📜
पारायनवग्गनिद्देसो
१. अजितमाणवपुच्छानिद्देसो
केनस्सु ¶ ¶ ¶ निवुतो लोको, [इच्चायस्मा अजितो]
केनस्सु नप्पकासति;
किस्साभिलेपनं ब्रूसि[ब्रूहि (स्या.)], किंसु तस्स महब्भयं.
केनस्सु निवुतो लोकोति. लोकोति निरयलोको तिरच्छानलोको पेत्तिविसयलोको मनुस्सलोको देवलोको खन्धलोको धातुलोको आयतनलोको अयं लोको परो लोको ब्रह्मलोको देवलोको – अयं वुच्चति लोको. अयं लोको केन आवुतो निवुतो ओवुतो [ओफुतो (स्या.)] पिहितो पटिच्छन्नो पटिकुज्जितोति – केनस्सु निवुतो लोको?
इच्चायस्मा अजितोति. इच्चाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं [पदानुपुब्बतामेतं (बहूसु)] इच्चाति. आयस्माति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं आयस्माति. अजितोति तस्स ब्राह्मणस्स नामं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापोति – इच्चायस्मा अजितो.
केनस्सु नप्पकासतीति केन लोको नप्पकासति न भासति न तपति न विरोचति न ञायति न पञ्ञायतीति – केनस्सु नप्पकासति ¶ .
किस्साभिलेपनं ब्रूसीति किं लोकस्स लेपनं लग्गनं बन्धनं उपक्किलेसो. केन लोको लित्तो संलित्तो उपलित्तो किलिट्ठो संकिलिट्ठो मक्खितो संसट्ठो लग्गो लग्गितो पलिबुद्धो, ब्रूसि आचिक्खसि देसेसि पञ्ञपेसि [पञ्ञापेसि (क.)] पट्ठपेसि विवरसि विभजसि उत्तानीकरोसि [उत्तानिं करोसि (क.)] पकासेसीति – किस्साभिलेपनं ब्रूसि.
किंसु ¶ ¶ तस्स महब्भयन्ति किं लोकस्स भयं महब्भयं पीळनं घट्टनं उपद्दवो उपसग्गोति – किंसु तस्स महब्भयं. तेनाह सो ब्राह्मणो –
‘‘केनस्सु निवुतो लोको, [इच्चायस्मा अजितो]
केनस्सु नप्पकासति;
किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भय’’न्ति.
अविज्जाय निवुतो लोको, [अजिताति भगवा]
वेविच्छा पमादा नप्पकासति;
जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भयं.
अविज्जाय निवुतो लोकोति. अविज्जाति दुक्खे अञ्ञाणं दुक्खसमुदये अञ्ञाणं दुक्खनिरोधे अञ्ञाणं दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं अपरन्ते अञ्ञाणं पुब्बन्तापरन्ते ¶ अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं, यं एवरूपं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असंगाहना अपरियोगाहना असमपेक्खना अपच्चवेक्खणा [अपच्चवेक्खना (स्या.)] अपच्चवेक्खणकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं, अयं वुच्चति – अविज्जा.
लोकोति निरयलोको तिरच्छानलोको पेत्तिविसयलोको मनुस्सलोको देवलोको खन्धलोको धातुलोको आयतनलोको अयं लोको परो लोको ब्रह्मलोको देवलोको – अयं वुच्चति लोको. अयं लोको इमाय अविज्जाय आवुतो निवुतो ओवुतो पिहितो पटिच्छन्नो पटिकुज्जितोति – अविज्जाय निवुतो लोको.
अजिताति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनं. अपि च, भग्गरागोति भगवा; भग्गदोसोति भगवा; भग्गमोहोति ¶ भगवा; भग्गमानोति भगवा; भग्गदिट्ठीति भगवा; भग्गकण्टकोति भगवा; भग्गकिलेसोति भगवा; भजि विभजि पविभजि धम्मरतनन्ति भगवा; भवानं अन्तकरोति भगवा; भावितकायो भावितसीलो भावितचित्तो [भावितकायोति भगवा, भावितसीलोति भावितचित्तोति (स्या.)] भावितपञ्ञोति भगवा; भजि वा भगवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि [मनुस्सराहसेय्यकानि (स्या.)] पटिसल्लानसारुप्पानीति ¶ भगवा; भागी ¶ वा भगवा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा; भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा; भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं अरूपसमापत्तीनन्ति भगवा; भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिभायतनानं नवन्नं अनुपुब्बसमापत्तीनन्ति भगवा; भागी वा भगवा दसन्नं सञ्ञाभावनानं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा; भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा; भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं छन्नं बुद्धधम्मानन्ति भगवा; भगवाति नेतं नामं मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञाणस्स पटिलाभा सच्छिका पञ्ञत्ति, यदिदं भगवाति – अजिताति भगवा.
वेविच्छा पमादा नप्पकासतीति. वेविच्छं वुच्चति पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं ¶ , धम्ममच्छरियं. यं एवरूपं मच्छेरं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं चित्तस्स – इदं वुच्चति मच्छरियं. अपि च खन्धमच्छरियम्पि मच्छरियं, धातुमच्छरियम्पि मच्छरियं, आयतनमच्छरियम्पि मच्छरियं, गाहो वुच्चति मच्छरियं. पमादो वत्तब्बो – कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते ¶ वा पञ्चसु कामगुणेसु वा चित्तस्स वोसग्गो [वोस्सग्गो (बहूसु)] वोसग्गानुप्पदानं कुसलानं धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता [अनिट्ठितकिरियता (क.) विभ. ८४६] ओलीनवुत्तिता निक्खित्तच्छन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो. यो एवरूपो पमादो पमज्जना पमज्जितत्तं – अयं वुच्चति पमादो. वेविच्छा पमादा नप्पकासतीति इमिना च मच्छरियेन इमिना च पमादेन लोको नप्पकासति न भासति न तपति न विरोचति न ञायति न पञ्ञायतीति – वेविच्छा पमादा नप्पकासति.
जप्पाभिलेपनं ब्रूमीति जप्पा वुच्चति तण्हा. यो रागो सारागो अनुनयो अनुरोधो नन्दी [नन्दि (स्या.)] नन्दिरागो चित्तस्स सारागो इच्छा मुच्छा अज्झोसानं गेधो पलिगेधो सङ्गो पङ्को एजा माया जनिका सञ्जननी सिब्बिनी जालिनी सरिता विसत्तिका सुत्तं विसटा [सोत्तं विसता (स्या.)] आयूहनी दुतिया ¶ पणिधि भवनेत्ति वनं वनथो सन्थवो [सन्धवो (क.) विभ. ९०९] सिनेहो अपेक्खा पटिबन्धु आसा आसीसना [आसिंसना (स्या.)] आसीसितत्तं रूपासा सद्दासा गन्धासा रसासा फोट्ठब्बासा लाभासा ¶ धनासा पुत्तासा जीवितासा जप्पा पजप्पा अभिजप्पा जप्पना जप्पितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्जिकता साधुकम्यता अधम्मरागो विसमलोभो निकन्ति निकामना पत्थना पिहना सम्पत्थना कामतण्हा भवतण्हा विभवतण्हा रूपतण्हा अरूपतण्हा निरोधतण्हा रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा ओघो योगो गन्थो उपादानं आवरणं नीवरणं छदनं बन्धनं उपक्किलेसो अनुसयो परियुट्ठानं लता वेविच्छं दुक्खमूलं दुक्खनिदानं दुक्खप्पभवो मारपासो मारबळिसं मारामिसं मारविसयो मारनिवासो मारगोचरो मारबन्धनं तण्हानदी तण्हाजालं तण्हागद्दुलं तण्हासमुद्दो अभिज्झा लोभो अकुसलमूलं – अयं वुच्चति जप्पा. लोकस्स लेपनं लग्गनं बन्धनं उपक्किलेसो इमाय जप्पाय लोको लित्तो संलित्तो उपलित्तो किलिट्ठो संकिलिट्ठो मक्खितो संसट्ठो लग्गो लग्गितो पलिबुद्धोति ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – जप्पाभिलेपनं ब्रूमि.
दुक्खमस्स ¶ महब्भयन्ति. दुक्खन्ति जातिदुक्खं जरादुक्खं ब्याधिदुक्खं मरणदुक्खं सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं नेरयिकं दुक्खं तिरच्छानयोनिकं दुक्खं पेत्तिविसयिकं दुक्खं मानुसिकं दुक्खं गब्भोक्कन्तिमूलकं दुक्खं गब्भट्ठितिमूलकं [गब्भेठितिमूलकं (स्या. क.)] दुक्खं गब्भवुट्ठानमूलकं दुक्खं जातस्सूपनिबन्धकं दुक्खं जातस्स पराधेय्यकं दुक्खं अत्तूपक्कमदुक्खं ¶ परूपक्कमदुक्खं सङ्खारदुक्खं विपरिणामदुक्खं चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो कासो सासो पिनासो डाहो [डहो (स्या.)] जरो कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका कुट्ठं गण्डो किलासो सोसो अपमारो दद्दु कण्डु कच्छु रखसा [रक्खसा (क.)] वितच्छिका लोहितपित्तं [लोहितं पित्तं (बहूसु)] मधुमेहो अंसा पिळका भगन्दला पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना आबाधा वातसमुट्ठाना आबाधा सन्निपातिका आबाधा उतुपरिणामजा आबाधा विसमपरिहारजा आबाधा ओपक्कमिका आबाधा कम्मविपाकजा आबाधा सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो डंसमकसवातातपसरीसपसम्फस्सं दुक्खं मातुमरणं दुक्खं पितुमरणं दुक्खं भातुमरणं दुक्खं भगिनिमरणं दुक्खं पुत्तमरणं दुक्खं धीतुमरणं दुक्खं ञातिब्यसनं दुक्खं रोगब्यसनं दुक्खं भोगब्यसनं दुक्खं सीलब्यसनं दुक्खं दिट्ठिब्यसनं दुक्खं येसं धम्मानं आदितो समुदागमनं पञ्ञायति. अत्थङ्गमतो निरोधो पञ्ञायति. कम्मसन्निस्सितो विपाको. विपाकसन्निस्सितं कम्मं, नामसन्निस्सितं रूपं रूपसन्निस्सितं नामं, जातिया अनुगतं जराय अनुसटं ब्याधिना अभिभूतं मरणेन अब्भाहतं ¶ दुक्खे पतिट्ठितं अताणं अलेणं असरणं असरणीभूतं – इदं वुच्चति दुक्खं. इदं दुक्खं लोकस्स भयं महाभयं पीळनं घट्टनं उपद्दवो उपसग्गोति – दुक्खमस्स महब्भयं. तेनाह भगवा –
‘‘अविज्जाय ¶ निवुतो लोको, [अजिताति भगवा]
वेविच्छा पमादा नप्पकासति;
जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भय’’न्ति.
सवन्ति ¶ सब्बधि सोता, [इच्चायस्मा अजितो]
सोतानं किं निवारणं;
सोतानं संवरं ब्रूहि, केन सोता पिधिय्यरे[पिथिय्यरे (स्या.), पिथीयरे (सी. अट्ठ.)].
सवन्ति सब्बधि सोताति. सोताति तण्हासोतो दिट्ठिसोतो किलेससोतो दुच्चरितसोतो अविज्जासोतो. सब्बधीति सब्बेसु आयतनेसु. सवन्तीति सवन्ति आसवन्ति सन्दन्ति पवत्तन्ति. चक्खुतो रूपे सवन्ति आसवन्ति सन्दन्ति पवत्तन्ति. सोततो सद्दे सवन्ति…पे… घानतो गन्धे सवन्ति… जिव्हातो रसे सवन्ति… कायतो फोट्ठब्बे सवन्ति… मनतो धम्मे सवन्ति आसवन्ति सन्दन्ति पवत्तन्ति. चक्खुतो रूपतण्हा सवन्ति आसवन्ति सन्दन्ति पवत्तन्ति. सोततो सद्दतण्हा सवन्ति आसवन्ति सन्दन्ति पवत्तन्ति. घानतो गन्धतण्हा सवन्ति… जिव्हातो रसतण्हा सवन्ति… कायतो फोट्ठब्बतण्हा सवन्ति… मनतो धम्मतण्हा सवन्ति आसवन्ति सन्दन्ति पवत्तन्तीति – सवन्ति सब्बधि सोता.
इच्चायस्मा अजितोति. इच्चाति पदसन्धि…पे… ¶ पदानुपुब्बतापेतं इच्चाति…पे… इच्चायस्मा अजितो.
सोतानं किं निवारणन्ति सोतानं किं आवरणं नीवरणं संवरणं रक्खनं गोपनन्ति – सोतानं किं निवारणं.
सोतानं संवरं ब्रूहीति सोतानं आवरणं नीवरणं संवरणं रक्खनं गोपनं ब्रूहि आचिक्ख देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – सोतानं संवरं ब्रूहि.
केन ¶ सोता पिधिय्यरेति केन सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्तीति – केन सोता पिधिय्यरे. तेनाह सो ब्राह्मणो –
‘‘सवन्ति सब्बधि सोता, [इच्चायस्मा अजितो]
सोतानं किं निवारणं;
सोतानं संवरं ब्रूहि, केन सोता पिधिय्यरे’’.
यानि ¶ सोतानि लोकस्मिं, [अजिताति भगवा]
सति तेसं निवारणं;
सोतानं संवरं ब्रूमि, पञ्ञायेते ¶ पिधिय्यरे.
यानि सोतानि लोकस्मिन्ति यानि एतानि सोतानि मया कित्तितानि पकित्तितानि आचिक्खितानि देसितानि पञ्ञपितानि पट्ठपितानि विवरितानि विभजितानि [विभत्तानि (क.)] उत्तानीकतानि पकासितानि, सेय्यथिदं [सेय्यथीदं (स्या.)] – तण्हासोतो दिट्ठिसोतो किलेससोतो दुच्चरितसोतो अविज्जासोतो. लोकस्मिन्ति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोकेति – यानि सोतानि लोकस्मिं. अजिताति भगवा तं ब्राह्मणं नामेन आलपति.
सति तेसं निवारणन्ति. सतीति या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो – अयं वुच्चति सति. निवारणन्ति आवरणं नीवरणं संवरणं रक्खनं गोपनन्ति – सति तेसं निवारणं.
सोतानं संवरं ब्रूमीति सोतानं आवरणं नीवरणं संवरणं रक्खनं गोपनं ब्रूमि आचिक्खामि…पे… उत्तानीकरोमि पकासेमीति – सोतानं संवरं ब्रूमि.
पञ्ञायेते पिधिय्यरेति. पञ्ञाति या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. पञ्ञायेते पिधिय्यरेति – पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. ‘‘सब्बे सङ्खारा अनिच्चा’’ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न ¶ सवन्ति ¶ न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. ‘‘सब्बे सङ्खारा दुक्खा’’ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. ‘‘सब्बे सङ्खारा अनत्ता’’ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. ‘‘अविज्जापच्चया सङ्खारा’’ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति ¶ न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति…पे… ‘‘विञ्ञाणपच्चया नामरूप’’न्ति… ‘‘नामरूपपच्चया सळायतन’’न्ति… ‘‘सळायतनपच्चया फस्सो’’ति… ‘‘फस्सपच्चया वेदना’’ति… ‘‘वेदनापच्चया तण्हा’’ति… ‘‘तण्हापच्चया उपादान’’न्ति… ‘‘उपादानपच्चया भवो’’ति… ‘‘भवपच्चया जाती’’ति… ‘‘जातिपच्चया जरामरण’’न्ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’ति… ‘‘सङ्खारनिरोधा विञ्ञाणनिरोधो’’ति… ‘‘विञ्ञाणनिरोधा नामरूपनिरोधो’’ति… ‘‘नामरूपनिरोधा सळायतननिरोधो’’ति… ‘‘सळायतननिरोधा फस्सनिरोधो’’ति… ‘‘फस्सनिरोधा वेदनानिरोधो’’ति… ‘‘वेदनानिरोधा तण्हानिरोधो’’ति… ‘‘तण्हानिरोधा उपादाननिरोधो’’ति… ‘‘उपादाननिरोधा भवनिरोधो’’ति… ‘‘भवनिरोधा जातिनिरोधो’’ति… ‘‘जातिनिरोधा जरामरणनिरोधो’’ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. ‘‘इदं दुक्ख’’न्ति…पे… ‘‘अयं दुक्खसमुदयो’’ति… ‘‘अयं दुक्खनिरोधो’’ति… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति ¶ न सन्दन्ति नप्पवत्तन्ति. ‘‘इमे धम्मा आसवा’’ति…पे… ‘‘अयं आसवसमुदयो’’ति… ‘‘अयं आसवनिरोधो’’ति… ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. ‘‘इमे धम्मा अभिञ्ञेय्या’’ति…पे… ‘‘इमे धम्मा परिञ्ञेय्या’’ति… ‘‘इमे धम्मा पहातब्बा’’ति… ‘‘इमे धम्मा भावेतब्बा’’ति… ‘‘इमे धम्मा सच्छिकातब्बा’’ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न सवन्ति न आसवन्ति न सन्दन्ति नप्पवत्तन्ति. पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च जानतो पस्सतो… चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च जानतो पस्सतो… यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्ति जानतो पस्सतो पञ्ञायेते सोता पिधीयन्ति पच्छिज्जन्ति न ¶ सवन्ति न आसवन्ति ¶ न सन्दन्ति ¶ नप्पवत्तन्तीति – पञ्ञायेते पिधिय्यरे. तेनाह भगवा –
‘‘यानि सोतानि लोकस्मिं, [अजिताति भगवा]
सति तेसं निवारणं;
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधिय्यरे’’ति.
पञ्ञा चेव सति चापि, [इच्चायस्मा अजितो]
नामरूपञ्च मारिस;
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झति.
पञ्ञा चेव सति चापीति. पञ्ञाति या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी [भूरि (क.)] मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि. सतीति या सति अनुस्सति…पे… सम्मासतीति – पञ्ञा चेव सतिचापि, इच्चायस्मा अजितो.
नामरूपञ्च मारिसाति. नामन्ति चत्तारो अरूपिनो खन्धा. रूपन्ति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं ¶ . मारिसाति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं मारिसाति – नामरूपञ्च मारिस.
एतं मे पुट्ठो पब्रूहीति. एतं मेति यं पुच्छामि यं याचामि यं अज्झेसामि यं पसादेमि. पुट्ठोति पुच्छितो याचितो अज्झेसितो पसादितो. पब्रूहीति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि [विवरेहि विभजेहि (क.)] उत्तानीकरोहि पकासेहीति – एतं मे पुट्ठो पब्रूहि.
कत्थेतं उपरुज्झतीति कत्थेतं निरुज्झति वूपसम्मति अत्थं गच्छति पटिप्पस्सम्भतीति. कत्थेतं उपरुज्झति. तेनाह सो ब्राह्मणो –
‘‘पञ्ञा ¶ ¶ चेव सति चापि, [इच्चायस्मा अजितो]
नामरूपञ्च मारिस;
एवं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती’’ति.
यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते;
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झति.
यमेतं पञ्हं अपुच्छीति. यमेतन्ति पञ्ञञ्च सतिञ्च नामरूपञ्च. अपुच्छीति अपुच्छसि याचसि अज्झेसति [अज्झेसि (क.)] पसादेसीति – यमेतं पञ्हं अपुच्छि.
अजित ¶ तं वदामि तेति. अजिताति भगवा तं ब्राह्मणं नामेन आलपति. तन्ति पञ्ञञ्च सतिञ्च नामरूपञ्च. वदामीति वदामि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति. अजित तं वदामि ते.
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झतीति नामन्ति चत्तारो अरूपिनो खन्धा. रूपन्ति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं. असेसन्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं [परियादायवचनमेतं (स्या. क.)] असेसन्ति. उपरुज्झतीति निरुज्झति वूपसम्मति अत्थं गच्छति पटिप्पस्सम्भतीति. यत्थ नामञ्च रूपञ्च असेसं उपरुज्झति.
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झतीति सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति वूपसम्मन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति. सकदागामिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन द्वे भवे ठपेत्वा पञ्चसु भवेसु ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति वूपसम्मन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति. अनागामिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन एकं भवं ठपेत्वा रूपधातुया वा अरूपधातुया वा ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति वूपसम्मन्ति अत्थं ¶ गच्छन्ति पटिप्पस्सम्भन्ति. अरहत्तमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति वूपसम्मन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति ¶ . अरहतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तस्स चरिमविञ्ञाणस्स निरोधेन पञ्ञा च सति च ¶ नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति वूपसम्मन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्तीति – विञ्ञाणस्स निरोधेन एत्थेतं उपरुज्झति. तेनाह भगवा –
‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते;
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती’’ति.
ये च सङ्खातधम्मासे, ये च सेखा[सेक्खा (स्या. क.)]पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस.
ये च सङ्खातधम्मासेति सङ्खातधम्मा वुच्चन्ति अरहन्तो खीणासवा. किंकारणा सङ्खातधम्मा वुच्चन्ति अरहन्तो खीणासवा? ते सङ्खातधम्मा ञातधम्मा तुलितधम्मा तीरितधम्मा विभूतधम्मा विभावितधम्मा. ‘‘सब्बे सङ्खारा अनिच्चा’’ति सङ्खातधम्मा ञातधम्मा तुलितधम्मा तीरितधम्मा विभूतधम्मा विभावितधम्मा. ‘‘सब्बे सङ्खारा दुक्खा’’ति सङ्खातधम्मा…पे… ‘‘सब्बे धम्मा अनत्ता’’ति सङ्खातधम्मा… ‘‘अविज्जापच्चया सङ्खारा’’ति सङ्खातधम्मा… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति सङ्खातधम्मा ञातधम्मा ¶ तुलितधम्मा तीरितधम्मा विभूतधम्मा विभावितधम्मा. अथ वा तेसं खन्धा सङ्खाता धातुयो सङ्खाता आयतनानि सङ्खाता गतियो सङ्खाता उपपत्तियो सङ्खाता पटिसन्धि सङ्खाता भवा सङ्खाता संसारा सङ्खाता वट्टा सङ्खाता. अथ वा ते खन्धपरियन्ते ठिता धातुपरियन्ते ठिता आयतनपरियन्ते ठिता गतिपरियन्ते ठिता उपपत्तिपरियन्ते ठिता पटिसन्धिपरियन्ते ठिता भवपरियन्ते ठिता संसारपरियन्ते ठिता वट्टपरियन्ते ठिता अन्तिमे भवे ठिता अन्तिमे समुस्सये ठिता अन्तिमदेहधरा अरहन्तो.
तेसं चायं [यायं (क.)] पच्छिमको, चरिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थि नेसं पुनब्भवोति.
तंकारणा सङ्खातधम्मा वुच्चन्ति अरहन्तो खीणासवाति. ये च सङ्खातधम्मासे, ये च सेखा पुथू इधाति. सेखाति किंकारणा वुच्चन्ति ¶ सेखा? सिक्खन्तीति सेखा. किञ्च सिक्खन्ति? अधिसीलम्पि सिक्खन्ति, अधिचित्तम्पि सिक्खन्ति, अधिपञ्ञम्पि सिक्खन्ति. कतमा अधिसीलसिक्खा? इध भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो ¶ अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. खुद्दको सीलक्खन्धो महन्तो सीलक्खन्धो सीलं पतिट्ठा आदि चरणं संयमो संवरो मुखं पमुखं कुसलानं धम्मानं समापत्तिया – अयं अधिसीलसिक्खा.
कतमा ¶ अधिचित्तसिक्खा? इध भिक्खु विविच्चेव कामेहि…पे… पठमं झानं… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति – अयं अधिचित्तसिक्खा.
कतमा अधिपञ्ञासिक्खा? इध भिक्खु पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति…पे… ‘‘अयं दुक्खनिरोधो’’ति… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. ‘‘इमे आसवा’’ति…पे… ‘‘अयं आसवसमुदयो’’ति… ‘‘अयं आसवनिरोधो’’ति… ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. ‘‘अयं अधिपञ्ञासिक्खा’’… इमा तिस्सो सिक्खायो आवज्जन्ता सिक्खन्ति जानन्ता सिक्खन्ति पस्सन्ता सिक्खन्ति चित्तं अधिट्ठहन्ता सिक्खन्ति सद्धाय अधिमुच्चन्ता सिक्खन्ति वीरियं [विरियं (स्या.)] पग्गण्हन्ता सिक्खन्ति सतिं उपट्ठपेन्ता सिक्खन्ति चित्तं समादहन्ता सिक्खन्ति पञ्ञाय पजानन्ता सिक्खन्ति अभिञ्ञेय्यं अभिजानन्ता सिक्खन्ति परिञ्ञेय्यं परिजानन्ता सिक्खन्ति पहातब्बं पजहन्ता सिक्खन्ति भावेतब्बं भावेन्ता सिक्खन्ति सच्छिकातब्बं सच्छिकरोन्ता सिक्खन्ति आचरन्ति समाचरन्ति समादाय वत्तन्ति. तंकारणा वुच्चन्ति – सेखा. पुथूति बहुका. एते सेखा सोतापन्ना च पटिपन्ना च सकदागामिनो च पटिपन्ना च ¶ अनागामिनो च पटिपन्ना च अरहन्तो च पटिपन्ना च. इधाति इमिस्सा दिट्ठिया इमिस्सा खन्तिया इमिस्सा रुचिया इमस्मिं आदाये इमस्मिं धम्मे इमस्मिं विनये इमस्मिं धम्मविनये इमस्मिं पावचने इमस्मिं ब्रह्मचरिये इमस्मिं सत्थुसासने इमस्मिं अत्तभावे इमस्मिं मनुस्सलोकेति – ये च सेखा पुथू इध.
तेसं ¶ मे निपको इरियं, पुट्ठो पब्रूहि मारिसाति त्वम्पि निपको पण्डितो पञ्ञवा बुद्धिमा ञाणी मेधावी. तेसं सङ्खातधम्मानञ्च सेक्खानञ्च इरियं चरियं वुत्ति पवत्ति आचरं गोचरं विहारं पटिपदं. पुट्ठोति पुच्छितो याचितो अज्झेसितो पसादितो. पब्रूहीति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहि. मारिसाति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं मारिसाति – तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस. तेनाह सो ब्राह्मणो –
‘‘ये ¶ च सङ्खातधम्मासे, ये च सेखा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति.
कामेसु नाभिगिज्झेय्य, मनसानाविलो सिया;
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे.
कामेसु नाभिगिज्झेय्याति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च. कतमे वत्थुकामा? मनापिका रूपा मनापिका सद्दा मनापिका गन्धा ¶ मनापिका रसा मनापिका फोट्ठब्बा, अत्थरणा पावुरणा [पापुरणा (स्या.)] दासिदासा अजेळका कुक्कुटसूकरा हत्थिगवास्सवळवा खेत्तं वत्थु हिरञ्ञं सुवण्णं गामनिगमराजधानियो [राजठानियो (क.)] रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च – यं किञ्चि रजनीयवत्थु वत्थुकामा.
अपि च अतीता कामा अनागता कामा पच्चुप्पन्ना कामा अज्झत्ता कामा बहिद्धा कामा अज्झत्तबहिद्धा कामा, हीना कामा मज्झिमा कामा पणीता कामा, आपायिका कामा मानुसिका कामा दिब्बा कामा, पच्चुपट्ठिता कामा, निम्मिता कामा परनिम्मिता कामा, परिग्गहिता कामा अपरिग्गहिता कामा, ममायिता कामा अममायिता कामा, सब्बेपि कामावचरा धम्मा, सब्बेपि रूपावचरा धम्मा, सब्बेपि अरूपावचरा धम्मा, तण्हावत्थुका तण्हारम्मणा, कामनीयट्ठेन रजनीयट्ठेन मदनीयट्ठेन रमणीयट्ठेन [नत्थि स्या. पोत्थके महानि. १] कामा. इमे वुच्चन्ति वत्थुकामा.
कतमे किलेसकामा? छन्दो कामो रागो कामो छन्दरागो कामो सङ्कप्पो कामो रागो कामो सङ्कप्परागो कामो, यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो ¶ कामपिपासा कामपरिळाहो कामगेधो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं –
अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि;
न तं सङ्कप्पयिस्सामि, एवं काम न हेहिसीति.
इमे ¶ वुच्चन्ति किलेसकामा. गेधो वुच्चति तण्हा, यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. कामेसु नाभिगिज्झेय्याति किलेसकामेन वत्थुकामेसु नाभिगिज्झेय्य ¶ न पलिबुन्धेय्य [पलिबुज्झेय्य (स्या.)] अगिद्धो अस्स अगधितो अमुच्छितो अनज्झापन्नो [अनज्झोपन्नो (स्या.)] वीतगेधो विगतगेधो चत्तगेधो वन्तगेधो मुत्तगेधो पहीनगेधो पटिनिस्सट्ठगेधो वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरेय्याति – कामेसु नाभिगिज्झेय्य.
मनसानाविलो सियाति. मनोति यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु. कायदुच्चरितेन चित्तं आविलं होति लुळितं एरितं घट्टितं चलितं भन्तं अवूपसन्तं. वचीदुच्चरितेन…पे… मनोदुच्चरितेन… रागेन… दोसेन… मोहेन… कोधेन… उपनाहेन… मक्खेन… पळासेन… इस्साय… मच्छरियेन… मायाय… साठेय्येन… थम्भेन… सारम्भेन… मानेन… अतिमानेन… मदेन… पमादेन… सब्बकिलेसेहि… सब्बदुच्चरितेहि… सब्बडाहेहि… सब्बपरिळाहेहि… सब्बसन्तापेहि… सब्बाकुसलाभिसङ्खारेहि चित्तं आविलं होति लुळितं एरितं घट्टितं चलितं भन्तं अवूपसन्तं. मनसानाविलो सियाति चित्तेन अनाविलो सिया – अलुळितो अनेरितो अघट्टितो अचलितो अभन्तो वूपसन्तो आविलकरे किलेसे जहेय्य पजहेय्य विनोदेय्य ब्यन्तीकरेय्य [ब्यन्तिं करेय्य (क.)] अनभावं ¶ गमेय्य, आविलकरेहि किलेसेहि च आरतो [आरतो अस्स (क.) महानि. १८ पस्स] विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरेय्याति – मनसानाविलो सिया.
कुसलो ¶ सब्बधम्मानन्ति ‘‘सब्बे सङ्खारा अनिच्चा’’ति कुसलो सब्बधम्मानं, ‘‘सब्बे सङ्खारा दुक्खा’’ति कुसलो सब्बधम्मानं, ‘‘सब्बे धम्मा अनत्ता’’ति कुसलो सब्बधम्मानं, ‘‘अविज्जापच्चया सङ्खारा’’ति कुसलो सब्बधम्मानं…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति कुसलो सब्बधम्मानं. एवम्पि कुसलो सब्बधम्मानं.
अथ वा, अनिच्चतो कुसलो सब्बधम्मानं, दुक्खतो…पे… रोगतो… गण्डतो… सल्लतो… अघतो… आबाधतो… परतो… पलोकतो… ईतितो… उपद्दवतो… भयतो… उपसग्गतो… चलतो… पभङ्गुतो… अद्धुवतो [अधुवतो (क.) महानि. १३] … अताणतो… अलेणतो… असरणतो… असरणीभूततो… रित्ततो… तुच्छतो… सुञ्ञतो… अनत्ततो… आदीनवतो… विपरिणामधम्मतो… असारकतो… अघमूलतो… वधकतो… विभवतो… सासवतो… सङ्खततो… मारामिसतो… जातिधम्मतो… जराधम्मतो… ब्याधिधम्मतो… मरणधम्मतो… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मतो ¶ … संकिलेसिकधम्मतो… समुदयतो… अत्थङ्गमतो… अस्सादतो… आदीनवतो… निस्सरणतो कुसलो सब्बधम्मानं. एवम्पि कुसलो सब्बधम्मानं.
अथ वा, खन्धकुसलो धातुकुसलो आयतनकुसलो पटिच्चसमुप्पादकुसलो सतिपट्ठानकुसलो सम्मप्पधानकुसलो इद्धिपादकुसलो इन्द्रियकुसलो बलकुसलो बोज्झङ्गकुसलो मग्गकुसलो फलकुसलो ¶ निब्बानकुसलो. एवम्पि कुसलो सब्बधम्मानं.
अथ वा, सब्बधम्मा वुच्चन्ति द्वादसायतनानि – चक्खु चेव [चक्खुञ्चेव (क.)] रूपा च, सोतञ्च सद्दा च, घानञ्च गन्धा च, जिव्हा च रसा च, कायो च फोट्ठब्बा च, मनो च धम्मा च. यतो च अज्झत्तिकबाहिरेसु आयतनेसु छन्दरागो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो [अनभावङ्गतो (स्या.)] आयतिं अनुप्पादधम्मो, एत्तावतापि कुसलो सब्बधम्मानन्ति – कुसलो सब्बधम्मानं.
सतो भिक्खु परिब्बजेति. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो, वेदनासु वेदनानुपस्सनासतिपट्ठानं ¶ भावेन्तो सतो, चित्ते चित्तानुपस्सनासतिपट्ठानं भावेन्तो सतो, धम्मेसु धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो.
अपरेहिपि चतूहि कारणेहि सतो – असतिपरिवज्जनाय सतो, सतिकरणीयानं धम्मानं कतत्ता सतो, सतिपरिबन्धानं [सतिपटिपक्खानं (स्या.) महानि. ३] धम्मानं हतत्ता सतो, सतिनिमित्तानं धम्मानं असम्मुट्ठत्ता [अप्पमुट्ठत्ता (स्या.)] सतो.
अपरेहिपि चतूहि कारणेहि सतो – सतिया समन्नागतत्ता सतो, सतिया वसितत्ता सतो, सतिया पागुञ्ञेन समन्नागतत्ता सतो, सतिया अपच्चोरोहणताय सतो.
अपरेहिपि चतूहि कारणेहि सतो – सतिया समन्नागतत्ता सतो, सन्तत्ता सतो, समितत्ता सतो, सन्तधम्मसमन्नागतत्ता सतो. बुद्धानुस्सतिया सतो, धम्मानुस्सतिया सतो, सङ्घानुस्सतिया सतो, सीलानुस्सतिया सतो, चागानुस्सतिया सतो, देवतानुस्सतिया सतो ¶ , आनापानस्सतिया सतो, मरणस्सतिया सतो, कायगतासतिया सतो, उपसमानुस्सतिया सतो. या सति अनुस्सति…पे… सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो, अयं वुच्चति सति. इमाय सतिया उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो ¶ [सम्पन्नो (क.)] समन्नागतो, सो वुच्चति सतो. भिक्खूति सत्तन्नं धम्मानं भिन्नत्ता भिक्खु – सक्कायदिट्ठि भिन्ना होति, विचिकिच्छा भिन्ना होति, सीलब्बतपरामासो भिन्नो होति, रागो भिन्नो होति, दोसो भिन्नो होति, मोहो भिन्नो होति, मानो भिन्नो होति. भिन्ना होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका [पोनोब्भविका (स्या. क.)] सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
पज्जेन कतेन [पज्जोतकतेन (क.) सु. नि. ५१९] अत्तना, [सभियाति भगवा]
परिनिब्बानगतो वितिण्णकङ्खो;
विभवञ्च भवञ्च विप्पहाय, वुसितवा खीणपुनब्भवो स भिक्खूति.
सतो ¶ भिक्खु परिब्बजेति सतो भिक्खु परिब्बजे, सतो गच्छेय्य, सतो तिट्ठेय्य, सतो निसीदेय्य, सतो सेय्यं कप्पेय्य, सतो अभिक्कमेय्य, सतो पटिक्कमेय्य, सतो आलोकेय्य, सतो विलोकेय्य, सतो समिञ्जेय्य, सतो पसारेय्य, सतो सङ्घाटिपत्तचीवरं धारेय्य, सतो चरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्याति – सतो भिक्खु परिब्बजे. तेनाह भगवा –
‘‘कामेसु ¶ नाभिगिज्झेय्य, मनसानाविलो सिया;
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति.
सह गाथापरियोसाना ये ते ब्राह्मणेन सद्धिं एकच्छन्दा एकपयोगा एकाधिप्पाया एकवासनवासिता, तेसं अनेकपाणसहस्सानं विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति. तस्स ब्राह्मणस्स अनुपादाय आसवेहि चित्तं विमुच्चि. सह अरहत्तप्पत्ता अजिनजटावाकचीरतिदण्डकमण्डलुकेसा च मस्सू च अन्तरहिता, भण्डुकासायवत्थवसनो सङ्घाटिपत्तचीवरधरो अन्वत्थपटिपत्तिया पञ्जलिको भगवन्तं नमस्समानो निसिन्नो होति – ‘‘सत्था मे भन्ते भगवा, सावकोहमस्मी’’ति.
अजितमाणवपुच्छानिद्देसो पठमो.
२. तिस्समेत्तेय्यमाणवपुच्छानिद्देसो
कोध ¶ ¶ सन्तुसितो लोके, [इच्चायस्मा तिस्समेत्तेय्यो]
कस्स नो सन्ति इञ्जिता;
को उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति;
कं ब्रूसि महापुरिसोति, को इध सिब्बिनिमच्चगा.
कोध सन्तुसितो लोकेति को लोके तुट्ठो सन्तुट्ठो अत्तमनो परिपुण्णसङ्कप्पोति – कोध सन्तुसितो लोके.
इच्चायस्मा ¶ तिस्समेत्तेय्योति. इच्चाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – इच्चाति. आयस्माति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं – आयस्माति. तिस्सोति तस्स ब्राह्मणस्स नामं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो. मेत्तेय्योति तस्स ब्राह्मणस्स गोत्तं सङ्खा समञ्ञा पञ्ञत्ति वोहारोति – इच्चायस्मा तिस्समेत्तेय्यो.
कस्स नो सन्ति इञ्जिताति तण्हिञ्जितं दिट्ठिञ्जितं मानिञ्जितं किलेसिञ्जितं कामिञ्जितं. कस्सिमे इञ्जिता नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा ¶ अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – कस्स नो सन्ति इञ्जिता.
को उभन्तमभिञ्ञायाति को उभो अन्ते अभिञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – को उभन्तमभिञ्ञाय.
मज्झे मन्ता न लिप्पतीति मज्झे मन्ताय न लिप्पति, अलित्तो अनुपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – मज्झे मन्ता न लिप्पति.
कं ब्रूसि महापुरिसोति महापुरिसो अग्गपुरिसो सेट्ठपुरिसो विसेट्ठपुरिसो पामोक्खपुरिसो ¶ उत्तमपुरिसो पधानपुरिसो पवरपुरिसोति. कं ब्रूसि कं कथेसि कं मञ्ञसि कं भणसि कं पस्सति कं वोहरसीति – कं ब्रूसि महापुरिसोति.
को इध सिब्बिनिमच्चगाति को इध सिब्बिनिं तण्हं अज्झगा उपच्चगा अतिक्कन्तो समतिक्कन्तो वीतिवत्तोति – को इध सिब्बिनिमच्चगा. तेनाह सो ब्राह्मणो –
‘‘कोध सन्तुसितो लोके, [इच्चायस्मा तिस्समेत्तेय्यो]
कस्स नो सन्ति इञ्जिता;
को उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति;
कं ब्रूसि महापुरिसोति, को ¶ इध सिब्बिनिमच्चगा’’ति.
कामेसु ¶ ब्रह्मचरियवा, [मेत्तेय्याति भगवा]
वीततण्हो सदा सतो;
सङ्खाय निब्बुतो भिक्खु, तस्स नो सन्ति इञ्जिता.
कामेसु ब्रह्मचरियवाति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. ब्रह्मचरियं वुच्चति असद्धम्मसमापत्तिया आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो. अपि च, निप्परियायेन ब्रह्मचरियं वुच्चति अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि. यो इमिना अरियेन अट्ठङ्गिकेन मग्गेन उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो, सो वुच्चति ब्रह्मचरियवा. यथा च धनेन धनवाति वुच्चति, भोगेन भोगवाति वुच्चति, यसेन यसवाति ¶ वुच्चति, सिप्पेन सिप्पवाति वुच्चति, सीलेन सीलवाति वुच्चति, वीरियेन वीरियवाति वुच्चति, पञ्ञाय पञ्ञवाति वुच्चति, विज्जाय विज्जवाति वुच्चति – एवमेव यो इमिना अरियेन अट्ठङ्गिकेन मग्गेन उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो, सो वुच्चति ब्रह्मचरियवाति – कामेसु ब्रह्मचरियवा.
मेत्तेय्याति भगवा तं ब्राह्मणं गोत्तेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – मेत्तेय्याति भगवा.
वीततण्हो ¶ सदा सतोति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. यस्सेसा तण्हा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति वीततण्हो चत्ततण्हो वन्ततण्हो मुत्ततण्हो पहीनतण्हो पटिनिस्सट्ठतण्हो वीतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति. सदाति सदा सब्बदा सब्बकालं निच्चकालं धुवकालं सततं समितं अब्बोकिण्णं पोङ्खानुपोङ्खं ¶ [पोखानुपोखं (स्या.)] उदकूमिकजातं अवीचिसन्ततिसहितं [अवीचि समङ्गिसहितं (स्या.)] फस्सितं [फुसितं (स्या.)] पुरेभत्तं पच्छाभत्तं पुरिमयामं मज्झिमयामं पच्छिमयामं काळे जुण्हे वस्से हेमन्ते गिम्हे पुरिमे वयोखन्धे मज्झिमे वयोखन्धे पच्छिमे वयोखन्धे. सतोति चतूहि कारणेहि सतो – काये ¶ कायानुपस्सनासतिपट्ठानं भावेन्तो सतो, वेदनासु वेदनानुपस्सनासतिपट्ठानं भावेन्तो सतो, चित्ते चित्तानुपस्सनासतिपट्ठानं भावेन्तो सतो, धम्मेसु धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतोति – वीततण्हो सदा सतो.
सङ्खाय निब्बुतो भिक्खूति सङ्खा वुच्चति ञाणं. या पञ्ञा पजानना विचयो पविचयो…पे… अमोहो धम्मविचयो सम्मादिट्ठि. सङ्खायाति सङ्खाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा अनिच्चा’’ति सङ्खाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति… ‘‘अविज्जापच्चया सङ्खारा’’ति… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति सङ्खाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा.
अथ वा, अनिच्चतो सङ्खाय जानित्वा…पे… दुक्खतो… रोगतो… गण्डतो… सल्लतो…पे… निस्सरणतो सङ्खाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. निब्बुतोति रागस्स निब्बापितत्ता निब्बुतो, दोसस्स निब्बापितत्ता निब्बुतो, मोहस्स निब्बापितत्ता निब्बुतो, कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स… सब्बकिलेसानं… सब्बदुच्चरितानं… सब्बदरथानं ¶ … सब्बपरिळाहानं… सब्बसन्तापानं… सब्बाकुसलाभिसङ्खारानं निब्बापितत्ता निब्बुतो. भिक्खूति सत्तन्नं धम्मानं भिन्नत्ता भिक्खु…पे… वुसितवा खीणपुनब्भवो स भिक्खूति – सङ्खाय निब्बुतो भिक्खु.
तस्स नो सन्ति इञ्जिताति. तस्साति अरहतो खीणासवस्स. इञ्जिताति तण्हिञ्जितं दिट्ठिञ्जितं मानिञ्जितं किलेसिञ्जितं कामिञ्जितं. तस्सिमे इञ्जिता ¶ नत्थि न सन्ति न संविज्जन्ति ¶ नुपलब्भन्ति पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – तस्स नो सन्ति इञ्जिता. तेनाह भगवा –
‘‘कामेसु ब्रह्मचरियवा, [मेत्तेय्याति भगवा]
वीततण्हो सदा सतो;
सङ्खाय निब्बुतो भिक्खु, तस्स नो सन्ति इञ्जिता’’ति.
सो उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति;
तं ब्रूमि महापुरिसोति, सो इध सिब्बिनिमच्चगा.
सो उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पतीति. अन्ताति फस्सो एको अन्तो, फस्ससमुदयो दुतियो अन्तो, फस्सनिरोधो मज्झे; अतीतं एको अन्तो, अनागतं दुतियो अन्तो, पच्चुप्पन्नं मज्झे; सुखा वेदना एको अन्तो, दुक्खा वेदना दुतियो अन्तो, अदुक्खमसुखा वेदना मज्झे; नामं एको अन्तो, रूपं दुतियो अन्तो, विञ्ञाणं मज्झे; छ अज्झत्तिकानि आयतनानि एको अन्तो, छ बाहिरानि आयतनानि दुतियो अन्तो, विञ्ञाणं मज्झे; सक्कायो एको अन्तो, सक्कायसमुदयो दुतियो अन्तो, सक्कायनिरोधो मज्झे. मन्ता वुच्चति पञ्ञा, या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि.
लेपाति द्वे लेपा – तण्हालेपो च दिट्ठिलेपो च. कतमो तण्हालेपो ¶ ? यावता तण्हासङ्खातेन सीमकतं ओधिकतं [मरियादिकतं ओधिकतं (स्या.)] परियन्तकतं परिग्गहितं ममायितं – ‘‘इदं मम, एतं मम, एत्तकं मम, एत्तावता मम रूपा सद्दा गन्धा रसा फोट्ठब्बा अत्थरणा पावुरणा दासिदासा अजेळका कुक्कुटसूकरा हत्थिगवास्सवळवा खेत्तं वत्थु हिरञ्ञं सुवण्णं गामनिगमराजधानियो रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च’’. केवलम्पि महापथविं तण्हावसेन ममायति. यावता अट्ठसततण्हाविचरितं – अयं तण्हालेपो.
कतमो ¶ दिट्ठिलेपो? वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका मिच्छादिट्ठि, दसवत्थुका अन्तग्गाहिका दिट्ठि, या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं ¶ तित्थायतनं विपरियेसग्गाहो [विपरियेसग्गाहो (बहूसु)] विपरीतग्गाहो विपल्लासग्गाहो मिच्छागाहो अयाथावकस्मिं याथावकन्ति गाहो, यावता द्वासट्ठि दिट्ठिगतानि – अयं दिट्ठिलेपो.
सो उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पतीति सो उभो च अन्ते मज्झञ्च मन्ताय अभिञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा न लिप्पति न पलिप्पति न उपलिप्पति, अलित्तो असंलित्तो अनुपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – सो उभन्तमभिञ्ञाय मज्झे मन्ता न लिप्पति.
तं ¶ ब्रूमि महापुरिसोति महापुरिसो अग्गपुरिसो सेट्ठपुरिसो विसेट्ठपुरिसो पामोक्खपुरिसो उत्तमपुरिसो पवरपुरिसो, तं ब्रूमि तं कथेमि तं भणामि तं दीपेमि तं वोहरामि.
आयस्मा सारिपुत्तो [पस्स सं. नि. ५.३७७] भगवन्तं एतदवोच – ‘‘महापुरिसो महापुरिसो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, महापुरिसो होती’’ति? ‘‘विमुत्तचित्तत्ता ख्वाहं, सारिपुत्त, महापुरिसोति वदामि, अविमुत्तचित्तत्ता नो महापुरिसोति वदामि.
‘‘कथञ्च, सारिपुत्त, विमुत्तचित्तो होति? इध, सारिपुत्त, भिक्खु अज्झत्तं काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. तस्स काये कायानुपस्सिनो विहरतो चित्तं विरज्जति विमुच्चति अनुपादाय आसवेहि. वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो चित्तं विरज्जति विमुच्चति अनुपादाय आसवेहि. एवं खो, सारिपुत्त, भिक्खु विमुत्तचित्तो होति. विमुत्तचित्तत्ता ख्वाहं, सारिपुत्त, महापुरिसोति ¶ वदामि, अविमुत्तचित्तत्ता नो महापुरिसोति वदामी’’ति – तं ब्रूमि महापुरिसोति.
सो इध सिब्बिनिमच्चगाति सिब्बिनी वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं, यस्सेसा सिब्बिनी तण्हा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा. सो सिब्बिनिं तण्हं अच्चगा उपच्चगा ¶ अतिक्कन्तो समतिक्कन्तो वीतिवत्तोति – सो इध सिब्बिनिमच्चगा. तेनाह भगवा –
‘‘सो ¶ उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति;
तं ब्रूमि महापुरिसोति, सो इध सिब्बिनिमच्चगा’’ति.
सह गाथापरियोसाना ये ते ब्राह्मणेन सद्धिं एकच्छन्दा एकपयोगा एकाधिप्पाया एकवासनवासिता, तेसं अनेकपाणसहस्सानं विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति. तस्स ब्राह्मणस्स अनुपादाय आसवेहि चित्तं विमुच्चि. सह अरहत्तप्पत्ता अजिनजटावाकचीरतिदण्डकमण्डलुकेसा च मस्सू च अन्तरहिता. भण्डुकासायवत्थवसनो सङ्घाटिपत्तचीवरधरो अन्वत्थपटिपत्तिया पञ्जलिको भगवन्तं नमस्समानो निसिन्नो होति – ‘‘सत्था मे भन्ते भगवा, सावकोहमस्मी’’ति.
तिस्समेत्तेय्यमाणवपुच्छानिद्देसो दुतियो.
३. पुण्णकमाणवपुच्छानिद्देसो
अनेजं ¶ मूलदस्साविं, [इच्चायस्मा पुण्णको]
अत्थि पञ्हेन आगमं;
किंनिस्सिता इसयो मनुजा, खत्तिया ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु पुथूध लोके, पुच्छामि तं भगवा ब्रूहि मेतं.
अनेजं मूलदस्साविन्ति एजा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं सा एजा तण्हा बुद्धस्स भगवतो पहीना ¶ उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो अनेजो. एजाय पहीनत्ता अनेजो. भगवा लाभेपि न इञ्जति, अलाभेपि न इञ्जति, यसेपि न इञ्जति, अयसेपि न इञ्जति, पसंसायपि न इञ्जति, निन्दायपि न इञ्जति, सुखेपि न इञ्जति, दुक्खेपि न इञ्जति न चलति न वेधति नप्पवेधतीति – अनेजं. मूलदस्साविन्ति भगवा मूलदस्सावी हेतुदस्सावी निदानदस्सावी सम्भवदस्सावी पभवदस्सावी समुट्ठानदस्सावी आहारदस्सावी आरम्मणदस्सावी पच्चयदस्सावी समुदयदस्सावी.
तीणि अकुसलमूलानि – लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं.
वुत्तञ्हेतं ¶ भगवता – [पस्स अ. नि. ३.११२] ‘‘तीणिमानि, भिक्खवे, निदानानि ¶ कम्मानं समुदयाय. कतमानि तीणि? लोभो निदानं कम्मानं समुदयाय, दोसो निदानं कम्मानं समुदयाय, मोहो निदानं कम्मानं समुदयाय. न, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो. अथ खो, भिक्खवे, लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन निरयो पञ्ञायति, तिरच्छानयोनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो निरये तिरच्छानयोनिया पेत्तिविसये अत्तभावाभिनिब्बत्तिया’’. इमानि तीणि अकुसलमूलानीति भगवा जानाति पस्सति. एवम्पि भगवा मूलदस्सावी…पे… समुदयदस्सावी. तीणि कुसलमूलानि – अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं.
वुत्तञ्हेतं भगवता – ‘‘तीणिमानि…पे… न, भिक्खवे, अलोभजेन कम्मेन अदोसजेन कम्मेन अमोहजेन कम्मेन निरयो पञ्ञायति, तिरच्छानयोनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो. अथ खो, भिक्खवे, अलोभजेन कम्मेन अदोसजेन कम्मेन अमोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो देवे च मनुस्से च अत्तभावाभिनिब्बत्तिया’’. इमानि तीणि कुसलमूलानीति भगवा जानाति पस्सति. एवम्पि भगवा मूलदस्सावी…पे… समुदयदस्सावी.
वुत्तञ्हेतं ¶ भगवता – ‘‘ये केचि, भिक्खवे, धम्मा अकुसला अकुसलभागिया अकुसलपक्खिका ¶ सब्बे ते अविज्जामूलका अविज्जासमोसरणा अविज्जासमुग्घाता’’. सब्बे ते समुग्घातं गच्छन्तीति भगवा जानाति पस्सति. एवम्पि भगवा मूलदस्सावी…पे… समुदयदस्सावी.
वुत्तञ्हेतं भगवता – ‘‘ये केचि, भिक्खवे, धम्मा कुसला कुसलभागिया कुसलपक्खिका, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा. अप्पमादो तेसं धम्मानं अग्गमक्खायती’’ति भगवा जानाति पस्सति. एवम्पि भगवा मूलदस्सावी…पे… समुदयदस्सावी.
अथ वा, भगवा जानाति पस्सति. ‘‘अविज्जा मूलं सङ्खारानं, सङ्खारा मूलं विञ्ञाणस्स ¶ , विञ्ञाणं मूलं नामरूपस्स, नामरूपं मूलं सळायतनस्स, सळायतनं मूलं फस्सस्स, फस्सो मूलं वेदनाय, वेदना मूलं तण्हाय, तण्हा मूलं उपादानस्स, उपादानं मूलं भवस्स, भवो मूलं जातिया, जाति मूलं जरामरणस्सा’’ति – भगवा जानाति पस्सति. एवम्पि भगवा मूलदस्सावी…पे… समुदयदस्सावी.
अथ वा, भगवा जानाति पस्सति. ‘‘चक्खु मूलं चक्खुरोगानं, सोतं मूलं सोतरोगानं, घानं मूलं घानरोगानं, जिव्हा मूलं जिव्हारोगानं, कायो मूलं कायरोगानं, मनो मूलं चेतसिकानं दुक्खान’’न्ति – भगवा जानाति पस्सति. एवम्पि भगवा मूलदस्सावी हेतुदस्सावी निदानदस्सावी सम्भवदस्सावी पभवदस्सावी समुट्ठानदस्सावी आहारदस्सावी आरम्मणदस्सावी पच्चयदस्सावी समुदयदस्सावीति – अनेजं मूलदस्सावी.
इच्चायस्मा पुण्णकोति इच्चाति पदसन्धि…पे… आयस्मा पुण्णको ¶ .
अत्थि पञ्हेन आगमन्ति पञ्हेन अत्थिको आगतोम्हि, [पञ्हत्थिकाम्ह आगता (बहूसु) पस्स महानि. १९२] पञ्हं पुच्छितुकामो आगतोम्हि, पञ्हं सोतुकामो आगतोम्हीति – एवम्पि अत्थि पञ्हेन आगमं. अथ वा, पञ्हत्थिकानं पञ्हं पुच्छितुकामानं पञ्हं सोतुकामानं आगमनं अभिक्कमनं उपसङ्कमनं पयिरुपासनं अत्थीति – एवम्पि अत्थि पञ्हेन आगमं. अथ वा, पञ्हागमो तुय्हं अत्थि, त्वम्पि पहु त्वमसि अलमत्तो. मया पुच्छितं कथेतुं विसज्जेतुं वहस्सेतं भारन्ति [विसज्जेतुं सन्दस्सेतुं भणितुन्ति (स्या.) वहस्सु + एतं] – एवम्पि अत्थि पञ्हेन आगमं.
किं ¶ निस्सिता इसयो मनुजाति किं निस्सिता आसिता अल्लीना उपगता अज्झोसिता अधिमुत्ता. इसयोति इसिनामका ये केचि इसिपब्बज्जं पब्बजिता आजीवका निगण्ठा जटिला तापसा. मनुजाति मनुस्सा वुच्चन्तीति – किं निस्सिता इसयो मनुजा.
खत्तिया ब्राह्मणा देवतानन्ति. खत्तियाति ये केचि खत्तियजातिका. ब्राह्मणाति ये केचि भोवादिका. देवतानन्ति आजीवकसावकानं आजीवका देवता, निगण्ठसावकानं निगण्ठा देवता, जटिलसावकानं जटिला देवता, परिब्बाजकसावकानं परिब्बाजका देवता, अविरुद्धकसावकानं अविरुद्धका [अवरुद्धकसावकानं अवरुद्धका (स्या.)] देवता, हत्थिवतिकानं हत्थी देवता, अस्सवतिकानं अस्सा देवता, गोवतिकानं गावो देवता, कुक्कुरवतिकानं कुक्कुरा देवता, काकवतिकानं काका देवता, वासुदेववतिकानं वासुदेवो देवता, बलदेववतिकानं ¶ बलदेवो देवता, पुण्णभद्दवतिकानं ¶ पुण्णभद्दो देवता, मणिभद्दवतिकानं मणिभद्दो देवता, अग्गिवतिकानं अग्गि देवता, नागवतिकानं नागा देवता, सुपण्णवतिकानं सुपण्णा देवता, यक्खवतिकानं यक्खा देवता, असुरवतिकानं असुरा देवता, गन्धब्बवतिकानं गन्धब्बा देवता, महाराजवतिकानं महाराजानो देवता, चन्दवतिकानं चन्दो देवता, सूरियवतिकानं सूरियो देवता, इन्दवतिकानं इन्दो देवता, ब्रह्मवतिकानं ब्रह्मा देवता, देववतिकानं देवो देवता, दिसावतिकानं दिसा देवता, ये येसं दक्खिणेय्या ते तेसं देवताति – खत्तियब्राह्मणा देवतानं.
यञ्ञमकप्पयिंसु पुथूध लोकेति यञ्ञं वुच्चति देय्यधम्मो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं वत्थं यानं मालागन्धविलेपनं [मालागन्धं विलेपनं (स्या.) इतिवु. ७५] सेय्यावसथपदीपेय्यं. यञ्ञमकप्पयिंसूति येपि यञ्ञं एसन्ति गवेसन्ति परियेसन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं, तेपि यञ्ञं कप्पेन्ति. येपि यञ्ञं अभिसङ्खरोन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं…पे… ¶ सेय्यावसथपदीपेय्यं, तेपि यञ्ञं कप्पेन्ति. येपि यञ्ञं देन्ति यजन्ति परिच्चजन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं…पे… सेय्यावसथपदीपेय्यं ¶ , तेपि यञ्ञं कप्पेन्ति. पुथूति यञ्ञा वा एते पुथू, यञ्ञयाजका [यञ्ञयजका (स्या.)] वा एते पुथू, दक्खिणेय्या वा एते पुथू. कथं यञ्ञा वा एते पुथू? बहुकानं एते यञ्ञा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारा अन्नं पानं वत्थं यानं मालं गन्धं विलेपनं सेय्यावसथपदीपेय्यं – एवं यञ्ञा वा एते पुथू.
कथं यञ्ञयाजका वा एते पुथू? बहुका एते यञ्ञयाजका खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च – एवं यञ्ञयाजका वा एते पुथू.
कथं दक्खिणेय्या वा एते पुथू? बहुका एते दक्खिणेय्या पुथू समणब्राह्मणा कपणद्धिकवनिब्बकयाचका [… वणिब्बकसावका (स्या.) इतिवु. ७५] – एवं दक्खिणेय्या वा एते पुथू. इध लोकेति मनुस्सलोकेति यञ्ञमकप्पयिंसु – पुथूध लोके.
पुच्छामि तं भगवा ब्रूहि मेतन्ति. पुच्छाति तिस्सो पुच्छा – अदिट्ठजोतना पुच्छा, दिट्ठसंसन्दना पुच्छा, विमतिच्छेदना पुच्छा. कतमा अदिट्ठजोतना पुच्छा? पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं, तस्स ञाणाय दस्सनाय ¶ तुलनाय तीरणाय विभूतत्थाय विभावनत्थाय पञ्हं पुच्छति – अयं अदिट्ठजोतना पुच्छा.
कतमा दिट्ठसंसन्दना पुच्छा? पकतिया लक्खणं ञातं होति दिट्ठं ¶ तुलितं तीरितं विभूतं विभावितं. अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति – अयं दिट्ठसंसन्दना पुच्छा.
कतमा विमतिच्छेदना पुच्छा? पकतिया संसयपक्खन्दो [संसयपक्खन्नो (स्या.)] होति विमतिपक्खन्दो द्वेळ्हकजातो – ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति! सो विमतिच्छेदनत्थाय पञ्हं पुच्छति – अयं विमतिच्छेदना पुच्छा. इमा तिस्सो पुच्छा.
अपरापि तिस्सो पुच्छा – मनुस्सपुच्छा, अमनुस्सपुच्छा, निम्मितपुच्छा. कतमा मनुस्सपुच्छा? मनुस्सा बुद्धं भगवन्तं उपसङ्कमित्वा पुच्छन्ति, भिक्खू पुच्छन्ति, भिक्खुनियो पुच्छन्ति, उपासका पुच्छन्ति, उपासिकायो पुच्छन्ति, राजानो ¶ पुच्छन्ति, खत्तिया पुच्छन्ति, ब्राह्मणा पुच्छन्ति, वेस्सा पुच्छन्ति, सुद्दा पुच्छन्ति, गहट्ठा पुच्छन्ति, पब्बजिता पुच्छन्ति – अयं मनुस्सपुच्छा.
कतमा अमनुस्सपुच्छा? अमनुस्सा बुद्धं भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति, नागा पुच्छन्ति, सुपण्णा पुच्छन्ति, यक्खा पुच्छन्ति, असुरा पुच्छन्ति, गन्धब्बा पुच्छन्ति, महाराजानो पुच्छन्ति, इन्दा पुच्छन्ति, ब्रह्मानो पुच्छन्ति, देवतायो पुच्छन्ति – अयं अमनुस्सपुच्छा.
कतमा निम्मितपुच्छा? यं भगवा रूपं अभिनिम्मिनाति मनोमयं सब्बङ्गपच्चङ्गं अहीनिन्द्रियं, सो निम्मितो बुद्धं भगवन्तं उपसङ्कमित्वा ¶ पञ्हं पुच्छति; भगवा विसज्जेति [विस्सज्जेति (क.)] – अयं निम्मितपुच्छा. इमा तिस्सो पुच्छा.
अपरापि तिस्सो पुच्छा – अत्तत्थपुच्छा, परत्थपुच्छा, उभयत्थपुच्छा. अपरापि तिस्सो पुच्छा – दिट्ठधम्मिकत्थपुच्छा, सम्परायिकत्थपुच्छा, परमत्थपुच्छा. अपरापि तिस्सो पुच्छा – अनवज्जत्थपुच्छा, निक्किलेसत्थपुच्छा, वोदानत्थपुच्छा. अपरापि तिस्सो पुच्छा – अतीतपुच्छा, अनागतपुच्छा, पच्चुप्पन्नपुच्छा. अपरापि तिस्सो पुच्छा – अज्झत्तपुच्छा, बहिद्धापुच्छा ¶ , अज्झत्तबहिद्धापुच्छा. अपरापि तिस्सो पुच्छा – कुसलपुच्छा, अकुसलपुच्छा, अब्याकतपुच्छा. अपरापि तिस्सो पुच्छा – खन्धपुच्छा, धातुपुच्छा, आयतनपुच्छा. अपरापि तिस्सो पुच्छा – सतिपट्ठानपुच्छा, सम्मप्पधानपुच्छा, इद्धिपादपुच्छा. अपरापि तिस्सो पुच्छा – इन्द्रियपुच्छा, बलपुच्छा, बोज्झङ्गपुच्छा. अपरापि तिस्सो पुच्छा – मग्गपुच्छा, फलपुच्छा, निब्बानपुच्छा.
पुच्छामि ¶ तन्ति पुच्छामि तं याचामि तं अज्झेसामि तं पसादेमि तं ‘‘कथयस्सु मे’’ति पुच्छामि तं. भगवाति गारवाधिवचनमेतं… सच्छिका पञ्ञत्ति – यदिदं भगवाति. ब्रूहि मेतन्ति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – पुच्छामि तं भगवा ब्रूहि मेतं. तेनाह सो ब्राह्मणो –
‘‘अनेजं मूलदस्साविं, [इच्चायस्मा पुण्णको]
अत्थि पञ्हेन आगमं;
किं निस्सिता इसयो मनुजा, खत्तिया ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु पुथूध लोके, पुच्छामि तं भगवा ब्रूहि मेत’’न्ति.
ये ¶ केचिमे इसयो मनुजा, [पुण्णकाति भगवा]
खत्तिया ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु पुथूध लोके, आसीसमाना पुण्णक इत्थत्तं[इत्थतं (स्या.), इत्थभावं (क.)];
जरं सिता यञ्ञमकप्पयिंसु.
ये केचिमे इसयो मनुजाति. ये केचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – ये केचीति. इसयोति इसिनामका ये केचि इसिपब्बज्जं पब्बजिता आजीवका निगण्ठा ¶ जटिला तापसा. मनुजाति मनुस्सा वुच्चन्तीति – ये केचिमे इसयो मनुजा पुण्णकाति भगवा.
खत्तिया ब्राह्मणा देवतानन्ति. खत्तियाति ये केचि खत्तियजातिका. ब्राह्मणाति ये केचि भोवादिका. देवतानन्ति आजीवकसावकानं आजीवका देवता…पे… दिसावतिकानं दिसा देवता. ये येसं दक्खिणेय्या, ते तेसं देवताति – खत्तिया ब्राह्मणा देवतानं.
यञ्ञमकप्पयिंसु ¶ पुथूध लोकेति. यञ्ञं वुच्चति देय्यधम्मो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं…पे… सेय्यावसथपदीपेय्यं. यञ्ञमकप्पयिंसूति येपि यञ्ञं एसन्ति गवेसन्ति परियेसन्ति…पे… सेय्यावसथपदीपेय्यं, तेपि यञ्ञं कप्पेन्ति. पुथूति यञ्ञा वा एते पुथू, यञ्ञयाजका वा एते पुथू, दक्खिणेय्या वा एते पुथू…पे… एवं दक्खिणेय्या वा एते पुथू. इध लोकेति मनुस्सलोकेति यञ्ञमकप्पयिंसु – पुथूध लोके.
आसीसमाना पुण्णक इत्थत्तन्ति. आसीसमानाति रूपपटिलाभं ¶ आसीसमाना, सद्दपटिलाभं आसीसमाना, गन्धपटिलाभं आसीसमाना, रसपटिलाभं आसीसमाना, फोट्ठब्बपटिलाभं आसीसमाना, पुत्तपटिलाभं आसीसमाना, दारपटिलाभं आसीसमाना, धनपटिलाभं आसीसमाना, यसपटिलाभं आसीसमाना, इस्सरियपटिलाभं आसीसमाना, खत्तियमहासालकुले अत्तभावपटिलाभं आसीसमाना, ब्राह्मणमहासालकुले ¶ अत्तभावपटिलाभं आसीसमाना, गहपतिमहासालकुले अत्तभावपटिलाभं आसीसमाना, चातुमहाराजिकेसु [चातुम्महाराजिकेसु (स्या.)] देवेसु अत्तभावपटिलाभं आसीसमाना, तावतिंसेसु देवेसु यामेसु देवेसु तुसितेसु देवेसु निम्मानरतीसु देवेसु परनिम्मितवसवत्तीसु देवेसु ब्रह्मकायिकेसु देवेसु अत्तभावपटिलाभं आसीसमाना इच्छमाना सादियमाना पत्थयमाना पिहयमाना अभिजप्पमानाति आसीसमाना.
पुण्णक इत्थत्तन्ति एत्थ अत्तभावाभिनिब्बत्तिं आसीसमाना एत्थ खत्तियमहासालकुले अत्तभावाभिनिब्बत्तिं आसीसमाना…पे… एत्थ ब्रह्मकायिकेसु देवेसु अत्तभावाभिनिब्बत्तिं आसीसमाना इच्छमाना सादियमाना पत्थयमाना पिहयमाना अभिजप्पमानाति आसीसमाना ¶ – पुण्णक इत्थत्तं.
जरं सिता यञ्ञमकप्पयिंसूति जरानिस्सिता ब्याधिनिस्सिता मरणनिस्सिता सोकपरिदेवदुक्खदोमनस्सुपायासनिस्सिता. यदेव ते जातिनिस्सिता तदेव ते जरानिस्सिता. यदेव ते जरानिस्सिता तदेव ते ब्याधिनिस्सिता. यदेव ते ब्याधिनिस्सिता तदेव ते मरणनिस्सिता. यदेव ते मरणनिस्सिता तदेव ते सोकपरिदेवदुक्खदोमनस्सुपायासनिस्सिता. यदेव ते सोकपरिदेवदुक्खदोमनस्सुपायासनिस्सिता तदेव ते गतिनिस्सिता. यदेव ते गतिनिस्सिता तदेव ते उपपत्तिनिस्सिता. यदेव ते उपपत्तिनिस्सिता तदेव ते पटिसन्धिनिस्सिता. यदेव ते पटिसन्धिनिस्सिता तदेव ते भवनिस्सिता. यदेव ते भवनिस्सिता ¶ तदेव ते संसारनिस्सिता. यदेव ते संसारनिस्सिता तदेव ते वट्टनिस्सिता अल्लीना उपगता अज्झोसिता अधिमुत्ताति – जरं सिता यञ्ञमकप्पयिंसु. तेनाह भगवा –
‘‘ये केचिमे इसयो मनुजा, [पुण्णकाति भगवा]
खत्तिया ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु पुथूध लोके, आसीसमाना पुण्णक इत्थत्तं;
जरं सिता यञ्ञमकप्पयिंसू’’ति.
ये ¶ केचिमे इसयो मनुजा, [इच्चायस्मा पुण्णको]
खत्तिया ¶ ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु पुथूध लोके, कच्चिसु ते भगवा यञ्ञपथे अप्पमत्ता;
अतारुं[अतारुं (स्या. क.)]जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मेतं.
ये केचिमे इसयो मनुजाति. ये केचीति…पे….
कच्चिसु ते भगवा यञ्ञपथे अप्पमत्ताति. कच्चिसूति संसयपुच्छा विमतिपुच्छा द्वेळ्हकपुच्छा अनेकंसपुच्छा – ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति – कच्चिसु. तेति यञ्ञयाजका वुच्चन्ति. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – कच्चिसु ते भगवा. यञ्ञपथे अप्पमत्ताति यञ्ञोयेव वुच्चति यञ्ञपथो. यथा अरियमग्गो अरियपथो देवमग्गो देवपथो ब्रह्ममग्गो ब्रह्मपथो, एवमेव यञ्ञोयेव वुच्चति यञ्ञपथो. अप्पमत्ताति यञ्ञपथे अप्पमत्ता सक्कच्चकारिनो सातच्चकारिनो अट्ठितकारिनो अनोलीनवुत्तिनो अनिक्खित्तच्छन्दा अनिक्खित्तधुरा तच्चरिता तब्बहुला तग्गरुका तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्याति – तेपि यञ्ञपथे अप्पमत्ता. येपि यञ्ञं एसन्ति गवेसन्ति परियेसन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं…पे… सेय्यावसथपदीपेय्यं सक्कच्चकारिनो…पे… तदधिपतेय्या, तेपि यञ्ञपथे ¶ अप्पमत्ता. येपि यञ्ञं अभिसङ्खरोन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं…पे… सेय्यावसथपदीपेय्यं सक्कच्चकारिनो…पे… तदधिपतेय्या, तेपि यञ्ञपथे अप्पमत्ता. येपि यञ्ञं देन्ति यजन्ति परिच्चजन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं…पे… सेय्यावसथपदीपेय्यं सक्कच्चकारिनो ¶ …पे… तदधिपतेय्या, तेपि यञ्ञपथे अप्पमत्ताति – कच्चिसु ते भगवा यञ्ञपथे अप्पमत्ता.
अतारुं जातिञ्च जरञ्च मारिसाति जरामरणं अतरिंसु उत्तरिंसु पतरिंसु समतिक्कमिंसु वीतिवत्तिंसु. मारिसाति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं मारिसाति – अतारु जातिञ्च जरञ्च मारिस.
पुच्छामि ¶ तं भगवा ब्रूहि मेतन्ति. पुच्छामि तन्ति पुच्छामि तं याचामि तं अज्झेसामि तं पसादेमि तं कथयस्सु मेति – पुच्छामि तं. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति – यदिदं भगवाति. ब्रूहि मेतन्ति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – पुच्छामि तं भगवा ब्रूहि मेतं. तेनाह सो ब्राह्मणो –
‘‘ये केचिमे इसयो मनुजा, [इच्चायस्मा पुण्णको]
खत्तिया ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु ¶ पुथूध लोके, कच्चिसु ते भगवा यञ्ञपथे अप्पमत्ता;
अतारु जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मेत’’न्ति.
आसीसन्ति[आसिंसन्ति (स्या.)]थोमयन्ति, अभिजप्पन्ति जुहन्ति; [पुण्णकाति भगवा]
कामाभिजप्पन्ति पटिच्च लाभं, ते याजयोगा भवरागरत्ता;
नातरिंसु जातिजरन्ति ब्रूमि.
आसीसन्ति थोमयन्ति अभिजप्पन्ति जुहन्तीति. आसीसन्तीति रूपपटिलाभं आसीसन्ति, सद्दपटिलाभं आसीसन्ति, गन्धपटिलाभं आसीसन्ति, रसपटिलाभं आसीसन्ति, फोट्ठब्बपटिलाभं आसीसन्ति, पुत्तपटिलाभं आसीसन्ति, दारपटिलाभं आसीसन्ति, धनपटिलाभं आसीसन्ति, यसपटिलाभं आसीसन्ति, इस्सरियपटिलाभं आसीसन्ति, खत्तियमहासालकुले अत्तभावपटिलाभं आसीसन्ति, ब्राह्मणमहासालकुले…पे… गहपतिमहासालकुले अत्तभावपटिलाभं आसीसन्ति, चातुमहाराजिकेसु देवेसु…पे… ब्रह्मकायिकेसु देवेसु अत्तभावपटिलाभं आसीसन्ति इच्छन्ति सादियन्ति पत्थयन्ति पिहयन्तीति – आसीसन्ति.
थोमयन्तीति ¶ यञ्ञं वा थोमेन्ति फलं वा थोमेन्ति दक्खिणेय्ये वा थोमेन्ति. कथं यञ्ञं थोमेन्ति? सुचिं दिन्नं [वियं दिन्नं (स्या.)], मनापं दिन्नं, पणीतं दिन्नं, कालेन ¶ दिन्नं, कप्पियं दिन्नं, विचेय्य दिन्नं, अनवज्जं दिन्नं, अभिण्हं दिन्नं ¶ ददं चित्तं पसादितन्ति – थोमेन्ति कित्तेन्ति वण्णेन्ति पसंसन्ति. एवं यञ्ञं थोमेन्ति.
कथं फलं थोमेन्ति? इतो निदानं रूपपटिलाभो भविस्सति…पे… ब्रह्मकायिकेसु देवेसु अत्तभावपटिलाभो भविस्सतीति – थोमेन्ति कित्तेन्ति वण्णेन्ति पसंसन्ति. एवं फलं थोमेन्ति.
कथं दक्खिणेय्ये थोमेन्ति? दक्खिणेय्या जातिसम्पन्ना गोत्तसम्पन्ना अज्झायका मन्तधरा तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदका वेय्याकरणा लोकायतमहापुरिसलक्खणेसु अनवयाति, वीतरागा वा रागविनयाय वा पटिपन्ना, वीतदोसा वा दोसविनयाय वा पटिपन्ना, वीतमोहा वा मोहविनयाय वा पटिपन्ना, सद्धासम्पन्ना सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्नाति – थोमेन्ति कित्तेन्ति वण्णेन्ति पसंसन्ति. एवं दक्खिणेय्ये थोमेन्तीति – आसीसन्ति थोमयन्ति.
अभिजप्पन्तीति रूपपटिलाभं अभिजप्पन्ति, सद्दपटिलाभं अभिजप्पन्ति, गन्धपटिलाभं अभिजप्पन्ति, रसपटिलाभं अभिजप्पन्ति…पे… ब्रह्मकायिकेसु देवेसु अत्तभावपटिलाभं अभिजप्पन्तीति ¶ – आसीसन्ति थोमयन्ति अभिजप्पन्ति. जुहन्तीति जुहन्ति देन्ति यजन्ति परिच्चजन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यन्ति – आसीसन्ति थोमयन्ति अभिजप्पन्ति जुहन्ति पुण्णकाति भगवा.
कामाभिजप्पन्ति पटिच्च लाभन्ति रूपपटिलाभं पटिच्च कामे अभिजप्पन्ति, सद्दपटिलाभं पटिच्च कामे अभिजप्पन्ति…पे… ब्रह्मकायिकेसु देवेसु अत्तभावपटिलाभं पटिच्च कामे अभिजप्पन्ति पजप्पन्तीति – कामाभिजप्पन्ति पटिच्च लाभं.
ते याजयोगा भवरागरत्ता नातरिंसु जातिजरन्ति ब्रूमीति तेति यञ्ञयाजका वुच्चन्ति, याजयोगाति याजयोगेसु युत्ता पयुत्ता आयुत्ता समायुत्ता तच्चरिता तब्बहुला तग्गरुका तन्निन्ना ¶ तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्याति – ते याजयोगा, भवरागरत्ताति भवरागो वुच्चति यो भवेसु भवच्छन्दो भवरागो भवनन्दी ¶ भवतण्हा भवसिनेहो भवपरिळाहो भवमुच्छा भवज्झोसानं. भवरागेन भवेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धाति – ते याजयोगा भवरागरत्ता.
नातरिंसु जातिजरन्ति ब्रूमीति ते याजयोगा भवरागरत्ता ¶ जातिजरामरणं नातरिंसु न उत्तरिंसु न पतरिंसु न समतिक्कमिंसु न वीतिवत्तिंसु, जातिजरामरणा अनिक्खन्ता अनिस्सटा अनतिक्कन्ता असमतिक्कन्ता अवीतिवत्ता अन्तोजातिजरामरणे परिवत्तन्ति अन्तोसंसारपथे परिवत्तन्ति. जातिया अनुगता जराय अनुसटा ब्याधिना अभिभूता मरणेन अब्भाहता अताणा अलेणा असरणा असरणीभूताति; ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – ते याजयोगा भवरागरत्ता नातरिंसु जातिजरन्ति ब्रूमि. तेनाह भगवा –
‘‘आसीसन्ति थोमयन्ति, अभिजप्पन्ति जुहन्ति; [पुण्णकाति भगवा]
कामाभिजप्पन्ति पटिच्च लाभं, ते याजयोगा भवरागरत्ता;
नातरिंसु जातिजरन्ति ब्रूमी’’ति.
ते चे नातरिंसु याजयोगा, [इच्चायस्मा पुण्णको]
यञ्ञेहि जातिञ्च जरञ्च मारिस;
अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिस;
पुच्छामि तं भगवा ब्रूहि मेतं.
ते चे नातरिंसु याजयोगाति ते यञ्ञयाजका याजयोगा भवरागरत्ता जातिजरामरणं नातरिंसु न उत्तरिंसु न पतरिंसु न समतिक्कमिंसु न वीतिवत्तिंसु, जातिजरामरणा अनिक्खन्ता अनिस्सटा ¶ अनतिक्कन्ता असमतिक्कन्ता अवीतिवत्ता अन्तोजातिजरामरणे परिवत्तन्ति अन्तोसंसारपथे परिवत्तन्ति. जातिया अनुगता जराय अनुसटा ब्याधिना अभिभूता मरणेन अब्भाहता अताणा अलेणा असरणा असरणीभूताति – ते चे नातरिंसु याजयोगा.
इच्चायस्मा ¶ पुण्णकोति. इच्चाति पदसन्धि…पे… आयस्मा पुण्णको.
यञ्ञेहि ¶ जातिञ्च जरञ्च मारिसाति. यञ्ञेहीति यञ्ञेहि पहूतेहि यञ्ञेहि विविधेहि यञ्ञेहि पुथूहि. मारिसाति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं मारिसाति – यञ्ञेहि जातिञ्च जरञ्च मारिस.
अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिसाति अथ को एसो सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय जातिजरामरणं अतरि उत्तरि पतरि समतिक्कमि वीतिवत्तयि [वीतिवत्ति (क.)]. मारिसाति पियवचनं गरुवचनं सगारवसप्पत्तिस्साधिवचनमेतं मारिसाति – अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिस.
पुच्छामि तं भगवा ब्रूहि मेतन्ति. पुच्छामि तन्ति पुच्छामि तं याचामि तं अज्झेसामि तं पसादेमि तं कथयस्सु मेतन्ति – पुच्छामि तं. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति – यदिदं भगवाति. ब्रूहि मेतन्ति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि ¶ पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – पुच्छामि तं भगवा ब्रूहि मेतं. तेनाह सो ब्राह्मणो –
‘‘ते चे नातरिंसु याजयोगा, [इच्चायस्मा पुण्णको]
यञ्ञेहि जातिञ्च जरञ्च मारिस;
अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिस;
पुच्छामि तं भगवा ब्रूहि मेत’’न्ति.
सङ्खाय लोकस्मि[लोकस्मिं (स्या. क.)]परोपरानि, [पुण्णकाति भगवा]
यस्सिञ्जितं नत्थि कुहिञ्चि लोके;
सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमि.
सङ्खाय लोकस्मि परोपरानीति सङ्खा वुच्चति ञाणं या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. परोपरानीति ओरं वुच्चति सकत्तभावो, परं वुच्चति परत्तभावो ओरं वुच्चति सकरूपवेदनासञ्ञासङ्खारविञ्ञाणं, परं वुच्चति पररूपवेदनासञ्ञासङ्खारविञ्ञाणं ¶ ¶ ; ओरं वुच्चति छ अज्झत्तिकानि आयतनानि, परं वुच्चति छ बाहिरानि आयतनानि. ओरं वुच्चति मनुस्सलोको, परं वुच्चति देवलोको; ओरं वुच्चति कामधातु, परं वुच्चति रूपधातु अरूपधातु; ओरं वुच्चति कामधातु रूपधातु, परं वुच्चति अरूपधातु. सङ्खाय लोकस्मि परोपरानीति परोपरानि अनिच्चतो सङ्खाय दुक्खतो रोगतो गण्डतो…पे… निस्सरणतो सङ्खाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – सङ्खाय लोकस्मि परोपरानि. पुण्णकाति भगवाति. पुण्णकाति भगवा तं ब्राह्मणं नामेन आलपति ¶ . भगवाति गारवाधिवचनमेतं…पे… यदिदं भगवाति – पुण्णकाति भगवा.
यस्सिञ्जितं नत्थि कुहिञ्चि लोकेति. यस्साति अरहतो खीणासवस्स. इञ्जितन्ति तण्हिञ्जितं दिट्ठिञ्जितं मानिञ्जितं किलेसिञ्जितं कामिञ्जितं. यस्सिमे इञ्जिता नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति, पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा. कुहिञ्चीति कुहिञ्चि किस्मिञ्चि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वा. लोकेति अपायलोके…पे… आयतनलोकेति – यस्सिञ्जितं नत्थि कुहिञ्चि लोके.
सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमीति. सन्तोति रागस्स सन्तत्ता सन्तो, दोसस्स…पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता विज्झातत्ता [निज्झातत्ता (क.) महानि. १८] निब्बुतत्ता विगतत्ता पटिपस्सद्धत्ता सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति सन्तो; विधूमोति कायदुच्चरितं विधूमितं विधमितं सोसितं विसोसितं ब्यन्तीकतं [ब्यन्तिकतं (क.)], वचीदुच्चरितं…पे… मनोदुच्चरितं विधूमितं विधमितं ¶ सोसितं विसोसितं ब्यन्तीकतं, रागो… दोसो… मोहो विधूमितो विधमितो सोसितो विसोसितो ब्यन्तीकतो, कोधो… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा सब्बे दुच्चरिता सब्बे दरथा सब्बे परिळाहा सब्बे सन्तापा सब्बाकुसलाभिसङ्खारा विधूमिता विधमिता सोसिता विसोसिता ब्यन्तीकता. अथ वा, कोधो वुच्चति धूमो –
मानो ¶ हि ते ब्राह्मण खारिभारो, कोधो धूमो भस्मनि [गम्मनि (स्या.)] मोसवज्जं;
जिव्हा सुजा हदयं [तप्परस्स (स्या.)] जोतिट्ठानं, अत्ता सुदन्तो पुरिसस्स जोति.
अपि ¶ च, दसहाकारेहि कोधो जायति – अनत्थं मे अचरीति कोधो जायति, अनत्थं मे चरतीति कोधो जायति, अनत्थं मे चरिस्सतीति कोधो जायति, पियस्स मे मनापस्स अनत्थं अचरि, अनत्थं चरति, अनत्थं चरिस्सतीति कोधो जायति, अप्पियस्स मे अमनापस्स अत्थं अचरि, अत्थं चरति, अत्थं चरिस्सतीति कोधो जायति, अट्ठाने वा पन कोधो जायति. यो एवरूपो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं ¶ विरोधो पटिविरोधो चण्डिक्कं असुरोपो [अस्सुरोपो (स्या.)] अनत्तमनता चित्तस्स – अयं वुच्चति कोधो.
अपि च, कोधस्स अधिमत्तपरित्तता वेदितब्बा. अत्थि कञ्चि [किञ्चि (क.) महानि. ८५] कालं कोधो चित्ताविलकरणमत्तो होति, न च ताव मुखकुलानविकुलानो होति. अत्थि कञ्चि कालं कोधो मुखकुलानविकुलानमत्तो होति, न च ताव हनुसञ्चोपनो होति. अत्थि कञ्चि कालं कोधो हनुसञ्चोपनमत्तो होति, न च ताव फरुसवाचं निच्छारणो [फरुसवाचनिच्छारणो (स्या.)] होति. अत्थि कञ्चि कालं कोधो फरुसवाचं निच्छारणमत्तो होति, न च ताव दिसाविदिसानुविलोकनो होति. अत्थि कञ्चि कालं कोधो दिसाविदिसानुविलोकनमत्तो होति, न च ताव दण्डसत्थपरामसनो होति. अत्थि कञ्चि कालं कोधो दण्डसत्थपरामसनमत्तो होति, न च ताव दण्डसत्थअब्भुक्किरणो होति. अत्थि कञ्चि कालं कोधो दण्डसत्थअब्भुक्किरणमत्तो होति, न च ताव दण्डसत्थअभिनिपातनो होति. अत्थि कञ्चि कालं कोधो दण्डसत्थअभिनिपातनमत्तो होति, न च ताव छिन्नविच्छिन्नकरणो होति. अत्थि कञ्चि कालं कोधो छिन्नविच्छिन्नकरणमत्तो होति, न ¶ च ताव सम्भञ्जनपलिभञ्जनो होति. अत्थि कञ्चि कालं कोधो सम्भञ्जनपलिभञ्जनमत्तो होति, न च ताव अङ्गमङ्गअपकड्ढनो होति. अत्थि कञ्चि कालं कोधो अङ्गमङ्गअपकड्ढनमत्तो होति, न च ताव जीवितावोरोपनो [जीवितपनासनो (स्या.) महानि. ८५] होति. अत्थि कञ्चि कालं कोधो जीवितावोरोपनमत्तो होति, न च ताव सब्बचागपरिच्चागाय ¶ सण्ठितो होति. यतो कोधो परं पुग्गलं घातेत्वा अत्तानं घातेति, एत्तावता कोधो परमुस्सदगतो परमवेपुल्लपत्तो होति. यस्स सो होति कोधो पहीनो समुच्छिन्नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो, सो वुच्चति – विधूमो.
कोधस्स पहीनत्ता विधूमो, कोधवत्थुस्स परिञ्ञातत्ता विधूमो, कोधहेतुस्स परिञ्ञातत्ता विधूमो, कोधहेतुस्स उपच्छिन्नत्ता विधूमो. अनीघोति रागो नीघो, दोसो नीघो, मोहो नीघो, कोधो नीघो, उपनाहो नीघो…पे… सब्बाकुसलाभिसङ्खारा नीघा. यस्सेते नीघा पहीना ¶ समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति अनीघो.
निरासोति आसा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसा आसा तण्हा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति निरासो. जातीति या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाति ओक्कन्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो. जराति या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको. सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमीति यो सन्तो च विधूमो च अनीघो च निरासो च, सो जातिजरामरणं अतरि उत्तरि पतरि समतिक्कमि वीतिवत्तयीति ¶ ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमि. तेनाह भगवा –
‘‘सङ्खाय ¶ लोकस्मि परोपरानि, [पुण्णकाति भगवा]
यस्सिञ्जितं नत्थि कुहिञ्चि लोके;
सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति.
सहगाथापरियोसाना…पे… पञ्जलिको भगवन्तं नमस्समानो निसिन्नो होति – ‘‘सत्था मे भन्ते भगवा, सावकोहमस्मी’’ति.
पुण्णकमाणवपुच्छानिद्देसो ततियो.
४. मेत्तगूमाणवपुच्छानिद्देसो
पुच्छामि ¶ तं भगवा ब्रूहि मेतं, [इच्चायस्मा मेत्तगू]
मञ्ञामि तं वेदगू भावितत्तं;
कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिमनेकरूपा.
पुच्छामि ¶ तं भगवा ब्रूहि मेतन्ति. पुच्छामीति तिस्सो पुच्छा – अदिट्ठजोतना पुच्छा, दिट्ठसंसन्दना पुच्छा, विमतिच्छेदना पुच्छा. कतमा अदिट्ठजोतना पुच्छा? पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं. तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूतत्थाय विभावनत्थाय पञ्हं पुच्छति – अयं अदिट्ठजोतना पुच्छा.
कतमा दिट्ठसंसन्दना पुच्छा? पकतिया लक्खणं ञातं होति दिट्ठं तुलितं तीरितं विभूतं विभावितं. अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति – अयं दिट्ठसंसन्दना पुच्छा.
कतमा विमतिच्छेदना पुच्छा? पकतिया संसयपक्खन्दो होति विमतिपक्खन्दो द्वेळ्हकजातो – ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति? सो विमतिच्छेदनत्थाय पञ्हं पुच्छति – अयं विमतिच्छेदना पुच्छा. इमा तिस्सो पुच्छा.
अपरापि ¶ तिस्सो पुच्छा – मनुस्सपुच्छा, अमनुस्सपुच्छा, निम्मितपुच्छा. कतमा मनुस्सपुच्छा? मनुस्सा बुद्धं भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति, भिक्खू पुच्छन्ति, भिक्खुनियो पुच्छन्ति, उपासका पुच्छन्ति, उपासिकायो पुच्छन्ति, राजानो पुच्छन्ति ¶ खत्तिया पुच्छन्ति, ब्राह्मणा पुच्छन्ति, वेस्सा पुच्छन्ति, सुद्दा पुच्छन्ति, गहट्ठा पुच्छन्ति, पब्बजिता पुच्छन्ति – अयं मनुस्सपुच्छा.
कतमा अमनुस्सपुच्छा? अमनुस्सा बुद्धं भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति, नागा पुच्छन्ति, सुपण्णा पुच्छन्ति, यक्खा पुच्छन्ति, असुरा पुच्छन्ति, गन्धब्बा पुच्छन्ति, महाराजानो पुच्छन्ति, इन्दा पुच्छन्ति, ब्रह्मा पुच्छन्ति, देवा पुच्छन्ति – अयं अमनुस्सपुच्छा.
कतमा निम्मितपुच्छा? भगवा रूपं अभिनिम्मिनाति मनोमयं सब्बङ्गपच्चङ्गं अहीनिन्द्रियं. सो निम्मितो बुद्धं भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छति. भगवा विसज्जेति. अयं निम्मितपुच्छा. इमा तिस्सो पुच्छा.
अपरापि तिस्सो पुच्छा – अत्तत्थपुच्छा, परत्थपुच्छा, उभयत्थपुच्छा…पे… अपरापि तिस्सो ¶ पुच्छा – दिट्ठधम्मिकत्थपुच्छा, सम्परायिकत्थपुच्छा ¶ , परमत्थपुच्छा… अपरापि तिस्सो पुच्छा – अनवज्जत्थपुच्छा, निक्किलेसत्थपुच्छा, वोदानत्थपुच्छा… अपरापि तिस्सो पुच्छा – अतीतपुच्छा, अनागतपुच्छा, पच्चुप्पन्नपुच्छा… अपरापि तिस्सो पुच्छा – अज्झत्तपुच्छा, बहिद्धापुच्छा, अज्झत्तबहिद्धापुच्छा… अपरापि तिस्सो पुच्छा – कुसलपुच्छा, अकुसलपुच्छा, अब्याकतपुच्छा… अपरापि तिस्सो पुच्छा – खन्धपुच्छा, धातुपुच्छा आयतनपुच्छा… अपरापि तिस्सो पुच्छा – सतिपट्ठानपुच्छा, सम्मप्पधानपुच्छा, इद्धिपादपुच्छा… अपरापि तिस्सो पुच्छा – इन्द्रियपुच्छा, बलपुच्छा, बोज्झङ्गपुच्छा… अपरापि तिस्सो पुच्छा – मग्गपुच्छा, फलपुच्छा, निब्बानपुच्छा….
पुच्छामि तन्ति पुच्छामि तं याचामि तं अज्झेसामि तं पसादेमि तं ‘‘कथयस्सु मे’’ति पुच्छामि तं. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति – यदिदं भगवाति. ब्रूहि मेतन्ति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – पुच्छामि तं भगवा ब्रूहि मेतं.
इच्चायस्मा मेत्तगूति इच्चाति पदसन्धि…पे… इच्चायस्मा मेत्तगू.
मञ्ञामि तं वेदगू भावितत्तन्ति. वेदगूति तं मञ्ञामि, भावितत्तोति ¶ तं मञ्ञामि, एवं जानामि, एवं आजानामि एवं पटिजानामि एवं पटिविज्झामि. वेदगू भावितत्तोति कथञ्च भगवा वेदगू? वेदा वुच्चन्ति चतूसु मग्गेसु ञाणं पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं…पे… धम्मविचयसम्बोज्झङ्गो वीमंसा ¶ विपस्सना सम्मादिट्ठि. भगवा तेहि वेदेहि जातिजरामरणस्स अन्तगतो अन्तप्पत्तो कोटिगतो कोटिप्पत्तो परियन्तगतो परियन्तप्पत्तो वोसानगतो वोसानप्पत्तो ताणगतो ताणप्पत्तो लेणगतो लेणप्पत्तो सरणगतो सरणप्पत्तो अभयगतो अभयप्पत्तो अच्चुतगतो अच्चुतप्पत्तो अमतगतो अमतप्पत्तो निब्बानगतो निब्बानप्पत्तो. वेदानं वा अन्तगतोति वेदगू; वेदेहि वा अन्तगतोति वेदगू; सत्तन्नं वा धम्मानं विदितत्ता वेदगू; सक्कायदिट्ठि विदिता होति, विचिकिच्छा विदिता होति, सीलब्बतपरामासो विदितो होति, रागो दोसो मोहो मानो विदितो होति, विदितास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
वेदानि ¶ विचेय्य केवलानि, [सभियाति भगवा]
समणानं यानीधत्थि [यानि पत्थि (स्या.), यानि अत्थि (क.) सु. नि. ५३४] ब्राह्मणानं;
सब्बवेदनासु वीतरागो;
सब्बं वेदमतिच्च वेदगू सोति.
एवं भगवा वेदगू.
कथं ¶ भगवा भावितत्तो? भगवा भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञो भावितसतिपट्ठानो भावितसम्मप्पधानो भावितइद्धिपादो भावितइन्द्रियो भावितबलो भावितबोज्झङ्गो भावितमग्गो, पहीनकिलेसो पटिविद्धाकुप्पो सच्छिकतनिरोधो. दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, मग्गो भावितो, निरोधो सच्छिकतो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं, अपरित्तो महन्तो गम्भीरो अप्पमेय्यो दुप्परियोगाळ्हो बहुरतनो सागरूपमो [सागरसमो (क.)] छळङ्गुपेक्खाय समन्नागतो होति.
चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा, घानेन गन्धं घायित्वा, जिव्हाय रसं सायित्वा, कायेन फोट्ठब्बं फुसित्वा, मनसा धम्मं ¶ विञ्ञाय नेव सुमनो होति न दुम्मनो; उपेक्खको विहरति सतो सम्पजानो.
चक्खुना रूपं दिस्वा मनापं रूपं नाभिगिज्झति नाभिहंसति [नाभिपिहयति (स्या.) महानि. ९०] न रागं जनेति. तस्स ठितोव कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं. चक्खुना खो पनेव रूपं दिस्वा अमनापं न मङ्कु होति अप्पतिट्ठितचित्तो [अप्पतिट्ठीनचित्तो (स्या.)] अलीनमनसो [आदिनमनसो (स्या.) महानि. ९०] अब्यापन्नचेतसो. तस्स ठितोव कायो होति ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय मनापं ¶ नाभिगिज्झति नाभिहंसति न रागं जनेति. तस्स ठितोव कायो होति ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं. मनसायेव खो पन धम्मं विञ्ञाय अमनापं न मङ्कु होति. अप्पतिट्ठितचित्तो अलीनमनसो अब्यापन्नचेतसो तस्स ठितोव कायो होति ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं.
चक्खुना ¶ रूपं दिस्वा मनापामनापेसु रूपेसु ठितोव कायो होति ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं. सोतेन सद्दं सुत्वा…पे… मनसा धम्मं विञ्ञाय मनापामनापेसु धम्मेसु ठितोव कायो होति ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं.
चक्खुना रूपं दिस्वा रजनीये न रज्जति, दुस्सनीये [दोसनीये (स्या. क.) महानि. ९०] न दुस्सति, मोहनीये न मुय्हति, कोपनीये न कुप्पति, मदनीये न मज्जति, किलेसनीये न किलिस्सति. सोतेन सद्दं सुत्वा…पे… मनसा धम्मं विञ्ञाय रजनीये न रज्जति, दुस्सनीये न दुस्सति, मोहनीये न मुय्हति, कोपनीये न कुप्पति, मदनीये न मज्जति, किलेसनीये न किलिस्सति.
दिट्ठे दिट्ठमत्तो, सुते सुतमत्तो, मुते मुतमत्तो, विञ्ञाते विञ्ञातमत्तो. दिट्ठे न लिम्पति, सुते न लिम्पति, मुते न लिम्पति, विञ्ञाते न लिम्पति. दिट्ठे अनूपयो [अनुपयो (स्या.), अनुसयो (क.) महानि. ९०] अनपायो अनिस्सितो अप्पटिबद्धो ¶ विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरति. सुते…पे… मुते ¶ … विञ्ञाते अनूपयो [अनुपयो (स्या.), अनुसयो (क.) महानि. ९०] अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरति.
संविज्जति भगवतो चक्खु, पस्सति भगवा चक्खुना रूपं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो भगवा. संविज्जति भगवतो सोतं, सुणाति भगवा सोतेन सद्दं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो भगवा. संविज्जति भगवतो घानं, घायति भगवा घानेन गन्धं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो भगवा. संविज्जति भगवतो जिव्हा, सायति भगवा जिव्हाय रसं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो भगवा. संविज्जति भगवतो कायो, फुसति भगवा कायेन फोट्ठब्बं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो भगवा. संविज्जति भगवतो मनो, विजानाति भगवा मनसा धम्मं, छन्दरागो भगवतो नत्थि, सुविमुत्तचित्तो भगवा.
चक्खु रूपारामं रूपरतं रूपसम्मुदितं, तं भगवतो [भगवता (स्या.) महानि. ९०] दन्तं गुत्तं रक्खितं संवुतं; तस्स च संवराय धम्मं देसेति. सोतं सद्दारामं सद्दरतं…पे… घानं गन्धारामं गन्धरतं… जिव्हा रसारामा रसरता रससम्मुदिता, सा भगवतो दन्ता गुत्ता रक्खिता संवुता; तस्स च संवराय धम्मं देसेति. कायो फोट्ठब्बारामो फोट्ठब्बरतो फोट्ठब्बसम्मुदितो… मनो धम्मारामो धम्मरतो ¶ धम्मसम्मुदितो, सो भगवतो दन्तो गुत्तो रक्खितो संवुतो; तस्स च संवराय धम्मं देसेति –
‘‘दन्तं नयन्ति समितिं, दन्तं राजाभिरूहति;
दन्तो ¶ सेट्ठो मनुस्सेसु, योतिवाक्यं तितिक्खति.
‘‘वरमस्सतरा दन्ता, आजानीया च [आजानियाव (स्या.) ध. प. ३२२] सिन्धवा;
कुञ्जरा च [कुञ्जराव (स्या.)] महानागा, अत्तदन्तो ततो वरं.
‘‘न हि एतेहि यानेहि, गच्छेय्य अगतं दिसं;
यथात्तना सुदन्तेन, दन्तो दन्तेन गच्छति.
‘‘विधासु ¶ न विकम्पन्ति, विप्पमुत्ता पुनब्भवा;
दन्तभूमिं अनुप्पत्ता, ते लोके विजिताविनो.
‘‘यस्सिन्द्रियानि भावितानि, अज्झत्तञ्च बहिद्धा च सब्बलोके;
निब्बिज्झ इमं परञ्च लोकं, कालं कङ्खति भावितो स दन्तो’’ति [सुदन्तोति (स्या.) सु. नि. ५२१; महानि. ९०].
एवं भगवा भावितत्तोति.
मञ्ञामि तं वेदगू भावितत्तं, कुतो नु दुक्खा समुदागता इमेति. कुतो नूति संसयपुच्छा विमतिपुच्छा द्वेळ्हकपुच्छा अनेकंसपुच्छा – ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति – कुतो नु. दुक्खाति जातिदुक्खं, जरादुक्खं, ब्याधिदुक्खं, मरणदुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं, ब्यसनं दुक्खं, नेरयिकं दुक्खं, तिरच्छानयोनिकं दुक्खं, पेत्तिविसयिकं दुक्खं, मानुसिकं दुक्खं, गब्भोक्कन्तिमूलकं दुक्खं, गब्भट्ठितिमूलकं दुक्खं, गब्भवुट्ठानमूलकं दुक्खं, जातस्सूपनिबन्धकं दुक्खं, जातस्स पराधेय्यकं दुक्खं, अत्तूपक्कमं दुक्खं, परूपक्कमं दुक्खं, दुक्खदुक्खं, सङ्खारदुक्खं, विपरिणामदुक्खं ¶ , चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो कासो सासो पिनासो डाहो जरो कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका कुट्ठं गण्डो किलासो सोसो अपमारो दद्दु कण्डु कच्छु रखसा वितच्छिका लोहितपित्तं मधुमेहो अंसा पिळका भगन्दला पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना आबाधा वातसमुट्ठाना आबाधा सन्निपातिका आबाधा उतुपरिणामजा आबाधा विसमपरिहारजा आबाधा ओपक्कमिका आबाधा कम्मविपाकजा आबाधा सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो डंसमकसवातातपसरीसपसम्फस्सं दुक्खं, मातुमरणं दुक्खं ¶ , पितुमरणं दुक्खं, भातुमरणं दुक्खं, भगिनिमरणं दुक्खं, पुत्तमरणं दुक्खं, धीतुमरणं दुक्खं, ञातिब्यसनं दुक्खं, रोगब्यसनं दुक्खं, भोगब्यसनं दुक्खं, सीलब्यसनं दुक्खं, दिट्ठिब्यसनं दुक्खं; येसं धम्मानं आदितो समुदागमनं पञ्ञायति, अत्थङ्गमतो निरोधो पञ्ञायति, कम्मसन्निस्सितो विपाको, विपाकसन्निस्सितं कम्मं, नामसन्निस्सितं रूपं, रूपसन्निस्सितं ¶ नामं, जातिया अनुगतं, जराय अनुसटं, ब्याधिना अभिभूतं, मरणेन अब्भाहतं, दुक्खे पतिट्ठितं, अताणं अलेणं असरणं असरणीभूतं – इमे वुच्चन्ति दुक्खा. इमे दुक्खा कुतो समुदागता कुतो जाता कुतो सञ्जाता कुतो निब्बत्ता कुतो अभिनिब्बत्ता कुतो पातुभूता किंनिदाना किंसमुदया किंजातिका किंपभवाति, इमेसं दुक्खानं मूलं पुच्छति हेतुं पुच्छति निदानं ¶ पुच्छति सम्भवं पुच्छति पभवं पुच्छति समुट्ठानं पुच्छति आहारं पुच्छति आरम्मणं पुच्छति पच्चयं पुच्छति समुदयं पुच्छति पपुच्छति याचति अज्झेसति पसादेतीति – कुतो नु दुक्खा समुदागता इमे.
ये केचि लोकस्मिमनेकरूपाति. ये केचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – ये केचीति. लोकस्मिन्ति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोके. अनेकरूपाति अनेकविधा नानाप्पकारा दुक्खाति – ये केचि लोकस्मिमनेकरूपा. तेनाह सो ब्राह्मणो –
‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्चायस्मा मेत्तगू]
मञ्ञामि तं वेदगू भावितत्तं;
कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिमनेकरूपा’’ति.
दुक्खस्स वे मं पभवं अपुच्छसि, [मेत्तगूति भगवा]
तं ते पवक्खामि यथा पजानं;
उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा.
दुक्खस्स वे मं पभवं अपुच्छसीति. दुक्खस्साति जातिदुक्खस्स जरादुक्खस्स ब्याधिदुक्खस्स मरणदुक्खस्स सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खस्स. पभवं अपुच्छसीति दुक्खस्स मूलं पुच्छसि हेतुं पुच्छसि निदानं पुच्छसि सम्भवं पुच्छसि ¶ पभवं पुच्छसि समुट्ठानं पुच्छसि आहारं पुच्छसि आरम्मणं पुच्छसि पच्चयं पुच्छसि समुदयं पुच्छसि याचसि अज्झेससि पसादेसीति – दुक्खस्स वे मं पभवं अपुच्छसि. मेत्तगूति भगवा तं ब्राह्मणं ¶ नामेन आलपति. भगवाति ¶ गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – मेत्तगूति भगवा.
तं ते पवक्खामि यथा पजानन्ति. तन्ति दुक्खस्स मूलं पवक्खामि हेतुं पवक्खामि निदानं पवक्खामि सम्भवं पवक्खामि पभवं पवक्खामि समुट्ठानं पवक्खामि आहारं पवक्खामि आरम्मणं पवक्खामि पच्चयं पवक्खामि समुदयं पवक्खामि आचिक्खिस्सामि देसेस्सामि पञ्ञपेस्सामि पट्ठपेस्सामि विवरिस्सामि विभजिस्सामि उत्तानीकरिस्सामि पकासेस्सामीति – तं ते पवक्खामि. यथा पजानन्ति यथा पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो. न इतिहीतिहं न इतिकिराय न परम्पराय न पिटकसम्पदाय [न पिटकसम्पदानेन (क.) महानि. १५६] न तक्कहेतु न नयहेतु न आकारपरिवितक्केन न दिट्ठिनिज्झानक्खन्तिया सामं सयमभिञ्ञातं अत्तपच्चक्खधम्मं तं कथयिस्सामीति – तं ते पवक्खामि यथा पजानं.
उपधिनिदाना पभवन्ति दुक्खाति. उपधीति दस उपधी – तण्हूपधि, दिट्ठूपधि, किलेसूपधि, कम्मूपधि, दुच्चरितूपधि, आहारूपधि, पटिघूपधि, चतस्सो उपादिन्नधातुयो उपधी, छ अज्झत्तिकानि आयतनानि उपधी, छ विञ्ञाणकाया उपधी, सब्बम्पि दुक्खं दुक्खमनट्ठेन [दुक्खट्ठेन (स्या.)] उपधि. इमे ¶ वुच्चन्ति दस उपधी. दुक्खाति जातिदुक्खं जरादुक्खं ब्याधिदुक्खं मरणदुक्खं सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं नेरयिकं दुक्खं…पे… दिट्ठिब्यसनं दुक्खं. येसं धम्मानं आदितो समुदागमनं पञ्ञायति, अत्थङ्गमतो निरोधो पञ्ञायति, कम्मसन्निस्सितो विपाको, विपाकसन्निस्सितं कम्मं, नामसन्निस्सितं रूपं, रूपसन्निस्सितं नामं, जातिया अनुगतं, जराय अनुसटं, ब्याधिना अभिभूतं, मरणेन अब्भाहतं, दुक्खे पतिट्ठितं, अताणं अलेणं असरणं असरणीभूतं – इमे वुच्चन्ति दुक्खा. इमे दुक्खा उपधिनिदाना उपधिहेतुका उपधिपच्चया उपधिकारणा होन्ति पभवन्ति सम्भवन्ति जायन्ति सञ्जायन्ति निब्बत्तन्ति पातुभवन्तीति – उपधिनिदाना पभवन्ति दुक्खा.
ये केचि लोकस्मिमनेकरूपाति. ये केचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – ये केचीति. लोकस्मिन्ति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके ¶ आयतनलोके. अनेकरूपाति अनेकविधा नानप्पकारा दुक्खाति – ये केचि लोकस्मिमनेकरूपा. तेनाह भगवा –
‘‘दुक्खस्स ¶ वे मं पभवं अपुच्छसि, [मेत्तगूति भगवा]
तं ते पवक्खामि यथा पजानं;
उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा’’ति.
यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो;
तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी.
यो ¶ वे अविद्वा उपधिं करोतीति. योति यो यादिसो यथायुत्तो यथाविहितो यथापकारो यंठानप्पत्तो यंधम्मसमन्नागतो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा देवो वा मनुस्सो वा. अविद्वाति अविज्जागतो अञ्ञाणी अविभावी दुप्पञ्ञो. उपधिं करोतीति तण्हूपधिं करोति, दिट्ठूपधिं करोति, किलेसूपधिं करोति, कम्मूपधिं करोति, दुच्चरितूपधिं करोति, आहारूपधिं करोति, पटिघूपधिं करोति, चतस्सो उपादिन्नधातुयो उपधी करोति, छ अज्झत्तिकानि आयतनानि उपधी करोति, छ विञ्ञाणकाये उपधी करोति जनेति सञ्जनेति निब्बत्तेति अभिनिब्बत्तेतीति – अविद्वा उपधिं करोति.
पुनप्पुनं दुक्खमुपेति मन्दोति पुनप्पुनं जातिदुक्खं जरादुक्खं ब्याधिदुक्खं मरणदुक्खं सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं एति समुपेति उपगच्छति गण्हाति परामसति अभिनिविसतीति – पुनप्पुनं दुक्खमुपेति. मन्दोति मन्दो मोमुहो अविद्वा अविज्जागतो अञ्ञाणी अविभावी दुप्पञ्ञोति – पुनप्पुनं दुक्खमुपेति मन्दो.
तस्मा पजानं उपधिं न कयिराति. तस्माति तंकारणा तंहेतु तप्पच्चया तंनिदाना एतं आदीनवं सम्पस्समानो उपधीसूति तस्मा. पजानन्ति पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो, ‘‘सब्बे सङ्खारा अनिच्चा’’ति पजानन्तो आजानन्तो ¶ विजानन्तो पटिविजानन्तो पटिविज्झन्तो ¶ , ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो. उपधिं न कयिराति तण्हूपधिं न करेय्य, दिट्ठूपधिं न करेय्य, किलेसूपधिं न करेय्य, दुच्चरितूपधिं न करेय्य, आहारूपधिं न करेय्य, पटिघूपधिं न करेय्य, चतस्सो उपादिन्नधातुयो उपधी न करेय्य, छ अज्झत्तिकानि ¶ आयतनानि उपधी न करेय्य, छ विञ्ञाणकाये उपधी न करेय्य, न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्याति – तस्मा पजानं उपधिं न कयिरा.
दुक्खस्साति जातिदुक्खस्स जरादुक्खस्स ब्याधिदुक्खस्स मरणदुक्खस्स सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खस्स. पभवानुपस्सीति दुक्खस्स मूलानुपस्सी हेतानुपस्सी निदानानुपस्सी सम्भवानुपस्सी पभवानुपस्सी समुट्ठानानुपस्सी आहारानुपस्सी आरम्मणानुपस्सी पच्चयानुपस्सी समुदयानुपस्सी. अनुपस्सना वुच्चति ञाणं. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. इमाय अनुपस्सनाय पञ्ञाय उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो. सो वुच्चति अनुपस्सीति – दुक्खस्स जातिप्पभवानुपस्सी. तेनाह भगवा –
‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो;
तस्मा ¶ पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी’’ति.
यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि;
कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्च;
तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो.
यं तं अपुच्छिम्ह अकित्तयी नोति यं तं अपुच्छिम्ह अयाचिम्ह अज्झेसिम्ह पसादयिम्ह. अकित्तयी नोति कित्तितं [अकित्ति तं (स्या.) एवमीदिसेसु पदेसु अतीतविभत्तिवसेन महानि. ११०] पकित्तितं आचिक्खितं देसितं पञ्ञपितं ¶ [पञ्ञापितं (क.)] पट्ठपितं विवरितं विभत्तं उत्तानीकतं पकासितन्ति – यं तं अपुच्छिम्ह अकित्तयी नो.
अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहीति अञ्ञं तं पुच्छाम, अञ्ञं तं याचाम, अञ्ञं तं अज्झेसाम, अञ्ञं तं पसादेम, उत्तरि तं पुच्छाम. तदिङ्घ ब्रूहीति इङ्घ ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि.
कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्चाति. कथं नूति संसयपुच्छा विमतिपुच्छा द्वेळ्हकपुच्छा अनेकंसपुच्छा – ‘‘एवं नु खो, ननु खो, किं नु खो, कथं नु खो’’ति – कथं नु. धीराति धीरा पण्डिता पञ्ञवन्तो बुद्धिमन्तो ञाणिनो विभाविनो मेधाविनो ¶ . ओघन्ति कामोघं भवोघं दिट्ठोघं अविज्जोघं. जातीति या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाति ओक्कन्ति निब्बत्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो. जराति या ¶ तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको. सोकोति ञातिब्यसनेन वा फुट्ठस्स भोगब्यसनेन वा फुट्ठस्स रोगब्यसनेन वा फुट्ठस्स सीलब्यसनेन वा फुट्ठस्स दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन वा समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन वा फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको अन्तोडाहो अन्तोपरिडाहो चेतसो परिज्झायना दोमनस्सं सोकसल्लं. परिदेवोति ञातिब्यसनेन वा फुट्ठस्स भोगब्यसनेन वा फुट्ठस्स रोगब्यसनेन वा फुट्ठस्स सीलब्यसनेन वा फुट्ठस्स दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन वा समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन वा फुट्ठस्स आदेवो परिदेवो आदेवना परिदेवना आदेवितत्तं परिदेवितत्तं वाचा पलापो [लापो पलापो (स्या.) धम्मसङ्गणिये] विप्पलापो लालप्पो लालप्पना लालप्पितत्तं [लालप्पायना लालप्पायितत्तं (बहूसु) जरासुत्तनिद्देसट्ठकथा ओलोकेतब्बा].
कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्चाति धीरा कथं ओघञ्च जातिञ्च जरञ्च सोकञ्च परिदेवञ्च तरन्ति उत्तरन्ति पतरन्ति समतिक्कमन्ति ¶ वीतिवत्तन्तीति – कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्च.
तं मे मुनी साधु वियाकरोहीति. तन्ति यं पुच्छामि यं याचामि यं अज्झेसामि यं पसादेमि. मुनीति मोनं वुच्चति ञाणं ¶ . या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. भगवा तेन ञाणेन समन्नागतो मुनि मोनप्पत्तो. तीणि मोनेय्यानि – कायमोनेय्यं वचीमोनेय्यं मनोमोनेय्यं.
कतमं कायमोनेय्यं? तिविधानं कायदुच्चरितानं पहानं कायमोनेय्यं. तिविधं कायसुचरितं कायमोनेय्यं. कायारम्मणे ञाणं कायमोनेय्यं. कायपरिञ्ञा कायमोनेय्यं. परिञ्ञासहगतो मग्गो कायमोनेय्यं. काये छन्दरागस्स पहानं कायमोनेय्यं. कायसङ्खारनिरोधो चतुत्थज्झानसमापत्ति कायमोनेय्यं. इदं कायमोनेय्यं.
कतमं वचीमोनेय्यं? चतुब्बिधानं वचीदुच्चरितानं पहानं वचीमोनेय्यं. चतुब्बिधं वचीसुचरितं वचीमोनेय्यं. वाचारम्मणे ञाणं वचीमोनेय्यं. वाचापरिञ्ञा वचीमोनेय्यं. परिञ्ञासहगतो ¶ मग्गो वचीमोनेय्यं. वाचाय छन्दरागस्स पहानं वचीमोनेय्यं. वचीसङ्खारनिरोधो दुतियज्झानसमापत्ति वचीमोनेय्यं. इदं वचीमोनेय्यं.
कतमं मनोमोनेय्यं? तिविधानं मनोदुच्चरितानं पहानं मनोमोनेय्यं. तिविधं मनोसुचरितं मनोमोनेय्यं. चित्तारम्मणे ञाणं मनोमोनेय्यं. चित्तपरिञ्ञा मनोमोनेय्यं. परिञ्ञासहगतो मग्गो मनोमोनेय्यं. चित्ते छन्दरागस्स पहानं मनोमोनेय्यं. चित्तसङ्खारनिरोधो सञ्ञावेदयितनिरोधसमापत्ति मनोमोनेय्यं. इदं मनोमोनेय्यं ¶ .
कायमुनिं वचीमुनिं [वाचामुनिं (बहूसु) इतिवु. ६७], मनोमुनिमनासवं;
मुनिं मोनेय्यसम्पन्नं, आहु सब्बप्पहायिनं.
कायमुनिं वचीमुनिं, मनोमुनिमनासवं;
मुनिं मोनेय्यसम्पन्नं, आहु निन्हातपापकन्ति.
इमेहि ¶ तीहि मोनेय्येहि धम्मेहि समन्नागता. छ मुनिनो [मुनयो (स्या.) महानि. १४] – अगारमुनिनो, अनगारमुनिनो, सेखमुनिनो [सेक्खमुनिनो (स्या. क.)], असेखमुनिनो, पच्चेकमुनिनो मुनिमुनिनोति. कतमे अगारमुनिनो? ये ते अगारिका दिट्ठपदा विञ्ञातसासना – इमे अगारमुनिनो. कतमे अनगारमुनिनो? ये ते पब्बजिता दिट्ठपदा विञ्ञातसासना – इमे अनगारमुनिनो. सत्त सेखा सेखमुनिनो. अरहन्तो असेखमुनिनो. पच्चेकसम्बुद्धा पच्चेकमुनिनो. तथागता अरहन्तो सम्मासम्बुद्धा मुनिमुनिनो.
न मोनेन मुनी [मुनि (स्या. क.) ध. प. २६८] होति, मूळ्हरूपो अविद्दसु;
यो च तुलंव पग्गय्ह, वरमादाय पण्डितो.
पापानि परिवज्जेति, स मुनी तेन सो मुनि;
यो मुनाति उभो लोके, मुनि तेन पवुच्चति.
असतञ्च सतञ्च ञत्वा धम्मं, अज्झत्तं बहिद्धा च सब्बलोके;
देवमनुस्सेहि पूजनीयो [पूजितो (स्या. क.) महानि. १४], सङ्गजालमतिच्च ¶ [सङ्ग जालमतिच्च, सु. नि. ५३२] सो मुनीति.
साधु वियाकरोहीति तं साधु आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – तं मे मुनी साधु वियाकरोहि. तथा हि ते विदितो एस ¶ धम्मोति तथा हि ते विदितो तुलितो तीरितो विभूतो विभावितो एस धम्मोति – तथा हि ते विदितो एस धम्मो. तेनाह सो ब्राह्मणो –
‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि;
कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्च;
तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’ति.
कित्तयिस्सामि ¶ ते धम्मं, [मेत्तगूति भगवा]
दिट्ठे धम्मे अनीतिहं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं.
कित्तयिस्सामि ते धम्मन्ति. धम्मन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं, चत्तारो सतिपट्ठाने, चत्तारो सम्मप्पधाने, चत्तारो इद्धिपादे ¶ , पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गे, अरियं अट्ठङ्गिकं मग्गं, निब्बानञ्च, निब्बानगामिनिञ्च पटिपदं कित्तयिस्सामि आचिक्खिस्सामि देसेस्सामि पञ्ञपेस्सामि पट्ठपेस्सामि विवरिस्सामि विभजिस्सामि उत्तानीकरिस्सामि पकासिस्सामीति – कित्तयिस्सामि ते धम्मं. मेत्तगूति भगवा तं ब्राह्मणं नामेन आलपति.
दिट्ठे धम्मे अनीतिहन्ति. दिट्ठे धम्मेति दिट्ठे धम्मे ञाते धम्मे तुलिते धम्मे तीरिते धम्मे विभूते धम्मे विभाविते धम्मे सब्बे सङ्खारा अनिच्चाति…पे… यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्ति दिट्ठे धम्मे ञाते धम्मे तुलिते धम्मे तीरिते धम्मे विभूते धम्मे विभाविते धम्मेति – एवम्पि दिट्ठे धम्मे कथयिस्सामि. अथ वा, दुक्खे दिट्ठे दुक्खं कथयिस्सामि, समुदये दिट्ठे समुदयं कथयिस्सामि, मग्गे दिट्ठे मग्गं कथयिस्सामि, निरोधे दिट्ठे निरोधं कथयिस्सामीति – एवम्पि दिट्ठे धम्मे कथयिस्सामि. अथ वा, दिट्ठे धम्मे सन्दिट्ठिकं अकालिकं एहिपस्सिकं ओपनेय्यिकं पच्चत्तं वेदितब्बं विञ्ञूहीति – एवम्पि दिट्ठे धम्मे कथयिस्सामीति दिट्ठे धम्मे. अनीतिहन्ति न इतिहीतिहं न इतिकिराय न परम्पराय न पिटकसम्पदाय न तक्कहेतु न नयहेतु न आकारपरिवितक्केन न दिट्ठिनिज्झानक्खन्तिया, सामं सयमभिञ्ञातं अत्तपच्चक्खधम्मं, तं कथयिस्सामीति – दिट्ठे धम्मे अनीतिहं.
यं ¶ विदित्वा सतो चरन्ति यं विदितं कत्वा तुलयित्वा तीरयित्वा ¶ विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा अनिच्चा’’ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतो. चरन्ति ¶ चरन्तो विहरन्तो इरियन्तो वत्तेन्तो पालेन्तो यपेन्तो यापेन्तोति – यं विदित्वा सतो चरं.
तरे लोके विसत्तिकन्ति विसत्तिका वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. विसत्तिकाति केनट्ठेन विसत्तिका? विसताति विसत्तिका, विसालाति विसत्तिका, विसटाति विसत्तिका, विसमाति विसत्तिका, विसक्कतीति विसत्तिका, विसंहरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका, विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे कुले गणे आवासे लाभे यसे पसंसाय सुखे चीवरे पिण्डपाते सेनासने गिलानपच्चयभेसज्जपरिक्खारे कामधातुया रूपधातुया अरूपधातुया कामभवे रूपभवे अरूपभवे सञ्ञाभवे असञ्ञाभवे नेवसञ्ञानासञ्ञाभवे एकवोकारभवे चतुवोकारभवे पञ्चवोकारभवे अतीते अनागते पच्चुप्पन्ने दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु विसटा वित्थताति विसत्तिका. लोकेति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोके. तरे लोके विसत्तिकन्ति ¶ लोके वेसा विसत्तिका [या सा लोके विसत्तिका (स्या.) कामसुत्तनिद्देसट्ठकथा ओलोकेतब्बा], लोके वेतं विसत्तिकं सतो तरेय्य उत्तरेय्य पतरेय्य समतिक्कमेय्य वीतिवत्तेय्याति – तरे लोके विसत्तिकं. तेनाह भगवा –
‘‘कित्तयिस्सामि ते धम्मं, [मेत्तगूति भगवा]
दिट्ठे धम्मे अनीतिहं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति.
तञ्चाहं अभिनन्दामि, महेसि धम्ममुत्तमं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं.
तञ्चाहं अभिनन्दामीति. तन्ति तुय्हं वचनं ब्यप्पथं [ब्यपथं (स्या. क.)] देसनं अनुसासनं अनुसिट्ठं [देसनं अनुसन्धि (स्या.)]. नन्दामीति ¶ अभिनन्दामि मोदामि अनुमोदामि इच्छामि सादियामि याचामि पत्थयामि पिहयामि अभिजप्पामीति – तञ्चाहं अभिनन्दामि.
महेसि ¶ धम्ममुत्तमन्ति. महेसीति किं महेसि भगवा, महन्तं सीलक्खन्धं एसी गवेसी [एसि गवेसि (स्या.) महानि. १५०] परियेसीति महेसि, महन्तं समाधिक्खन्धं…पे… महन्तं पञ्ञाक्खन्धं… महन्तं विमुत्तिक्खन्धं… महन्तं विमुत्तिञाणदस्सनक्खन्धं एसी गवेसी परियेसीति महेसि, महतो तमोकायस्स पदालनं एसी गवेसी परियेसीति महेसि, महतो विपल्लासस्स पभेदनं एसी गवेसी परियेसीति महेसि, महतो तण्हासल्लस्स अब्बहनं [अब्बूहनं (बहूसु), अब्बूहं (सी. अट्ठ.)] एसी गवेसी परियेसीति महेसि, महतो ¶ दिट्ठिसङ्घातस्स विनिवेठनं एसी गवेसी परियेसीति महेसि, महतो मानधजस्स पपातनं एसी गवेसी परियेसीति महेसि, महतो अभिसङ्खारस्स वूपसमं एसी गवेसी परियेसीति महेसि, महतो ओघस्स नित्थरणं एसी गवेसी परियेसीति महेसि, महतो भारस्स निक्खेपनं एसी गवेसी परियेसीति महेसि, महतो संसारवट्टस्स उपच्छेदं एसी गवेसी परियेसीति महेसि, महतो सन्तापस्स निब्बापनं एसी गवेसी परियेसीति महेसि, महतो परिळाहस्स पटिप्पस्सद्धिं एसी गवेसी परियेसीति महेसि, महतो धम्मधजस्स उस्सापनं एसी गवेसी परियेसीति महेसि, महन्ते सतिपट्ठाने…पे… महन्ते सम्मप्पधाने… महन्ते इद्धिपादे… महन्तानि इन्द्रियानि… महन्तानि बलानि… महन्ते बोज्झङ्गे… महन्तं अरियं अट्ठङ्गिकं मग्गं… महन्तं परमत्थं अमतं निब्बानं एसी गवेसी परियेसीति महेसि, महेसक्खेहि सत्तेहि एसितो गवेसितो परियेसितो – ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो, कहं नरासभो’’ति महेसि. धम्ममुत्तमन्ति धम्ममुत्तंमं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. उत्तमन्ति अग्गं सेट्ठं विसेट्ठं पामोक्खं उत्तमं पवरं धम्मन्ति – महेसि धम्ममुत्तमं.
यं विदित्वा सतो चरन्ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा अनिच्चा’’ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं ¶ किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं ¶ भावेन्तो सतो, वेदनासु…पे… चित्ते… धम्मेसु… धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो… सो वुच्चति सतो. चरन्ति चरन्तो विहरन्तो इरियन्तो वत्तेन्तो पालेन्तो यपेन्तो यापेन्तोति – यं विदित्वा सतो चरं.
तरे ¶ लोके विसत्तिकन्ति विसत्तिका वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. विसत्तिकाति केनट्ठेन विसत्तिका…पे… विसटा वित्थताति विसत्तिका. लोकेति अपायलोके…पे… आयतनलोके. तरे लोके विसत्तिकन्ति लोके वेसा विसत्तिका, लोके वेतं विसत्तिकं सतो तरेय्य उत्तरेय्य पतरेय्य समतिक्कमेय्य वीतिवत्तेय्याति – तरे लोके विसत्तिकं. तेनाह सो ब्राह्मणो –
‘‘तञ्चाहं अभिनन्दामि, महेसि धम्ममुत्तमं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति.
यं किञ्चि सम्पजानासि, [मेत्तगूति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे;
एतेसु नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणं भवे न तिट्ठे.
यं किञ्चि सम्पजानासीति यं किञ्चि पजानासि आजानासि विजानासि पटिविजानासि पटिविज्झसीति – यं किञ्चि सम्पजानासि. मेत्तगूति ¶ भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – मेत्तगूति भगवा.
उद्धं अधो तिरियञ्चापि मज्झेति. उद्धन्ति अनागतं [उद्धं वुच्चति अनागतं (स्या. क.)]; अधोति अतीतं; तिरियञ्चापि मज्झेति पच्चुप्पन्नं. उद्धन्ति देवलोको; अधोति निरयलोको; तिरियञ्चापि मज्झेति मनुस्सलोको. अथ वा, उद्धन्ति कुसला धम्मा; अधोति अकुसला धम्मा; तिरियञ्चापि मज्झेति अब्याकता धम्मा. उद्धन्ति अरूपधातु; अधोति कामधातु; तिरियञ्चापि मज्झेति रूपधातु. उद्धन्ति सुखा वेदना; अधोति दुक्खा वेदना; तिरियञ्चापि मज्झेति अदुक्खमसुखा वेदना. उद्धन्ति उद्धं पादतला; अधोति ¶ अधो केसमत्थका; तिरियञ्चापि मज्झेति वेमज्झेति – उद्धं अधो तिरियञ्चापि मज्झे.
एतेसु नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणं भवे न तिट्ठेति एतेसूति आचिक्खितेसु देसितेसु पञ्ञपितेसु पट्ठपितेसु विवरितेसु विभजितेसु उत्तानीकतेसु पकासितेसु. नन्दी वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. निवेसनन्ति द्वे निवेसना – तण्हानिवेसना च दिट्ठिनिवेसना च. कतमा तण्हा निवेसना? यावता तण्हासङ्खातेन ¶ …पे… अयं तण्हानिवेसना. कतमा दिट्ठिनिवेसना? वीसतिवत्थुका सक्कायदिट्ठि ¶ …पे… अयं दिट्ठिनिवेसना.
पनुज्ज विञ्ञाणन्ति पुञ्ञाभिसङ्खारसहगतं विञ्ञाणं, अपुञ्ञाभिसङ्खारसहगतं विञ्ञाणं, आनेञ्जाभिसङ्खारसहगतं विञ्ञाणं. एतेसु नन्दिञ्च निवेसनञ्च अभिसङ्खारसहगतञ्च विञ्ञाणं नुज्ज पनुज्ज नुद पनुद जह पजह विनोदेहि ब्यन्तीकरोहि अनभावं गमेहीति – एतेसु नन्दिञ्च निवेसनञ्च पनुज्ज विञ्ञाणं.
भवे न तिट्ठेति. भवाति द्वे भवा – कम्मभवो च पटिसन्धिको च पुनब्भवो. कतमो कम्मभवो? पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो – अयं कम्मभवो. कतमो पटिसन्धिको पुनब्भवो? पटिसन्धिका रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं – अयं पटिसन्धिको पुनब्भवो. भवे न तिट्ठेति नन्दिञ्च निवेसनञ्च अभिसङ्खारसहगतं विञ्ञाणञ्च कम्मभवञ्च पटिसन्धिकञ्च पुनब्भवं पजहन्तो विनोदेन्तो ब्यन्तीकरोन्तो अनभावं गमेन्तो कम्मभवे न तिट्ठेय्य पटिसन्धिके पुनब्भवे न तिट्ठेय्य न सन्तिट्ठेय्याति – पनुज्ज विञ्ञाणं भवे न तिट्ठे. तेनाह भगवा –
‘‘यं किञ्चि सम्पजानासि, [मेत्तगूति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे;
एतेसु नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणं भवे न तिट्ठे’’ति.
एवंविहारी सतो अप्पमत्तो,
भिक्खु ¶ चरं हित्वा ममायितानि;
जातिं जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्खं.
एवंविहारी ¶ सतो अप्पमत्तोति. एवंविहारीति नन्दिञ्च निवेसनञ्च अभिसङ्खारसहगतविञ्ञाणञ्च कम्मभवञ्च पटिसन्धिकञ्च पुनब्भवं पजहन्तो विनोदेन्तो ब्यन्तीकरोन्तो अनभावं गमेन्तोति – एवंविहारी. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो…पे… सो वुच्चति सतो. अप्पमत्तोति सक्कच्चकारी सातच्चकारी अट्ठितकारी अनोलीनवुत्ती [अनोलीनवुत्तिको (क.) महानि. १४] अनिक्खित्तच्छन्दो अनिक्खित्तधुरो अप्पमत्तो कुसलेसु धम्मेसु – ‘‘कथाहं [कदाहं (स्या.)] अपरिपूरं वा सीलक्खन्धं परिपूरेय्यं, परिपूरं वा सीलक्खन्धं तत्थ ¶ तत्थ पञ्ञाय अनुग्गण्हेय्य’’न्ति यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी [अप्पटिवानि (क.) महानि. १४] च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमत्तो अप्पमादो कुसलेसु धम्मेसु. ‘‘कथाहं अपरिपूरं वा समाधिक्खन्धं…पे… पञ्ञाक्खन्धं… विमुत्तिक्खन्धं… विमुत्तिञाणदस्सनक्खन्धं परिपूरेय्यं परिपूरं वा विमुत्तिञाणदस्सनक्खन्धं तत्थ तत्थ पञ्ञाय अनुग्गण्हेय्य’’न्ति यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमत्तो अप्पमादो कुसलेसु धम्मेसु. ‘‘कथाहं अपरिञ्ञातं वा दुक्खं परिजानेय्यं, अप्पहीने वा किलेसे पजहेय्यं ¶ , अभावितं वा मग्गं भावेय्यं, असच्छिकतं वा निरोधं सच्छिकरेय्य’’न्ति यो तत्थ छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च आतप्पं पधानं अधिट्ठानं अनुयोगो अप्पमत्तो अप्पमादो कुसलेसु धम्मेसूति – एवंविहारी सतो अप्पमत्तो.
भिक्खु चरं हित्वा ममायितानीति. भिक्खूति पुथुज्जनकल्याणको [कल्याणपुथुज्जनो (स्या.), एवमीदिसेसु ठानेसु] वा भिक्खु सेक्खो वा भिक्खु. चरन्ति चरन्तो विहरन्तो इरियन्तो वत्तेन्तो पालेन्तो यपेन्तो यापेन्तो. ममत्ताति द्वे ममत्ता – तण्हाममत्तञ्च दिट्ठिममत्तञ्च…पे… इदं तण्हाममत्तं…पे… इदं दिट्ठिममत्तं… तण्हाममत्तं पहाय दिट्ठिममत्तं पटिनिस्सज्जित्वा ममत्ते जहित्वा चजित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – भिक्खु चरं हित्वा ममायितानि.
जातिं ¶ जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्खन्ति. जातीति या तेसं तेसं सत्तानं…पे… ¶ जरन्ति या तेसं तेसं सत्तानं…पे… सोकोति ञातिब्यसनेन वा फुट्ठस्स…पे… परिदेवोति ञातिब्यसनेन वा फुट्ठस्स…पे… इधाति इमिस्सा दिट्ठिया…पे… इमस्मिं मनुस्सलोके. विद्वाति विज्जागतो ञाणी विभावी मेधावी. दुक्खन्ति जातिदुक्खं…पे… दोमनस्सुपायासदुक्खं. जातिं जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्खन्ति विज्जागतो ञाणी विभावी मेधावी इधेव जातिञ्च जरञ्च सोकपरिद्दवञ्च दुक्खञ्च पजहेय्य विनोदेय्य ब्यन्तीकरेय्य अनभावं गमेय्याति – जातिं जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्खं. तेनाह भगवा –
‘‘एवंविहारी सतो अप्पमत्तो, भिक्खु चरं हित्वा ममायितानि;
जातिं जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्ख’’न्ति.
एताभिनन्दामि ¶ ¶ वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;
अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो.
एताभिनन्दामि वचो महेसिनोति. एतन्ति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं नन्दामि अभिनन्दामि मोदामि अनुमोदामि इच्छामि सादियामि पत्थयामि पिहयामि अभिजप्पामि. महेसिनोति किं महेसि भगवा? महन्तं सीलक्खन्धं एसी गवेसी परियेसीति महेसि…पे… कहं नरासभोति महेसीति – एताभिनन्दामि वचो महेसिनो.
सुकित्तितं गोतमनूपधीकन्ति. सुकित्तितन्ति सुकित्तितं सुआचिक्खितं सुदेसितं सुपञ्ञपितं सुपट्ठपितं सुविवरितं सुविभजितं सुउत्तानीकतं सुपकासितन्ति – सुकित्तितं. गोतमनूपधीकन्ति उपधी वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. उपधिप्पहानं उपधिवूपसमं उपधिपटिनिस्सग्गं उपधिपटिपस्सद्धं अमतं निब्बानन्ति – सुकित्तितं गोतमनूपधीकं.
अद्धा ¶ हि भगवा पहासि दुक्खन्ति. अद्धाति एकंसवचनं निस्संसयवचनं निक्कङ्खावचनं अद्वेज्झवचनं अद्वेळ्हकवचनं निरोधवचनं अप्पणकवचनं अवत्थापनवचनमेतं – अद्धाति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति. पहासि ¶ दुक्खन्ति जातिदुक्खं जरादुक्खं ब्याधिदुक्खं मरणदुक्खं सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं पहासि पजहि विनोदेसि ब्यन्तीकरोसि अनभावं गमेसीति – अद्धा हि भगवा पहासि दुक्खं.
तथा हि ते विदितो एस धम्मोति तथा हि ते विदितो तुलितो तीरितो विभूतो विभावितो एस धम्मोति – तथा हि ते विदितो एस धम्मो. तेनाह सो ब्राह्मणो –
‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;
अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो’’ति.
ते चापि नूनप्पजहेय्यु दुक्खं, ये त्वं मुनी अट्ठितं ओवदेय्य;
तं तं नमस्सामि समेच्च नाग, अप्पेव मं भगवा अट्ठितं ओवदेय्य.
ते ¶ चापि नूनप्पजहेय्यु दुक्खन्ति. ते चापीति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च. पजहेय्यु दुक्खन्ति जातिदुक्खं जरादुक्खं ब्याधिदुक्खं मरणदुक्खं सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं पजहेय्युं विनोदेय्युं ब्यन्तीकरेय्युं अनभावं गमेय्युन्ति – ते चापि नूनप्पजहेय्यु दुक्खं.
ये ¶ त्वं मुनी अट्ठितं ओवदेय्याति. येति खत्तिये च ब्राह्मणे च वेस्से च सुद्दे च गहट्ठे च पब्बजिते च देवे च मनुस्से च. त्वन्ति भगवन्तं भणति. मुनीति मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. अट्ठितं ओवदेय्याति अट्ठितं ओवदेय्य सक्कच्चं ओवदेय्य अभिण्हं ओवदेय्य पुनप्पुनं ओवदेय्य अनुसासेय्याति – ये त्वं मुनी अट्ठितं ओवदेय्य.
तं तं नमस्सामि समेच्च नागाति. तन्ति भगवन्तं भणति. नमस्सामीति कायेन वा नमस्सामि, वाचाय वा नमस्सामि, चित्तेन वा नमस्सामि, अन्वत्थपटिपत्तिया ¶ वा नमस्सामि, धम्मानुधम्मपटिपत्तिया वा नमस्सामि, सक्करोमि गरुं करोमि [गरुकरोमि (स्या.)] मानेमि पूजेमि. समेच्चाति समेच्च अभिसमेच्च समागन्त्वा अभिसमागन्त्वा सम्मुखा तं नमस्सामि. नागाति नागो च भगवा आगुं न करोतीति – नागो, न गच्छतीति – नागो, न आगच्छतीति – नागो. कथं भगवा आगुं न करोतीति – नागो? आगु वुच्चति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
आगुं न करोति किञ्चि लोके, [सभियाति भगवा]
सब्बसंयोगे [सब्बयोगे (क.), सु. नि. ५२७] विसज्ज बन्धनानि;
सब्बत्थ न सज्जती विमुत्तो, नागो तादि पवुच्चते तथत्ताति.
एवं ¶ भगवा आगुं न करोतीति – नागो.
कथं भगवा न गच्छतीति – नागो. भगवा न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, न रागवसेन गच्छति, न दोसवसेन गच्छति, न मोहवसेन गच्छति, न मानवसेन गच्छति, न दिट्ठिवसेन गच्छति, न उद्धच्चवसेन गच्छति, न विचिकिच्छावसेन गच्छति, न अनुसयवसेन गच्छति, न वग्गेहि धम्मेहि यायति नीयति [निय्यति (स्या. क.)] वुय्हति संहरीयति. एवं भगवा न गच्छतीति – नागो.
कथं ¶ भगवा न आगच्छतीति – नागो. सोतापत्तिमग्गेन ये किलेसा पहीना ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति. सकदागामिमग्गेन…पे… अनागामिमग्गेन… अरहत्तमग्गेन ये किलेसा पहीना ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति. एवं भगवा न आगच्छतीति नागोति – तं तं नमस्सामि समेच्च नाग.
अप्पेव मं भगवा अट्ठितं ओवदेय्याति अप्पेव मं भगवा अट्ठितं ओवदेय्य सक्कच्चं ओवदेय्य अभिण्हं ओवदेय्य पुनप्पुनं ओवदेय्य अनुसासेय्याति – अप्पेव मं भगवा अट्ठितं ओवदेय्य. तेनाह सो ब्राह्मणो –
‘‘ते ¶ चापि नूनप्पजहेय्यु दुक्खं, ये त्वं मुनी अट्ठितं ओवदेय्य;
तं तं नमस्सामि समेच्च नाग, अप्पेव ¶ मं भगवा अट्ठितं ओवदेय्या’’ति.
यं ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभवे असत्तं;
अद्धा हि सो ओघमिमं अतारि, तिण्णो च पारं अखिलो अकङ्खो.
यं ब्राह्मणं वेदगुमाभिजञ्ञाति. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो. सक्कायदिट्ठि बाहिता होति, विचिकिच्छा बाहिता होति, सीलब्बतपरामासो बाहितो होति, रागो बाहितो होति, दोसो बाहितो होति, मोहो बाहितो होति, मानो बाहितो होति. बाहितास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
बाहित्वा सब्बपापकानि, [सभियाति भगवा]
विमलो साधुसमाहितो ठितत्तो;
संसारमतिच्च केवली सो, असितो [अनिस्सितो (स्या.) सु. नि. ५२४] तादि पवुच्चते स ब्रह्मा.
वेदगूति वेदो वुच्चति चतूसु मग्गेसु ञाणं…पे… सब्बं वेदमतिच्च वेदगू सोति. अभिजञ्ञाति अभिजानेय्य आजानेय्य विजानेय्य पटिविजानेय्य पटिविज्झेय्याति – यं ब्राह्मणं वेदगुमाभिजञ्ञा.
अकिञ्चनं ¶ कामभवे असत्तन्ति. अकिञ्चनन्ति रागकिञ्चनं दोसकिञ्चनं मोहकिञ्चनं मानकिञ्चनं ¶ दिट्ठिकिञ्चनं किलेसकिञ्चनं दुच्चरितकिञ्चनं, यस्सेते किञ्चना पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति अकिञ्चनो. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. भवाति द्वे भवा – कम्मभवो च पटिसन्धिको च पुनब्भवो ¶ …पे… अयं पटिसन्धिको पुनब्भवो. अकिञ्चनं कामभवे असत्तन्ति अकिञ्चनं पुग्गलं कामभवे च असत्तं अलग्गं अलग्गितं अपलिबुद्धं निक्खन्तं निस्सटं विप्पमुत्तं विसञ्ञुत्तं विमरियादिकतेन चेतसा विहरन्तन्ति – अकिञ्चनं कामभवे असत्तं.
अद्धा हि सो ओघमिमं अतारीति. अद्धाति एकंसवचनं…पे… अवत्थापनवचनमेतं – अद्धाति. ओघन्ति कामोघं भवोघं दिट्ठोघं अविज्जोघं. अतारीति उत्तरि पतरि समतिक्कमि वीतिवत्तयीति – अद्धा हि सो ओघमिमं अतारि.
तिण्णो च पारं अखिलो अकङ्खोति. तिण्णोति कामोघं तिण्णो, भवोघं तिण्णो, दिट्ठोघं तिण्णो, अविज्जोघं तिण्णो, संसारपथं तिण्णो उत्तिण्णो नित्थिण्णो [नित्तिण्णो (स्या.)] अतिक्कन्तो समतिक्कन्तो वीतिवत्तो. सो वुत्थवासो [वुट्ठवासो (स्या.) महानि. ६] चिण्णचरणो गतद्धो गतदिसो गतकोटिको पालितब्रह्मचरियो उत्तमदिट्ठिप्पत्तो भावितमग्गो, पहीनकिलेसो पटिविद्धाकुप्पो सच्छिकतनिरोधो ¶ . दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, मग्गो भावितो, निरोधो सच्छिकतो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं. सो उक्खित्तपलिघो संकिण्णपरिक्खो अब्बुळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो पञ्चङ्गविप्पहीनो छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो [पणुन्नपच्चेकसच्चो (क.)] समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो केवली वुसितवा उत्तमपुरिसो परमपुरिसो परमपत्तिप्पत्तो. सो नेव आचिनाति न अपचिनाति, अपचिनित्वा ठितो. नेव पजहति न उपादियति, पजहित्वा ठितो. नेव विसिनेति न उस्सिनेति, विसिनेत्वा ठितो. नेव विधूपेति न सन्धूपेति, विधूपेत्वा ठितो. असेक्खेन सीलक्खन्धेन समन्नागतत्ता ठितो. असेक्खेन समाधिक्खन्धेन…पे… पञ्ञाक्खन्धेन… विमुत्तिक्खन्धेन… विमुत्तिञाणदस्सनक्खन्धेन समन्नागतत्ता ठितो. सच्चं सम्पटिपादयित्वा [पटिपादयित्वा (स्या.)] ठितो. एजं समतिक्कमित्वा ठितो. किलेसग्गिं परियादियित्वा ठितो. अपरिगमनताय ठितो. कथं [कटं (स्या.) कामसुत्तनिद्देसट्ठकथा ओलोकेतब्बा] समादाय ठितो? विमुत्तिपटिसेवनताय ठितो ¶ . मेत्ताय पारिसुद्धिया ठितो. करुणाय ¶ …पे… मुदिताय… उपेक्खाय पारिसुद्धिया ठितो. अच्चन्तपारिसुद्धिया ठितो. अतम्मयताय [अकम्मञ्ञताय (स्या.)] पारिसुद्धिया ठितो. विमुत्तत्ता ठितो. सन्तुस्सितत्ता ठितो. खन्धपरियन्ते ठितो. धातुपरियन्ते ठितो. आयतनपरियन्ते ठितो. गतिपरियन्ते ¶ ठितो. उपपत्तिपरियन्ते ठितो. पटिसन्धिपरियन्ते ठितो. भवपरियन्ते ठितो. संसारपरियन्ते ठितो. वट्टपरियन्ते ठितो. अन्तिमभवे ठितो. अन्तिमे समुस्सये ठितो. अन्तिमदेहधरो अरहा.
तस्सायं पच्छिमको भवो, चरिमोयं समुस्सयो;
जातिमरणसंसारो, नत्थि तस्स पुनब्भवोति.
तिण्णो च पारन्ति पारं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. सो पारगतो पारप्पत्तो अन्तगतो अन्तप्पत्तो कोटिगतो कोटिप्पत्तो परियन्तगतो परियन्तप्पत्तो वोसानगतो वोसानप्पत्तो ताणगतो ताणप्पत्तो लेणगतो लेणप्पत्तो सरणगतो सरणप्पत्तो अभयगतो अभयप्पत्तो अच्चुतगतो अच्चुतप्पत्तो अमतगतो अमतप्पत्तो निब्बानगतो निब्बानप्पत्तो. सो वुत्तवासो चिण्णचरणो…पे… जातिमरणसंसारो, नत्थि तस्स पुनब्भवोति – तिण्णो च पारं.
अखिलोति रागो खिलो, दोसो खिलो, मोहो खिलो, कोधो खिलो, उपनाहो खिलो…पे… सब्बाकुसलाभिसङ्खारा खिला. यस्सेते खिला पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा सो वुच्चति अखिलो. अकङ्खोति दुक्खे कङ्खा, दुक्खसमुदये कङ्खा, दुक्खनिरोधे कङ्खा, दुक्खनिरोधगामिनिया पटिपदाय कङ्खा, पुब्बन्ते कङ्खा, अपरन्ते कङ्खा, पुब्बन्तापरन्ते कङ्खा, इदप्पच्चयतापटिच्चसमुप्पन्नेसु ¶ धम्मेसु कङ्खा, या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना छम्भितत्तं चित्तस्स मनोविलेखो. यस्सेते कङ्खा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा सो ¶ वुच्चति अकङ्खोति – तिण्णो च पारं अखिलो अकङ्खो. तेनाह भगवा –
‘‘यं ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभवे असत्तं;
अद्धा हि सो ओघमिमं अतारि, तिण्णो च पारं अखिलो अकङ्खो’’ति.
विद्वा ¶ च यो वेदगू नरो इध,भवाभवे सङ्गमिमं विसज्ज;
सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमि.
विद्वा च यो वेदगू नरो इधाति. विद्वाति विज्जागतो ञाणी विभावी मेधावी. योति यो यादिसो…पे… मनुस्सो वा. वेदगूति वेदा वुच्चन्ति चतूसु मग्गेसु ञाणं पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि [ञाणं…पे… सब्बवेदमतिच्च वेदगू सोति. (स्या.) पस्स महानि. ८१]. तेहि वेदेहि जातिजरामरणस्स अन्तगतो अन्तप्पत्तो कोटिगतो कोटिप्पत्तो परियन्तगतो परियन्तप्पत्तो वोसानगतो वोसानप्पत्तो ताणगतो ताणप्पत्तो लेणगतो लेणप्पत्तो सरणगतो सरणप्पत्तो अभयगतो अभयप्पत्तो अच्चुतगतो अच्चुतप्पत्तो अमतगतो अमतप्पत्तो निब्बानगतो निब्बानप्पत्तो. वेदानं वा अन्तगतोति वेदगू, वेदेहि वा अन्तगतोति वेदगू, सत्तन्नं वा धम्मानं विदितत्ता वेदगू. सक्कायदिट्ठि विदिता होति, विचिकिच्छा…पे… सीलब्बतपरामासो… रागो… दोसो… मोहो… मानो विदितो होति. विदितास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
वेदानि विचेय्य केवलानि, [सभियाति भगवा]
समणानं यानीधत्थि ब्राह्मणानं;
सब्बवेदनासु वीतरागो, सब्बं वेदमतिच्च वेदगू सो.
नरोति ¶ सत्तो नरो मानवो पोसो पुग्गलो जीवो जागु [जातु (स्या.)] जन्तु इन्दगु [इन्दगू (स्या.)] मनुजो. इधाति इमिस्सा दिट्ठिया…पे… इमस्मिं ¶ मनुस्सलोकेति – विद्वा च यो वेदगू नरो इध.
भवाभवे सङ्गमिमं विसज्जाति. भवाभवेति भवाभवे कम्मभवे पुनब्भवे कामभवे, कम्मभवे कामभवे पुनब्भवे रूपभवे, कम्मभवे रूपभवे पुनब्भवे अरूपभवे, कम्मभवे अरूपभवे पुनब्भवे पुनप्पुनभवे, पुनप्पुनगतिया पुनप्पुनउपपत्तिया पुनप्पुनपटिसन्धिया पुनप्पुनअत्तभावाभिनिब्बत्तिया. सङ्गाति सत्त सङ्गा – रागसङ्गो, दोससङ्गो, मोहसङ्गो, मानसङ्गो, दिट्ठिसङ्गो, किलेससङ्गो, दुच्चरितसङ्गो. विसज्जाति सङ्गे वोसज्जेत्वा वा विसज्ज. अथ वा, सङ्गे बन्धे विबन्धे आबन्धे लग्गे लग्गिते पलिबुद्धे बन्धने फोटयित्वा [मोचयित्वा (स्या.)] वा विसज्ज. यथा यानं वा वय्हं वा रथं वा सकटं वा सन्दमानिकं वा सज्जं विसज्जं करोन्ति विकोपेन्ति – एवमेव ते सङ्गे वोसज्जेत्वा वा विसज्ज. अथ वा, सङ्गे बन्धे विबन्धे ¶ आबन्धे लग्गे लग्गिते पलिबुद्धे बन्धने फोटयित्वा वा विसज्जाति – भवाभवे सङ्गमिमं विसज्ज.
सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमीति. तण्हाति रूपतण्हा…पे… धम्मतण्हा… यस्सेसा तण्हा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति वीततण्हो विगततण्हो चत्ततण्हो वन्ततण्हो मुत्ततण्हो पहीनतण्हो पटिनिस्सट्ठतण्हो ¶ वीतरागो चत्तरागो पहीनरागो पटिनिस्सट्ठरागो निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – सो वीततण्हो. अनीघोति रागो नीघो, दोसो नीघो, मोहो नीघो, कोधो नीघो, उपनाहो नीघो…पे… सब्बाकुसलाभिसङ्खारा नीघा. यस्सेते नीघा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति अनीघो. निरासोति आसा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. यस्सेसा आसा तण्हा पहीना समुच्छिन्ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति निरासो. जातीति या तेसं तेसं सत्तानं…पे… आयतनानं पटिलाभो. जराति या तेसं तेसं सत्तानं ¶ …पे… इन्द्रियानं परिपाको. अयं वुच्चति जरा. सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमीति यो सो वीततण्हो अनीघो च निरासो च, सो खो जातिजरामरणं अतरि उत्तरि पतरि समतिक्कमि वीतिवत्तयीति ब्रूमि आचिक्खामि ¶ देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमि. तेनाह भगवा –
‘‘विद्वा च यो वेदगू नरो इध, भवाभवे सङ्गमिमं विसज्ज;
सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति.
सह गाथापरियोसाना…पे… सत्था मे, भन्ते भगवा, सावकोहमस्मीति.
मेत्तगूमाणवपुच्छानिद्देसो चतुत्थो.
५. धोतकमाणवपुच्छानिद्देसो
पुच्छामि ¶ ¶ तं भगवा ब्रूहि मेतं, [इच्चायस्मा धोतको]
वाचाभिकङ्खामि महेसि तुय्हं;
तव सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो.
पुच्छामि तं भगवा ब्रूहि मेतन्ति. पुच्छामीति तिस्सो पुच्छा – अदिट्ठजोतना पुच्छा, दिट्ठसंसन्दना पुच्छा, विमतिच्छेदना पुच्छा…पे… इमा तिस्सो पुच्छा…पे… निब्बानपुच्छा. पुच्छामि तन्ति पुच्छामि तं याचामि तं अज्झेसामि तं पसादेमि तं, कथयस्सु मेति – पुच्छामि तं. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति. ब्रूहि मेतन्ति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – पुच्छामि तं भगवा ब्रूहि मेतं.
इच्चायस्मा धोतकोति. इच्चाति पदसन्धि…पे… आयस्माति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं आयस्माति. धोतकोति तस्स ¶ ब्राह्मणस्स नामं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापोति – इच्चायस्मा धोतको.
वाचाभिकङ्खामि महेसि तुय्हन्ति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं कङ्खामि अभिकङ्खामि इच्छामि सादियामि पत्थयामि पिहयामि अभिजप्पामि. महेसीति किं महेसि भगवा? महन्तं सीलक्खन्धं ¶ एसी गवेसी परियेसीति महेसि…पे… कहं नरासभोति महेसीति – वाचाभिकङ्खामि महेसि तुय्हं.
तव सुत्वान निग्घोसन्ति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं सुत्वा सुणित्वा उग्गहेत्वा उपधारयित्वा उपलक्खयित्वाति – तव सुत्वान निग्घोसं.
सिक्खे निब्बानमत्तनोति. सिक्खाति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा…पे… अयं अधिपञ्ञासिक्खा. निब्बानमत्तनोति अत्तनो रागस्स निब्बापनाय, दोसस्स निब्बापनाय, मोहस्स निब्बापनाय, कोधस्स निब्बापनाय ¶ , उपनाहस्स निब्बापनाय…पे… सब्बाकुसलाभिसङ्खारानं समाय उपसमाय वूपसमाय निब्बापनाय पटिनिस्सग्गाय पटिपस्सद्धिया अधिसीलम्पि सिक्खेय्य, अधिचित्तम्पि सिक्खेय्य, अधिपञ्ञम्पि सिक्खेय्य. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य, जानन्तो सिक्खेय्य, पस्सन्तो सिक्खेय्य, पच्चवेक्खन्तो सिक्खेय्य, चित्तं पदहन्तो सिक्खेय्य, सद्धाय अधिमुच्चन्तो सिक्खेय्य, वीरियं पग्गण्हन्तो सिक्खेय्य, सतिं उपट्ठपेन्तो सिक्खेय्य, चित्तं समादहन्तो सिक्खेय्य, पञ्ञाय पजानन्तो सिक्खेय्य, अभिञ्ञेय्यं अभिजानन्तो सिक्खेय्य, परिञ्ञेय्यं परिजानन्तो सिक्खेय्य, पहातब्बं पजहन्तो सिक्खेय्य, भावेतब्बं भावेन्तो सिक्खेय्य, सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य, आचरेय्य समाचरेय्य समादाय वत्तेय्याति – सिक्खे निब्बानमत्तनो. तेनाह सो ¶ ब्राह्मणो –
‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्चायस्मा धोतको]
वाचाभिकङ्खामि महेसि तुय्हं;
तव सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’ति.
तेनहातप्पं ¶ करोहि, [धोतकाति भगवा]
इधेव निपको सतो;
इतो सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो.
तेनहातप्पं करोहीति आतप्पं करोहि, उस्साहं करोहि, उस्सोळ्हिं करोहि, थामं करोहि, धितिं करोहि, वीरियं करोहि, छन्दं जनेहि सञ्जनेहि उपट्ठपेहि समुट्ठपेहि निब्बत्तेहि अभिनिब्बत्तेहीति – तेनहातप्पं करोहि.
धोतकाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – धोतकाति भगवा.
इधेव निपको सतोति. इधाति इमिस्सा दिट्ठिया इमिस्सा खन्तिया इमिस्सा रुचिया इमस्मिं आदाये इमस्मिं धम्मे इमस्मिं विनये इमस्मिं धम्मविनये इमस्मिं पावचने इमस्मिं ब्रह्मचरिये इमस्मिं सत्थुसासने इमस्मिं अत्तभावे इमस्मिं मनुस्सलोके. निपकोति निपको पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. सतोति ¶ चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतोति – इधेव निपको सतो.
इतो ¶ सुत्वान निग्घोसन्ति इतो मय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं सुत्वा सुणित्वा उग्गण्हित्वा उपधारयित्वा उपलक्खयित्वाति – इतो सुत्वान निग्घोसं.
सिक्खे निब्बानमत्तनोति. सिक्खाति तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा…पे… अयं अधिपञ्ञासिक्खा. निब्बानमत्तनोति अत्तनो रागस्स निब्बापनाय, दोसस्स निब्बापनाय, मोहस्स निब्बापनाय, कोधस्स निब्बापनाय, उपनाहस्स निब्बापनाय…पे… सब्बाकुसलाभिसङ्खारानं समाय उपसमाय वूपसमाय निब्बापनाय पटिनिस्सग्गाय पटिपस्सद्धिया अधिसीलम्पि सिक्खेय्य, अधिचित्तम्पि सिक्खेय्य, अधिपञ्ञम्पि सिक्खेय्य. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खेय्य, जानन्तो सिक्खेय्य…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खेय्य, आचरेय्य ¶ समाचरेय्य समादाय वत्तेय्याति – सिक्खे निब्बानमत्तनो. तेनाह भगवा –
‘‘तेनहातप्पं करोहि, [धोतकाति भगवा]
इधेव निपको सतो;
इतो सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’ति.
पस्सामहं देवमनुस्सलोके,अकिञ्चनं ¶ ब्राह्मणमिरियमानं;
तं तं नमस्सामि समन्तचक्खु, पमुञ्च मं सक्क कथंकथाहि.
पस्सामहं देवमनुस्सलोकेति. देवाति तयो देवा – सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवा. कतमे सम्मुतिदेवा? सम्मुतिदेवा वुच्चन्ति राजानो च राजकुमारा च देवियो च. इमे वुच्चन्ति सम्मुतिदेवा. कतमे उपपत्तिदेवा? उपपत्तिदेवा वुच्चन्ति चातुमहाराजिका देवा तावतिंसा देवा यामा देवा तुसिता देवा निम्मानरती देवा परनिम्मितवसवत्ती देवा ब्रह्मकायिका देवा ये च देवा तदुत्तरि [तत्रुपरि (स्या.)]. इमे वुच्चन्ति उपपत्तिदेवा. कतमे विसुद्धिदेवा? विसुद्धिदेवा वुच्चन्ति तथागतसावका अरहन्तो खीणासवा ये च पच्चेकबुद्धा. इमे वुच्चन्ति विसुद्धिदेवा. भगवा सम्मुतिदेवानञ्च उपपत्तिदेवानञ्च विसुद्धिदेवानञ्च देवो च अतिदेवो च देवातिदेवो च सीहसीहो नागनागो गणिगणी मुनिमुनी राजराजा. पस्सामहं देवमनुस्सलोकेति मनुस्सलोके देवं पस्सामि अतिदेवं पस्सामि देवातिदेवं पस्सामि दक्खामि ओलोकेमि निज्झायामि उपपरिक्खामीति – पस्सामहं देवमनुस्सलोके.
आकिञ्चनं ¶ ब्राह्मणमिरियमानन्ति. अकिञ्चनन्ति रागकिञ्चनं दोसकिञ्चनं मोहकिञ्चनं मानकिञ्चनं दिट्ठिकिञ्चनं किलेसकिञ्चनं दुच्चरितकिञ्चनं, ते किञ्चना बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तस्मा ¶ बुद्धो अकिञ्चनो. ब्राह्मणोति भगवा सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो – सक्कायदिट्ठि बाहिता होति, विचिकिच्छा बाहिता होति, सीलब्बतपरामासो बाहितो होति, रागो बाहितो होति, दोसो बाहितो ¶ होति, मोहो बाहितो होति, मानो बाहितो होति, बाहितास्स होन्ति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.
बाहित्वा सब्बपापकानि, [सभियाति भगवा]
विमलो साधुसमाहितो ठितत्तो;
संसारमतिच्च केवली सो, असितो तादि पवुच्चते स ब्रह्माति.
इरियमानन्ति चरन्तं विहरन्तं इरियन्तं वत्तेन्तं पालेन्तं यपेन्तं यापेन्तन्ति – अकिञ्चनं ब्राह्मणमिरियमानं.
तं तं नमस्सामि समन्तचक्खूति. तन्ति भगवन्तं भणति. नमस्सामीति कायेन वा नमस्सामि, वाचाय वा नमस्सामि, चित्तेन वा नमस्सामि, अन्वत्थपटिपत्तिया वा नमस्सामि, धम्मानुधम्मपटिपत्तिया वा नमस्सामि सक्करोमि गरुं करोमि मानेमि पूजेमि. समन्तचक्खूति समन्तचक्खु वुच्चति सब्बञ्ञुतञाणं. भगवा सब्बञ्ञुतञाणेन उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो.
‘‘न तस्स अद्दिट्ठमिधत्थि [अदिट्ठमिधत्थि (स्या. क.) महानि. १५६] किञ्चि, अथो ¶ अविञ्ञातमजानितब्बं;
सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खू’’ति.
तं तं नमस्सामि समन्तचक्खु.
पमुञ्च मं सक्क कथंकथाहीति. सक्काति सक्को भगवा सक्यकुला पब्बजितोतिपि सक्को. अथ वा, अड्ढो [अद्धो (स्या. क.)] महद्धनो धनवातिपि सक्को. तस्सिमानि धनानि, सेय्यथिदं – सद्धाधनं सीलधनं हिरिधनं ओत्तप्पधनं सुतधनं चागधनं पञ्ञाधनं सतिपट्ठानधनं सम्मप्पधानधनं ¶ इद्धिपादधनं इन्द्रियधनं बलधनं बोज्झङ्गधनं मग्गधनं फलधनं निब्बानधनं. इमेहि अनेकविधेहि धनरतनेहि अड्ढो महद्धनो धनवातिपि सक्को. अथ वा, सक्को पहु विसवी अलमत्तो सूरो वीरो विक्कन्तो अभीरू अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसोतिपि सक्को ¶ . कथंकथा वुच्चति विचिकिच्छा. दुक्खे कङ्खा, दुक्खसमुदये कङ्खा, दुक्खनिरोधे कङ्खा, दुक्खनिरोधगामिनिया पटिपदाय कङ्खा, पुब्बन्ते कङ्खा, अपरन्ते कङ्खा, पुब्बन्तापरन्ते कङ्खा, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खा. या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना छम्भितत्तं चित्तस्स मनोविलेखो. पमुञ्च मं सक्क कथंकथाहीति मुञ्च मं पमुञ्च मं मोचेहि मं पमोचेहि मं उद्धर मं समुद्धर मं ¶ वुट्ठापेहि मं कथंकथासल्लतोति – पमुञ्च मं सक्क कथंकथाहि. तेनाह सो ब्राह्मणो –
‘‘पस्सामहं देवमनुस्सलोके, अकिञ्चनं ब्राह्मणमिरियमानं;
तं तं नमस्सामि समन्तचक्खु, पमुञ्च मं सक्क कथंकथाही’’ति.
नाहं सहिस्सामि पमोचनाय, कथंकथिं धोतक कञ्चि लोके;
धम्मञ्च सेट्ठं आजानमानो, एवं तुवं ओघमिमं तरेसि.
नाहं सहिस्सामि[समीहामि (क.)]पमोचनायाति नाहं तं सक्कोमि मुञ्चितुं पमुञ्चितुं मोचेतुं पमोचेतुं उद्धरितुं समुद्धरितुं उट्ठापेतुं समुट्ठापेतुं कथंकथासल्लतोति. एवम्पि नाहं सहिस्सामि पमोचनाय. अथ वा, न ईहामि न समीहामि न उस्सहामि न वायमामि न उस्साहं करोमि न उस्सोळ्हिं करोमि न थामं करोमि न धितिं करोमि न वीरियं करोमि न छन्दं जनेमि न सञ्जनेमि न निब्बत्तेमि न अभिनिब्बत्तेमि अस्सद्धे पुग्गले अच्छन्दिके कुसीते हीनवीरिये अप्पटिपज्जमाने धम्मदेसनायाति. एवम्पि नाहं सहिस्सामि पमोचनाय. अथ वा, नत्थञ्ञो कोचि मोचेता. ते यदि मोचेय्युं सकेन थामेन सकेन ¶ बलेन सकेन वीरियेन सकेन परक्कमेन सकेन पुरिसथामेन सकेन पुरिसबलेन सकेन पुरिसवीरियेन सकेन पुरिसपरक्कमेन अत्तना सम्मापटिपदं ¶ अनुलोमपटिपदं अपच्चनीकपटिपदं अन्वत्थपटिपदं धम्मानुधम्मपटिपदं पटिपज्जमाना मोचेय्युन्ति. एवम्पि नाहं सहिस्सामि पमोचनाय.
वुत्तञ्हेतं भगवता – ‘‘सो वत, चुन्द, अत्तना पलिपपलिपन्नो परं पलिपपलिपन्नं उद्धरिस्सतीति नेतं ठानं विज्जति. सो वत, चुन्द, अत्तना अदन्तो अविनीतो अपरिनिब्बुतो ¶ परं दमेस्सति विनेस्सति परिनिब्बापेस्सतीति नेतं ठानं विज्जतीति. एवम्पि नाहं सहिस्सामि पमोचनाय.
वुत्तञ्हेतं भगवता –
‘‘अत्तना हि [अत्तनाव (बहूसु) ध. प. १६५] कतं पापं, अत्तना संकिलिस्सति;
अत्तना अकतं पापं, अत्तनाव विसुज्झति;
सुद्धि असुद्धि पच्चत्तं, नाञ्ञो अञ्ञं विसोधये’’ति.
एवम्पि नाहं सहिस्सामि पमोचनाय.
वुत्तञ्हेतं भगवता – ‘‘एवमेव खो, ब्राह्मण, तिट्ठतेव निब्बानं तिट्ठति निब्बानगामिमग्गो तिट्ठामहं समादपेता, अथ च पन मम सावका मया एवं ओवदियमाना एवं अनुसासियमाना अप्पेकच्चे अच्चन्तनिट्ठं निब्बानं आराधेन्ति एकच्चे नाराधेन्तीति. एत्थ क्याहं, ब्राह्मण करोमि? मग्गक्खायी, ब्राह्मण, तथागतो. मग्गं बुद्धो आचिक्खति. अत्तना पटिपज्जमाना मुच्चेय्युन्ति [मुञ्चेय्युन्ति (स्या.)]. एवम्पि नाहं सहिस्सामि पमोचनाय’’.
कथंकथिं ¶ धोतक कञ्चि लोकेति कथंकथिं पुग्गलं सकङ्खं सखिलं सद्वेळ्हकं सविचिकिच्छं. कञ्चीति कञ्चि खत्तियं वा ब्राह्मणं वा वेस्सं वा सुद्दं वा गहट्ठं वा पब्बजितं वा देवं वा मनुस्सं वा. लोकेति अपायलोके…पे… आयतनलोकेति – कथंकथिं धोतक कञ्चि लोके.
धम्मञ्च सेट्ठं आजानमानोति धम्मं सेट्ठं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. सेट्ठन्ति अग्गं सेट्ठं विसेट्ठं पामोक्खं उत्तमं पवरं धम्मं आजानमानो विजानमानो पटिविजानमानो पटिविज्झमानोति – धम्मञ्च सेट्ठं आजानमानो.
एवं ¶ तुवं ओघमिमं तरेसीति एवं कामोघं भवोघं दिट्ठोघं अविज्जोघं तरेय्यासि उत्तरेय्यासि पतरेय्यासि समतिक्कमेय्यासि वीतिवत्तेय्यासीति – एवं तुवं ओघमिमं तरेसि. तेनाह भगवा –
‘‘नाहं ¶ सहिस्सामि पमोचनाय, कथंकथिं धोतक कञ्चि लोके;
धम्मञ्च सेट्ठं आजानमानो, एवं तुवं ओघमिमं तरेसी’’ति.
अनुसास ब्रह्मे करुणायमानो, विवेकधम्मं यमहं विजञ्ञं;
यथाहं ¶ आकासोव[आकासो च (स्या.)]अब्यापज्जमानो[अब्यापज्झमानो (स्या.)], इधेव सन्तो असितो चरेय्यं.
अनुसास ब्रह्मे करुणायमानोति अनुसास ब्रह्मे अनुग्गण्ह ब्रह्मे अनुकम्प ब्रह्मेति – अनुसास ब्रह्मे. करुणायमानोति करुणायमानो अनुदयमानो [अनुद्दयमानो (बहूसु)] अनुरक्खमानो अनुग्गण्हमानो अनुकम्पमानोति – अनुसास ब्रह्मे करुणायमानो.
विवेकधम्मं यमहं विजञ्ञन्ति विवेकधम्मं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. यमहं विजञ्ञन्ति यमहं जानेय्यं आजानेय्यं विजानेय्यं पटिविजानेय्यं पटिविज्झेय्यं अधिगच्छेय्यं फस्सेय्यं सच्छिकरेय्यन्ति – विवेकधम्मं यमहं विजञ्ञं.
यथाहं आकासोव अब्यापज्जमानोति यथा आकासो न पज्जति न गण्हति [नत्थि… स्या. … पोत्थके] न बज्झति न पलिबज्झति, एवं अपज्जमानो अगण्हमानो अबज्झमानो अपलिबज्झमानोति – एवम्पि आकासोव अब्यापज्जमानो. यथा आकासो न रज्जति लाखाय वा हलिद्दिया [हलिद्देन (स्या.)] वा नीलिया [नीलेन (स्या.)] वा मञ्जेट्ठाय वा एवं अरज्जमानो अदुस्समानो अमुय्हमानो अकिलिस्समानोति [अकिलियमानो (स्या.)] – एवम्पि आकासोव अब्यापज्जमानो. यथा आकासो न ¶ कुप्पति न ब्यापज्जति न पतिलीयति [पतिट्ठियति (क.)] न पटिहञ्ञति, एवं अकुप्पमानो अब्यापज्जमानो अप्पतिलीयमानो अप्पटिहञ्ञमानो ¶ अप्पटिहतमानोति – एवम्पि आकासोव अब्यापज्जमानो.
इधेव सन्तो असितो चरेय्यन्ति. इधेव सन्तोति इधेव सन्तो इधेव समानो इधेव निसिन्नो समानो इमस्मिंयेव आसने निसिन्नो समानो इमिस्सायेव परिसाय निसिन्नो समानोति, एवम्पि – इधेव सन्तो. अथ वा, इधेव सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिप्पस्सद्धोति, एवम्पि – इधेव सन्तो. असितोति द्वे निस्सया – तण्हानिस्सयो च दिट्ठिनिस्सयो च…पे… अयं तण्हानिस्सयो…पे… अयं दिट्ठिनिस्सयो… तण्हानिस्सयं पहाय दिट्ठिनिस्सयं पटिनिस्सज्जित्वा चक्खुं अनिस्सितो, सोतं अनिस्सितो, घानं अनिस्सितो, जिव्हं अनिस्सितो, कायं अनिस्सितो, मनं अनिस्सितो, रूपे… सद्दे… गन्धे ¶ … रसे… फोट्ठब्बे… धम्मे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खारं… कामधातुं… रूपधातुं… अरूपधातुं… कामभवं… रूपभवं… अरूपभवं… सञ्ञाभवं… असञ्ञाभवं… नेवसञ्ञानासञ्ञाभवं… एकवोकारभवं… चतुवोकारभवं… पञ्चवोकारभवं… अतीतं… अनागतं… पच्चुप्पन्नं… दिट्ठसुतमुतविञ्ञातब्बे [दिट्ठं, सुतं, मुतं, विञ्ञातं, सब्बे. महानि. ४६ पस्सितब्बं] धम्मे असितो अनिस्सितो अनल्लीनो अनुपगतो अनज्झोसितो अनधिमुत्तो निक्खन्तो निस्सटो [निस्सट्ठो (स्या.)] विप्पमुत्तो विसंयुत्तो विमरियादिकतेन चेतसा. चरेय्यन्ति चरेय्यं विहरेय्यं इरियेय्यं वत्तेय्यं यपेय्यं यापेय्यन्ति – इधेव सन्तो असितो चरेय्यं. तेनाह सो ब्राह्मणो –
‘‘अनुसास ¶ ब्रह्मे करुणायमानो, विवेकधम्मं यमहं विजञ्ञं;
यथाहं आकासोव अब्यापज्जमानो, इधेव सन्तो असितो चरेय्य’’न्ति.
कित्तयिस्सामि ते सन्तिं, [धोतकाति भगवा]
दिट्ठे धम्मे अनीतिहं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं.
कित्तयिस्सामि ¶ ते सन्तिन्ति रागस्स सन्तिं, दोसस्स सन्तिं, मोहस्स सन्तिं, कोधस्स सन्तिं, उपनाहस्स…पे… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स… सब्बकिलेसानं… सब्बदुच्चरितानं… सब्बदरथानं… सब्बपरिळाहानं… सब्बसन्तापानं… सब्बाकुसलाभिसङ्खारानं सन्तिं उपसन्तिं वूपसन्तिं निब्बुतिं पटिप्पस्सद्धिं कित्तयिस्सामि पकित्तयिस्सामि आचिक्खिस्सामि देसेस्सामि पञ्ञपेस्सामि पट्ठपेस्सामि विवरिस्सामि विभजिस्सामि उत्तानीकरिस्सामि पकासिस्सामीति – कित्तयिस्सामि ते सन्तिं.
धोतकाति भगवाति. धोतकाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – धोतकाति भगवा.
दिट्ठे धम्मे अनीतिहन्ति. दिट्ठे धम्मेति दिट्ठे धम्मे ¶ ञाते धम्मे तुलिते धम्मे तीरिते धम्मे विभूते धम्मे विभाविते धम्मे सब्बे सङ्खारा अनिच्चाति…पे… यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्ति दिट्ठे धम्मे ञाते धम्मे तुलिते धम्मे तीरिते धम्मे विभाविते धम्मे विभूते ¶ धम्मेति, एवम्पि – दिट्ठे धम्मे…पे…. अथ वा, दुक्खे दिट्ठे दुक्खं कथयिस्सामि, समुदये दिट्ठे समुदयं कथयिस्सामि, मग्गे दिट्ठे मग्गं कथयिस्सामि, निरोधे दिट्ठे निरोधं कथयिस्सामीति, एवम्पि – दिट्ठे धम्मे…पे…. अथ वा, सन्दिट्ठिकं अकालिकं एहिपस्सिकं ओपनेय्यिकं [ओपनयिकं (स्या. क.)] पच्चत्तं वेदितब्बं विञ्ञूहीति, एवम्पि – दिट्ठे धम्मे. अनीतिहन्ति न इतिहीतिहं न इतिकिराय न परम्पराय न पिटकसम्पदाय न तक्कहेतु न नयहेतु न आकारपरिवितक्केन न दिट्ठिनिज्झानक्खन्तिया सामं सयमभिञ्ञातं अत्तपच्चक्खधम्मं, तं कथयिस्सामीति – दिट्ठे धम्मे अनीतिहं.
यं विदित्वा सतो चरन्ति यं विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा; ‘‘सब्बे सङ्खारा अनिच्चा’’ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा; ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा ¶ . सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतो. चरन्ति चरन्तो विहरन्तो इरियन्तो वत्तेन्तो पालेन्तो यपेन्तो यापेन्तोति – यं विदित्वा सतो चरं ¶ .
तरे लोके विसत्तिकन्ति विसत्तिका वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. विसत्तिकाति केनट्ठेन विसत्तिका…पे… विसटा वित्थताति विसत्तिका. लोकेति अपायलोके…पे… आयतनलोके. तरे लोके विसत्तिकन्ति लोके वेसा विसत्तिका, लोके वेतं विसत्तिकं सतो तरेय्य उत्तरेय्य पतरेय्य समतिक्कमेय्य वीतिवत्तेय्याति – तरे लोके विसत्तिकं. तेनाह भगवा –
‘‘कित्तयिस्सामि ते सन्तिं, [धोतकाति भगवा]
दिट्ठे धम्मे अनीतिहं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति.
तञ्चाहं अभिनन्दामि, महेसि सन्तिमुत्तमं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं.
तञ्चाहं अभिनन्दामीति. तन्ति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं नन्दामि ¶ अभिनन्दामि मोदामि अनुमोदामि इच्छामि सादियामि पत्थयामि पिहयामि अभिजप्पामीति – तञ्चाहं अभिनन्दामि.
महेसिसन्तिमुत्तमन्ति. महेसीति किं महेसि भगवा? महन्तं सीलक्खन्धं एसी गवेसी परियेसीति महेसि, महन्तं समाधिक्खन्धं…पे… कहं नरासभोति महेसि. सन्तिमुत्तमन्ति सन्ति वुच्चति ¶ अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. उत्तमन्ति अग्गं सेट्ठं विसेट्ठं पामोक्खं उत्तमं पवरन्ति – महेसि सन्तिमुत्तमं.
यं विदित्वा सतो चरन्ति यं विदितं कत्वा…पे… ‘‘सब्बे सङ्खारा अनिच्चा’’ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा; ‘‘सब्बे सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा ¶ विभूतं कत्वा. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतो. चरन्ति चरन्तो…पे… यापेन्तोति – यं विदित्वा सतो चरं.
तरे लोके विसत्तिकन्ति. विसत्तिका वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. विसत्तिकाति केनट्ठेन विसत्तिका…पे… विसटा वित्थताति विसत्तिका. लोकेति अपायलोके…पे… आयतनलोके. तरे लोके विसत्तिकन्ति लोके वेसा विसत्तिका, लोके वेतं विसत्तिकं सतो तरेय्यं उत्तरेय्यं…पे… वीतिवत्तेय्यन्ति – तरे लोके विसत्तिकं. तेनाह सो ब्राह्मणो –
‘‘तञ्चाहं अभिनन्दामि, महेसि सन्तिमुत्तमं;
यं ¶ विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति.
यं किञ्चि सम्पजानासि, [धोतकाति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे;
एतं विदित्वा सङ्गोति लोके, भवाभवाय माकासि तण्हं.
यं किञ्चि सम्पजानासीति यं किञ्चि सम्पजानासि आजानासि पटिविजानासि पटिविज्झसीति – यं किञ्चि सम्पजानासि. धोतकाति भगवाति. धोतकाति भगवा तं ब्राह्मणं ¶ नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – धोतकाति भगवा.
उद्धं अधो तिरियञ्चापि मज्झेति. उद्धन्ति अनागतं; अधोति अतीतं; तिरियञ्चापि मज्झेति पच्चुप्पन्नं. उद्धन्ति देवलोको; अधोति अपायलोको; तिरियञ्चापि मज्झेति मनुस्सलोको. अथ वा, उद्धन्ति कुसला धम्मा; अधोति अकुसला धम्मा; तिरियञ्चापि मज्झेति अब्याकता धम्मा. उद्धन्ति अरूपधातु; अधोति कामधातु; तिरियञ्चापि मज्झेति रूपधातु. उद्धन्ति सुखा वेदना; अधोति ¶ दुक्खा वेदना; तिरियञ्चापि मज्झेति अदुक्खमसुखा वेदना. उद्धन्ति उद्धं पादतला; अधोति अधो केसमत्थका; तिरियञ्चापि मज्झेति वेमज्झेति – उद्धं अधो तिरियञ्चापि मज्झे.
एतं ¶ विदित्वा सङ्गोति लोकेति सङ्गो एसो लग्गनं एतं बन्धनं एतं पलिबोधो एसोति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – एतं विदित्वा सङ्गोति लोके.
भवाभवाय माकासि तण्हन्ति. तण्हाति रूपतण्हा सद्दतण्हा…पे… धम्मतण्हा. भवाभवायाति भवाभवाय कम्मभवाय पुनब्भवाय कामभवाय, कम्मभवाय कामभवाय पुनब्भवाय रूपभवाय, कम्मभवाय रूपभवाय पुनब्भवाय अरूपभवाय, कम्मभवाय अरूपभवाय पुनब्भवाय पुनप्पुनब्भवाय, पुनप्पुनगतिया पुनप्पुनउपपत्तिया पुनप्पुनपटिसन्धिया पुनप्पुनअत्तभावाभिनिब्बत्तिया तण्हं माकासि मा जनेसि मा सञ्जनेसि मा निब्बत्तेसि माभिनिब्बत्तेसि, पजह विनोदेहि ब्यन्तीकरोहि अनभावं गमेहीति – भवाभवाय माकासि तण्हन्ति. तेनाह भगवा –
‘‘यं किञ्चि सम्पजानासि, [धोतकाति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे;
एतं विदित्वा सङ्गोति लोके, भवाभवाय माकासि तण्ह’’न्ति.
सह गाथापरियोसाना…पे… सत्था मे, भन्ते भगवा, सावकोहमस्मीति.
धोतकमाणवपुच्छानिद्देसो पञ्चमो.
६. उपसीवमाणवपुच्छानिद्देसो
एको ¶ ¶ अहं सक्क महन्तमोघं, [इच्चायस्मा उपसीवो]
अनिस्सितो नो विसहामि तारितुं;
आरम्मणं[आरमणं (क.)]ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्यं.
एको ¶ अहं सक्क महन्तमोघन्ति. एकोति पुग्गलो वा मे दुतियो नत्थि, धम्मो वा मे दुतियो नत्थि, यं वा पुग्गलं निस्साय धम्मं वा निस्साय महन्तं कामोघं भवोघं दिट्ठोघं अविज्जोघं तरेय्यं उत्तरेय्यं पतरेय्यं समतिक्कमेय्यं वीतिवत्तेय्यन्ति. सक्काति सक्को. भगवा सक्यकुला पब्बजितोतिपि सक्को. अथ वा, अड्ढो महद्धनो धनवातिपि सक्को. तस्सिमानि धनानि, सेय्यथिदं – सद्धाधनं सीलधनं हिरिधनं ओत्तप्पधनं सुतधनं चागधनं पञ्ञाधनं सतिपट्ठानधनं…पे… निब्बानधनं. इमेहि अनेकेहि धनरतनेहि अड्ढो महद्धनो धनवातिपि सक्को. अथ वा, सक्को पहु विसवी अलमत्तो सूरो वीरो विक्कन्तो अभीरू अछम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसोतिपि सक्कोति – एको अहं सक्क महन्तमोघं.
इच्चायस्मा उपसीवोति. इच्चाति पदसन्धि…पे…. आयस्माति पियवचनं…पे…. उपसीवोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा उपसीवो.
अनिस्सितो ¶ नो विसहामि तारितुन्ति. अनिस्सितोति पुग्गलं वा अनिस्सितो धम्मं वा अनिस्सितो नो विसहामि न उस्सहामि न सक्कोमि न पटिबलो महन्तं कामोघं भवोघं दिट्ठोघं अविज्जोघं तरितुं उत्तरितुं पतरितुं समतिक्कमितुं वीतिवत्तितुन्ति – अनिस्सितो नो विसहामि तारितुं.
आरम्मणं ब्रूहि समन्तचक्खूति आरम्मणं आलम्बणं निस्सयं उपनिस्सयं ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहि. समन्तचक्खूति समन्तचक्खु वुच्चति सब्बञ्ञुतञाणं. भगवा तेन सब्बञ्ञुतञाणेन उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो.
न ¶ तस्स अदिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं;
सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति.
आरम्मणं ब्रूहि समन्तचक्खु.
यं ¶ निस्सितो ओघमिमं तरेय्यन्ति. यं निस्सितोति यं पुग्गलं वा निस्सितो धम्मं वा निस्सितो महन्तं कामोघं भवोघं दिट्ठोघं अविज्जोघं तरेय्यं उत्तरेय्यं पतरेय्यं समतिक्कमेय्यं वीतिवत्तेय्यन्ति – यं निस्सितो ओघमिमं तरेय्यं ¶ . तेनाह सो ब्राह्मणो –
‘‘एको अहं सक्क महन्तमोघं, [इच्चायस्मा उपसीवो]
अनिस्सितो नो विसहामि तारितुं;
आरम्मणं ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्य’’न्ति.
आकिञ्चञ्ञं पेक्खमानो सतिमा, [उपसीवाति भगवा]
नत्थीति निस्साय तरस्सु ओघं;
कामे पहाय विरतो कथाहि, तण्हक्खयं नत्तमहाभिपस्स[रत्तमहाभिपस्स (स्या.) पस्स अभिधानगन्थे अब्ययवग्गे].
आकिञ्चञ्ञं पेक्खमानो सतिमाति सो ब्राह्मणो पकतिया आकिञ्चञ्ञायतनसमापत्तिं लाभीयेव निस्सयं न जानाति – ‘‘अयं मे निस्सयो’’ति. तस्स भगवा निस्सयञ्च आचिक्खति उत्तरिञ्च निय्यानपथं. आकिञ्चञ्ञायतनसमापत्तिं सतो समापज्जित्वा ततो वुट्ठहित्वा तत्थ जाते चित्तचेतसिके धम्मे अनिच्चतो पेक्खमानो, दुक्खतो…पे… रोगतो… गण्डतो… सल्लतो… अघतो… आबाधतो… परतो… पलोकतो… ईतितो… उपद्दवतो… भयतो… उपसग्गतो… चलतो… पभङ्गुतो… अद्धुवतो… अताणतो… अलेणतो… असरणतो… असरणीभूततो… रित्ततो… तुच्छतो… सुञ्ञतो… अनत्ततो… आदीनवतो… विपरिणामधम्मतो… असारकतो… अघमूलतो… भवतो… विभवतो… सासवतो… सङ्खततो… मारामिसतो… जातिधम्मतो… जराधम्मतो… ब्याधिधम्मतो… मरणधम्मतो… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मतो ¶ … समुदयधम्मतो… अत्थङ्गमतो… अस्सादतो… आदीनवतो… निस्सरणतो पेक्खमानो दक्खमानो ओलोकयमानो निज्झायमानो उपपरिक्खमानो.
सतिमाति ¶ ¶ या सति अनुस्सति पटिस्सति…पे… सम्मासति – अयं वुच्चति सति. इमाय सतिया उपेतो होति…पे… समन्नागतो, सो वुच्चति सतिमाति – आकिञ्चञ्ञं पेक्खमानो सतिमा.
उपसीवाति भगवाति. उपसीवाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – उपसीवाति भगवा.
नत्थीति निस्साय तरस्सु ओघन्ति नत्थि किञ्चीति आकिञ्चञ्ञायतनसमापत्ति. किंकारणा नत्थि किञ्चीति आकिञ्चञ्ञायतनसमापत्ति? विञ्ञाणञ्चायतनसमापत्तिं सतो समापज्जित्वा ततो वुट्ठहित्वा तञ्ञेव विञ्ञाणं अभावेति, विभावेति, अन्तरधापेति, नत्थि किञ्चीति पस्सति. तंकारणा नत्थि किञ्चीति आकिञ्चञ्ञायतनसमापत्तिं निस्साय उपनिस्साय आलम्बणं करित्वा कामोघं भवोघं दिट्ठोघं अविज्जोघं तरस्सु उत्तरस्सु पतरस्सु समतिक्कमस्सु वीतिवत्तस्सूति – नत्थीति निस्साय तरस्सु ओघं.
कामे पहाय विरतो कथाहीति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा ¶ …पे… इमे वुच्चन्ति किलेसकामा. कामे पहायाति वत्थुकामे परिजानित्वा किलेसकामे पहाय पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – कामे पहाय. विरतो कथाहीति कथंकथा वुच्चति विचिकिच्छा. दुक्खे कङ्खा…पे… छम्भितत्तं चित्तस्स मनोविलेखो कथंकथाय आरतो विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – एवम्पि विरतो कथाहि…पे… अथ वा, द्वत्तिंसाय तिरच्छानकथाय आरतो विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति एवम्पि विरतो कथाहीति – कामे पहाय विरतो कथाहि.
तण्हक्खयं नत्तमहाभिपस्साति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. नत्तं वुच्चति रत्ति. अहोति दिवसो. रत्तिञ्च दिवा च तण्हक्खयं रागक्खयं दोसक्खयं मोहक्खयं गतिक्खयं उपपत्तिक्खयं पटिसन्धिक्खयं भवक्खयं संसारक्खयं ¶ वट्टक्खयं पस्स अभिपस्स दक्ख ओलोकय निज्झाय उपपरिक्खाति – तण्हक्खयं नत्तमहाभिपस्स. तेनाह भगवा –
‘‘आकिञ्चञ्ञं ¶ पेक्खमानो सतिमा, [उपसीवाति भगवा]
नत्थीति निस्साय तरस्सु ओघं;
कामे पहाय विरतो कथाहि, तण्हक्खयं ¶ नत्तमहाभिपस्सा’’ति.
सब्बेसु कामेसु यो वीतरागो, [इच्चायस्मा उपसीवो]
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;
सञ्ञाविमोक्खे परमेधिमुत्तो, तिट्ठे नु सो तत्थ अनानुयायी.
सब्बेसु कामेसु यो वीतरागोति. सब्बेसूति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं सब्बेसूति. कामेसूति कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. सब्बेसु कामेसु यो वीतरागोति. सब्बेसु कामेसु यो वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो विक्खम्भनतोति – सब्बेसु कामेसु यो वीतरागो.
इच्चायस्मा उपसीवोति. इच्चाति पदसन्धि…पे…. आयस्माति पियवचनं…पे…. उपसीवोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा उपसीवो.
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञन्ति. हेट्ठिमा छ समापत्तियो हित्वा चजित्वा परिच्चजित्वा अतिक्कमित्वा समतिक्कमित्वा वीतिवत्तित्वा आकिञ्चञ्ञायतनसमापत्तिं निस्सितो अल्लीनो उपगतो समुपगतो अज्झोसितो अधिमुत्तोति – आकिञ्चञ्ञं निस्सितो ¶ हित्वा मञ्ञं.
सञ्ञाविमोक्खे परमेधिमुत्तोति सञ्ञाविमोक्खा वुच्चन्ति सत्त सञ्ञासमापत्तियो. तासं सञ्ञासमापत्तीनं आकिञ्चञ्ञायतनसमापत्तिविमोक्खो [विमोक्खा (क.) एवमञ्ञेसु पदेसु बहुवचनेन] अग्गो च सेट्ठो च विसेट्ठो च पामोक्खो च उत्तमो च पवरो च, परमे अग्गे सेट्ठे विसेट्ठे पामोक्खे उत्तमे पवरे ¶ अधिमुत्तिविमोक्खेन अधिमुत्तो तत्राधिमुत्तो तदधिमुत्तो तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्योति – सञ्ञाविमोक्खे परमेधिमुत्तो.
तिट्ठे नु सो तत्थ अनानुयायीति. तिट्ठे नूति संसयपुच्छा विमतिपुच्छा द्वेळ्हकपुच्छा अनेकंसपुच्छा ¶ , ‘‘एवं नु खो, ननु खो, किं नु खो, कथं नु खो’’ति – तिट्ठे नु. तत्थाति आकिञ्चञ्ञायतने. अनानुयायीति अनानुयायी अविच्चमानो [अवेधमानो (स्या.)] अविगच्छमानो अनन्तरधायमानो अपरिहायमानो…पे…. अथ वा, अरज्जमानो अदुस्समानो अमुय्हमानो अकिलिस्समानोति – तिट्ठे नु सो तत्थ अनानुयायी. तेनाह सो ब्राह्मणो –
‘‘सब्बेसु कामेसु यो वीतरागो, [इच्चायस्मा उपसीवो]
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;
सञ्ञाविमोक्खे परमेधिमुत्तो, तिट्ठे नु सो तत्थ अनानुयायी’’ति.
सब्बेसु ¶ कामेसु यो वीतरागो, [उपसीवाति भगवा]
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;
सञ्ञाविमोक्खे परमेधिमुत्तो, तिट्ठेय्य सो तत्थ अनानुयायी.
सब्बेसु कामेसु यो वीतरागोति. सब्बेसूति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं सब्बेसूति. कामेसूति कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. सब्बेसु कामेसु यो वीतरागोति सब्बेसु कामेसु यो वीतरागो…पे… पटिनिस्सट्ठरागो विक्खम्भनतोति – सब्बेसु कामेसु यो वीतरागो.
उपसीवाति भगवाति. उपसीवाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – उपसीवाति भगवा.
आकिञ्चञ्ञं ¶ निस्सितो हित्वा मञ्ञन्ति. हेट्ठिमा छ समापत्तियो हित्वा चजित्वा परिच्चजित्वा अतिक्कमित्वा समतिक्कमित्वा वीतिवत्तित्वा आकिञ्चञ्ञायतनसमापत्तिं निस्सितो अल्लीनो उपगतो समुपगतो अज्झोसितो अधिमुत्तोति – आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं.
सञ्ञाविमोक्खे परमेधिमुत्तोति सञ्ञाविमोक्खा वुच्चन्ति सत्त ¶ सञ्ञासमापत्तियो. तासं सञ्ञासमापत्तीनं आकिञ्चञ्ञायतनसमापत्तिविमोक्खो अग्गो च सेट्ठो च विसेट्ठो च पामोक्खो च उत्तमो च पवरो च, परमे अग्गे सेट्ठे विसेट्ठे पामोक्खे उत्तमे पवरे अधिमुत्तिविमोक्खेन ¶ अधिमुत्तो तत्राधिमुत्तो तदधिमुत्तो…पे… तदधिपतेय्योति – सञ्ञाविमोक्खे परमेधिमुत्तो.
तिट्ठेय्य सो तत्थ अनानुयायीति. तिट्ठेय्याति तिट्ठेय्य सट्ठिकप्पसहस्सानि. तत्थाति आकिञ्चञ्ञायतने. अनानुयायीति अनानुयायी अविच्चमानो अविगच्छमानो अनन्तरधायमानो अपरिहायमानो. अथ वा, अरज्जमानो अदुस्समानो अमुय्हमानो अकिलिस्समानोति – तिट्ठेय्य सो तत्थ अनानुयायी. तेनाह भगवा –
‘‘सब्बेसु कामेसु यो वीतरागो, [उपसीवाति भगवा]
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;
सञ्ञाविमोक्खे परमेधिमुत्तो, तिट्ठेय्य सो तत्थ अनानुयायी’’ति.
तिट्ठे चे सो तत्थ अनानुयायी, पूगम्पि वस्सानि[वस्सानं (स्या. क.)]समन्तचक्खु;
तत्थेव सो सीतिसिया विमुत्तो, चवेथ ¶ विञ्ञाणं तथाविधस्स.
तिट्ठे चे सो तत्थ अनानुयायीति सचे सो तिट्ठेय्य सट्ठिकप्पसहस्सानि. तत्थाति आकिञ्चञ्ञायतने. अनानुयायीति अनानुयायी अविच्चमानो अविगच्छमानो अनन्तरधायमानो अपरिहायमानो. अथ वा, अरज्जमानो अदुस्समानो अमुय्हमानो अकिलिस्समानोति – तिट्ठे चे सो तत्थ अनानुयायी.
पूगम्पि ¶ वस्सानि समन्तचक्खूति. पूगम्पि वस्सानीति पूगम्पि वस्सानि बहूनि वस्सानि [बहुन्नं वस्सानं (स्या.)] बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि बहूनि कप्पानि बहूनि कप्पसतानि बहूनि कप्पसहस्सानि बहूनि कप्पसतसहस्सानि. समन्तचक्खूति समन्तचक्खु वुच्चति सब्बञ्ञुतञाणं…पे… तथागतो तेन समन्तचक्खूति – पूगम्पि वस्सानि समन्तचक्खु.
तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्ञाणं तथाविधस्साति तत्थेव सो सीतिभावमनुप्पत्तो निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव तिट्ठेय्य. अथ वा, तस्स विञ्ञाणं चवेय्य उच्छिज्जेय्य नस्सेय्य विनस्सेय्य न भवेय्याति पुनब्भवपटिसन्धिविञ्ञाणं निब्बत्तेय्य कामधातुया वा रूपधातुया वा अरूपधातुया वाति आकिञ्चञ्ञायतनं ¶ समापन्नस्स सस्सतञ्च उच्छेदञ्च पुच्छति. उदाहु तत्थेव अनुपादिसेसाय निब्बानधातुया परिनिब्बायेय्य ¶ . अथ वा, तस्स विञ्ञाणं चवेय्य पुन पटिसन्धिविञ्ञाणं निब्बत्तेय्य कामधातुया वा रूपधातुया वा अरूपधातुया वाति, आकिञ्चञ्ञायतनं उपपन्नस्स परिनिब्बानञ्च पटिसन्धिञ्च पुच्छति. तथाविधस्साति तथाविधस्स तादिसस्स तस्सण्ठितस्स तप्पकारस्स तप्पटिभागस्स आकिञ्चञ्ञायतनं उपपन्नस्साति – तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्ञाणं तथाविधस्स. तेनाह सो ब्राह्मणो –
‘‘तिट्ठे चे सो तत्थ अनानुयायी, पूगम्पि वस्सानि समन्तचक्खु;
तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्ञाणं तथाविधस्सा’’ति.
अच्चि यथा वातवेगेन खित्ता, [उपसीवाति भगवा]
अत्थं पलेति न उपेति सङ्खं;
एवं मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्खं.
अच्चि यथा वातवेगेन खित्ताति अच्चि वुच्चति जालसिखा. वाताति पुरत्थिमा वाता पच्छिमा वाता उत्तरा वाता दक्खिणा वाता सरजा वाता अरजा वाता सीता वाता उण्हा वाता परित्ता वाता अधिमत्ता ¶ वाता [काळवाता (क.)] वेरम्भवाता पक्खवाता सुपण्णवाता तालपण्णवाता विधूपनवाता. वातवेगेन खित्ताति वातवेगेन खित्ता ¶ [खित्तं (स्या.) एवमञ्ञेसु पदेसु निग्गहीतन्तवसेन] उक्खित्ता नुन्ना पणुन्ना खम्भिता विक्खम्भिताति – अच्चि यथा वातवेगेन खित्ता. उपसीवाति भगवाति. उपसीवाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – उपसीवाति भगवा.
अत्थं पलेति न उपेति सङ्खन्ति. अत्थं पलेतीति अत्थं पलेति, अत्थं गमेति, अत्थं गच्छति निरुज्झति वूपसमति पटिप्पस्सम्भति. न उपेति सङ्खन्ति सङ्खं [अमुकं नाम दिसं गतोति सङ्खं (स्या.)] न उपेति, उद्देसं न उपेति, गणनं न उपेति, पण्णत्तिं न उपेति, ‘‘पुरत्थिमं वा दिसं गता, पच्छिमं वा दिसं गता, उत्तरं वा दिसं गता, दक्खिणं वा दिसं गता उद्धं वा गता, अधो वा गता, तिरियं वा गता, विदिसं वा गता’’ति, सो हेतु नत्थि, पच्चयो नत्थि, कारणं नत्थि, येन सङ्खं गच्छेय्याति – अत्थं पलेति न उपेति सङ्खं.
एवं मुनी नामकाया विमुत्तोति. एवन्ति ओपम्मसम्पटिपादनं. मुनीति मोनं वुच्चति ञाणं ¶ …पे… सङ्गजालमतिच्च सो मुनि. नामकाया विमुत्तोति सो मुनि पकतिया पुब्बेव रूपकाया विमुत्तो. तदङ्गं समतिक्कमा [तदङ्गं समतिक्कम्म (क.)] विक्खम्भनप्पहानेन पहीनो. तस्स मुनिनो भवन्तं आगम्म चत्तारो अरियमग्गा पटिलद्धा होन्ति. चतुन्नं अरियमग्गानं पटिलद्धत्ता नामकायो च रूपकायो च परिञ्ञाता होन्ति. नामकायस्स च रूपकायस्स च परिञ्ञातत्ता नामकाया च रूपकाया च मुत्तो विमुत्तो सुविमुत्तो अच्चन्तअनुपादाविमोक्खेनाति – एवं मुनी नामकाया विमुत्तो.
अत्थं पलेति न उपेति सङ्खन्ति. अत्थं पलेतीति अनुपादिसेसाय निब्बानधातुया परिनिब्बायति. न उपेति सङ्खन्ति अनुपादिसेसाय निब्बानधातुया ¶ परिनिब्बुतो सङ्खं न उपेति, उद्देसं न उपेति, गणनं न उपेति, पण्णत्तिं न उपेति – खत्तियोति वा ब्राह्मणोति वा वेस्सोति वा सुद्दोति वा गहट्ठोति वा पब्बजितोति वा देवोति वा मनुस्सोति वा रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा. सो हेतु नत्थि पच्चयो नत्थि कारणं नत्थि ¶ येन सङ्खं गच्छेय्याति – अत्थं पलेति न उपेति सङ्खं. तेनाह भगवा –
‘‘अच्चि यथा वातवेगेन खित्ता, [उपसीवाति भगवा]
अत्थं पलेति न उपेति सङ्खं;
एवं मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्ख’’न्ति.
अत्थङ्गतो सो उद वा सो नत्थि, उदाहु वे सस्सतिया अरोगो;
तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो.
अत्थङ्गतो सो उद वा सो नत्थीति सो अत्थङ्गतो उदाहु नत्थि सो निरुद्धो उच्छिन्नो विनट्ठोति – अत्थङ्गतो सो उद वा सो नत्थि.
उदाहु वे सस्सतिया अरोगोति उदाहु निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव तिट्ठेय्याति – उदाहु वे सस्सतिया ¶ अरोगो.
तं मे मुनी साधु वियाकरोहीति. तन्ति यं पुच्छामि यं याचामि यं अज्झेसामि यं पसादेमि. मुनीति मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. साधु वियाकरोहीति ¶ साधु आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – तं मे मुनी साधु वियाकरोहि.
तथा हि ते विदितो एस धम्मोति तथा हि ते विदितो तुलितो तीरितो विभूतो विभावितो एस धम्मोति – तथा हि ते विदितो एस धम्मो. तेनाह सो ब्राह्मणो –
‘‘अत्थङ्गतो सो उद वा सो नत्थि, उदाहु वे सस्सतिया अरोगो;
तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’ति.
अत्थङ्गतस्स ¶ न पमाणमत्थि, [उपसीवाति भगवा]
येन नं वज्जुं तं तस्स नत्थि;
सब्बेसु धम्मेसु समूहतेसु, समूहता वादपथापि सब्बे.
अत्थङ्गतस्स न पमाणमत्थीति अत्थङ्गतस्स अनुपादिसेसाय निब्बानधातुया परिनिब्बुतस्स रूपपमाणं नत्थि, वेदनापमाणं नत्थि, सञ्ञापमाणं नत्थि, सङ्खारपमाणं नत्थि, विञ्ञाणपमाणं ¶ नत्थि, न अत्थि न संविज्जति नुपलब्भति पहीनं समुच्छिन्नं वूपसन्तं पटिप्पस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढन्ति – अत्थङ्गतस्स न पमाणमत्थि. उपसीवाति भगवाति उपसीवाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – उपसीवाति भगवा.
येन नं वज्जुं तं तस्स नत्थीति येन तं रागेन [येन रागेन (स्या. क.) महानि. ९४] वदेय्युं, येन दोसेन वदेय्युं, येन मोहेन वदेय्युं, येन मानेन वदेय्युं, याय दिट्ठिया वदेय्युं, येन उद्धच्चेन वदेय्युं, याय विचिकिच्छाय वदेय्युं, येहि अनुसयेहि वदेय्युं – रत्तोति वा दुट्ठोति वा मूळ्होति वा विनिबद्धोति वा परामट्ठोति वा विक्खेपगतोति वा अनिट्ठङ्गतोति [अनिट्ठागतोति (क.)] वा थामगतोति वा, ते अभिसङ्खारा पहीना. अभिसङ्खारानं पहीनत्ता गतिया येन तं वदेय्युं – नेरयिकोति वा तिरच्छानयोनिकोति वा पेत्तिविसयिकोति वा मनुस्सोति वा देवोति वा रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा, सो हेतु नत्थि पच्चयो नत्थि कारणं नत्थि येन वदेय्युं कथेय्युं भणेय्युं दीपेय्युं वोहरेय्युन्ति – येन नं वज्जुं तं तस्स नत्थि.
सब्बेसु ¶ धम्मेसु समूहतेसूति सब्बेसु धम्मेसु सब्बेसु खन्धेसु सब्बेसु आयतनेसु सब्बासु धातूसु सब्बासु गतीसु सब्बासु उपपत्तीसु सब्बासु पटिसन्धीसु सब्बेसु भवेसु सब्बेसु संसारेसु सब्बेसु ¶ वट्टेसु ऊहतेसु समूहतेसु उद्धतेसु समुद्धतेसु उप्पाटितेसु समुप्पाटितेसु पहीनेसु समुच्छिन्नेसु वूपसन्तेसु पटिप्पस्सद्धेसु अभब्बुप्पत्तिकेसु ञाणग्गिना दड्ढेसूति – सब्बेसु धम्मेसु समूहतेसु.
समूहता ¶ वादपथापि सब्बेति वादपथा वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. तस्स वादा च वादपथा च अधिवचनानि च अधिवचनपथा च निरुत्ति च निरुत्तिपथा च पञ्ञत्ति च पञ्ञत्तिपथा च ऊहता समूहता उद्धता समुद्धता उप्पाटिता समुप्पाटिता पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – समूहता वादपथापि सब्बे. तेनाह भगवा –
‘‘अत्थङ्गतस्स न पमाणमत्थि, [उपसीवाति भगवा]
येन नं वज्जुं तं तस्स नत्थि;
सब्बेसु धम्मेसु समूहतेसु, समूहता वादपथापि सब्बे’’ति.
सह गाथापरियोसाना ये ते ब्राह्मणेन सद्धिं…पे… पञ्जलिको नमस्समानो निसिन्नो होति – सत्था मे, भन्ते भगवा, सावकोहमस्मीति.
उपसीवमाणवपुच्छानिद्देसो छट्ठो.
७. नन्दमाणवपुच्छानिद्देसो
सन्ति ¶ लोके मुनयो, [इच्चायस्मा नन्दो]
जना वदन्ति तयिदं कथंसु;
ञाणूपपन्नं मुनि नो वदन्ति, उदाहु वे जीवितेनूपपन्नं[जीविकेनूपपन्नं (स्या.)].
सन्ति लोके मुनयोति. सन्तीति सन्ति संविज्जन्ति अत्थि उपलब्भन्ति. लोकेति अपायलोके…पे… आयतनलोके. मुनयोति मुनिनामका आजीवका निगण्ठा जटिला तापसा ¶ . (देवा लोके मुनयोति सञ्जानन्ति, न च ते मुनयो) [( ) एत्थन्तरे पाठो नत्थि स्या. पोत्थके] ति. सन्ति लोके मुनयो. इच्चायस्मा नन्दोति. इच्चाति पदसन्धि…पे…. आयस्माति पियवचनं…पे…. नन्दोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा नन्दो.
जना ¶ वदन्ति तयिदं कथंसूति. जनाति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च. वदन्तीति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति. तयिदं कथंसूति संसयपुच्छा विमतिपुच्छा द्वेळ्हकपुच्छा अनेकंसपुच्छा ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति – जना वदन्ति तयिदं कथंसु.
ञाणूपपन्नं मुनि नो वदन्तीति ¶ . अट्ठ समापत्तिञाणेन वा पञ्चाभिञ्ञाञाणेन वा उपेतं समुपेतं उपागतं समुपागतं उपपन्नं समुपपन्नं समन्नागतं मुनिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – ञाणूपपन्नं मुनि नो वदन्ति.
उदाहु वे जीवितेनूपपन्नन्ति उदाहु अनेकविविधअतिपरमदुक्करकारिकलूखजीवितानुयोगेन उपेतं समुपेतं उपागतं समुपागतं उपपन्नं समुपपन्नं समन्नागतं मुनिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – उदाहु वे जीवितेनूपपन्नं. तेनाह सो ब्राह्मणो –
‘‘सन्ति लोके मुनयो, [इच्चायस्मा नन्दो]
जना वदन्ति तयिदं कथंसु;
ञाणूपपन्नं मुनि नो वदन्ति, उदाहु वे जीवितेनूपपन्न’’न्ति.
न दिट्ठिया न सुतिया न ञाणेन,
मुनीध नन्द कुसला वदन्ति;
विसेनिकत्वा[विसेनिंकत्वा (क.) महानि. ६८]अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमि.
न दिट्ठिया न सुतिया न ञाणेनाति. न दिट्ठियाति न दिट्ठसुद्धिया. न सुतियाति न सुतसुद्धिया. न ञाणेनाति नपि अट्ठसमापत्तिञाणेन नपि पञ्चाभिञ्ञाञाणेन नपि मिच्छाञाणेनाति – न दिट्ठिया न सुतिया न ञाणेन.
मुनीध नन्द कुसला वदन्तीति. कुसलाति ये ते खन्धकुसला ¶ धातुकुसला आयतनकुसला ¶ पटिच्चसमुप्पादकुसला सतिपट्ठानकुसला सम्मप्पधानकुसला इद्धिपादकुसला इन्द्रियकुसला बलकुसला बोज्झङ्गकुसला ¶ मग्गकुसला फलकुसला निब्बानकुसला दिट्ठसुद्धिया वा सुतसुद्धिया वा अट्ठसमापत्तिञाणेन वा पञ्चाभिञ्ञाञाणेन वा मिच्छाञाणेन वा दिट्ठेन वा सुतेन वा उपेतं समुपेतं उपागतं समुपागतं उपपन्नं समुपपन्नं समन्नागतं मुनिं न वदन्ति न कथेन्ति न भणन्ति न दीपयन्ति न वोहरन्तीति – मुनीध नन्द कुसला वदन्ति.
विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमीति सेना वुच्चति मारसेना, कायदुच्चरितं मारसेना, वचीदुच्चरितं मारसेना, मनोदुच्चरितं मारसेना, रागो मारसेना, दोसो मारसेना, मोहो मारसेना, कोधो…पे… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा सब्बे दुच्चरिता सब्बे दरथा सब्बे परिळाहा सब्बे सन्तापा सब्बाकुसलाभिसङ्खारा मारसेना. वुत्तञ्हेतं भगवता –
‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति;
ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति.
‘‘पञ्चमं थिनमिद्धं ते, छट्ठा भीरू पवुच्चति;
सत्तमी विचिकिच्छा ते, मक्खो थम्भो ते अट्ठमो;
लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो.
‘‘यो ¶ चत्तानं समुक्कंसे, परे च अवजानाति;
एसा नमुचि ते सेना [एसा ते नमुचि सेना (स्या. क.) सु. नि. ४४१], कण्हस्साभिप्पहारिनी;
न नं असूरो जिनाति, जेत्वा च लभते सुख’’न्ति.
यतो चतूहि अरियमग्गेहि सब्बा च मारसेना सब्बे च पटिसेनिकरा [विसेनिंकत्वा (क.) महानि. ६८] किलेसा जिता च पराजिता च भग्गा विप्पलुग्गा [विप्पलुग्गता (स्या.) पस्स महानि. २८] परम्मुखा, तेन वुच्चन्ति विसेनिकत्वा. अनीघाति रागो नीघो, दोसो नीघो, मोहो नीघो, कोधो नीघो, उपनाहो नीघो…पे… सब्बाकुसलाभिसङ्खारा नीघा. येसं एते नीघा पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा ते वुच्चन्ति अनीघा. निरासाति ¶ आसा वुच्चति तण्हा. यो ¶ रागो सारागो…पे… अविज्जा लोभो अकुसलमूलं. येसं एसा आसा तण्हा पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, ते वुच्चन्ति निरासा अरहन्तो खीणासवा. विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमीति ये ते विसेनिकत्वाव अनीघा च निरासा च चरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्ति, ते लोके मुनयोति ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमि. तेनाह भगवा –
‘‘न दिट्ठिया न सुतिया न ञाणेन, मुनीध ¶ नन्द कुसला वदन्ति;
विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमी’’ति.
ये केचिमे समणब्राह्मणासे, [इच्चायस्मा नन्दो]
दिट्ठस्सुतेनापि वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं.
कच्चिस्सु ते भगवा तत्थ यता चरन्ता, अतारु जातिञ्च जरञ्च मारिस;
पुच्छामि तं भगवा ब्रूहि मेतं.
ये केचिमे समणब्राह्मणासेति. ये केचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – ये केचीति. समणाति ये केचि इतो बहिद्धा पब्बज्जूपगता परिब्बाजकसमापन्ना. ब्राह्मणाति ये केचि भोवादिकाति – ये केचिमे समणब्राह्मणासे. इच्चायस्मा नन्दोति. इच्चाति पदसन्धि…पे…. आयस्माति पियवचनं…पे…. नन्दोति. तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा नन्दो.
दिट्ठस्सुतेनापि वदन्ति सुद्धिन्ति दिट्ठेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति ¶ ; सुतेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति ¶ वोहरन्ति; दिट्ठस्सुतेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – दिट्ठस्सुतेनापि वदन्ति सुद्धिं.
सीलब्बतेनापि वदन्ति सुद्धिन्ति सीलेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं ¶ वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति; वतेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति; सीलब्बतेनापि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – सीलब्बतेनापि वदन्ति सुद्धिं.
अनेकरूपेन वदन्ति सुद्धिन्ति अनेकविधकोतूहलमङ्गलेन [अनेकविधवत्त कुतूहलमङ्गलेन (स्या.)] सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – अनेकरूपेन वदन्ति सुद्धिं.
कच्चिसु ते भगवा तत्थ यता चरन्ताति. कच्चिस्सूति संसयपुच्छा विमतिपुच्छा द्वेळ्हकपुच्छा अनेकंसपुच्छा, ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति – कच्चिस्सु. तेति दिट्ठिगतिका. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – कच्चिस्सु ते भगवा. तत्थ यता चरन्ताति. तत्थाति सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया. यताति यत्ता पटियत्ता [यता पटियता (स्या.)] गुत्ता गोपिता रक्खिता संवुता. चरन्ताति ¶ चरन्ता विहरन्ता इरियन्ता वत्तेन्ता पालेन्ता यपेन्ता यापेन्ताति – कच्चिस्सु ते भगवा तत्थ यता चरन्ता.
अतारु जातिञ्च जरञ्च मारिसाति जातिजरामरणं अतरिंसु उत्तरिंसु पतरिंसु समतिक्कमिंसु वीतिवत्तिंसु. मारिसाति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं – मारिसाति – अतारु जातिञ्च जरञ्च मारिस.
पुच्छामि तं भगवा ब्रूहि मेतन्ति. पुच्छामि तन्ति पुच्छामि तं याचामि तं अज्झेसामि तं, कथयस्सु मेति पुच्छामि तं. भगवाति…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति. ब्रूहि मेतन्ति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि ¶ पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – पुच्छामि तं भगवा ब्रूहि मेतं. तेनाह सो ब्राह्मणो –
‘‘ये केचिमे समणब्राह्मणासे, [इच्चायस्मा नन्दो]
दिट्ठस्सुतेनापि वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं.
‘‘कच्चिस्सु ¶ ते भगवा तत्थ यता चरन्ता,
अतारु जातिञ्च जरञ्च मारिस;
पुच्छामि तं भगवा ब्रूहि मेत’’न्ति.
ये केचिमे समणब्राह्मणासे, [नन्दाति भगवा]
दिट्ठस्सुतेनापि ¶ वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;
किञ्चापि ते तत्थ यता चरन्ति, नातरिंसु जातिजरन्ति ब्रूमि.
ये केचिमे समणब्राह्मणासेति. ये केचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – ये केचीति. समणाति ये केचि इतो बहिद्धा पब्बज्जूपगता परिब्बाजकसमापन्ना. ब्राह्मणाति ये केचि भोवादिकाति – ये केचिमे समणब्राह्मणासे. नन्दाति भगवाति. नन्दाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – नन्दाति भगवा.
दिट्ठस्सुतेनापि वदन्ति सुद्धिन्ति दिट्ठेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति; सुतेनपि सुद्धिं…पे… दिट्ठस्सुतेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – दिट्ठस्सुतेनापि वदन्ति सुद्धिं.
सीलब्बतेनापि वदन्ति सुद्धिन्ति सीलेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति ¶ ; वतेनपि सुद्धिं…पे… वोहरन्ति; सीलब्बतेनापि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं ¶ वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – सीलब्बतेनापि वदन्ति सुद्धिं.
अनेकरूपेन वदन्ति सुद्धिन्ति अनेकविधकोतूहलमङ्गलेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – अनेकरूपेन वदन्ति सुद्धिं.
किञ्चापि ते तत्थ यता चरन्तीति. किञ्चापीति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – किञ्चापीति. तेति दिट्ठिगतिका. तत्थाति ¶ सकाय दिट्ठिया सकाय खन्तिया सकाय रुचिया सकाय लद्धिया. यताति यत्ता पटियत्ता गुत्ता गोपिता रक्खिता संवुता. चरन्तीति चरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्तीति – किञ्चापि ते तत्थ यता चरन्ति.
नातरिंसु जातिजरन्ति ब्रूमीति जातिजरामरणं न तरिंसु न उत्तरिंसु न पतरिंसु न समतिक्कमिंसु न वीतिवत्तिंसु, जातिजरामरणा अनिक्खन्ता अनिस्सटा अनतिक्कन्ता असमतिक्कन्ता अवीतिवत्ता, अन्तोजातिजरामरणे परिवत्तेन्ति, अन्तोसंसारपथे परिवत्तेन्ति, जातिया अनुगता, जराय अनुसटा, ब्याधिना अभिभूता, मरणेन अब्भाहता अताणा अलेणा असरणा असरणीभूताति ब्रूमि आचिक्खामि देसेमि ¶ पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – नातरिंसु जातिजरन्ति ब्रूमि. तेनाह भगवा –
‘‘ये केचिमे समणब्राह्मणासे, [नन्दाति भगवा]
दिट्ठस्सुतेनापि वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;
किञ्चापि ते तत्थ यता चरन्ति, नातरिंसु जातिजरन्ति ब्रूमी’’ति.
ये केचिमे समणब्राह्मणासे, [इच्चायस्मा नन्दो]
दिट्ठस्सुतेनापि वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं.
ते ¶ चे मुनी ब्रूसि अनोघतिण्णे, अथ को चरहि देवमनुस्सलोके;
अतारि जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मेतं.
ये केचिमे समणब्राह्मणासेति. ये केचीति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – ये केचीति. समणाति ये केचि इतो बहिद्धा पब्बज्जूपगता परिब्बाजकसमापन्ना. ब्राह्मणाति ये केचि भोवादिकाति – ये केचिमे समणब्राह्मणासे. इच्चायस्मा ¶ नन्दोति. इच्चाति पदसन्धि…पे… इच्चायस्मा नन्दो.
दिट्ठस्सुतेनापि वदन्ति सुद्धिन्ति दिट्ठेनपि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति; सुतेनापि सुद्धिं…पे… दिट्ठस्सुतेनापि ¶ सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – दिट्ठस्सुतेनापि वदन्ति सुद्धिं.
सीलब्बतेनापि वदन्ति सुद्धिन्ति सीलेनापि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्ति; वतेनापि सुद्धिं…पे… वोहरन्ति; सीलब्बतेनापि सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – सीलब्बतेनापि वदन्ति सुद्धिं.
अनेकरूपेन वदन्ति सुद्धिन्ति अनेकविधकोतूहलमङ्गलेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं वदन्ति कथेन्ति भणन्ति दीपयन्ति वोहरन्तीति – अनेकरूपेन वदन्ति सुद्धिं.
ते चे मुनी ब्रूसि अनोघतिण्णेति. ते चेति दिट्ठिगतिके. मुनीति मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि ¶ . ब्रूसि अनोघतिण्णेति कामोघं भवोघं दिट्ठोघं अविज्जोघं अतिण्णे अनतिक्कन्ते असमतिक्कन्ते अवीतिवत्ते अन्तोजातिजरामरणे परिवत्तेन्ते अन्तोसंसारपथे परिवत्तेन्ते जातिया अनुगते जराय अनुसटे ब्याधिना अभिभूते मरणेन अब्भाहते अताणे अलेणे असरणे असरणीभूते. ब्रूसीति ब्रूसि आचिक्खसि देसेसि पञ्ञपेसि पट्ठपेसि विवरसि ¶ विभजसि उत्तानीकरोसि पकासेसीति – ते चे मुनी ब्रूसि अनोघतिण्णे.
अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिसाति अथ को एसो सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय जातिजरामरणं अतरि उत्तरि पतरि समतिक्कमि वीतिवत्तयि. मारिसाति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं मारिसाति – अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिस.
पुच्छामि तं भगवा ब्रूहि मेतन्ति. पुच्छामि तन्ति पुच्छामि तं याचामि तं अज्झेसामि तं पसादेमि तं. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति. ब्रूहि मेतन्ति ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – पुच्छामि तं भगवा ब्रूहि मेतं. तेनाह सो ब्राह्मणो –
‘‘ये ¶ केचिमे समणब्राह्मणासे, [इच्चायस्मा नन्दो]
दिट्ठस्सुतेनापि ¶ वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं.
ते चे मुनी ब्रूसि अनोघतिण्णे, अथ को चरहि देवमनुस्सलोके;
अतारि जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मेत’’न्ति.
नाहं सब्बे समणब्राह्मणासे, [नन्दाति भगवा]
जातिजराय निवुताति ब्रूमि;
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं.
अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे[अनासवा ये (स्या. क.)];
ते वे नरा ओघतिण्णाति ब्रूमि.
नाहं ¶ सब्बे समणब्राह्मणासे, नन्दाति भगवा जातिजराय निवुताति ब्रूमीति नाहं, नन्द, सब्बे समणब्राह्मणा जातिजराय आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति वदामि. अत्थि ते समणब्राह्मणा येसं जाति च जरामरणञ्च पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि ¶ विभजामि उत्तानीकरोमि पकासेमीति – नाहं सब्बे समणब्राह्मणासे नन्दाति भगवा जातिजराय निवुताति ब्रूमि.
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बन्ति ये सब्बा दिट्ठसुद्धियो पहाय जहित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वा. ये सब्बा सुतसुद्धियो पहाय…पे… ये सब्बा मुतसुद्धियो पहाय, ये सब्बा दिट्ठसुतमुतसुद्धियो पहाय ये सब्बा सीलसुद्धियो पहाय, ये सब्बा वतसुद्धियो पहाय, ये सब्बा सीलब्बतसुद्धियो पहाय जहित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – ये सीध दिट्ठंव सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं.
अनेकरूपम्पि पहाय सब्बन्ति अनेकविधकोतूहलमङ्गलेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं पहाय जहित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – अनेकरूपम्पि पहाय सब्बं.
तण्हं ¶ परिञ्ञाय अनासवा से, ते वे नरा ओघतिण्णाति ब्रूमीति. तण्हाति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा. तण्हं परिञ्ञायाति तण्हं तीहि परिञ्ञाहि परिजानित्वा – ञातपरिञ्ञाय, तीरणपरिञ्ञाय, पहानपरिञ्ञाय. कतमा ञातपरिञ्ञा? तण्हं जानाति [पजानाति (स्या.) परिजानाति (क.) महानि. १३] ‘‘अयं रूपतण्हा, अयं सद्दतण्हा, अयं गन्धतण्हा, अयं रसतण्हा, अयं फोट्ठब्बतण्हा, अयं ¶ धम्मतण्हा’’ति जानाति पस्सति – अयं ञातपरिञ्ञा.
कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा तण्हं तीरेति अनिच्चतो दुक्खतो रोगतो गण्डतो…पे… निस्सरणतो तीरेति – अयं तीरणपरिञ्ञा.
कतमा ¶ पहानपरिञ्ञा? एवं तीरयित्वा तण्हं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. वुत्तञ्हेतं भगवता – ‘‘यो, भिक्खवे, तण्हाय छन्दरागो तं पजहथ. एवं सा तण्हा पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा’’. अयं पहानपरिञ्ञा. तण्हं परिञ्ञायाति तण्हं इमाहि तीहि परिञ्ञाहि परिजानित्वा. अनासवाति चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. येसं इमे आसवा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, ते वुच्चन्ति अनासवा अरहन्तो खीणासवा – तण्हं परिञ्ञाय अनासवा.
ते वे नरा ओघतिण्णाति ब्रूमीति ये तण्हं परिञ्ञाय अनासवा, ते कामोघं तिण्णा भवोघं तिण्णा दिट्ठोघं तिण्णा अविज्जोघं तिण्णा सब्बसंसारपथं तिण्णा उत्तिण्णा नित्तिण्णा अतिक्कन्ता समतिक्कन्ता वीतिवत्ताति ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – तण्हं परिञ्ञाय अनासवासे ¶ ते वे नरा ओघतिण्णाति ब्रूमि. तेनाह भगवा –
‘‘नाहं सब्बे समणब्राह्मणासे, [नन्दाति भगवा]
जातिजराय निवुताति ब्रूमि;
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं.
अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;
ते वे नरा ओघतिण्णाति ब्रूमी’’ति.
एताभिनन्दामि ¶ वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं.
अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;
अहम्पि ते ओघतिण्णाति ब्रूमि.
एताभिनन्दामि ¶ वचो महेसिनोति. एतन्ति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं नन्दामि अभिनन्दामि मोदामि अनुमोदामि इच्छामि सादियामि पत्थयामि पिहयामि अभिजप्पामि. महेसिनोति किं महेसि भगवा? महन्तं सीलक्खन्धं एसी गवेसी परियेसीति महेसि…पे… कहं नरासभोति महेसीति – एताभिनन्दामि वचो महेसिनो.
सुकित्तितं ¶ गोतमनूपधीकन्ति. सुकित्तितन्ति सुकित्तितं सुआचिक्खितं [स्वाचिक्खितं (क.)] सुदेसितं सुपञ्ञपितं सुपट्ठपितं सुविवटं सुविभत्तं सुउत्तानीकतं सुपकासितं. गोतमनूपधीकन्ति उपधी वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. उपधिप्पहानं उपधिवूपसमं उपधिनिस्सग्गं उपधिपटिप्पस्सद्धं अमतं निब्बानन्ति – सुकित्तितं गोतमनूपधीकं.
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बन्ति ये सब्बा दिट्ठसुद्धियो पहाय जहित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वा. ये सब्बा सुतसुद्धियो…पे… ये सब्बा मुतसुद्धियो… ये सब्बा दिट्ठसुतमुतसुद्धियो… ये सब्बा सीलसुद्धियो… ये सब्बा वतसुद्धियो… ये सब्बा सीलब्बतसुद्धियो पहाय जहित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं.
अनेकरूपम्पि पहाय सब्बन्ति अनेकविधकोतूहलमङ्गलेन सुद्धिं विसुद्धिं परिसुद्धिं मुत्तिं विमुत्तिं परिमुत्तिं पहाय जहित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – अनेकरूपम्पि पहाय सब्बं.
तण्हं परिञ्ञाय अनासवासे, अहम्पि ते ओघतिण्णाति ब्रूमीति. तण्हाति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा. तण्हं परिञ्ञायाति तण्हं तीहि ¶ परिञ्ञाहि परिजानित्वा – ञातपरिञ्ञाय, तीरणपरिञ्ञाय [तिरणपरिञ्ञाय (स्या.)], पहानपरिञ्ञाय. कतमा ञातपरिञ्ञा ¶ ? तण्हं जानाति – अयं रूपतण्हा, अयं सद्दतण्हा, अयं गन्धतण्हा, अयं रसतण्हा, अयं फोट्ठब्बतण्हा, अयं धम्मतण्हाति जानाति पस्सति – अयं ञातपरिञ्ञा.
कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा तण्हं तीरेति [तिरेति (स्या.)] अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो ¶ पलोकतो ईतितो उपद्दवतो भयतो उपसग्गतो चलतो पभङ्गुतो अद्धुवतो अताणतो अलेणतो असरणतो असरणीभूततो रित्ततो तुच्छतो सुञ्ञतो अनत्ततो आदीनवतो विपरिणामधम्मतो असारकतो अघमूलतो वधकतो विभवतो सासवतो सङ्खततो मारामिसतो जातिधम्मतो जराधम्मतो ब्याधिधम्मतो मरणधम्मतो सोकपरिदेवदुक्खदोमनस्सुपायासधम्मतो संकिलेसधम्मतो समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतो तीरेति – अयं तीरणपरिञ्ञा.
कतमा पहानपरिञ्ञा? एवं तीरयित्वा तण्हं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति – अयं पहानपरिञ्ञा.
तण्हं परिञ्ञायाति तण्हं इमाहि तीहि परिञ्ञाहि परिजानित्वा. अनासवाति चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. येसं इमे आसवा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, ते वुच्चन्ति अनासवा ¶ अरहन्तो खीणासवा. तण्हं परिञ्ञाय अनासवासे, अहम्पि ते ओघतिण्णाति. ब्रूमीति ये तण्हं परिञ्ञाय अनासवा, अहम्पि ते कामोघं तिण्णा भवोघं तिण्णा दिट्ठोघं तिण्णा अविज्जोघं तिण्णा सब्बसंसारपथं तिण्णा उत्तिण्णा नित्तिण्णा अतिक्कन्ता समतिक्कन्ता वीतिवत्ताति ब्रूमि वदामिति – तण्हं परिञ्ञाय अनासवासे, अहम्पि ते ओघतिण्णाति ब्रूमि. तेनाह सो ब्राह्मणो –
‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं.
अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;
अहम्पि ते ओघतिण्णाति ब्रूमी’’ति.
नन्दमाणवपुच्छानिद्देसो सत्तमो.
८. हेमकमाणवपुच्छानिद्देसो
ये ¶ ¶ ¶ मे पुब्बे वियाकंसु, [इच्चायस्मा हेमको]
हुरं गोतमसासना;
इच्चासि इति भविस्सति, सब्बं तं इतिहीतिहं;
सब्बं तं तक्कवड्ढनं, नाहं तत्थ अभिरमिं.
ये मे पुब्बे वियाकंसूति यो च बावरी ब्राह्मणो ये चञ्ञे तस्स आचरिया, ते सकं दिट्ठिं सकं खन्तिं सकं रुचिं सकं लद्धिं सकं अज्झासयं सकं अधिप्पायं ब्याकंसु आचिक्खिंसु देसयिंसु पञ्ञपिंसु पट्ठपिंसु विवरिंसु विभजिंसु उत्तानीअकंसु पकासेसुन्ति – ये मे पुब्बे वियाकंसु. इच्चायस्मा हेमकोति. इच्चाति पदसन्धि…पे… पदानुपुब्बतापेतं – इच्चाति. आयस्माति पियवचनं…पे…. हेमकोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा हेमको.
हुरं गोतमसासनाति हुरं गोतमसासना परं गोतमसासना पुरे गोतमसासना पठमतरं गोतमसासना बुद्धसासना जिनसासना तथागतसासना [तथागतसासना देवसासना (क.)] अरहन्तसासनाति – हुरं गोतमसासना.
इच्चासि इति भविस्सतीति एवं किर आसि, एवं किर भविस्सतीति ¶ – इच्चासि इति भविस्सति.
सब्बं तं इतिहीतिहन्ति सब्बं तं इतिहीतिहं इतिकिराय परंपराय पिटकसम्पदाय तक्कहेतु नयहेतु आकारपरिवितक्केन दिट्ठिनिज्झानक्खन्तिया न सामं सयमभिञ्ञातं न अत्तपच्चक्खधम्मं कथयिंसूति – सब्बं तं इतिहीतिहं.
सब्बं तं तक्कवड्ढनन्ति सब्बं तं तक्कवड्ढनं वितक्कवड्ढनं सङ्कप्पवड्ढनं कामवितक्कवड्ढनं ब्यापादवितक्कवड्ढनं विहिंसावितक्कवड्ढनं ञातिवितक्कवड्ढनं जनपदवितक्कवड्ढनं अमरावितक्कवड्ढनं परानुदयतापटिसंयुत्तवितक्कवड्ढनं लाभसक्कारसिलोकपटिसंयुत्तवितक्कवड्ढनं अनवञ्ञत्तिपटिसंयुत्तवितक्कवड्ढनन्ति – सब्बं तं तक्कवड्ढनं.
नाहं ¶ ¶ तत्थ अभिरमिन्ति नाहं तत्थ अभिरमिं न विन्दिं नाधिगच्छिं न पटिलभिन्ति – नाहं तत्थ अभिरमिं. तेनाह सो ब्राह्मणो –
‘‘ये मे पुब्बे वियाकंसु, [इच्चायस्मा हेमको]
हुरं गोतमसासना;
इच्चासि इति भविस्सति, सब्बं तं इतिहीतिहं;
सब्बं तं तक्कवड्ढनं, नाहं तत्थ अभिरमि’’न्ति.
त्वञ्च मे धम्ममक्खाहि, तण्हानिग्घातनं मुनि;
यं ¶ विदित्वा सतो चरं, तरे लोके विसत्तिकं.
त्वञ्च मे धम्ममक्खाहीति. त्वन्ति भगवन्तं भणति. धम्ममक्खाहीति. धम्मन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं, चत्तारो सतिपट्ठाने चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं निब्बानञ्च निब्बानगामिनिञ्च पटिपदं अक्खाहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – त्वञ्च मे धम्ममक्खाहि.
तण्हानिग्घातनं मुनीति. तण्हाति – रूपतण्हा…पे… धम्मतण्हा. तण्हानिग्घातनं तण्हापहानं तण्हावूपसमं तण्हापटिनिस्सग्गं तण्हापटिप्पस्सद्धिं अमतं निब्बानं. मुनीति मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनीति – तण्हानिग्घातनं मुनि.
यं विदित्वा सतो चरन्ति यं विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. ‘‘सब्बे सङ्खारा अनिच्चा’’ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति विदितं कत्वा तुलयित्वा तीरयित्वा विभावयित्वा ¶ विभूतं कत्वा. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतो. चरन्ति चरन्तो विहरन्तो इरियन्तो वत्तेन्तो पालेन्तो यपेन्तो यापेन्तोति – यं विदित्वा सतो चरं.
तरे ¶ लोके विसत्तिकन्ति विसत्तिका वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. विसत्तिकाति केनट्ठेन ¶ विसत्तिका…पे… विसटा वित्थताति विसत्तिका. लोकेति अपायलोके मनुस्सलोके देवलोके खन्धलोके धातुलोके आयतनलोके. तरे लोके विसत्तिकन्ति लोके वेसा विसत्तिका लोके वेतं विसत्तिकं सतो तरेय्यं उत्तरेय्यं पतरेय्यं समतिक्कमेय्यं वीतिवत्तेय्यन्ति – तरे लोके विसत्तिकं. तेनाह सो ब्राह्मणो –
‘‘त्वञ्च मे धम्ममक्खाहि, तण्हानिग्घातनं मुनि;
यं विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति.
इध दिट्ठसुतमुतविञ्ञातेसु, पियरूपेसु हेमक;
छन्दरागविनोदनं, निब्बानपदमच्चुतं.
इध दिट्ठसुतमुतविञ्ञातेसूति. दिट्ठन्ति चक्खुना दिट्ठं; सुतन्ति सोतेन सुतं; मुतन्ति घानेन घायितं जिव्हाय सायितं कायेन फुट्ठं; विञ्ञातन्ति मनसा विञ्ञातन्ति – इध दिट्ठसुतमुतविञ्ञातेसु.
पियरूपेसु ¶ हेमकाति किञ्च लोके पियरूपं सातरूपं? चक्खु [चक्खुं (स्या. क.)] लोके पियरूपं सातरूपं, सोतं लोके…पे… घानं लोके… जिव्हा लोके… कायो लोके… मनो लोके पियरूपं सातरूपं; रूपा लोके पियरूपं सातरूपं, सद्दा लोके… गन्धा लोके… रसा लोके… फोट्ठब्बा लोके… धम्मा लोके पियरूपं सातरूपं; चक्खुविञ्ञाणं लोके पियरूपं सातरूपं, सोतविञ्ञाणं लोके पियरूपं सातरूपं, घानविञ्ञाणं लोके… जिव्हाविञ्ञाणं लोके… कायविञ्ञाणं लोके… मनोविञ्ञाणं लोके पियरूपं सातरूपं, चक्खुसम्फस्सो लोके… सोतसम्फस्सो लोके… घानसम्फस्सो लोके… जिव्हासम्फस्सो लोके… कायसम्फस्सो लोके… मनोसम्फस्सो लोके पियरूपं सातरूपं; चक्खुसम्फस्सजा वेदना लोके पियरूपं सातरूपं… सोतसम्फस्सजा वेदना… घानसम्फस्सजा वेदना… जिव्हासम्फस्सजा वेदना… कायसम्फस्सजा वेदना… मनोसम्फस्सजा वेदना लोके पियरूपं सातरूपं; रूपसञ्ञा लोके… सद्दसञ्ञा लोके… गन्धसञ्ञा लोके… रससञ्ञा लोके… फोट्ठब्बसञ्ञा लोके… धम्मसञ्ञा लोके पियरूपं सातरूपं, रूपसञ्चेतना ¶ लोके… सद्दसञ्चेतना लोके… गन्धसञ्चेतना लोके… रससञ्चेतना लोके… फोट्ठब्बसञ्चेतना लोके… धम्मसञ्चेतना लोके पियरूपं सातरूपं; रूपतण्हा लोके… सद्दतण्हा लोके… गन्धतण्हा लोके… रसतण्हा लोके ¶ … फोट्ठब्बतण्हा लोके… धम्मतण्हा लोके पियरूपं सातरूपं; रूपवितक्को लोके… सद्दवितक्को लोके… गन्धवितक्को लोके… रसवितक्को लोके… फोट्ठब्बवितक्को लोके… धम्मवितक्को लोके पियरूपं सातरूपं; रूपविचारो लोके पियरूपं सातरूपं, सद्दविचारो लोके… गन्धविचारो लोके… रसविचारो लोके… फोट्ठब्बविचारो ¶ लोके… धम्मविचारो लोके पियरूपं सातरूपन्ति – पियरूपेसु हेमक.
छन्दरागविनोदनन्ति. छन्दरागोति यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं. छन्दरागविनोदनन्ति छन्दरागप्पहानं छन्दरागवूपसमं छन्दरागपटिनिस्सग्गं छन्दरागपटिप्पस्सद्धं अमतं निब्बानन्ति – छन्दरागविनोदनं.
निब्बानपदमच्चुतन्ति निब्बानपदं ताणपदं लेणपदं सरणपदं अभयपदं. अच्चुतन्ति निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति – निब्बानपदमच्चुतं. तेनाह भगवा –
‘‘इध दिट्ठसुतमुतविञ्ञातेसु, पियरूपेसु हेमक;
छन्दरागविनोदनं, निब्बानपदमच्चुत’’न्ति.
एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;
उपसन्ता च ते सदा, तिण्णा लोके विसत्तिकं.
एतदञ्ञाय ये सताति. एतन्ति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. अञ्ञायाति अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. ‘‘सब्बे सङ्खारा अनिच्चा’’ति अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. ‘‘सब्बे ¶ सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा ¶ विभूतं कत्वा. येति अरहन्तो खीणासवा. सताति चतूहि कारणेहि सता – काये कायानुपस्सनासतिपट्ठानं भावितत्ता सता…पे… ते वुच्चन्ति सताति – एतदञ्ञाय ये सता.
दिट्ठधम्माभिनिब्बुताति. दिट्ठधम्माति दिट्ठधम्मा ञातधम्मा तुलितधम्मा तीरितधम्मा विभूतधम्मा ¶ विभावितधम्मा. ‘‘सब्बे सङ्खारा अनिच्चा’’ति दिट्ठधम्मा…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति दिट्ठधम्मा ञातधम्मा तुलितधम्मा तीरितधम्मा विभूतधम्मा विभावितधम्मा. अभिनिब्बुताति रागस्स निब्बापितत्ता निब्बुता, दोसस्स निब्बापितत्ता निब्बुता, मोहस्स निब्बापितत्ता निब्बुता, कोधस्स…पे… उपनाहस्स… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता निज्झातत्ता निब्बुतत्ता विगतत्ता पटिप्पसद्धत्ता सन्ता उपसन्ता वूपसन्ता निब्बुता पटिप्पस्सद्धाति – दिट्ठधम्माभिनिब्बुता.
उपसन्ता च ते सदाति. उपसन्ताति रागस्स उपसमितत्ता निब्बापितत्ता उपसन्ता…पे… दोसस्स… मोहस्स… कोधस्स… उपनाहस्स…पे… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता निज्झातत्ता निब्बुतत्ता विगतत्ता पटिप्पसद्धत्ता सन्ता उपसन्ता वूपसन्ता निब्बुता पटिप्पस्सद्धाति उपसन्ता. तेति अरहन्तो खीणासवा. सदाति सदा ¶ सब्बकालं निच्चकालं धुवकालं सततं समितं अब्बोकिण्णं पोङ्खानुपोङ्खं उदकूमिकजातं अवीचिसन्ततिसहितं फस्सितं पुरेभत्तं पच्छाभत्तं पुरिमयामं मज्झिमयामं पच्छिमयामं काळे जुण्हे वस्से हेमन्ते गिम्हे पुरिमे वयोखन्धे मज्झिमे वयोखन्धे पच्छिमे वयोखन्धेति – उपसन्ता च ते सदा.
तिण्णा लोके विसत्तिकन्ति विसत्तिका वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. विसत्तिकाति केनट्ठेन विसत्तिका…पे… विसटा वित्थताति विसत्तिका. लोकेति अपायलोके…पे… आयतनलोके. तिण्णा लोके विसत्तिकन्ति लोके वेसा विसत्तिका लोके वेतं विसत्तिकं तिण्णा उत्तिण्णा नित्थिण्णा अतिक्कन्ता समतिक्कन्ता वीतिवत्ताति – तिण्णा लोके विसत्तिकं. तेनाह भगवा –
‘‘एतदञ्ञाय ¶ ये सता, दिट्ठधम्माभिनिब्बुता;
उपसन्ता च ते सदा, तिण्णा लोके विसत्तिक’’न्ति.
सह गाथापरियोसाना…पे… सत्था मे भन्ते भगवा, सावकोहमस्मीति.
हेमकमाणवपुच्छानिद्देसो अट्ठमो.
९. तोदेय्यमाणवपुच्छानिद्देसो
यस्मिं ¶ ¶ कामा न वसन्ति, [इच्चायस्मा तोदेय्यो]
तण्हा यस्स न विज्जति;
कथंकथा च यो तिण्णो, विमोक्खो तस्स कीदिसो.
यस्मिं कामा न वसन्तीति यस्मिं कामा न वसन्ति न संवसन्ति न आवसन्ति न परिवसन्तीति – यस्मिं कामा न वसन्ति. इच्चायस्मा तोदेय्योति. इच्चाति पदसन्धि…पे… पदानुपुब्बतापेतं – इच्चाति. आयस्माति पियवचनं…पे…. तोदेय्योति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा तोदेय्यो.
तण्हा यस्स न विज्जतीति तण्हा यस्स नत्थि न सति न संविज्जति नुपलब्भति ञाणग्गिना दड्ढाति – तण्हा यस्स न विज्जति.
कथंकथा च यो तिण्णोति कथंकथा च यो तिण्णो उत्तिण्णो नित्थिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तोति – कथंकथा च यो तिण्णो.
विमोक्खो तस्स कीदिसोति विमोक्खो तस्स कीदिसो किंसण्ठितो किंपकारो किंपटिभागो इच्छितब्बोति विमोक्खं पुच्छतीति – विमोक्खो ¶ तस्स कीदिसो. तेनाह सो ब्राह्मणो –
‘‘यस्मिं कामा न वसन्ति, [इच्चायस्मा तोदेय्यो]
तण्हा यस्स न विज्जति;
कथंकथा च यो तिण्णो, विमोक्खो तस्स कीदिसो’’ति.
यस्मिं ¶ कामा न वसन्ति, [तोदेय्याति भगवा]
तण्हा यस्स न विज्जति;
कथंकथा च यो तिण्णो, विमोक्खो तस्स नापरो.
यस्मिं कामा न वसन्तीति. यस्मिन्ति यस्मिं पुग्गले अरहन्ते खीणासवे. कामाति उद्दानतो ¶ द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. यस्मिं कामा न वसन्तीति यस्मिं कामा न वसन्ति न संवसन्ति न आवसन्ति न परिवसन्तीति – यस्मिं कामा न वसन्ति.
तोदेय्याति भगवाति. तोदेय्याति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – तोदेय्याति भगवा.
तण्हा यस्स न विज्जतीति. तण्हाति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा. यस्साति अरहतो खीणासवस्स. तण्हा यस्स न विज्जतीति तण्हा यस्स ¶ नत्थि न सति न संविज्जति नुपलब्भति, पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – तण्हा यस्स न विज्जति.
कथंकथा च यो तिण्णोति कथंकथा वुच्चति विचिकिच्छा. दुक्खे कङ्खा…पे… छम्भितत्तं चित्तस्स मनोविलेखो. योति यो सो अरहं खीणासवो. कथंकथा च यो तिण्णोति कथंकथा च यो तिण्णो उत्तिण्णो नित्थिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तोति – कथंकथा च यो तिण्णो.
विमोक्खो तस्स नापरोति नत्थि तस्स अपरो विमोक्खो. येन विमोक्खेन विमुच्चेय्य विमुत्तो सो. कतं तस्स विमोक्खेन करणीयन्ति – विमोक्खो तस्स नापरो. तेनाह भगवा –
‘‘यस्मिं कामा न वसन्ति, [तोदेय्याति भगवा]
तण्हा यस्स न विज्जति;
कथंकथा च यो तिण्णो, विमोक्खो तस्स नापरो’’ति.
निराससो ¶ सो उद आससानो, पञ्ञाणवा सो उद पञ्ञकप्पी;
मुनिं अहं सक्क यथा विजञ्ञं, तं मे वियाचिक्ख समन्तचक्खु.
निराससो सो उद आससानोति नित्तण्हो सो, उदाहु ¶ सतण्हो रूपे आसीसति [आसिंसति (स्या.)], सद्दे…पे… गन्धे… रसे… फोट्ठब्बे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्चयभेसज्जपरिक्खारं… कामधातुं ¶ … रूपधातुं… अरूपधातुं… कामभवं… रूपभवं… अरूपभवं… सञ्ञाभवं… असञ्ञाभवं… नेवसञ्ञानासञ्ञाभवं… एकवोकारभवं… चतुवोकारभवं… पञ्चवोकारभवं… अतीतं… अनागतं… पच्चुप्पन्नं… दिट्ठसुतमुतविञ्ञातब्बे धम्मे आसीसति सादियति पत्थेति पिहेति अभिजप्पतीति – निराससो सो उद आससानो.
पञ्ञाणवा सो उद पञ्ञकप्पीति. पञ्ञाणवा सोति पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. उद पञ्ञकप्पीति उदाहु अट्ठसमापत्तिञाणेन वा पञ्चाभिञ्ञाञाणेन वा मिच्छाञाणेन वा तण्हाकप्पं वा दिट्ठिकप्पं वा कप्पेति जनेति सञ्जनेति निब्बत्तेति अभिनिब्बत्तेतीति – पञ्ञाणवा सो उद पञ्ञकप्पी.
मुनिं अहं सक्क यथा विजञ्ञन्ति. सक्काति सक्को भगवा. सक्यकुला पब्बजितोतिपि सक्को. अथ वा, अड्ढो महद्धनो धनवातिपि सक्को. तस्सिमानि धनानि, सेय्यथिदं – सद्धाधनं सीलधनं हिरिधनं ओत्तप्पधनं सुतधनं चागधनं पञ्ञाधनं सतिपट्ठानधनं सम्मप्पधानधनं इद्धिपादधनं इन्द्रियधनं बलधनं बोज्झङ्गधनं मग्गधनं फलधनं निब्बानधनन्ति. तेहि अनेकविधेहि धनरतनेहि ¶ अड्ढो महद्धनो धनवातिपि सक्को. अथ वा, पहु विसवी अलमत्तो सूरो वीरो विक्कन्तो अभीरू अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसोतिपि सक्को. मुनिं अहं सक्क यथा विजञ्ञन्ति सक्क यथाहं मुनिं जानेय्यं आजानेय्यं विजानेय्यं पटिविजानेय्यं पटिविज्झेय्यन्ति – मुनिं अहं सक्क यथा विजञ्ञं.
तं ¶ मे वियाचिक्ख समन्तचक्खूति. तन्ति यं पुच्छामि यं याचामि यं अज्झेसामि यं पसादेमि. वियाचिक्खाति आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहि. समन्तचक्खूति समन्तचक्खु वुच्चति सब्बञ्ञुतञाणं…पे… तथागतो तेन समन्तचक्खूति – तं मे वियाचिक्ख समन्तचक्खु. तेनाह सो ब्राह्मणो –
‘‘निराससो सो उद आससानो, पञ्ञाणवा सो उद पञ्ञकप्पी;
मुनिं अहं सक्क यथा विजञ्ञं, तं मे वियाचिक्ख समन्तचक्खू’’ति.
निराससो सो न च आससानो, पञ्ञाणवा सो न च पञ्ञकप्पी;
एवम्पि तोदेय्य मुनिं विजान, अकिञ्चनं कामभवे असत्तं.
निराससो ¶ सो न च आससानोति नित्तण्हो सो. न सो सतण्हो ¶ रूपे नासीसति. सद्दे…पे… गन्धे… दिट्ठसुतमुतविञ्ञातब्बे धम्मे नासीसति न इच्छति न सादियति न पत्थेति न पिहेति नाभिजप्पतीति – निराससो सो न च आससानो.
पञ्ञाणवा सो न च पञ्ञकप्पीति. पञ्ञाणवाति पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. न च पञ्ञकप्पीति अट्ठसमापत्तिञाणेन वा पञ्चाभिञ्ञाञाणेन वा मिच्छाञाणेन वा तण्हाकप्पं वा न कप्पेति दिट्ठिकप्पं वा न कप्पेति न जनेति न सञ्जनेति न निब्बत्तेति नाभिनिब्बत्तेतीति – पञ्ञाणवा सो न च पञ्ञकप्पी.
एवम्पि तोदेय्य मुनिं विजानाति. मुनीति मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. एवम्पि तोदेय्य मुनिं विजानाति तोदेय्य, एवं मुनिं जान पटिजान पटिविजान पटिविज्झाति – एवम्पि तोदेय्य मुनिं विजान.
अकिञ्चनं कामभवे असत्तन्ति. अकिञ्चनन्ति रागकिञ्चनं दोसकिञ्चनं मोहकिञ्चनं मानकिञ्चनं दिट्ठिकिञ्चनं किलेसकिञ्चनं दुच्चरितकिञ्चनं. यस्सेतानि [यस्सेते (स्या.)] किञ्चनानि ¶ [किञ्चना (स्या.)] पहीनानि समुच्छिन्नानि वूपसन्तानि पटिप्पस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि, सो वुच्चति अकिञ्चनो. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. भवाति द्वे भवा – कम्मभवो ¶ च पटिसन्धिको च पुनब्भवो…पे… अयं पटिसन्धिको पुनब्भवो.
अकिञ्चनं कामभवे असत्तन्ति अकिञ्चनं पुग्गलं कामे च भवे च असत्तं अलग्गं अलग्गितं अपलिबुद्धं निक्खन्तं निस्सटं विप्पमुत्तं विसञ्ञुत्तं विमरियादिकतेन चेतसा विहरन्तन्ति – अकिञ्चनं कामभवे असत्तं. तेनाह भगवा –
‘‘निराससो सो न च आससानो, पञ्ञाणवा सो न च पञ्ञकप्पी;
एवम्पि तोदेय्य मुनिं विजान, अकिञ्चनं कामभवे असत्तन्ति.
सह गाथापरियोसाना…पे… सत्था मे भन्ते भगवा, सावकोहमस्मीति.
तोदेय्यमाणवपुच्छानिद्देसो नवमो.
१०. कप्पमाणवपुच्छानिद्देसो
मज्झे ¶ ¶ सरस्मिं तिट्ठतं, [इच्चायस्मा कप्पो]
ओघे जाते महब्भये;
जरामच्चुपरेतानं, दीपं पब्रूहि मारिस;
त्वञ्च मे दीपमक्खाहि, यथायिदं नापरं सिया.
मज्झे सरस्मिं तिट्ठतन्ति सरो वुच्चति संसारो आगमनं गमनं गमनागमनं कालं गति भवाभवो चुति च उपपत्ति च निब्बत्ति च भेदो च जाति च जरा च मरणञ्च. संसारस्स पुरिमापि कोटि न पञ्ञायति, पच्छिमापि कोटि न पञ्ञायति; मज्झेव संसारे सत्ता ठिता पतिट्ठिता अल्लीना उपगता अज्झोसिता अधिमुत्ता.
कथं ¶ संसारस्स पुरिमा कोटि न पञ्ञायति? एत्तका जातियो वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि जातिसतानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि जातिसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि जातिसतसहस्सानि वट्टं वत्ति ¶ , ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तका जातिकोटियो वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि जातिकोटिसतानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि जातिकोटिसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति, हेवं नत्थि. एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि जातिकोटिसतसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति.
एत्तकानि वस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि वस्ससतानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि वस्ससहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि ¶ वस्ससतसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तका वस्सकोटियो वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि वस्सकोटिसतानि वट्टं वत्ति, ततो परं न ¶ वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि वस्सकोटिसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि वस्सकोटिसतसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति.
एत्तकानि कप्पानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि कप्पसतानि वट्टं ¶ वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि कप्पसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि कप्पसतसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तका कप्पकोटियो वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि कप्पकोटिसतानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि कप्पकोटिसहस्सानि वट्टं वत्ति, ततो परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति. एत्तकानि कप्पकोटिसतसहस्सानि वट्टं वत्ति, ततो ¶ परं न वत्ततीति हेवं नत्थि, एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति.
वुत्तञ्हेतं भगवता – ‘‘अनमतग्गोयं, भिक्खवे, संसारो, पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. एवं दीघरत्तं खो, भिक्खवे, दुक्खं पच्चनुभूतं तिब्बं पच्चनुभूतं ब्यसनं पच्चनुभूतं, कटसी वड्ढिता [कटसीववड्ढितं (स्या.) पस्स सं. नि. २.१२४]. यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितु’’न्ति. एवम्पि संसारस्स पुरिमा कोटि न पञ्ञायति.
कथं संसारस्स पच्छिमा कोटि न पञ्ञायति? एत्तका जातियो वट्टं वत्तिस्सति, ततो परं न वत्तिस्सतीति हेवं नत्थि, एवम्पि संसारस्स पच्छिमा कोटि न पञ्ञायति. एत्तकानि ¶ जातिसतानि, एत्तकानि जातिसहस्सानि, एत्तकानि जातिसतसहस्सानि, एत्तका जातिकोटियो, एत्तकानि जातिकोटिसतानि, एत्तकानि जातिकोटिसहस्सानि, एत्तकानि जातिकोटिसतसहस्सानि, एत्तकानि वस्सानि, एत्तकानि वस्ससतानि, एत्तकानि वस्ससहस्सानि, एत्तकानि वस्ससतसहस्सानि, एत्तका वस्सकोटियो, एत्तकानि वस्सकोटिसतानि, एत्तकानि वस्सकोटिसहस्सानि, एत्तकानि वस्सकोटिसतसहस्सानि, एत्तकानि कप्पानि, एत्तकानि कप्पसतानि, एत्तकानि कप्पसहस्सानि, एत्तकानि कप्पसतसहस्सानि, एत्तका कप्पकोटियो, एत्तकानि कप्पकोटिसतानि ¶ , एत्तकानि कप्पकोटिसहस्सानि, एत्तकानि कप्पकोटिसतसहस्सानि ¶ वट्टं वत्तिस्सति, ततो परं न वत्तिस्सतीति हेवं नत्थि, एवम्पि संसारस्स पच्छिमा कोटि न पञ्ञायति. एवम्पि संसारस्स पुरिमापि कोटि न पञ्ञायति, पच्छिमापि कोटि न पञ्ञायति, मज्झेव संसारे सत्ता ठिता पतिट्ठिता अल्लीना उपगता अज्झोसिता अधिमुत्ताति – मज्झे सरस्मिं तिट्ठतं. इच्चायस्मा कप्पोति. इच्चाति पदसन्धि…पे…. आयस्माति पियवचनं…पे…. कप्पोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा कप्पो.
ओघे जाते महब्भयेति कामोघे भवोघे दिट्ठोघे अविज्जोघे जाते सञ्जाते निब्बत्ते अभिनिब्बत्ते पातुभूते. महब्भयेति जातिभये जराभये ब्याधिभये मरणभयेति – ओघे जाते महब्भये.
जरामच्चुपरेतानन्ति जराय फुट्ठानं परेतानं समोहितानं समन्नागतानं. मच्चुना फुट्ठानं परेतानं समोहितानं समन्नागतानं, जातिया अनुगतानं जराय अनुसटानं ब्याधिना अभिभूतानं मरणेन अब्भाहतानं अताणानं अलेणानं असरणानं असरणीभूतानन्ति – जरामच्चुपरेतानं.
दीपं पब्रूहि मारिसाति दीपं ताणं लेणं सरणं गतिं परायनं [गतिपरायनं (स्या.) एवमुपरिपि] ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि ¶ उत्तानीकरोहि पकासेहि. मारिसाति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं मारिसाति – दीपं पब्रूहि मारिस.
त्वञ्च मे दीपमक्खाहीति. त्वन्ति भगवन्तं भणति. दीपमक्खाहीति दीपं ताणं लेणं सरणं गतिं परायनं अक्खाहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – त्वञ्च मे दीपमक्खाहि.
यथायिदं ¶ नापरं सियाति यथयिदं दुक्खं इधेव निरुज्झेय्य वूपसमेय्य अत्थं गच्छेय्य पटिप्पस्सम्भेय्य पुनपटिसन्धिकं दुक्खं न निब्बत्तेय्य, कामधातुया वा रूपधातुया वा अरूपधातुया वा कामभवे वा रूपभवे वा ¶ अरूपभवे वा सञ्ञाभवे वा असञ्ञाभवे वा नेवसञ्ञानासञ्ञाभवे वा एकवोकारभवे वा चतुवोकारभवे वा पञ्चवोकारभवे वा पुनगतिया वा उपपत्तिया वा पटिसन्धिया वा भवे वा संसारे वा वट्टे वा न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्य. इधेव निरुज्झेय्य वूपसमेय्य अत्थं गच्छेय्य पटिप्पस्सम्भेय्याति – यथायिदं नापरं सिया. तेनाह सो ब्राह्मणो –
‘‘मज्झे सरस्मिं तिट्ठतं, [इच्चायस्मा कप्पो]
ओघे जाते महब्भये;
जरामच्चुपरेतानं, दीपं पब्रूहि मारिस;
त्वञ्च ¶ मे दीपमक्खाहि, यथायिदं नापरं सिया’’ति.
मज्झे सरस्मिं तिट्ठतं, [कप्पाति भगवा]
ओघे जाते महब्भये;
जरामच्चुपरेतानं, दीपं पब्रूमि कप्प ते.
मज्झे सरस्मिं तिट्ठतन्ति सरो वुच्चति संसारो आगमनं गमनं गमनागमनं कालं गति भवाभवो, चुति च उपपत्ति च निब्बत्ति च भेदो च जाति च जरा च मरणञ्च. संसारस्स पुरिमापि कोटि न पञ्ञायति, पच्छिमापि कोटि न पञ्ञायति. मज्झेव संसारे सत्ता ठिता पतिट्ठिता अल्लीना उपगता अज्झोसिता अधिमुत्ता.
कथं संसारस्स पुरिमा कोटि न पञ्ञायति…पे… एवं संसारस्स पुरिमा कोटि न पञ्ञायति. कथं संसारस्स पच्छिमा कोटि न पञ्ञायति…पे… एवं संसारस्स पच्छिमा कोटि न पञ्ञायति. एवं संसारस्स पुरिमापि कोटि न पञ्ञायति, पच्छिमापि कोटि न पञ्ञायति. मज्झेव संसारे सत्ता ठिता पतिट्ठिता अल्लीना उपगता अज्झोसिता अधिमुत्ताति – मज्झे सरस्मिं तिट्ठतं. कप्पाति भगवाति. कप्पाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – कप्पाति भगवा.
ओघे ¶ ¶ जाते महब्भयेति कामोघे भवोघे दिट्ठोघे अविज्जोघे जाते सञ्जाते निब्बत्ते अभिनिब्बत्ते पातुभूते. महब्भयेति जातिभये जराभये ब्याधिभये मरणभयेति – ओघे जाते महब्भये.
जरामच्चुपरेतानन्ति ¶ जराय फुट्ठानं परेतानं समोहितानं समन्नागतानं, मच्चुना फुट्ठानं परेतानं समोहितानं समन्नागतानं जातिया अनुगतानं जराय अनुसटानं ब्याधिना अभिभूतानं मरणेन अब्भाहतानं अताणानं अलेणानं असरणानं असरणीभूतानन्ति – जरामच्चुपरेतानं.
दीपं पब्रूमि कप्प तेति दीपं ताणं लेणं सरणं गतिं परायनं ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – दीपं पब्रूमि कप्प ते. तेनाह भगवा –
‘‘मज्झे सरस्मिं तिट्ठतं, [कप्पाति भगवा]
ओघे जाते महब्भये;
जरामच्चुपरेतानं, दीपं पब्रूमि कप्प ते’’ति.
अकिञ्चनं अनादानं, एतं दीपं अनापरं;
निब्बानं इति नं ब्रूमि, जरामच्चुपरिक्खयं.
अकिञ्चनं ¶ अनादानन्ति. किञ्चनन्ति – रागकिञ्चनं दोसकिञ्चनं मोहकिञ्चनं मानकिञ्चनं दिट्ठिकिञ्चनं किलेसकिञ्चनं दुच्चरितकिञ्चनं; किञ्चनप्पहानं किञ्चनवूपसमं [किञ्चनवूपसमो (स्या.) एवमीदिसेसु ठानेसु] किञ्चनपटिनिस्सग्गं [किञ्चनपटिनिस्सग्गो (स्या.)] किञ्चनपटिप्पस्सद्धिं अमतं निब्बानन्ति – अकिञ्चनं. अनादानन्ति आदानं वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. आदानप्पहानं आदानवूपसमं आदानपटिनिस्सग्गं आदानपटिप्पस्सद्धिं अमतं निब्बानन्ति – अकिञ्चनं अनादानं.
एतं दीपं अनापरन्ति एतं दीपं ताणं लेणं सरणं गति परायनं. अनापरन्ति तम्हा परो अञ्ञो दीपो नत्थि. अथ खो सो एवं दीपो अग्गो च सेट्ठो च विसेट्ठो च पामोक्खो च उत्तमो च पवरो चाति – एतं दीपं अनापरं.
निब्बानं ¶ इति नं ब्रूमीति वानं वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. वानप्पहानं वानवूपसमं वानपटिनिस्सग्गं वानपटिप्पस्सद्धिं अमतं निब्बानं. इतीति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – इतीति. ब्रूमीति ¶ ब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – निब्बानं इति नं ब्रूमि.
जरामच्चुपरिक्खयन्ति जरामरणस्स पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – जरामच्चुपरिक्खयं. तेनाह ¶ भगवा –
‘‘अकिञ्चनं अनादानं, एतं दीपं अनापरं;
निब्बानं इति नं ब्रूमि, जरामच्चुपरिक्खय’’न्ति.
एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;
न ते मारवसानुगा, न ते मारस्स पद्धगू[पट्ठगू (स्या. क.)].
एतदञ्ञाय ये सताति. एतन्ति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. अञ्ञायाति अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा अनिच्चा’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. येति अरहन्तो खीणासवा. सताति चतूहि कारणेहि सता – काये कायानुपस्सनासतिपट्ठानं भावेन्ता [भावितत्ता (क.)] सता…पे… ते वुच्चन्ति सताति – एतदञ्ञाय ये सता.
दिट्ठधम्माभिनिब्बुताति. दिट्ठधम्माति दिट्ठधम्मा ञातधम्मा तुलितधम्मा तीरितधम्मा विभूतधम्मा विभावितधम्मा. अभिनिब्बुताति रागस्स निब्बापितत्ता निब्बुता, दोसस्स…पे… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता वूपसमितत्ता निज्झातत्ता निब्बुतत्ता पटिप्पस्सद्धत्ता सन्ता उपसन्ता वूपसन्ता निब्बुता पटिप्पस्सद्धाति – दिट्ठधम्माभिनिब्बुता.
न ¶ ते मारवसानुगाति. मारोति यो सो मारो कण्हो अधिपति अन्तगू नमुचि पमत्तबन्धु. न ते मारवसानुगाति न ते मारस्स वसे वत्तन्ति, नापि मारो तेसु वसं वत्तेति ¶ . ते मारञ्च मारपक्खञ्च मारपासञ्च मारबळिसञ्च [मारबलिसञ्च (क.)] मारामिसञ्च मारविसयञ्च मारनिवासञ्च मारगोचरञ्च मारबन्धनञ्च अभिभुय्य अभिभवित्वा अज्झोत्थरित्वा परियादियित्वा मद्दित्वा चरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्तीति – न ते मारवसानुगा.
न ¶ ते मारस्स पद्धगूति न ते मारस्स पद्धा पद्धचरा [पट्ठा पट्ठचरा (स्या. क.)] परिचारिका सिया; बुद्धस्स ते भगवतो पद्धा पद्धचरा परिचारिका सियाति – न ते मारस्स पद्धगू. तेनाह भगवा –
‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;
न ते मारवसानुगा, न ते मारस्स पद्धगू’’ति.
सह गाथापरियोसाना…पे… सत्था मे भन्ते भगवा, सावकोहमस्मीति.
कप्पमाणवपुच्छानिद्देसो दसमो.
११. जतुकण्णिमाणवपुच्छानिद्देसो
सुत्वानहं ¶ वीर अकामकामिं, [इच्चायस्मा जतुकण्णि]
ओघातिगं पुट्ठुमकाममागमं;
सन्तिपदं ब्रूहि सहजनेत्त, यथातच्छं भगवा ब्रूहि मेतं.
सुत्वानहं वीर अकामकामिन्ति सुत्वा सुणित्वा उग्गहेत्वा उपधारेत्वा उपलक्खयित्वा. इतिपि सो भगवा अरहं…पे… बुद्धो भगवाति – सुत्वानहं. वीराति वीरो भगवा. वीरियवाति वीरो, पहूति वीरो, विसवीति वीरो, अलमत्तोति वीरो, सूरोति वीरो, विक्कन्तो अभीरू अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसोति वीरो.
विरतो इध सब्बपापकेहि, निरयदुक्खं अतिच्च वीरियवा [विरियवा (स्या.) सु. नि. ५३६] सो;
सो वीरियवा पधानवा, वीरो तादि पवुच्चते तथत्ताति.
सुत्वानहं वीर. अकामकामिन्ति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा ¶ च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. बुद्धस्स भगवतो वत्थुकामा परिञ्ञाता, किलेसकामा पहीना. वत्थुकामानं परिञ्ञातत्ता किलेसकामानं ¶ पहीनत्ता ¶ भगवा न कामे कामेति, न कामे पत्थेति, न कामे पिहेति, न कामे अभिजप्पति. ये कामे कामेन्ति, कामे पत्थेन्ति, कामे पिहेन्ति, कामे अभिजप्पन्ति, ते कामकामिनो रागरागिनो सञ्ञासञ्ञिनो. भगवा न कामे कामेति, न कामे पत्थेति, न कामे पिहेति, न कामे अभिजप्पति. तस्मा बुद्धो अकामो निक्कामो चत्तकामो वन्तकामो मुत्तकामो पहीनकामो पटिनिस्सट्ठकामो वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – सुत्वानहं वीर अमकामकामिं.
इच्चायस्मा जतुकण्णीति. इच्चाति पदसन्धि…पे… पदानुपुब्बतापेतं – इच्चाति. आयस्माति पियवचनं सगारवसप्पतिस्साधिवचनमेतं आयस्माति. जतुकण्णीति तस्स ब्राह्मणस्स गोत्तं सङ्खा समञ्ञा पञ्ञत्ति वोहारोति – इच्चायस्मा जतुकण्णि.
ओघातिगं पुट्ठुमकाममागमन्ति. ओघातिगन्ति ओघातिगं ओघं अतिक्कन्तं समतिक्कन्तं वीतिवत्तन्ति – ओघातिगं. पुट्ठुन्ति पुट्ठुं पुच्छितुं याचितुं अज्झेसितुं पसादेतुं. अकाममागमन्ति अकामं पुट्ठुं निक्कामं चत्तकामं वन्तकामं मुत्तकामं पहीनकामं पटिनिस्सट्ठकामं वीतरागं विगतरागं चत्तरागं वन्तरागं मुत्तरागं पहीनरागं पटिनिस्सट्ठरागं आगम्हा आगतम्हा उपागतम्हा सम्पत्तम्हा तया सद्धिं समागतम्हाति – ओघातिगं पुट्ठुमकाममागमं.
सन्तिपदं ब्रूहि सहजनेत्ताति. सन्तीति एकेन आकारेन सन्तिपि सन्तिपदम्पि [सन्तिपदन्ति (क.)] तंयेव अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं ¶ . वुत्तञ्हेतं भगवता – ‘‘सन्तमेतं पदं, पणीतमेतं पदं, यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बान’’न्ति. अथापरेनाकारेन ये धम्मा सन्ताधिगमाय सन्तिफुसनाय सन्तिसच्छिकिरियाय संवत्तन्ति, सेय्यथिदं – चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो ¶ अट्ठङ्गिको मग्गो – इमे वुच्चन्ति सन्तिपदा. सन्तिपदं ताणपदं लेणपदं सरणपदं अभयपदं अच्चुतपदं अमतपदं निब्बानपदं ब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहि. सहजनेत्ताति नेत्तं वुच्चति सब्बञ्ञुतञाणं. बुद्धस्स भगवतो ¶ नेत्तञ्च जिनभावो च बोधिया मूले अपुब्बं अचरिमं एकस्मिं खणे उप्पन्नो, तस्मा बुद्धो सहजनेत्तोति – सन्तिपदं ब्रूहि सहजनेत्त.
यथातच्छं भगवा ब्रूहि मेतन्ति यथातच्छं वुच्चति अमतं निब्बानं…पे… निरोधो निब्बानं. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति. ब्रूहि मेतन्ति ब्रूहि आचिक्खाहि…पे… पकासेहीति – यथातच्छं भगवा ब्रूहि मेतं. तेनाह सो ब्राह्मणो –
‘‘सुत्वानहं वीर अकामकामिं, [इच्चायस्मा जतुकण्णि]
ओघातिगं ¶ पुट्ठुमकाममागमं;
सन्तिपदं ब्रूहि सहजनेत्त, यथातच्छं भगवा ब्रूहि मेत’’न्ति.
भगवा हि कामे अभिभुय्य इरियति, आदिच्चोव पथविं तेजी तेजसा;
परित्तपञ्ञस्स मे भूरिपञ्ञो, आचिक्ख धम्मं यमहं विजञ्ञं;
जातिजराय इध विप्पहानं.
भगवा हि कामे अभिभुय्य इरियतीति. भगवाति गारवाधिवचनं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. भगवा वत्थुकामे परिजानित्वा किलेसकामे पहाय अभिभुय्य अभिभवित्वा अज्झोत्थरित्वा परियादियित्वा चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – भगवा हि कामे अभिभुय्य इरियति.
आदिच्चोव पथविं तेजी तेजसाति आदिच्चो वुच्चति सूरियो [सुरियो (स्या.)]. पथवी वुच्चति जगती [जरा (स्या.)]. यथा सूरियो तेजी तेजेन समन्नागतो पथविं ¶ अभिभुय्य अभिभवित्वा अज्झोत्थरित्वा परियादियित्वा सन्तापयित्वा सब्बं आकासगतं तमगतं अभिविहच्च अन्धकारं विधमित्वा आलोकं दस्सयित्वा आकासे अन्तलिक्खे गगनपथे [गमनपथे (स्या.) अट्ठकथा ओलोकेतब्बा] गच्छति, एवमेव ¶ भगवा ञाणतेजी ञाणतेजेन समन्नागतो सब्बं अभिसङ्खारसमुदयं…पे… किलेसतमं अविज्जन्धकारं विधमित्वा ञाणालोकं दस्सेत्वा वत्थुकामे परिजानित्वा किलेसकामे पहाय अभिभुय्य अभिभवित्वा ¶ अज्झोत्थरित्वा परियादियित्वा मद्दित्वा चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – आदिच्चोव पथविं तेजी तेजसा.
परित्तपञ्ञस्स मे भूरिपञ्ञोति अहमस्मि परित्तपञ्ञो ओमकपञ्ञो लामकपञ्ञो छतुक्कपञ्ञो. त्वम्पि महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो. भूरि वुच्चति पथवी. भगवा ताय पथविसमाय पञ्ञाय विपुलाय वित्थताय समन्नागतोति – परित्तपञ्ञस्स मे भूरिपञ्ञो.
आचिक्ख धम्मं यमहं विजञ्ञन्ति. धम्मन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं, चत्तारो सतिपट्ठाने…पे… निब्बानञ्च निब्बानगामिनिञ्च पटिपदं आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहि. यमहं विजञ्ञन्ति यमहं जानेय्यं आजानेय्यं विजानेय्यं पटिजानेय्यं पटिविज्झेय्यं अधिगच्छेय्यं फस्सेय्यं सच्छिकरेय्यन्ति – आचिक्ख धम्मं यमहं विजञ्ञं.
जातिजराय इध विप्पहानन्ति इधेव जातिजराय मरणस्स ¶ पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – जातिजराय इध विप्पहानं. तेनाह सो ब्राह्मणो –
‘‘भगवा हि कामे अभिभुय्य इरियति, आदिच्चोव पथविं तेजी तेजसा;
परित्तपञ्ञस्स मे भूरिपञ्ञो, आचिक्ख धम्मं यमहं विजञ्ञं;
जातिजराय इध विप्पहान’’न्ति.
कामेसु ¶ विनय गेधं, [जतुकण्णीति भगवा]
नेक्खम्मं दट्ठु खेमतो;
उग्गहितं निरत्तं वा, मा ते विज्जित्थ किञ्चनं.
कामेसु विनय गेधन्ति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. गेधन्ति गेधो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. कामेसु विनय गेधन्ति कामेसु गेधं विनय पटिविनय पजह विनोदेहि ब्यन्तीकरोहि अनभावं गमेहीति – कामेसु ¶ विनय गेधं. जतुकण्णीति भगवा तं ब्राह्मणं गोत्तेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – जतुकण्णीति भगवा.
नेक्खम्मं दट्ठु खेमतोति. नेक्खम्मन्ति सम्मापटिपदं अनुलोमपटिपदं ¶ अपच्चनीकपटिपदं अन्वत्थपटिपदं धम्मानुधम्मपटिपदं सीलेसु परिपूरकारितं इन्द्रियेसु गुत्तद्वारतं भोजने मत्तञ्ञुतं जागरियानुयोगं सतिसम्पजञ्ञं चत्तारो सतिपट्ठाने चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं निब्बानञ्च निब्बानगामिनिञ्च पटिपदं खेमतो ताणतो लेणतो सरणतो सरणीभूततो अभयतो अच्चुततो अमततो निब्बानतो दट्ठुं पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – नेक्खम्मं दट्ठु खेमतो.
उग्गहितं निरत्तं वाति. उग्गहितन्ति तण्हावसेन दिट्ठिवसेन गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं. निरत्तं वाति निरत्तं वा मुञ्चितब्बं विजहितब्बं विनोदितब्बं ब्यन्तीकातब्बं अनभावं गमेतब्बन्ति – उग्गहितं निरत्तं वा.
मा ते विज्जित्थ किञ्चनन्ति रागकिञ्चनं दोसकिञ्चनं मोहकिञ्चनं मानकिञ्चनं दिट्ठिकिञ्चनं किलेसकिञ्चनं दुच्चरितकिञ्चनं. इदं किञ्चनं [इमे किञ्चना (क.)] तुय्हं मा विज्जित्थ मा पविज्जित्थ मा संविज्जित्थ पजह विनोदेहि ब्यन्तीकरोहि अनभावं गमेहीति – मा ते विज्जित्थ किञ्चनं. तेनाह भगवा –
‘‘कामेसु ¶ विनय गेधं, [जतुकण्णीति भगवा]
नेक्खम्मं दट्ठु खेमतो;
उग्गहितं निरत्तं वा, मा ¶ ते विज्जित्थ किञ्चन’’न्ति.
यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि.
यं पुब्बे तं विसोसेहीति अतीते सङ्खारे आरब्भ ये किलेसा उप्पज्जेय्युं ते किलेसे सोसेहि विसोसेहि सुक्खापेहि विसुक्खापेहि अबीजं करोहि पजह विनोदेहि ब्यन्तीकरोहि अनभावं गमेहीति – एवम्पि यं पुब्बे तं विसोसेहि. अथ वा, ये अतीता कम्माभिसङ्खारा अविपक्कविपाका ¶ ते कम्माभिसङ्खारे सोसेहि विसोसेहि सुक्खापेहि विसुक्खापेहि अबीजं [अवीजं (स्या.)] करोहि पजह विनोदेहि ब्यन्तीकरोहि अनभावं गमेहीति – एवम्पि यं पुब्बे तं विसोसेहि.
पच्छा ते माहु किञ्चनन्ति पच्छा वुच्चति अनागते सङ्खारे आरब्भ रागकिञ्चनं दोसकिञ्चनं मोहकिञ्चनं मानकिञ्चनं दिट्ठिकिञ्चनं किलेसकिञ्चनं दुच्चरितकिञ्चनं. इदं किञ्चनं तुय्हं मा अहु मा अहोसि मा जनेसि [मा जनेहि (स्या.) तथावसेसेसु द्वीसु पदेसुपि] मा सञ्जनेसि माभिनिब्बत्तेसि पजह विनोदेहि ब्यन्तीकरोहि अनभावं गमेहीति – पच्छा ते माहु किञ्चनं.
मज्झे चे नो गहेस्ससीति मज्झे वुच्चति पच्चुप्पन्नं रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं. पच्चुप्पन्ने सङ्खारे तण्हावसेन दिट्ठिवसेन न गहेस्ससि न तण्हिस्ससि न परामसिस्ससि न नन्दिस्ससि नाभिनन्दिस्ससि न अज्झोसिस्ससि. अभिनन्दनं अभिवदनं अज्झोसानं गाहं ¶ परामासं अभिनिवेसं पजहिस्ससि विनोदेस्ससि ब्यन्तीकरिस्ससि अनभावं गमेस्ससीति – मज्झे चे नो गहेस्ससि.
उपसन्तो चरिस्ससीति रागस्स उपसमितत्ता उपसन्तो चरिस्ससि, दोसस्स…पे… सब्बाकुसलाभिसङ्खारानं सन्तत्ता समितत्ता उपसमितत्ता वूपसमितत्ता निज्झातत्ता निब्बुतत्ता विगतत्ता पटिप्पस्सद्धत्ता सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिप्पस्सद्धो चरिस्ससि विहरिस्ससि इरियिस्ससि ¶ वत्तिस्ससि पालेस्ससि यपेस्ससि यापेस्ससीति – उपसन्तो चरिस्ससि. तेनाह भगवा –
‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससी’’ति.
सब्बसो नामरूपस्मिं, वीतगेधस्स ब्राह्मण;
आसवास्स न विज्जन्ति, येहि मच्चुवसं वजे.
सब्बसो नामरूपस्मिं वीतगेधस्स ब्राह्मणाति. सब्बसोति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं सब्बसोति. नामन्ति चत्तारो अरूपिनो खन्धा. रूपन्ति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपं. गेधो वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. सब्बसो नामरूपस्मिं वीतगेधस्स ब्राह्मणाति सब्बसो ¶ नामरूपस्मिं वीतगेधस्स विगतगेधस्स चत्तगेधस्स वन्तगेधस्स मुत्तगेधस्स ¶ पहीनगेधस्स पटिनिस्सट्ठगेधस्स वीतरागस्स विगतरागस्स चत्तरागस्स वन्तरागस्स मुत्तरागस्स पहीनरागस्स पटिनिस्सट्ठरागस्साति – सब्बसो नामरूपस्मिं वीतगेधस्स ब्राह्मण.
आसवास्स न विज्जन्तीति. आसवाति चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. अस्साति अरहतो खीणासवस्स. न विज्जन्तीति इमे आसवा तस्स नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – आसवास्स न विज्जन्ति.
येहि मच्चुवसं वजेति येहि आसवेहि मच्चुनो वा वसं गच्छेय्य, मरणस्स वा वसं गच्छेय्य, मारपक्खस्स वा वसं गच्छेय्य; ते आसवा तस्स नत्थि न सन्ति न संविज्जन्ति नुपलब्भन्ति पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – येहि मच्चुवसं वजे. तेनाह भगवा –
‘‘सब्बसो नामरूपस्मिं, वीतगेधस्स ब्राह्मण;
आसवास्स न विज्जन्ति, येहि मच्चुवसं वजे’’ति.
सह ¶ गाथापरियोसाना…पे… सत्था मे भन्ते भगवा, सावकोहमस्मीति.
जतुकण्णिमाणवपुच्छानिद्देसो एकादसमो.
१२. भद्रावुधमाणवपुच्छानिद्देसो
ओकञ्जहं ¶ तण्हच्छिदं अनेजं, [इच्चायस्मा भद्रावुधो]
नन्दिञ्जहं ओघतिण्णं विमुत्तं;
कप्पञ्जहं अभियाचे सुमेधं, सुत्वान नागस्स अपनमिस्सन्ति[अपगमिस्सन्ति (क.)]इतो.
ओकञ्जहं तण्हच्छिदं अनेजन्ति. ओकञ्जहन्ति रूपधातुया यो छन्दो यो रागो या नन्दी या तण्हा ये उपायुपादाना [उपयुपादाना (क.)] चेतसो अधिट्ठानाभिनिवेसानुसया, ते बुद्धस्स भगवतो पहीना ¶ उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो ओकञ्जहो. वेदनाधातुया…पे… सञ्ञाधातुया… सङ्खारधातुया… विञ्ञाणधातुया यो छन्दो यो रागो या नन्दी या तण्हा ये उपायुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो ओकञ्जहो.
तण्हच्छिदन्ति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. सा तण्हा बुद्धस्स भगवतो छिन्ना उच्छिन्ना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा. तस्मा बुद्धो तण्हच्छिदो. अनेजोति एजा वुच्चति तण्हा. यो रागो सारागो ¶ …पे… अभिज्झा लोभो अकुसलमूलं. सा एजा तण्हा बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो अनेजो. एजाय पहीनत्ता अनेजो भगवा लाभेपि न इञ्जति, अलाभेपि न इञ्जति, यसेपि न इञ्जति, अयसेपि न इञ्जति, पसंसायपि न इञ्जति, निन्दायपि न इञ्जति, सुखेपि न इञ्जति, दुक्खेपि न इञ्जति न चलति न वेधति न पवेधति न सम्पवेधतीति. तस्मा बुद्धो अनेजोति ¶ – ओकञ्जहं तण्हच्छिदं अनेजं. इच्चायस्मा भद्रावुधोति. इच्चाति पदसन्धि…पे… आयस्माति, पियवचनं…पे… भद्रावुधोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा भद्रावुधो.
नन्दिञ्जहं ओघतिण्णं विमुत्तन्ति नन्दी वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. सा नन्दी सा तण्हा बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो नन्दिञ्जहो. ओघतिण्णन्ति भगवा कामोघं तिण्णो भवोघं तिण्णो दिट्ठोघं तिण्णो अविज्जोघं तिण्णो सब्बसंसारपथं तिण्णो उत्तिण्णो नित्थिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तो. सो वुत्थवासो चिण्णचरणो…पे… जातिमरणसंसारो नत्थि तस्स ¶ पुनब्भवोति – नन्दिञ्जहं ओघतिण्णं. विमुत्तन्ति भगवतो रागा चित्तं मुत्तं विमुत्तं सुविमुत्तं, दोसा चित्तं… मोहा चित्तं…पे… सब्बाकुसलाभिसङ्खारेहि चित्तं मुत्तं विमुत्तं सुविमुत्तन्ति – नन्दिञ्जहं ओघतिण्णं विमुत्तं.
कप्पञ्जहं अभियाचे सुमेधन्ति. कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च…पे… अयं तण्हाकप्पो…पे… अयं दिट्ठिकप्पो. बुद्धस्स भगवतो तण्हाकप्पो पहीनो दिट्ठिकप्पो पटिनिस्सट्ठो. तण्हाकप्पस्स पहीनत्ता दिट्ठिकप्पस्स पटिनिस्सट्ठत्ता तस्मा बुद्धो कप्पञ्जहो ¶ . अभियाचेति याचामि अभियाचामि अज्झेसामि सादियामि पत्थयामि पिहयामि जप्पामि अभिजप्पामि. सुमेधा वुच्चति पञ्ञा. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. भगवा इमाय मेधाय पञ्ञाय उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो. तस्मा बुद्धो सुमेधोति – कप्पञ्जहं अभियाचे सुमेधं.
सुत्वान नागस्स अपनमिस्सन्ति इतोति. नागस्साति नागो. भगवा आगुं न करोतीति नागो, न गच्छतीति नागो, न आगच्छतीति नागो…पे… एवं भगवा न गच्छतीति नागो. सुत्वान नागस्स अपनमिस्सन्ति इतोति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं ¶ सुत्वा सुणित्वा उग्गहेत्वा उपधारयित्वा उपलक्खयित्वा इतो अपनमिस्सन्ति वजिस्सन्ति पक्कमिस्सन्ति दिसाविदिसं गमिस्सन्तीति – सुत्वान नागस्स अपनमिस्सन्ति इतो. तेनाह सो ब्राह्मणो –
‘‘ओकञ्जहं ¶ तण्हच्छिदं अनेजं, [इच्चायस्मा भद्रावुधो]
नन्दिञ्जहं ओघतिण्णं विमुत्तं;
कप्पञ्जहं अभियाचे सुमेधं, सुत्वान नागस्स अपनमिस्सन्ति इतो’’ति.
नानाजना जनपदेहि सङ्गता, तव वीर वाक्यं अभिकङ्खमाना;
तेसं तुवं साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो.
नानाजना जनपदेहि सङ्गताति. नानाजनाति खत्तिया च ब्राह्मणा च वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च. जनपदेहि सङ्गताति अङ्गा च मगधा च कलिङ्गा च कासिया च कोसला च वज्जिया च मल्ला च चेतियम्हा च [चेतियम्हा च सागरम्हा च (स्या.)] वंसा च कुरुम्हा च पञ्चाला च मच्छा च सुरसेना च अस्सका च अवन्तिया च योना [योनका (क.) महानि. ५५] च कम्बोजा च. सङ्गताति सङ्गता समागता समोहिता सन्निपतिताति – नानाजना जनपदेहि सङ्गता.
तव वीर वाक्यं अभिकङ्खमानाति. वीराति वीरो. भगवा वीरियवाति वीरो, पहूति वीरो, विसवीति वीरो, अलमत्तोति ¶ वीरो, विगतलोमहंसोतिपि वीरो.
विरतो इध सब्बपापकेहि, निरयदुक्खं अतिच्च वीरियवा सो;
सो वीरियवा पधानवा, वीरो तादि पवुच्चते तथत्ताति.
तव ¶ वीर वाक्यं अभिकङ्खमानाति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं. अभिकङ्खमानाति अभिकङ्खमाना इच्छमाना सादियमाना पत्थयमाना पिहयमाना अभिजप्पमानाति – तव वीर वाक्यं अभिकङ्खमाना.
तेसं तुवं साधु वियाकरोहीति. तेसन्ति तेसं खत्तियानं ब्राह्मणानं वेस्सानं सुद्दानं गहट्ठानं पब्बजितानं देवानं मनुस्सानं. तुवन्ति भगवन्तं भणति. साधु वियाकरोहीति साधु आचिक्खाहि देसेहि ¶ पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – तेसं तुवं साधु वियाकरोहि.
तथा हि ते विदितो एस धम्मोति तथा हि ते विदितो तुलितो तीरितो विभूतो विभावितो एस धम्मोति – तथा हि ते विदितो एस धम्मो. तेनाह सो ब्राह्मणो –
‘‘नानाजना जनपदेहि सङ्गता, तव वीर वाक्यं अभिकङ्खमाना;
तेसं तुवं साधु वियाकरोहि, तथा ¶ हि ते विदितो एस धम्मो’’ति.
आदानतण्हं विनयेथ सब्बं, [भद्रावुधाति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे;
यं यञ्हि लोकस्मिमुपादियन्ति, तेनेव मारो अन्वेति जन्तुं.
आदानतण्हं विनयेथ सब्बन्ति आदानतण्हं वुच्चति रूपतण्हा…पे… आदानतण्हाति किंकारणा वुच्चति आदानतण्हा? ताय तण्हाय रूपं आदियन्ति उपादियन्ति गण्हन्ति परामसन्ति अभिनिविसन्ति. वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… गतिं… उपपत्तिं… पटिसन्धिं… भवं… संसारं… वट्टं आदियन्ति उपादियन्ति गण्हन्ति परामसन्ति अभिनिविसन्ति. तंकारणा वुच्चति आदानतण्हा. आदानतण्हं विनयेथ सब्बन्ति सब्बं आदानतण्हं विनयेय्य पटिविनयेय्य पजहेय्य विनोदेय्य ब्यन्तीकरेय्य अनभावं गमेय्याति – आदानतण्हं विनयेथ सब्बं. भद्रावुधाति भगवाति. भद्रावुधाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – भद्रावुधाति भगवा.
उद्धं अधो तिरियञ्चापि मज्झेति. उद्धन्ति अनागतं; अधोति अतीतं; तिरियञ्चापि मज्झेति ¶ पच्चुप्पन्नं. उद्धन्ति देवलोको; अधोति निरयलोको; तिरियञ्चापि मज्झेति मनुस्सलोको. अथ वा, उद्धन्ति कुसला धम्मा; अधोति अकुसला धम्मा; तिरियञ्चापि मज्झेति अब्याकता धम्मा. उद्धन्ति अरूपधातु; अधोति कामधातु; तिरियञ्चापि ¶ मज्झेति रूपधातु. उद्धन्ति सुखा वेदना; अधोति दुक्खा वेदना; तिरियञ्चापि मज्झेति अदुक्खमसुखा वेदना. उद्धन्ति उद्धं पादतला; अधोति ¶ अधो केसमत्थका; तिरियञ्चापि मज्झेति वेमज्झेति – उद्धं अधो तिरियञ्चापि मज्झे.
यं यञ्हि लोकस्मिमुपादियन्तीति यं यं रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं आदियन्ति उपादियन्ति गण्हन्ति परामसन्ति अभिनिविसन्ति. लोकस्मिन्ति अपायलोके…पे… आयतनलोकेति – यं यञ्हि लोकस्मिमुपादियन्ति.
तेनेव मारो अन्वेति जन्तुन्ति तेनेव कम्माभिसङ्खारवसेन पटिसन्धिको खन्धमारो धातुमारो आयतनमारो गतिमारो उपपत्तिमारो पटिसन्धिमारो भवमारो संसारमारो वट्टमारो अन्वेति अनुगच्छति अन्वायिको होति. जन्तुन्ति सत्तं जनं नरं माणवं [मानवं (स्या.)] पोसं पुग्गलं जीवं जागुं जन्तुं इन्दगुं मनुजन्ति – तेनेव मारो अन्वेति जन्तुं. तेनाह भगवा –
‘‘आदानतण्हं विनयेथ सब्बं, [भद्रावुधाति भगवा]
उद्धं अधो तिरियञ्चापि मज्झे;
यं यञ्हि लोकस्मिमुपादियन्ति, तेनेव मारो अन्वेति जन्तु’’न्ति.
तस्मा ¶ पजानं न उपादियेथ,भिक्खु सतो किञ्चनं सब्बलोके;
आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्तं.
तस्मा पजानं न उपादियेथाति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना, एतं आदीनवं सम्पस्समानो आदानतण्हायाति – तस्मा. पजानन्ति जानन्तो पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो ‘‘सब्बे सङ्खारा अनिच्चा’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति जानन्तो पजानन्तो आजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो. न उपादियेथाति रूपं नादियेय्य न उपादियेय्य न गण्हेय्य न परामसेय्य नाभिनिविसेय्य; वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… गतिं ¶ … उपपत्तिं… पटिसन्धिं… भवं… संसारं… वट्टं नादियेय्य न उपादियेय्य न गण्हेय्य न परामसेय्य नाभिनिविसेय्याति – तस्मा पजानं न उपादियेथ.
भिक्खु ¶ सतो किञ्चनं सब्बलोकेति. भिक्खूति पुथुज्जनकल्याणको वा भिक्खु, सेक्खो वा भिक्खु. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतोति – भिक्खु सतो. किञ्चनन्ति किञ्चि रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं. सब्बलोकेति ¶ सब्बअपायलोके सब्बमनुस्सलोके सब्बदेवलोके सब्बखन्धलोके सब्बधातुलोके सब्बआयतनलोकेति – भिक्खु सतो किञ्चनं सब्बलोके.
आदानसत्ते इति पेक्खमानोति आदानसत्ता वुच्चन्ति ये रूपं आदियन्ति उपादियन्ति गण्हन्ति परामसन्ति अभिनिविसन्ति; वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… गतिं… उपपत्तिं… पटिसन्धिं… भवं… संसारं… वट्टं आदियन्ति उपादियन्ति गण्हन्ति परामसन्ति अभिनिविसन्ति. इतीति पदसन्धि…पे… पदानुपुब्बतापेतं इतीति. पेक्खमानोति पेक्खमानो दक्खमानो दिस्समानो पस्समानो ओलोकयमानो निज्झायमानो उपपरिक्खमानोति – आदानसत्ते इति पेक्खमानो.
पजं इमं मच्चुधेय्ये विसत्तन्ति. पजाति सत्ताधिवचनं मच्चुधेय्या वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. पजा मच्चुधेय्ये मारधेय्ये मरणधेय्ये सत्ता विसत्ता आसत्ता लग्गा लग्गिता पलिबुद्धा. यथा भित्तिखिले वा नागदन्ते वा भण्डं सत्तं विसत्तं आसत्तं लग्गं लग्गितं पलिबुद्धं, एवमेव पजा मच्चुधेय्ये मारधेय्ये मरणधेय्ये सत्ता विसत्ता आसत्ता लग्गा लग्गिता पलिबुद्धाति – पजं इमं मच्चुधेय्ये विसत्तं. तेनाह भगवा –
‘‘तस्मा पजानं न उपादियेथ, भिक्खु ¶ सतो किञ्चनं सब्बलोके;
आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्त’’न्ति.
सह गाथापरियोसाना…पे… सत्था मे भन्ते भगवा, सावकोहमस्मीति.
भद्रावुधमाणवपुच्छानिद्देसो द्वादसमो.
१३. उदयमाणवपुच्छानिद्देसो
झायिं ¶ ¶ ¶ विरजमासीनं, [इच्चायस्मा उदयो]
कतकिच्चं अनासवं;
पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं;
अञ्ञाविमोक्खं पब्रूहि[संब्रूहि (स्या.)], अविज्जाय पभेदनं.
झायिं विरजमासीनन्ति. झायिन्ति झायी भगवा. पठमेनपि झानेन झायी, दुतियेनपि झानेन झायी, ततियेनपि झानेन झायी, चतुत्थेनपि झानेन झायी, सवितक्कसविचारेनपि झानेन झायी, अवितक्कविचारमत्तेनपि झानेन झायी, अवितक्कअविचारेनपि झानेन झायी, सप्पीतिकेनपि झानेन झायी, निप्पीतिकेनपि झानेन झायी, सातसहगतेनपि झानेन झायी, उपेक्खासहगतेनपि झानेन झायी, सुञ्ञतेनपि झानेन झायी, अनिमित्तेनपि झानेन झायी, अप्पणिहितेनपि झानेन झायी, लोकियेनपि झानेन झायी, लोकुत्तरेनपि झानेन झायी झानरतो एकत्तमनुयुत्तो सदत्थगरुकोति – झायिं. विरजन्ति रागो रजो, दोसो रजो, मोहो रजो, कोधो रजो, उपनाहो रजो…पे… सब्बाकुसलाभिसङ्खारा रजा. ते रजा बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा ¶ बुद्धो अरजो विरजो निरजो रजापगतो रजविप्पहीनो रजविप्पयुत्तो सब्बरजवीतिवत्तो.
रागो रजो न च पन रेणु वुच्चति,
रागस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा [पटिविनोदित्वा (क.) महानि. २०९] चक्खुमा, तस्मा जिनो विगतरजोति वुच्चति.
दोसो रजो न च पन रेणु वुच्चति, दोसस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा चक्खुमा, तस्मा जिनो विगतरजोति वुच्चति.
मोहो ¶ रजो न च पन रेणु वुच्चति, मोहस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा चक्खुमा, तस्मा जिनो विगतरजोति वुच्चतीति. –
विरजं ¶ …पे….
आसीनन्ति निसिन्नो भगवा पासाणके चेतियेति – आसीनो.
नगस्स [नगरस्स (क.)] पस्से आसीनं, मुनिं दुक्खस्स पारगुं;
सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनोति.
एवम्पि भगवा आसीनो. अथ वा, भगवा सब्बोस्सुक्कपटिप्पस्सद्धत्ता आसीनो वुत्थवासो चिण्णचरणो…पे… जातिमरणसंसारो नत्थि तस्स पुनब्भवोति. एवम्पि भगवा आसीनोति – झायिं विरजमासीनं ¶ .
इच्चायस्मा उदयोति. इच्चाति पदसन्धि…पे… आयस्माति पियवचनं…पे… उदयोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा उदयो.
कतकिच्चं अनासवन्ति बुद्धस्स भगवतो किच्चाकिच्चं करणीयाकरणीयं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. तस्मा बुद्धो कतकिच्चो.
यस्स च विसता [यस्स परिपता (स्या.) पस्स महानि. २०२] नत्थि, छिन्नसोतस्स भिक्खुनो;
किच्चाकिच्चप्पहीनस्स, परिळाहो न विज्जतीति.
कतकिच्चं अनासवन्ति. आसवाति चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. ते आसवा बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो अनासवोति – कतकिच्चं अनासवं.
पारगुं सब्बधम्मानन्ति भगवा सब्बधम्मानं अभिञ्ञापारगू परिञ्ञापारगू पहानपारगू भावनापारगू सच्छिकिरियापारगू समापत्तिपारगू. अभिञ्ञापारगू सब्बधम्मानं, परिञ्ञापारगू सब्बदुक्खानं, पहानपारगू सब्बकिलेसानं, भावनापारगू चतुन्नं मग्गानं, सच्छिकिरियापारगू निरोधस्स, समापत्तिपारगू सब्बसमापत्तीनं. सो वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं; वसिप्पत्तो ¶ ¶ पारमिप्पत्तो अरियस्मिं समाधिस्मिं; वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्ञाय; वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया. सो पारगतो पारप्पत्तो अन्तगतो अन्तप्पत्तो कोटिगतो ¶ कोटिप्पत्तो परियन्तगतो परियन्तप्पत्तो वोसानगतो वोसानप्पत्तो ताणगतो ताणप्पत्तो लेणगतो लेणप्पत्तो सरणगतो सरणप्पत्तो अभयगतो अभयप्पत्तो अच्चुतगतो अच्चुतप्पत्तो अमतगतो अमतप्पत्तो निब्बानगतो निब्बानप्पत्तो. सो वुत्तवासो चिण्णचरणो…पे… जातिमरणसंसारो नत्थि तस्स पुनब्भवोति – पारगुं सब्बधम्मानं.
अत्थि पञ्हेन आगमन्ति पञ्हेन अत्थिको आगतोम्हि, पञ्हं पुच्छितुकामो आगतोम्हि, पञ्हं सोतुकामो आगतोम्हीति, एवम्पि अत्थि पञ्हेन आगमं. अथ वा, पञ्हत्थिकानं पञ्हं पुच्छितुकामानं पञ्हं सोतुकामानं आगमनं अभिक्कमनं उपसङ्कमनं पयिरुपासनं अत्थीति, एवम्पि अत्थि पञ्हेन आगमं. अथ वा, पञ्हागमो तुय्हं अत्थि, त्वम्पि पहु त्वमसि अलमत्तो मया पुच्छितं कथेतुं विसज्जेतुं, वहस्सेतं भारन्ति, एवम्पि अत्थि पञ्हेन आगमं.
अञ्ञाविमोक्खं पब्रूहीति अञ्ञाविमोक्खो वुच्चति अरहत्तविमोक्खो. अरहत्तविमोक्खं पब्रूहि आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – अञ्ञाविमोक्खं पब्रूहि.
अविज्जाय ¶ पभेदनन्ति अविज्जाय भेदनं पभेदनं पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धं अमतं निब्बानन्ति – अविज्जाय पभेदनं. तेनाह सो ब्राह्मणो –
‘‘झायिं विरजमासीनं, [इच्चायस्मा उदयो]
कतकिच्चं अनासवं;
पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं;
अञ्ञाविमोक्खं पब्रूहि, अविज्जाय पभेदन’’न्ति.
पहानं ¶ कामच्छन्दानं, [उदयाति भगवा]
दोमनस्सान चूभयं;
थिनस्स[थीनस्स (स्या.)]च पनूदनं, कुक्कुच्चानं निवारणं.
पहानं कामच्छन्दानन्ति. छन्दोति यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो कामपिपासा कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं. पहानं कामच्छन्दानन्ति कामच्छन्दानं पहानं वूपसमं ¶ पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – पहानं कामच्छन्दानं. उदयाति भगवाति. उदयाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… ¶ सच्छिका पञ्ञत्ति, यदिदं भगवाति – उदयाति भगवा.
दोमनस्सान चूभयन्ति. दोमनस्साति यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं, चेतोसम्फस्सजा असाता दुक्खा वेदना. दोमनस्सान चूभयन्ति कामच्छन्दस्स च दोमनस्सस्स च उभिन्नं पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – दोमनस्सान चूभयं.
थिनस्स च पनूदनन्ति. थिनन्ति या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीना लीयना लीयितत्तं थिनं थियना [थीनं थीयना (स्या.)] थियितत्तं चित्तस्स. पनूदनन्ति थिनस्स च पनूदनं पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – थिनस्स च पनूदनं.
कुक्कुच्चानं निवारणन्ति. कुक्कुच्चन्ति हत्थकुक्कुच्चम्पि कुक्कुच्चं, पादकुक्कुच्चम्पि कुक्कुच्चं, हत्थपादकुक्कुच्चम्पि कुक्कुच्चं. अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता…पे… अवज्जे वज्जसञ्ञिता, वज्जे अवज्जसञ्ञिता. यं एवरूपं कुक्कुच्चं कुक्कुच्चायना कुक्कुच्चायितत्तं चेतसो विप्पटिसारो मनोविलेखो, इदं वुच्चति कुक्कुच्चं. अपि च, द्वीहि कारणेहि उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो – कतत्ता च अकतत्ता च. कथं कतत्ता च अकतत्ता च उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो? ‘‘कतं मे कायदुच्चरितं, अकतं मे कायसुचरित’’न्ति उप्पज्जति ¶ कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो ¶ . ‘‘कतं मे वचीदुच्चरितं, अकतं मे वचीसुचरित’’न्ति…पे… ‘‘कतं मे मनोदुच्चरितं, अकतं मे मनोसुचरित’’न्ति…पे… ‘‘कतो मे पाणातिपातो, अकता मे पाणातिपाता वेरमणी’’ति…पे… ‘‘कतं मे अदिन्नादानं, अकता मे अदिन्नादाना वेरमणी’’ति…पे… ‘‘कतो मे कामेसुमिच्छाचारो, अकता मे कामेसुमिच्छाचारा वेरमणी’’ति…पे… ‘‘कतो मे मुसावादो, अकता मे मुसावादा वेरमणी’’ति…पे… ‘‘कता मे पिसुणा वाचा [पिसुणवाचा (क.)], अकता मे पिसुणाय वाचाय वेरमणी’’ति…पे… ‘‘कता मे फरुसा वाचा, अकता मे फरुसाय वाचाय वेरमणी’’ति…पे… ‘‘कतो मे सम्फप्पलापो, अकता मे सम्फप्पलापा वेरमणी’’ति…पे… ‘‘कता मे अभिज्झा, अकता मे अनभिज्झा’’ति…पे… ‘‘कतो मे ब्यापादो, अकतो मे अब्यापादो’’ति…पे… ‘‘कता मे मिच्छादिट्ठि, अकता मे सम्मादिट्ठी’’ति ¶ , उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो. एवं कतत्ता च अकतत्ता च उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो.
अथ वा, ‘‘सीलेसुम्हि अपरिपूरकारी’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो; ‘‘इन्द्रियेसुम्हि अगुत्तद्वारो’’ति…पे… ‘‘भोजने अमत्तञ्ञुम्ही’’ति… ‘‘जागरियं अननुयुत्तोम्ही’’ति… ‘‘न सतिसम्पजञ्ञेन समन्नागतोम्ही’’ति… ‘‘अभाविता मे चत्तारो सतिपट्ठानाति, चत्तारो सम्मप्पधानाति चत्तारो इद्धिपादाति, पञ्चिन्द्रियानीति, पञ्च बलानीति, सत्त ¶ बोज्झङ्गाति, अरियो अट्ठङ्गिको मग्गो’’ति… ‘‘दुक्खं मे अपरिञ्ञातं, समुदयो मे अप्पहीनो, मग्गो मे अभावितो, निरोधो मे असच्छिकतो’’ति उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखो.
कुक्कुच्चानं निवारणन्ति कुक्कुच्चानं आवरणं नीवरणं पहानं उपसमं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – कुक्कुच्चानं निवारणं. तेनाह भगवा –
‘‘पहानं कामच्छन्दानं, [उदयाति भगवा]
दोमनस्सान चूभयं;
थिनस्स च पनूदनं, कुक्कुच्चानं निवारण’’न्ति.
उपेक्खासतिसंसुद्धं ¶ , धम्मतक्कपुरेजवं;
अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदनं.
उपेक्खासतिसंसुद्धन्ति. उपेक्खाति या चतुत्थे झाने उपेक्खा उपेक्खना अज्झुपेक्खना चित्तसमता [चित्तसमथो (स्या.) महानि. २०७] चित्तप्पस्सद्धता मज्झत्तता चित्तस्स. सतीति या चतुत्थे झाने उपेक्खं आरब्भ सति अनुस्सति…पे… सम्मासति. उपेक्खासतिसंसुद्धन्ति चतुत्थे झाने उपेक्खा च सति च सुद्धा होन्ति विसुद्धा संसुद्धा परिसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा मुदुभूता कम्मनिया ठिता आनेञ्जप्पत्ताति – उपेक्खासतिसंसुद्धं.
धम्मतक्कपुरेजवन्ति धम्मतक्को वुच्चति सम्मासङ्कप्पो. सो ¶ आदितो होति, पुरतो होति, पुब्बङ्गमो होति अञ्ञाविमोक्खस्साति, एवम्पि धम्मतक्कपुरेजवं. अथ वा, धम्मतक्को वुच्चति सम्मादिट्ठि. सा आदितो होति, पुरतो होति, पुब्बङ्गमो होति अञ्ञाविमोक्खस्साति ¶ , एवम्पि धम्मतक्कपुरेजवं. अथ वा, धम्मतक्को वुच्चति चतुन्नं मग्गानं पुब्बभागविपस्सना. सा आदितो होति, पुरतो होति, पुब्बङ्गमो होति अञ्ञाविमोक्खस्साति – एवम्पि धम्मतक्कपुरेजवं.
अञ्ञाविमोक्खं पब्रूमीति अञ्ञाविमोक्खो वुच्चति अरहत्तविमोक्खो. अरहत्तविमोक्खं पब्रूमि आचिक्खामि देसेमि पञ्ञपेमि पट्ठपेमि विवरामि विभजामि उत्तानीकरोमि पकासेमीति – अञ्ञाविमोक्खं पब्रूमि.
अविज्जाय पभेदनन्ति. अविज्जाति दुक्खे अञ्ञाणं…पे… अविज्जा मोहो अकुसलमूलं. पभेदनन्ति अविज्जाय पभेदनं पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – अविज्जाय पभेदनं. तेनाह भगवा –
‘‘उपेक्खासतिसंसुद्धं, धम्मतक्कपुरेजवं;
अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदन’’न्ति.
किंसु संयोजनो लोको, किंसु तस्स विचारणं;
किस्सस्स विप्पहानेन, निब्बानं इति वुच्चति.
किंसु ¶ संयोजनो लोकोति लोकस्स संयोजनं लग्गनं ¶ बन्धनं उपक्किलेसो. केन लोको युत्तो पयुत्तो आयुत्तो समायुत्तो लग्गो लग्गितो पलिबुद्धोति – किंसु संयोजनो लोको.
किंसु तस्स विचारणन्ति किंसु तस्स चारणं विचारणं पटिविचारणं. केन लोको चरति विचरति पटिविचरतीति – किंसु तस्स विचारणं. किस्सस्स विप्पहानेन निब्बानं इति वुच्चतीति किस्सस्स विप्पहानेन वूपसमेन पटिनिस्सग्गेन पटिप्पस्सद्धिया निब्बानं इति वुच्चति पवुच्चति कथीयति भणीयति दीपीयति वोहरीयतीति – किस्सस्स विप्पहानेन निब्बानं इति वुच्चति. तेनाह सो ब्राह्मणो –
‘‘किंसु संयोजनो लोको, किंसु तस्स विचारणं;
किस्सस्स विप्पहानेन, निब्बानं इति वुच्चती’’ति.
नन्दिसंयोजनो ¶ लोको, वितक्कस्स विचारणा;
तण्हाय विप्पहानेन, निब्बानं इति वुच्चति.
नन्दिसंयोजनो लोकोति नन्दी वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं, अयं वुच्चति नन्दी. या नन्दी लोकस्स संयोजनं लग्गनं बन्धनं उपक्किलेसो, इमाय नन्दिया लोको युत्तो पयुत्तो आयुत्तो समायुत्तो लग्गो लग्गितो पलिबुद्धोति – नन्दिसंयोजनो लोको.
वितक्कस्स विचारणाति. वितक्काति नव वितक्का – कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को, ञातिवितक्को जनपदवितक्को ¶ , अमरावितक्को, परानुदयतापटिसंयुत्तो वितक्को, लाभसक्कारसिलोकपटिसंयुत्तो वितक्को, अनवञ्ञत्तिपटिसंयुत्तो वितक्को. इमे वुच्चन्ति नव वितक्का. इमे नव वितक्का लोकस्स चारणा विचारणा पटिविचारणा. इमेहि नवहि वितक्केहि लोको चरति विचरति पटिविचरतीति – वितक्कस्स विचारणा.
तण्हाय विप्पहानेन निब्बानं इति वुच्चतीति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. तण्हाय विप्पहानेन निब्बानं इति वुच्चतीति तण्हाय विप्पहानेन वूपसमेन पटिनिस्सग्गेन पटिप्पस्सद्धिया निब्बानं इति वुच्चति पवुच्चति कथीयति भणीयति दीपीयति वोहरीयतीति – तण्हाय विप्पहानेन निब्बानं इति वुच्चति. तेनाह भगवा –
‘‘नन्दिसंयोजनो ¶ लोको, वितक्कस्स विचारणा;
तण्हाय विप्पहानेन, निब्बानं इति वुच्चती’’ति.
कथं सतस्स चरतो, विञ्ञाणं उपरुज्झति;
भगवन्तं पुट्ठुमागमा, तं सुणोम वचो तव.
कथं सतस्स चरतोति कथं सतस्स सम्पजानस्स चरतो विहरतो इरियतो वत्तयतो पालयतो यपयतो यापयतोति – कथं सतस्स चरतो.
विञ्ञाणं ¶ उपरुज्झतीति विञ्ञाणं निरुज्झति वूपसम्मति अत्थं ¶ गच्छति पटिप्पस्सम्भतीति – विञ्ञाणं उपरुज्झति.
भगवन्तं पुट्ठुमागमाति बुद्धं भगवन्तं पुट्ठुं पुच्छितुं याचितुं अज्झेसितुं पसादेतुं आगम्हा आगतम्हा उपागतम्हा सम्पत्तम्हा, ‘‘तया सद्धिं समागतम्हा’’ति – भगवन्तं पुट्ठुमागमा.
तं सुणोम वचो तवाति. तन्ति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं सुणोम उग्गण्हाम धारेम उपधारेम उपलक्खेमाति – तं सुणोम वचो तव. तेनाह सो ब्राह्मणो –
‘‘कथं सतस्स चरतो, विञ्ञाणं उपरुज्झति;
भगवन्तं पुट्ठुमागमा, तं सुणोम वचो तवा’’ति.
अज्झत्तञ्च बहिद्धा च, वेदनं नाभिनन्दतो;
एवं सतस्स चरतो, विञ्ञाणं उपरुज्झति.
अज्झत्तञ्च बहिद्धा च वेदनं नाभिनन्दतोति अज्झत्तं वेदनासु वेदनानुपस्सी विहरन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति [न अज्झोसाय तिट्ठति (स्या.)], अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति; बहिद्धा वेदनासु वेदनानुपस्सी विहरन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति; अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति, अभिनन्दनं अभिवदनं ¶ अज्झोसानं गाहं ¶ परामासं अभिनिवेसं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. अज्झत्तं समुदयधम्मानुपस्सी वेदनासु वेदनानुपस्सी [इदं पदं नत्थि स्या. पोत्थके] विहरन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति; अज्झत्तं वयधम्मानुपस्सी वेदनासु ¶ वेदनानुपस्सी विहरन्तो…पे… अज्झत्तं समुदयवयधम्मानुपस्सी वेदनासु वेदनानुपस्सी विहरन्तो…पे… बहिद्धा समुदयधम्मानुपस्सी वेदनासु वेदनानुपस्सी विहरन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति; बहिद्धा वयधम्मानुपस्सी वेदनासु वेदनानुपस्सी विहरन्तो…पे… बहिद्धा समुदयवयधम्मानुपस्सी वेदनासु वेदनानुपस्सी विहरन्तो…पे… अज्झत्तबहिद्धा समुदयधम्मानुपस्सी वेदनासु वेदनानुपस्सी विहरन्तो…पे… अज्झत्तबहिद्धा वयधम्मानुपस्सी वेदनासु वेदनानुपस्सी विहरन्तो…पे… अज्झत्तबहिद्धा समुदयवयधम्मानुपस्सी वेदनासु वेदनानुपस्सी विहरन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. इमेहि द्वादसहि आकारेहि वेदनासु वेदनानुपस्सी विहरन्तो…पे… अनभावं गमेति.
अथ वा, वेदनं अनिच्चतो पस्सन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. वेदनं दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो…पे… निस्सरणतो पस्सन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहति विनोदेति ¶ ब्यन्तीकरोति अनभावं गमेति. इमेहि चत्तालीसाय [द्वाचत्ताळीसाय (स्या.)] आकारेहि वेदनासु वेदनानुपस्सी विहरन्तो वेदनं नाभिनन्दति नाभिवदति न अज्झोसेति, अभिनन्दनं अभिवदनं अज्झोसानं गाहं परामासं अभिनिवेसं पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति – अज्झत्तञ्च बहिद्धा च वेदनं नाभिनन्दतो.
एवं ¶ सतस्स चरतोति एवं सतस्स सम्पजानस्स चरतो विहरतो इरियतो वत्तयतो पालयतो यपयतो यापयतोति – एवं सतस्स चरतो.
विञ्ञाणं उपरुज्झतीति पुञ्ञाभिसङ्खारसहगतं विञ्ञाणं अपुञ्ञाभिसङ्खारसहगतं विञ्ञाणं आनेञ्जाभिसङ्खारसहगतं विञ्ञाणं निरुज्झति वूपसम्मति अत्थं गच्छति पटिप्पस्सम्भतीति – विञ्ञाणं उपरुज्झती. तेनाह भगवा –
‘‘अज्झत्तञ्च बहिद्धा च, वेदनं नाभिनन्दतो;
एवं सतस्स चरतो, विञ्ञाणं उपरुज्झती’’ति.
सह गाथापरियोसाना…पे… सत्था मे, भन्ते भगवा, सावकोहमस्मीति.
उदयमाणवपुच्छानिद्देसो तेरसमो.
१४. पोसालमाणवपुच्छानिद्देसो
यो ¶ ¶ अतीतं आदिसति, [इच्चायस्मा पोसालो]
अनेजो छिन्नसंसयो;
पारगुं[पारगू (स्या. क.)]सब्बधम्मानं, अत्थि पञ्हेन आगमं.
यो अतीतं आदिसतीति. योति यो सो भगवा सयम्भू. अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो, बलेसु च वसीभावं. अतीतं आदिसतीति भगवा अत्तनो च परेसञ्च अतीतम्पि आदिसति, अनागतम्पि आदिसति, पच्चुप्पन्नम्पि आदिसति.
कथं भगवा अत्तनो अतीतं आदिसति? भगवा अत्तनो अतीतं एकम्पि जातिं आदिसति, द्वेपि जातियो आदिसति, तिस्सोपि जातियो आदिसति, चतस्सोपि जातियो आदिसति, पञ्चपि जातियो आदिसति, दसपि जातियो आदिसति, वीसम्पि जातियो आदिसति, तिंसम्पि जातियो आदिसति, चत्तालीसम्पि जातियो आदिसति ¶ , पञ्ञासम्पि जातियो आदिसति, जातिसतम्पि…पे… जातिसहस्सम्पि… जातिसतसहस्सम्पि… अनेकेपि संवट्टकप्पे… अनेकेपि विवट्टकप्पे… अनेकेपि संवट्टविवट्टकप्पे आदिसति – ‘‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं ¶ एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं आदिसति. एवं भगवा अत्तनो अतीतं आदिसति.
कथं भगवा परेसं अतीतं आदिसति? भगवा परेसं अतीतं एकम्पि जातिं आदिसति, द्वेपि जातियो आदिसति…पे… अनेकेपि संवट्टविवट्टकप्पे आदिसति – ‘‘अमुत्रासि एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादि; तत्रापासि एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं आदिसति. एवं भगवा परेसं अतीतं आदिसति.
भगवा ¶ पञ्च जातकसतानि भासन्तो अत्तनो च परेसञ्च अतीतं आदिसति, महापदानियसुत्तन्तं [महाधनियसुत्तं (स्या.)] भासन्तो अत्तनो च परेसञ्च अतीतं आदिसति, महासुदस्सनियसुत्तन्तं भासन्तो अत्तनो च परेसञ्च अतीतं आदिसति, महागोविन्दियसुत्तन्तं भासन्तो अत्तनो च परेसञ्च अतीतं आदिसति, मघदेवियसुत्तन्तं भासन्तो अत्तनो च परेसञ्च अतीतं आदिसति.
वुत्तञ्हेतं भगवता – ‘‘अतीतं खो, चुन्द, अद्धानं आरब्भ तथागतस्स सतानुसारिञाणं [सतानुस्सरियञाणं (क.) पस्स दी. नि. ३.१८७] होति. सो यावतकं आकङ्खति तावतकं ¶ अनुस्सरति. अनागतञ्च खो, चुन्द…पे… पच्चुप्पन्नञ्च खो, चुन्द, अद्धानं आरब्भ तथागतस्स बोधिजं ञाणं उप्पज्जति – ‘अयमन्तिमा जाति, नत्थिदानि पुनब्भवो’’’ति.
इन्द्रियपरोपरियत्तञाणं ¶ [इन्द्रियपरोपरियत्तिञाणं (क.) अट्ठकथा ओलोकेतब्बा] तथागतस्स तथागतबलं, सत्तानं आसयानुसयञाणं तथागतस्स तथागतबलं, यमकपाटिहीरे ञाणं [यमकपाटिहिरियञाणं (स्या.)] तथागतस्स तथागतबलं, महाकरुणासमापत्तिया ञाणं तथागतस्स तथागतबलं, सब्बञ्ञुतञाणं तथागतस्स तथागतबलं, अनावरणञाणं तथागतस्स तथागतबलं, सब्बत्थ असङ्गमप्पटिहतमनावरणञाणं तथागतस्स तथागतबलं. एवं भगवा अत्तनो च परेसञ्च अतीतम्पि आदिसति अनागतम्पि आदिसति पच्चुप्पन्नम्पि आदिसति आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति पकासेतीति – यो अतीतं आदिसति.
इच्चायस्मा पोसालोति. इच्चाति पदसन्धि…पे… आयस्माति पियवचनं…पे… पोसालोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा पोसालो.
अनेजो छिन्नसंसयोति एजा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. सा एजा तण्हा बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो अनेजो. एजाय पहीनत्ता अनेजो. भगवा लाभेपि न इञ्जति…पे… ¶ दुक्खेपि न इञ्जति न चलति न वेधति नप्पवेधति न सम्पवेधतीति अनेजो. छिन्नसंसयोति संसयो वुच्चति विचिकिच्छा. दुक्खे कङ्खा…पे… छम्भितत्तं चित्तस्स मनोविलेखो. सो संसयो बुद्धस्स भगवतो पहीनो छिन्नो उच्छिन्नो समुच्छिन्नो वूपसन्तो पटिनिस्सग्गो पटिप्पस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो. तस्मा बुद्धो छिन्नसंसयोति – अनेजो छिन्नसंसयो.
पारगुं ¶ सब्बधम्मानन्ति भगवा सब्बधम्मानं अभिञ्ञापारगू परिञ्ञापारगू पहानपारगू भावनापारगू सच्छिकिरियापारगू समापत्तिपारगू अभिञ्ञापारगू सब्बधम्मानं…पे… जातिमरणसंसारो नत्थि तस्स पुनब्भवोति – पारगू सब्बधम्मानं.
अत्थि पञ्हेन आगमन्ति पञ्हेन अत्थिको आगतोम्हि…पे… ‘‘वहस्सेतं भार’’न्ति – अत्थि पञ्हेन आगमं. तेनाह सो ब्राह्मणो –
‘‘यो ¶ अतीतं आदिसति, [इच्चायस्मा पोसालो]
अनेजो छिन्नसंसयो;
पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगम’’न्ति.
विभूतरूपसञ्ञिस्स, सब्बकायप्पहायिनो;
अज्झत्तञ्च बहिद्धा च, नत्थि किञ्चीति पस्सतो;
ञाणं ¶ सक्कानुपुच्छामि, कथं नेय्यो तथाविधो.
विभूतरूपसञ्ञिस्साति कतमा रूपसञ्ञा? रूपावचरसमापत्तिं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं – अयं रूपसञ्ञा. विभूतरूपसञ्ञिस्साति चतस्सो अरूपसमापत्तियो पटिलद्धस्स [लाभिस्स (स्या.)] रूपसञ्ञा विभूता होन्ति विगता अतिक्कन्ता समतिक्कन्ता वीतिवत्ताति – विभूतरूपसञ्ञिस्स.
सब्बकायप्पहायिनोति सब्बो तस्स पटिसन्धिको रूपकायो पहीनो, तदङ्गसमतिक्कमा विक्खम्भनप्पहानेन पहीनो तस्स रूपकायोति – सब्बकायप्पहायिनो.
अज्झत्तञ्च बहिद्धा च, नत्थि किञ्चीति पस्सतोति. नत्थि किञ्चीति आकिञ्चञ्ञायतनसमापत्ति. किंकारणा? नत्थि किञ्चीति आकिञ्चञ्ञायतनसमापत्ति. यं विञ्ञाणञ्चायतनसमापत्तिं सतो समापज्जित्वा ततो वुट्ठहित्वा तञ्ञेव विञ्ञाणं अभावेति, विभावेति, अन्तरधापेति, ‘‘नत्थि किञ्ची’’ति पस्सति – तंकारणा नत्थि किञ्चीति आकिञ्चञ्ञायतनसमापत्तीति – अज्झत्तञ्च बहिद्धा च नत्थि किञ्चीति पस्सतो.
ञाणं सक्कानुपुच्छामीति. सक्काति – सक्को. भगवा सक्यकुला पब्बजितोतिपि सक्को ¶ …पे… पहीनभयभेरवो विगतलोमहंसोतिपि सक्को. ञाणं सक्कानुपुच्छामीति तस्स ञाणं पुच्छामि, पञ्ञं ¶ पुच्छामि, सम्बुद्धं पुच्छामि. ‘‘कीदिसं किंसण्ठितं किंपकारं किंपटिभागं ञाणं इच्छितब्ब’’न्ति – ञाणं सक्कानुपुच्छामि.
कथं नेय्यो तथाविधोति कथं सो नेतब्बो विनेतब्बो अनुनेतब्बो पञ्ञपेतब्बो निज्झापेतब्बो पेक्खेतब्बो पसादेतब्बो? कथं तेन [कथमस्स (स्या.)] उत्तरि ञाणं उप्पादेतब्बं? तथाविधोति तथाविधो तादिसो ¶ तस्सण्ठितो तप्पकारो तप्पटिभागो यो सो आकिञ्चञ्ञायतनसमापत्तिलाभीति – कथं नेय्यो तथाविधो. तेनाह सो ब्राह्मणो –
‘‘विभूतरूपसञ्ञिस्स, सब्बकायप्पहायिनो;
अज्झत्तञ्च बहिद्धा च, नत्थि किञ्चीति पस्सतो;
ञाणं सक्कानुपुच्छामि, कथं नेय्यो तथाविधो’’ति.
विञ्ञाणट्ठितियो सब्बा, [पोसालाति भगवा]
अभिजानं तथागतो;
तिट्ठन्तमेनं जानाति, धिमुत्तं तप्परायणं;
विञ्ञाणट्ठितियो सब्बाति भगवा अभिसङ्खारवसेन चतस्सो विञ्ञाणट्ठितियो जानाति, पटिसन्धिवसेन सत्त विञ्ञाणट्ठितियो जानाति. कथं भगवा अभिसङ्खारवसेन चतस्सो विञ्ञाणट्ठितियो जानाति? वुत्तञ्हेतं भगवता – ‘‘रूपुपयं [रूपूपायं (स्या. क.) पस्स सं. नि. ३.५३] वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य [तिट्ठति (स्या. क.)], रूपारम्मणं रूपप्पतिट्ठं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य. वेदनुपयं वा, भिक्खवे…पे… सञ्ञुपयं वा, भिक्खवे…पे… सङ्खारुपयं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठेय्य, सङ्खारारम्मणं सङ्खारप्पतिट्ठं नन्दूपसेचनं वुद्धिं ¶ विरूळ्हिं वेपुल्लं आपज्जेय्या’’ति. एवं भगवा अभिसङ्खारवसेन चतस्सो विञ्ञाणट्ठितियो जानाति.
कथं भगवा पटिसन्धिवसेन सत्त विञ्ञाणट्ठितियो जानाति? वुत्तञ्हेतं भगवता – ‘‘सन्ति, भिक्खवे, सत्ता नानत्तकाया नानत्तसञ्ञिनो – सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका. अयं पठमा विञ्ञाणट्ठिति.
‘‘सन्ति ¶ , भिक्खवे, सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता. अयं दुतिया विञ्ञाणट्ठिति.
‘‘सन्ति, भिक्खवे, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि देवा आभस्सरा. अयं ततिया विञ्ञाणट्ठिति.
‘‘सन्ति ¶ , भिक्खवे, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा सुभकिण्हा. अयं चतुत्थी [चतुत्था (स्या.) पस्स अ. नि. ७.४४] विञ्ञाणट्ठिति.
‘‘सन्ति, भिक्खवे, सत्ता सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा, अनन्तो आकासोति आकासानञ्चायतनूपगा. अयं पञ्चमी [पञ्चमा (स्या.)] विञ्ञाणट्ठिति.
‘‘सन्ति, भिक्खवे, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म, अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनूपगा. अयं छट्ठी [छट्ठो (स्या.)] विञ्ञाणट्ठिति.
‘‘सन्ति, भिक्खवे, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म, नत्थि किञ्चीति आकिञ्चञ्ञायतनूपगा. अयं सत्तमी [सत्तमा (स्या.)] विञ्ञाणट्ठिति’’. एवं भगवा ¶ पटिसन्धिवसेन सत्त विञ्ञाणट्ठितियो जानातीति – विञ्ञाणट्ठितियो सब्बा.
पोसालाति भगवाति. पोसालाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – पोसालाति भगवा.
अभिजानं तथागतोति. अभिजानन्ति अभिजानन्तो विजानन्तो पटिविजानन्तो पटिविज्झन्तो तथागतो. वुत्तञ्हेतं भगवता – ‘‘अतीतं चेपि खो, चुन्द, होति अभूतं अतच्छं अनत्थसञ्हितं, न तं तथागतो ब्याकरोति. अतीतं चेपि, चुन्द, होति भूतं तच्छं अनत्थसञ्हितं, तम्पि तथागतो न ब्याकरोति. अतीतं चेपि खो, चुन्द, होति भूतं तच्छं अत्थसञ्हितं, तत्र कालञ्ञू तथागतो होति तस्सेव पञ्हस्स वेय्याकरणाय. अनागतं चेपि, चुन्द, होति…पे… पच्चुप्पन्नं चेपि, चुन्द, होति अभूतं अतच्छं अनत्थसञ्हितं, न तं तथागतो ब्याकरोति. पच्चुप्पन्नं चेपि, चुन्द, होति भूतं तच्छं अनत्थसञ्हितं, तम्पि तथागतो ¶ न ब्याकरोति. पच्चुप्पन्नं चेपि, चुन्द, होति भूतं तच्छं अत्थसञ्हितं, तत्र कालञ्ञू तथागतो होति तस्स पञ्हस्स वेय्याकरणाय. इति खो, चुन्द, अतीतानागतपच्चुप्पन्नेसु धम्मेसु तथागतो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी. तस्मा तथागतोति वुच्चति.
‘‘यं खो, चुन्द, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं ¶ अनुविचरितं मनसा ¶ , सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा तथागतोति वुच्चति. यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति सब्बं तं तथेव होति नो अञ्ञथा. तस्मा तथागतोति वुच्चति. यथावादी, चुन्द, तथागतो तथाकारी; यथाकारी तथावादी. इति यथावादी तथाकारी, यथाकारी तथावादी. तस्मा तथागतोति वुच्चति. सदेवके, चुन्द, लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती. तस्मा तथागतोति वुच्चती’’ति – अभिजानं तथागतो.
तिट्ठन्तमेनं जानातीति भगवा इधत्थञ्ञेव [इधट्ठञ्ञेव (स्या.)] जानाति कम्माभिसङ्खारवसेन – ‘‘अयं पुग्गलो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सती’’ति. भगवा इधत्थञ्ञेव जानाति कम्माभिसङ्खारवसेन – ‘‘अयं पुग्गलो कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपज्जिस्सती’’ति. भगवा इधत्थञ्ञेव जानाति कम्माभिसङ्खारवसेन – ‘‘अयं पुग्गलो कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्जिस्सती’’ति. भगवा इधत्थञ्ञेव जानाति कम्माभिसङ्खारवसेन – ‘‘अयं पुग्गलो कायस्स भेदा परं मरणा मनुस्सेसु उप्पज्जिस्सती’’ति. भगवा इधत्थञ्ञेव जानाति कम्माभिसङ्खारवसेन – ‘‘अयं पुग्गलो सुप्पटिपन्नो कायस्स भेदा परं मरणा सुगतिं ¶ सग्गं लोकं उपपज्जिस्सती’’ति.
वुत्तञ्हेतं भगवता – ‘‘इध पनाहं, सारिपुत्त, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘तथायं पुग्गलो पटिपन्नो, तथा च इरियति, तञ्च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिस्सती’ति.
‘‘इध पनाहं, सारिपुत्त, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘तथायं ¶ पुग्गलो पटिपन्नो तथा च इरियति तञ्च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपज्जिस्सती’ति.
‘‘इध ¶ पनाहं, सारिपुत्त, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘तथायं पुग्गलो पटिपन्नो तथा च इरियति तञ्च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्जिस्सती’ति.
‘‘इध पनाहं, सारिपुत्त, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘तथायं पुग्गलो पटिपन्नो तथा च इरियति तञ्च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा मनुस्सेसु उप्पज्जिस्सती’ति.
‘‘इध पनाहं, सारिपुत्त, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘तथायं पुग्गलो पटिपन्नो तथा च इरियति तञ्च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सती’ति.
‘‘इध पनाहं, सारिपुत्त, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘तथायं पुग्गलो पटिपन्नो तथा च इरियति तञ्च मग्गं समारूळ्हो, यथा ¶ आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’’ति – तिट्ठन्तमेनं जानाति.
धिमुत्तं तप्परायणन्ति. धिमुत्तन्ति आकिञ्चञ्ञायतनं. धिमुत्तन्ति विमोक्खेन धिमुत्तं तत्राधिमुत्तं तदधिमुत्तं तदाधिपतेय्यं. अथ वा, भगवा जानाति – ‘‘अयं पुग्गलो रूपाधिमुत्तो सद्दाधिमुत्तो गन्धाधिमुत्तो रसाधिमुत्तो फोट्ठब्बाधिमुत्तो कुलाधिमुत्तो गणाधिमुत्तो आवासाधिमुत्तो लाभाधिमुत्तो यसाधिमुत्तो पसंसाधिमुत्तो सुखाधिमुत्तो चीवराधिमुत्तो पिण्डपाताधिमुत्तो सेनासनाधिमुत्तो गिलानपच्चयभेसज्जपरिक्खाराधिमुत्तो सुत्तन्ताधिमुत्तो विनयाधिमुत्तो अभिधम्माधिमुत्तो आरञ्ञकङ्गाधिमुत्तो पिण्डपातिकङ्गाधिमुत्तो पंसुकूलिकङ्गाधिमुत्तो तेचीवरिकङ्गाधिमुत्तो सपदानचारिकङ्गाधिमुत्तो खलुपच्छाभत्तिकङ्गाधिमुत्तो नेसज्जिकङ्गाधिमुत्तो यथासन्थतिकङ्गाधिमुत्तो पठमज्झानाधिमुत्तो दुतियज्झानाधिमुत्तो ततियज्झानाधिमुत्तो चतुत्थज्झानाधिमुत्तोआकासानञ्चायतनसमापत्ताधिमुत्तो विञ्ञाणञ्चायतनसमापत्ताधिमुत्तो आकिञ्चञ्ञायतनसमापत्ताधिमुत्तो नेवसञ्ञानासञ्ञायतनसमापत्ताधिमुत्तो’’तिधिमुत्तं.
तप्परायणन्ति ¶ ¶ आकिञ्चञ्ञायतनमयं तप्परायणं कम्मपरायणं विपाकपरायणं कम्मगरुकं पटिसन्धिगरुकं ¶ . अथ वा, भगवा जानाति – ‘‘अयं पुग्गलो रूपपरायणो…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिपरायणो’’ति – धिमुत्तं तप्परायणं. तेनाह भगवा –
‘‘विञ्ञाणट्ठितियो सब्बा, [पोसालाति भगवा]
अभिजानं तथागतो;
तिट्ठन्तमेनं जानाति, धिमुत्तं तप्परायण’’न्ति.
आकिञ्चञ्ञासम्भवं ञत्वा, नन्दिसंयोजनं इति;
एवमेतं अभिञ्ञाय, ततो तत्थ विपस्सति;
एतं ञाणं तथं तस्स, ब्राह्मणस्स वुसीमतो.
आकिञ्चञ्ञासम्भवं ञत्वाति आकिञ्चञ्ञासम्भवोति वुच्चति आकिञ्चञ्ञायतनसंवत्तनिको कम्माभिसङ्खारो. आकिञ्चञ्ञायतनसंवत्तनिकं कम्माभिसङ्खारं आकिञ्चञ्ञासम्भवोति ञत्वा, लग्गनन्ति ञत्वा, बन्धनन्ति ञत्वा, पलिबोधोति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – आकिञ्चञ्ञासम्भवं ञत्वा.
नन्दिसंयोजनं इतीति नन्दिसंयोजनं वुच्चति अरूपरागो. अरूपरागेन तं कम्मं लग्गं लग्गितं पलिबुद्धं अरूपरागं नन्दिसंयोजनन्ति ञत्वा, लग्गनन्ति ञत्वा, बन्धनन्ति ञत्वा, पलिबोधोति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं ¶ कत्वा. इतीति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं इतीति – नन्दिसंयोजनं इति.
एवमेतं अभिञ्ञायाति एवं एतं अभिञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – एवमेतं अभिञ्ञाय.
ततो तत्थ विपस्सतीति. तत्थाति आकिञ्चञ्ञायतनं समापज्जित्वा ततो वुट्ठहित्वा तत्थ जाते चित्तचेतसिके धम्मे अनिच्चतो विपस्सति, दुक्खतो विपस्सति, रोगतो…पे… निस्सरणतो ¶ विपस्सति दक्खति ओलोकेति निज्झायति उपपरिक्खतीति – ततो तत्थ विपस्सति.
एतं ञाणं तथं तस्साति एतं ञाणं तच्छं भूतं याथावं अविपरीतं तस्साति – एतं ञाणं तथं तस्स.
ब्राह्मणस्स ¶ वुसीमतोति. ब्राह्मणोति सत्तन्नं धम्मानं बाहितत्ता ब्राह्मणो…पे… असितो तादि पवुच्चते स ब्रह्माति. ब्राह्मणस्स वुसीमतोति पुथुज्जनकल्याणं उपादाय सत्त सेक्खा अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय वसन्ति संवसन्ति आवसन्ति परिवसन्ति; अरहा वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो; सो वुत्थवासो चिण्णचरणो…पे… जातिमरणसंसारो; नत्थि तस्स पुनब्भवोति – ब्राह्मणस्स ¶ वुसीमतो. तेनाह भगवा –
‘‘आकिञ्चञ्ञासम्भवं ञत्वा, नन्दिसंयोजनं इति;
एवमेतं अभिञ्ञाय, ततो तत्थ विपस्सति;
एतं ञाणं तथं तस्स, ब्राह्मणस्स वुसीमतो’’ति.
सह गाथापरियोसाना…पे… सत्था मे, भन्ते भगवा, सावकोहमस्मीति.
पोसालमाणवपुच्छानिद्देसो चुद्दसमो.
१५. मोघराजमाणवपुच्छानिद्देसो
द्वाहं ¶ ¶ सक्कं अपुच्छिस्सं, [इच्चायस्मा मोघराजा]
न मे ब्याकासि चक्खुमा;
यावततियञ्च देवीसि[देविसि (स्या.)], ब्याकरोतीति मे सुतं.
द्वाहं सक्कं अपुच्छिस्सन्ति सो ब्राह्मणो द्विक्खत्तुं बुद्धं भगवन्तं पञ्हं अपुच्छि. तस्स भगवा पञ्हं पुट्ठो न ब्याकासि – ‘‘तदन्तरा [चक्खुसमनन्तरा (स्या.)] इमस्स ब्राह्मणस्स इन्द्रियपरिपाको भविस्सती’’ति. सक्कन्ति सक्को. भगवा सक्यकुला पब्बजितोतिपि सक्को. अथ वा, अड्ढो महद्धनो धनवातिपि सक्को. तस्सिमानि धनानि, सेय्यथिदं – सद्धाधनं सीलधनं हिरिधनं ओत्तप्पधनं सुतधनं चागधनं पञ्ञाधनं सतिपट्ठानधनं सम्मप्पधानधनं इद्धिपादधनं इन्द्रियधनं बलधनं बोज्झङ्गधनं मग्गधनं फलधनं निब्बानधनं. इमेहि अनेकविधेहि धनरतनेहि अड्ढो महद्धनो धनवातिपि सक्को. अथ वा, सक्को ¶ पहु विसवी अलमत्तो सूरो वीरो विक्कन्तो अभीरू अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसोतिपि सक्को. द्वाहं सक्कं अपुच्छिस्सन्ति द्वाहं सक्कं अपुच्छिस्सं अयाचिस्सं अज्झेसिस्सं पसादयिस्सन्ति – द्वाहं सक्कं अपुच्छिस्सं.
इच्चायस्मा मोघराजाति. इच्चाति पदसन्धि…पे… आयस्माति ¶ पियवचनं…पे… मोघराजाति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा मोघराजा.
न मे ब्याकासि चक्खुमाति. न मे ब्याकासीति न मे ब्याकासि न आचिक्खि न देसेसि न पञ्ञपेसि न पट्ठपेसि न विवरि न विभजि न उत्तानीअकासि न पकासेसि. चक्खुमाति भगवा पञ्चहि चक्खूहि चक्खुमा – मंसचक्खुनापि चक्खुमा, दिब्बचक्खुनापि [दिब्बेन चक्खुनापि (क.)] चक्खुमा, पञ्ञाचक्खुनापि चक्खुमा, बुद्धचक्खुनापि चक्खुमा, समन्तचक्खुनापि चक्खुमा.
कथं भगवा मंसचक्खुनापि चक्खुमा? मंसचक्खुम्हि भगवतो पञ्च वण्णा संविज्जन्ति – नीलो च वण्णो, पीतको च वण्णो, लोहितको च वण्णो, कण्हो च वण्णो, ओदातो च वण्णो. यत्थ च अक्खिलोमानि पतिट्ठितानि तं नीलं होति सुनीलं पासादिकं दस्सनेय्यं उमापुप्फसमानं [उम्मारपुप्फसमानं (स्या.) महानि. १५६]. तस्स परतो पीतकं होति सुपीतकं सुवण्णवण्णं पासादिकं ¶ दस्सनेय्यं कणिकारपुप्फसमानं. उभतो च अक्खिकूटानि भगवतो लोहितकानि होन्ति सुलोहितकानि पासादिकानि दस्सनेय्यानि इन्दगोपकसमानानि. मज्झे कण्हं होति सुकण्हं अलूखं सिनिद्धं पासादिकं दस्सनेय्यं अद्दारिट्ठकसमानं [अळारिट्ठकसमानं (स्या.)]. तस्स परतो ओदातं होति सुओदातं सेतं पण्डरं पासादिकं दस्सनेय्यं ओसधितारकसमानं. तेन भगवा पाकतिकेन मंसचक्खुना अत्तभावपरियापन्नेन पुरिमसुचरितकम्माभिनिब्बत्तेन समन्ता योजनं पस्सति दिवा चेव रत्तिञ्च ¶ . यदा हि चतुरङ्गसमन्नागतो अन्धकारो होति सूरियो च अत्थङ्गतो [अत्थङ्गमितो (स्या. क.)] होति; काळपक्खो च उपोसथो होति, तिब्बो च वनसण्डो होति, महा च काळमेघो [अकालमेघो (स्या. क.) पस्स महानि. १५६] अब्भुट्ठितो होति. एवरूपे चतुरङ्गसमन्नागते अन्धकारे समन्ता ¶ योजनं पस्सति. नत्थि सो कुट्टो वा कवाटं वा पाकारो वा पब्बतो वा गच्छो वा लता वा आवरणं रूपानं दस्सनाय. एकं चे तिलफलं निमित्तं कत्वा तिलवाहे पक्खिपेय्य, तंयेव तिलफलं उद्धरेय्य. एवं परिसुद्धं भगवतो पाकतिकं मंसचक्खु. एवं भगवा मंसचक्खुनापि चक्खुमा.
कथं भगवा दिब्बेन चक्खुनापि चक्खुमा? भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे; सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानाति. आकङ्खमानो च भगवा एकम्पि लोकधातुं पस्सेय्य, द्वेपि लोकधातुयो पस्सेय्य, तिस्सोपि लोकधातुयो पस्सेय्य, चतस्सोपि लोकधातुयो पस्सेय्य, पञ्चपि लोकधातुयो पस्सेय्य, दसपि लोकधातुयो पस्सेय्य, वीसम्पि लोकधातुयो पस्सेय्य, तिंसम्पि लोकधातुयो पस्सेय्य, चत्तालीसम्पि लोकधातुयो पस्सेय्य, पञ्ञासम्पि लोकधातुयो पस्सेय्य, सतम्पि लोकधातुयो पस्सेय्य, सहस्सिम्पि चूळनिकं लोकधातुं पस्सेय्य, द्विसहस्सिम्पि मज्झिमिकं लोकधातुं पस्सेय्य, तिसहस्सिम्पि लोकधातुं पस्सेय्य, महासहस्सिम्पि [तिसहस्सिं महासहस्सम्पि (क.)] लोकधातुं पस्सेय्य, यावतकं वा [यावता (सी. क.)] पन आकङ्खेय्य तावतकं पस्सेय्य. एवं परिसुद्धं भगवतो दिब्बचक्खु. एवं भगवा दिब्बेन चक्खुनापि चक्खुमा.
कथं ¶ ¶ ¶ भगवा पञ्ञाचक्खुनापि चक्खुमा? भगवा महापञ्ञो पुथुपञ्ञो जवनपञ्ञो हासपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो पञ्ञापभेदकुसलो पभिन्नञाणो अधिगतपटिसम्भिदप्पत्तो चतुवेसारज्जप्पत्तो दसबलधारी पुरिसासभो पुरिससीहो पुरिसनागो पुरिसाजञ्ञो पुरिसधोरय्हो अनन्तञाणो अनन्ततेजो अनन्तयसो अड्ढो महद्धनो धनवा नेता विनेता अनुनेता पञ्ञापेता निज्झापेता पेक्खेता पसादेता. सो हि भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता असञ्जातस्स मग्गस्स सञ्जनेता अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता.
सो हि भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी [धम्मसामि (स्या. क.)] तथागतो. नत्थि तस्स भगवतो अञ्ञातं अदिट्ठं अविदितं असच्छिकतं अफस्सितं [अफुसितं (स्या. क.)] पञ्ञाय. अतीतं अनागतं पच्चुप्पन्नं [अतीतानागतपच्चुप्पन्नं (स्या.)] उपादाय सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ति. यं किञ्चि नेय्यं नाम अत्थि जानितब्बं [अत्थि धम्मं जानितब्बं (क.)] अत्तत्थो वा परत्थो वा उभयत्थो वा दिट्ठधम्मिको वा अत्थो सम्परायिको वा अत्थो उत्तानो वा अत्थो गम्भीरो वा अत्थो गूळ्हो वा अत्थो पटिच्छन्नो वा अत्थो नेय्यो वा अत्थो नीतो वा अत्थो अनवज्जो वा अत्थो निक्किलेसो वा अत्थो वोदानो वा अत्थो परमत्थो ¶ वा [परमत्थो वा अत्थो (क.)], सब्बं तं अन्तो बुद्धञाणे परिवत्तति.
सब्बं कायकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति, सब्बं वचीकम्मं ञाणानुपरिवत्ति, सब्बं मनोकम्मं ञाणानुपरिवत्ति. अतीते बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागते अप्पटिहतं ञाणं, पच्चुप्पन्ने अप्पटिहतं ञाणं, यावतकं नेय्यं तावतकं ञाणं, यावतकं ञाणं तावतकं नेय्यं. नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्यं, नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति, ञाणं अतिक्कमित्वा नेय्यपथो नत्थि. अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा. यथा द्विन्नं समुग्गपटलानं सम्माफुसितानं हेट्ठिमं समुग्गपटलं उपरिमं ¶ नातिवत्तति, उपरिमं समुग्गपटलं हेट्ठिमं नातिवत्तति, अञ्ञमञ्ञपरियन्तट्ठायिनो; एवमेव बुद्धस्स भगवतो नेय्यञ्च ञाणञ्च अञ्ञमञ्ञपरियन्तट्ठायिनो. यावतकं नेय्यं तावतकं ञाणं, यावतकं ञाणं तावतकं नेय्यं, नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्यं. नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति, ञाणं अतिक्कमित्वा नेय्यपथो नत्थि. अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा.
सब्बधम्मेसु ¶ बुद्धस्स भगवतो ञाणं पवत्तति. सब्बे धम्मा बुद्धस्स भगवतो आवज्जनपटिबद्धा आकङ्खपटिबद्धा मनसिकारपटिबद्धा चित्तुप्पादपटिबद्धा. सब्बसत्तेसु बुद्धस्स भगवतो ञाणं पवत्तति. सब्बेसञ्च सत्तानं भगवा आसयं जानाति, अनुसयं ¶ जानाति, चरितं जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बाभब्बे सत्ते जानाति. सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति.
यथा ये केचि मच्छकच्छपा अन्तमसो तिमितिमिङ्गलं [तिमितिपिङ्गलं (क.)] उपादाय अन्तोमहासमुद्दे परिवत्तन्ति, एवमेव सदेवको लोको समारको लोको सब्रह्मको लोको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति. यथा ये केचि पक्खी अन्तमसो गरुळं वेनतेय्यं उपादाय आकासस्स पदेसे परिवत्तन्ति, एवमेव येपि ते सारिपुत्तसमा पञ्ञाय समन्नागता तेपि बुद्धञाणस्स पदेसे परिवत्तन्ति; बुद्धञाणं देवमनुस्सानं पञ्ञं फरित्वा अभिभवित्वा तिट्ठति.
येपि ते खत्तियपण्डिता ब्राह्मणपण्डिता गहपतिपण्डिता समणपण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा वोभिन्दन्ता [ते भिन्दन्ता (स्या. क.)] मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि, ते पञ्हे अभिसङ्खरित्वा अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति गूळ्हानि च पटिच्छन्नानि. कथिता विसज्जिता च ते पञ्हा भगवता [भगवतो (क.)] होन्ति निद्दिट्ठकारणा. उपक्खित्तका च ते भगवतो सम्पज्जन्ति. अथ खो भगवाव तत्थ अतिरोचति – यदिदं पञ्ञायाति. एवं भगवा पञ्ञाचक्खुनापि चक्खुमा.
कथं ¶ भगवा बुद्धचक्खुनापि चक्खुमा? भगवा बुद्धचक्खुना लोकं ¶ वोलोकेन्तो [ओलोकेन्तो (क.)] अद्दस सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो [पर … दस्साविने (क.)] विहरन्ते. सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि [अन्तोनिम्मुग्गपोसीनि (क.)], अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि समोदकं ठितानि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदका अच्चुग्गम्म तिट्ठन्ति अनुपलित्तानि उदकेन; एवमेवं भगवा बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये ¶ स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो विहरन्ते. जानाति भगवा – ‘‘अयं पुग्गलो रागचरितो, अयं दोसचरितो, अयं मोहचरितो, अयं वितक्कचरितो, अयं सद्धाचरितो, अयं ञाणचरितो’’ति. रागचरितस्स भगवा पुग्गलस्स असुभकथं कथेति; दोसचरितस्स भगवा पुग्गलस्स मेत्ताभावनं आचिक्खति; मोहचरितस्स भगवा पुग्गलस्स उद्देसे परिपुच्छाय कालेन धम्मस्सवने कालेन धम्मसाकच्छाय गरुसंवासे निवेसेति; वितक्कचरितस्स भगवा पुग्गलस्स आनापानस्सतिं आचिक्खति; सद्धाचरितस्स भगवा पुग्गलस्स पसादनीयं निमित्तं ¶ आचिक्खति बुद्धसुबोधिं [बुद्धसुबुद्धतं (क.)] धम्मसुधम्मतं सङ्घसुप्पटिपत्तिं सीलानि च; अत्तनो ञाणचरितस्स भगवा पुग्गलस्स विपस्सनानिमित्तं आचिक्खति अनिच्चाकारं दुक्खाकारं अनत्ताकारं.
‘‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो;
तथूपमं धम्ममयं सुमेध, पासादमारुय्ह समन्तचक्खु;
सोकावतिण्णं [सोकावकिण्णं (स्या.)] जनतमपेतसोको, अवेक्खस्सु जातिजराभिभूत’’न्ति.
एवं ¶ भगवा बुद्धचक्खुनापि चक्खुमा.
कथं भगवा समन्तचक्खुनापि चक्खुमा? समन्तचक्खु वुच्चति सब्बञ्ञुतञाणं. भगवा सब्बञ्ञुतञाणेन उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो.
‘‘न तस्स अद्दिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं;
सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खू’’ति.
एवं भगवा समन्तचक्खुनापि चक्खुमाति – न मे ब्याकासि चक्खुमा.
यावततियञ्च देवीसि, ब्याकरोतीति मे सुतन्ति यावततियं बुद्धो सहधम्मिकं पञ्हं पुट्ठो ब्याकरोति नो संसारेतीति [सम्पायतीति (स्या.)] – एवं ¶ मया उग्गहितं, एवं मया उपधारितं, एवं मया उपलक्खितं. देवीसीति भगवा चेव इसि चाति – देवीसि. यथा राजा पब्बजिता वुच्चन्ति राजिसयो, ब्राह्मणा पब्बजिता वुच्चन्ति ब्राह्मणिसयो, एवमेव भगवा देवो चेव इसि चाति – देवीसि.
अथ ¶ वा, भगवा पब्बजितोतिपि इसि. महन्तं सीलक्खन्धं एसी गवेसी परियेसीतिपि इसि. महन्तं समाधिक्खन्धं…पे… महन्तं पञ्ञाक्खन्धं… महन्तं विमुत्तिक्खन्धं… महन्तं विमुत्तिञाणदस्सनक्खन्धं एसी गवेसी परियेसीतिपि इसि. महतो तमोकायस्स पदालनं एसी गवेसी परियेसीतिपि इसि. महतो विपल्लासस्स पभेदनं एसी गवेसी परियेसीतिपि इसि. महतो तण्हासल्लस्स अब्बहनं… महतो दिट्ठिसङ्घाटस्स विनिवेठनं… महतो मानद्धजस्स पपातनं… महतो अभिसङ्खारस्स वूपसमं… महतो ओघस्स नित्थरणं… महतो भारस्स निक्खेपनं… महतो संसारवट्टस्स उपच्छेदं… महतो सन्तापस्स निब्बापनं… महतो परिळाहस्स पटिप्पस्सद्धिं… महतो धम्मद्धजस्स उस्सापनं एसी गवेसी परियेसीतिपि इसि. महन्ते सतिपट्ठाने… महन्ते सम्मप्पधाने… महन्तानि इन्द्रियानि… महन्तानि बलानि… महन्ते बोज्झङ्गे… महन्तं अरियं अट्ठङ्गिकं मग्गं… महन्तं परमत्थं अमतं निब्बानं एसी गवेसी परियेसीतिपि इसि. महेसक्खेहि वा सत्तेहि एसितो गवेसितो परियेसितो – ‘‘कहं ¶ बुद्धो, कहं भगवा, कहं देवदेवो, कहं नरासभो’’तिपि इसीति – यावततियञ्च देवीसि ब्याकरोतीति मे सुतं. तेनाह सो ब्राह्मणो –
‘‘द्वाहं ¶ सक्कं अपुच्छिस्सं, [इच्चायस्मा मोघराजा]
न मे ब्याकासि चक्खुमा;
यावततियञ्च देवीसि, ब्याकरोतीति मे सुत’’न्ति.
अयं लोको परो लोको, ब्रह्मलोको सदेवको;
दिट्ठिं ते नाभिजानाति, गोतमस्स यसस्सिनो.
अयं लोको परो लोकोति. अयं लोकोति मनुस्सलोको. परो लोकोति मनुस्सलोकं ठपेत्वा सब्बो परो लोकोति – अयं लोको परो लोको.
ब्रह्मलोको सदेवकोति सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्साति – ब्रह्मलोको सदेवको.
दिट्ठिं ते नाभिजानातीति तुय्हं दिट्ठिं खन्तिं रुचिं लद्धिं अज्झासयं अधिप्पायं लोको न जानाति – ‘‘अयं एवंदिट्ठिको एवंखन्तिको एवंरुचिको एवंलद्धिको एवंअज्झासयो एवंअधिप्पायो’’ति ¶ न जानाति न पस्सति न दक्खति नाधिगच्छति न विन्दति न पटिलभतीति – दिट्ठिं ते नाभिजानाति.
गोतमस्स यसस्सिनोति भगवा यसप्पत्तोति यसस्सी. अथ वा, भगवा सक्कतो गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्तिपि यसस्सीति – गोतमस्स यस्सिनो. तेनाह सो ब्राह्मणो –
‘‘अयं ¶ लोको परो लोको, ब्रह्मलोको सदेवको;
दिट्ठिं ते नाभिजानाति, गोतमस्स यसस्सिनो’’ति.
एवं ¶ अभिक्कन्तदस्साविं, अत्थि पञ्हेन आगमं;
कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति.
एवं अभिक्कन्तदस्साविन्ति एवं अभिक्कन्तदस्साविं अग्गदस्साविं सेट्ठदस्साविं विसेट्ठदस्साविं पामोक्खदस्साविं उत्तमदस्साविं परमदस्साविन्ति – एवं अभिक्कन्तदस्साविं.
अत्थि पञ्हेन आगमन्ति पञ्हेन अत्थिको आगतोम्हि…पे… वहस्सेतं भारन्ति, एवम्पि अत्थि पञ्हेन आगमं.
कथं लोकं अवेक्खन्तन्ति कथं लोकं अवेक्खन्तं पच्चवेक्खन्तं तुलयन्तं तीरयन्तं विभावयन्तं विभूतं करोन्तन्ति – कथं लोकं अवेक्खन्तं.
मच्चुराजा न पस्सतीति मच्चुराजा न पस्सति न दक्खति नाधिगच्छति न विन्दति न पटिलभतीति – मच्चुराजा न पस्सति. तेनाह सो ब्राह्मणो –
‘‘एवं अभिक्कन्तदस्साविं, अत्थि पञ्हेन आगमं;
कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति.
सुञ्ञतो ¶ लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति.
सुञ्ञतो ¶ लोकं अवेक्खस्सूति. लोकोति निरयलोको तिरच्छानलोको पेत्तिविसयलोको मनुस्सलोको देवलोको खन्धलोको धातुलोको आयतनलोको अयं लोको परो लोको ब्रह्मलोको सदेवको [सदेवको लोको (क.)]. अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘लोको लोकोति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, लोकोति वुच्चती’’ति? ‘‘लुज्जतीति खो, भिक्खु, तस्मा लोकोति वुच्चति. किञ्च लुज्जति? चक्खु खो भिक्खु लुज्जति, रूपा लुज्जन्ति, चक्खुविञाणं लुज्जति, चक्खुसम्फस्सो लुज्जति, यम्पिदं [यमिदं (क.) पस्स सं. नि. ४.८२] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि लुज्जति; सोतं लुज्जति, गन्धा लुज्जन्ति…पे… कायो लुज्जति ¶ , फोट्ठब्बा लुज्जन्ति; मनो लुज्जति, धम्मा लुज्जन्ति, मनोविञ्ञाणं लुज्जति, मनोसम्फस्सो लुज्जति; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि लुज्जति. लुज्जतीति खो, भिक्खु, तस्मा लोकोति वुच्चति’’.
सुञ्ञतो लोकं अवेक्खस्सूति द्वीहि कारणेहि सुञ्ञतो लोकं अवेक्खति – अवसियपवत्तसल्लक्खणवसेन [अवस्सियपवत्त … (स्या.)] वा तुच्छसङ्खारसमनुपस्सनावसेन वा. कथं अवसियपवत्तसल्लक्खणवसेन सुञ्ञतो लोकं अवेक्खति? रूपे वसो न लब्भति, वेदनाय वसो न लब्भति, सञ्ञाय वसो ¶ न लब्भति, सङ्खारेसु वसो न लब्भति, विञ्ञाणे वसो न लब्भति. वुत्तञ्हेतं भगवता [पस्स सं. नि. ३.५९] – ‘‘रूपं, भिक्खवे, अनत्ता. रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्य; लब्भेथ च रूपे – ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति. यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तति न च लब्भति रूपे – ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति.
‘‘वेदना अनत्ता. वेदना च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं वेदना आबाधाय संवत्तेय्य; लब्भेथ च वेदनाय – ‘एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’ति. यस्मा च खो, भिक्खवे, वेदना अनत्ता, तस्मा वेदना आबाधाय संवत्तति, न च लब्भति वेदनाय – ‘एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’ति.
‘‘सञ्ञा ¶ अनत्ता. सञ्ञा च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं सञ्ञा आबाधाय संवत्तेय्य; लब्भेथ च सञ्ञाय – ‘एवं मे सञ्ञा होतु, एवं मे सञ्ञा मा अहोसी’ति. यस्मा च खो, भिक्खवे, सञ्ञा अनत्ता, तस्मा सञ्ञा आबाधाय संवत्तति, न च लब्भति सञ्ञाय – ‘एवं मे सञ्ञा होतु, एवं मे सञ्ञा मा अहोसी’ति.
‘‘सङ्खारा अनत्ता. सङ्खारा च हिदं, भिक्खवे, अत्ता अभविस्संसु, नयिदं सङ्खारा आबाधाय संवत्तेय्युं; लब्भेथ च सङ्खारेसु – ‘एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’न्ति. यस्मा च खो, भिक्खवे ¶ , सङ्खारा ¶ अनत्ता, तस्मा सङ्खारा आबाधाय संवत्तन्ति, न च लब्भति सङ्खारेसु – ‘एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’न्ति.
‘‘विञ्ञाणं अनत्ता. विञ्ञाणञ्च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं विञ्ञाणं आबाधाय संवत्तेय्य; लब्भेथ च विञ्ञाणे – ‘एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’ति. यस्मा च खो, भिक्खवे, विञ्ञाणं अनत्ता, तस्मा विञ्ञाणं आबाधाय संवत्तति, न च लब्भति विञ्ञाणे – ‘एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’’’ति.
वुत्तञ्हेतं भगवता – ‘‘नायं, भिक्खवे, कायो तुम्हाकं, नपि अञ्ञेसं [परेसं (स्या.) पस्स सं. नि. २.३७]. पुराणमिदं, भिक्खवे, कम्मं अभिसङ्खतं अभिसञ्चेतयितं वेदनियं दट्ठब्बं. तत्र खो, भिक्खवे, सुतवा अरियसावको पटिच्चसमुप्पादंयेव साधुकं योनिसो मनसि करोति – ‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति; इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति, यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति – एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’’.
‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो ¶ …पे… जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति ¶ , एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. एवं अवसियपवत्तसल्लक्खणवसेन सुञ्ञतो लोकं अवेक्खति.
कथं तुच्छसङ्खारसमनुपस्सनावसेन सुञ्ञतो लोकं अवेक्खति? रूपे सारो न लब्भति, वेदनाय सारो न लब्भति, सञ्ञाय सारो न लब्भति, सङ्खारेसु सारो न लब्भति, विञ्ञाणे सारो न लब्भति; रूपं अस्सारं निस्सारं सारापगतं निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन ¶ वा. वेदना अस्सारा निस्सारा सारापगता…पे… सञ्ञा अस्सारा निस्सारा सारापगता… सङ्खारा अस्सारा निस्सारा सारापगता… विञ्ञाणं अस्सारं निस्सारं सारापगतं निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. यथा नळो अस्सारो निस्सारो सारापगतो, यथा च एरण्डो…पे… यथा च उदुम्बरो अस्सारो निस्सारो सारापगतो, यथा च सेतगच्छो [सेतवच्छो (क.)] अस्सारो निस्सारो ¶ सारापगतो, यथा च पालिभद्दको [पाळिभद्दको (क.)] अस्सारो निस्सारो सारापगतो, यथा च फेणपिण्डो [फेणुपिण्डो (स्या.)] अस्सारो निस्सारो सारापगतो, यथा च उदकपुब्बुळं [पुब्बुलकं (स्या.)] अस्सारं निस्सारं सारापगतं, यथा च मरीचि अस्सारा निस्सारा सारापगता, यथा कदलिक्खन्धो अस्सारो निस्सारो सारापगतो, यथा माया अस्सारा निस्सारा सारापगता – एवमेव रूपं अस्सारं निस्सारं सारापगतं निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. वेदना अस्सारा निस्सारा सारापगता…पे… सञ्ञा अस्सारा निस्सारा सारापगता… सङ्खारा अस्सारा निस्सारा सारापगता… विञ्ञाणं अस्सारं निस्सारं सारापगतं निच्चसारसारेन वा सुखसारसारेन वा अत्तसारसारेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. एवं तुच्छसङ्खारसमनुपस्सनावसेन सुञ्ञतो लोकं अवेक्खति. इमेहि द्वीहि कारणेहि सुञ्ञतो लोकं अवेक्खति.
अपि च, छहाकारेहि सुञ्ञतो लोकं अवेक्खति. चक्खु सुञ्ञं [स्या. … पोत्थके इमस्मिं ठाने अञ्ञथा दिस्सति] अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा, सोतं सुञ्ञं…पे… घानं सुञ्ञं… जिव्हा सुञ्ञा… कायो सुञ्ञो… मनो सुञ्ञो अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. रूपा सुञ्ञा…पे… सद्दा सुञ्ञा… गन्धा सुञ्ञा… रसा सुञ्ञा… फोट्ठब्बा सुञ्ञा… धम्मा सुञ्ञा अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा ¶ . चक्खुविञ्ञाणं सुञ्ञं…पे… मनोविञ्ञाणं सुञ्ञं… चक्खुसम्फस्सो सुञ्ञो ¶ … मनोसम्फस्सो सुञ्ञो… चक्खुसम्फस्सजा वेदना सुञ्ञा… मनोसम्फस्सजा वेदना सुञ्ञा… रूपसञ्ञा सुञ्ञा… धम्मसञ्ञा सुञ्ञा… रूपसञ्चेतना सुञ्ञा… धम्मसञ्चेतना सुञ्ञा… रूपतण्हा सुञ्ञा… रूपवितक्को सुञ्ञो… रूपविचारो सुञ्ञो… धम्मविचारो सुञ्ञो अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. एवं छहाकारेहि सुञ्ञतो लोकं अवेक्खति.
अपि च, दसहाकारेहि सुञ्ञतो लोकं अवेक्खति. रूपं रित्ततो तुच्छतो सुञ्ञतो ¶ अनत्ततो असारकतो वधकतो विभवतो अघमूलतो सासवतो सङ्खततो; वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चुतिं… उपपत्तिं… पटिसन्धिं… भवं… संसारवट्टं रित्ततो तुच्छतो सुञ्ञतो अनत्ततो असारकतो वधकतो विभवतो अघमूलतो सासवतो सङ्खततो. एवं दसहाकारेहि सुञ्ञतो लोकं अवेक्खति.
अपि च, द्वादसहाकारेहि सुञ्ञतो लोकं अवेक्खति. रूपं न सत्तो न जीवो न नरो न माणवो न इत्थी न पुरिसो न अत्ता न अत्तनियं नाहं न मम न कोचि न कस्सचि; वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं न सत्तो न जीवो न नरो न माणवो न इत्थी न पुरिसो न अत्ता न अत्तनियं नाहं न मम न कोचि न कस्सचि. एवं द्वादसहाकारेहि सुञ्ञतो लोकं अवेक्खति.
वुत्तञ्हेतं भगवता – ‘‘यं, भिक्खवे, न तुम्हाकं तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं; तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. वेदना, भिक्खवे, न तुम्हाकं; तं पजहथ. सा वो पहीना दीघरत्तं हिताय सुखाय भविस्सति. सञ्ञा, भिक्खवे, न तुम्हाकं; तं पजहथ. सा वो पहीना दीघरत्तं हिताय सुखाय भविस्सति. सङ्खारा, भिक्खवे, न तुम्हाकं; ते पजहथ. ते वो पहीना दीघरत्तं हिताय सुखाय भविस्सन्ति. विञ्ञाणं, भिक्खवे, न तुम्हाकं; तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय ¶ भविस्सति. सेय्यथापि ¶ [तं किं मञ्ञथ (स्या. क.) पस्स सं. नि. ३.३३], भिक्खवे, यं इमस्मिं जेतवने तिणकट्ठसाखापलासं तं जनो हरेय्य वा डहेय्य वा यथापच्चयं वा करेय्य. अपि नु तुम्हाकं एवमस्स – ‘अम्हे जनो हरति वा डहति वा यथापच्चयं वा करोती’ति? ‘नो हेतं, भन्ते’. ‘तं किस्स हेतु’? ‘न हि नो एतं, भन्ते, अत्ता वा अत्तनियं वा’ति. एवमेव खो, भिक्खवे, यं न ¶ तुम्हाकं तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं; तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं, भिक्खवे, न तुम्हाकं; तं पजहथ. तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सती’’ति. एवम्पि सुञ्ञतो लोकं अवेक्खति.
आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘‘सुञ्ञो [सुञ्ञतो (क.) पस्स सं. नि. ४.८५] लोको, सुञ्ञो लोको’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सुञ्ञो लोकोति वुच्चती’’ति? ‘‘यस्मा च खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा सुञ्ञो लोकोति वुच्चति. किञ्चानन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा? चक्खु खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा. रूपा सुञ्ञा…पे… चक्खुविञ्ञाणं सुञ्ञं… चक्खुसम्फस्सो सुञ्ञो… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा. सोतं सुञ्ञं… सद्दा सुञ्ञा… घानं सुञ्ञं… गन्धा सुञ्ञा… जिव्हा सुञ्ञा… रसा सुञ्ञा… कायो सुञ्ञो ¶ … फोट्ठब्बा सुञ्ञा… मनो सुञ्ञो… धम्मा सुञ्ञा… मनोविञ्ञाणं सुञ्ञं… मनोसम्फस्सो सुञ्ञो… यम्पिदं सुञ्ञं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा. यस्मा च खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा सुञ्ञो लोकोति वुच्चती’’ति. एवम्पि सुञ्ञतो लोकं अवेक्खति.
‘‘सुद्धं धम्मसमुप्पादं, सुद्धसङ्खारसन्ततिं;
पस्सन्तस्स यथाभूतं, न भयं होति गामणि.
‘‘तिणकट्ठसमं ¶ लोकं, यदा पञ्ञाय पस्सति;
नाञ्ञं [न अञ्ञं (सी. स्या. क.)] पत्थयते किञ्चि, अञ्ञत्रप्पटिसन्धिया’’ति.
एवम्पि सुञ्ञतो लोकं अवेक्खति.
वुत्तञ्हेतं भगवता [पस्स सं. नि. ४.२४६] – ‘‘एवमेव खो, भिक्खवे, भिक्खु रूपं समन्नेसति यावता रूपस्स गति, वेदनं समन्नेसति यावता वेदनाय गति, सञ्ञं समन्नेसति यावता सञ्ञाय गति, सङ्खारे समन्नेसति यावता सङ्खारानं गति, विञ्ञाणं समन्नेसति यावता विञ्ञाणस्स गति ¶ . तस्स रूपं [तस्स भिक्खुनो रूपं (स्या.)] समन्नेसतो यावता रूपस्स गति, वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं समन्नेसतो यावता विञ्ञाणस्स गति, यम्पिस्स तं होति अहन्ति वा ममन्ति वा अस्मीति वा, तम्पि ¶ तस्स न होती’’ति. एवम्पि सुञ्ञतो लोकं अवेक्खति.
सुञ्ञतो लोकं अवेक्खस्सूति सुञ्ञतो लोकं अवेक्खस्सु पच्चवेक्खस्सु दक्खस्सु तुलेहि तीरेहि विभावेहि विभूतं करोहीति – सुञ्ञतो लोकं अवेक्खस्सु.
मोघराज सदा सतोति. मोघराजाति भगवा तं ब्राह्मणं नामेन आलपति. सदाति सब्बकालं…पे… पच्छिमे वयोखन्धे. सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे… सो वुच्चति सतोति – मोघराज सदा सतो.
अत्तानुदिट्ठिं ऊहच्चाति अत्तानुदिट्ठि वुच्चति वीसतिवत्थुका सक्कायदिट्ठि. इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं, वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं. या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियेसग्गाहो विपरीतग्गाहो विपल्लासग्गाहो मिच्छागाहो ¶ अयाथावकस्मिं ¶ याथावकन्ति गाहो यावता द्वासट्ठि दिट्ठिगतानि, अयं अत्तानुदिट्ठि. अत्तानुदिट्ठिं ऊहच्चाति अत्तानुदिट्ठिं ऊहच्च समूहच्च [उहच्च समुहच्च (क.) सद्दनीतिया पन समेति] उद्धरित्वा समुद्धरित्वा उप्पाटयित्वा समुप्पाटयित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – अत्तानुदिट्ठिं ऊहच्च.
एवं मच्चुतरो सियाति एवं मच्चुपि तरेय्यासि, जरापि तरेय्यासि, मरणम्पि तरेय्यासि उत्तरेय्यासि पतरेय्यासि समतिक्कमेय्यासि वीतिवत्तेय्यासीति – एवं मच्चुतरो सिया.
एवं ¶ लोकं अवेक्खन्तन्ति एवं लोकं अवेक्खन्तं पच्चवेक्खन्तं तुलयन्तं तीरयन्तं विभावयन्तं विभूतं करोन्तन्ति – एवं लोकं अवेक्खन्तं.
मच्चुराजा न पस्सतीति मच्चुपि मच्चुराजा, मारोपि मच्चुराजा, मरणम्पि मच्चुराजा. न पस्सतीति मच्चुराजा न पस्सती न दक्खति नाधिगच्छति न विन्दति न पटिलभति. वुत्तञ्हेतं भगवता – ‘‘सेय्यथापि, भिक्खवे, आरञ्ञिको मिगो अरञ्ञे पवने चरमानो विस्सत्थो गच्छति विस्सत्थो [विस्सट्ठो (क.)] तिट्ठति विस्सत्थो निसीदति विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो [अनापातगतो (क.)], भिक्खवे, लुद्दस्स. एवमेव खो, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि [अन्तमकासि (क.) पस्स म. नि. १.२७१] मारं, अपदं वधित्वा मारचक्खुं ¶ अदस्सनं गतो पापिमतो’.
‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’.
‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा, पटिघसञ्ञानं अत्थङ्गमा, नानत्तसञ्ञानं अमनसिकारा, अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, ‘भिक्खु ¶ अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’.
‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति…पे….
‘‘पुन चपरं, भिक्खवे, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति…पे….
‘‘पुन चपरं, भिक्खवे, सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति…पे….
‘‘पुन ¶ चपरं, भिक्खवे, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति; पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो, तिण्णो लोके विसत्तिक’न्ति. सो विस्सत्थो गच्छति विस्सत्थो तिट्ठति विस्सत्थो निसीदति विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो भिक्खु पापिमतो’’ति – मच्चुराजा न पस्सति. तेनाह भगवा –
‘‘सुञ्ञतो ¶ लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति.
सह गाथापरियोसाना…पे… सत्था मे, भन्ते भगवा, सावकोहमस्मीति.
मोघराजमाणवपुच्छानिद्देसो पन्नरसमो.
१६. पिङ्गियमाणवपुच्छानिद्देसो
जिण्णोहमस्मि ¶ अबलो वीतवण्णो[विवण्णो (स्या.)], [इच्चायस्मा पिङ्गियो]
नेत्ता न सुद्धा सवनं न फासु;
माहं नस्सं मोमुहो अन्तराव[अन्तराय (स्या. क.)], आचिक्ख धम्मं यमहं विजञ्ञं;
जातिजराय इध विप्पहानं.
जिण्णोहमस्मि ¶ अबलो वीतवण्णोति. जिण्णोहमस्मीति जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो वीसवस्ससतिको जातिया. अबलोति दुब्बलो अप्पबलो अप्पथामो. वीतवण्णोति वीतवण्णो विगतवण्णो विगच्छितवण्णो. या सा पुरिमा सुभा वण्णनिभा सा अन्तरहिता, आदीनवो पातुभूतोति – जिण्णोहमस्मि अबलो वीतवण्णो.
इच्चायस्मा पिङ्गियोति. इच्चाति पदसन्धि…पे…. आयस्माति पियवचनं…पे…. पिङ्गियोति तस्स ब्राह्मणस्स नामं…पे… अभिलापोति – इच्चायस्मा पिङ्गियो.
नेत्ता ¶ न सुद्धा सवनं न फासूति नेत्ता असुद्धा अविसुद्धा अपरिसुद्धा अवोदाता. नो तथा चक्खुना रूपे पस्सामीति – नेत्ता न सुद्धा. सवनं न फासूति सोतं असुद्धं अविसुद्धं अपरिसुद्धं अवोदातं. नो तथा सोतेन सद्दं सुणोमीति – नेत्ता न सुद्धा सवनं न फासु.
माहं ¶ नस्सं मोमुहो अन्तरावाति. माहं नस्सन्ति माहं नस्स माहं विनस्सं माहं पनस्सं. मोमुहोति मोहमुहो अविज्जागतो अञ्ञाणी अविभावी दुप्पञ्ञो. अन्तरावाति तुय्हं धम्मं दिट्ठिं पटिपदं मग्गं अनञ्ञाय अनधिगन्त्वा अविदित्वा अप्पटिलभित्वा अफस्सयित्वा असच्छिकरित्वा अन्तरायेव कालङ्करेय्यन्ति – माहं नस्सं मोमुहो अन्तराव.
आचिक्ख धम्मं यमहं विजञ्ञन्ति. धम्मन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं, चत्तारो सतिपट्ठाने, चत्तारो सम्मप्पधाने, चत्तारो इद्धिपादे, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गे, अरियं अट्ठङ्गिकं मग्गं, निब्बानञ्च निब्बानगामिनिञ्च पटिपदं आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि पकासेहीति – आचिक्ख धम्मं. यमहं विजञ्ञन्ति यमहं जानेय्यं आजानेय्यं विजानेय्यं पटिविजानेय्यं पटिविज्झेय्यं अधिगच्छेय्यं फस्सेय्यं सच्छिकरेय्यन्ति – आचिक्ख धम्मं यमहं विजञ्ञं.
जातिजराय इध विप्पहानन्ति इधेव जातिजरामरणस्स पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – जातिजराय इध विप्पहानं. तेनाह सो ब्राह्मणो –
‘‘जिण्णोहमस्मि ¶ अबलो वीतवण्णो, [इच्चायस्मा पिङ्गियो]
नेत्ता न सुद्धा सवनं न फासु;
माहं ¶ नस्सं मोमुहो अन्तराव, आचिक्ख धम्मं यमहं विजञ्ञं;
जातिजराय इध विप्पहान’’न्ति.
दिस्वान रूपेसु विहञ्ञमाने, [पिङ्गियाति भगवा]
रुप्पन्ति रूपेसु जना पमत्ता;
तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु रूपं अपुनब्भवाय.
दिस्वान रूपेसु विहञ्ञमानेति. रूपन्ति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय ¶ रूपं. सत्ता रूपहेतु रूपप्पच्चया रूपकारणा हञ्ञन्ति विहञ्ञन्ति उपहञ्ञन्ति उपघातियन्ति [उपघातयन्ति (स्या. क.)]. रूपे सति विविधकम्मकारणा [विविधकम्मकरणानि (क.)] कारेन्ति. कसाहिपि ताळेन्ति, वेत्तेहिपि ताळेन्ति, अड्ढदण्डकेहिपि ताळेन्ति, हत्थम्पि छिन्दन्ति, पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति, कण्णनासम्पि छिन्दन्ति, बिलङ्गथालिकम्पि करोन्ति, सङ्खमुण्डिकम्पि करोन्ति, राहुमुखम्पि करोन्ति, जोतिमालिकम्पि करोन्ति, हत्थपज्जोतिकम्पि करोन्ति, एरकवत्तिकम्पि करोन्ति, चीरकवासिकम्पि करोन्ति, एणेय्यकम्पि करोन्ति, बळिसमंसिकम्पि करोन्ति, कहापणिकम्पि करोन्ति, खारापतच्छिकम्पि [खारापटिच्छिकम्पि (क.)] करोन्ति, पलिघपरिवत्तिकम्पि करोन्ति, पलालपीठकम्पि करोन्ति, तत्तेनपि तेलेन ओसिञ्चन्ति, सुनखेहिपि खादापेन्ति, जीवन्तम्पि सूले उत्तासेन्ति, असिनापि सीसं छिन्दन्ति. एवं ¶ सत्ता रूपहेतु रूपप्पच्चया रूपकारणा हञ्ञन्ति विहञ्ञन्ति उपहञ्ञन्ति उपघातियन्ति. एवं हञ्ञमाने विहञ्ञमाने उपहञ्ञमाने उपघातियमाने दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – दिस्वान रूपेसु विहञ्ञमाने.
पिङ्गियाति भगवाति. पिङ्गियाति भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – पिङ्गियाति भगवा.
रुप्पन्ति ¶ रूपेसु जना पमत्ताति. रुप्पन्तीति रुप्पन्ति कुप्पन्ति पीळयन्ति [पीळियन्ति (स्या. क.)] घट्टयन्ति, ब्याधिता दोमनस्सिता होन्ति. चक्खुरोगेन रुप्पन्ति कुप्पन्ति पीळयन्ति घट्टयन्ति, ब्याधिता दोमनस्सिता होन्ति. सोतरोगेन…पे… कायरोगेन…पे… डंसमकसवातातपसरीसपसम्फस्सेहि रुप्पन्ति कुप्पन्ति पीळयन्ति घट्टयन्ति, ब्याधिता दोमनस्सिता होन्तीति – रुप्पन्ति रूपेसु.
अथ वा, चक्खुस्मिं हीयमाने हायमाने परिहायमाने वेमाने [विहायमाने (क.)] विगच्छमाने अन्तरधायमाने रुप्पन्ति…पे… दोमनस्सिता होन्ति. सोतस्मिं…पे… घानस्मिं… जिव्हाय… कायस्मिं… रूपस्मिं… सद्दस्मिं… गन्धस्मिं… रसस्मिं… फोट्ठब्बस्मिं… कुलस्मिं… गणस्मिं… आवासस्मिं… लाभस्मिं… यसस्मिं… पसंसाय… सुखस्मिं… चीवरस्मिं… पिण्डपातस्मिं… सेनासनस्मिं… गिलानपच्चयभेसज्जपरिक्खारस्मिं हीयमाने हायमाने परिहायमाने वेमाने विगच्छमाने अन्तरधायमाने रुप्पन्ति कुप्पन्ति पीळयन्ति घट्टयन्ति, ब्याधिता दोमनस्सिता होन्तीति – एवम्पि रुप्पन्ति रूपेसु.
जनाति ¶ खत्तिया च ब्राह्मणा च ¶ वेस्सा च सुद्दा च गहट्ठा च पब्बजिता च देवा च मनुस्सा च. पमत्ताति पमादो वत्तब्बो कायदुच्चरितेन वा वचीदुच्चरितेन वा मनोदुच्चरितेन वा पञ्चसु कामगुणेसु चित्तस्स वोसग्गो वोसग्गानुप्पदानं कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तच्छन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं [अबहुलिकम्मं (क.)] अनधिट्ठानं अननुयोगो पमादो. यो एवरूपो पमादो पमज्जना पमज्जितत्तं – अयं वुच्चति पमादो. इमिना पमादेन समन्नागता जना पमत्ताति – रुप्पन्ति रूपेसु जना पमत्ता.
तस्मा तुवं पिङ्गिय अप्पमत्तोति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना एवं आदीनवं सम्पस्समानो रूपेसूति – तस्मा तुवं पिङ्गिय. अप्पमत्तोति सक्कच्चकारी सातच्चकारी…पे… अप्पमादो कुसलेसु धम्मेसूति – तस्मा तुवं पिङ्गिय अप्पमत्तो.
जहस्सु रूपं अपुनब्भवायाति. रूपन्ति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपं. जहस्सु रूपन्ति जहस्सु रूपं, पजहस्सु रूपं, विनोदेहि रूपं, ब्यन्तीकरोहि रूपं, अनभावं गमेहि रूपं. अपुनब्भवायाति ¶ यथा ते रूपं इधेव निरुज्झेय्य, पुनपटिसन्धिको भवो न निब्बत्तेय्य कामधातुया वा रूपधातुया वा अरूपधातुया वा, कामभवे वा रूपभवे वा अरूपभवे ¶ वा, सञ्ञाभवे वा असञ्ञाभवे वा नेवसञ्ञानासञ्ञाभवे वा, एकवोकारभवे वा चतुवोकारभवे वा पञ्चवोकारभवे वा, पुन गतिया वा उपपत्तिया वा पटिसन्धिया वा भवे वा संसारे वा वट्टे वा न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्य, इधेव निरुज्झेय्य वूपसमेय्य अत्थं गच्छेय्य पटिप्पस्सम्भेय्याति – जहस्सु रूपं अपुनब्भवाय. तेनाह भगवा –
‘‘दिस्वान रूपेसु विहञ्ञमाने, [पिङ्गियाति भगवा]
रुप्पन्ति रूपेसु जना पमत्ता;
तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु रूपं अपुनब्भवाया’’ति.
दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;
न तुय्हं अदिट्ठं अस्सुतं अमुतं, अथो अविञ्ञातं किञ्चि नमत्थि लोके;
आचिक्ख धम्मं यमहं विजञ्ञं, जातिजराय इध विप्पहानं.
दिसा ¶ चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायोति दस दिसा.
न तुय्हं अदिट्ठं अस्सुतं अमुतं, अथो अविञ्ञातं किञ्चि नमत्थि लोकेति न तुय्हं अदिट्ठं अस्सुतं अमुतं अविञ्ञातं किञ्चि अत्तत्थो वा परत्थो वा उभयत्थो वा दिट्ठधम्मिको वा अत्थो सम्परायिको वा अत्थो उत्तानो वा अत्थो गम्भीरो वा अत्थो गूळ्हो वा अत्थो पटिच्छन्नो वा अत्थो नेय्यो वा अत्थो नीतो वा अत्थो अनवज्जो वा अत्थो निक्किलेसो वा अत्थो वोदानो वा अत्थो परमत्थो वा नत्थि न ¶ सति न संविज्जति नुपलब्भतीति – न तुय्हं अदिट्ठं अस्सुतं अमुतं, अथो अविञ्ञातं किञ्चि नमत्थि लोके.
आचिक्ख धम्मं यमहं विजञ्ञन्ति. धम्मन्ति आदिकल्याणं…पे… निब्बानञ्च निब्बानगामिनिञ्च पटिपदं आचिक्खाहि देसेहि पञ्ञपेहि पट्ठपेहि विवराहि विभजाहि उत्तानीकरोहि ¶ पकासेहि. यमहं विजञ्ञन्ति यमहं जानेय्यं आजानेय्यं विजानेय्यं पटिविजानेय्यं पटिविज्झेय्यं अधिगच्छेय्यं फस्सेय्यं सच्छिकरेय्यन्ति – आचिक्ख धम्मं यमहं विजञ्ञं.
जातिजराय इध विप्पहानन्ति इधेव जातिजरामरणस्स पहानं वूपसमं पटिनिस्सग्गं पटिप्पस्सद्धिं अमतं निब्बानन्ति – जातिजराय इध विप्पहानं. तेनाह सो ब्राह्मणो –
‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;
न तुय्हं अदिट्ठं अस्सुतं अमुतं, अथो अविञ्ञातं किञ्चि नमत्थि लोके;
आचिक्ख धम्मं यमहं विजञ्ञं, जातिजराय इध विप्पहान’’न्ति.
तण्हाधिपन्ने मनुजे पेक्खमानो, [पिङ्गियाति भगवा]
सन्तापजाते जरसा परेते;
तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु ¶ तण्हं अपुनब्भवाय.
तण्हाधिपन्ने मनुजे पेक्खमानोति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. तण्हाधिपन्नेति तण्हाधिपन्ने [तण्हाय अधिपन्ने (क.)] तण्हानुगे तण्हानुगते तण्हानुसटे तण्हाय पन्ने पटिपन्ने अभिभूते परियादिन्नचित्ते. मनुजेति सत्ताधिवचनं. पेक्खमानोति पेक्खमानो दक्खमानो ओलोकयमानो निज्झायमानो उपपरिक्खमानोति – तण्हाधिपन्ने मनुजे पेक्खमानो. पिङ्गियाति भगवाति. पिङ्गियाति ¶ भगवा तं ब्राह्मणं नामेन आलपति. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – पिङ्गियाति भगवा.
सन्तापजाते जरसा परेतेति. सन्तापजातेति जातिया सन्तापजाते, जराय सन्तापजाते, ब्याधिना सन्तापजाते, मरणेन सन्तापजाते, सोकपरिदेवदुक्खदोमनस्सुपायासेहि सन्तापजाते, नेरयिकेन दुक्खेन सन्तापजाते…पे… दिट्ठिब्यसनेन दुक्खेन सन्तापजाते ईतिजाते ¶ उपद्दवजाते उपसग्गजातेति – सन्तापजाते. जरसा परेतेति जराय फुट्ठे परेते समोहिते समन्नागते. जातिया अनुगते जराय अनुसटे ब्याधिना अभिभूते मरणेन अब्भाहते अताणे अलेणे असरणे असरणीभूतेति – सन्तापजाते जरसा परेते.
तस्मा तुवं पिङ्गिय अप्पमत्तोति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना एवं आदीनवं सम्पस्समानो तण्हायाति – तस्मा तुवं पिङ्गिय. अप्पमत्तोति सक्कच्चकारी…पे… अप्पमादो कुसलेसु धम्मेसूति – तस्मा तुवं पिङ्गिय ¶ अप्पमत्तो.
जहस्सु तण्हं अपुनब्भवायाति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. जहस्सु तण्हन्ति जहस्सु तण्हं पजहस्सु तण्हं विनोदेहि तण्हं ब्यन्तीकरोहि तण्हं अनभावं गमेहि तण्हं. अपुनब्भवायाति यथा ते…पे… पुनपटिसन्धिको भवो न निब्बत्तेय्य कामधातुया वा रूपधातुया वा अरूपधातुया वा, कामभवे वा रूपभवे वा अरूपभवे वा, सञ्ञाभवे वा असञ्ञाभवे वा नेवसञ्ञानासञ्ञाभवे वा, एकवोकारभवे वा चतुवोकारभवे वा पञ्चवोकारभवे वा, पुनगतिया वा उपपत्तिया वा पटिसन्धिया वा भवे वा संसारे वा वट्टे वा न जनेय्य न सञ्जनेय्य न निब्बत्तेय्य नाभिनिब्बत्तेय्य, इधेव निरुज्झेय्य वूपसमेय्य अत्थं गच्छेय्य पटिप्पस्सम्भेय्याति – जहस्सु तण्हं अपुनब्भवाय. तेनाह भगवा –
‘‘तण्हाधिपन्ने मनुजे पेक्खमानो, [पिङ्गियाति भगवा]
सन्तापजाते जरसा परेते;
तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु तण्हं अपुनब्भवाया’’ति.
सह गाथापरियोसाना ये ते ब्राह्मणेन सद्धिं एकच्छन्दा एकपयोगा एकाधिप्पाया एकवासनवासिता, तेसं अनेकपाणसहस्सानं ¶ विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति. तस्स च ब्राह्मणस्स विरजं वीतमलं धम्मचक्खुं ¶ उदपादि – ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति. सह धम्मचक्खुस्स पटिलाभा अजिनजटावाकचीरतिदण्डकमण्डलुकेसा च मस्सू च अन्तरहिता भण्डुकासायवत्थवसनो ¶ सङ्घाटिपत्तचीवरधरो अन्वत्थपटिपत्तिया पञ्जलिको भगवन्तं नमस्समानो निसिन्नो होति – ‘‘सत्था मे भन्ते भगवा, सावकोहमस्मी’’ति.
पिङ्गियमाणवपुच्छानिद्देसो [सिङ्गियपञ्हं (क.)] सोळसमो.
१७. पारायनत्थुतिगाथानिद्देसो
९३. इदमवोच ¶ भगवा मगधेसु विहरन्तो पासाणके चेतिये, परिचारकसोळसानं[परिचारितसोळसन्नं (स्या. क.)]ब्राह्मणानं अज्झिट्ठो पुट्ठो पुट्ठो पञ्हं ब्याकासि.
इदमवोच भगवाति इदं पारायनं अवोच. भगवाति गारवाधिवचनमेतं…पे… सच्छिका पञ्ञत्ति, यदिदं भगवाति – इदमवोच भगवा. मगधेसु विहरन्तोति मगधनामके जनपदे विहरन्तो इरियन्तो वत्तेन्तो पालेन्तो यपेन्तो यापेन्तो. पासाणके चेतियेति पासाणकचेतियं वुच्चति बुद्धासनन्ति – मगधेसु विहरन्तो पासाणके चेतिये. परिचारकसोळसानं ब्राह्मणानन्ति पिङ्गियो [सिङ्गियो (क.)] ब्राह्मणो बावरिस्स ब्राह्मणस्स पद्धो पद्धचरो परिचारको [परिचारिको (स्या. क.)] सिस्सो. पिङ्गियेन [तेन (क.)] ते सोळसाति – एवम्पि परिचारकसोळसानं ब्राह्मणानं. अथ वा, ते सोळस ब्राह्मणा बुद्धस्स भगवतो पद्धा पद्धचरा परिचारका सिस्साति – एवम्पि परिचारकसोळसानं ब्राह्मणानं.
अज्झिट्ठो पुट्ठो पुट्ठो पञ्हं ब्याकासीति. अज्झिट्ठोति अज्झिट्ठो अज्झेसितो. पुट्ठो पुट्ठोति पुट्ठो पुट्ठो पुच्छितो पुच्छितो याचितो याचितो अज्झेसितो अज्झेसितो ¶ पसादितो पसादितो. पञ्हं ब्याकासीति पञ्हं ब्याकासि आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानीआकासि पकासेसीति – अज्झिट्ठो पुट्ठो पुट्ठो पञ्हं ब्याकासि. तेनेतं वुच्चति –
‘‘इदमवोच भगवा मगधेसु विहरन्तो पासाणके चेतिये, परिचारकसोळसानं ब्राह्मणानं अज्झिट्ठो पुट्ठो पुट्ठो पञ्हं ब्याकासी’’ति.
९४. एकमेकस्स ¶ ¶ चेपि पञ्हस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जेय्य, गच्छेय्येव जरामरणस्स पारं. पारङ्गमनीया इमे धम्माति. तस्मा इमस्स धम्मपरियायस्स ‘‘पारायन’’न्तेव अधिवचनं.
एकमेकस्स चेपि पञ्हस्साति एकमेकस्स चेपि अजितपञ्हस्स, एकमेकस्स चेपि तिस्समेत्तेय्यपञ्हस्स, एकमेकस्स चेपि पुण्णकपञ्हस्स, एकमेकस्स चेपि मेत्तगूपञ्हस्स, एकमेकस्स चेपि धोतकपञ्हस्स, एकमेकस्स चेपि उपसीवपञ्हस्स, एकमेकस्स चेपि नन्दकपञ्हस्स, एकमेकस्स चेपि हेमकपञ्हस्स, एकमेकस्स चेपि तोदेय्यपञ्हस्स, एकमेकस्स चेपि कप्पपञ्हस्स, एकमेकस्स चेपि जतुकण्णिपञ्हस्स, एकमेकस्स चेपि भद्रावुधपञ्हस्स, एकमेकस्स चेपि उदयपञ्हस्स, एकमेकस्स चेपि पोसालपञ्हस्स, एकमेकस्स चेपि मोघराजपञ्हस्स, एकमेकस्स चेपि पिङ्गियपञ्हस्साति – एकमेकस्स चेपि पञ्हस्स.
अत्थमञ्ञाय धम्ममञ्ञायाति स्वेव पञ्हो धम्मो, विसज्जनं [विस्सज्जनं (क.)] अत्थोति अत्थं अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा ¶ विभावयित्वा विभूतं कत्वाति – अत्थमञ्ञाय. धम्ममञ्ञायाति धम्मं अञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – धम्ममञ्ञायाति – अत्थमञ्ञाय धम्ममञ्ञाय. धम्मानुधम्मं पटिपज्जेय्याति सम्मापटिपदं अनुलोमपटिपदं अपच्चनीकपटिपदं अन्वत्थपटिपदं धम्मानुधम्मपटिपदं पटिपज्जेय्याति – धम्मानुधम्मं पटिपज्जेय्य. गच्छेय्येव जरामरणस्स पारन्ति जरामरणस्स पारं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिप्पटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. गच्छेय्येव जरामरणस्स पारन्ति जरामरणस्स पारं गच्छेय्य, पारं अधिगच्छेय्य, पारं अधिफस्सेय्य, पारं सच्छिकरेय्याति – गच्छेय्येव जरामरणस्स पारं. पारङ्गमनीया इमे धम्माति इमे धम्मा पारङ्गमनीया. पारं पापेन्ति पारं सम्पापेन्ति पारं समनुपापेन्ति, जरामणस्स तरणाय [तारणाय (स्या.)] संवत्तन्तीति – पारङ्गमनीया इमे धम्माति.
तस्मा इमस्स धम्मपरियायस्साति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदानाति – तस्मा. इमस्स धम्मपरियायस्साति इमस्स ¶ पारायनस्साति – तस्मा इमस्स धम्मपरियायस्स. पारायनन्तेव अधिवचनन्ति पारं वुच्चति अमतं निब्बानं…पे… निरोधो निब्बानं. अयनं वुच्चति मग्गो, सेय्यथिदं ¶ – सम्मादिट्ठि…पे… सम्मासमाधि. अधिवचनन्ति सङ्खा ¶ समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापोति – पारायनन्तेव अधिवचनं. तेनेतं वुच्चति –
‘‘एकमेकस्स चेपि पञ्हस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जेय्य, गच्छेय्येव जरामरणस्स पारं. पारङ्गमनीया इमे धम्माति. तस्मा इमस्स धम्मपरियायस्स ‘पारायन’न्तेव अधिवचन’’न्ति.
अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू;
धोतको उपसीवो च, नन्दो च अथ हेमको.
तोदेय्यकप्पा दुभयो, जतुकण्णी च पण्डितो;
भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो;
मोघराजा च मेधावी, पिङ्गियो च महाइसि.
एते बुद्धं उपागच्छुं, सम्पन्नचरणं इसिं;
पुच्छन्ता निपुणे पञ्हे, बुद्धसेट्ठं उपागमुं.
एते बुद्धं उपागच्छुन्ति. एतेति सोळस पारायनिया ब्राह्मणा. बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभावं. बुद्धोति केनट्ठेन बुद्धो? बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो, सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अभिञ्ञेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपलेपसङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति ¶ बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभाति बुद्धो. बुद्धोति नेतं नामं मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञाणस्स पटिलाभा सच्छिका पञ्ञत्ति ¶ , यदिदं बुद्धोति. एते बुद्धं उपागच्छुन्ति एते बुद्धं उपागमिंसु उपसङ्कमिंसु पयिरुपासिंसु परिपुच्छिंसु परिपञ्हिंसूति – एते बुद्धं उपागच्छुं.
सम्पन्नचरणं ¶ इसिन्ति चरणं वुच्चति सीलाचारनिब्बत्ति. सीलसंवरोपि चरणं, इन्द्रियसंवरोपि चरणं, भोजने मत्तञ्ञुतापि चरणं, जागरियानुयोगोपि चरणं, सत्तपि सद्धम्मा चरणं, चत्तारिपि झानानि चरणं. सम्पन्नचरणन्ति सम्पन्नचरणं सेट्ठचरणं विसेट्ठचरणं [विसिट्ठचरणं (क.)] पामोक्खचरणं उत्तमचरणं पवरचरणं. इसीति इसि भगवा महन्तं सीलक्खन्धं एसी गवेसी परियेसीति इसि…पे… महेसक्खेहि वा सत्तेहि एसितो गवेसितो परियेसितो – ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो कहं नरासभो’’ति – इसीति – सम्पन्नचरणं इसिं.
पुच्छन्ता निपुणे पञ्हेति. पुच्छन्ताति पुच्छन्ता याचन्ता अज्झेसन्ता पसादेन्ता. निपुणे पञ्हेति गम्भीरे दुद्दसे दुरनुबोधे सन्ते पणीते अतक्कावचरे निपुणे पण्डितवेदनीये ¶ पञ्हेति – पुच्छन्ता निपुणे पञ्हे.
बुद्धसेट्ठं उपागमुन्ति. बुद्धोति यो सो भगवा…पे… सच्छिका पञ्ञत्ति, यदिदं बुद्धोति. सेट्ठन्ति अग्गं सेट्ठं विसेट्ठं पामोक्खं उत्तमं पवरं बुद्धं उपागमुं उपागमिंसु उपसङ्कमिंसु पयिरुपासिंसु परिपुच्छिंसु परिपञ्हिंसूति – बुद्धसेट्ठं उपागमुं. तेनेतं वुच्चति –
‘‘एते बुद्धं उपागच्छुं, सम्पन्नचरणं इसिं;
पुच्छन्ता निपुणे पञ्हे, बुद्धसेट्ठं उपागमु’’न्ति.
तेसं बुद्धो पब्याकासि, पञ्हं पुट्ठो यथातथं;
पञ्हानं वेय्याकरणेन, तोसेसि ब्राह्मणे मुनि.
तेसं बुद्धो पब्याकासीति. तेसन्ति सोळसानं पारायनियानं ब्राह्मणानं. बुद्धोति यो सो भगवा…पे… सच्छिका पञ्ञत्ति, यदिदं बुद्धोति. पब्याकासीति तेसं बुद्धो पब्याकासि आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानीअकासि पकासेसीति – तेसं बुद्धो पब्याकासि.
पञ्हं पुट्ठो यथातथन्ति. पञ्हं पुट्ठोति पञ्हं पुट्ठो पुच्छितो याचितो अज्झेसितो पसादितो. यथातथन्ति यथा आचिक्खितब्बं तथा आचिक्खि ¶ , यथा देसितब्बं तथा देसेसि, यथा पञ्ञपेतब्बं तथा पञ्ञपेसि, यथा पट्ठपेतब्बं तथा पट्ठपेसि, यथा विवरितब्बं तथा विवरि ¶ , यथा विभजितब्बं तथा विभजि, यथा उत्तानीकातब्बं ¶ तथा उत्तानीअकासि, यथा पकासितब्बं तथा पकासेसीति – पञ्हं पुट्ठो यथातथं.
पञ्हानं वेय्याकरणेनाति पञ्हानं वेय्याकरणेन आचिक्खनेन देसनेन पञ्ञपनेन पट्ठपनेन विवरणेन विभजनेन उत्तानीकम्मेन पकासनेनाति – पञ्हानं वेय्याकरणेन.
तोसेसि ब्राह्मणे मुनीति. तोसेसीति तोसेसि वितोसेसि पसादेसि आराधेसि अत्तमने अकासि. ब्राह्मणेति सोळस पारायनिये ब्राह्मणे. मुनीति मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनीति – तोसेसि ब्राह्मणे मुनि. तेनेतं वुच्चति –
‘‘तेसं बुद्धो पब्याकासि, पञ्हं पुट्ठो यथातथं;
पञ्हानं वेय्याकरणेन, तोसेसि ब्राह्मणे मुनी’’ति.
ते तोसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;
ब्रह्मचरियमचरिंसु, वरपञ्ञस्स सन्तिके.
ते तोसिता चक्खुमताति. तेति सोळस पारायनिया ब्राह्मणा. तोसिताति तोसिता वितोसिता पसादिता आराधिता अत्तमना कताति – ते तोसिता. चक्खुमताति भगवा पञ्चहि चक्खूहि चक्खुमा – मंसचक्खुनापि चक्खुमा, दिब्बचक्खुनापि चक्खुमा, पञ्ञाचक्खुनापि चक्खुमा, बुद्धचक्खुनापि चक्खुमा, समन्तचक्खुनापि चक्खुमा. कथं भगवा मंसचक्खुनापि चक्खुमा…पे… एवं भगवा ¶ समन्तचक्खुनापि चक्खुमाति – ते तोसिता चक्खुमता.
बुद्धेनादिच्चबन्धुनाति. बुद्धोति यो सो भगवा…पे… सच्छिका पञ्ञत्ति, यदिदं बुद्धोति. आदिच्चबन्धुनाति आदिच्चो वुच्चति सूरियो. सो गोतमो गोत्तेन, भगवापि गोतमो गोत्तेन, भगवा सूरियस्स गोत्तञातको गोत्तबन्धु. तस्मा बुद्धो आदिच्चबन्धूति – बुद्धेनादिच्चबन्धुना.
ब्रह्मचरियमचरिंसूति ¶ ब्रह्मचरियं वुच्चति असद्धम्मसमापत्तिया आरति विरति पटिविरति वेरमणी विरमणं अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो. अपि ¶ च, निप्परियायवसेन ब्रह्मचरियं वुच्चति अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि. ब्रह्मचरियमचरिंसूति ब्रह्मचरियं चरिंसु अचरिंसु समादाय वत्तिंसूति – ब्रह्मचरियमचरिंसु.
वरपञ्ञस्स सन्तिकेति वरपञ्ञस्स अग्गपञ्ञस्स सेट्ठपञ्ञस्स विसेट्ठपञ्ञस्स पामोक्खपञ्ञस्स उत्तमपञ्ञस्स पवरपञ्ञस्स. सन्तिकेति सन्तिके सामन्ता आसन्ने अविदूरे उपकट्ठेति – वरपञ्ञस्स सन्तिके. तेनेतं वुच्चति –
‘‘ते तोसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;
ब्रह्मचरियमचरिंसु, वरपञ्ञस्स सन्तिके’’ति.
एकमेकस्स पञ्हस्स, यथा बुद्धेन देसितं;
तथा ¶ यो पटिपज्जेय्य, गच्छे पारं अपारतो.
एकमेकस्स पञ्हस्साति एकमेकस्स अजितपञ्हस्स, एकमेकस्स तिस्समेत्तेय्यपञ्हस्स…पे… एकमेकस्स पिङ्गियपञ्हस्साति – एकमेकस्स पञ्हस्स.
यथा बुद्धेन देसितन्ति. बुद्धोति यो सो भगवा सयम्भू…पे… सच्छिका पञ्ञत्ति, यदिदं बुद्धोति. यथा बुद्धेन देसितन्ति यथा बुद्धेन आचिक्खितं देसितं पञ्ञपितं पट्ठपितं विवरितं विभजितं [विभत्तं (स्या.)] उत्तानीकतं पकासितन्ति – यथा बुद्धेन देसितं.
तथा यो पटिपज्जेय्याति सम्मापटिपदं अनुलोमपटिपदं अपच्चनीकपटिपदं अन्वत्थपटिपदं धम्मानुधम्मपटिपदं पटिपज्जेय्याति – तथा यो पटिपज्जेय्य.
गच्छे पारं अपारतोति पारं वुच्चति अमतं निब्बानं…पे… निरोधो निब्बानं; अपारं वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. गच्छे पारं अपारतोति ¶ अपारतो पारं गच्छेय्य, पारं अधिगच्छेय्य, पारं फस्सेय्य, पारं सच्छिकरेय्याति – गच्छे पारं अपारतो. तेनेतं वुच्चति –
‘‘एकमेकस्स ¶ पञ्हस्स, यथा बुद्धेन देसितं;
तथा यो पटिपज्जेय्य, गच्छे पारं अपारतो’’ति.
अपारा पारं गच्छेय्य, भावेन्तो मग्गमुत्तमं;
मग्गो ¶ सो पारं गमनाय, तस्मा पारायनं इति.
अपारा पारं गच्छेय्याति अपारं वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च; पारं वुच्चति अमतं निब्बानं…पे… तण्हक्खयो विरागो निरोधो निब्बानं. अपारा पारं गच्छेय्याति अपारा पारं गच्छेय्य, पारं अधिगच्छेय्य, पारं फस्सेय्य, पारं सच्छिकरेय्याति – अपारा पारं गच्छेय्य.
भावेन्तो मग्गमुत्तमन्ति मग्गमुत्तमं वुच्चति अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. मग्गमुत्तमन्ति मग्गं अग्गं सेट्ठं विसेट्ठं पामोक्खं उत्तमं पवरं. भावेन्तोति भावेन्तो आसेवन्तो बहुलीकरोन्तोति – भावेन्तो मग्गमुत्तमं.
मग्गो सो पारं गमनायाति –
मग्गो पन्थो पथो पज्जो [अद्धो (क.)], अञ्जसं वटुमायनं;
नावा उत्तरसेतु च, कुल्लो च भिसि सङ्कमो [सङ्गमो (स्या. क.) पस्स-धातुमालायं मग्गधातुवण्णनायं].
पारं गमनायाति पारं गमनाय पारं सम्पापनाय पारं समनुपापनाय जरामरणस्स तरणायाति – मग्गो सो पारं गमनाय.
तस्मा पारायनं इतीति. तस्माति तस्मा तंकारणा तंहेतु तप्पच्चया तंनिदाना. पारं वुच्चति अमतं निब्बानं…पे… निरोधो निब्बानं. अयनं वुच्चति मग्गो. इतीति पदसन्धि…पे… पदानुपुब्बतापेतं ¶ इतीति – तस्मा पारायनं इति. तेनेतं वुच्चति –
‘‘अपारा पारं गच्छेय्य, भावेन्तो मग्गमुत्तमं;
मग्गो सो पारं गमनाय, तस्मा पारायनं इती’’ति.
पारायनत्थुतिगाथानिद्देसो सत्तरसमो.
१८. पारायनानुगीतिगाथानिद्देसो
पारायनमनुगायिस्सं ¶ ¶ , [इच्चायस्मा पिङ्गियो]
यथाद्दक्खि तथाक्खासि, विमलो भूरिमेधसो;
निक्कामो निब्बनो नागो, किस्स हेतु मुसा भणे.
पारायनमनुगायिस्सन्ति गीतमनुगायिस्सं कथितमनुकथयिस्सं [कथितमनुगायिस्सं (स्या.) एवं सब्बपदेसु अनुगायिस्सन्ति आगतं] भणितमनुभणिस्सं लपितमनुलपिस्सं भासितमनुभासिस्सन्ति – पारायनमनुगायिस्सं. इच्चायस्मा पिङ्गियोति. इच्चाति पदसन्धि…पे… पदानुपुब्बतापेतं – इच्चाति. आयस्माति पियवचनं गरुवचनं सगारवसप्पतिस्साधिवचनमेतं – आयस्माति. पिङ्गियोति तस्स थेरस्स नामं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापोति – इच्चायस्मा पिङ्गियो.
यथाद्दक्खि तथाक्खासीति यथा अद्दक्खि तथा अक्खासि आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानीअकासि पकासेसि. ‘‘सब्बे सङ्खारा अनिच्चा’’ति यथा अद्दक्खि तथा अक्खासि आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानीअकासि पकासेसि. ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति यथा अद्दक्खि तथा अक्खासि आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानीअकासि पकासेसीति ¶ – यथाद्दक्खि तथाक्खासि.
विमलो भूरिमेधसोति. विमलोति रागो मलं, दोसो मलं, मोहो मलं, कोधो… उपनाहो…पे… सब्बाकुसलाभिसङ्खारा मला. ते मला बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अमलो बुद्धो विमलो निम्मलो मलापगतो मलविप्पहीनो मलविमुत्तो सब्बमलवीतिवत्तो. भूरि वुच्चति पथवी. भगवा ताय [भगवा इमाय (स्या.)] पथविसमाय पञ्ञाय विपुलाय वित्थताय समन्नागतो. मेधा वुच्चति पञ्ञा. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. भगवा इमाय मेधाय पञ्ञाय उपेतो समुपेतो ¶ उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो, तस्मा बुद्धो सुमेधसोति – विमलो भूरिमेधसो.
निक्कामो ¶ निब्बनो नागोति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. बुद्धस्स भगवतो वत्थुकामा परिञ्ञाता किलेसकामा पहीना वत्थुकामानं परिञ्ञातत्ता किलेसकामानं पहीनत्ता. भगवा न कामे कामेति न कामे इच्छति न कामे पत्थेति न कामे पिहेति न कामे अभिजप्पति. ये कामे कामेन्ति कामे इच्छन्ति कामे पत्थेन्ति कामे पिहेन्ति कामे अभिजप्पन्ति ते कामकामिनो रागरागिनो सञ्ञसञ्ञिनो. भगवा न कामे कामेति न कामे इच्छति न ¶ कामे पत्थेति न कामे पिहेति न कामे अभिजप्पति. तस्मा बुद्धो अकामो निक्कामो चत्तकामो वन्तकामो मुत्तकामो पहीनकामो पटिनिस्सट्ठकामो वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – निक्कामो.
निब्बनोति रागो वनं, दोसो वनं, मोहो वनं, कोधो वनं, उपनाहो वनं…पे… सब्बाकुसलाभिसङ्खारा वना. ते वना बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो अवनो विवनो निब्बनो वनापगतो वनविप्पहीनो वनविमुत्तो सब्बवनवीतिवत्तोति – निब्बनो. नागोति नागो; भगवा आगुं न करोतीति नागो, न गच्छतीति नागो, न आगच्छतीति नागो…पे… एवं भगवा न आगच्छतीति नागोति – निक्कामो निब्बनो नागो.
किस्स हेतु मुसा भणेति. किस्स हेतूति किस्स हेतु किंहेतु किंकारणा किंनिदाना किंपच्चयाति – किस्स हेतु. मुसा भणेति मुसा भणेय्य कथेय्य दीपेय्य वोहरेय्य; मुसा भणेति मोसवज्जं भणेय्य, मुसावादं भणेय्य, अनरियवादं भणेय्य. इधेकच्चो सभागतो [सभग्गतो (स्या.)] वा परिसागतो [परिसग्गतो (स्या.)] वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘‘एहम्भो [एहि भो (स्या.) पस्स म. नि. ३.११२] पुरिस, यं जानासि तं वदेही’’ति, सो अजानं वा आह – ‘‘जानामी’’ति ¶ , जानं वा आह – ‘‘न जानामी’’ति, अपस्सं वा आह – ‘‘पस्सामी’’ति, पस्सं वा आह – ‘‘न पस्सामी’’ति. इति ¶ अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा सम्पजानमुसा भासति, इदं वुच्चति मोसवज्जं.
अपि च, तीहाकारेहि मुसावादो होति. पुब्बेवस्स होति – ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति – ‘‘मुसा भणामी’’ति, भणितस्स होति – ‘‘मुसा मया भणित’’न्ति – इमेहि तीहाकारेहि मुसावादो होति. अपि च, चतूहाकारेहि मुसावादो होति. पुब्बेवस्स होति ¶ – ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति – ‘‘मुसा भणामी’’ति, भणितस्स होति – ‘‘मुसा मया भणित’’न्ति, विनिधाय दिट्ठिं – इमेहि चतूहाकारेहि मुसावादो होति. अपि च, पञ्चहाकारेहि…पे… छहाकारेहि… सत्तहाकारेहि… अट्ठहाकारेहि मुसावादो होति. पुब्बेवस्स होति – ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति – ‘‘मुसा भणामी’’ति, भणितस्स होति – ‘‘मुसा मया भणित’’न्ति, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय सञ्ञं, विनिधाय भावं – इमेहि अट्ठहाकारेहि मुसावादो होति मोसवज्जं. किस्स हेतु मुसा भणेय्य कथेय्य दीपेय्य वोहरेय्याति – किस्स हेतु मुसा भणे. तेनाह थेरो पिङ्गियो –
‘‘पारायनमनुगायिस्सं, [इच्चायस्मा पिङ्गियो]
यथाद्दक्खि तथाक्खासि, विमलो भूरिमेधसो;
निक्कामो निब्बनो नागो, किस्स हेतु मुसा भणे’’ति.
पहीनमलमोहस्स, मानमक्खप्पहायिनो;
हन्दाहं कित्तयिस्सामि, गिरं वण्णूपसंहितं.
पहीनमलमोहस्साति ¶ . मलन्ति रागो मलं, दोसो मलं, मोहो मलं, मानो मलं, दिट्ठि मलं, किलेसो मलं, सब्बदुच्चरितं मलं, सब्बभवगामिकम्मं मलं.
मोहोति यं दुक्खे अञ्ञाणं…पे… अविज्जालङ्गी मोहो अकुसलमूलं. अयं वुच्चति मोहो. मलञ्च मोहो च बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं ¶ अनुप्पादधम्मा. तस्मा बुद्धो पहीनमलमोहोति – पहीनमलमोहस्स.
मानमक्खप्पहायिनोति. मानोति एकविधेन मानो – या चित्तस्स उन्नति [उण्णति (स्या. क.)]. दुविधेन मानो – अत्तुक्कंसनमानो, परवम्भनमानो. तिविधेन मानो – सेय्योहमस्मीति मानो, सदिसोहमस्मीति मानो, हीनोहमस्मीति मानो. चतुब्बिधेन मानो – लाभेन मानं जनेति, यसेन मानं जनेति, पसंसाय मानं जनेति, सुखेन मानं जनेति. पञ्चविधेन मानो – लाभिम्हि मनापिकानं रूपानन्ति मानं जनेति, लाभिम्हि मनापिकानं सद्दानं…पे… गन्धानं… रसानं… फोट्ठब्बानन्ति मानं जनेति. छब्बिधेन मानो – चक्खुसम्पदाय मानं जनेति, सोतसम्पदाय…पे… घानसम्पदाय… जिव्हासम्पदाय… कायसम्पदाय… मनोसम्पदाय ¶ मानं जनेति. सत्तविधेन मानो – मानो, अतिमानो, मानातिमानो, ओमानो, अवमानो, अस्मिमानो, मिच्छामानो. अट्ठविधेन मानो – लाभेन मानं जनेति, अलाभेन ओमानं जनेति, यसेन मानं जनेति, अयसेन ओमानं जनेति, पसंसाय मानं जनेति, निन्दाय ओमानं जनेति, सुखेन मानं जनेति ¶ , दुक्खेन ओमानं जनेति. नवविधेन मानो – सेय्यस्स सेय्योहमस्मीति मानो, सेय्यस्स सदिसोहमस्मीति मानो, सेय्यस्स हीनोहमस्मीति मानो, सदिसस्स सेय्योहमस्मीति मानो, सदिसस्स सदिसोहमस्मीति मानो, सदिसस्स हीनोहमस्मीति मानो, हीनस्स सेय्योहमस्मीति मानो, हीनस्स सदिसोहमस्मीति मानो, हीनस्स हीनोहमस्सीति मानो. दसविधेन मानो – इधेकच्चो मानं जनेति जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन [विज्जाठानेन (क.)] वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नमो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति मानो.
मक्खोति यो मक्खो मक्खायना मक्खायितत्तं निट्ठुरियं निट्ठुरियकम्मं [नित्थुरियकम्मं (क.) पस्स विभ. ८९२] – अयं वुच्चति मक्खो. बुद्धस्स भगवतो मानो च मक्खो च पहीना उच्छिन्नमूला ¶ तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो मानमक्खप्पहायीति – मानमक्खप्पहायिनो.
हन्दाहं कित्तयिस्सामि गिरं वण्णूपसंहितन्ति. हन्दाहन्ति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – हन्दाहन्ति. कित्तयिस्सामि गिरं वण्णूपसंहितन्ति वण्णेन उपेतं समुपेतं उपागतं समुपागतं उपपन्नं समुपपन्नं समन्नागतं वाचं गिरं ब्यप्पथं उदीरणं [ओदीरणं (स्या.)] कित्तयिस्सामि देसेस्सामि पञ्ञपेस्सामि पट्ठपेस्सामि विवरिस्सामि विभजिस्सामि उत्तानीकरिस्सामि ¶ पकासेस्सामीति – हन्दाहं कित्तयिस्सामि गिरं वण्णूपसंहितं. तेनाह थेरो पिङ्गियो –
‘‘पहीनमलमोहस्स, मानमक्खप्पहायिनो;
हन्दाहं कित्तयिस्सामि, गिरं वण्णूपसंहित’’न्ति.
तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो;
अनासवो सब्बदुक्खप्पहीनो, सच्चव्हयो ब्रह्मे उपासितो मे.
तमोनुदो ¶ बुद्धो समन्तचक्खूति. तमोनुदोति रागतमं दोसतमं मोहतमं मानतमं दिट्ठितमं किलेसतमं दुच्चरिततमं अन्धकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खिकं अनिब्बानसंवत्तनिकं नुदि पनुदि पजहि विनोदेसि ब्यन्तीअकासि अनभावं गमेसि. बुद्धोति यो सो भगवा…पे… सच्छिका पञ्ञत्ति; यदिदं बुद्धोति. समन्तचक्खु वुच्चति सब्बञ्ञुतञाणं…पे… तथागतो तेन समन्तचक्खूति – तमोनुदो बुद्धो समन्तचक्खु.
लोकन्तगू सब्बभवातिवत्तोति. लोकोति एको लोको – भवलोको. द्वे लोका – भवलोको च सम्भवलोको च; सम्पत्तिभवलोको च सम्पत्तिसम्भवलोको च; विपत्तिभवलोको च विपत्तिसम्भवलोको च [द्वे लोका सम्पत्ति च भवलोको विपत्ति च भवलोको (स्या.)]. तयो लोका – तिस्सो वेदना. चत्तारो लोका – चत्तारो आहारा. पञ्च लोका – पञ्चुपादानक्खन्धा. छ ¶ लोका – छ अज्झत्तिकानि आयतनानि. सत्त लोका – सत्तविञ्ञाणट्ठितियो ¶ . अट्ठ लोका – अट्ठ लोकधम्मा. नव लोका – नव सत्तावासा. दस लोका – दस आयतनानि. द्वादस लोका – द्वादसायतनानि. अट्ठारस लोका – अट्ठारस धातुयो. लोकन्तगूति भगवा लोकस्स अन्तगतो अन्तप्पत्तो कोटिगतो कोटिप्पत्तो… निब्बानगतो निब्बानप्पत्तो. सो वुत्थवासो चिण्णचरणो… जातिमरणसंसारो नत्थि तस्स पुनब्भवोति – लोकन्तगू.
सब्बभवातिवत्तोति. भवाति द्वे भवा – कम्मभवो च पटिसन्धिको च पुनब्भवो. कतमो कम्मभवो? पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो – अयं कम्मभवो. कतमो पटिसन्धिको पुनब्भवो? पटिसन्धिका रूपा वेदना सञ्ञा सङ्खारा विञ्ञाणं – अयं पटिसन्धिको पुनब्भवो. भगवा कम्मभवञ्च पटिसन्धिकञ्च पुनब्भवं अतिवत्तो [उपातिवत्तो (क.)] अतिक्कन्तो वीतिवत्तोति – लोकन्तगू सब्बभवातिवत्तो.
अनासवो सब्बदुक्खप्पहीनोति. अनासवोति चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. ते आसवा बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा बुद्धो अनासवो. सब्बदुक्खप्पहीनोति सब्बं तस्स पटिसन्धिकं जातिदुक्खं जरादुक्खं ब्याधिदुक्खं मरणदुक्खं सोकपरिदेवदुक्खदोमनस्सुपायासदुक्खं ¶ …पे… दिट्ठिब्यसनदुक्खं पहीनं समुच्छिन्नं वूपसन्तं पटिप्पस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढं. तस्मा बुद्धो सब्बदुक्खप्पहीनोति – अनासवो सब्बदुक्खप्पहीनो.
सच्चव्हयो ¶ ब्रह्मे उपासितो मेति. सच्चव्हयोति सच्चव्हयो सदिसनामो सदिसव्हयो सच्चसदिसव्हयो. विपस्सी भगवा, सिखी भगवा, वेस्सभू भगवा, ककुसन्धो भगवा, कोणागमनो भगवा, कस्सपो भगवा. ते बुद्धा भगवन्तो सदिसनामा सदिसव्हया. भगवापि सक्यमुनि तेसं बुद्धानं भगवन्तानं सदिसनामो सदिसव्हयोति – तस्मा बुद्धो सच्चव्हयो.
ब्रह्मे उपासितो मेति सो मया भगवा आसितो उपासितो पयिरुपासितो परिपुच्छितो परिपञ्हितोति – सच्चव्हयो ब्रह्मे उपासितो मे. तेनाह थेरो पिङ्गियो –
‘‘तमोनुदो ¶ बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो;
अनासवो सब्बदुक्खप्पहीनो, सच्चव्हयो ब्रह्मे उपासितो मे’’ति.
दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्य;
एवमहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तो[अज्ज पत्तो (क.)].
दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्याति ¶ . दिजो वुच्चति पक्खी. किंकारणा दिजो वुच्चति पक्खी? द्विक्खत्तुं जायतीति दिजो, मातुकुच्छिम्हा च अण्डकोसम्हा च. तंकारणा दिजो वुच्चति पक्खीति – दिजो. यथा कुब्बनकं पहायाति यथा दिजो कुब्बनकं परित्तवनकं अप्पफलं अप्पभक्खं अप्पोदकं पहाय जहित्वा अतिक्कमित्वा समतिक्कमित्वा वीतिवत्तेत्वा अञ्ञं बहुप्फलं बहुभक्खं बहूदकं [बहुरुक्खं (स्या.)] महन्तं काननं वनसण्डं अधिगच्छेय्य विन्देय्य पटिलभेय्य, तस्मिञ्च वनसण्डे वासं कप्पेय्याति – दिजो यथा कुब्बनकं पहाय बहुप्फलं काननं आवसेय्य.
एवमहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तोति. एवन्ति ओपम्मसम्पटिपादनं. अप्पदस्से पहायाति यो च बावरी ब्राह्मणो ये चञ्ञे तस्स आचरिया बुद्धं भगवन्तं उपादाय अप्पदस्सा परित्तदस्सा थोकदस्सा ओमकदस्सा लामकदस्सा छतुक्कदस्सा [जतुक्कदस्सा (स्या.), जतुकदस्सा (सी. अट्ठ.)] वा. ते अप्पदस्से परित्तदस्से थोकदस्से ओमकदस्से लामकदस्से छतुक्कदस्से पहाय पजहित्वा अतिक्कमित्वा समतिक्कमित्वा वीतिवत्तेत्वा बुद्धं भगवन्तं अप्पमाणदस्सं अग्गदस्सं सेट्ठदस्सं विसेट्ठदस्सं पामोक्खदस्सं उत्तमदस्सं पवरदस्सं असमं असमसमं अप्पटिसमं अप्पटिभागं अप्पटिपुग्गलं देवातिदेवं नरासभं पुरिससीहं पुरिसनागं पुरिसाजञ्ञं पुरिसनिसभं ¶ पुरिसधोरय्हं दसबलधारिं [दसबलं तादिं (स्या.)] अधिगच्छिं विन्दिं पटिलभिं. यथा च हंसो महन्तं ¶ मानसकं [मानुसकतं (स्या.)] वा सरं अनोतत्तं वा दहं महासमुद्दं वा अक्खोभं अमितोदकं जलरासिं अधिगच्छेय्य विन्देय्य पटिलभेय्य, एवमेव ¶ बुद्धं भगवन्तं अक्खोभं अमिततेजं पभिन्नञाणं विवटचक्खुं पञ्ञापभेदकुसलं अधिगतपटिसम्भिदं चतुवेसारज्जप्पत्तं सुद्धाधिमुत्तं सेतपच्चत्तं अद्वयभाणिं तादिं तथापटिञ्ञं अपरित्तं महन्तं गम्भीरं अप्पमेय्यं दुप्परियोगाहं पहूतरतनं सागरसमं छळङ्गुपेक्खाय समन्नागतं अतुलं विपुलं अप्पमेय्यं, तं तादिसं पवदतं मग्गवादिनं [पवरमग्गवादिनं (क.)] मेरुमिव नगानं गरुळमिव दिजानं सीहमिव मिगानं उदधिमिव अण्णवानं अधिगच्छिं, तं सत्थारं जिनपवरं महेसिन्ति – एवमहं अप्पदस्से पहाय महोदधिं हंसोरिव अज्झपत्तो. तेनाह थेरो पिङ्गियो –
‘‘दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्य;
एवमहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तो’’ति.
ये मे पुब्बे वियाकंसु,
हुरं गोतमसासना ‘इच्चासि इति भविस्सति’;
सब्बं तं इतिहीतिहं, सब्बं तं तक्कवड्ढनं.
ये मे पुब्बे वियाकंसूति. येति यो च बावरी ब्राह्मणो ये चञ्ञे तस्स आचरिया, ते सकं दिट्ठिं सकं खन्तिं सकं रुचिं सकं लद्धिं सकं अज्झासयं सकं अधिप्पायं ब्याकंसु आचिक्खिंसु देसयिंसु ¶ पञ्ञपिंसु पट्ठपिंसु विवरिंसु विभजिंसु उत्तानीअकंसु पकासेसुन्ति – ये मे पुब्बे वियाकंसु.
हुरं गोतमसासनाति हुरं गोतमसासना, परं गोतमसासना, पुरे गोतमसासना, पठमतरं गोतमसासना बुद्धसासना जिनसासना तथागतसासना [तथागतसासना देवसासना (स्या. क.)] अरहन्तसासनाति – हुरं गोतमसासना.
इच्चासि इति भविस्सतीति एवं किर आसि, एवं किर भविस्सतीति – इच्चासि इति भविस्सति.
सब्बं ¶ तं इतिहीतिहन्ति सब्बं तं इतिहीतिहं इतिकिराय परम्पराय पिटकसम्पदाय तक्कहेतु ¶ नयहेतु आकारपरिवितक्केन दिट्ठिनिज्झानक्खन्तिया न सामं सयमभिञ्ञातं न अत्तपच्चक्खं धम्मं यं कथयिंसूति – सब्बं तं इतिहीतिहं.
सब्बं तं तक्कवड्ढनन्ति सब्बं तं तक्कवड्ढनं वितक्कवड्ढनं सङ्कप्पवड्ढनं कामवितक्कवड्ढनं ब्यापादवितक्कवड्ढनं विहिंसावितक्कवड्ढनं ञातिवितक्कवड्ढनं जनपदवितक्कवड्ढनं अमरावितक्कवड्ढनं परानुदयतापटिसंयुत्तवितक्कवड्ढनं लाभसक्कारसिलोकपटिसंयुत्तवितक्कवड्ढनं अनवञ्ञत्तिपटिसंयुत्तवितक्कवड्ढनन्ति – सब्बं तं तक्कवड्ढनं. तेनाह थेरो पिङ्गियो –
‘‘ये मे पुब्बे वियाकंसु, हुरं गोतमसासना;
‘इच्चासि इति भविस्स’ति;
सब्बं ¶ तं इतिहीतिहं, सब्बं तं तक्कवड्ढन’’न्ति.
एको तमोनुदासीनो, जुतिमा सो पभङ्करो;
गोतमो भूरिपञ्ञाणो, गोतमो भूरिमेधसो.
एको तमोनुदासीनोति. एकोति भगवा पब्बज्जसङ्खातेन एको, अदुतियट्ठेन एको, तण्हाय पहानट्ठेन एको, एकन्तवीतरागोति एको, एकन्तवीतदोसोति एको, एकन्तवीतमोहोति एको, एकन्तनिक्किलेसोति एको, एकायनमग्गं गतोति एको, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति एको.
कथं भगवा पब्बज्जसङ्खातेन एको? भगवा दहरोव समानो सुसु काळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा अकामकानं मातापितूनं अस्सुमुखानं रोदन्तानं विलपन्तानं ञातिसङ्घं सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारपलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा मित्तामच्चपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेति. एवं भगवा पब्बज्जसङ्खातेन एको.
कथं भगवा अदुतियट्ठेन एको? एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि ¶ ¶ विजनवातानि मनुस्सराहस्सेय्यकानि [मनुस्सराहसेय्यकानि (स्या. क.)] पटिसल्लानसारुप्पानि [पटिसल्लाणसारुप्पानि (क.)]. सो एको गच्छति, एको तिट्ठति, एको निसीदति ¶ , एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको अभिक्कमति, एको पटिक्कमति, एको रहो निसीदति, एको चङ्कमं अधिट्ठाति, एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेति. एवं भगवा अदुतियट्ठेन एको.
कथं भगवा तण्हाय पहानट्ठेन एको? सो एवं एको अदुतियो अप्पमत्तो आतापी पहितत्तो विहरन्तो नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले महापधानं पदहन्तो मारं ससेनं कण्हं नमुचिं पमत्तबन्धुं विधमित्वा तण्हाजालिनिं [तण्हं जालिनिं (स्या.)] विसटं [सरितं (स्या.) महानि. १९१] विसत्तिकं पजहि विनोदेसि ब्यन्तीअकासि अनभावं गमेसि.
‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.
‘‘एतमादीनवं [एवमादीनवं (क.) पस्स इतिवु. १५] ञत्वा, तण्हं [तण्हा (स्या. क.) महानि. १९१] दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति.
एवं भगवा तण्हाय पहानट्ठेन एको.
कथं भगवा एकन्तवीतरागोति एको? रागस्स पहीनत्ता एकन्तवीतरागोति एको, दोसस्स पहीनत्ता एकन्तवीतदोसोति एको, मोहस्स पहीनत्ता एकन्तवीतमोहोति एको, किलेसानं पहीनत्ता एकन्तनिक्किलेसोति एको.
कथं ¶ भगवा एकायनमग्गं गतोति एको? एकायनमग्गो वुच्चति चत्तारो सतिपट्ठाना…पे… अरियो अट्ठङ्गिको मग्गो.
‘‘एकायनं ¶ जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु [अतरिंसु (क.) पस्स सं. नि. ५.४०९; महानि. १९१] पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति.
एवं भगवा एकायनमग्गं गतोति एको.
कथं भगवा एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति एको. बोधि वुच्चति चतूसु मग्गेसु ञाणं पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि ¶ . भगवा तेन बोधिञाणेन ‘‘सब्बे सङ्खारा अनिच्चा’’ति बुज्झि, ‘‘सब्बे सङ्खारा दुक्खा’’ति बुज्झि, ‘‘सब्बे धम्मा अनत्ता’’ति बुज्झि…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति बुज्झि. अथ वा, यं बुज्झितब्बं अनुबुज्झितब्बं पटिबुज्झितब्बं सम्बुज्झितब्बं अधिगन्तब्बं फस्सितब्बं सच्छिकातब्बं सब्बं तं तेन बोधिञाणेन बुज्झि अनुबुज्झि पटिबुज्झि सम्बुज्झि अधिगच्छि फस्सेसि सच्छाकासि. एवं भगवा एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति एको.
तमोनुदोति भगवा रागतमं दोसतमं मोहतमं दिट्ठितमं किलेसतमं दुच्चरिततमं अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खिकं अनिब्बानसंवत्तनिकं नुदि पनुदि पजहि विनोदेसि ¶ ब्यन्तीअकासि अनभावं गमेसि. आसीनोति निसिन्नो भगवा पासाणके चेतियेति – आसीनो [आसिनो (क.)].
नगस्स पस्से आसीनं, मुनिं दुक्खस्स पारगुं;
सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनोति.
एवम्पि भगवा आसीनो…पे… अथ वा, भगवा सब्बोस्सुक्कपटिप्पस्सद्धत्ता आसीनो सो वुत्थवासो चिण्णचरणो…पे… जातिमरणसंसारो नत्थि तस्स पुनब्भवोति, एवम्पि भगवा आसीनोति – एको तमोनुदासीनो.
जुतिमा सो पभङ्करोति. जुतिमाति जुतिमा मतिमा पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. पभङ्करोति पभङ्करो आलोककरो ओभासकरो दीपङ्करो पदीपकरो उज्जोतकरो पज्जोतकरोति – जुतिमा सो पभङ्करो.
गोतमो ¶ भूरिपञ्ञाणोति गोतमो भूरिपञ्ञाणो ञाणपञ्ञाणो पञ्ञाधजो पञ्ञाकेतु पञ्ञाधिपतेय्यो विचयबहुलो पविचयबहुलो ओक्खायनबहुलो समोक्खायनधम्मो विभूतविहारी तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो.
धजो रथस्स पञ्ञाणं, धूमो [धुमो (स्या.)] पञ्ञाणमग्गिनो;
राजा रट्ठस्स पञ्ञाणं, भत्ता पञ्ञाणमित्थियाति.
एवमेव ¶ गोतमो भूरिपञ्ञाणो ञाणपञ्ञाणो पञ्ञाधजो पञ्ञाकेतु ¶ पञ्ञाधिपतेय्यो विचयबहुलो पविचयबहुलो ओक्खायनबहुलो समोक्खायनधम्मो विभूतविहारी तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्योति – गोतमो भूरिपञ्ञाणो.
गोतमो भूरिमेधसोति भूरि वुच्चति पथवी. भगवा ताय पथविसमाय पञ्ञाय विपुलाय वित्थताय समन्नागतो. मेधा वुच्चति पञ्ञा. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. भगवा इमाय मेधाय उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो, तस्मा बुद्धो सुमेधसोति [भूरिमेधसोति (स्या.) एवमुपरिपि] – गोतमो भूरिमेधसो. तेनाह थेरो पिङ्गियो –
‘‘एको तमोनुदासीनो, जुतिमा सो पभङ्करो;
गोतमो भूरिपञ्ञाणो, गोतमो भूरिमेधसो’’ति.
यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि.
यो मे धम्मदेसेसीति. योति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभावं. धम्ममदेसेसीति. धम्मन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं, चत्तारो सतिपट्ठाने…पे… अरियं अट्ठङ्गिकं मग्गं निब्बानञ्च निब्बानगामिनिञ्च ¶ पटिपदं आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि ¶ विवरि विभजि उत्तानीअकासि पकासेसीति – यो मे धम्ममदेसेसि.
सन्दिट्ठिकमकालिकन्ति सन्दिट्ठिकं अकालिकं एहिपस्सिकं ओपनेय्यिकं पच्चत्तं वेदितब्बं विञ्ञूहीति – एवं सन्दिट्ठिकं. अथ वा, यो दिट्ठेव धम्मे अरियं अट्ठङ्गिकं मग्गं भावेति, तस्स मग्गस्स अनन्तरा समनन्तरा अधिगच्छतेव फलं विन्दति पटिलभतीति, एवम्पि सन्दिट्ठिकं. अकालिकन्ति यथा मनुस्सा कालिकं धनं दत्वा अनन्तरा न लभन्ति कालं आगमेन्ति, नेवायं धम्मो. यो दिट्ठेव धम्मे अरियं अट्ठङ्गिकं मग्गं भावेति, तस्स मग्गस्स ¶ अनन्तरा समनन्तरा अधिगच्छतेव फलं विन्दति पटिलभति, न परत्थ न परलोके, एवं अकालिकन्ति – सन्दिट्ठिकमकालिकं.
तण्हक्खयमनीतिकन्ति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. तण्हक्खयन्ति तण्हक्खयं रागक्खयं दोसक्खयं मोहक्खयं गतिक्खयं उपपत्तिक्खयं पटिसन्धिक्खयं भवक्खयं संसारक्खयं वट्टक्खयं. अनीतिकन्ति ईति वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. ईतिप्पहानं ईतिवूपसमं ईतिपटिनिस्सग्गं ईतिपटिप्पस्सद्धिं अमतं निब्बानन्ति – तण्हक्खयमनीतिकं.
यस्स नत्थि उपमा क्वचीति. यस्साति निब्बानस्स. नत्थि उपमाति उपमा नत्थि, उपनिधा नत्थि, सदिसं नत्थि, पटिभागो नत्थि ¶ न सति न संविज्जति नुपलब्भति. क्वचीति क्वचि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वाति – यस्स नत्थि उपमा क्वचि. तेनाह थेरो पिङ्गियो –
‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वची’’ति.
किं नु तम्हा विप्पवसि, मुहुत्तमपि पिङ्गिय;
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.
किं नु तम्हा विप्पवसीति किं नु बुद्धम्हा विप्पवसि अपेसि अपगच्छि [अपगच्छसि (स्या. क.)] विना होसीति – किं नु तम्हा विप्पवसि.
मुहुत्तमपि पिङ्गियाति मुहुत्तम्पि खणम्पि लयम्पि वयम्पि अद्धम्पीति – मुहुत्तमपि. पिङ्गियाति बावरी तं नत्तारं नामेन आलपति.
गोतमा ¶ ¶ भूरिपञ्ञाणाति गोतमा भूरिपञ्ञाणा ञाणपञ्ञाणा पञ्ञाधजा पञ्ञाकेतुम्हा पञ्ञाधिपतेय्यम्हा विचयबहुला पविचयबहुला ओक्खायनबहुला समोक्खायनधम्मा विभूतविहारिम्हा तच्चरिता तब्बहुला तग्गरुका तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्यम्हाति – गोतमा भूरिपञ्ञाणा.
गोतमा भूरिमेधसाति भूरि वुच्चति पथवी. भगवा ताय ¶ पथविसमाय पञ्ञाय विपुलाय वित्थताय समन्नागतो. मेधा वुच्चति पञ्ञा. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. भगवा इमाय मेधाय पञ्ञाय उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो, तस्मा बुद्धो सुमेधसोति – गोतमा भूरिमेधसा. तेनाह सो ब्राह्मणो –
‘‘किंनु तम्हा विप्पवसि, मुहुत्तमपि पिङ्गिय;
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा’’ति.
यो ते धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि.
यो ते धम्ममदेसेसीति यो सो भगवा…पे… तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभावं. धम्ममदेसेसीति धम्मन्ति आदिकल्याणं मज्झेकल्याणं…पे… निब्बानञ्च निब्बानगामिनिञ्च पटिपदं आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानीअकासि पकासेसीति – यो ते धम्ममदेसेसि.
सन्दिट्ठिकमकालिकन्ति सन्दिट्ठिकं अकालिकं एहिपस्सिकं ओपनेय्यिकं पच्चत्तं वेदितब्बं विञ्ञूहीति – एवं सन्दिट्ठिकं. अथ वा, यो दिट्ठेव धम्मे अरियं अट्ठङ्गिकं मग्गं भावेति, तस्स मग्गस्स अनन्तरा समनन्तरा अधिगच्छतेव फलं विन्दति पटिलभतीति – एवम्पि सन्दिट्ठिकं. अकालिकन्ति यथा मनुस्सा कालिकं धनं दत्वा ¶ अनन्तरा न लभन्ति, कालं आगमेन्ति, नेवायं धम्मो. यो दिट्ठेव धम्मे अरियं अट्ठङ्गिकं मग्गं भावेति; तस्स मग्गस्स अनन्तरा समनन्तरा अधिगच्छतेव फलं विन्दति पटिलभति, न परत्थ न परलोके, एवं अकालिकन्ति – सन्दिट्ठिकमकालिकं.
तण्हक्खयमनीतिकन्ति ¶ . तण्हाति रूपतण्हा…पे… धम्मतण्हा. तण्हक्खयन्ति तण्हक्खयं रागक्खयं दोसक्खयं मोहक्खयं गतिक्खयं उपपत्तिक्खयं पटिसन्धिक्खयं भवक्खयं संसारक्खयं वट्टक्खयं. अनीतिकन्ति ईति वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. ईतिप्पहानं ईतिवूपसमं ईतिपटिनिस्सग्गं ईतिपटिप्पस्सद्धिं अमतं निब्बानन्ति – तण्हक्खयमनीतिकं.
यस्स ¶ नत्थि उपमा क्वचीति. यस्साति निब्बानस्स. नत्थि उपमाति उपमा नत्थि, उपनिधा नत्थि, सदिसं नत्थि, पटिभागो नत्थि न सति न संविज्जति नुपलब्भति. क्वचीति क्वचि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वाति – यस्स नत्थि उपमा क्वचि. तेनाह सो ब्राह्मणो –
‘‘यो ते धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वची’’ति.
नाहं ¶ तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण;
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.
नाहं तम्हा विप्पवसामीति नाहं बुद्धम्हा विप्पवसामि अपेमि अपगच्छामि विना होमीति – नाहं तम्हा विप्पवसामि.
मुहुत्तमपि ब्राह्मणाति मुहुत्तम्पि खणम्पि लयम्पि वयम्पि अद्धम्पीति मुहुत्तमपि. ब्राह्मणाति गारवेन मातुलं आलपति.
गोतमा भूरिपञ्ञाणाति गोतमा भूरिपञ्ञाणा ञाणपञ्ञाणा पञ्ञाधजा पञ्ञाकेतुम्हा पञ्ञाधिपतेय्यम्हा विचयबहुला पविचयबहुला ओक्खायनबहुला समोक्खायनधम्मा विभूतविहारिम्हा तच्चरिता तब्बहुला तग्गरुका तन्निन्ना तप्पोणा तप्पब्भारा तदधिमुत्ता तदधिपतेय्यम्हाति – गोतमा भूरिपञ्ञाणा.
गोतमा भूरिमेधसाति भूरि वुच्चति पथवी. भगवा ताय पथविसमाय पञ्ञाय विपुलाय वित्थताय समन्नागतो. मेधा वुच्चति पञ्ञा. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. भगवा इमाय मेधाय पञ्ञाय उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो. तस्मा बुद्धो सुमेधसोति – गोतमा भूरिमेधसा. तेनाह थेरो पिङ्गियो –
‘‘नाहं ¶ तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण;
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा’’ति.
यो ¶ मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं ¶ , यस्स नत्थि उपमा क्वचि.
यो मे धम्ममदेसेसीति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभावं. धम्ममदेसेसीति. धम्मन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं, चत्तारो सतिपट्ठाने चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं निब्बानञ्च निब्बानगामिनिञ्च पटिपदं आचिक्खि देसेसि पञ्ञपेसि पट्ठपेसि विवरि विभजि उत्तानीअकासि पकासेसीति – यो मे धम्ममदेसेसि.
सन्दिट्ठिकमकालिकन्ति सन्दिट्ठिकं अकालिकं एहिपस्सिकं ओपनेय्यिकं पच्चत्तं वेदितब्बं विञ्ञूहीति, एवं सन्दिट्ठिकं. अथ वा, यो दिट्ठेव धम्मे अरियं अट्ठङ्गिकं मग्गं भावेति, तस्स मग्गस्स अनन्तरा समनन्तरा अधिगच्छतेव फलं विन्दति पटिलभतीति, एवम्पि सन्दिट्ठिकं. अकालिकन्ति यथा मनुस्सा कालिकं धनं दत्वा अनन्तरा न लभन्ति, कालं आगमेन्ति, नेवायं धम्मो. यो दिट्ठेव धम्मे अरियं अट्ठङ्गिकं मग्गं भावेति, तस्स मग्गस्स अनन्तरा समनन्तरा अधिगच्छतेव फलं विन्दति पटिलभति, न परत्थ न परलोके, एवं अकालिकन्ति – सन्दिट्ठिकमकालिकं.
तण्हक्खयमनीतिकन्ति ¶ . तण्हाति रूपतण्हा…पे… धम्मतण्हा. तण्हक्खयन्ति तण्हक्खयं रागक्खयं दोसक्खयं मोहक्खयं गतिक्खयं उपपत्तिक्खयं पटिसन्धिक्खयं भवक्खयं संसारक्खयं वट्टक्खयं. अनीतिकन्ति ईति वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. ईतिप्पहानं ईतिवूपसमं ईतिपटिप्पस्सद्धिं अमतं निब्बानन्ति – तण्हक्खयमनीतिकं.
यस्स नत्थि उपमा क्वचीति. यस्साति निब्बानस्स. नत्थि उपमाति उपमा नत्थि, उपनिधा नत्थि, सदिसं नत्थि, पटिभागो नत्थि न अत्थि न संविज्जति नुपलब्भति. क्वचीति क्वचि किम्हिचि कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वाति – यस्स नत्थि उपमा क्वचि. तेनाह थेरो पिङ्गियो –
‘‘यो ¶ ¶ मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वची’’ति.
पस्सामि नं मनसा चक्खुनाव, रत्तिन्दिवं ब्राह्मण अप्पमत्तो;
नमस्समानो विवसेमि[नमस्समानोव वसेमि (सी. अट्ठ.) … विवसामि (स्या.)]रत्तिं, तेनेव मञ्ञामि अविप्पवासं.
पस्सामि नं मनसा चक्खुनावाति यथा चक्खुमा पुरिसो आलोके रूपगतानि पस्सेय्य दक्खेय्य ओलोकेय्य निज्झायेय्य ¶ उपपरिक्खेय्य, एवमेवाहं बुद्धं भगवन्तं मनसा पस्सामि दक्खामि ओलोकेमि निज्झायामि उपपरिक्खामीति – पस्सामि नं मनसा चक्खुनाव.
रत्तिन्दिवं ब्राह्मण अप्पमत्तोति रत्तिञ्च दिवा च बुद्धानुस्सतिं मनसा भावेन्तो अप्पमत्तोति – रत्तिन्दिवं ब्राह्मण अप्पमत्तो.
नमस्समानो विवसेमि रत्तिन्ति. नमस्समानोति कायेन वा नमस्समानो, वाचाय वा नमस्समानो, चित्तेन वा नमस्समानो, अन्वत्थपटिपत्तिया वा नमस्समानो, धम्मानुधम्मपटिपत्तिया वा नमस्समानो सक्कारमानो गरुकारमानो मानयमानो पूजयमानो रत्तिन्दिवं विवसेमि अतिनामेमि अतिक्कमेमीति – नमस्समानो विवसेमि रत्तिं.
तेनेव मञ्ञामि अविप्पवासन्ति ताय बुद्धानुस्सतिया भावेन्तो अविप्पवासोति तं मञ्ञामि, अविप्पवुट्ठोति तं मञ्ञामि जानामि. एवं जानामि एवं आजानामि एवं विजानामि एवं पटिविजानामि एवं पटिविज्झामीति – तेनेव मञ्ञामि अविप्पवासं. तेनाह थेरो पिङ्गियो –
‘‘पस्सामि नं मनसा चक्खुनाव, रत्तिन्दिवं ब्राह्मण अप्पमत्तो;
नमस्समानो विवसेमि रत्तिं, तेनेव मञ्ञामि अविप्पवास’’न्ति.
सद्धा ¶ च पीति च मनो सति च,नापेन्तिमे ¶ गोतमसासनम्हा;
यं यं दिसं वजति भूरिपञ्ञो, स तेन तेनेव नतोहमस्मि.
सद्धा च पीति च मनो सति चाति. सद्धाति या च भगवन्तं आरब्भ सद्धा सद्दहना ¶ [सद्धहना (क.)] ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं. पीतीति या भगवन्तं आरब्भ पीति पामोज्जं [पामुज्जं (स्या.)] मोदना आमोदना पमोदना हासो पहासो वित्ति तुट्ठि ओदग्यं अत्तमनता चित्तस्स. मनोति यञ्च भगवन्तं आरब्भ चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु. सतीति या भगवन्तं आरब्भ सति अनुस्सति सम्मासतीति – सद्धा च पीति च मनो सति च.
नापेन्तिमे गोतमसासनम्हाति इमे चत्तारो धम्मा गोतमसासना बुद्धसासना जिनसासना तथागतसासना अरहन्तसासना नापेन्ति न गच्छन्ति न विजहन्ति न विनासेन्तीति – नापेन्तिमे गोतमसासनम्हा.
यं यं दिसं वजति भूरिपञ्ञोति. यं यं दिसन्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं दक्खिणं वा दिसं उत्तरं वा दिसं वजति गच्छति कमति अभिक्कमति. भूरिपञ्ञोति भूरिपञ्ञो महापञ्ञो तिक्खपञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो निब्बेधिकपञ्ञो ¶ . भूरि वुच्चति पथवी. भगवा ताय पथविसमाय पञ्ञाय विपुलाय वित्थताय समन्नागतोति – यं यं दिसं वजति भूरिपञ्ञो.
स तेन तेनेव नतोहमस्मीति सो येन बुद्धो तेन तेनेव नतो तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्योति – स तेन तेनेव नतोहमस्मि. तेनाह थेरो पिङ्गियो –
‘‘सद्धा ¶ च पीति च मनो सति च, नापेन्तिमे गोतमसासनम्हा;
यं यं दिसं वजति भूरिपञ्ञो, स तेन तेनेव नतोहमस्मी’’ति.
जिण्णस्स मे दुब्बलथामकस्स,तेनेव कायो न पलेति तत्थ;
सङ्कप्पयन्ताय वजामि निच्चं, मनो हि मे ब्राह्मण तेन युत्तो.
जिण्णस्स मे दुब्बलथामकस्साति जिण्णस्स वुड्ढस्स महल्लकस्स अद्धगतस्स वयोअनुप्पत्तस्स. दुब्बलथामकस्साति दुब्बलथामकस्स अप्पथामकस्स परित्तथामकस्साति – जिण्णस्स मे दुब्बलथामकस्स.
तेनेव ¶ कायो न पलेति तत्थाति कायो येन बुद्धो तेन न पलेति न वजति न गच्छति नातिक्कमतीति – तेनेव कायो न पलेति तत्थ.
सङ्कप्पयन्ताय ¶ वजामि निच्चन्ति सङ्कप्पगमनेन वितक्कगमनेन ञाणगमनेन पञ्ञागमनेन बुद्धिगमनेन वजामि गच्छामि अतिक्कमामीति – सङ्कप्पयन्ताय वजामि निच्चं.
मनो हि मे ब्राह्मण तेन युत्तोति. मनोति यं चित्तं मनो मानसं…पे… तज्जा मनोविञ्ञाणधातु. मनो हि मे ब्राह्मण तेन युत्तोति मनो येन बुद्धो तेन युत्तो पयुत्तो संयुत्तोति – मनो हि मे ब्राह्मण तेन युत्तो. तेनाह थेरो पिङ्गियो –
‘‘जिण्णस्स मे दुब्बलथामकस्स, तेनेव कायो न पलेति तत्थ;
सङ्कप्पयन्ताय वजामि निच्चं, मनो हि मे ब्राह्मण तेन युत्तो’’ति.
पङ्के सयानो परिफन्दमानो, दीपा दीपं उपल्लविं;
अथद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.
पङ्के ¶ सयानो परिफन्दमानोति. पङ्के सयानोति कामपङ्के कामकद्दमे कामकिलेसे कामबळिसे कामपरिळाहे कामपलिबोधे सेमानो सयमानो वसमानो आवसमानो परिवसमानो [अवसेमानो परिसेमानो (स्या.)] ति – पङ्के सयानो. परिफन्दमानोति तण्हाफन्दनाय फन्दमानो, दिट्ठिफन्दनाय फन्दमानो ¶ , किलेसफन्दनाय फन्दमानो, पयोगफन्दनाय फन्दमानो, विपाकफन्दनाय फन्दमानो, मनोदुच्चरितफन्दनाय फन्दमानो, रत्तो रागेन फन्दमानो, दुट्ठो दोसेन फन्दमानो, मूळ्हो मोहेन फन्दमानो, विनिबन्धो मानेन फन्दमानो, परामट्ठो दिट्ठिया फन्दमानो, विक्खेपगतो उद्धच्चेन फन्दमानो, अनिट्ठङ्गतो विचिकिच्छाय फन्दमानो, थामगतो अनुसयेहि फन्दमानो, लाभेन फन्दमानो, अलाभेन फन्दमानो, यसेन फन्दमानो, अयसेन फन्दमानो, पसंसाय फन्दमानो, निन्दाय फन्दमानो, सुखेन फन्दमानो, दुक्खेन फन्दमानो, जातिया फन्दमानो, जराय फन्दमानो, ब्याधिना फन्दमानो, मरणेन फन्दमानो, सोकपरिदेवदुक्खदोमनस्सुपायासेहि फन्दमानो, नेरयिकेन दुक्खेन फन्दमानो, तिरच्छानयोनिकेन दुक्खेन फन्दमानो, पेत्तिविसयिकेन दुक्खेन फन्दमानो, मानुसिकेन दुक्खेन…पे… गब्भोक्कन्तिमूलकेन दुक्खेन… गब्भट्ठितिमूलकेन दुक्खेन… गब्भवुट्ठानमूलकेन दुक्खेन… जातस्सूपनिबन्धकेन दुक्खेन… जातस्स पराधेय्यकेन दुक्खेन… अत्तूपक्कमेन ¶ दुक्खेन… परूपक्कमेन दुक्खेन… सङ्खारदुक्खेन… विपरिणामदुक्खेन… चक्खुरोगेन दुक्खेन… सोतरोगेन दुक्खेन… घानरोगेन दुक्खेन… जिव्हारोगेन दुक्खेन… कायरोगेन दुक्खेन… सीसरोगेन दुक्खेन… कण्णरोगेन दुक्खेन… मुखरोगेन दुक्खेन… दन्तरोगेन दुक्खेन… ओट्ठरोगेन दुक्खेन… कासेन… सासेन… पिनासेन… डाहेन [दाहेन (क.) महानि. ११] … जरेन… कुच्छिरोगेन… मुच्छाय… पक्खन्दिकाय… सूलाय… विसूचिकाय… कुट्ठेन… गण्डेन… किलासेन… सोसेन… अपमारेन ¶ … दद्दुया… कण्डुया… कच्छुया… रखसाय… वितच्छिकाय… लोहितपित्तेन [लोहितेन. पित्तेन (स्या. क.)] … मधुमेहेन… अंसाय… पिळकाय… भगन्दलेन [भगन्दलाय (स्या.)] … पित्तसमुट्ठानेन आबाधेन… सेम्हसमुट्ठानेन आबाधेन… वातसमुट्ठानेन आबाधेन… सन्निपातिकेन आबाधेन… उतुपरिणामजेन आबाधेन… विसमपरिहारजेन आबाधेन… ओपक्कमिकेन आबाधेन… कम्मविपाकजेन आबाधेन… सीतेन… उण्हेन… जिघच्छाय ¶ … पिपासाय… उच्चारेन… पस्सावेन… डंसमकसवातातपसरीसपसम्फस्सेन दुक्खेन… मातुमरणेन दुक्खेन… पितुमरणेन दुक्खेन… पुत्तमरणेन दुक्खेन… धीतुमरणेन दुक्खेन… ञातिब्यसनेन दुक्खेन… भोगब्यसनेन दुक्खेन… रोगब्यसनेन दुक्खेन… सीलब्यसनेन दुक्खेन… दिट्ठिब्यसनेन दुक्खेन फन्दमानो परिफन्दमानो पवेधमानो सम्पवेधमानोति – पङ्के सयानो परिफन्दमानो.
दीपा दीपं उपल्लविन्ति सत्थारतो सत्थारं धम्मक्खानतो धम्मक्खानं गणतो गणं दिट्ठिया दिट्ठिं पटिपदाय पटिपदं मग्गतो मग्गं पल्लविं उपल्लविं सम्पल्लविन्ति – दीपा दीपं उपल्लविं.
अथद्दसासिं सम्बुद्धन्ति. अथाति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं – अथाति. अद्दसासिन्ति अद्दसं अद्दक्खिं अपस्सिं पटिविज्झिं. बुद्धोति यो सो भगवा सयम्भू अनाचरियको…पे… सच्छिका पञ्ञत्ति, यदिदं बुद्धोति – अथद्दसासिं सम्बुद्धं.
ओघतिण्णमनासवन्ति. ओघतिण्णन्ति भगवा कामोघं तिण्णो, भवोघं तिण्णो, दिट्ठोघं ¶ तिण्णो, अविज्जोघं तिण्णो, सब्बसंसारपथं तिण्णो उत्तिण्णो नित्थिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तो, सो वुत्थवासो चिण्णचरणो…पे… जातिमरणसंसारो, नत्थि तस्स पुनब्भवोति – ओघतिण्णं. अनासवन्ति चत्तारो आसवा – कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. ते आसवा बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता ¶ आयतिं अनुप्पादधम्मा. तस्मा बुद्धो अनासवाति – ओघतिण्णमनासवं. तेनाह थेरो पिङ्गियो –
‘‘पङ्के सयानो परिफन्दमानो, दीपा दीपं उपल्लविं;
अथद्दसासिं सम्बुद्धं, ओघतिण्णमनासव’’न्ति.
यथा अहू वक्कलि मुत्तसद्धो,भद्रावुधो आळविगोतमो च;
एवमेव त्वम्पि पमुञ्चस्सु सद्धं, गमिस्ससि त्वं पिङ्गिय मच्चुधेय्यस्स पारं.
यथा ¶ अहू वक्कलि मुत्तसद्धो, भद्रावुधो आळविगोतमो चाति यथा वक्कलित्थेरो [वक्कलि (स्या.)] सद्धो सद्धागरुको सद्धापुब्बङ्गमो सद्धाधिमुत्तो सद्धाधिपतेय्यो अरहत्तप्पत्तो, यथा भद्रावुधो थेरो सद्धो सद्धागरुको सद्धापुब्बङ्गमो सद्धाधिमुत्तो सद्धाधिपतेय्यो अरहत्तप्पत्तो, यथा आळविगोतमो थेरो सद्धो सद्धागरुको ¶ सद्धापुब्बङ्गमो सद्धाधिमुत्तो सद्धाधिपतेय्यो अरहत्तप्पत्तोति – यथा अहू वक्कलि मुत्तसद्धो भद्रावुधो आळविगोतमो च.
एवमेव त्वम्पि पमुञ्चस्सु सद्धन्ति एवमेव त्वं सद्धं मुञ्चस्सु पमुञ्चस्सु सम्पमुञ्चस्सु अधिमुञ्चस्सु ओकप्पेहि. ‘‘सब्बे सङ्खारा अनिच्चा’’ति सद्धं मुञ्चस्सु पमुञ्चस्सु सम्पमुञ्चस्सु अधिमुञ्चस्सु ओकप्पेहि. ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति सद्धं मुञ्चस्सु पमुञ्चस्सु सम्पमुञ्चस्सु अधिमुञ्चस्सु ओकप्पेहि… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति सद्धं मुञ्चस्सु पमुञ्चस्सु, सम्पमुञ्चस्सु अधिमुञ्चस्सु ओकप्पेहीति – एवमेव त्वम्पि पमुञ्चस्सु सद्धं.
गमिस्ससि त्वं पिङ्गिय मच्चुधेय्यस्स पारन्ति मच्चुधेय्यं वुच्चन्ति किलेसा च खन्धा च अभिसङ्खारा च. मच्चुधेय्यस्स पारं वुच्चति अमतं निब्बानं, यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. गमिस्ससि त्वं पिङ्गिय मच्चुधेय्यस्स पारन्ति त्वं पारं गमिस्ससि, पारं अधिगमिस्ससि, पारं फस्सिस्ससि, पारं सच्छिकरिस्ससीति – गमिस्ससि त्वं पिङ्गिय मच्चुधेय्यस्स पारं. तेनाह भगवा –
‘‘यथा अहू वक्कलि मुत्तसद्धो, भद्रावुधो आळविगोतमो च;
एवमेव त्वम्पि पमुञ्चस्सु सद्धं,
गमिस्ससि ¶ त्वं पिङ्गिय मच्चुधेय्यस्स पार’’न्ति.
एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो;
विवटच्छदो ¶ [विवटच्छदनो (क.) सद्दनीतिपदमाला ओलोकेतब्बा]सम्बुद्धो, अखिलो पटिभानवा[पटिभाणवा (स्या.)].
एस भिय्यो पसीदामीति एस भिय्यो पसीदामि, भिय्यो भिय्यो सद्दहामि, भिय्यो भिय्यो ओकप्पेमि, भिय्यो भिय्यो अधिमुच्चामि; ‘‘सब्बे सङ्खारा अनिच्चा’’ति भिय्यो भिय्यो पसीदामि, भिय्यो भिय्यो सद्दहामि ¶ , भिय्यो भिय्यो ओकप्पेमि, भिय्यो भिय्यो अधिमुच्चामि; ‘‘सब्बे सङ्खारा दुक्खा’’ति भिय्यो भिय्यो पसीदामि…पे… ‘‘सब्बे धम्मा अनत्ता’’ति भिय्यो भिय्यो पसीदामि…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति भिय्यो भिय्यो पसीदामि, भिय्यो भिय्यो सद्दहामि, भिय्यो भिय्यो ओकप्पेमि, भिय्यो भिय्यो अधिमुच्चामीति – एस भिय्यो पसीदामि.
सुत्वान मुनिनो वचोति. मुनीति मोनं वुच्चति ञाणं…पे… सङ्गजालमतिच्च सो मुनि. सुत्वान मुनिनो वचोति तुय्हं वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं सुत्वान उग्गहेत्वान उपधारयित्वान उपलक्खयित्वानाति – सुत्वान मुनिनो वचो.
विवटच्छदो सम्बुद्धोति. छदनन्ति पञ्च छदनानि – तण्हाछदनं, दिट्ठिछदनं, किलेसछदनं, दुच्चरितछदनं, अविज्जाछदनं. तानि छदनानि बुद्धस्स भगवतो विवटानि विद्धंसितानि समुग्घाटितानि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिप्पस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. तस्मा बुद्धो विवटच्छदो. बुद्धोति यो सो भगवा…पे… सच्छिका पञ्ञत्ति, यदिदं बुद्धोति – विवटच्छदो सम्बुद्धो.
अखिलो पटिभानवाति. अखिलोति रागो खिलो, दोसो खिलो, मोहो खिलो, कोधो खिलो, उपनाहो…पे… सब्बाकुसलाभिसङ्खारा खिला. ते खिला बुद्धस्स भगवतो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा ¶ बुद्धो अखिलो.
पटिभानवाति तयो पटिभानवन्तो – परियत्ति पटिभानवा, परिपुच्छापटिभानवा, अधिगमपटिभानवा. कतमो परियत्तिपटिभानवा? इधेकच्चस्स बुद्धवचनं [पकतिया (क.)] परियापुतं [परियापुटं (स्या. क.)] होति सुत्तं ¶ गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. तस्स परियत्तिं निस्साय पटिभाति [पटिभायति (क.)] – अयं परियत्तिपटिभानवा.
कतमो परिपुच्छापटिभानवा? इधेकच्चो परिपुच्छिता होति अत्थे च ञाये च लक्खणे च कारणे च ठानाठाने च. तस्स परिपुच्छं निस्साय पटिभाति – अयं परिपुच्छापटिभानवा.
कतमो ¶ अधिगमपटिभानवा? इधेकच्चस्स अधिगता होन्ति चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो, चत्तारो अरियमग्गा, चत्तारि सामञ्ञफलानि, चतस्सो पटिसम्भिदायो, छ अभिञ्ञायो. तस्स अत्थो ञातो, धम्मो ञातो, निरुत्ति ञाता. अत्थे ञाते अत्थो पटिभाति, धम्मे ञाते धम्मो पटिभाति, निरुत्तिया ञाताय निरुत्ति पटिभाति. इमेसु तीसु ञाणेसु ञाणं पटिभानपटिसम्भिदा. भगवा इमाय पटिभानपटिसम्भिदाय उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो. तस्मा बुद्धो पटिभानवा. यस्स परियत्ति नत्थि, परिपुच्छा नत्थि, अधिगमो नत्थि, किं तस्स पटिभायिस्सतीति – अखिलो पटिभानवा ¶ . तेनाह थेरो पिङ्गियो –
‘‘एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो;
विवटच्छदो सम्बुद्धो, अखिलो पटिभानवा’’ति.
अधिदेवे[अतिदेवे (क.)]अभिञ्ञाय, सब्बं वेदि परोपरं[परोवरं (सी. अट्ठ.)];
पञ्हानन्तकरो सत्था, कङ्खीनं पटिजानतं.
अधिदेवे अभिञ्ञायाति. देवाति तयो देवा – सम्मुतिदेवा [सम्मभिदेवा (स्या.)], उपपत्तिदेवा, विसुद्धिदेवा. कतमे सम्मुतिदेवा? सम्मुतिदेवा वुच्चन्ति राजानो [कतमे सम्मतिदेवा राजानो (स्या.) एवमुपरिपि] च राजकुमारो च देवियो च. इमे वुच्चन्ति सम्मुतिदेवा. कतमे उपपत्तिदेवा? उपपत्तिदेवा वुच्चन्ति चातुमहाराजिका देवा तावतिंसा देवा…पे… ब्रह्मकायिका देवा, ये च देवा तदुत्तरि. इमे वुच्चन्ति उपपत्तिदेवा. कतमे विसुद्धिदेवा? विसुद्धिदेवा वुच्चन्ति तथागता तथागतसावका अरहन्तो खीणासवा, ये च पच्चेकसम्बुद्धा. इमे वुच्चन्ति विसुद्धिदेवा. भगवा सम्मुतिदेवे अधिदेवाति अभिञ्ञाय उपपत्तिदेवे अधिदेवाति अभिञ्ञाय, विसुद्धिदेवे अधिदेवाति ¶ अभिञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – अधिदेवे अभिञ्ञाय.
सब्बं ¶ वेदि परोपरन्ति भगवा अत्तनो च परेसञ्च अधिदेवकरे धम्मे वेदि अञ्ञासि अफस्सि पटिविज्झि. कतमे अत्तनो ¶ अधिदेवकरा धम्मा? सम्मापटिपदा अनुलोमपटिपदा अपच्चनीकपटिपदा अन्वत्थपटिपदा धम्मानुधम्मपटिपदा सीलेसु परिपूरकारिता इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सतिसम्पजञ्ञं चत्तारो सतिपट्ठाना…पे… अरियो अट्ठङ्गिको मग्गो. इमे वुच्चन्ति अत्तनो अधिदेवकरा धम्मा.
कतमे परेसं अधिदेवकरा धम्मा? सम्मापटिपदा…पे… अरियो अट्ठङ्गिको मग्गो. इमे वुच्चन्ति परेसं अधिदेवकरा धम्मा. एवं भगवा अत्तनो च परेसञ्च अधिदेवकरे धम्मे वेदि अञ्ञासि अफस्सि पटिविज्झीति – सब्बं वेदि परोपरं.
पञ्हानन्तकरो सत्थाति भगवा पारायनिकपञ्हानं अन्तकरो परियन्तकरो परिच्छेदकरो परिवटुमकरो; सभियपञ्हानं [परिसपञ्हानं (स्या.), पिङ्गियपञ्हानं (क.)] अन्तकरो परियन्तकरो परिच्छेदकरो परिवटुमकरो; सक्कपञ्हानं…पे… सुयामपञ्हानं… भिक्खुपञ्हानं… भिक्खुनीपञ्हानं… उपासकपञ्हानं… उपासिकापञ्हानं… राजपञ्हानं… खत्तियपञ्हानं… ब्राह्मणपञ्हानं… वेस्सपञ्हानं… सुद्दपञ्हानं… देवपञ्हानं… ब्रह्मपञ्हानं अन्तकरो परियन्तकरो परिच्छेदकरो परिवटुमकरोति – पञ्हानन्तकरो. सत्थाति भगवा सत्थवाहो. यथा सत्थवाहो सत्थे कन्तारं तारेति, चोरकन्तारं तारेति, वाळकन्तारं तारेति, दुब्भिक्खकन्तारं तारेति, निरुदककन्तारं तारेति उत्तारेति नित्थारेति [नित्तारेति (स्या. क.)] पतारेति, खेमन्तभूमिं ¶ सम्पापेति; एवमेव भगवा सत्थवाहो सत्ते कन्तारं तारेति, जातिकन्तारं तारेति, जराकन्तारं…पे… ब्याधिकन्तारं… मरणकन्तारं… सोकपरिदेवदुक्खदोमनस्सुपायासकन्तारं तारेति, रागकन्तारं तारेति, दोसकन्तारं… मोहकन्तारं… मानकन्तारं… दिट्ठिकन्तारं… किलेसकन्तारं… दुच्चरितकन्तारं तारेति, रागगहनं तारेति, दोसगहनं तारेति, मोहगहनं… दिट्ठिगहनं… किलेसगहनं… दुच्चरितगहनं तारेति उत्तारेति नित्थारेति पतारेति; खेमन्तं अमतं निब्बानं सम्पापेतीति – एवम्पि भगवा सत्थवाहो.
अथ वा, भगवा नेता विनेता अनुनेता पञ्ञपेता निज्झापेता पेक्खता पसादेताति, एवं भगवा सत्थवाहो. अथ वा, भगवा अनुप्पन्नस्स ¶ मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स ¶ सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागताति, एवम्पि भगवा सत्थवाहोति – पञ्हानन्तकरो सत्था.
कङ्खीनं पटिजानतन्ति सकङ्खा आगन्त्वा निक्कङ्खा सम्पज्जन्ति, सल्लेखा आगन्त्वा निल्लेखा सम्पज्जन्ति, सद्वेळ्हका आगन्त्वा निद्वेळहका सम्पज्जन्ति, सविचिकिच्छा आगन्त्वा निब्बिचिकिच्छा सम्पज्जन्ति, सरागा आगन्त्वा वीतरागा सम्पज्जन्ति, सदोसा आगन्त्वा वीतदोसा सम्पज्जन्ति, समोहा आगन्त्वा वीतमोहा सम्पज्जन्ति, सकिलेसा आगन्त्वा निक्किलेसा सम्पज्जन्तीति – कङ्खीनं पटिजानतं. तेनाह थेरो पिङ्गियो –
‘‘अधिदेवे ¶ अभिञ्ञाय, सब्बं वेदि परोपरं;
पञ्हानन्तकरो सत्था, कङ्खीनं पटिजानत’’न्ति.
असंहीरं असंकुप्पं,यस्स नत्थि उपमा क्वचि;
अद्धा गमिस्सामि न मेत्थ कङ्खा, एवं मं धारेहि अधिमुत्तचित्तं.
असंहीरं असंकुप्पन्ति असंहीरं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. असंहीरन्ति रागेन दोसेन मोहेन कोधेन उपनाहेन मक्खेन पळासेन इस्साय मच्छरियेन मायाय साठेय्येन थम्भेन सारम्भेन मानेन अतिमानेन मदेन पमादेन सब्बकिलेसेहि सब्बदुच्चरितेहि सब्बपरिळाहेहि सब्बासवेहि सब्बदरथेहि सब्बसन्तापेहि सब्बाकुसलाभिसङ्खारेहि असंहारियं निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति – असंहीरं.
असंकुप्पन्ति असंकुप्पं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो…पे… निरोधो निब्बानं. निब्बानस्स [यस्स (स्या.)] न उप्पादो पञ्ञायति, वयो नत्थि, न तस्स अञ्ञथत्तं [तस्स अञ्ञदत्थु (स्या.)] पञ्ञायति. निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति – असंहीरं असंकुप्पं.
यस्स ¶ नत्थि उपमा क्वचीति. यस्साति निब्बानस्स. नत्थि उपमाति उपमा नत्थि, उपनिधा नत्थि, सदिसं नत्थि, पटिभागो नत्थि, न सति न संविज्जति नुपलब्भति. क्वचीति ¶ क्वचि किम्हिचि ¶ कत्थचि अज्झत्तं वा बहिद्धा वा अज्झत्तबहिद्धा वाति – यस्स नत्थि उपमा क्वचि.
अद्धा गमिस्सामि न मेत्थ कङ्खाति. अद्धाति एकंसवचनं निस्संसयवचनं निक्कङ्खवचनं अद्वेज्झवचनं अद्वेळ्हकवचनं नियोगवचनं अपण्णकवचनं अविरद्धवचनं अवत्थापनवचनमेतं – अद्धाति. गमिस्सामीति गमिस्सामि अधिगमिस्सामि फस्सिस्सामि सच्छिकरिस्सामीति – अद्धा गमिस्सामि. न मेत्थ कङ्खाति. एत्थाति निब्बाने कङ्खा नत्थि, विचिकिच्छा नत्थि, द्वेळ्हकं नत्थि, संसयो नत्थि, न सति न संविज्जति नुपलब्भति, पहीनो समुच्छिन्नो वूपसन्तो पटिप्पस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढोति – अद्धा गमिस्सामि न मेत्थ कङ्खा.
एवं मं धारेहि अधिमुत्तचित्तन्ति. एवं मं धारेहीति एवं मं उपलक्खेहि. अधिमुत्तचित्तन्ति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं निब्बानाधिमुत्तन्ति – एवं मं धारेहि अधिमुत्तचित्तन्ति. तेनाह थेरो पिङ्गियो –
‘‘असंहीरं असंकुप्पं, यस्स नत्थि उपमा क्वचि;
अद्धा गमिस्सामि न मेत्थ कङ्खा, एवं मं धारेहि अधिमुत्तचित्त’’न्ति.
पारायनानुगीतिगाथानिद्देसो अट्ठारसमो.
पारायनवग्गो समत्तो.