📜
खग्गविसाणसुत्तनिद्देसो
खग्गविसाणसुत्तनिद्देसवण्णना
१. पठमवग्गवण्णना
१२१. इतो ¶ ¶ ¶ परं खग्गविसाणसुत्तनिद्देसवण्णनाय ओकासो अनुप्पत्तो. तत्थ ‘‘सब्बेसु भूतेसु निधाय दण्ड’’न्ति इतो परं अतिरेकपदमत्तमेव वण्णयिस्साम. तत्थ सब्बेसूति अनवसेसेसु. भूतेसूति सत्तेसु. एत्थ भूतेसूति किञ्चापि भूतसद्दो ‘‘भूतस्मिं पाचित्तिय’’न्ति एवमादीसु (पाचि. ६९) विज्जमाने, ‘‘भूतमिदं, सारिपुत्त, समनुपस्ससी’’ति एवमादीसु खन्धपञ्चके, ‘‘चत्तारो खो, भिक्खु, महाभूता हेतू’’ति एवमादीसु (म. नि. ३.८६) चतुब्बिधे पथवीधात्वादिरूपे, ‘‘यो च कालघसो भूतो’’ति एवमादीसु (जा. १.२.१९०) खीणासवे, ‘‘सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सय’’न्ति एवमादीसु (दी. नि. २.२२०) सब्बसत्ते, ‘‘भूतगामपातब्यताया’’ति एवमादीसु (पाचि. ९०) रुक्खादिके, ‘‘भूतं भूततो पजानाती’’ति एवमादीसु (म. नि. १.३) चातुमहाराजिकानं हेट्ठा सत्तनिकायं उपादाय वत्तति. इध पन अविसेसतो पथवीपब्बतादीसु जाता सत्ता भूताति वेदितब्बा. तेसु भूतेसु. निधायाति निक्खिपित्वा.
दण्डन्ति कायवचीमनोदण्डं, कायदुच्चरितादीनमेतं अधिवचनं. कायदुच्चरितञ्हि दण्डयतीति दण्डो, बाधेति अनयब्यसनं पापेतीति वुत्तं होति. एवं वचीदुच्चरितञ्च मनोदुच्चरितञ्च. पहरणदण्डो एव वा दण्डो, तं निधायातिपि वुत्तं होति. अविहेठयन्ति अविहेठयन्तो. अञ्ञतरम्पीति यं किञ्चि एकम्पि. तेसम्पीति तेसं सब्बभूतानं. न पुत्तमिच्छेय्याति अत्रजो खेत्तजो दिन्नको अन्तेवासिकोति इमेसु चतूसु पुत्तेसु यं किञ्चि पुत्तं न इच्छेय्य. कुतो सहायन्ति सहायं पन इच्छेय्याति कुतो एव एतं.
एकोति पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हापहानट्ठेन ¶ एको, एकन्तविगतकिलेसोति एको, एको पच्चेकसम्बोधिं अभिसम्बुद्धोति एको. समणसहस्सस्सपि हि ¶ मज्झे वत्तमानो गिहिसञ्ञोजनस्स छिन्नत्ता एको, एवं पब्बज्जासङ्खातेन एको ¶ . एको तिट्ठति, एको गच्छति, एको निसीदति, एको सेय्यं कप्पेति, एको इरियति वत्ततीति एको. एवं अदुतियट्ठेन एको.
‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.
‘‘एवमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति. (इतिवु. १५, १०५; महानि. १९१; चूळनि. पारायनानुगीतिगाथानिद्देस १०७) –
एवं तण्हापहानट्ठेन एको. सब्बकिलेसास्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति एवं एकन्तविगतकिलेसोति एको. अनाचरियको हुत्वा सयम्भू सामञ्ञेव पच्चेकसम्बोधिं अभिसम्बुद्धोति एवं एको पच्चेकसम्बोधिं अभिसम्बुद्धोति एको.
चरेति या इमा अट्ठ चरियायो. सेय्यथिदं – या पणिधिसम्पन्नानं चतूसु इरियापथेसु इरियापथचरिया, इन्द्रियेसु गुत्तद्वारानं अज्झत्तिकायतनेसु आयतनचरिया, अप्पमादविहारीनं चतूसु सतिपट्ठानेसु सतिचरिया, अधिचित्तमनुयुत्तानं चतूसु झानेसु समाधिचरिया, बुद्धिसम्पन्नानं चतूसु अरियसच्चेसु ञाणचरिया, सम्मा पटिपन्नानं चतूसु अरियमग्गेसु मग्गचरिया, अधिगतफलानं चतूसु सामञ्ञफलेसु पटिपत्तिचरिया, तिण्णं बुद्धानं सब्बसत्तेसु लोकत्थचरिया, तत्थ पदेसतो पच्चेकबुद्धसावकानन्ति. यथाह – ‘‘चरियाति अट्ठ चरियायो या इरियापथचरिया’’ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१; पटि. म. १.१९७; ३.२८) वित्थारो. ताहि चरियाहि समन्नागतो भवेय्याति अत्थो. अथ वा या इमा ‘‘अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठहन्तो सतिया चरति, अविक्खित्तो समाधिना ¶ चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणेन चरति, एवं पटिपन्नस्स कुसला धम्मा आयापेन्तीति आयतनचरियाय चरति, एवं पटिपन्नो विसेसमधिगच्छतीति विसेसचरियाय चरती’’ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१; पटि. म. १.१९७; ३.२९) एवं अपरापि अट्ठ चरिया वुत्ता. ताहि समन्नागतो भवेय्याति अत्थो. खग्गविसाणकप्पोति खग्गविसाणो नाम खग्गमिगसिङ्गं.
कप्प ¶ ¶ -सद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिच्छेदविकप्पलेससमन्तभावसदिसादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनीयमेतं भोतो गोतमस्स. यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु (म. नि. १.३८७) अभिसद्दहनत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव. २५०) वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म. नि. १.३८७) कालो. ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु (सु. नि. १०९८; चूळनि. कप्पमाणवपुच्छा ११७, कप्पमाणवपुच्छानिद्देस ६१) पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (जा. २.२२.१३६८) छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु (चूळव. ४४६) विकप्पो. ‘‘अत्थि कप्पो निपज्जितु’’न्ति एवमादीसु (अ. नि. ८.८०) लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु (सं. नि. १.९४) समन्तभावो. ‘‘सत्थुकप्पेन वत किर, भो, सावकेन सद्धिं मन्तयमाना न जानिम्हा’’ति एवमादीसु (म. नि. १.२६०) सदिसो, पटिभागोति अत्थो. इध पनस्स सदिसो पटिभागोति अत्थो वेदितब्बो, खग्गविसाणसदिसोति वुत्तं होति. अयं तावेत्थ पदतो अत्थवण्णना.
अधिप्पायानुसन्धितो पन एवं वेदितब्बो – य्वायं वुत्तप्पकारो दण्डो भूतेसु पवत्तियमानो अहितो होति, तं तेसु अप्पवत्तियमानेसु तप्पटिपक्खभूताय मेत्ताय हितूपसंहारेन च सब्बेसु भूतेसु निधाय दण्डं, निहितदण्डत्ता एव च यथा अनिहितदण्डा सत्ता भूतानि दण्डेन वा ¶ सत्थेन वा पाणिना वा लेड्डुना वा विहेठेन्ति, तथा अविहेठयं, अञ्ञतरम्पि तेसं इमं मेत्ताकम्मट्ठानमागम्म यदेव तत्थ वेदनागतं सञ्ञासङ्खारविञ्ञाणगतं तञ्च तदनुसारेनेव तदञ्ञञ्च सङ्खारगतं विपस्सित्वा इमं पच्चेकबोधिं अधिगतोम्ही’’ति अयं ताव अधिप्पायो.
अयं पन अनुसन्धि – एवं वुत्ते ते अमच्चा आहंसु – ‘‘इदानि, भन्ते, कुहिं गच्छथा’’ति? ततो तेन ‘‘पुब्बपच्चेकसम्बुद्धा कत्थ वसन्ती’’ति आवज्जेत्वा ञत्वा ‘‘गन्धमादनपब्बते’’ति वुत्ते पुनाहंसु – ‘‘अम्हे दानि, भन्ते, पजहथ, न इच्छथा’’ति. अथ पच्चेकबुद्धो आह – ‘‘न पुत्तमिच्छेय्या’’ति सब्बं. तत्रायं अधिप्पायो – अहं इदानि अत्रजादीसु यं ¶ किञ्चि पुत्तम्पि न इच्छेय्यं, कुतो पन तुम्हादिसं सहायं. तस्मा तुम्हेसुपि यो मया सद्धिं गन्तुकामो मादिसो वा होतुं इच्छति, सो एको चरे खग्गविसाणकप्पो. अथ वा तेहि ‘‘अम्हे दानि, भन्ते, पजहथ, न इच्छथा’’ति वुत्ते सो पच्चेकसम्बुद्धो ‘‘न पुत्तमिच्छेय्य, कुतो सहाय’’न्ति वत्वा अत्तनो यथावुत्तेनट्ठेन एकचरियाय ¶ गुणं दिस्वा पमुदितो पीतिसोमनस्सजातो इमं उदानं उदानेसि (सु. नि. अट्ठ. १.३५).
तत्थ तसाति विपासकिरिया. थावराति खीणासवा. भयभेरवाति खुद्दानुखुद्दका चित्तुत्रासा. निधायाति छड्डेत्वा. निदहित्वाति ठपेत्वा. ओरोपयित्वाति अधोकरित्वा. समोरोपयित्वाति अधोगतं विस्सज्जेत्वा. निक्खिपित्वाति ततो अपनेत्वा. पटिप्पस्सम्भित्वाति सन्निसीदापेत्वा.
आलपनन्ति आदितो लपनं. सल्लपनन्ति सम्मा लपनं. उल्लपनन्ति उद्धं कत्वा लपनं. समुल्लपनन्ति पुनप्पुनं उद्धं कत्वा लपनं.
इरियापथचरियाति इरियापथानं चरिया, पवत्तनन्ति अत्थो. सेसेसुपि एसेव नयो. आयतनचरिया पन आयतनेसु सतिसम्पजञ्ञानं चरिया. पत्तीति फलानि. तानि हि पापुणीयन्तीति ‘‘पत्ती’’ति वुत्तानि. सत्तलोकस्स दिट्ठधम्मिकसम्परायिका अत्था लोकत्थाति अयं विसेसो.
इदानि तासं चरियानं भूमिं दस्सेन्तो ‘‘चतूसु इरियापथेसू’’तिआदिमाह ¶ . सतिपट्ठानेसूति आरम्मणसतिपट्ठानेसुपि वुच्चमानेसु सतितो अनञ्ञानि, वोहारवसेन पन अञ्ञानि विय कत्वा वुत्तं. अरियसच्चेसूति पुब्बभागे लोकियसच्चञाणेन विसुं विसुं सच्चपरिग्गहवसेन वुत्तं. अरियमग्गेसु सामञ्ञफलेसूति च वोहारवसेनेव वुत्तं. पदेसतोति लोकत्थचरियाय एकदेसे. निप्पदेसतो हि लोकत्थचरियं बुद्धा एव करोन्ति. पुन ता एव चरियायो कारकपुग्गलवसेन दस्सेन्तो ‘‘पणिधिसम्पन्नान’’न्तिआदिमाह. तत्थ पणिधिसम्पन्ना नाम इरियापथानं सन्तत्ता इरियापथाव ठितिया सम्पन्ना अकम्पितइरियापथा भिक्खुभावानुरूपेन सन्तेन इरियापथेन सम्पन्ना.
इन्द्रियेसु ¶ गुत्तद्वारानन्ति चक्खादीसु छसु इन्द्रियेसु अत्तनो अत्तनो विसये पवत्तं एकेकद्वारवसेन गुत्तं द्वारं एतेसन्ति गुत्तद्वारा, तेसं गुत्तद्वारानं. द्वारन्ति चेत्थ उप्पत्तिद्वारवसेन चक्खादयो एव. अप्पमादविहारीनन्ति सीलादीसु अप्पमादविहारवतं. अधिचित्तमनुयुत्तानन्ति विपस्सनाय पादकभावेन अधिचित्तसङ्खातं समाधिं अनुयुत्तानं. बुद्धिसम्पन्नानन्ति नामरूपववत्थानं आदिं कत्वा याव गोत्रभु, ताव पवत्तेन ञाणेन सम्पन्नानं ¶ . सम्मा पटिपन्नानन्ति चतुमग्गक्खणे. अधिगतफलानन्ति चतुफलक्खणे. तथागतानन्ति तथा आगतानं. अरहन्तानन्ति दूरकिलेसानं. सम्मासम्बुद्धानन्ति सम्मा सामञ्च सब्बधम्मबुद्धानं. इमेसं पदानं अत्थो हेट्ठा पकासितो एव.
पदेसतो पच्चेकबुद्धानन्ति पच्चेकसम्बुद्धानं एकदेसतो. सावकानन्ति सावकानम्पि एकदेसतो. अधिमुच्चन्तोति अधिमोक्खं करोन्तो. सद्धाय चरतीति सद्धावसेन पवत्तति. पग्गण्हन्तोति चतुसम्मप्पधानवीरियेन पदहन्तो. उपट्ठपेन्तोति सतिया आरम्मणं उपट्ठपेन्तो. अविक्खेपं करोन्तोति समाधिवसेन विक्खेपं अकरोन्तो. पजानन्तोति चतुसच्चजाननपञ्ञाय पकारेन जानन्तो. विजानन्तोति इन्द्रियसम्पयुत्तजवनपुब्बङ्गमेन ¶ आवज्जनविञ्ञाणेन आरम्मणं विजानन्तो. विञ्ञाणचरियायाति आवज्जनविञ्ञाणचरियावसेन. एवं पटिपन्नस्साति सहावज्जनाय इन्द्रियचरियाय पटिपन्नस्स. कुसला धम्मा आयापेन्तीति समथविपस्सनावसेन पवत्ता कुसला धम्मा भुसं यापेन्ति, पवत्तन्तीति अत्थो. आयतनचरियायाति कुसलानं धम्मानं भुसं यतनचरियाय, पवत्तनचरियायाति वुत्तं होति. विसेसमधिगच्छतीति विक्खम्भनतदङ्गसमुच्छेदपटिप्पस्सद्धिवसेन विसेसं अधिगच्छति.
दस्सनचरिया च सम्मादिट्ठियातिआदीसु सम्मा पस्सति, सम्मा वा ताय पस्सन्ति, पसट्ठा सुन्दरा वा दिट्ठीति सम्मादिट्ठि, तस्सा सम्मादिट्ठिया निब्बानपच्चक्खकरणेन दस्सनचरिया. सम्मा सङ्कप्पेति, सम्मा वा तेन सङ्कप्पेन्ति, पसट्ठो सुन्दरो वा सङ्कप्पोति सम्मासङ्कप्पो. तस्स आरम्मणे चित्तस्स अभिनिरोपनचरिया. सम्मा वदति, सम्मा वा ताय वदन्ति, पसट्ठा सुन्दरा वा वाचाति सम्मावाचा, मिच्छावाचाविरतिया एतं नामं. तस्सा चतुब्बिधवचीसंवरपरिग्गहचरिया. सम्मा करोति, सम्मा वा तेन ¶ करोन्ति, पसट्ठं सुन्दरं वा कम्मन्ति सम्माकम्मं, सम्माकम्ममेव सम्माकम्मन्तो, मिच्छाकम्मन्तविरतिया एतं नामं. तस्स तिविधकायसंवरसमुट्ठानचरिया. सम्मा आजीवति, सम्मा वा तेन आजीवन्ति, पसट्ठो सुन्दरो वा आजीवोति सम्माआजीवो, मिच्छाआजीवविरतिया एतं नामं. तस्स वोदानचरिया परिसुद्धचरिया. सम्मा वायमति, सम्मा वा तेन वायमन्ति, पसट्ठो सुन्दरो वा वायामोति सम्मावायामो, तस्स पग्गहचरिया. सम्मा सरति, सम्मा वा ताय सरन्ति, पसट्ठा सुन्दरा वा सतीति सम्मासति, तस्सा उपट्ठानचरिया. सम्मा समाधियति, सम्मा वा तेन समाधियन्ति, पसट्ठो सुन्दरो वा समाधीति सम्मासमाधि, तस्स अविक्खेपचरिया.
तक्कप्पोति तेन कप्पो, एवरूपोति अत्थो. तस्सदिसोति तेन सदिसो, ‘‘तस्सदिको’’ति ¶ वा पाठो. तप्पटिभागोति तेन पटिभागो तप्पटिभागो, एदिसोति अत्थो. सादुरसं अतिक्कन्तं लोणं अतिलोणं. लोणकप्पोति लोणसदिसोति वुच्चति. अतितित्तकन्ति ¶ अतिक्कन्ततित्तकं, पुचिमन्दादिकप्पो तित्तकसदिसोति वुच्चति. अतिमधुरन्ति खीरपायासादिकं. हिमकप्पोति हिमोदकसदिसो. सत्थुकप्पोति सत्थुना बुद्धेन सदिसो. एवमेवाति ओपम्मसम्पटिपादनं.
तत्रायं एतस्स पच्चेकबुद्धस्स सङ्खेपेन विपस्सनाआचिक्खनविधिं दस्सेत्वा गमिस्साम. तत्थ नामरूपपरिग्गहं कातुकामो पच्चेकबोधिसत्तो रूपारूपअट्ठसमापत्तीसु यं किञ्चि झानं समापज्जित्वा वुट्ठाय वितक्कादीनि झानङ्गानि च तंसम्पयुत्ते च फस्सादयो धम्मे लक्खणरसपच्चुपट्ठानपदट्ठानवसेन परिच्छिन्दित्वा ‘‘सब्बम्पेतं आरम्मणाभिमुखं नमनतो नमनट्ठेन नाम’’न्ति ववत्थपेति. ततो तस्स पच्चयं परियेसन्तो ‘‘हदयवत्थुं निस्साय पवत्तती’’ति पस्सति. पुन वत्थुस्स पच्चयभूतानि च उपादारूपानि च पस्सित्वा ‘‘इदं सब्बं रुप्पनतो रूप’’न्ति परिग्गण्हाति. पुन तदुभयं ‘‘नमनलक्खणं नामं, रुप्पनलक्खणं रूप’’न्ति एवं सङ्खेपतो नामरूपं ववत्थपेति. समथयानिकवसेनेतं वुत्तं. विपस्सनायानिको पन चतुधातुववत्थानमुखेन भूतुपादायरूपानि परिच्छिन्दित्वा ‘‘सब्बम्पेतं रुप्पनतो रूप’’न्ति पस्सति. ततो एवं परिच्छिन्नरूपस्स चक्खादीनि निस्साय पवत्तमाना अरूपधम्मा आपाथमागच्छन्ति. ततो सब्बेपि ते अरूपधम्मे नमनलक्खणेन एकतो कत्वा ‘‘इदं नाम’’न्ति पस्सति, सो ¶ ‘‘इदं नामं, इदं रूप’’न्ति द्वेधा ववत्थपेति. एवं ववत्थपेत्वा ‘‘नामरूपतो उद्धं अञ्ञो सत्तो वा पुग्गलो वा देवो वा ब्रह्मा वा नत्थी’’ति पस्सति.
यथा हि अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति ‘‘सत्तो’’ति सम्मुति. (सं. नि. १.१७१; मि. प. २.१.१; कथा. २३३);
एवमेव पञ्चसु उपादानक्खन्धेसु सन्तेसु ‘‘सत्तो पुग्गलो’’ति वोहारमत्तं होतीति एवमादिना नयेन नामरूपानं याथावदस्सनसङ्खातेन दिट्ठिविसुद्धिभूतेन ञाणेन ¶ नामरूपं परिग्गहेत्वा पुन तस्स पच्चयम्पि परिग्गण्हन्तो वुत्तनयेन नामरूपं परिग्गहेत्वा ‘‘को नु खो इमस्स हेतू’’ति परियेसन्तो अहेतुवादविसमहेतुवादेसु दोसं दिस्वा रोगं दिस्वा तस्स निदानं समुट्ठानम्पि परियेसन्तो वेज्जो विय तस्स हेतुञ्च पच्चयञ्च परियेसन्तो अविज्जा तण्हा उपादानं कम्मन्ति इमे चत्तारो धम्मे नामरूपस्स उप्पादपच्चयत्ता ‘‘हेतू’’ति ¶ . आहारं उपत्थम्भनपच्चयत्ता ‘‘पच्चयो’’ति च पस्सति. इमस्स हि कायस्स अविज्जादयो तयो धम्मा माता विय दारकस्स उपनिस्सया होन्ति, कम्मं पिता विय पुत्तस्स जनकं, आहारो धाति विय दारकस्स सन्धारकोति. एवं रूपकायस्स पच्चयपरिग्गहं कत्वा पुन ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्तिआदिना (सं. नि. ४.६०; कथा. ४६५) नयेन नामकायस्सपि पच्चयं परिग्गण्हाति, एवं परिग्गण्हन्तो ‘‘अतीतानागतापि धम्मा एवमेव वत्तन्ती’’ति सन्निट्ठानं करोति.
तस्स या सा पुब्बन्तं आरब्भ ‘‘अहोसिं नु खो अहं अतीतमद्धानं, न नु खो अहोसिं, किं नु खो, कथं नु खो, किं हुत्वा किं अहोसिं नु खो अहं अतीतमद्धान’’न्ति पञ्चविधा विचिकिच्छा वुत्ता.
यापि अपरन्तं आरब्भ ‘‘भविस्सामि नु खो अहं अनागतमद्धानं, न नु खो भविस्सामि, किं नु खो भविस्सामि, कथं नु खो भविस्सामि, किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धान’’न्ति (म. नि. १.१८; सं. नि. २.२०) पञ्चविधा विचिकिच्छा वुत्ता.
यापि ¶ एतरहि वा पन पच्चुप्पन्नं अद्धानं आरब्भ कथंकथी होति ‘‘अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गामी भविस्सती’’ति (म. नि. १.१८; सं. नि. २.२०) छब्बिधा विचिकिच्छा वुत्ता, सा सब्बापि पहिय्यति. एवं पच्चयपरिग्गहणेन तीसु अद्धासु कङ्खं वितरित्वा ठितं ञाणं ‘‘कङ्खावितरणविसुद्धी’’तिपि ‘‘धम्मट्ठितिञाण’’न्तिपि ‘‘यथाभूतञाण’’न्तिपि ‘‘सम्मादस्सन’’न्तिपि वुच्चति.
एत्थ पन तिस्सो हि लोकियपरिञ्ञा ञातपरिञ्ञा तीरणपरिञ्ञा पहानपरिञ्ञाति. तत्थ ‘‘रुप्पनलक्खणं रूपं, वेदयितलक्खणा वेदना’’ति एवं तेसं तेसं धम्मानं पच्चत्तलक्खणसल्लक्खणवसेन ¶ पवत्ता पञ्ञा ञातपरिञ्ञा नाम. ‘‘रूपं अनिच्चं, वेदना अनिच्चा’’तिआदिना पन नयेन तेसंयेव धम्मानं सामञ्ञलक्खणं आरोपेत्वा पवत्ता लक्खणारम्मणिकविपस्सनापञ्ञा तीरणपरिञ्ञा नाम. तेसु एव पन धम्मेसु निच्चसञ्ञादिपजहनवसेन पवत्ता लक्खणारम्मणिकविपस्सनाव पञ्ञा पहानपरिञ्ञा नाम.
तत्थ ¶ सङ्खारपरिच्छेदतो पट्ठाय याव पच्चयपरिग्गहा ञातपरिञ्ञाय भूमि. एतस्मिञ्हि अन्तरे धम्मानं पच्चत्तलक्खणपटिवेधस्सेव आधिपच्चं होति. कलापसम्मसनतो पट्ठाय याव उदयब्बयानुपस्सना तीरणपरिञ्ञाय भूमि. एतस्मिञ्हि अन्तरे सामञ्ञलक्खणपटिवेधस्सेव आधिपच्चं होति. भङ्गानुपस्सनतो पट्ठाय उपरि पहानपरिञ्ञाय भूमि. ततो च पट्ठाय हि अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्ञं, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं, निब्बिन्दन्तो नन्दिं, विरज्जन्तो रागं, निरोधेन्तो समुदयं, पटिनिस्सज्जन्तो आदानं पजहतीति एवं निच्चसञ्ञादिपहानसाधिकानं सत्तन्नं अनुपस्सनानं आधिपच्चं. इति इमासु तीसु परिञ्ञासु सङ्खारपरिच्छेदस्स चेव पच्चयपरिग्गहस्स च साधितत्ता इमिना योगिना ञातपरिञ्ञाव अधिगता.
पुन ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा…पे… यं दूरे सन्तिके वा, सब्बं रूपं हुत्वा अभावतो अनिच्चं, उदयब्बयपटिपीळितत्ता दुक्खं, अवसवत्तित्ता अनत्ता. या काचि वेदना… सञ्ञा… ये केचि सङ्खारा ¶ … यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं हुत्वा अभावतो अनिच्चं, उदयब्बयपटिपीळितत्ता दुक्खं, अवसवत्तित्ता अनत्ता’’ति एवमादिना (सं. नि. ३.४८; पटि. म. १.४८) नयेन कलापसम्मसनं करोति. इदं सन्धाय वुत्तं ‘‘तिलक्खणं आरोपेत्वा’’ति.
एवं सङ्खारे अनिच्चदुक्खानत्तवसेन कलापसम्मसनं कत्वा पुन सङ्खारानं उदयब्बयमेव पस्सति. कथं ¶ ? ‘‘अविज्जासमुदया रूपसमुदयो, तण्हाकम्मआहारसमुदया रूपसमुदयो’’ति (पटि. म. १.५०). एवं रूपक्खन्धस्स पच्चयायत्ततादस्सनेन रूपक्खन्धस्स उदयं पस्सति, निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सति. एवं पञ्चहाकारेहि रूपक्खन्धस्स उदयं पस्सति. ‘‘अविज्जानिरोधा रूपनिरोधो, तण्हाकम्मआहारनिरोधा रूपनिरोधो’’ति (पटि. म. १.५०) पच्चयनिरोधदस्सनेन रूपक्खन्धस्स वयं पस्सति, विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स वयं पस्सतीति एवं पञ्चहाकारेहि रूपक्खन्धस्स वयं पस्सति.
तथा ‘‘अविज्जासमुदया वेदनासमुदयो, तण्हाकम्मफस्ससमुदया वेदनासमुदयो’’ति (पटि. म. १.५०) पच्चयायत्ततादस्सनेन वेदनाक्खन्धस्स उदयं पस्सति, निब्बत्तिलक्खणं पस्सन्तोपि ¶ वेदनाक्खन्धस्स उदयं पस्सति. ‘‘अविज्जानिरोधा वेदनानिरोधो, तण्हाकम्मफस्सनिरोधा वेदनानिरोधो’’ति (पटि. म. १.५०) पच्चयनिरोधदस्सनेन वेदनाक्खन्धस्स वयं पस्सति, विपरिणामलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स वयं पस्सति. एवं सञ्ञाक्खन्धादीसुपि.
अयं पन विसेसो – विञ्ञाणक्खन्धस्स फस्सट्ठाने ‘‘नामरूपसमुदया, नामरूपनिरोधा’’ति योजेतब्बं. एवं एकेकस्मिं खन्धे पच्चयसमुदयवसेन च निब्बत्तिलक्खणवसेन च पच्चयनिरोधवसेन च विपरिणामलक्खणवसेन च उदयब्बयदस्सनेन च दस दस कत्वा पञ्ञास लक्खणानि वुत्तानि. तेसं वसेन ‘‘एवम्पि रूपस्स उदयो, एवम्पि रूपस्स वयो’’ति पच्चयतो चेव खणतो च वित्थारेन मनसिकारं करोति.
तस्सेवं करोतो ‘‘इति किर इमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति ञाणं विसदं होति. ‘‘एवं किर इमे धम्मा अनुप्पन्ना ¶ उप्पज्जन्ति, उप्पन्ना निरुज्झन्ती’’ति निच्चनवा हुत्वा सङ्खारा उपट्ठहन्ति. न केवलञ्च निच्चनवा, सूरियुग्गमने उस्सावबिन्दु विय उदकबुब्बुळो विय उदके दण्डराजि विय आरग्गे सासपो विय विज्जुप्पादो विय च परित्तट्ठायिनो, मायामरीचिसुपिनालातचक्कगन्धब्बनगरफेणकदलिआदयो विय असारा निस्सारा विय हुत्वा उपट्ठहन्ति. एत्तावता च पन अनेन ‘‘वयधम्ममेव उप्पज्जति, उप्पन्नञ्च वयं उपेती’’ति इमिना आकारेन सम्मसनपञ्ञाय लक्खणानि ¶ पटिविज्झित्वा ठितं उदयब्बयानुपस्सनं नाम पठमं तरुणविपस्सनाञाणं अधिगतं होति. यस्साधिगमा ‘‘आरद्धविपस्सको’’ति सङ्खं गच्छति.
अथस्स आरद्धविपस्सकस्स कुलपुत्तस्स ओभासो ञाणं पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपट्ठानं उपेक्खा निकन्तीति दस विपस्सनुपक्किलेसा उप्पज्जन्ति. एत्थ ओभासो नाम विपस्सनक्खणे ञाणस्स बलवत्ता लोहितं सन्निसीदति, तेन च चित्तोभासो निब्बत्तति. तं दिस्वा अकुसलो योगी ‘‘मग्गो मे पत्तो’’ति तमेव ओभासं अस्सादेति. ञाणम्पि विपस्सनाञाणमेव. तं सङ्खारे सम्मसन्तस्स सुद्धं पसन्नं हुत्वा पवत्तति. तं दिस्वा पुब्बे विय ‘‘मग्गो’’ति अस्सादेति. पीतिपि विपस्सनापीति एव. तस्स हि तस्मिं खणे पञ्चविधा पीति उप्पज्जति. पस्सद्धीति विपस्सनापस्सद्धि. तस्मिं समये नेव कायचित्तानं दरथो, न गारवं, न कक्खळता, न अकम्मञ्ञता, न गेलञ्ञता, न ¶ वङ्कता होति. सुखम्पि विपस्सनासुखमेव. तस्स किर तस्मिं समये सकलसरीरं अभिसन्दयमानं अतिपणीतं सुखं उप्पज्जति.
अधिमोक्खो नाम विपस्सनक्खणे पवत्ता सद्धा. तस्मिञ्हि खणे चित्तचेतसिकानं अतिविय पसादभूता बलवती सद्धा उप्पज्जति. पग्गहो नाम विपस्सनासम्पयुत्तं वीरियं. तस्मिञ्हि खणे असिथिलं अनच्चारद्धं सुपग्गहितं वीरियं उप्पज्जति. उपट्ठानन्ति विपस्सनासम्पयुत्ता सति. तस्मिञ्हि खणे सुपट्ठिता सति उप्पज्जति. उपेक्खा दुविधा विपस्सनावज्जनवसेन. तस्मिञ्हि खणे सब्बसङ्खारगहणे मज्झत्तभूतं विपस्सनुपेक्खासङ्खातं ञाणं बलवन्तं हुत्वा उप्पज्जति मनोद्वारावज्जनुपेक्खा च. सा च तं तं ¶ ठानं आवज्जन्तस्स सूरा तिखिणा हुत्वा वहति. निकन्तीति ¶ विपस्सनानिकन्ति. ओभासादीसु हि आलयं कुरुमाना सुखुमा सन्ताकारा निकन्ति उप्पज्जति. एत्थ ओभासादयो किलेसवत्थुताय ‘‘उपक्किलेसा’’ति वुत्ता न अकुसलत्ता. निकन्ति पन उपक्किलेसो चेव किलेसवत्थु च.
पण्डितो पन भिक्खु ओभासादीसु उप्पन्नेसु विक्खेपं अगच्छन्तो ‘‘ओभासादयो धम्मा न मग्गो, उपक्किलेसविमुत्तं पन वीथिपटिपन्नं विपस्सनाञाणं मग्गो’’ति मग्गञ्च अमग्गञ्च ववत्थपेति. तस्सेवं ‘‘अयं मग्गो, अयं न मग्गो’’ति ञत्वा ठितं ञाणं मग्गामग्गञाणदस्सनविसुद्धीति वुच्चति. इतो पट्ठाय अट्ठन्नं विपस्सनाञाणानं वसेन सिखापत्तविपस्सनाञाणं नवमञ्च सच्चानुलोमिकं ञाणन्ति अयं पटिपदाञाणदस्सनविसुद्धि नाम होति. उदयब्बयानुपस्सनाञाणं भङ्गानुपस्सनाञाणं भयतुपट्ठानञाणं आदीनवानुपस्सनाञाणं निब्बिदानुपस्सनाञाणं मुञ्चितुकम्यताञाणं पटिसङ्खानुपस्सनाञाणं सङ्खारुपेक्खाञाणन्ति इमानि अट्ठ ञाणानि नाम. नवमं सच्चानुलोमिकं ञाणन्ति अनुलोमस्सेतं नामं.
तस्मा तं सम्पादेतुकामेन उपक्किलेसविमुत्तं उदयब्बयञाणं आदिंकत्वा एतेसु ञाणेसु योगो करणीयो. उदयब्बयं पस्सन्तस्स हि अनिच्चलक्खणं यथाभूतं उपट्ठाति, उदयब्बयपटिपीळनं पस्सतो दुक्खलक्खणञ्च, ‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति चा’’ति (सं. नि. १.१७१; कथा. २३३) पस्सतो अनत्तलक्खणञ्च.
एत्थ च अनिच्चं अनिच्चलक्खणं दुक्खं दुक्खलक्खणं अनत्ता अनत्तलक्खणन्ति अयं ¶ विभागो वेदितब्बो. तत्थ अनिच्चन्ति खन्धपञ्चकं. कस्मा? उप्पादवयञ्ञथत्तभावा, हुत्वा अभावतो वा. अञ्ञथत्तं नाम जरा. उप्पादवयञ्ञथत्तं अनिच्चलक्खणं, हुत्वा अभावसङ्खातो वा आकारविकारो. ‘‘यदनिच्चं, तं दुक्ख’’न्ति वचनतो तदेव खन्धपञ्चकं दुक्खं. कस्मा? अभिण्हं पटिपीळनतो. अभिण्हं पटिपीळनाकारो दुक्खलक्खणं. ‘‘यं दुक्खं, तदनत्ता’’ति (सं. नि. ३.१५-१६) वचनतो तदेव खन्धपञ्चकं अनत्ता. कस्मा? अवसवत्तनतो ¶ . अवसवत्तनाकारो अनत्तलक्खणं. इमानि तीणिपि लक्खणानि उदयब्बयं पस्सन्तस्सेव आरम्मणानि होन्ति.
पुनपि ¶ सो रूपारूपधम्मे ‘‘एवं अनिच्चा’’तिआदिना विपस्सति, तस्स सङ्खारा लहुं लहुं आपाथं आगच्छन्ति, ततो उप्पादं वा ठितिं वा पवत्तं वा निमित्तं वा आरम्मणं अकत्वा तेसं खयवयनिरोधे एव सति सन्तिट्ठति, इदं भङ्गञाणं नाम. इमस्स उप्पादतो पट्ठाय अयं योगी ‘‘यथा इमे सङ्खारा भिज्जन्ति निरुज्झन्ति, एवं अतीतेपि सङ्खारगतं भिज्जि, अनागतेपि भिज्जिस्सती’’ति निरोधमेव पस्सन्तो तिट्ठति. तस्स भङ्गानुपस्सनाञाणं आसेवन्तस्स बहुलीकरोन्तस्स सब्बभवयोनि गतिट्ठिति सत्तावासेसु पभेदका सङ्खारा जलितअङ्गारकासुआदयो विय महाभयं हुत्वा उपट्ठहन्ति. एतं भयतुपट्ठानञाणं नाम.
तस्स तं भयतुपट्ठानञाणं आसेवन्तस्स सब्बे भवादयो आदित्तअङ्गारं विय समुस्सितखग्गो विय पच्चत्थिको अप्पटिसरणा सादीनवा हुत्वा उपट्ठहन्ति. इदं आदीनवानुपस्सनाञाणं नाम. तस्स एवं सङ्खारे आदीनवतो पस्सन्तस्स भवादीसुपि सङ्खारानं आदीनवत्ता सङ्खारेसु उक्कण्ठना अनभिरति उप्पज्जति, इदं निब्बिदानुपस्सनाञाणं नाम.
सब्बसङ्खारेसु निब्बिन्दन्तस्स उक्कण्ठन्तस्स तस्मा सङ्खारगता मुञ्चितुकामता निस्सरितुकामता होति. इदं मुञ्चितुकम्यताञाणं नाम. पुन तस्मा सङ्खारगता मुञ्चितुं पन ते एव सङ्खारे पटिसङ्खानुपस्सनाञाणेन तिलक्खणं आरोपेत्वा तीरणं पटिसङ्खानुपस्सनाञाणं नाम.
सो एवं तिलक्खणं आरोपेत्वा सङ्खारे परिग्गण्हन्तो तेसु अनत्तलक्खणस्स सुदिट्ठत्ता ‘‘अत्ता’’ति वा ‘‘अत्तनिय’’न्ति वा अगण्हन्तो सङ्खारेसु भयञ्च नन्दिञ्च पहाय सङ्खारेसु उदासीनो होति मज्झत्तो, ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा न गण्हाति, तीसु भवेसु उपेक्खको, इदं सङ्खारुपेक्खाञाणं नाम.
तं ¶ पनेस चे सन्तिपदं निब्बानं सन्ततो पस्सति, सब्बसङ्खारपवत्तं विस्सज्जेत्वा निब्बाननिन्नं पक्खन्दं होति. नो चे निब्बानं सन्ततो पस्सति, पुनप्पुनं ‘‘अनिच्च’’न्ति वा ‘‘दुक्ख’’न्ति वा ‘‘अनत्ता’’ति वा तिविधानुपस्सनावसेन ¶ सङ्खारारम्मणमेव हुत्वा पवत्तति. एवं तिट्ठमानञ्च एतं तिविधविमोक्खमुखभावं आपज्जित्वा तिट्ठति. तिस्सो हि अनुपस्सना ‘‘तीणि विमोक्खमुखानी’’ति वुच्चन्ति. एवं अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो अनिमित्तं विमोक्खं पटिलभति, दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो ¶ अप्पणिहितं विमोक्खं पटिलभति, अनत्ततो मनसिकरोन्तो वेदबहुलो सुञ्ञतं विमोक्खं पटिलभति.
एत्थ च अनिमित्तो विमोक्खोति अनिमित्ताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अरियमग्गो. सो हि अनिमित्ताय धातुया उप्पन्नत्ता अनिमित्तो, किलेसेहि च विमुत्तत्ता विमोक्खो. एतेनेव नयेन अप्पणिहिताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अप्पणिहितो, सुञ्ञताकारेन निब्बानं आरम्मणं कत्वा पवत्तो सुञ्ञतोति वेदितब्बो.
एवं अधिगतसङ्खारुपेक्खस्स कुलपुत्तस्स विपस्सना सिखाप्पत्ता होति. वुट्ठानगामिनिविपस्सनाति एतदेव. अस्स तं सङ्खारुपेक्खाञाणं आसेवन्तस्स तिक्खतरा सङ्खारुपेक्खा उप्पज्जति. तस्स ‘‘इदानि मग्गो उप्पज्जिस्सती’’ति सङ्खारे ‘‘अनिच्चा’’ति वा ‘‘दुक्खा’’ति वा ‘‘अनत्ता’’ति वा सम्मसित्वा भवङ्गं ओतरति, भवङ्गानन्तरं सङ्खारुपेक्खाय कथितनयेनेव अनिच्चादिआकारेन मनसिकरित्वा उप्पज्जति मनोद्वारावज्जनं, तथेव मनसिकरोतो पठमं जवनचित्तं उप्पज्जति. यं परिकम्मन्ति वुच्चति, तदनन्तरं तदेव दुतियजवनचित्तं उप्पज्जति. यं उपचारन्ति वुच्चति, तदनन्तरम्पि तदेव उप्पज्जति ततियं जवनचित्तं. यं अनुलोमन्ति वुच्चति, इदं तेसं पाटिएक्कं नाम.
अविसेसेन पन तिविधम्पेतं ‘‘आसेवन’’न्तिपि ‘‘परिकम्म’’न्तिपि ‘‘उपचार’’न्तिपि ‘‘अनुलोम’’न्तिपि वुच्चति. इदं पन अनुलोमञाणं सङ्खारारम्मणाय वुट्ठानगामिनिया विपस्सनाय परियोसानं होति, निप्परियायेन पन गोत्रभुञाणमेव विपस्सनाय परियोसानन्ति वुच्चति. ततो परं निब्बानं आरम्मणं कुरुमानं पुथुज्जनगोत्तं अतिक्कममानं अरियगोत्तं ओक्कममानं निब्बानारम्मणे पठमसमन्नाहारभूतं अपुनरावट्टकं ¶ गोत्रभुञाणं उप्पज्जति. इदं पन ञाणं पटिपदाञाणदस्सनविसुद्धिञ्च ञाणदस्सनविसुद्धिञ्च न भजति. अन्तरा अब्बोहारिकमेव होति. विपस्सनासोते पतितत्ता ‘‘पटिपदाञाणदस्सनविसुद्धी’’ति वा ‘‘विपस्सना’’ति वा सङ्खं गच्छति. निब्बानं आरम्मणं कत्वा गोत्रभुञाणे निरुद्धे तेन दिन्नसञ्ञाय निब्बानं आरम्मणं कत्वा दिट्ठिसंयोजनं ¶ ¶ सीलब्बतपरामाससंयोजनं विचिकिच्छासंयोजनन्ति तीणि संयोजनानि विद्धंसेन्तो सोतापत्तिमग्गो उप्पज्जति, तदनन्तरं तस्सेव विपाकभूतानि द्वे तीणि वा फलचित्तानि उप्पज्जन्ति अनन्तरविपाकत्ता लोकुत्तरकुसलानं, फलपरियोसाने पनस्स उप्पन्नभवङ्गं विच्छिन्दित्वा पच्चवेक्खणत्थाय मनोद्वारावज्जनं उप्पज्जति. सो हि ‘‘इमिना वताहं मग्गेन आगतो’’ति मग्गं पच्चवेक्खति. ततो ‘‘मे अयं आनिसंसो लद्धो’’ति फलं पच्चवेक्खति. ततो ‘‘इमे नाम किलेसा पहीना’’ति पहीनकिलेसे पच्चवेक्खति. ततो ‘‘इमे नाम किलेसा अवसिट्ठा’’ति उपरिमग्गत्तयवज्झकिलेसे पच्चवेक्खति. अवसाने च ‘‘अयं धम्मो मया पटिविद्धो’’ति अमतं निब्बानं पच्चवेक्खति. इति सोतापन्नस्स अरियसावकस्स पञ्च पच्चवेक्खणानि होन्ति. तथा सकदागामिअनागामिफलावसाने. अरहत्तफलावसाने अवसिट्ठकिलेसपच्चवेक्खणं नाम नत्थि. एवं सब्बानिपि एकूनवीसतिपच्चवेक्खणानि होन्ति.
एवं पच्चवेक्खित्वा सो योगावचरो तस्मिंयेव आसने निसिन्नो वुत्तनयेन विपस्सित्वा कामरागब्यापादानं तनुभावं करोन्तो दुतियमग्गं पापुणाति, तदनन्तरं वुत्तनयेनेव फलञ्च. ततो वुत्तनयेन विपस्सित्वा कामरागब्यापादानं अनवसेसप्पहानं करोन्तो ततियमग्गं पापुणाति, वुत्तनयेन फलञ्च. ततो तस्मिंयेवासने वुत्तनयेन विपस्सित्वा रूपरागारूपरागमानुद्धच्चाविज्जानं अनवसेसप्पहानं करोन्तो चतुत्थमग्गं पापुणाति, वुत्तनयेन फलञ्च. एत्तावता चेस होति अरहा महाखीणासवो पच्चेकबुद्धो. इति इमेसु चतूसु मग्गेसु ञाणं ञाणदस्सनविसुद्धि नाम.
एत्तावता ‘‘सब्बेसु भूतेसु निधाय दण्डं अविहेठयं अञ्ञतरम्पि ¶ तेस’’न्ति एतेन पातिमोक्खसंवरादिसीलस्स वुत्तत्ता सीलविसुद्धि. ‘‘न पुत्तमिच्छेय्य कुतो सहाय’’न्ति एतेन पटिघानुनयविवज्जनवसेन मेत्तादीनं वुत्तत्ता चित्तविसुद्धि. ‘‘एको चरे खग्गविसाणकप्पो’’ति इमिना पन नामरूपपरिग्गहादीनं वुत्तत्ता दिट्ठिविसुद्धि कङ्खावितरणविसुद्धि मग्गामग्गञाणदस्सनविसुद्धि पटिपदाञाणदस्सनविसुद्धि ञाणदस्सनविसुद्धीति सत्त विसुद्धियो वुत्ता होन्ति. अयमेत्थ मुखमत्तनिदस्सनं, वित्थारं पन इच्छन्तेन ¶ विसुद्धिमग्गं (विसुद्धि. २.६६२, ६७८, ६९२, ७३७, ८०६ आदयो) ओलोकेत्वा गहेतब्बं. एत्तावता चेसो पच्चेकबुद्धो –
‘‘चातुद्दिसो ¶ अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;
परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो’’ति. (सु. नि. ४२; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) –
पसंसियादिभावं आपज्जित्वा गन्धमादनपब्बतं उपसोभयमानो विहासिन्ति एवं सब्बत्थ.
पठमगाथानिद्देसवण्णना.
१२२. दुतिये संसग्गजातस्साति जातसंसग्गस्स. तत्थ दस्सनसवनकायसमुल्लपनसम्भोगवसेन पञ्चविधो संसग्गो. तत्थ अञ्ञमञ्ञं दिस्वा चक्खुविञ्ञाणवीथिवसेन उप्पन्नरागो दस्सनसंसग्गो नाम. तत्थ सीहळदीपे काळदीघवापीगामे पिण्डाय चरन्तं कल्याणविहारवासिं दहरभिक्खुं दिस्वा पटिबद्धचित्ता केनचि उपायेन तं अलभित्वा कालकता कुटुम्बियधीता तस्सा निवासनचोळक्खण्डं दिस्वा ‘‘एवरूपाय वत्थधारिनिया नाम सद्धिं संवासं नालत्थ’’न्ति हदयं फालेत्वा कालकतो सो एव च दहरो निदस्सनं.
परेहि पन कथियमानं रूपादिसम्पत्तिं अत्तना वा हसितलपितगीतसद्दं ¶ सुत्वा सोतविञ्ञाणवीथिवसेन उप्पन्नो रागो सवनसंसग्गो नाम. तत्रापि गिरिगामवासीकम्मारधीताय पञ्चहि कुमारीहि सद्धिं पदुमस्सरं गन्त्वा न्हायित्वा मालं सीसे आरोपेत्वा उच्चासद्देन गायन्तिया आकासेन गच्छन्तो सद्दं सुत्वा कामरागेन झाना परिहायित्वा अनयब्यसनं पत्तो पञ्चग्गळलेणवासी तिस्सदहरो निदस्सनं.
अञ्ञमञ्ञं अङ्गपरामसनेन उप्पन्नरागो कायसंसग्गो नाम. धम्मगायनदहरभिक्खु चेत्थ निदस्सनं. महाविहारे किर दहरभिक्खु धम्मं भासति, तत्थ महाजने आगते राजापि अगमासि सद्धिं अन्तेपुरेन. ततो राजधीताय तस्स रूपञ्च सद्दञ्च आगम्म बलवरागो उप्पन्नो तस्स च दहरस्सापि. तं दिस्वा राजा सल्लक्खेत्वा साणिपाकारेन परिक्खिपापेसि, ¶ ते अञ्ञमञ्ञं परामसित्वा आलिङ्गिसु. पुन साणिपाकारं अपनेत्वा पस्सन्ता द्वेपि कालकतेयेव अद्दसंसूति.
अञ्ञमञ्ञं आलपनसमुल्लपने उप्पन्नरागो पन समुल्लपनसंसग्गो नाम. भिक्खुभिक्खुनीहि सद्धिं परिभोगकरणे उप्पन्नरागो सम्भोगसंसग्गो नाम. द्वीसुपि च एतेसु मरिचवट्टिविहारे ¶ भिक्खु च भिक्खुनी च निदस्सनं. मरिचवट्टिमहाविहारमहे किर दुट्ठगामणि अभयमहाराजा महादानं पटियादेत्वा उभतोसङ्घं परिविसति. तत्थ उण्हयागुया दिन्नाय सङ्घनवकसामणेरी अनाधारकस्स सत्तवस्सिकसङ्घनवकसामणेरस्स दन्तवलयं दत्वा समुल्लापं अकासि, ते उभोपि उपसम्पज्जित्वा सट्ठिवस्सा हुत्वा परतीरं गता अञ्ञमञ्ञं समुल्लापेन पुब्बसञ्ञं पटिलभित्वा तावदेव जातसिनेहा सिक्खापदानि वीतिक्कमित्वा पाराजिका अहेसुन्ति.
एवं पञ्चविधे संसग्गे येन केनचि संसग्गेन जातसंसग्गस्स भवन्ति स्नेहा, पुरिमरागपच्चया बलवरागो उप्पज्जति. ततो स्नेहन्वयं दुक्खमिदं पहोतीति तमेव स्नेहं अनुगच्छन्तं सन्दिट्ठिकसम्परायिकसोकपरिदेवादिनानप्पकारकं दुक्खमिदं पहोति निब्बत्तति भवति ¶ जायति. अपरे पन ‘‘आरम्मणे चित्तवोसग्गो संसग्गो’’ति भणन्ति. ततो स्नेहो स्नेहदुक्खन्ति.
एवमत्थप्पभेदं इमं अड्ढगाथं वत्वा सो पच्चेकबुद्धो आह – ‘‘स्वाहं यमिदं स्नेहन्वयं सोकादिदुक्खं पहोति, तस्स दुक्खस्स मूलं खनन्तो पच्चेकसम्बोधिं अधिगतो’’ति. एवं वुत्ते ते अमच्चा आहंसु – ‘‘अम्हेहि दानि, भन्ते, किं कत्तब्ब’’न्ति? ततो सो आह – ‘‘तुम्हे वा अञ्ञे वा यो इमम्हा दुक्खा मुच्चितुकामो, सो सब्बोपि आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पोति. एत्थ च यं तं ‘‘स्नेहन्वयं दुक्खमिदं पहोती’’ति वुत्तं, तदेव सन्धाय ‘‘आदीनवं स्नेहजं पेक्खमानो’’ति इदं वुत्तन्ति वेदितब्बं. अथ वा यथावुत्तेन संसग्गेन संसग्गजातस्स भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति, एवं यथाभूतं आदीनवं स्नेहजं पेक्खमानो अहं अधिगतोति एवम्पि अभिसम्बन्धित्वा चतुत्थपादो पुब्बे वुत्तनयेनेव उदानवसेन वुत्तोति वेदितब्बो. ततो परं सब्बं पुरिमगाथाय वुत्तसदिसमेवाति (सु. नि. अट्ठ. १.३६).
निद्देसे ¶ अनुप्पादेतीति रूपस्मिं अनुब्यञ्जनं दिस्वा अल्लीयति. अनुबन्धतीति रूपस्मिं स्नेहवसेन बन्धति. भवन्तीति होन्ति. जायन्तीति उप्पज्जन्ति. निब्बत्तन्तीति वत्तन्ति. पातुभवन्तीति पाकटा होन्ति. सम्भवन्ति सञ्जायन्ति अभिनिब्बत्तन्तीति तीणि उपसग्गेन वड्ढितानि. इतो परं अट्ठकवग्गे (महानि. १ आदयो) वुत्तनयेनेव वेदितब्बं.
दुतियगाथानिद्देसवण्णना.
१२३. ततिये ¶ मेत्तायनवसेन मित्ता. सुहदभावेन सुहज्जा. केचि हि एकन्तहितकामताय मित्ताव होन्ति, न सुहज्जा. केचि गमनागमनट्ठाननिसज्जासमुल्लापादीसु हदयसुखजननेन सुहज्जाव होन्ति, न मित्ता. केचि तदुभयवसेन सुहज्जा चेव मित्ता च. ते दुविधा होन्ति अगारिया च अनगारिया च. तत्थ अगारिया तिविधा होन्ति उपकारा समानसुखदुक्खा अनुकम्पकाति. अनगारिया विसेसेन अत्थक्खायिनो ¶ . एवं ते चतूहि चतूहि अङ्गेहि समन्नागता होन्ति.
यथाह –
‘‘चतूहि खो, गहपतिपुत्त, ठानेहि उपकारो मित्तो सुहदो वेदितब्बो. पमत्तं रक्खति, पमत्तस्स सापतेय्यं रक्खति, भीतस्स सरणं होति, उप्पन्नेसु किच्चकरणीयेसु तद्दिगुणं भोगं अनुप्पदेति (दी. नि. ३.२६१).
तथा –
‘‘चतूहि खो, गहपतिपुत्त, ठानेहि समानसुखदुक्खो मित्तो सुहदो वेदितब्बो. गुय्हमस्स आचिक्खति, गुय्हमस्स परिगूहति, आपदासु न विजहति, जीवितम्पिस्स अत्थाय परिच्चत्तं होति (दी. नि. ३.२६२).
तथा –
‘‘चतूहि खो, गहपतिपुत्त, ठानेहि अनुकम्पको मित्तो सुहदो वेदितब्बो. अभवेनस्स न नन्दति, भवेनस्स नन्दति, अवण्णं भणमानं निवारेति, वण्णं भणमानं पसंसति (दी. नि. ३.२६४).
तथा ¶ –
‘‘चतूहि खो, गहपतिपुत्त, ठानेहि अत्थक्खायी मित्तो सुहदो वेदितब्बो. पापा निवारेति, कल्याणे निवेसेति, अस्सुतं सावेति, सग्गस्स मग्गं आचिक्खती’’ति (दी. नि. ३.२६३).
तेसु इध अगारिया अधिप्पेता, अत्थतो पन सब्बेपि युज्जन्ति. ते मित्ते सुहज्जे. अनुकम्पमानोति अनुदयमानो, तेसं सुखं उपसंहरितुकामो दुक्खं अपहरितुकामो.
हापेति ¶ अत्थन्ति दिट्ठधम्मिकसम्परायिकपरमत्थवसेन तिविधं, तथा अत्तत्थपरत्थउभयत्थवसेनापि तिविधं अत्थं लद्धविनासनेन अलद्धानुप्पादनेनाति द्विधापि हापेति विनासेति. पटिबद्धचित्तोति ‘‘अहं इमं विना न जीवामि, एसो मे गति, एसो मे परायण’’न्ति एवं अत्तानं नीचे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. ‘‘इमे मं विना न जीवन्ति, अहं तेसं गति, अहं तेसं परायण’’न्ति एवं अत्तानं उच्चे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. इध पन एवं पटिबद्धचित्तो अधिप्पेतो.
एतं भयन्ति एतं अत्थहापनभयं, अत्तनो समापत्तिहानिं सन्धाय भणति. सन्थवेति तिविधो सन्थवो तण्हादिट्ठिमित्तसन्थववसेन. तत्थ अट्ठसतप्पभेदापि तण्हा तण्हासन्थवो, द्वासट्ठिप्पभेदापि दिट्ठि दिट्ठिसन्थवो, पटिबद्धचित्तताय मित्तानुकम्पना मित्तसन्थवो. सो इध अधिप्पेतो ¶ . तेन हिस्स समापत्ति परिहीना. तेनाह – ‘‘एतं भयं सन्थवे पेक्खमानो’’ति. सेसं पुब्बसदिसमेवाति वेदितब्बं. निद्देसे वत्तब्बं नत्थि (सु. नि. अट्ठ. १.३७; अप. अट्ठ. १.१.९३-९४).
ततियगाथानिद्देसवण्णना.
१२४. चतुत्थे वंसोति वेळु. विसालोति वित्थिण्णो. व-कारो अवधारणत्थो, एवकारो वा अयं. सन्धिवसेनेत्थ ए-कारो नट्ठो. तस्स परपदेन सम्बन्धो, तं पच्छा योजेस्साम. यथाति पटिभागे. विसत्तोति लग्गो जटितो संसिब्बितो. पुत्तेसु दारेसु चाति पुत्तधीतुभरियासु. या अपेक्खाति या तण्हा यो स्नेहो ¶ . वंसक्कळीरोव असज्जमानोति वंसकळीरो विय अलग्गमानो. किं वुत्तं होति? यथा वंसो विसालो विसत्तो एव होति, पुत्तेसु च दारेसु च या अपेक्खा, सापि एवं तानि वत्थूनि संसिब्बित्वा ठितत्ता विसत्ता एव. स्वाहं ताय अपेक्खाय अपेक्खवा विसालो वंसो विय विसत्तोति एवं अपेक्खाय आदीनवं दिस्वा तं अपेक्खं मग्गञाणेन छिन्दन्तो अयं वंसकळीरोव रूपादीसु वा दिट्ठादीसु वा लाभादीसु वा कामभवादीसु वा तण्हामानदिट्ठिवसेन असज्जमानो पच्चेकसम्बोधिं अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बं. इमायपि निद्देसे अतिरेकं नत्थि (सु. नि. अट्ठ. १.३८).
चतुत्थगाथानिद्देसवण्णना.
१२५. पञ्चमे मिगोति सब्बेसं आरञ्ञिकचतुप्पदानं एव एतं अधिवचनं. इध पन पसदमिगो ¶ अधिप्पेतो. अरञ्ञम्हीति गामञ्च गामूपचारञ्च ठपेत्वा अवसेसं अरञ्ञं, इध पन उय्यानं अधिप्पेतं, तस्मा ‘‘उय्यानम्ही’’ति वुत्तं होति. यथाति पटिभागे. अबद्धोति रज्जुबन्धनादीसु येन केनचि अबद्धो. एतेन विस्सट्ठचरियं दीपेति. येनिच्छकं गच्छति गोचरायाति येन दिसाभागेन गन्तुं इच्छति, तेन गोचरत्थं गच्छति. तस्मा तत्थ यत्तकं इच्छति गन्तुं, तत्तकं गच्छति. यं इच्छति खादितुं, तं खादतीति दीपेति. विञ्ञू नरोति पण्डितपुरिसो. सेरितन्ति ¶ सच्छन्दवुत्तितं अपरायत्तभावं. पेक्खमानोति पञ्ञाचक्खुना ओलोकयमानो. अथ वा धम्मसेरितं पुग्गलसेरितञ्च. लोकुत्तरधम्मा हि किलेसवसं अगमनतो सेरिनो तेहि समन्नागता पुग्गला च, तेसं भावनिद्देसो सेरितं पेक्खमानोति. किं वुत्तं होति? मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय. कदा नु खो अहम्पि तण्हाबन्धनं छिन्दित्वा एवं गच्छेय्यन्ति इति मे तुम्हेहि इतो चितो च परिवारेत्वा ठितेहि बद्धस्स येनिच्छकं गन्तुं अलभन्तस्स तस्मिं येनिच्छकगमनाभावे आदीनवं येनिच्छकगमने आनिसंसं दिस्वा अनुक्कमेन समथविपस्सनापारिपूरिं अगमिं. ततो पच्चेकबोधिं अधिगतोम्हि. तस्मा अञ्ञोपि विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पोति (सु. नि. अट्ठ. १.३९ आदयो).
पञ्चमगाथानिद्देसवण्णना.
१२६. छट्ठे ¶ अयं पिण्डत्थो – सहायमज्झे ठितस्स दिवासेय्यसङ्खाते वासे च महाउपट्ठानसङ्खाते ठाने च उय्यानगमनसङ्खाते गमने च जनपदचारिकसङ्खाताय चारिकाय च ‘‘इदं मे सुण, इदं मे देही’’तिआदिना नयेन तथा तथा आमन्तना होति, तस्मा अहं तत्थ तत्थ निब्बिज्जित्वा यायं अरियजनसेविता अनेकानिसंसा एकन्तसुखा, एवं सन्तेपि लोभाभिभूतेहि सब्बकापुरिसेहि अनभिज्झिता अपत्थिता पब्बज्जा, तं अनभिज्झितं परेसं अवसवत्तनेन भब्बपुग्गलवसेनेव च सेरितं पेक्खमानो विपस्सनं आरभित्वा अनुक्कमेन पच्चेकसम्बोधिं अधिगतोति. सेसं वुत्तनयमेव (सु. नि. अट्ठ. १.३९-४२).
छट्ठगाथानिद्देसवण्णना.
१२७. सत्तमे खिड्डाति कीळना. सा दुविधा होति कायिका च वाचसिका च. तत्थ ¶ कायिका नाम हत्थीहिपि कीळन्ति, अस्सेहिपि रथेहिपि धनूहिपि थरूहिपीति एवमादि. वाचसिका नाम गीतं सिलोकभणनं ¶ मुखभेरिकन्ति एवमादि. रतीति पञ्चकामगुणरति. विपुलन्ति याव अट्ठिमिञ्जं आहच्च ठानेन सकलत्तभावब्यापकं. सेसं पाकटमेव. अनुसन्धियोजनापि चेत्थ संसग्गगाथाय वुत्तनयेनेव वेदितब्बा (सु. नि. अट्ठ. १.४१).
सत्तमगाथानिद्देसवण्णना.
१२८. अट्ठमे चातुद्दिसोति चतूसु दिसासु यथासुखविहारी, ‘‘एकं दिसं फरित्वा विहरती’’तिआदिना (दी. नि. १.५५६; ३.३०८; अ. नि. ४.१२५; विभ. ६४३; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) वा नयेन ब्रह्मविहारभावनाफरिता चतस्सो दिसा अस्स सन्तीतिपि चातुद्दिसो. तासु दिसासु कत्थचि सत्ते वा सङ्खारे वा भयेन न पटिहञ्ञतीति अप्पटिघो. सन्तुस्समानोति द्वादसविधस्स सन्तोसस्स वसेन सन्तुस्सको. इतरीतरेनाति उच्चावचेन पच्चयेन. परिस्सयानं सहिता अछम्भीति एत्थ परिस्सयन्ति कायचित्तानि, परिहापेन्ति वा तेसं सम्पत्तिं, तानि वा पटिच्च सयन्तीति परिस्सया, बाहिरानं सीहब्यग्घादीनं अब्भन्तरानञ्च कामच्छन्दादीनं कायचित्तुपद्दवानं एतं अधिवचनं. ते परिस्सये अधिवासनखन्तिया च वीरियादीहि च धम्मेहि सहतीति परिस्सयानं सहिता. थद्धभावकरभयाभावेन ¶ अछम्भी. किं वुत्तं होति? यथा ते चत्तारो समणा, एवं इतरीतरेन पच्चयेन सन्तुस्समानो एत्थ पटिपत्तिपदट्ठाने सन्तोसे ठितो चतूसु दिसासु मेत्तादिभावनाय चातुद्दिसो, सत्तसङ्खारेसु पटिहननकरभयाभावेन अप्पटिघो च होति. सो चातुद्दिसत्ता वुत्तप्पकारानं परिस्सयानं सहिता, अप्पटिघत्ता अछम्भी च होतीति एतं पटिपत्तिगुणं दिस्वा योनिसो पटिपज्जित्वा पच्चेकसम्बोधिं अधिगतोम्हीति.
अथ वा ते समणा विय सन्तुस्समानो इतरीतरेन वुत्तनयेनेव चातुद्दिसो होतीति ञत्वा एवं चातुद्दिसभावं पत्थयन्तो योनिसो पटिपज्जित्वा अधिगतोम्हि. तस्मा अञ्ञोपि ईदिसं ठानं पत्थयमानो चातुद्दिसताय परिस्सयानं सहिता अप्पटिघताय च अछम्भी हुत्वा एको चरे खग्गविसाणकप्पोति (सु. नि. अट्ठ. १.४२).
निद्देसे मेत्ताति अत्थतो ताव मिज्जतीति मेत्ता, सिनेहतीति अत्थो. मित्ते वा भवा, मित्तस्स वा एसा पवत्तीतिपि मेत्ता. मेत्तासहगतेनाति ¶ मेत्ताय समन्नागतेन. चेतसाति चित्तेन. एकं दिसन्ति एकिस्सा दिसाय पठमपरिग्गहितं सत्तं उपादाय एकं दिसं परियापन्नसत्तफरणवसेन ¶ वुत्तं. फरित्वाति फुसित्वा आरम्मणं कत्वा. विहरतीति ब्रह्मविहाराधिट्ठितं इरियापथविहारं पवत्तेति. तथा दुतियन्ति यथा पुरत्थिमादीसु दिसासु यं किञ्चि एकं दिसं फरित्वा विहरति, तथेव तदनन्तरं दुतियं ततियं चतुत्थञ्चाति अत्थो.
इति उद्धन्ति एतेनेव च नयेन उपरिमं दिसन्ति वुत्तं होति. अधो तिरियन्ति अधोदिसम्पि तिरियं दिसम्पि एवमेव. तत्थ च अधोति हेट्ठा. तिरियन्ति अनुदिसा. एवं सब्बदिसासु अस्समण्डले अस्समिव मेत्तासहगतं चित्तं सारेतिपि पच्चासारेतिपीति. एत्तावता एकमेकं दिसं परिग्गहेत्वा ओधिसो मेत्ताफरणं दस्सितं. सब्बधीतिआदि पन अनोधिसो दस्सनत्थं वुत्तं. तत्थ सब्बधीति सब्बत्थ. सब्बत्ततायाति सब्बेसु हीनमज्झिमउक्कट्ठमित्तसपत्तमज्झत्तानिप्पभेदेसु अत्तताय, ‘‘अयं परसत्तो’’ति विभागं अकत्वा अत्तसमतायाति वुत्तं होति.
अथ ¶ वा सब्बत्ततायाति सब्बेन चित्तभावेन, ईसकम्पि बहि अविक्खिपमानोति वुत्तं होति. सब्बावन्तन्ति सब्बसत्तवन्तं, सब्बसत्तयुत्तन्ति अत्थो. लोकन्ति सत्तलोकं. विपुलेनाति एवमादिपरियायदस्सनतो पनेत्थ पुन ‘‘मेत्तासहगतेना’’ति वुत्तं. यस्मा वा एत्थ ओधिसो फरणे विय पुन तथा-सद्दो इति-सद्दो वा न वुत्तो, तस्मा पुन ‘‘मेत्तासहगतेन चेतसा’’ति वुत्तं. निगमनवसेन वा एतं वुत्तं. विपुलेनाति एत्थ च फरणवसेन विपुलता दट्ठब्बा. भूमिवसेन पन तं महग्गतं. पगुणवसेन अप्पमाणसत्तारम्मणवसेन च अप्पमाणं. ब्यापादपच्चत्थिकप्पहानेन अवेरं. दोमनस्सप्पहानेन अब्यापज्जं. निद्दुक्खन्ति वुत्तं होति (विसुद्धि. १.२५४). करुणा हेट्ठा वुत्तत्थायेव. मोदन्ति ताय तंसमङ्गिनो, सयं वा मोदति, मोदनमत्तमेव वा साति मुदिता. ‘‘अवेरा होन्तू’’तिआदिब्यापादप्पहानेन मज्झत्तभावूपगमनेन च उपेक्खतीति उपेक्खा.
लक्खणादितो पनेत्थ हिताकारप्पवत्तिलक्खणा मेत्ता, हितूपसंहाररसा ¶ , आघातविनयपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. ब्यापादूपसमो एतिस्सा सम्पत्ति, सिनेहसम्भवो विपत्ति. दुक्खापनयनाकारप्पवत्तिलक्खणा करुणा, परदुक्खासहनरसा, अविहिंसापच्चुपट्ठाना, दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना. विहिंसूपसमो तस्सा सम्पत्ति, सोकसम्भवो विपत्ति. पमोदलक्खणा मुदिता, अनिस्सायनरसा, अरतिविघातपच्चुपट्ठाना, सत्तानं सम्पत्तिदस्सनपदट्ठाना. अरतिवूपसमो तस्सा सम्पत्ति, पहानसम्भवो विपत्ति. सत्तेसु मज्झत्ताकारप्पवत्तिलक्खणा उपेक्खा, सत्तेसु समभावदस्सनरसा, पटिघानुनयवूपसमपच्चुपट्ठाना ¶ , ‘‘कम्मस्सका सत्ता, ते कस्स रुचिया सुखिता वा भविस्सन्ति, दुक्खतो वा मुच्चिस्सन्ति, पत्तसम्पत्तितो वा न परिहायिस्सन्ती’’ति एवं पवत्तकम्मस्सकतादस्सनपदट्ठाना. पटिघानुनयवूपसमो तस्सा सम्पत्ति, गेहस्सिताय अञ्ञाणुपेक्खाय सम्भवो विपत्ति.
तत्थ सन्तुट्ठो होतीति पच्चयसन्तोसवसेन सन्तुट्ठो होति. इतरीतरेन चीवरेनाति न थूलसुखुमलूखपणीतथिरजिण्णानं येन ¶ केनचि चीवरेन, अथ खो यथालद्धानं इतरीतरेन येन केनचि सन्तुट्ठो होतीति अत्थो. चीवरस्मिञ्हि तयो सन्तोसा – यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति. पिण्डपातादीसुपि एसेव नयो. इति इमे तयो सन्तोसे सन्धाय ‘‘सन्तुट्ठो होति इतरीतरेन चीवरेन. यथालद्धादीसु येन केनचि चीवरेन सन्तुट्ठो होती’’ति वुत्तं.
एत्थ च चीवरं जानितब्बं, चीवरखेत्तं जानितब्बं, पंसुकूलं जानितब्बं, चीवरसन्तोसो जानितब्बो, चीवरपटिसंयुत्तानि धुतङ्गानि जानितब्बानि. तत्थ चीवरं जानितब्बन्ति खोमादीनि छ चीवरानि दुकूलादीनि छ अनुलोमचीवरानिपि जानितब्बानि. इमानि द्वादस कप्पियचीवरानि. कुसचीरं वाकचीरं फलकचीरं केसकम्बलं वाळकम्बलं पोत्थको चम्मं उलूकपक्खं रुक्खदुस्सं लतादुस्सं एरकदुस्सं कदलिदुस्सं वेळुदुस्सन्ति एवमादीनि पन अकप्पियचीवरानि.
चीवरखेत्तन्ति ¶ ‘‘सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा अत्तनो वा धनेन पंसुकूलं वा’’ति एवं उप्पज्जनतो छ खेत्तानि, अट्ठन्नञ्च मातिकानं वसेन अट्ठ खेत्तानि जानितब्बानि.
पंसुकूलन्ति सोसानिकं पापणिकं रथियं सङ्कारकूटं सोत्थियं सिनानं तित्थं गतपच्चागतं अग्गिडड्ढं गोखायितं उपचिकाखायितं उन्दूरखायितं अन्तच्छिन्नं दसच्छिन्नं धजाहटं थूपं समणचीवरं सामुद्दियं आभिसेकियं पन्थिकं वाताहटं इद्धिमयं देवदत्तियन्ति तेवीसति पंसुकूलानि वेदितब्बानि. एत्थ च सोत्थियन्ति गब्भमलहरणं. गतपच्चागतन्ति मतकसरीरं पारुपित्वा सुसानं नेत्वा आनीतचीवरं. धजाहटन्ति धजं उस्सापेत्वा ततो आनीतं. थूपन्ति वम्मिके पूजितचीवरं. सामुद्दियन्ति समुद्दवीचीहि थलं पापितं. पन्थिकन्ति पन्थं गच्छन्तेहि चोरभयेन पासाणेहि कोट्टेत्वा पारुतचीवरं. इद्धिमयन्ति एहिभिक्खुचीवरं. सेसं पाकटमेव.
चीवरसन्तोसोति ¶ वीसति चीवरसन्तोसा – चीवरे वितक्कसन्तोसो गमनसन्तोसो परियेसनसन्तोसो पटिलाभसन्तोसो मत्तपटिग्गहणसन्तोसो लोलुप्पविवज्जनसन्तोसो यथालाभसन्तोसो ¶ यथाबलसन्तोसो यथासारुप्पसन्तोसो उदकसन्तोसो धोवनसन्तोसो करणसन्तोसो परिमाणसन्तोसो सुत्तसन्तोसो सिब्बनसन्तोसो रजनसन्तोसो कप्पसन्तोसो परिभोगसन्तोसो सन्निधिपरिवज्जनसन्तोसो विस्सज्जनसन्तोसोति. तत्थ सादकभिक्खुनो तेमासं निबद्धवासं वसित्वा एकमासमत्तं वितक्कितुं वट्टति. सो हि पवारेत्वा चीवरमासे चीवरं करोति. पंसुकूलिको अद्धमासेनेव करोति. इदं मासद्धमासमत्तं वितक्कनं वितक्कसन्तोसो. चीवरत्थाय गच्छन्तस्स पन ‘‘कत्थ लभिस्सामी’’ति अचिन्तेत्वा कम्मट्ठानसीसेनेव गमनं गमनसन्तोसो नाम. परियेसन्तस्स पन येन वा तेन वा सद्धिं अपरियेसित्वा लज्जिं पेसलभिक्खुं गहेत्वा परियेसनं परियेसनसन्तोसो नाम. एवं परियेसन्तस्स आहरियमानं चीवरं दूरतोव दिस्वा ‘‘एतं मनापं भविस्सति, एतं अमनाप’’न्ति एवं अवितक्केत्वा ¶ थूलसुखुमादीसु यथालद्धेनेव सन्तुस्सनं पटिलाभसन्तोसो नाम. एवं लद्धं गण्हन्तस्सापि ‘‘एत्तकं दुपट्टस्स भविस्सति, एत्तकं एकपट्टस्सा’’ति अत्तनो पहोनकमत्तेनेव सन्तुस्सनं मत्तपटिग्गहणसन्तोसो नाम. चीवरं परियेसन्तस्स पन ‘‘असुकस्स घरद्वारे मनापं लभिस्सामी’’ति अचिन्तेत्वा द्वारपटिपाटिया चरणं लोलुप्पविवज्जनसन्तोसो नाम.
लूखपणीतेसु येन केनचि यापेतुं सक्कोन्तस्स यथालद्धेनेव यापनं यथालाभसन्तोसो नाम. अत्तनो थामं जानित्वा येन यापेतुं सक्कोति, तेन यापनं यथाबलसन्तोसो नाम. मनापं अञ्ञस्स दत्वा अत्तना येन केनचि यापनं यथासारुप्पसन्तोसो नाम. ‘‘कत्थ उदकं मनापं, कत्थ अमनाप’’न्ति अविचारेत्वा येन केनचि धोवनुपगेन उदकेन धोवनं उदकसन्तोसो नाम. तथा पण्डुमत्तिकगेरुकपूतिपण्णरसकिलिट्ठानि पन उदकानि वज्जेतुं वट्टति. धोवन्तस्स पन मुग्गरादीहि अपहरित्वा हत्थेहि मद्दित्वा धोवनं धोवनसन्तोसो नाम. तथा असुज्झन्तं पण्णानि पक्खिपित्वा तापितउदकेनापि धोवितुं वट्टति. एवं धोवित्वा करोन्तस्स ‘‘इदं थूलं, इदं सुखुम’’न्ति अकोपेत्वा पहोनकनीहारेनेव करणं करणसन्तोसो नाम. तिमण्डलपटिच्छादनमत्तस्सेव करणं परिमाणसन्तोसो ¶ नाम. चीवरकरणत्थाय पन ‘‘मनापं सुत्तं परियेसिस्सामी’’ति अविचारेत्वा रथिकादीसु वा देवट्ठाने वा आहरित्वा पादमूले वा ठपितं यं किञ्चिदेव सुत्तं गहेत्वा करणं सुत्तसन्तोसो नाम.
कुसिबन्धनकाले पन अङ्गुलिमत्ते सत्तवारे न विज्झितब्बं. एवं करोन्तस्स हि यो भिक्खु सहायो न होति, तस्स वत्तभेदोपि नत्थि. तिवङ्गुलमत्ते पन सत्तवारे विज्झितब्बं. एवं ¶ करोन्तस्स मग्गपटिपन्नेनापि सहायेन भवितब्बं. यो न होति, तस्स वत्तभेदो. अयं सिब्बनसन्तोसो नाम. रजन्तेन पन काळकच्छकादीनि परियेसन्तेन न रजितब्बं, सोमवक्कलादीसु यं लभति, तेन रजितब्बं. अलभन्तेन ¶ पन मनुस्सेहि अरञ्ञे वाकं गहेत्वा छड्डितरजनं वा भिक्खूहि पचित्वा छड्डितकसटं वा गहेत्वा रजितब्बं. अयं रजनसन्तोसो नाम. नीलकद्दमकाळसामेसु यं किञ्चि गहेत्वा हत्थिपिट्ठे निसिन्नस्स पञ्ञायमानकप्पकरणं कप्पसन्तोसो नाम.
हिरिकोपीनपटिच्छादनमत्तवसेन परिभुञ्जनं परिभोगसन्तोसो नाम. दुस्सं पन लभित्वा सुत्तं वा सूचिं वा कारकं वा अलभन्तेन ठपेतुं वट्टति, लभन्तेन न वट्टति. कतम्पि चे अन्तेवासिकादीनं दातुकामो होति, ते च असन्निहिता, याव आगमना ठपेतुं वट्टति, आगतमत्तेसु तेसु दातब्बं. दातुं असक्कोन्तेन अधिट्ठातब्बं. अञ्ञस्मिं चीवरे सति पच्चत्थरणम्पि अधिट्ठातुं वट्टति. अनधिट्ठितमेव हि सन्निधि होति. अधिट्ठितं न होतीति महासीवत्थेरो आह. अयं सन्निधिपरिवज्जनसन्तोसो नाम. विस्सज्जेन्तेन पन मुखं ओलोकेत्वा न दातब्बं, सारणीयधम्मे ठत्वाव विस्सज्जेतब्बन्ति अयं विस्सज्जनसन्तोसो नाम.
चीवरपटिसंयुत्तानि धुतङ्गानि नाम पंसुकूलिकङ्गञ्चेव तेचीवरिकङ्गञ्च. इति चीवरसन्तोसमहाअरियवंसं पूरयमानो पच्चेकसम्बुद्धो इमानि द्वे धुतङ्गानि गोपेति, इमानि गोपेन्तो चीवरसन्तोसमहाअरियवंसवसेन सन्तुट्ठो होति.
वण्णवादीति एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति. एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति ¶ . एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति. एको सन्तुट्ठो च होति, सन्तोसस्स च वण्णं कथेति. तथारूपो सो पच्चेकसम्बुद्धो तं दस्सेतुं ‘‘इतरीतरचीवरसन्तुट्ठिया च वण्णवादी’’ति वुत्तं.
अनेसनन्ति दूतेय्यपहिणगमनानुयोगप्पभेदं नानप्पकारं अनेसनं. अप्पतिरूपन्ति अयुत्तं. अलद्धा चाति अलभित्वा. यथा एकच्चो ‘‘कथं नु खो चीवरं लभिस्सामी’’ति पुञ्ञवन्तेहि भिक्खूहि सद्धिं एकतो हुत्वा कोहञ्ञं करोन्तो उत्तसति परितस्सति, पच्चेकसम्बुद्धो एवं अलद्धा च चीवरं न परितस्सति. लद्धा ¶ चाति धम्मेन समेन लभित्वा. अधिगतोति विगतलोभगिद्धो. अमुच्छितोति अधिमत्ततण्हाय मुच्छनं अनापन्नो. अनज्झापन्नोति ¶ तण्हाय अनोत्थटो अपरियोनद्धो. आदीनवदस्सावीति अनेसनापत्तियञ्च गधितपरिभोगे च आदीनवं पस्समानो. निस्सरणपञ्ञोति ‘‘यावदेव सीतस्स पटिघाताया’’ति (म. नि. १.२३; अ. नि. ६.५८) वुत्तं निस्सरणमेव पजानन्तो.
इतरीतरचीवरसन्तुट्ठियाति येन केनचि चीवरेन सन्तुट्ठिया. नेवत्तानुक्कंसेतीति यथा पनिधेकच्चो ‘‘अहं पंसुकूलिको, मया उपसम्पदमाळेयेव पंसुकूलिकङ्गं गहितं, को मया सदिसो अत्थी’’ति अत्तुक्कंसनं करोति. एवं सो अत्तुक्कंसनं न करोति. न परं वम्भेतीति ‘‘इमे पनञ्ञे भिक्खू न पंसुकूलिकाति वा पंसुकूलिकमत्तम्पि एतेसं नत्थी’’ति वा एवं परं न वम्भेति. यो हि तत्थ दक्खोति यो तस्मिं चीवरसन्तोसे वण्णवादी. तासु वा दक्खो छेको ब्यत्तो. अनलसोति सातच्चकिरियाय आलसियविरहितो. सम्पजानो पतिस्सतोति सम्पजानपञ्ञाय चेव सतिया च युत्तो. अरियवंसे ठितोति अरियवंसे पतिट्ठितो.
इतरीतरेन पिण्डपातेनाति येन केनचि पिण्डपातेन. एत्थपि पिण्डपातो जानितब्बो, पिण्डपातखेत्तं जानितब्बं, पिण्डपातसन्तोसो जानितब्बो, पिण्डपातपटिसंयुत्तं धुतङ्गं जानितब्बं. तत्थ पिण्डपातोति ओदनो कुम्मासो सत्तु मच्छो मंसं खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं यागु खादनीयं सायनीयं लेहनीयन्ति सोळस पिण्डपाता.
पिण्डपातखेत्तन्ति ¶ सङ्घभत्तं उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिकं आगन्तुकभत्तं गमिकभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तं धुरभत्तं कुटिभत्तं वारभत्तं विहारभत्तन्ति पन्नरस पिण्डपातखेत्तानि.
पिण्डपातसन्तोसोति पिण्डपाते वितक्कसन्तोसो गमनसन्तोसो परियेसनसन्तोसो पटिलाभसन्तोसो पटिग्गहणसन्तोसो मत्तपटिग्गहणसन्तोसो लोलुप्पविवज्जनसन्तोसो यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसो उपकारसन्तोसो परिमाणसन्तोसो परिभोगसन्तोसो सन्निधिपरिवज्जनसन्तोसो ¶ विस्सज्जनसन्तोसोति पन्नरस सन्तोसा. तत्थ सादको भिक्खु मुखं धोवित्वा वितक्केति. पिण्डपातिकेन पन गणेन सद्धिं चरता सायं थेरुपट्ठानकाले ‘‘स्वे कत्थ पिण्डाय चरिस्सामा’’ति ‘‘असुकगामे, भन्ते’’ति एत्तकं चिन्तेत्वा ततो पट्ठाय न वितक्केतब्बं. एकचारिकेन वितक्कमाळके ठत्वा वितक्केतब्बं. ततो पट्ठाय वितक्केन्तो पन अरियवंसा चुतो होति परिबाहिरो. अयं वितक्कसन्तोसो नाम. पिण्डाय ¶ पविसन्तेन पन ‘‘कुहिं लभिस्सामी’’ति अचिन्तेत्वा कम्मट्ठानसीसेन गन्तब्बं. अयं गमनसन्तोसो नाम. परियेसन्तेन यं वा तं वा अग्गहेत्वा लज्जिं पेसलमेव गहेत्वा परियेसितब्बं. अयं परियेसनसन्तोसो नाम. दूरतोव आहरियमानं दिस्वा ‘‘एतं मनापं, एतं अमनाप’’न्ति चित्तं न उप्पादेतब्बं. अयं पटिलाभसन्तोसो नाम. ‘‘इदं मनापं गण्हिस्सामि, इदं अमनापं न गण्हिस्सामी’’ति अचिन्तेत्वा यं किञ्चि यापनमत्तं गहेतब्बमेव. अयं पटिग्गहणसन्तोसो नाम.
एत्थ पन देय्यधम्मो बहु, दायको अप्पं दातुकामो, अप्पं गहेतब्बं. देय्यधम्मो बहु, दायकोपि बहुदातुकामो, पमाणेनेव गहेतब्बं. देय्यधम्मोपि न बहु, दायकोपि अप्पं दातुकामो, अप्पं गहेतब्बं. देय्यधम्मो न बहु, दायको पन बहुदातुकामो, पमाणेन गहेतब्बं. पटिग्गहणस्मिञ्हि मत्तं अजानन्तो मनुस्सानं पसादं मक्खेति, सद्धादेय्यं विनिपातेति, सासनं न करोति. विजातमातुयापिस्स चित्तं गहेतुं न सक्कोति. इति मत्तं जानित्वाव पटिग्गहेतब्बन्ति अयं मत्तपटिग्गहणसन्तोसो नाम. अड्ढकुलानियेव अगन्त्वा द्वारपटिपाटिया ¶ गन्तब्बं. अयं लोलुप्पविवज्जनसन्तोसो नाम. यथालाभसन्तोसादयो चीवरे वुत्तनया एव.
पिण्डपातं परिभुञ्जित्वा ‘‘समणधम्मं अनुपालेस्सामी’’ति एवं उपकारं ञत्वा परिभुञ्जनं उपकारसन्तोसो नाम. पत्तं पूरेत्वा आनीतं न पटिग्गहेतब्बं. अनुपसम्पन्ने सति तेन गाहापेतब्बं, असति आहरापेत्वा पटिग्गहणपरिमाणमत्तं गहेतब्बं. अयं परिमाणसन्तोसो नाम. जिघच्छाय पटिविनोदनं ‘‘न इदमेत्थ निस्सरण’’न्ति ¶ एवं परिभुञ्जनं परिभोगसन्तोसो नाम. निदहित्वा न परिभुञ्जितब्बं. अयं सन्निधिपरिवज्जनसन्तोसो नाम. मुखं अनोलोकेत्वा सारणीयधम्मे ठितेन विस्सज्जेतब्बं. अयं विस्सज्जनसन्तोसो नाम.
पिण्डपातपटिसंयुत्तानि पन पञ्च धुतङ्गानि पिण्डपातिकङ्गं सपदानचारिकङ्गं एकासनिकङ्गं पत्तपिण्डिकङ्गं खलुपच्छाभत्तिकङ्गन्ति. इति पिण्डपातसन्तोसमहाअरियवंसं पूरयमानो पच्चेकसम्बुद्धो इमानि पञ्च धुतङ्गानि गोपेति, इमानि गोपेन्तो पिण्डपातसन्तोसमहाअरियवंसवसेन सन्तुट्ठो होति. वण्णवादीतिआदीनि वुत्तनयेनेव वेदितब्बानि.
सेनासनानीति इध सेनासनं जानितब्बं, सेनासनखेत्तं जानितब्बं, सेनासनसन्तोसो जानितब्बो, सेनासनपटिसंयुत्तधुतङ्गं जानितब्बं. तत्थ सेनासनन्ति मञ्चो पीठं भिसि बिम्बोहनं ¶ विहारो अड्ढयोगो पासादो हम्मियं गुहा लेणं अट्टो माळो वेळुगुम्बो रुक्खमूलं यत्थ वा पन भिक्खू पटिक्कमन्तीति इमानि पन्नरस सेनासनानि.
सेनासनखेत्तन्ति सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा अत्तनो वा धनेन पंसुकूलं वाति छ खेत्तानि.
सेनासनसन्तोसोति सेनासने वितक्कसन्तोसादयो पन्नरस सन्तोसा. ते पिण्डपाते वुत्तनयेनेव वेदितब्बा. सेनासनपटिसंयुत्तानि पन पञ्च धुतङ्गानि आरञ्ञिकङ्गं रुक्खमूलिकङ्गं अब्भोकासिकङ्गं सोसानिकङ्गं यथासन्थतिकङ्गन्ति. इति सेनासनसन्तोसं महाअरियवंसं पूरयमानो पच्चेकसम्बुद्धो इमानि पञ्च धुतङ्गानि गोपेति, इमानि गोपेन्तो सेनासनसन्तोसमहाअरियवंसवसेन सन्तुट्ठो होति.
इति ¶ आयस्मा धम्मसेनापति सारिपुत्तत्थेरो पथविं पत्थरमानो विय सागरकुच्छिं पूरयमानो विय आकासं वित्थारयमानो विय च पठमं चीवरसन्तोसं अरियवंसं कथेत्वा चन्दं उट्ठापेन्तो विय सूरियं उल्लङ्घेन्तो विय च दुतियपिण्डपातसन्तोसं कथेत्वा सिनेरुं उक्खिपेन्तो विय ततियं सेनासनसन्तोसं अरियवंसं कथेत्वा ¶ इदानि गिलानपच्चयसन्तोसं अरियवंसं कथेतुं ‘‘सन्तुट्ठो होति इतरीतरेन गिलानपच्चयभेसज्जपरिक्खारेना’’तिआदिमाह. तं पिण्डपातगतिकमेव. तत्थ यथालाभयथाबलयथासारुप्पसन्तोसेनेव सन्तुस्सितब्बं. भावनारामअरियवंसो पन इध अनागतो, नेसज्जिकङ्गं भावनारामअरियवंसं भजति (दी. नि. अट्ठ. ३.३०९; अ. नि. अट्ठ. २.४.२८). वुत्तम्पि चेतं –
‘‘पञ्च सेनासने वुत्ता, पञ्च आहारनिस्सिता;
एको वीरियसंयुत्तो, द्वे च चीवरनिस्सिता’’ति. (दी. नि. अट्ठ. ३.३०९; अ. नि. अट्ठ. २.४.२८);
पोराणे अग्गञ्ञे अरियवंसे ठितोति एत्थ पोराणेति न अधुनुप्पत्तिके. अग्गञ्ञेति अग्गेहि जानितब्बे. अरियवंसेति अरियानं वंसे. यथा हि खत्तियवंसो ब्राह्मणवंसो वेस्सवंसो सुद्दवंसो समणवंसो कुलवंसो राजवंसो, एवमयम्पि अट्ठमो अरियवंसो, अरियतन्ति अरियपवेणि नाम होति. सो खो पनायं वंसो इमेसं वंसानं मूलगन्धादीनं कालानुसारिगन्धादयो विय अग्गमक्खायति. के पन ते अरिया, येसं एसो वंसोति? अरिया ¶ वुच्चन्ति बुद्धा च पच्चेकबुद्धा च तथागतसावका च, एतेसं अरियानं वंसोति अरियवंसो. इतो पुब्बे हि सतसहस्सकप्पाधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके तण्हङ्करो मेधङ्करो सरणङ्करो दीपङ्करोति चत्तारो बुद्धा उप्पन्ना, ते अरिया, तेसं अरियानं वंसोति अरियवंसो. तेसं बुद्धानं परिनिब्बानतो अपरभागे असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम बुद्धो उप्पन्नो…पे… इमस्मिं कप्पे ककुसन्धो कोणागमनो कस्सपो अम्हाकं भगवा गोतमोति चत्तारो बुद्धा उप्पन्ना, तेसं अरियानं वंसोति अरियवंसो. अपि च अतीतानागतपच्चुप्पन्नानं सब्बबुद्धपच्चेकबुद्धबुद्धसावकानं अरियानं वंसोति अरियवंसो, तस्मिं अरियवंसे (अ. नि. अट्ठ. २.४.२८). ठितोति पतिट्ठितो. सेसं वुत्तनयेनेव वेदितब्बं.
अट्ठमगाथानिद्देसवण्णना.
१२९. नवमे ¶ ¶ अयं योजना – दुस्सङ्गहा पब्बजितापि एके, ये असन्तोसाभिभूता, तथाविधा एव च अथो गहट्ठा घरमावसन्ता. एतमहं दुस्सङ्गहभावं जिगुच्छन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं पुरिमनयेनेव वेदितब्बं.
निद्देसे अनस्सवाति वचनं अस्सवनका. अवचनकराति दुब्बचा. पटिलोमवुत्तिनोति पच्चनीकं कथनसीला, पटिमल्ला हुत्वा पवत्तन्तीति अत्थो. अञ्ञेनेव मुखं करोन्तीति ओवाददायके दिस्वा मुखं परिवत्तेत्वा अञ्ञं दिसाभागं ओलोकेन्ति. अब्यावटो हुत्वाति अवावटो हुत्वा. अनपेक्खो हुत्वाति अनल्लीनो हुत्वा.
नवमगाथानिद्देसवण्णना.
१३०. दसमे ओरोपयित्वाति अपनेत्वा. गिहिब्यञ्जनानीति केसमस्सुओदातवत्थालङ्कारमालागन्धविलेपनइत्थिपुत्तदासिदासादीनि. एतानि गिहिभावं ब्यञ्जयन्ति, तस्मा ‘‘गिहिब्यञ्जनानी’’ति वुच्चन्ति. सञ्छिन्नपत्तोति पतितपत्तो. छेत्वानाति मग्गञाणेन छिन्दित्वा. वीरोति मग्गवीरियसमन्नागतो. गिहिबन्धनानीति कामबन्धनानि. कामा हि गिहीनं बन्धनानि. अयं ताव पदत्थो.
अयं पन अधिप्पायो – ‘‘अहो वताहम्पि ओरोपयित्वा गिहिब्यञ्जनानि सञ्छिन्नपत्तो यथा ¶ कोविळारो भवेय्य’’न्ति एवञ्हि चिन्तयमानो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति (सु. नि. अट्ठ. १.४४). सेसं पुरिमनयेनेव जानितब्बं.
निद्देसे सारासनञ्चाति सारं आसनं. छिन्नानीति गळितानि. सञ्छिन्नानीति निपण्णानि. पतितानीति वण्टतो मुत्तानि. परिपतितानीति भूमियं पतितानि.
दसमगाथानिद्देसवण्णना.
पठमवग्गवण्णना निट्ठिता.
२. दुतियवग्गवण्णना
१३१-२. दुतियवग्गस्स ¶ ¶ पठमद्वये निपकन्ति पकतिनिपुणं पण्डितं कसिणपरिकम्मादीसु कुसलं. साधुविहारिन्ति अप्पनाविहारेन वा उपचारेन वा समन्नागतं. धीरन्ति धितिसम्पन्नं. तत्थ निपकत्तेन धितिसम्पदा वुत्ता. इध पन धितिसम्पन्नमेवाति अत्थो. धिति नाम असिथिलपरक्कमता, ‘‘कामं तचो च न्हारु चा’’ति (म. नि. २.१८४; अ. नि. २.५; महानि. १९६) एवं पवत्तवीरियस्सेतं अधिवचनं. अपि च धिक्कतपापोतिपि धीरो. राजाव रट्ठं विजितं पहायाति यथा पटिराजा ‘‘विजितं रट्ठं अनत्थावह’’न्ति ञत्वा रज्जं पहाय एको चरति एवं बालसहायं पहाय एको चरे. अथ वा राजाव रट्ठन्ति यथा सुतसोमो राजा विजितं रट्ठं पहाय एको चरि, यथा च महाजनको एवं एकोव चरेति अयम्पि एतस्सत्थो. सेसं वुत्तानुसारेन सक्का जानितुन्ति न वित्थारितं (सु. नि. अट्ठ. १.४५-४६). निद्देसे वत्तब्बं नत्थि.
पठमद्वयं.
१३३. ततियगाथा पदत्थतो उत्ताना एव. केवलञ्च पन सहायसम्पदन्ति एत्थ असेक्खेहि सीलादिक्खन्धेहि सम्पन्ना सहाया एव ‘‘सहायसम्पदा’’ति वेदितब्बा. अयं पनेत्थ योजना – या अयं वुत्ता सहायसम्पदा, तं सहायसम्पदं अद्धा पसंसाम, एकंसेनेव थोमेमाति वुत्तं होति. कथं? सेट्ठा समासेवितब्बा सहायाति. कस्मा? अत्तनो सीलादीहि सेट्ठे सेवमानस्स सीलादयो धम्मा अनुप्पन्ना उप्पज्जन्ति, उप्पन्ना वुद्धिं विरूळ्हिं वेपुल्लं पापुणन्ति. समे सेवमानस्स अञ्ञमञ्ञसमधारणेन कुक्कुच्चविनोदनेन च लद्धा न परिहायन्ति ¶ . एते पन सहायके सेट्ठे च समे च अलद्धा कुहनादिमिच्छाजीवं वज्जेत्वा धम्मेन समेन उप्पन्नं भोजनं भुञ्जन्तो तत्थ च पटिघानुनयं ¶ अनुप्पादेन्तो अनवज्जभोजी हुत्वा अत्थकामो कुलपुत्तो एको चरे खग्गविसाणकप्पो. अहम्पि हि एवं चरन्तो इमं सम्पत्तिं अधिगतोम्हीति (सु. नि. अट्ठ. १.४७). निद्देसो वुत्तनयो एव.
ततियं.
१३४. चतुत्थे ¶ दिस्वाति ओलोकेत्वा. सुवण्णस्साति कञ्चनस्स. ‘‘वलयानी’’ति पाठसेसो. सावसेसपाठो हि अयं अत्थो. पभस्सरानीति पभासनसीलानि, जुतिमन्तानीति वुत्तं होति. सेसं उत्तानपदत्थमेव. अयं पन योजना – दिस्वा भुजस्मिं सुवण्णस्स वलयानि ‘‘गणवासे सति सङ्घट्टना, एकवासे सति अघट्टना’’ति एवं चिन्तेन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं वुत्तनयमेवाति (सु. नि. अट्ठ. १.४८). नूपुरानीति वलयानि. ‘‘नियुरा’’ति केचि वदन्ति. घट्टेन्तीति अञ्ञमञ्ञं हनन्ति.
चतुत्थं.
१३५. पञ्चमगाथा पदत्थतो उत्ताना एव. अयं पन एत्थ अधिप्पायो – य्वायं एतेन दुतीयेन कुमारेन सीतुण्हादीनि निवेदेन्तेन सहवासेन तं सञ्ञापेन्तस्स मम वाचाभिलापो, तस्मिं सिनेहवसेन अभिसज्जना वा जाता. सचे अहं इमं न परिच्चजामि, ततो आयतिम्पि तथेव हेस्सति. यथा इदानि, एवं दुतीयेन सह ममस्स, वाचाभिलापो अभिसज्जना वा. उभयम्पि चेतं अन्तरायकरं विसेसाधिगमस्साति एतं भयं आयतिं पेक्खमानो तं छड्डेत्वा योनिसो पटिपज्जित्वा पच्चेकबोधिं अधिगतोम्हीति (सु. नि. अट्ठ. १.४९). सेसं वुत्तनयमेव.
पञ्चमं.
१३६. छट्ठे कामाति द्वे कामा वत्थुकामा च किलेसकामा च. तत्थ वत्थुकामा मनापिया रूपादयो धम्मा, किलेसकामा छन्दादयो सब्बेपि रागप्पभेदा. इध पन वत्थुकामा अधिप्पेता ¶ . रूपादिअनेकप्पकारेन चित्रा. लोकस्सादवसेन मधुरा. बालपुथुज्जनानं मनं रमेन्तीति मनोरमा. विरूपरूपेनाति विरूपेन रूपेन, अनेकविधेन सभावेनाति वुत्तं होति. ते ¶ हि रूपादिवसेन चित्रा, रूपादीसुपि नीलादिवसेन विविधरूपा. एवं तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं, पब्बज्जाय अभिरमितुं न देन्तीति. सेसमेत्थ पाकटमेव. निगमनम्पि द्वीहि तीहि वा पदेहि योजेत्वा पुरिमगाथासु वुत्तनयेन वेदितब्बं (सु. नि. अट्ठ. १.५०).
कामगुणाति ¶ कामयितब्बट्ठेन कामा. बन्धनट्ठेन गुणा. ‘‘अनुजानामि, भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटि’’न्ति (महाव. ३४८) एत्थ पटलट्ठो गुणट्ठो. ‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती’’ति (सं. नि. १.४) एत्थ रासट्ठो गुणट्ठो. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसट्ठो गुणट्ठो. ‘‘अन्तं अन्तगुणं (दी. नि. २.३७७; म. नि. १.११०; खु. पा. ३.द्वत्तिंसाकार), कयिरा मालागुणे बहू’’ति एत्थ बन्धनट्ठो गुणट्ठो. इधापि एसेव अधिप्पेतो, तेन वुत्तं – ‘‘बन्धनट्ठेन गुणा’’ति. चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन पस्सितब्बा. एतेनुपायेन सोतविञ्ञेय्यादीसुपि अत्थो वेदितब्बो. इट्ठाति परियिट्ठा वा होन्तु, मा वा, इट्ठारम्मणभूताति अत्थो. कन्ताति कामनीया. मनापाति मनवड्ढनका. पियरूपाति पियजातिका. कामूपसंहिताति आरम्मणं कत्वा उप्पज्जमानेन कामेन उपसंहिता. रजनीयाति रज्जनिया, रागुप्पत्तिकारणभूताति अत्थो.
यदि मुद्दायातिआदीसु मुद्दाति अङ्गुलिपब्बेसु सञ्ञं ठपेत्वा हत्थमुद्दा. गणनाति अच्छिद्दगणना. सङ्खानन्ति पिण्डगणना. याय खेत्तं ओलोकेत्वा ‘‘इध एत्तका वीही भविस्सन्ति’’, रुक्खं ओलोकेत्वा ‘‘इध एत्तकानि फलानि भविस्सन्ति’’, आकासं ओलोकेत्वा ‘‘इमे आकासे सकुणा एत्तका नाम भविस्सन्ती’’ति जानन्ति. कसीति कसिकम्मं. वणिज्जाति जङ्घवणिज्जथलवणिज्जादिवणिप्पथो. गोरक्खन्ति अत्तनो वा परेसं वा गावो रक्खित्वा पञ्चगोरसविक्कयेन जीवनकम्मं. इस्सत्थो वुच्चति आवुधं ¶ गहेत्वा उपट्ठानकम्मं. राजपोरिसन्ति विना आवुधेन राजकम्मं कत्वा राजुपट्ठानं. सिप्पञ्ञतरन्ति गहितावसेसहत्थिअस्ससिप्पादि.
सीतस्स पुरक्खतोति लक्खं विय सरस्स सीतस्स पुरतो ठितो, सीतेन बाधियमानोति अत्थो. उण्हेपि एसेव नयो. डंसादीसु डंसाति पिङ्गलमक्खिका. मकसाति सब्बमक्खिका. सरीसपाति ये केचि सरित्वा गच्छन्ति. रिस्समानोति पीळियमानो रुप्पमानो घट्टियमानो. मीयमानोति मरमानो. अयं, भिक्खवेति भिक्खवे, अयं मुद्दादीहि जीविककप्पनं आगम्म सीतादिपच्चयो ¶ आबाधो. कामानं आदीनवोति कामेसु ¶ उपद्दवो, उपसग्गोति अत्थो. सन्दिट्ठिकोति पच्चक्खो सामं पस्सितब्बो. दुक्खक्खन्धोति दुक्खरासि. कामहेतूतिआदीसु पच्चयट्ठेन कामा अस्स हेतूति कामहेतु. मूलट्ठेन कामा निदानमस्साति कामनिदानो. लिङ्गविपल्लासेन पन ‘‘कामनिदान’’न्ति वुत्तो. कारणट्ठेन कामा अधिकरणं अस्साति कामाधिकरणो. लिङ्गविपल्लासेनेव पन ‘‘कामाधिकरण’’न्ति वुत्तो. कामानमेव हेतूति इदं नियमवचनं कामपच्चया उप्पज्जतियेवाति अत्थो.
उट्ठहतोति आजीवसमुट्ठापकवीरियेन उट्ठहन्तस्स. घटतोति तं वीरियं पुब्बेनापरं घटेन्तस्स. वायमतोति वायामं परक्कमं पयोगं करोन्तस्स. नाभिनिप्फज्जन्तीति न निप्फज्जन्ति, हत्थं नाभिरुहन्ति. सोचतीति चित्ते उप्पन्नबलवसोकेन सोचति. किलमतीति काये उप्पन्नदुक्खेन किलमति. परिदेवतीति वाचाय परिदेवति. उरत्ताळिन्ति उरं ताळेत्वा. कन्दतीति रोदति. सम्मोहं आपज्जतीति विसञ्ञी विय सम्मूळ्हो होति. मोघन्ति तुच्छं. अफलोति निप्फलो.
आरक्खाधिकरणन्ति आरक्खकारणा. किन्ति मेति केन नु खो मे उपायेन. यम्पि मेति यम्पि मय्हं कसिकम्मादीनि कत्वा उप्पादितं धनं अहोसि. तम्पि नो नत्थीति तम्पि अम्हाकं इदानि नत्थि.
पुन चपरं, भिक्खवे, कामहेतूतिआदिनापि कारणं दस्सेत्वाव आदीनवं दीपेति. तत्थ कामहेतूति कामपच्चया राजानोपि राजूहि विवदन्तीति अत्थो. कामनिदानन्ति भावनपुंसकं, कामे निदानं कत्वा विवदन्तीति अत्थो. कामाधिकरणन्तिपि ¶ भावनपुंसकमेव, कामे अधिकरणं कत्वा विवदन्तीति अत्थो. कामानमेव हेतूति गामनिगमसेनापतिपुरोहितट्ठानन्तरादीनं कामानंयेव हेतु विवदन्तीति अत्थो. उपक्कमन्तीति पहरन्ति.
असिचम्मन्ति असिञ्चेव खेटकफलकादीनि च.
धनुकलापं सन्नय्हित्वाति धनुं गहेत्वा सरकलापं सन्नय्हित्वा. उभतोब्यूळ्हन्ति उभतोरासिभूतं. पक्खन्दन्तीति पविसन्ति. उसूसूति कण्डेसु. विज्जोतलन्तेसूति परिवत्तमानेसु. ते तत्थाति ते तस्मिं सङ्गामे.
अद्दावलेपना ¶ ¶ उपकारियोति चेत्थ मनुस्सा पाकारपादं अस्सखुरसण्ठानेन इट्ठकाहि चिनित्वा उपरि सुधाय लिम्पन्ति. एवं कतपाकारपादा ‘‘उपकारियो’’ति वुच्चन्ति. ता तिन्तेन कललेन सित्ता अद्दावलेपना नाम होन्ति. पक्खन्दन्तीति तासं हेट्ठा तिखिणअयसूलरुक्खसूलादीहि विज्झियमाना पाकारस्स पिच्छिल्लभावेन आरोहितुं असक्कोन्तापि उपधावन्तियेव. छकणकायाति कुथितगोमयेन. अभिवग्गेनाति सतदन्तेन. तं अट्ठदन्ताकारेन कत्वा ‘‘नगरद्वारं भिन्दित्वा पविसिस्सामा’’ति आगते उपरिद्वारे ठिता तस्स बन्धनयोत्तानि छिन्दित्वा तेन अभिवग्गेन ओमद्दन्ति.
सन्धिम्पि छिन्दन्तीति घरसन्धिम्पि. निल्लोपन्ति गामे पहरित्वा महाविलोपं करोन्ति. एकागारिकन्ति पण्णासमत्तापि सट्ठिमत्तापि परिवारेत्वा जीवग्गाहं गहेत्वा धनं आहरापेन्ति. परिपन्थेपि तिट्ठन्तीति पन्थदूहनकम्मं करोन्ति. अड्ढदण्डकेहीति मुग्गरेहि (म. नि. अट्ठ. १.१६९). सेसं वुत्तत्थमेव.
छट्ठं.
१३७. सत्तमे एतीति ईति, आगन्तुकानं अकुसलभागियानं ब्यसनहेतूनं एतं अधिवचनं. तस्मा कामगुणापि एते अनेकब्यसनावहट्ठेन दळ्हसन्निपातट्ठेन च ईति. गण्डोपि असुचिं पग्घरति, उद्धुमातपरिपक्कपरिभिन्नो होति. तस्मा ¶ एते किलेसा असुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपरिभिन्नभावतो च गण्डो. उपद्दवतीति उपद्दवो, अनत्थं जनेन्तो अभिभवति अज्झोत्थरतीति अत्थो, रागगण्डादीनमेतं अधिवचनं. तस्मा कामगुणापेते अविदितनिब्बानत्थावहहेतुताय सब्बुपद्दववत्थुताय च उपद्दवो. यस्मा पनेते किलेसातुरभावं जनेन्ता सीलसङ्खातमारोग्यं लोलुप्पं वा उप्पादेन्ता पाकतिकमेव आरोग्यं विलुम्पन्ति, तस्मा इमिना आरोग्यविलुम्पनट्ठेन रोगो. अब्भन्तरमनुपविट्ठट्ठेन पन अन्तोतुदनट्ठेन दुन्नीहरणीयट्ठेन च सल्लं. दिट्ठधम्मिकसम्परायिकभयावहनतो भयं. मेतन्ति एतं सेसमेत्थ पाकटमेव. निगमनम्पि वुत्तनयेनेव वेदितब्बं (सु. नि. अट्ठ. १.५१).
कामरागरत्तायन्ति ¶ कामरागेन रत्तो अयं. छन्दरागविनिबद्धोति छन्दरागेन स्नेहेन बद्धो. दिट्ठधम्मिकापि गब्भाति इमस्मिं अत्तभावे वत्तमानसळायतनगब्भा. सम्परायिकापि गब्भाति परलोकेपि सळायतनगब्भा. न परिमुच्चतीति परिमुच्चितुं न सक्कोति. ओतिण्णो सातरूपेनाति ¶ मधुरसभावेन रागेन ओतिण्णो ओगाहितो. पलिपथन्ति कामकललमग्गं. दुग्गन्ति दुग्गमं.
सत्तमं.
१३८. अट्ठमे सीतं दुब्बिधं अब्भन्तरधातुक्खोभपच्चयञ्च बाहिरधातुक्खोभपच्चयञ्च. तथा उण्हं. तत्थ डंसाति पिङ्गलमक्खिका. सरीसपेति ये केचि दीघजातिका सरित्वा गच्छन्ति. सेसं पाकटमेव. निगमनम्पि वुत्तनयेनेव वेदितब्बं.
अट्ठमं.
१३९. नवमगाथा पदत्थतो पाकटा एव. अयं पनेत्थ अधिप्पाययोजना – सा च खो युत्तिवसेन, न अनुस्सववसेन. यथा अयं हत्थी मनुस्सकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागच्छतीति वा, सरीरमहन्तताय वा नागो. एवं कुदास्सु नामाहम्पि अरियकन्तेसु सीलेसु दन्तत्ता ¶ अदन्तभूमिं नागमनेन, आगुं अकरणेन, पुन इत्थत्तं अनागमनेन च गुणसरीरमहन्तताय वा नागो भवेय्यं. यथा चेस यूथानि विवज्जयित्वा एकचरियसुखेन यथाभिरन्तं विहरे अरञ्ञे, एको चरे खग्गविसाणकप्पो, कुदास्सु नामाहम्पि एवं गणं विवज्जयित्वा एकत्ताभिरतिसुखेन झानसुखेन यथाभिरन्तं अरञ्ञे अत्तनो यथा यथा सुखं, तथा तथा यत्तकं वा इच्छामि, तत्तकं अरञ्ञे निवासं एको चरे खग्गविसाणकप्पो एको चरेय्यन्ति अत्थो. यथा चेस सुसण्ठितक्खन्धमहन्तताय सञ्जातक्खन्धो, कुदास्सु नामाहम्पि एवं असेक्खसीलक्खन्धमहन्तताय सञ्जातक्खन्धो भवेय्यं. यथा चेस पदुमसदिसगत्तताय वा, पदुमकुले उप्पन्नताय वा पदुमी, कुदास्सु नामाहम्पि एवं पदुमसदिसबोज्झङ्गमहन्तताय वा, अरियजातिपदुमे उप्पन्नताय वा पदुमी भवेय्यं. यथा चेस थामबलजवादीहि उळारो, कुदास्सु नामाहम्पि एवं परिसुद्धकायसमाचारतादीहि सीलसमाधिनिब्बेधिकपञ्ञादीहि ¶ वा उळारो भवेय्यन्ति एवं चिन्तेन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति.
नवमं.
१४०. दसमे अट्ठानतन्ति अट्ठानं तं, अकारणं तन्ति वुत्तं होति. अनुनासिकस्स लोपो ¶ कतो ‘‘अरियसच्चान दस्सन’’न्तिआदीसु (खु. पा. ५.११; सु. नि. २७०) विय. सङ्गणिकारतस्साति गणाभिरतस्स. यन्ति कारणवचनमेतं ‘‘यं हिरीयति हिरीयितब्बेना’’तिआदीसु (ध. स. ३०) विय. फस्सयेति अधिगच्छे. सामयिकं विमुत्तिन्ति लोकियसमापत्तिं. सा हि अप्पितप्पितसमये एव पच्चनीकेहि विमुच्चनतो ‘‘सामयिका विमुत्ती’’ति वुच्चति. तं सामयिकं विमुत्तिं. ‘‘अट्ठानं तं, न तं कारणं विज्जति सङ्गणिकारतस्स, येन कारणेन फस्सये इति एतं आदिच्चबन्धुस्स पच्चेकबुद्धस्स वचो निसम्म सङ्गणिकारतिं पहाय योनिसो पटिपज्जन्तो अधिगतोम्ही’’ति आह. सेसं वुत्तनयमेव (सु. नि. अट्ठ. १.५४; अप. अट्ठ. १.१.११०).
निद्देसे ¶ नेक्खम्मसुखन्ति पब्बज्जासुखं. पविवेकसुखन्ति कायचित्तउपधिविवेके सुखं. उपसमसुखन्ति किलेसुपसमं फलसमापत्तिसुखं. सम्बोधिसुखन्ति मग्गसुखं. निकामलाभीति अत्तनो रुचिवसेन यथाकामलाभी. अकिच्छलाभीति अदुक्खलाभी. अकसिरलाभीति विपुललाभी. असामयिकन्ति लोकुत्तरं. अकुप्पन्ति कुप्पविरहितं अचलितं लोकुत्तरमग्गं.
दसमं.
दुतियवग्गवण्णना निट्ठिता.
३. ततियवग्गवण्णना
१४१. ततियवग्गस्स ¶ पठमे दिट्ठीविसूकानीति द्वासट्ठिदिट्ठिगतानि. तानि हि मग्गसम्मादिट्ठिया विसूकट्ठेन विज्झनट्ठेन विलोमट्ठेन च विसूकानि. एवं दिट्ठिया विसूकानीति दिट्ठिविसूकानि, दिट्ठियो एव वा विसूकानि दिट्ठिविसूकानि. उपातिवत्तोति ¶ दस्सनमग्गेन अतिक्कन्तो. पत्तो नियामन्ति अविनिपातधम्मताय सम्बोधिपरायनताय च नियतभावं अधिगतो, सम्मत्तनियामसङ्खातं वा पठममग्गन्ति. एत्तावता पठममग्गकिच्चनिप्फत्ति च तस्स पटिलाभो च वुत्तो. इदानि पटिलद्धमग्गोति इमिना सेसमग्गपटिलाभं दस्सेति. उप्पन्नञाणोम्हीति उप्पन्नपच्चेकबोधिञाणो अम्हि. एतेन फलं दस्सेति. अनञ्ञनेय्योति अञ्ञेहि ‘‘इदं सच्चं इदं सच्च’’न्ति ननेतब्बो. एतेन सयम्भुतं दीपेति. पत्ते वा पच्चेकबोधिञाणे अञ्ञनेय्यताय अभावा सयंवसितं. समथविपस्सनाय वा दिट्ठिविसूकानि उपातिवत्तो, आदिमग्गेन पत्तो नियामं, सेसेहि पटिलद्धमग्गो, फलञाणेन ¶ उप्पन्नञाणो, तं सब्बं अत्तनाव अधिगतोति अनञ्ञनेय्यो. सेसं वुत्तनयेनेव वेदितब्बं (सु. नि. अट्ठ. १.५४; अप. अट्ठ. १.१.१११).
न परनेय्योति न अञ्ञेहि नेतब्बो. न परप्पत्तियोति पच्चक्खधम्मत्ता न अञ्ञेहि सद्दहापेतब्बो. न परप्पच्चयोति न अस्स परो पच्चयो, न परस्स सद्धाय वत्ततीति न परप्पच्चयो. न परपटिबद्धगूति न अञ्ञेसं पटिबद्धञाणगमनो.
पठमं.
१४२. दुतिये निल्लोलुपोति अलोलुपो. यो हि रसतण्हाभिभूतो होति, सो भुसं लुप्पति पुनप्पुनञ्च लुप्पति, तेन ‘‘लोलुपो’’ति वुच्चति. तस्मा एस तं पटिक्खिपन्तो आह ‘‘निल्लोलुपो’’ति. निक्कुहोति एत्थ किञ्चापि यस्स तिविधकुहनवत्थु नत्थि, सो ‘‘निक्कुहो’’ति वुच्चति, इमिस्सा पन गाथाय मनुञ्ञभोजनादीसु ¶ विम्हयमनापज्जनतो निक्कुहोति अयमधिप्पायो. निप्पिपासोति एत्थ पातुमिच्छा पिपासा, तस्सा अभावेन निप्पिपासो, सादुरसलोभेन भोत्तुकम्यताविरहितोति अत्थो. निम्मक्खोति एत्थ परगुणविनासनलक्खणो मक्खो, तस्स अभावेन निम्मक्खो. अत्तनो गहट्ठकाले सूदस्स गुणमक्खनाभावं सन्धाय आह. निद्धन्तकसावमोहोति एत्थ रागादयो तयो कायदुच्चरितादीनि च तीणीति छ धम्मा यथासम्भवं ¶ अप्पसन्नट्ठेन सकभावं विजहापेत्वा परभावं गण्हापनट्ठेन कसटट्ठेन च ‘‘कसावा’’ति वेदितब्बा. यथाह –
‘‘तत्थ कतमे तयो कसावा? रागकसावो दोसकसावो मोहकसावो, इमे तयो कसावा. तत्थ कतमे अपरेपि तयो कसावा? कायकसावो वचीकसावो मनोकसावो’’ति (विभ. ९२४).
तेसु मोहं ठपेत्वा पञ्चन्नं कसावानं तेसञ्च सब्बेसं मूलभूतस्स मोहस्स निद्धन्तत्ता निद्धन्तकसावमोहो, तिण्णं एव वा कायवचीमनोकसावानं मोहस्स च निद्धन्तत्ता निद्धन्तकसावमोहो. इतरेसु निल्लोलुपतादीहि रागकसावस्स, निम्मक्खताय दोसकसावस्स निद्धन्तभावो सिद्धो एव. निराससोति नित्तण्हो. सब्बलोकेति सकललोके, तीसु भवेसु द्वादससु वा आयतनेसु भवविभवतण्हाविरहितो हुत्वाति अत्थो. सेसं वुत्तनयेनेव वेदितब्बं ¶ . अथ वा तयोपि पादे वत्वा एको चरेति एको चरितुं सक्कुणेय्याति एवम्पि एत्थ सम्बन्धो कातब्बो (सु. नि. अट्ठ. १.९६).
दुतियं.
१४३. ततिये अयं सङ्खेपत्थो – य्वायं दसवत्थुकाय पापदिट्ठिया समन्नागतत्ता पापो. परेसम्पि अनत्थं दस्सेतीति अनत्थदस्सी. कायदुच्चरितादिम्हि च विसमे निविट्ठो. तं अत्थकामो कुलपुत्तो पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं. सयं न सेवेति अत्तनो वसेन तं न सेवेय्य. यदि पन परवसो होति, किं सक्का कातुन्ति वुत्तं ¶ होति. पसुतन्ति पसटं, दिट्ठिवसेन तत्थ तत्थ लग्गन्ति अत्थो. पमत्तन्ति कामगुणेसु वोस्सट्ठचित्तं, कुसलभावनारहितं वा. तं एवरूपं न सेवे न भजे न पयिरुपासे, अञ्ञदत्थु एको चरे खग्गविसाणकप्पोति.
निद्देसे सयं न सेवेय्याति सामं न उपसङ्कमेय्य. सामं न सेवेय्याति चित्तेनपि न उपसङ्कमेय्य. न सेवेय्याति न भजेय्य. न ¶ निसेवेय्याति समीपम्पि न गच्छेय्य. न संसेवेय्याति दूरे भवेय्य. न परिसंसेवेय्याति पटिक्कमेय्य.
ततियं.
१४४. चतुत्थे अयं सङ्खेपत्थो – बहुस्सुतन्ति दुविधो बहुस्सुतो तीसु पिटकेसु अत्थतो निखिलो परियत्तिबहुस्सुतो च मग्गफलविज्जाभिञ्ञानं पटिविद्धत्ता पटिवेधबहुस्सुतो च. आगतागमो धम्मधरो. उळारेहि पन कायवचीमनोकम्मेहि समन्नागतो उळारो. युत्तपटिभानो च मुत्तपटिभानो च युत्तमुत्तपटिभानो च पटिभानवा. परियत्तिपरिपुच्छाधिगमवसेन वा तिधा पटिभानवा वेदितब्बो. यस्स हि परियत्ति पटिभाति, सो परियत्तिपटिभानवा. यस्स अत्थञ्च ञायञ्च लक्खणञ्च ठानाट्ठानञ्च परिपुच्छन्तस्स परिपुच्छा पटिभाति, सो परिपुच्छापटिभानवा. येन मग्गादयो पटिविद्धा होन्ति, सो अधिगमपटिभानवा. तं एवरूपं बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं. ततो तस्सानुभावेन अत्तत्थपरत्थउभयत्थभेदतो वा दिट्ठधम्मिकसम्परायिकपरमत्थभेदतो वा अनेकप्पकारानि अञ्ञाय अत्थानि, ततो ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदीसु (म. नि. १.१८; सं. नि. २.२०; महानि. १७४) कङ्खाट्ठानेसु ¶ विनेय्य कङ्खं विचिकिच्छं विनेत्वा विनासेत्वा एवं कतसब्बकिच्चो एको चरे खग्गविसाणकप्पोति (सु. नि. अट्ठ. १.५८).
चतुत्थं.
१४५. पञ्चमे ¶ खिड्डा च रति च पुब्बे वुत्ताव. कामसुखन्ति वत्थुकामसुखं. वत्थुकामापि हि सुखस्स विसयादिभावेन सुखन्ति वुच्चन्ति. यथाह – ‘‘अत्थि रूपं सुखं सुखानुपतित’’न्ति (सं. नि. ३.६०). एवमेतं खिड्डं रतिं कामसुखञ्च इमस्मिं ओकासलोके अनलङ्करित्वा अलन्ति अकत्वा ‘‘एतं तप्पक’’न्ति वा ‘‘सारभूत’’न्ति वा एवं अग्गहेत्वा. अनपेक्खमानोति तेन अनलङ्करणेन अनपेक्खनसीलो अपिहालुको नित्तण्हो. विभूसट्ठानाविरतो सच्चवादी एको चरेति. तत्थ विभूसा दुविधा अगारिकविभूसा च अनगारिकविभूसा च. तत्थ अगारिकविभूसा साकटवेठनमालागन्धादि, ¶ अनगारिकविभूसा च पत्तमण्डनादि. विभूसा एव विभूसट्ठानं, तस्मा विभूसट्ठाना तिविधायपि विरतिया विरतो. अवितथवचनतो सच्चवादीति एवमत्थो दट्ठब्बो (सु. नि. अट्ठ. १.५९).
पञ्चमं.
१४६. छट्ठे धनानीति मुत्तामणिवेळुरियसङ्खसिलापवाळरजतजातरूपादीनि रतनानि. धञ्ञानीति सालिवीहियवगोधुमकङ्कुवरककुद्रूसकप्पभेदानि सत्त सेसापरण्णानि च. बन्धवानीति ञातिबन्धु, गोत्तबन्धु, मित्तबन्धु, सिप्पबन्धुवसेन चतुब्बिधबन्धवे. यथोधिकानीति सकसकओधिवसेन ठितानियेव. सेसं वुत्तनयमेवाति (सु. नि. अट्ठ. १.६०).
छट्ठं.
१४७. सत्तमे सङ्गो एसोति अत्तनो उपभोगं निद्दिसति. सो हि सज्जन्ति तत्थ पाणिनो कद्दमे पविट्ठो हत्थी वियाति सङ्गो. परित्तमेत्थ सोख्यन्ति एत्थ पञ्चकामगुणूपभोगकाले विपरीतसञ्ञाय उप्पादेतब्बतो कामावचरधम्मपरियापन्नतो वा लामकट्ठेन सोख्यं परित्तं, विज्जुप्पभाय ओभासितनच्चदस्सनसुखं विय इत्तरं, तावकालिकन्ति वुत्तं होति. अप्पस्सादो दुक्खमेत्थ भिय्योति एत्थ च य्वायं ‘‘यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च ¶ उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति ¶ वुत्तो, सो यमिदं ‘‘को च, भिक्खवे, कामानं आदीनवो, इध, भिक्खवे, कुलपुत्तो येन सिप्पट्ठानेन जीविकं कप्पेति यदि मुद्दाय यदि गणनाया’’ति (म. नि. १.१६२) एवमादिना नयेनेत्थ दुक्खं वुत्तं, तं उपनिधाय अप्पोदकबिन्दुमत्तो होति, अथ खो दुक्खमेव भिय्यो बहु, चतूसु समुद्देसु उदकसदिसो होति. तेन वुत्तं – ‘‘अप्पस्सादो दुक्खमेत्थ भिय्यो’’ति. गळो एसोति अस्सादं दस्सेत्वा आकड्ढनवसेन बळिसो विय एसो, यदिदं पञ्च कामगुणा. इति ञत्वा मतिमाति एवं ञत्वा बुद्धिमा पण्डितो पुरिसो सब्बम्पेतं पहाय एको चरे खग्गविसाणकप्पोति (सु. नि. अट्ठ. १.६१).
सत्तमं.
१४८. अट्ठमगाथाय ¶ दुतियपादे जालन्ति सुत्तमयं वुच्चति. अम्बूति उदकं, तत्थ चरतीति अम्बुचारी, मच्छस्सेतं अधिवचनं. सलिले अम्बुचारी सलिलम्बुचारी. तस्मिं नदीसलिले जालं भेत्वा गतअम्बुचारीवाति वुत्तं होति. ततियपादे दड्ढन्ति दड्ढट्ठानं वुच्चति. यथा अग्गि दड्ढट्ठानं पुन न निवत्तति, न तत्थ भिय्यो आगच्छति, एवं मग्गञाणग्गिना दड्ढं कामगुणट्ठानं अनिवत्तमानो, तत्थ भिय्यो अनागच्छन्तोति वुत्तं होति. सेसं वुत्तनयमेवाति.
संयोजनानीति यस्स संविज्जन्ति, तं पुग्गलं वट्टस्मिं संयोजेन्ति बन्धन्तीति संयोजनानि. इमानि पन संयोजनानि किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि. कामरागपटिघसंयोजनानि अनागामिमग्गेन पहीयन्ति, मानसंयोजनं अरहत्तमग्गेन, दिट्ठिविचिकिच्छासीलब्बतपरामासा सोतापत्तिमग्गेन, भवरागसंयोजनं अरहत्तमग्गेन, इस्सामच्छरियानि सोतापत्तिमग्गेन, अविज्जा अरहत्तमग्गेन. मग्गपटिपाटिया दिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरिया सोतापत्तिमग्गेन पहीयन्ति, कामरागपटिघा अनागामिमग्गेन, मानभवरागअविज्जा अरहत्तमग्गेनाति. भिन्दित्वाति भेदं पापेत्वा. पभिन्दित्वाति ¶ छिन्दं कत्वा. दालयित्वाति फालेत्वा. पदालयित्वाति हीरेत्वा. सम्पदालयित्वाति उपसग्गेन पदं वड्ढितं.
अट्ठमं.
१४९. नवमे ओक्खित्तचक्खूति हेट्ठाखित्तचक्खु, सत्त गीवट्ठीनि पटिपाटिया ठपेत्वा परिवज्जनपहातब्बदस्सनत्थं ¶ युगमत्तं पेक्खमानोति वुत्तं होति. न तु हनुकट्ठिना हदयट्ठिं सङ्घट्टेन्तो. एवञ्हि ओक्खित्तचक्खुता न समणसारूप्पा होति. न च पादलोलोति एकस्स दुतियो द्विन्नं ततियोति एवं गणमज्झं, पविसितुकामताय कण्डूयमानपादो विय अभवन्तो, दीघचारिकअनवट्ठितचारिकविरतो वा. गुत्तिन्द्रियोति छसु इन्द्रियेसु इध मनिन्द्रियस्स विसुं वुत्तत्ता वुत्तावसेसवसेन गोपितिन्द्रियो. रक्खितमानसानोति मानसंयेव मानसानं, तं रक्खितमस्साति रक्खितमानसानो. यथा किलेसेति न ¶ विलुप्पति, एवं रक्खितचित्तोति वुत्तं होति. अनवस्सुतोति इमाय पटिपत्तिया तेसु तेसु आरम्मणेसु किलेसअन्वास्सवविरहितो. अपरिडय्हमानोति एवं अन्वास्सवविरहिता एव किलेसग्गीहि अपरिडय्हमानो, बहिद्धा वा अनवस्सुतो, अज्झत्तं अपरिडय्हमानो. सेसं वुत्तनयमेवाति (सु. नि. अट्ठ. १.६३).
चक्खुना रूपं दिस्वाति कारणवसेन ‘‘चक्खू’’ति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु –
‘‘चक्खु रूपं न पस्सति अचित्तकत्ता, चित्तं न पस्सति अचक्खुकत्ता, द्वारारम्मणसङ्घट्टने पन पसादवत्थुकेन चित्तेन पस्सति. ईदिसी पनेसा ‘धनुना विज्झती’तिआदीसु विय ससम्भारकथा नाम होति, तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेवेत्थ अत्थो’’ति (विसुद्धि. १.१५; ध. स. अट्ठ. १३५२).
निमित्तग्गाहीति इत्थिपुरिसनिमित्तं वा सुभनिमित्तादिकं वा किलेसवत्थुभूतं निमित्तं छन्दरागवसेन गण्हाति, दिट्ठमत्तवसेन न सण्ठाति. अनुब्यञ्जनग्गाहीति किलेसानं अनुब्यञ्जनतो पाकटभावकरणतो ‘‘अनुब्यञ्जन’’न्ति लद्धवोहारं हत्थपादहसितलपितविलोकितादिभेदं आकारं गण्हाति.
यत्वाधिकरणमेनन्तिआदिम्हि ¶ यंकारणा यस्स चक्खुन्द्रियासंवरस्स हेतु. एतं पुग्गलं सतिकवाटेन चक्खुन्द्रियं असंवुतं अपिहितचक्खुद्वारं हुत्वा विहरन्तं एते अभिज्झादयो धम्मा अन्वास्सवेय्युं. तस्स संवराय न पटिपज्जतीति तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाय न पटिपज्जति. एवंभूतोयेव च ‘‘न रक्खति चक्खुन्द्रियं. न चक्खुन्द्रिये संवरं आपज्जती’’तिपि वुच्चति.
तत्थ ¶ किञ्चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि. न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति, अपि च यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, ततो चक्खुविञ्ञाणं दस्सनकिच्चं ततो विपाकमनोधातु सम्पटिच्छनकिच्चं ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं ततो किरियाहेतुकमनोविञ्ञाणधातु ¶ वोट्ठपनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तदनन्तरं जवनं जवति. तत्रापि नेव भवङ्गसमये, न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि, जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, असंवरो होति. एवं होन्तो पन सो चक्खुन्द्रिये असंवरोति वुच्चति. कस्मा? यस्मा तस्मिं सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि. यथा किं? यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो सुसंवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति. नगरद्वारेन हि पविसित्वा चोरा यदिच्छन्ति, तं हरेय्युं. एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपीति.
चक्खुना रूपं दिस्वा न निमित्तग्गाही होतीतिआदीसु न निमित्तग्गाही होतीति छन्दरागवसेन वुत्तप्पकारं निमित्तं न गण्हाति. एवं सेसपदानिपि वुत्तपटिक्खेपेन वेदितब्बानि. यथा च हेट्ठा ‘‘जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपी’’ति वुत्तं, एवमिध तस्मिं सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं ¶ होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि. यथा किं? यथा नगरद्वारेसु संवुतेसु किञ्चापि अन्तोघरादयो असंवुता होन्ति. तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति. नगरद्वारेसु पिहितेसु चोरानं पवेसो नत्थि. एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि. तस्मा जवनक्खणे उप्पज्जमानोपि चक्खुन्द्रिये संवरोति वुत्तो (ध. स. अट्ठ. १३५२; विसुद्धि. १.१५).
अवस्सुतपरियायञ्चाति किलेसेहि तिन्तकारणञ्च. अनवस्सुतपरियायञ्चाति किलेसेहि अतिन्तकारणञ्च.
पियरूपे ¶ रूपेति इट्ठजातिके रूपारम्मणे. अप्पियरूपे रूपेति अनिट्ठसभावे रूपारम्मणे. ब्यापज्जतीति दोसवसेन पूतिभावमापज्जति. ओतारन्ति छिद्दं अन्तरं. आरम्मणन्ति पच्चयं.
अधिभंसूति ¶ मद्दंसु. न अधिभोसीति न मद्दि. बहलमत्तिकाति पुनप्पुनं दानवसेन उद्धमायिका बहलमत्तिका. अद्दावलेपनाति असुक्खमत्तिकदाना. सेसमेत्थ उत्तानं.
नवमं.
१५०. दसमे कासायवत्थो अभिनिक्खमित्वाति इमस्स पादस्स गेहा अभिनिक्खमित्वा कासायवत्थो हुत्वाति एवमत्थो वेदितब्बो. सेसं वुत्तनयेनेव सक्का जानितुन्ति न वित्थारितन्ति.
दसमं.
ततियवग्गवण्णना निट्ठिता.
४. चतुत्थवग्गवण्णना
१५१. चतुत्थवग्गस्स ¶ पठमे रसेसूति अम्बिलमधुरतित्तककटुकलोणिकखारिककसावादिभेदेसु सायनीयेसु. गेधं अकरन्ति गिद्धिं अकरोन्तो, तण्हं अनुप्पादेन्तोति वुत्तं होति. अलोलोति ‘‘इदं सायिस्सामि, इदं सायिस्सामी’’ति एवं रसविसेसेसु अनाकुलो. अनञ्ञपोसीति पोसेतब्बकसद्धिविहारिकादिविरहितो, कायसन्धारणमत्तेन सन्तुट्ठोति वुत्तं होति. यथा वा पुब्बे उय्याने रसेसु गेधकरणलोलो हुत्वा अञ्ञपोसी आसिं, एवं अहुत्वा याय तण्हाय लोलो हुत्वा रसेसु गेधं करोति, तं तण्हं हित्वा आयतिं तण्हामूलकस्स अञ्ञस्स अत्तभावस्स अनिब्बत्तनेन अनञ्ञपोसीति दस्सेति. अथ वा अत्थभञ्जनकट्ठेन किलेसा ‘‘अञ्ञे’’ति वुच्चन्ति, तेसं अपोसनेन अनञ्ञपोसीति अयमेत्थ अत्थो. सपदानचारीति अवोक्कम्मचारी अनुपुब्बचारी, घरपटिपाटिं अछड्डेत्वा अड्ढकुलञ्च दलिद्दकुलञ्च निरन्तरं पिण्डाय पविसमानोति अत्थो. कुले कुले अप्पटिबद्धचित्तोति खत्तियकुलादीसु यत्थ कत्थचि किलेसवसेन अलग्गचित्तो, चन्दूपमो निच्चनवको हुत्वाति अत्थो. सेसं वुत्तनयमेवाति (सु. नि. अट्ठ. १.६५; अप. अट्ठ. १.१.१२१).
पठमं.
१५२. दुतिये ¶ ¶ आवरणानीति नीवरणानेव, तानि अत्थतो उरगसुत्ते (सु. नि. १ आदयो) वुत्तानि. तानि पन यस्मा अब्भादयो विय चन्दं सूरियं वा चेतो आवरन्ति, तस्मा ‘‘आवरणानि चेतसो’’ति वुत्तानि. तानि उपचारेन वा अप्पनाय वा पहाय. उपक्किलेसेति उपगम्म चित्तं विबाधेन्ते अकुसले धम्मे, वत्थोपमादीसु (म. नि. १.७० आदयो) वुत्ते अभिज्झादयो वा. ब्यपनुज्जाति पनुदित्वा विनासेत्वा, विपस्सनामग्गेन पजहित्वाति अत्थो ¶ . सब्बेति अनवसेसे. एवं समथविपस्सनासम्पन्नो पठममग्गेन दिट्ठिनिस्सयस्स पहीनत्ता अनिस्सितो. सेसमग्गेहि छेत्वा तेधातुकगतं सिनेहदोसं, तण्हारागन्ति वुत्तं होति. सिनेहो एव हि गुणपटिपक्खतो सिनेहदोसोति वुत्तो. सेसं वुत्तनयमेव (सु. नि. अट्ठ. १.६६).
दुतियं.
१५३. ततिये विपिट्ठिकत्वानाति पिट्ठितो कत्वा, छड्डेत्वा जहित्वाति अत्थो. सुखं दुखञ्चाति कायिकं सातासातं. सोमनस्सदोमनस्सन्ति चेतसिकं सातासातं. उपेक्खन्ति चतुत्थज्झानुपेक्खं. समथन्ति चतुत्थज्झानसमथमेव. विसुद्धन्ति पञ्चनीवरणवितक्कविचारपीतिसुखसङ्खातेहि नवहि पच्चनीकधम्मेहि विमुत्तत्ता अतिसुद्धं, निद्धन्तसुवण्णमिव विगतूपक्किलेसन्ति अत्थो.
अयं पन योजना – विपिट्ठिकत्वान सुखं दुक्खञ्च पुब्बेव, पठमज्झानूपचारभूमियंयेव दुक्खं, ततियज्झानूपचारभूमियञ्च सुखन्ति अधिप्पायो. पुन आदितो वुत्तं च-कारं परतो नेत्वा ‘‘सोमनस्सं दोमनस्सञ्च विपिट्ठिकत्वान पुब्बेवा’’ति अधिकारो. तेन सोमनस्सं चतुत्थज्झानूपचारे, दोमनस्सञ्च दुतियज्झानूपचारेयेवाति दीपेति. एतानि हि एतेसं परियायतो पहानट्ठानानि. निप्परियायतो पन दुक्खस्स पठमज्झानं, दोमनस्सस्स दुतियज्झानं, सुखस्स ततियज्झानं, सोमनस्सस्स चतुत्थज्झानं पहानट्ठानं. यथाह – ‘‘पठमज्झानं उपसम्पज्ज विहरति एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’तिआदि (सं. नि. ५.५१०). तं सब्बं हेट्ठा वुत्तनयेन गहेतब्बं. परतो पुब्बेवाति तीसु पठमज्झानदीसु दुक्खदोमनस्ससुखानि ¶ विपिट्ठिकत्वा एत्थेव च चतुत्थज्झाने सोमनस्सं विपिट्ठिकत्वा इमाय पटिपदाय लद्धानुपेक्खं समथं विसुद्धं एको चरे इति. सेसं वुत्तनयमेवाति (सु. नि. अट्ठ. १.६७; अप. अट्ठ. १.१.१२३).
ततियं.
१५४. चतुत्थे ¶ ¶ आरद्धं वीरियं अस्साति आरद्धविरियो. एतेन अत्तनो वीरियारम्भं आदिवीरियं दस्सेति. परमत्थो वुच्चति निब्बानं, तत्थ पत्तिया परमत्थपत्तिया. एतेन वीरियारम्भेन पत्तब्बफलं दस्सेति. अलीनचित्तोति एतेन वीरियुपत्थम्भानं चित्तचेतसिकानं अलीनतं दस्सेति. अकुसीतवुत्तीति एतेन ठानासनचङ्कमादीसु कायस्स अनवसीदनं. दळ्हनिक्कमोति एतेन ‘‘कामं तचो च न्हारु चा’’ति (म. नि. १.१८४; सं. नि. २.२२; अ. नि. २.५; महानि. १९६) एवं पवत्तं पदहनवीरियं दस्सेति. यं तं अनुपुब्बसिक्खादीसु पदहन्तो ‘‘कायेन चेव परमत्थसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झ पस्सती’’ति वुच्चति. अथ वा एतेन मग्गसम्पयुत्तवीरियं दस्सेति. तञ्हि दळ्हञ्च भावनापारिपूरिगतत्ता, निक्कमो च सब्बसो पटिपक्खा निक्खन्तत्ता, तस्मा तंसमङ्गीपुग्गलोपि दळ्हो निक्कमो अस्साति ‘‘दळ्हनिक्कमो’’ति वुच्चति. थामबलूपपन्नोति मग्गक्खणे कायथामेन ञाणबलेन च उपपन्नो. अथ वा थामभूतेन बलेन उपपन्नोति थामबलूपपन्नो, थिरञाणबलूपपन्नोति वुत्तं होति. एतेन तस्स वीरियस्स विपस्सनाञाणसम्पयोगं दीपेन्तो योनिसो पदहनभावं साधेति. पुब्बभागमज्झिमउक्कट्ठवीरियवसेन वा तयोपि पादा योजेतब्बा. सेसं वुत्तनयमेवाति (सु. नि. अट्ठ. १.६८).
चतुत्थं.
१५५. पञ्चमे पटिसल्लानन्ति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्लीनं, एकत्तसेविता एकीभावो कायविवेकोति अत्थो. झानन्ति पच्चनीकझापनतो आरम्मणलक्खणूपनिज्झानतो च चित्तविवेको वुच्चति. तत्थ अट्ठ समापत्तियो नीवरणादिपच्चनीकझापनतो कसिणादिआरम्मणूपनिज्झानतो च ‘‘झान’’न्ति वुच्चति. विपस्सनामग्गफलानि ¶ सत्तसञ्ञादिपच्चनीकझापनतो लक्खणूपनिज्झानतो च ‘‘झान’’न्ति वुच्चति. इध पन आरम्मणूपनिज्झानमेव अधिप्पेतं ¶ . एवमेतं पटिसल्लानञ्च झानञ्च अरिञ्चमानोति अजहमानो अनिस्सज्जमानो. धम्मेसूति विपस्सनुपगेसु पञ्चक्खन्धादिधम्मेसु. निच्चन्ति सततं समितं अब्बोकिण्णं. अनुधम्मचारीति ते धम्मे आरब्भ पवत्तमानेन अनुगतं विपस्सनाधम्मं चरमानो. अथ वा धम्मेसूति एत्थ धम्माति नव लोकुत्तरधम्मा, तेसं धम्मानं अनुलोमो धम्मोति अनुधम्मो, विपस्सनायेतं अधिवचनं. तत्थ ‘‘धम्मानं निच्चं अनुधम्मचारी’’ति वत्तब्बे गाथाबन्धसुखत्थं विभत्तिब्यत्तयेन ‘‘धम्मेसू’’ति वुत्तं सिया. आदीनवं सम्मसिता भवेसूति ताय अनुधम्मचारितासङ्खाताय विपस्सनाय अनिच्चाकारादिदोसं तीसु भवेसु समनुपस्सन्तो एवं इमाय कायविवेकचित्तविवेकं अरिञ्चमानो सिखाप्पत्तविपस्सनासङ्खाताय ¶ पटिपदाय अधिगतोति वत्तब्बो एको चरेति एवं योजना वेदितब्बा (सु. नि. अट्ठ. १.६९; अप. अट्ठ. १.१.१२५).
पञ्चमं.
१५६. छट्ठे तण्हक्खयन्ति निब्बानं, एवं दिट्ठादीनवाय तण्हाय एव अप्पवत्तिं. अप्पमत्तोति सातच्चकारी. अनेळमूगोति अलालामुखो. अथ वा अनेळो च अमूगो च, पण्डितो ब्यत्तोति वुत्तं होति. हितसुखसम्पापकं सुतमस्स अत्थीति सुतवा, आगमसम्पन्नोति वुत्तं होति. सतीमाति चिरकतादीनं अनुस्सरिता. सङ्खातधम्मोति धम्मूपपरिक्खाय परिञ्ञातधम्मो. नियतोति अरियमग्गेन नियामं पत्तो. पधानवाति सम्मप्पधानवीरियसम्पन्नो. उप्पटिपाटिया एस पाठो योजेतब्बो. एवमेतेहि अप्पमादादीहि समन्नागतो नियामसम्पापकेन पधानेन पधानवा, तेन पधानेन पत्तनियामत्ता नियतो, ततो अरहत्तप्पत्तिया सङ्खातधम्मो. अरहा हि पुन सङ्खातब्बाभावतो ‘‘सङ्खातधम्मो’’ति वुच्चति. यथाह – ‘‘ये च सङ्खातधम्मासे, ये च सेक्खा पुथू इधा’’ति (सं. नि. २.३१; सु. नि. १०४४; चूळनि. अजितमाणवपुच्छा ६३, अजितमाणवपुच्छानिद्देस ७; नेत्ति. १४; पेटको. ४५). सेसं वुत्तनयमेवाति (सु. नि. अट्ठ. १.७०).
छट्ठं.
१५७. सत्तमे ¶ ¶ सीहोति चत्तारो सीहा – तिणसीहो, पण्डुसीहो, काळसीहो, केसरसीहोति. तेसं केसरसीहो अग्गमक्खायति, एसो इध अधिप्पेतो. वातो पुरत्थिमादिवसेन अनेकविधो. पदुमं रत्तसेतादिवसेन. तेसु यो कोचि वातो यं किञ्चि पदुमं वट्टतियेव. तत्थ यस्मा सन्तासो अत्तसिनेहेन होति, अत्तसिनेहो च तण्हालेपो, सोपि दिट्ठिसम्पयुत्तेन वा दिट्ठिविप्पयुत्तेन वा लोभेन होति, सोपि च तण्हायेव. सज्जनं पन तत्थ उपपरिक्खाविरहितस्स मोहेन होति, मोहो च अविज्जा. तत्थ समथेन तण्हाय पहानं होति, विपस्सनाय अविज्जाय. तस्मा समथेन अत्तसिनेहं पहाय सीहो विय सद्देसु अनिच्चदुक्खादीसुअसन्तसन्तो, विपस्सनाय मोहं पहाय वातोव जालम्हि खन्धायतनादीसु असज्जमानो, समथेनेव लोभं, लोभसम्पयुत्तं एव दिट्ठिञ्च पहाय, पदुमंव तोयेन सब्बभवभोगलोभेन अलिप्पमानो.
एत्थ ¶ च समथस्स सीलं पदट्ठानं, समथो समाधि, विपस्सना पञ्ञाति एवं तेसु द्वीसु धम्मेसु सिद्धेसु तयोपि खन्धा सिद्धा होन्ति. तत्थ सीलक्खन्धेन सुरतो होति, सो सीहोव सद्धेसु आघातवत्थूसु अकुज्झितुकामताय न सन्तसति, पञ्ञाक्खन्धेन पटिविद्धसभावो वातोव जालम्हि खन्धादिधम्मभेदे न सज्जति, समाधिक्खन्धेन वीतरागो पदुमंव तोयेन रागेन न लिप्पति. एवं समथविपस्सनाहि सीलसमाधिपञ्ञाक्खन्धेहि च यथासम्भवं अविज्जातण्हानं, तिण्णञ्च अकुसलमूलानं पहानवसेन असन्तसन्तो असज्जमानो अलिप्पमानो च वेदितब्बो. सेसं वुत्तनयमेवाति (सु. नि. अट्ठ. १.७१; अप. अट्ठ. १.१.१२७).
सत्तमं.
१५८. अट्ठमे सहना च हनना च सीघजवत्ता च सीहो. केसरसीहोव इध अधिप्पेतो. दाठा बलमस्स अत्थीति दाठबली. पसय्ह अभिभुय्याति उभयं चारीसद्देन सह योजेतब्बं पसय्हचारी अभिभुय्यचारीति. तत्थ पसय्ह निग्गय्ह पवाहेत्वा चरणेन पसय्हचारी ¶ . अभिभवित्वा ¶ सन्तासेत्वा वसीकत्वा चरणेन अभिभुय्हचारी. स्वायं कायबलेन पसय्हचारी, तेजसा अभिभुय्यचारी. तत्थ सचे कोचि वदेय्य ‘‘किं पसय्ह अभिभुय्यचारी’’ति. ततो मिगानन्ति सामिवचनं उपयोगत्थे कत्वा ‘‘मिगे पसय्ह अभिभुय्यचारी’’ति पटिवत्तब्बं. पन्तानीति दूरानि. सेनासनानीति वसनट्ठानानि. सेसं पुब्बे वुत्तनयेनेव सक्का जानितुन्ति न वित्थारितं (सु. नि. अट्ठ. १.७२).
अट्ठमं.
१५९. नवमे ‘‘सब्बे सत्ता सुखिता भवन्तू’’तिआदिना नयेन हितसुखूपनयनकामता मेत्ता. ‘‘अहो वत इमम्हा दुक्खा विमुच्चेय्यु’’न्तिआदिना नयेन अहितदुक्खापनयनकामता करुणा. ‘‘मोदन्ति वत भोन्तो सत्ता, मोदन्ति साधु सुट्ठू’’तिआदिना नयेन हितसुखाविप्पयोगकामता मुदिता. ‘‘पञ्ञायिस्सन्ति सकेन कम्मेना’’ति सुखदुक्खेसु अज्झुपेक्खनता उपेक्खा. गाथाबन्धसुखत्थं पन उप्पटिपाटिया मेत्तं वत्वा उपेक्खा वुत्ता, मुदिता च पच्छा. विमुत्तिन्ति चतस्सोपि हि विमुत्ती. एता अत्तनो पच्चनीकधम्मेहि विमुत्तत्ता विमुत्तियो. तेन वुत्तं – ‘‘मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले’’ति.
तत्थ ¶ आसेवमानोति तिस्सो तिकचतुक्कज्झानवसेन भावयमानो, उपेक्खं चतुत्थज्झानवसेन भावयमानो. कालेति मेत्तं आसेवित्वा ततो वुट्ठाय करुणं, ततो वुट्ठाय मुदितं, ततो इतरतो वा निप्पीतिकज्झानतो वुट्ठाय उपेक्खं आसेवमानोव ‘‘काले आसेवमानो’’ति वुच्चति, आसेवितुं फासुकाले वा. सब्बेन लोकेन अविरुज्झमानोति दससु दिसासु सब्बेन सत्तलोकेन अविरुज्झमानो. मेत्तादीनञ्हि भावितत्ता सत्ता अप्पटिक्कूला होन्ति, सत्तेसुपि विरोधभूतो पटिघो वूपसम्मति. तेन वुत्तं – ‘‘सब्बेन लोकेन अविरुज्झमानो’’ति. सेसं वुत्तसदिसमेवाति (सु. नि. अट्ठ. १.७३).
नवमं.
१६०. दसमे ¶ संयोजनानीति दस संयोजनानि, तानि च तेन तेन मग्गेन सन्दालयित्वान. असन्तसं जीवितसङ्खयम्हीति जीवितसङ्खयो वुच्चति ¶ चुतिचित्तस्स परिभेदो, तस्मिञ्च जीवितसङ्खये जीवितनिकन्तिया पहीनत्ता असन्तसन्ति. एत्तावता सउपादिसेसनिब्बानधातुं अत्तनो दस्सेत्वा गाथापरियोसाने अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति (सु. नि. अट्ठ. १.७४).
दसमं.
१६१. एकादसमे भजन्तीति सरीरेन अल्लीयित्वा पयिरुपासन्ति. सेवन्तीति अञ्जलिकम्मादीहि किंकारपटिस्साविताय च परिचरन्ति. कारणं अत्थो एतेसन्ति कारणत्था, भजनाय सेवनाय च नाञ्ञं कारणमत्थि, अत्थो एव तेसं कारणं, अत्थहेतु सेवन्तीति वुत्तं होति. निक्कारणा दुल्लभा अज्ज मित्ताति ‘‘इतो किञ्चि लच्छामा’’ति एवं अत्तपटिलाभकारणेन निक्कारणा, केवलं –
‘‘उपकारो च यो मित्तो, सुखे दुक्खे च यो सखा;
अत्थक्खायी च यो मित्तो, यो च मित्तानुकम्पको’’ति. (सु. नि. अट्ठ. १.७५; अप. अट्ठ. १.१.१३१; दी. नि. ३.२६५) –
एवं वुत्तेन अरियेन मित्तभावेन समन्नागता दुल्लभा अज्ज मित्ता. अत्तनि ठिता एतेसं पञ्ञा, अत्तानंयेव ओलोकेन्ति, न अञ्ञन्ति अत्तट्ठपञ्ञा. ‘‘दिट्ठत्थपञ्ञा’’ति अयम्पि किर पोराणपाठो ¶ . सम्पति दिट्ठेयेव अत्थे एतेसं पञ्ञा, आयतिं न पेक्खन्तीति वुत्तं होति. असुचीति असुचिना अनरियेन कायवचीमनोकम्मेन समन्नागताति. सेसं पुब्बे वुत्तनयेनेव वेदितब्बं. यं अन्तरन्तरा अतिवित्थारभयेन न वुत्तं, तं सब्बं पाठानुसारेनेव वेदितब्बं (सु. नि. अट्ठ. १.७५; अप. अट्ठ. १.१.१३१). एकादसमं.
चतुत्थवग्गवण्णना निट्ठिता.
सद्धम्मप्पज्जोतिकाय चूळनिद्देस-अट्ठकथाय
खग्गविसाणसुत्तनिद्देसवण्णना निट्ठिता.
निगमनकथा
यो ¶ ¶ ¶ सो सुगतपुत्तानं, अधिपतिभूतेन हितरतिना;
थेरेन थिरगुणवता, सुविभत्तो महानिद्देसो.
तस्सत्थवण्णना या, पुब्बट्ठकथानयं तथा;
युत्तिं निस्साय मयारद्धा, निट्ठानमुपगता एसा.
यं पुरं पुरुत्तमं, अनुराधपुरव्हयं;
यो तस्स दक्खिणे भागे, महाविहारो पतिट्ठितो.
यो तस्स तिलको भूतो, महाथूपो सिलुच्चयो;
यं तस्स पच्छिमे भागे, लेखो कथिकसञ्ञितो.
कित्तिसेनोति नामेन, सजीवो राजसम्मतो;
सुचिचारित्तसम्पन्नो, लेखो कुसलकम्मिको.
सीतच्छायतरुपेतं, सलिलासयसम्पदं;
चारुपाकारसञ्चितं, परिवेणमकारयि.
उपसेनो महाथेरो, महापरिवेणवासियो;
तस्सादासि परिवेणं, लेखो कुसलकम्मिको.
वसन्तेनेत्थ थेरेन, थिरसीलेन तादिना;
उपसेनव्हयेन सा, कता सद्धम्मजोतिका.
रञ्ञो ¶ ¶ सिरिनिवासस्स, सिरिसङ्घस्स बोधिनो;
छब्बीसतिम्हि वस्सम्हि, निट्ठिता निद्देसवण्णना.
समयं अनुलोमेन्ती, थेरानं थेरवंसदीपानं;
निट्ठं गता यथायं, अट्ठकथा लोकहितजननी.
सद्धम्मं अनुलोमेन्ता, अत्तहितं परहितञ्च साधेन्ता;
निट्ठं गच्छन्तु तथा, मनोरथा सब्बसत्तानं.
सद्धम्मप्पज्जोतिकाय, ¶ अट्ठकथायेत्थ गणितकुसलेहि;
गणिता तु भाणवारा, ञेय्यातिरेकचत्तारिसा.
आनुट्ठुभेन अस्सा, छन्दो बद्धेन गणियमाना तु;
अतिरेकदससहस्स-सङ्खा गाथाति विञ्ञेय्या.
सासनचिरट्ठितत्थं, लोकहितत्थञ्च सादरेन मया;
पुञ्ञं इमं रचयता, यं पत्तमनप्पकं विपुलं.
पुञ्ञेन तेन लोको, सद्धम्मरसायनं दसबलस्स;
उपभुञ्जित्वा विमलं, पप्पोतु सुखं सुखेनेवाति.
सद्धम्मप्पज्जोतिका नाम
चूळनिद्देस-अट्ठकथा निट्ठिता.