – ‘‘वुत्तमिदं भन्ते, कच्चान, भगवता अट्ठकवग्गिके मागण्डियपञ्हे –
‘‘ओकं पहाय अनिकेतसारी, गामे अकुब्बं मुनि सन्थवानि;
कामेहि रित्तो अपुरेक्खरानो, कथं न विग्गय्ह जनेन कयिरा’’ति.
‘‘इमस्स नु खो भन्ते, कच्चान, भगवता सङ्खित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति?
‘‘रूपधातु खो, गहपति, विञ्ञाणस्स ओको ¶ रूपधातु रागविनिबन्धञ्च [रागविनिबद्धञ्च (सी.)] पन विञ्ञाणं ओकसारीति वुच्चति. वेदनाधातु खो, गहपति… सञ्ञाधातु खो, गहपति… सङ्खारधातु खो, गहपति, विञ्ञाणस्स ओको सङ्खारधातु रागविनिबन्धञ्च पन विञ्ञाणं ओकसारीति वुच्चति. एवं खो, गहपति, ओकसारी होति.
‘‘कथञ्च, गहपति, अनोकसारी होति? रूपधातुया खो, गहपति, यो छन्दो यो रागो या नन्दी या तण्हा ये उपायुपादाना [उपयुपादाना (क.)] चेतसो अधिट्ठानाभिनिवेसानुसया ते तथागतस्स पहीना ¶ उच्छिन्नमूला तालावत्थुकता अनभावंकता ¶ आयतिं अनुप्पादधम्मा; तस्मा तथागतो अनोकसारीति वुच्चति. वेदनाधातुया खो, गहपति… सञ्ञाधातुया खो, गहपति… सङ्खारधातुया खो, गहपति… विञ्ञाणधातुया खो, गहपति, यो छन्दो यो रागो या नन्दी या तण्हा ये उपायुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया ते ¶ तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा; तस्मा तथागतो अनोकसारीति वुच्चति. एवं खो, गहपति, अनोकसारी होति.
‘‘कथञ्च, गहपति, निकेतसारी होति? रूपनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, निकेतसारीति वुच्चति. सद्दनिमित्त… गन्धनिमित्त… रसनिमित्त… फोट्ठब्बनिमित्त… धम्मनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, निकेतसारीति वुच्चति. एवं खो, गहपति, निकेतसारी होति.
‘‘कथञ्च, गहपति, अनिकेतसारी होति? रूपनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, तथागतस्स पहीना उच्छिन्नमूला ¶ तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा; तस्मा तथागतो अनिकेतसारीति वुच्चति. सद्दनिमित्त… गन्धनिमित्त… रसनिमित्त… फोट्ठब्बनिमित्त… धम्मनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा; तस्मा तथागतो अनिकेतसारीति वुच्चति. एवं खो, गहपति, अनिकेतसारी होति.
‘‘कथञ्च, गहपति, गामे सन्थवजातो होति? इध ¶ , गहपति, एकच्चो भिक्खु गिहीहि संसट्ठो विहरति सहनन्दी सहसोकी, सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना वोयोगं आपज्जति. एवं खो, गहपति, गामे सन्थवजातो होति.
‘‘कथञ्च, गहपति, गामे न सन्थवजातो होति? इध, गहपति, एकच्चो भिक्खु गिहीहि असंसट्ठो विहरति न सहनन्दी न सहसोकी, न सुखितेसु सुखितो, न दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु न अत्तना वोयोगं आपज्जति. एवं खो, गहपति, गामे न सन्थवजातो होति.
‘‘कथञ्च, गहपति, कामेहि अरित्तो होति? इध, गहपति, एकच्चो भिक्खु कामेसु अवीतरागो ¶ होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो. एवं खो, गहपति, कामेहि अरित्तो होति.
‘‘कथञ्च ¶ , गहपति, कामेहि रित्तो होति? इध, गहपति, एकच्चो भिक्खु कामेसु वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो. एवं खो, गहपति, कामेहि रित्तो होति.
‘‘कथञ्च, गहपति, पुरेक्खरानो होति? इध ¶ , गहपति, एकच्चस्स भिक्खुनो एवं होति – ‘एवंरूपो सियं अनागतमद्धान’न्ति तत्थ नन्दिं समन्नानेति, ‘एवंवेदनो सियं… एवंसञ्ञो सियं… एवंसङ्खारो सियं… एवंविञ्ञाणो सियं अनागतमद्धान’न्ति तत्थ नन्दिं समन्नानेति. एवं खो, गहपति, पुरेक्खरानो होति.
‘‘कथञ्च ¶ , गहपति, अपुरेक्खरानो होति? इध, गहपति, एकच्चस्स भिक्खुनो एवं होति – ‘एवंरूपो सियं अनागतमद्धान’न्ति न तत्थ नन्दिं समन्नानेति, ‘एवंवेदनो सियं… एवंसञ्ञो सियं… एवंसङ्खारो सियं… एवंविञ्ञाणो सियं अनागतमद्धान’न्ति न तत्थ नन्दिं समन्नानेति. एवं खो, गहपति, अपुरेक्खरानो होति.
‘‘कथञ्च, गहपति, कथं विग्गय्ह जनेन कत्ता होति? इध, गहपति, एकच्चो एवरूपिं कथं कत्ता होति – ‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि, किं त्वं इमं धम्मविनयं आजानिस्ससि, मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो, सहितं मे, असहितं ते, पुरे वचनीयं पच्छा अवच, पच्छा वचनीयं पुरे अवच, अधिचिण्णं ते विपरावत्तं, आरोपितो ते वादो, निग्गहितो त्वमसि, चर वादप्पमोक्खाय, निब्बेठेहि वा सचे पहोसी’ति. एवं खो, गहपति, कथं विग्गय्ह जनेन कत्ता होति.
‘‘कथञ्च, गहपति, कथं विग्गय्ह जनेन न कत्ता होति? इध, गहपति, एकच्चो न एवरूपिं कथं कत्ता होति – ‘न त्वं इमं धम्मविनयं आजानासि…पे… निब्बेठेहि वा सचे पहोसी’ति. एवं खो, गहपति, विग्गय्ह जनेन न कत्ता होति. इति खो, गहपति, यं तं वुत्तं भगवता अट्ठकवग्गिके मागण्डियपञ्हे –
‘‘ओकं ¶ पहाय अनिकेतसारी, गामे अकुब्बं मुनि सन्थवानि;
कामेहि ¶ रित्तो अपुरेक्खरानो, कथं न विग्गय्ह जनेन कयिरा’’ति.
‘‘इमस्स ¶ ¶ खो, गहपति, भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति.
तेनाह भगवा –
‘‘ओकं पहाय अनिकेतसारी, गामे अकुब्बं मुनि सन्थवानि;
कामेहि रित्तो अपुरेक्खरानो, कथं न विग्गय्ह जनेन कयिरा’’ति.
येहि विवित्तो विचरेय्य लोके, न तानि उग्गय्ह वदेय्य नागो;
एलम्बुजं कण्डकवारिजं[कण्टकं वारिजं (सी.)]यथा, जलेन पङ्केन चनूपलित्तं;
एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तो.
येहि विवित्तो विचरेय्य लोकेति. येहीति येहि दिट्ठिगतेहि. विवित्तोति कायदुच्चरितेन रित्तो विवित्तो पविवित्तो, वचीदुच्चरितेन… मनोदुच्चरितेन… रागेन…पे… सब्बाकुसलाभिसङ्खारेहि रित्तो विवित्तो पविवित्तो. विचरेय्याति विचरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्य. लोकेति मनुस्सलोकेति – येहि विवित्तो विचरेय्य लोके.
न ¶ तानि उग्गय्ह वदेय्य नागोति. नागोति आगुं न करोतीति – नागो, न गच्छतीति – नागो, नागच्छतीति – नागो. कथं आगुं न करोतीति – नागो? आगू वुच्चन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
आगुं ¶ न करोति किञ्चि लोके, [सभियाति भगवा]
सब्बसञ्ञोगे विसज्ज बन्धनानि;
सब्बत्थ न सज्जति विमुत्तो, नागो तादी पवुच्चते तथत्ता.
एवं आगुं न करोतीति – नागो.
कथं ¶ ¶ न गच्छतीति – नागो? न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, न रागवसेन गच्छति, न दोसवसेन गच्छति, न मोहवसेन गच्छति, न मानवसेन गच्छति, न दिट्ठिवसेन गच्छति, न उद्धच्चवसेन गच्छति, न विचिकिच्छावसेन गच्छति, नानुसयवसेन गच्छति, न वग्गेहि धम्मेहि यायति नीयति वुय्हति संहरीयति. एवं न गच्छतीति – नागो.
कथं नागच्छतीति – नागो? सोतापत्तिमग्गेन ये किलेसा पहीना ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति. सकदागामिमग्गेन… अनागामिमग्गेन… अरहत्तमग्गेन ये किलेसा पहीना ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति. एवं नागच्छतीति – नागो.
न ¶ तानि उग्गय्ह वदेय्य नागोति. नागो न तानि दिट्ठिगतानि गहेत्वा उग्गहेत्वा गण्हित्वा परामसित्वा अभिनिविसित्वा वदेय्य कथेय्य भणेय्य दीपयेय्य वोहरेय्य; ‘‘सस्सतो लोको…पे… नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ’’न्ति वदेय्य कथेय्य भणेय्य दीपयेय्य वोहरेय्याति – न तानि उग्गय्ह वदेय्य नागो.
एलम्बुजं कण्डकवारिजं यथा, जलेन पङ्केन चनूपलित्तन्ति. एलं वुच्चति उदकं, अम्बुजं वुच्चति पदुमं, कण्डको वुच्चति ¶ खरदण्डो, वारि वुच्चति उदकं, वारिजं वुच्चति पदुमं वारिसम्भवं, जलं वुच्चति उदकं, पङ्को वुच्चति कद्दमो. यथा पदुमं वारिजं वारिसम्भवं जलेन च पङ्केन च न लिम्पति न पलिम्पति न उपलिम्पति, अलित्तं असंलित्तं अनुपलित्तन्ति – एलम्बुजं कण्डकवारिजं यथा जलेन पङ्केन चनूपलित्तं.
एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तोति. एवन्ति ओपम्मसंपटिपादनं. मुनीति. मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. सन्तिवादोति सन्तिवादो मुनि ताणवादो लेणवादो सरणवादो अभयवादो अच्चुतवादो अमतवादो निब्बानवादोति – एवं मुनि सन्तिवादो. अगिद्धोति. गेधो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो ¶ अकुसलमूलं. यस्सेसो गेधो पहीनो समुच्छिन्नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो सो वुच्चति अगिद्धो. सो रूपे अगिद्धो, सद्दे… गन्धे… रसे… फोट्ठब्बे… कुले… गणे… आवासे… लाभे… यसे… पसंसाय… सुखे… चीवरे… पिण्डपाते ¶ … सेनासने… गिलानपच्चयभेसज्जपरिक्खारे… कामधातुया ¶ … रूपधातुया… अरूपधातुया… कामभवे… रूपभवे… अरूपभवे… सञ्ञाभवे… असञ्ञाभवे… नेवसञ्ञानासञ्ञाभवे… एकवोकारभवे… चतुवोकारभवे… पञ्चवोकारभवे… अतीते… अनागते… पच्चुप्पन्ने… दिट्ठ-सुत-मुत-विञ्ञातब्बेसु धम्मेसु अगिद्धो अगधितो अमुच्छितो अनज्झोसन्नो [अनज्झापन्नो (सी.), अनज्झोपन्नो (स्या.)], वीतगेधो विगतगेधो चत्तगेधो वन्तगेधो मुत्तगेधो पहीनगेधो पटिनिस्सट्ठगेधो, वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो ¶ पहीनरागो पटिनिस्सट्ठरागो, निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – एवं मुनि सन्तिवादो अगिद्धो.
कामे च लोके च अनूपलित्तोति. कामाति उदानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. लोकेति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोके. लेपाति द्वे लेपा – तण्हालेपो च दिट्ठिलेपो च…पे… अयं तण्हालेपो…पे… अयं दिट्ठिलेपो. मुनि तण्हालेपं पहाय दिट्ठिलेपं पटिनिस्सज्जित्वा कामे च लोके च न लिम्पति न पलिम्पति न उपलिम्पति, अलित्तो अपलित्तो अनुपलित्तो ¶ निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तो.
तेनाह भगवा –
‘‘येहि विवित्तो विचरेय्य लोके, न तानि उग्गय्ह वदेय्य नागो;
एलम्बुजं कण्डकवारिजं यथा, जलेन पङ्केन चनूपलित्तं;
एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तो’’ति.
न वेदगू दिट्ठिया[दिट्ठियायको (क. अट्ठ.) सु. नि. ८५२]न मुतिया, स मानमेति न हि तम्मयो सो;
न कम्मुना नोपि सुतेन नेय्यो, अनूपनीतो स निवेसनेसु.
न ¶ वेदगू दिट्ठिया न मुतिया, स मानमेतीति. नाति पटिक्खेपो. वेदगूति. वेदो वुच्चति चतूसु मग्गेसु ञाणं ¶ , पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि. तेहि वेदेहि जातिजरामरणस्स अन्तगतो अन्तप्पत्तो, कोटिगतो कोटिप्पत्तो, परियन्तगतो परियन्तप्पत्तो, वोसानगतो वोसानप्पत्तो, ताणगतो ताणप्पत्तो, लेणगतो लेणप्पत्तो, सरणगतो सरणप्पत्तो, अभयगतो अभयप्पत्तो, अच्चुतगतो ¶ अच्चुतप्पत्तो ¶ , अमतगतो अमतप्पत्तो, निब्बानगतो निब्बानप्पत्तो, वेदानं वा अन्तं गतोति वेदगू, वेदेहि वा अन्तं गतोति वेदगू, सत्तन्नं वा धम्मानं विदितत्ता वेदगू, सक्कायदिट्ठि विदिता होति, विचिकिच्छा विदिता होति, सीलब्बतपरामासो विदितो होति, रागो विदितो होति, दोसो विदितो होति, मोहो विदितो होति, मानो विदितो होति, विदितास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
वेदानि विचेय्य केवलानि, [सभियाति भगवा]
समणानं यानीधत्थि ब्राह्मणानं;
सब्बवेदनासु वीतरागो, सब्बं वेदमतिच्च वेदगू सोति.
न दिट्ठियाति तस्स द्वासट्ठि दिट्ठिगतानि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. सो दिट्ठिया न यायति न नीयति न वुय्हति न संहरीयति, नपि तं दिट्ठिगतं सारतो पच्चेति न पच्चागच्छतीति – न वेदगू दिट्ठिया. न मुतियाति मुतरूपेन वा परतो घोसेन वा महाजनसम्मुतिया वा मानं नेति ¶ न उपेति न उपगच्छति न गण्हाति न परामसति नाभिनिविसतीति – न वेदगू दिट्ठिया न मुतिया स मानमेति.
न हि तम्मयो सोति न तण्हावसेन दिट्ठिवसेन ¶ तम्मयो होति तप्परमो तप्परायनो. यतो तण्हा च दिट्ठि च मानो चस्स पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा एत्तावता न तम्मयो होति न तप्परमो न तप्परायनोति – स मानमेति न हि तम्मयो सो.
न ¶ कम्मुना नोपि सुतेन नेय्योति. न कम्मुनाति पुञ्ञाभिसङ्खारेन वा अपुञ्ञाभिसङ्खारेन वा आनेञ्जाभिसङ्खारेन वा न यायति न नीयति न वुय्हति न संहरीयतीति – न कम्मुना. नोपि सुतेन नेय्योति सुतसुद्धिया वा परतो घोसेन वा महाजनसम्मुतिया वा न यायति न नीयति न वुय्हति न संहरीयतीति – न कम्मुना नोपि सुतेन नेय्यो.
अनूपनीतो स निवेसनेसूति. उपयाति द्वे उपया – तण्हूपयो च दिट्ठूपयो च…पे… अयं ¶ तण्हूपयो…पे… अयं दिट्ठूपयो. तस्स तण्हूपयो पहीनो, दिट्ठूपयो पटिनिस्सट्ठो. तण्हूपयस्स पहीनत्ता, दिट्ठूपयस्स पटिनिस्सट्ठत्ता सो निवेसनेसु अनूपनीतो अनुपलित्तो अनुपगतो अनज्झोसितो अनधिमुत्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – अनूपनीतो स निवेसनेसु.
तेनाह ¶ भगवा –
‘‘न वेदगू दिट्ठिया न मुतिया, स मानमेति न हि तम्मयो सो;
न कम्मुना नोपि सुतेन नेय्यो, अनूपनीतो स निवेसनेसू’’ति.
सञ्ञाविरत्तस्स ¶ न सन्ति गन्था, पञ्ञाविमुत्तस्स न सन्ति मोहा;
सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टमाना[घट्टयन्ता (स्या.) सु. नि. ८५३]विचरन्ति लोके.
सञ्ञाविरत्तस्स न सन्ति गन्थाति. यो समथपुब्बङ्गमं अरियमग्गं भावेति तस्स आदितो उपादाय गन्था विक्खम्भिता होन्ति, अरहत्ते पत्ते अरहतो गन्था च मोहा च नीवरणा च कामसञ्ञा ब्यापादसञ्ञा विहिंसासञ्ञा दिट्ठिसञ्ञा च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति – सञ्ञाविरत्तस्स न सन्ति गन्था.
पञ्ञाविमुत्तस्स न सन्ति मोहाति. यो विपस्सनापुब्बङ्गमं अरियमग्गं भावेति, तस्स आदितो उपादाय मोहा विक्खम्भिता होन्ति, अरहत्ते ¶ पत्ते अरहतो मोहा च गन्था च नीवरणा च कामसञ्ञा ब्यापादसञ्ञा विहिंसासञ्ञा दिट्ठिसञ्ञा च पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति – पञ्ञाविमुत्तस्स न सन्ति मोहा.
सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टमाना विचरन्ति लोकेति. ये सञ्ञं गण्हन्ति कामसञ्ञं ब्यापादसञ्ञं विहिंसासञ्ञं ते सञ्ञावसेन घट्टेन्ति सङ्घट्टेन्ति. राजानोपि राजूहि विवदन्ति, खत्तियापि खत्तियेहि ¶ विवदन्ति, ब्राह्मणापि ब्राह्मणेहि ¶ विवदन्ति, गहपतीपि गहपतीहि विवदन्ति, मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भातरा विवदति, भगिनीपि भगिनिया विवदति, भातापि भगिनिया विवदति, भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति ¶ . ते तत्थ कलहविग्गहविवादमापन्ना अञ्ञमञ्ञं पाणीहिपि उपक्कमन्ति, लेड्डूहिपि [लेट्टूहिपि (क.)] उपक्कमन्ति, दण्डेहिपि उपक्कमन्ति, सत्थेहिपि उपक्कमन्ति. ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्खं. ये दिट्ठिं गण्हन्ति ‘‘सस्सतो लोको’’ति वा…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा ते दिट्ठिवसेन घट्टेन्ति सङ्घट्टेन्ति, सत्थारतो सत्थारं घट्टेन्ति, धम्मक्खानतो धम्मक्खानं घट्टेन्ति, गणतो गणं घट्टेन्ति, दिट्ठिया दिट्ठिं घट्टेन्ति, पटिपदाय पटिपदं घट्टेन्ति, मग्गतो मग्गं घट्टेन्ति.
अथ वा ते विवदन्ति, कलहं करोन्ति, भण्डनं करोन्ति, विग्गहं करोन्ति, विवादं करोन्ति, मेधगं करोन्ति – ‘‘न त्वं इमं धम्मविनयं आजानासि…पे… निब्बेठेहि वा सचे पहोसी’’ति. तेसं अभिसङ्खारा अप्पहीना; अभिसङ्खारानं अप्पहीनत्ता गतिया घट्टेन्ति, निरये घट्टेन्ति, तिरच्छानयोनिया घट्टेन्ति, पेत्तिविसये घट्टेन्ति, मनुस्सलोके घट्टेन्ति, देवलोके घट्टेन्ति, गतिया गतिं… उपपत्तिया उपपत्तिं… पटिसन्धिया पटिसन्धिं… भवेन भवं… संसारेन संसारं… वट्टेन ¶ वट्टं घट्टेन्ति सङ्घट्टेन्ति वदन्ति विचरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्ति. लोकेति अपायलोके…पे… आयतनलोकेति – सञ्ञञ्च ¶ दिट्ठिञ्च ये अग्गहेसुं ते घट्टमाना विचरन्ति लोके.
तेनाह भगवा –
‘‘सञ्ञाविरत्तस्स ¶ न सन्ति गन्था, पञ्ञाविमुत्तस्स न सन्ति मोहा;
सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टमाना विचरन्ति लोके’’ति.
मागण्डियसुत्तनिद्देसो नवमो.