📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

चूळनिद्देसपाळि

पारायनवग्गो

वत्थुगाथा

.

कोसलानं पुरा रम्मा, अगमा दक्खिणापथं;

आकिञ्चञ्ञं पत्थयानो, ब्राह्मणो मन्तपारगू.

.

सो अस्सकस्स विसये, मळकस्स [अळकस्स (सु. नि. ९८३) मुळकस्स (स्या.), मूळ्हकस्स (क.)] समासने [समासन्ने (क.)];

वसि गोधावरीकूले, उञ्छेन च फलेन च.

.

तस्सेव [तंयेव (क.) अट्ठकथा ओलोकेतब्बा] उपनिस्साय, गामो च विपुलो अहु;

ततो जातेन आयेन, महायञ्ञमकप्पयि.

.

महायञ्ञं यजित्वान, पुन पाविसि अस्समं;

तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो.

.

उग्घट्टपादो तसितो [तस्सितो (क.)], पङ्कदन्तो रजस्सिरो;

सो च नं उपसङ्कम्म, सतानि पञ्च याचति.

.

तमेनं बावरी दिस्वा, आसनेन निमन्तयि;

सुखञ्च कुसलं पुच्छि, इदं वचनमब्रवि [वचनमब्रुवि (सी.)].

.

‘‘यं खो मम देय्यधम्मं, सब्बं विसज्जितं मया;

अनुजानाहि मे ब्रह्मे, नत्थि पञ्चसतानि मे’’.

.

‘‘सचे मे याचमानस्स, भवं नानुपदस्सति [पदेस्सति (क.)];

सत्तमे दिवसे तुय्हं, मुद्धा फलतु सत्तधा’’.

.

अभिसङ्खरित्वा कुहको, भेरवं सो अकित्तयि;

तस्स तं वचनं सुत्वा, बावरी दुक्खितो अहु.

१०.

उस्सुस्सति अनाहारो, सोकसल्लसमप्पितो;

अथोपि एवं चित्तस्स, झाने न रमती मनो.

११.

उत्रस्तं दुक्खितं दिस्वा, देवता अत्थकामिनी;

बावरिं उपसङ्कम्म, इदं वचनमब्रवि.

१२.

‘‘न सो मुद्धं पजानाति, कुहको सो धनत्थिको;

मुद्धनि मुद्धपाते [मुद्धनिम्मुद्धपाते (क.)] वा, ञाणं तस्स न विज्जति’’.

१३.

‘‘भोती [भोति (क.)] चरहि जानाति, तं मे अक्खाहि पुच्छिता;

मुद्धं मुद्धाधिपातञ्च [मुद्धातिपातञ्च (क.)], तं सुणोम वचो तव’’.

१४.

‘‘अहम्पेतं न जानामि, ञाणं मेत्थ न विज्जति;

मुद्धनि मुद्धाधिपाते च, जिनानञ्हेत्थ [जनानञ्हेत्थ (क.)] दस्सनं’’.

१५.

‘‘अथ को चरहि [यो चरति (क.)] जानाति, अस्मिं पथविमण्डले [पुथविमण्डले (सी.)];

मुद्धं मुद्धाधिपातञ्च, तं मे अक्खाहि देवते’’.

१६.

‘‘पुरा कपिलवत्थुम्हा, निक्खन्तो लोकनायको;

अपच्चो ओक्काकराजस्स, सक्यपुत्तो पभङ्करो.

१७.

‘‘सो हि ब्राह्मण सम्बुद्धो, सब्बधम्मान पारगू;

सब्बाभिञ्ञाबलप्पत्तो [फलप्पत्तो (क.)], सब्बधम्मेसु चक्खुमा;

सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिक्खये.

१८.

‘‘बुद्धो सो भगवा लोके, धम्मं देसेति चक्खुमा;

तं त्वं गन्त्वान पुच्छस्सु, सो ते तं ब्याकरिस्सति’’.

१९.

सम्बुद्धोति वचो सुत्वा, उदग्गो बावरी अहु;

सोकस्स तनुको आसि, पीतिञ्च विपुलं लभि.

२०.

सो बावरी अत्तमनो उदग्गो, तं देवतं पुच्छति वेदजातो;

‘‘कतमम्हि गामे निगमम्हि वा पन, कतमम्हि वा जनपदे लोकनाथो;

यत्थ गन्त्वान पस्सेमु, सम्बुद्धं द्विपदुत्तमं’’.

२१.

‘‘सावत्थियं कोसलमन्दिरे जिनो, पहूतपञ्ञो वरभूरिमेधसो;

सो सक्यपुत्तो विधुरो अनासवो, मुद्धाधिपातस्स विदू नरासभो’’.

२२.

ततो आमन्तयी सिस्से, ब्राह्मणे मन्तपारगू [पारगे (स्या.)];

‘‘एथ माणवा अक्खिस्सं, सुणाथ वचनं मम.

२३.

‘‘यस्सेसो दुल्लभो लोके, पातुभावो अभिण्हसो;

स्वाज्ज लोकम्हि उप्पन्नो, सम्बुद्धो इति विस्सुतो;

खिप्पं गन्त्वान सावत्थिं, पस्सव्हो द्विपदुत्तमं’’.

२४.

‘‘कथं चरहि जानेमु, दिस्वा बुद्धोति ब्राह्मण;

अजानतं नो पब्रूहि, यथा जानेमु तं मयं’’.

२५.

‘‘आगतानि हि मन्तेसु, महापुरिसलक्खणा;

द्वत्तिंसानि च ब्याक्खाता, समत्ता अनुपुब्बसो.

२६.

‘‘यस्सेते होन्ति गत्तेसु, महापुरिसलक्खणा;

द्वेयेव तस्स गतियो, ततिया हि न विज्जति.

२७.

‘‘सचे अगारं आवसति, विजेय्य पथविं इमं;

अदण्डेन असत्थेन, धम्मेन अनुसासति.

२८.

‘‘सचे च सो पब्बजति, अगारा अनगारियं;

विवट्टच्छदो [विवत्तच्छद्दो (सी.)] सम्बुद्धो, अरहा भवति अनुत्तरो.

२९.

‘‘जातिं गोत्तञ्च लक्खणं, मन्ते सिस्से पुनापरे;

मुद्धं मुद्धाधिपातञ्च, मनसायेव पुच्छथ.

३०.

‘‘अनावरणदस्सावी, यदि बुद्धो भविस्सति;

मनसा पुच्छिते पञ्हे, वाचाय विसज्जिस्सति’’ [विस्सजिस्सति (क.)].

३१.

बावरिस्स वचो सुत्वा, सिस्सा सोळस ब्राह्मणा;

अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू.

३२.

धोतको उपसीवो च, नन्दो च अथ हेमको;

तोदेय्य-कप्पा दुभयो, जतुकण्णी च पण्डितो.

३३.

भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो;

मोघराजा च मेधावी, पिङ्गियो च महाइसि.

३४.

पच्चेकगणिनो सब्बे, सब्बलोकस्स विस्सुता;

झायी झानरता धीरा, पुब्बवासनवासिता.

३५.

बावरिं अभिवादेत्वा, कत्वा च नं पदक्खिणं;

जटाजिनधरा सब्बे, पक्कामुं उत्तरामुखा.

३६.

मळकस्स पतिट्ठानं, पुरमाहिस्सतिं [पुरमाहियति (क.)] तदा [सदा (क.)];

उज्जेनिञ्चापि गोनद्धं, वेदिसं वनसव्हयं.

३७.

कोसम्बिञ्चापि साकेतं, सावत्थिञ्च पुरुत्तमं;

सेतब्यं कपिलवत्थुं, कुसिनारञ्च मन्दिरं.

३८.

पावञ्च भोगनगरं, वेसालिं मागधं पुरं;

पासाणकं चेतियञ्च, रमणीयं मनोरमं.

३९.

तसितोवुदकं सीतं, महालाभंव वाणिजो;

छायं घम्माभितत्तोव तुरिता पब्बतमारुहुं.

४०.

भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो;

भिक्खूनं धम्मं देसेति, सीहोव नदती वने.

४१.

अजितो अद्दस बुद्धं, पीतरंसिंव [जितरंसिं सीतरंसिं (क.), वीतरंसिं (सी. स्या.)] भाणुमं;

चन्दं यथा पन्नरसे, परिपूरं [पारिपूरिं (सी. स्या.)] उपागतं.

४२.

अथस्स गत्ते दिस्वान, परिपूरञ्च ब्यञ्जनं;

एकमन्तं ठितो हट्ठो, मनोपञ्हे अपुच्छथ.

४३.

‘‘आदिस्स जम्मनं ब्रूहि, गोत्तं ब्रूहि सलक्खणं;

मन्तेसु पारमिं ब्रूहि, कति वाचेति ब्राह्मणो’’.

४४.

‘‘वीसं वस्ससतं आयु, सो च गोत्तेन बावरी;

तीणिस्स लक्खणा गत्ते, तिण्णं वेदान पारगू.

४५.

‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे;

पञ्चसतानि वाचेति, सधम्मे पारमिं गतो’’.

४६.

‘‘लक्खणानं पविचयं, बावरिस्स नरुत्तम;

तण्हच्छिद [कङ्खच्छिद (क.)] पकासेहि, मा नो कङ्खायितं अहु’’.

४७.

‘‘मुखं जिव्हाय छादेति, उण्णस्स भमुकन्तरे;

कोसोहितं वत्थगुय्हं, एवं जानाहि माणव’’.

४८.

पुच्छञ्हि किञ्चि असुणन्तो, सुत्वा पञ्हे वियाकते;

विचिन्तेति जनो सब्बो, वेदजातो कतञ्जली.

४९.

‘‘को नु देवो वा ब्रह्मा वा, इन्दो वापि सुजम्पति;

मनसा पुच्छिते पञ्हे, कमेतं पटिभासति.

५०.

‘‘मुद्धं मुद्धाधिपातञ्च, बावरी परिपुच्छति;

तं ब्याकरोहि भगवा, कङ्खं विनय नो इसे’’.

५१.

‘‘अविज्जा मुद्धाति जानाहि, विज्जा मुद्धाधिपातिनी;

सद्धासतिसमाधीहि, छन्दवीरियेन संयुता’’.

५२.

ततो वेदेन महता, सन्थम्भेत्वान माणवो;

एकंसं अजिनं कत्वा, पादेसु सिरसा पति.

५३.

‘‘बावरी ब्राह्मणो भोतो, सह सिस्सेहि मारिस;

उदग्गचित्तो सुमनो, पादे वन्दति चक्खुम’’.

५४.

‘‘सुखितो बावरी होतु, सह सिस्सेहि ब्राह्मणो;

त्वञ्चापि सुखितो होहि, चिरं जीवाहि माणव.

५५.

‘‘बावरिस्स च तुय्हं वा, सब्बेसं सब्बसंसयं;

कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथ’’.

५६.

सम्बुद्धेन कतोकासो, निसीदित्वान पञ्जली;

अजितो पठमं पञ्हं, तत्थ पुच्छि तथागतं.

वत्थुगाथा निट्ठिता.

१. अजितमाणवपुच्छा

५७.

‘‘केनस्सु निवुतो लोको, [इच्चायस्मा अजितो]

केनस्सु नप्पकासति;

किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भयं’’.

५८.

‘‘अविज्जाय निवुतो लोको, [अजिताति भगवा]

वेविच्छा पमादा नप्पकासति;

जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भयं’’.

५९.

‘‘सवन्ति सब्बधि सोता, [इच्चायस्मा अजितो]

सोतानं किं निवारणं;

सोतानं संवरं ब्रूहि, केन सोता पिधिय्यरे’’.

६०.

‘‘यानि सोतानि लोकस्मिं, [अजिताति भगवा]

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि, पञ्ञायेते पिधिय्यरे’’.

६१.

‘‘पञ्ञा चेव सति चापि [सती चेव (सी.)], [इच्चायस्मा अजितो]

नामरूपञ्च मारिस;

एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झति’’.

६२.

‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते;

यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;

विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झति’’.

६३.

‘‘ये च सङ्खातधम्मासे, ये च सेखा [सेक्खा (क.)] पुथू इध;

तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस’’.

६४.

‘‘कामेसु नाभिगिज्झेय्य, मनसानाविलो सिया;

कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति.

अजितमाणवपुच्छा पठमा.

२. तिस्समेत्तेय्यमाणवपुच्छा

६५.

‘‘कोध सन्तुसितो लोके, [इच्चायस्मा तिस्समेत्तेय्यो]

कस्स नो सन्ति इञ्जिता;

को उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति [न पिम्पति (बहूसु)];

कं ब्रूसि महापुरिसोति, को इध सिब्बिनिमच्चगा’’ति [सिब्बनिमच्चगा (सी. स्या.)].

६६.

‘‘कामेसु ब्रह्मचरियवा, [मेत्तेय्याति भगवा]

वीततण्हो सदा सतो;

सङ्खाय निब्बुतो भिक्खु, तस्स नो सन्ति इञ्जिता.

६७.

‘‘सो उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति;

तं ब्रूमि महापुरिसोति, सो इध सिब्बिनिमच्चगा’’ति.

तिस्समेत्तेय्यमाणवपुच्छा दुतिया.

३. पुण्णकमाणवपुच्छा

६८.

‘‘अनेजं मूलदस्साविं, [इच्चायस्मा पुण्णको]

अत्थि पञ्हेन आगमं;

किं निस्सिता इसयो मनुजा, खत्तिया ब्राह्मणा देवतानं;

यञ्ञमकप्पयिंसु पुथूध लोके, पुच्छामि तं भगवा ब्रूहि मेतं’’.

६९.

‘‘ये केचिमे इसयो मनुजा, [पुण्णकाति भगवा]

खत्तिया ब्राह्मणा देवतानं;

यञ्ञमकप्पयिंसु पुथूध लोके, आसीसमाना पुण्णक इत्थत्तं;

जरं सिता यञ्ञमकप्पयिंसु’’.

७०.

‘‘ये केचिमे इसयो मनुजा, [इच्चायस्मा पुण्णको]

खत्तिया ब्राह्मणा देवतानं;

यञ्ञमकप्पयिंसु पुथूध लोके, कच्चिसु ते भगवा यञ्ञपथे अप्पमत्ता;

अतारुं जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मेतं’’.

७१.

‘‘आसीसन्ति थोमयन्ति, अभिजप्पन्ति जुहन्ति; [पुण्णकाति भगवा]

कामाभिजप्पन्ति पटिच्च लाभं, ते याजयोगा भवरागरत्ता;

नातरिंसु जातिजरन्ति ब्रूमि’’.

७२.

‘‘ते चे नातरिंसु याजयोगा, [इच्चायस्मा पुण्णको]

यञ्ञेहि जातिञ्च जरञ्च मारिस;

अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिस;

पुच्छामि तं भगवा ब्रूहि मेतं’’.

७३.

‘‘सङ्खाय लोकस्मि परोपरानि, [पुण्णकाति भगवा]

यस्सिञ्जितं नत्थि कुहिञ्चि लोके;

सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति.

पुण्णकमाणवपुच्छा ततिया.

४. मेत्तगूमाणवपुच्छा

७४.

‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्चायस्मा मेत्तगू]

मञ्ञामि तं वेदगुं भावितत्तं;

कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिमनेकरूपा’’.

७५.

‘‘दुक्खस्स वे मं पभवं अपुच्छसि, [मेत्तगूति भगवा]

तं ते पवक्खामि यथा पजानं;

उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा.

७६.

‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो;

तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी’’.

७७.

‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि;

‘कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्च’;

तं मे मुनि साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.

७८.

‘‘कित्तयिस्सामि ते धम्मं, [मेत्तगूति भगवा]

दिट्ठे धम्मे अनीतिहं;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

७९.

‘‘तञ्चाहं अभिनन्दामि, महेसि धम्ममुत्तमं;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

८०.

‘‘यं किञ्चि सम्पजानासि, [मेत्तगूति भगवा]

उद्धं अधो तिरियञ्चापि मज्झे;

एतेसु नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणं भवे न तिट्ठे.

८१.

‘‘एवंविहारी सतो अप्पमत्तो, भिक्खु चरं हित्वा ममायितानि;

जातिं जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्खं’’.

८२.

‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;

अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो.

८३.

‘‘ते चापि नूनप्पजहेय्यु दुक्खं, ये त्वं मुनि अट्ठितं ओवदेय्य;

तं तं नमस्सामि समेच्च नाग, अप्पेव मं भगवा अट्ठितं ओवदेय्य’’.

८४.

‘‘यं ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभवे असत्तं;

अद्धा हि सो ओघमिमं अतारि, तिण्णो च पारं अखिलो अकङ्खो.

८५.

‘‘विद्वा च यो वेदगू नरो इध, भवाभवे सङ्गमिमं विसज्ज;

सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति.

मेत्तगूमाणवपुच्छा चतुत्थी.

५. धोतकमाणवपुच्छा

८६.

‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्चायस्मा धोतको]

वाचाभिकङ्खामि महेसि तुय्हं;

तव सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’.

८७.

‘‘तेनहातप्पं करोहि, [धोतकाति भगवा]

इधेव निपको सतो;

इतो सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’.

८८.

‘‘पस्सामहं देवमनुस्सलोके, अकिञ्चनं ब्राह्मणमिरियमानं;

तं तं नमस्सामि समन्तचक्खु, पमुञ्च मं सक्क कथंकथाहि’’.

८९.

‘‘नाहं सहिस्सामि पमोचनाय, कथंकथिं धोतक कञ्चि लोके;

धम्मञ्च सेट्ठं अभिजानमानो [आजानमानो (सी. स्या. पी.)], एवं तुवं ओघमिमं तरेसि’’.

९०.

‘‘अनुसास ब्रह्मे करुणायमानो, विवेकधम्मं यमहं विजञ्ञं;

यथाहं आकासोव अब्यापज्जमानो, इधेव सन्तो असितो चरेय्यं’’.

९१.

‘‘कित्तयिस्सामि ते सन्तिं, [धोतकाति भगवा]

दिट्ठे धम्मे अनीतिहं;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

९२.

‘‘तञ्चाहं अभिनन्दामि, महेसि सन्तिमुत्तमं;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

९३.

‘‘यं किञ्चि सम्पजानासि, [धोतकाति भगवा]

उद्धं अधो तिरियञ्चापि मज्झे;

एतं विदित्वा सङ्गोति लोके, भवाभवाय माकासि तण्ह’’न्ति.

धोतकमाणवपुच्छा पञ्चमी.

६. उपसीवमाणवपुच्छा

९४.

‘‘एको अहं सक्क महन्तमोघं, [इच्चायस्मा उपसीवो]

अनिस्सितो नो विसहामि तारितुं;

आरम्मणं ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्यं’’.

९५.

‘‘आकिञ्चञ्ञं पेक्खमानो सतिमा, [उपसीवाति भगवा]

नत्थीति निस्साय तरस्सु ओघं;

कामे पहाय विरतो कथाहि, तण्हक्खयं नत्तमहाभिपस्स’’.

९६.

‘‘सब्बेसु कामेसु यो वीतरागो, [इच्चायस्मा उपसीवो]

आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;

सञ्ञाविमोक्खे परमे विमुत्तो [धिमुत्तो (क.)], तिट्ठे नु सो तत्थ अनानुयायी’’ [अनानुवायी (स्या. क.)].

९७.

‘‘सब्बेसु कामेसु यो वीतरागो, [उपसीवाति भगवा]

आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;

सञ्ञाविमोक्खे परमे विमुत्तो, तिट्ठेय्य सो तत्थ अनानुयायी’’.

९८.

‘‘तिट्ठे चे सो तत्थ अनानुयायी, पूगम्पि वस्सानं समन्तचक्खु;

तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्ञाणं तथाविधस्स’’.

९९.

‘‘अच्चि यथा वातवेगेन खित्ता, [उपसीवाति भगवा]

अत्थं पलेति न उपेति सङ्खं;

एवं मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्खं’’.

१००.

‘‘अत्थङ्गतो सो उद वा सो नत्थि, उदाहु वे सस्सतिया अरोगो;

तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.

१०१.

‘‘अत्थङ्गतस्स न पमाणमत्थि, [उपसीवाति भगवा]

येन नं वज्जुं तं तस्स नत्थि;

सब्बेसु धम्मेसु समूहतेसु, समूहता वादपथापि सब्बे’’ति.

उपसीवमाणवपुच्छा छट्ठी.

७. नन्दमाणवपुच्छा

१०२.

‘‘सन्ति लोके मुनयो, [इच्चायस्मा नन्दो]

जना वदन्ति तयिदं कथंसु;

ञाणूपपन्नं मुनि नो वदन्ति, उदाहु वे जीवितेनूपपन्नं’’.

१०३.

‘‘न दिट्ठिया न सुतिया न ञाणेन, मुनीध नन्द कुसला वदन्ति;

विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमि’’.

१०४.

‘‘ये केचिमे समणब्राह्मणासे, [इच्चायस्मा नन्दो]

दिट्ठस्सुतेनापि वदन्ति सुद्धिं;

सीलब्बतेनापि वदन्ति सुद्धिं,

अनेकरूपेन वदन्ति सुद्धिं;

कच्चिस्सु ते भगवा तत्थ यता चरन्ता,

अतारु जातिञ्च जरञ्च मारिस;

पुच्छामि तं भगवा ब्रूहि मेतं’’.

१०५.

‘‘ये केचिमे समणब्राह्मणासे, [नन्दाति भगवा]

दिट्ठस्सुतेनापि वदन्ति सुद्धिं;

सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;

किञ्चापि ते तत्थ यता चरन्ति, नातरिंसु जातिजरन्ति ब्रूमि’’.

१०६.

‘‘ये केचिमे समणब्राह्मणासे, [इच्चायस्मा नन्दो]

दिट्ठस्सुतेनापि वदन्ति सुद्धिं;

सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;

ते चे मुनि ब्रूसि अनोघतिण्णे, अथ को चरहि देवमनुस्सलोके;

अतारि जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मेतं’’.

१०७.

‘‘नाहं सब्बे समणब्राह्मणासे, [नन्दाति भगवा]

जातिजराय निवुताति ब्रूमि;

ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं;

अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;

ते वे नरा ओघतिण्णाति ब्रूमि’’.

१०८.

‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;

ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं;

अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;

अहम्पि ते ओघतिण्णाति ब्रूमी’’ति.

नन्दमाणवपुच्छा सत्तमा.

८. हेमकमाणवपुच्छा

१०९.

‘‘ये मे पुब्बे वियाकंसु, [इच्चायस्मा हेमको]

हुरं गोतमसासना;

इच्चासि इति भविस्सति, सब्बं तं इतिहीतिहं;

सब्बं तं तक्कवड्ढनं, नाहं तत्थ अभिरमिं.

११०.

‘‘त्वञ्च मे धम्ममक्खाहि, तण्हानिग्घातनं मुनि;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

१११.

‘‘इध दिट्ठसुतमुतविञ्ञातेसु, पियरूपेसु हेमक;

छन्दरागविनोदनं, निब्बानपदमच्चुतं.

११२.

‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;

उपसन्ता च ते सदा, तिण्णा लोके विसत्तिक’’न्ति.

हेमकमाणवपुच्छा अट्ठमा.

९. तोदेय्यमाणवपुच्छा

११३.

‘‘यस्मिं कामा न वसन्ति, [इच्चायस्मा तोदेय्यो]

तण्हा यस्स न विज्जति;

कथंकथा च यो तिण्णो, विमोक्खो तस्स कीदिसो’’.

११४.

‘‘यस्मिं कामा न वसन्ति, [तोदेय्याति भगवा]

तण्हा यस्स न विज्जति;

कथंकथा च यो तिण्णो, विमोक्खो तस्स नापरो’’.

११५.

‘‘निराससो सो उद आससानो [आसयानो (क.)], पञ्ञाणवा सो उद पञ्ञकप्पी;

मुनिं अहं सक्क यथा विजञ्ञं, तं मे वियाचिक्ख समन्तचक्खु’’.

११६.

‘‘निराससो सो न च आससानो, पञ्ञाणवा सो न च पञ्ञकप्पी;

एवम्पि तोदेय्य मुनिं विजान, अकिञ्चनं कामभवे असत्त’’न्ति.

तोदेय्यमाणवपुच्छा नवमा.

१०. कप्पमाणवपुच्छा

११७.

‘‘मज्झे सरस्मिं तिट्ठतं, [इच्चायस्मा कप्पो]

ओघे जाते महब्भये;

जरामच्चुपरेतानं, दीपं पब्रूहि मारिस;

त्वञ्च मे दीपमक्खाहि, यथायिदं नापरं सिया’’.

११८.

‘‘मज्झे सरस्मिं तिट्ठतं, [कप्पाति भगवा]

ओघे जाते महब्भये;

जरामच्चुपरेतानं, दीपं पब्रूमि कप्प ते.

११९.

‘‘अकिञ्चनं अनादानं, एतं दीपं अनापरं;

निब्बानं इति नं ब्रूमि, जरामच्चुपरिक्खयं.

१२०.

‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;

न ते मारवसानुगा, न ते मारस्स पट्ठगू’’ति [पद्धगू (सी.)].

कप्पमाणवपुच्छा दसमा.

११. जतुकण्णिमाणवपुच्छा

१२१.

‘‘सुत्वानहं वीरमकामकामिं, [इच्चायस्मा जतुकण्णि]

ओघातिगं पुट्ठुमकाममागमं;

सन्तिपदं ब्रूहि सहजनेत्त, यथातच्छं भगवा ब्रूहि मेतं.

१२२.

‘‘भगवा हि कामे अभिभुय्य इरियति, आदिच्चोव पथविं तेजी तेजसा;

परित्तपञ्ञस्स मे भूरिपञ्ञ, आचिक्ख धम्मं यमहं विजञ्ञं;

जातिजराय इध विप्पहानं’’.

१२३.

‘‘कामेसु विनय गेधं, [जतुकण्णीति भगवा]

नेक्खम्मं दट्ठु खेमतो;

उग्गहितं निरत्तं वा, मा ते विज्जित्थ किञ्चनं.

१२४.

‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;

मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि.

१२५.

‘‘सब्बसो नामरूपस्मिं, वीतगेधस्स ब्राह्मण;

आसवास्स न विज्जन्ति, येहि मच्चुवसं वजे’’ति.

जतुकण्णिमाणवपुच्छा एकादसमा.

१२. भद्रावुधमाणवपुच्छा

१२६.

‘‘ओकञ्जहं तण्हच्छिदं अनेजं, [इच्चायस्मा भद्रावुधो]

नन्दिञ्जहं ओघतिण्णं विमुत्तं;

कप्पञ्जहं अभियाचे सुमेधं, सुत्वान नागस्स अपनमिस्सन्ति इतो.

१२७.

‘‘नानाजना जनपदेहि सङ्गता,

तव वीर वाक्यं अभिकङ्खमाना;

तेसं तुवं साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.

१२८.

‘‘आदानतण्हं विनयेथ सब्बं, [भद्रावुधाति भगवा]

उद्धं अधो तिरियञ्चापि मज्झे;

यं यञ्हि लोकस्मिमुपादियन्ति, तेनेव मारो अन्वेति जन्तुं.

१२९.

‘‘तस्मा पजानं न उपादियेथ, भिक्खु सतो किञ्चनं सब्बलोके;

आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्त’’न्ति.

भद्रावुधमाणवपुच्छा द्वादसमा.

१३. उदयमाणवपुच्छा

१३०.

‘‘झायिं विरजमासीनं, [इच्चायस्मा उदयो]

कतकिच्चं अनासवं;

पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं;

अञ्ञाविमोक्खं पब्रूहि, अविज्जाय पभेदनं’’.

१३१.

‘‘पहानं कामच्छन्दानं, [उदयाति भगवा]

दोमनस्सान चूभयं;

थिनस्स च पनूदनं, कुक्कुच्चानं निवारणं.

१३२.

‘‘उपेक्खासतिसंसुद्धं , धम्मतक्कपुरेजवं;

अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदनं’’.

१३३.

‘‘किंसु संयोजनो लोको, किंसु तस्स विचारणं;

किस्सस्स विप्पहानेन, निब्बानं इति वुच्चति’’.

१३४.

‘‘नन्दिसंयोजनो लोको, वितक्कस्स विचारणं;

तण्हाय विप्पहानेन, निब्बानं इति वुच्चति’’.

१३५.

‘‘कथं सतस्स चरतो, विञ्ञाणं उपरुज्झति;

भगवन्तं पुट्ठुमागम्म, तं सुणोम वचो तव’’.

१३६.

‘‘अज्झत्तञ्च बहिद्धा च, वेदनं नाभिनन्दतो;

एवं सतस्स चरतो, विञ्ञाणं उपरुज्झती’’ति.

उदयमाणवपुच्छा तेरसमा.

१४. पोसालमाणवपुच्छा

१३७.

‘‘यो अतीतं आदिसति, [इच्चायस्मा पोसालो]

अनेजो छिन्नसंसयो;

पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं.

१३८.

‘‘विभूतरूपसञ्ञिस्स, सब्बकायप्पहायिनो;

अज्झत्तञ्च बहिद्धा च, नत्थि किञ्चीति पस्सतो;

ञाणं सक्कानुपुच्छामि, कथं नेय्यो तथाविधो’’.

१३९.

‘‘विञ्ञाणट्ठितियो सब्बा, [पोसालाति भगवा]

अभिजानं तथागतो;

तिट्ठन्तमेनं जानाति, विमुत्तं तप्परायणं.

१४०.

‘‘आकिञ्चञ्ञसम्भवं ञत्वा, नन्दी संयोजनं इति;

एवमेतं अभिञ्ञाय, ततो तत्थ विपस्सति;

एतं [एवं (स्या. क.)] ञाणं तथं तस्स, ब्राह्मणस्स वुसीमतो’’ति.

पोसालमाणवपुच्छा चुद्दसमा.

१५. मोघराजमाणवपुच्छा

१४१.

‘‘द्वाहं सक्कं अपुच्छिस्सं, [इच्चायस्मा मोघराजा]

न मे ब्याकासि चक्खुमा;

यावततियञ्च देवीसि, ब्याकरोतीति मे सुतं.

१४२.

‘‘अयं लोको परो लोको, ब्रह्मलोको सदेवको;

दिट्ठिं ते नाभिजानाति, गोतमस्स यसस्सिनो.

१४३.

‘‘एवं अभिक्कन्तदस्साविं, अत्थि पञ्हेन आगमं;

कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति’’.

१४४.

‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;

अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया;

एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति.

मोघराजमाणवपुच्छा पन्नरसमा.

१६. पिङ्गियमाणवपुच्छा

१४५.

‘‘जिण्णोहमस्मि अबलो वीतवण्णो, [इच्चायस्मा पिङ्गियो]

नेत्ता न सुद्धा सवनं न फासु;

माहं नस्सं मोमुहो अन्तराव, आचिक्ख धम्मं यमहं विजञ्ञं;

जातिजराय इध विप्पहानं’’.

१४६.

‘‘दिस्वान रूपेसु विहञ्ञमाने, [पिङ्गियाति भगवा]

रुप्पन्ति रूपेसु जना पमत्ता;

तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु रूपं अपुनब्भवाय’’.

१४७.

‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;

न तुय्हं अदिट्ठं असुतं अमुतं [असुतं अमुतं वा (सी.), असुतामुतं वा (स्या.), असुतं’मुतं वा (पी.)], अथो अविञ्ञातं किञ्चनमत्थि [कञ्चि मत्थि (स्या.), किञ्चि नत्थि (पी.), किञ्चिनमत्थि (क.)] लोके;

आचिक्ख धम्मं यमहं विजञ्ञं, जातिजराय इध विप्पहानं’’.

१४८.

‘‘तण्हाधिपन्ने मनुजे पेक्खमानो, [पिङ्गियाति भगवा]

सन्तापजाते जरसा परेते;

तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु तण्हं अपुनब्भवाया’’ति.

पिङ्गियमाणवपुच्छा सोळसमा.

१७. पारायनत्थुतिगाथा

इदमवोच भगवा मगधेसु विहरन्तो पासाणके चेतिये, परिचारकसोळसानं [परिचारकसोळसन्नं (स्या. क.)] ब्राह्मणानं अज्झिट्ठो पुट्ठो पुट्ठो पञ्हं [पञ्हे (सी. पी.)] ब्याकासि. एकमेकस्स चेपि पञ्हस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जेय्य, गच्छेय्येव जरामरणस्स पारं. ‘‘पारङ्गमनीया इमे धम्मा’’ति – तस्मा इमस्स धम्मपरियायस्स पारायनन्तेव [पारायणंत्वेव (सी. अट्ठ.)] अधिवचनं.

१४९.

अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू;

धोतको उपसीवो च, नन्दो च अथ हेमको.

१५०.

तोदेय्यकप्पा दुभयो, जतुकण्णी च पण्डितो;

भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो;

मोघराजा च मेधावी, पिङ्गियो च महाइसि.

१५१.

एते बुद्धं उपागच्छुं, सम्पन्नचरणं इसिं;

पुच्छन्ता निपुणे पञ्हे, बुद्धसेट्ठं उपागमुं.

१५२.

तेसं बुद्धो पब्याकासि, पञ्हे पुट्ठो यथातथं;

पञ्हानं वेय्याकरणेन, तोसेसि ब्राह्मणे मुनि.

१५३.

ते तोसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;

ब्रह्मचरियमचरिंसु, वरपञ्ञस्स सन्तिके.

१५४.

एकमेकस्स पञ्हस्स, यथा बुद्धेन देसितं;

तथा यो पटिपज्जेय्य, गच्छे पारं अपारतो.

१५५.

अपारा पारं गच्छेय्य, भावेन्तो मग्गमुत्तमं;

मग्गो सो पारं गमनाय, तस्मा पारायनं इति.

१८. पारायनानुगीतिगाथा

१५६.

‘‘पारायनमनुगायिस्सं , [इच्चायस्मा पिङ्गियो]

यथाद्दक्खि तथाक्खासि, विमलो भूरिमेधसो;

निक्कामो निब्बनो [निब्बुतो (स्या.)] नागो, किस्स हेतु मुसा भणे.

१५७.

‘‘पहीनमलमोहस्स, मानमक्खप्पहायिनो;

हन्दाहं कित्तयिस्सामि, गिरं वण्णूपसञ्हितं.

१५८.

‘‘तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो;

अनासवो सब्बदुक्खप्पहीनो, सच्चव्हयो ब्रह्मे उपासितो मे.

१५९.

‘‘दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्य;

एवम्पहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तो.

१६०.

‘‘येमे पुब्बे वियाकंसु, हुरं गोतमसासना;

इच्चासि इति भविस्सति;

सब्बं तं इतिहीतिहं, सब्बं तं तक्कवड्ढनं.

१६१.

‘‘एको तमनुदासिनो, जुतिमा सो पभङ्करो;

गोतमो भूरिपञ्ञाणो, गोतमो भूरिमेधसो.

१६२.

‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;

तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि’’.

१६३.

‘‘किं नु तम्हा विप्पवससि, मुहुत्तमपि पिङ्गिय;

गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.

१६४.

‘‘यो ते धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;

तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि’’.

१६५.

‘‘नाहं तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण;

गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.

१६६.

‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;

तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि.

१६७.

‘‘पस्सामि नं मनसा चक्खुनाव, रत्तिन्दिवं ब्राह्मण अप्पमत्तो.

नमस्समानो विवसेमि रत्तिं, तेनेव मञ्ञामि अविप्पवासं.

१६८.

‘‘सद्धा च पीति च मनो सति च,

नापेन्तिमे गोतमसासनम्हा;

यं यं दिसं वजति भूरिपञ्ञो, स तेन तेनेव नतोहमस्मि.

१६९.

‘‘जिण्णस्स मे दुब्बलथामकस्स, तेनेव कायो न पलेति तत्थ;

सङ्कप्पयन्ताय [संकप्पयत्ताय (सी.)] वजामि निच्चं, मनो हि मे ब्राह्मण तेन युत्तो.

१७०.

‘‘पङ्के सयानो परिफन्दमानो, दीपा दीपं उपल्लविं;

अथद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.

१७१.

‘‘यथा अहू वक्कलि मुत्तसद्धो, भद्रावुधो आळविगोतमो च;

एवमेव त्वम्पि पमुञ्चस्सु सद्धं, गमिस्ससि त्वं पिङ्गिय मच्चुधेय्यस्स पारं’’ [मच्चुधेय्यपारं (सी.)].

१७२.

‘‘एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो;

विवट्टच्छदो सम्बुद्धो, अखिलो पटिभानवा.

१७३.

‘‘अधिदेवे अभिञ्ञाय, सब्बं वेदि परोपरं;

पञ्हानन्तकरो सत्था, कङ्खीनं पटिजानतं.

१७४.

‘‘असंहीरं असंकुप्पं, यस्स नत्थि उपमा क्वचि;

अद्धा गमिस्सामि न मेत्थ कङ्खा, एवं मं धारेहि अधिमुत्तचित्त’’न्ति [अजितमाणवपुच्छाय पट्ठाय यावपारायनानुगीतिगातापरियोसाना स्या. … पोत्थके नत्थि].

पारायनानुगीतिगाथा निट्ठिता.