📜

खग्गविसाणसुत्तो

खग्गविसाणसुत्तनिद्देसो

पठमवग्गो

१२१.

सब्बेसुभूतेसु निधाय दण्डं,अविहेठयं अञ्ञतरम्पि तेसं;

न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो.

सब्बेसु भूतेसु निधाय दण्डन्ति. सब्बेसूति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं – सब्बेसूति. भूतेसूति भूता वुच्चन्ति तसा च थावरा च. तसाति येसं तसिततण्हा अप्पहीना, येसञ्च भयभेरवा अप्पहीना. किंकारणा वुच्चन्ति तसा? ते तसन्ति उत्तसन्ति परितसन्ति भासन्ति सन्तासं आपज्जन्ति, तंकारणा वुच्चन्ति तसा. थावराति येसं तसिततण्हा पहीना, येसञ्च भयभेरवा पहीना. किंकारणा वुच्चन्ति थावरा? ते न तसन्ति न उत्तसन्ति न परितसन्ति न भायन्ति न सन्तासं आपज्जन्ति, तंकारणा वुच्चन्ति थावरा. दण्डन्ति तयो दण्डा – कायदण्डो वचीदण्डो मनोदण्डो. तिविधं कायदुच्चरितं कायदण्डो, चतुब्बिधं वचीदुच्चरितं वचीदण्डो, तिविधं मनोदुच्चरितं मनोदण्डो. सब्बेसु भूतेसु निधाय दण्डन्ति सब्बेसु भूतेसु दण्डं निधाय निदहित्वा.

अविहेठयंअञ्ञतरम्पि तेसन्ति एकमेकम्पि सत्तं पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अन्दुया [अरुया (स्या.), अद्दुया (क.)] वा रज्जुया वा अविहेठयन्तो, सब्बेपि सत्ते पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अन्दुया वा रज्जुया वा अविहेठयन्तोति – अविहेठयं अञ्ञतरम्पि तेसं.

न पुत्तमिच्छेय्य कुतो सहायन्ति. नाति पटिक्खेपो; पुत्ताति चत्तारो पुत्ता – अत्रजो पुत्तो, खेत्तजो पुत्तो, दिन्नको पुत्तो, अन्तेवासिको पुत्तो. सहायन्ति सहाया वुच्चन्ति येहि सह आगमनं फासु, गमनं फासु, गमनागमनं फासु, ठानं फासु, निसज्जनं फासु, सयनं [निपज्जनं (स्या.)] फासु, आलपनं फासु, सल्लपनं फासु, उल्लपनं फासु, समुल्लपनं फासु . न पुत्तमिच्छेय्य कुतोसहायन्ति पुत्तम्पि न इच्छेय्य न सादियेय्य न पत्थयेय्य न पिहयेय्य नाभिजप्पेय्य, कुतो मित्तं वा सन्दिट्ठं वा सम्भत्तं वा सहायं वा इच्छेय्य [इच्छिस्सति (स्या.) एवमीदिसेसु पदेसु अनागतविभत्तिया] सादियेय्य पत्थयेय्य पिहयेय्य अभिजप्पेय्याति – न पुत्तमिच्छेय्य कुतो सहायं.

एको चरे खग्गविसाणकप्पोति. एकोति सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हाय पहानट्ठेन [तण्हापहानट्ठेन (स्या.) महानि. १९१] एको, एकन्तवीतरागोति एको, एकन्तवीतदोसोति एको, एकन्तवीतमोहोति एको, एकन्तनिक्किलेसोति एको, एकायनमग्गं गतोति एको, एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको.

कथं सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको? सो पच्चेकसम्बुद्धो सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारपलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – एवं सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको.

कथं सो पच्चेकसम्बुद्धो अदुतियट्ठेन एको? सो एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि. सो एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको अभिक्कमति, एको पटिक्कमति, एको रहो निसीदति, एको चङ्कमं अधिट्ठाति, एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – एवं सो पच्चेकसम्बुद्धो अदुतियट्ठेन एको.

कथं सो पच्चेकसम्बुद्धो तण्हाय पहानट्ठेन एको? सो एवं एको अदुतियो अप्पमत्तो आतापी पहितत्तो विहरन्तो महापधानं पदहन्तो मारं ससेनकं नमुचिं कण्हं पमत्तबन्धुं विधमेत्वा च तण्हाजालिनिं विसरितं विसत्तिकं पजहि विनोदेसि ब्यन्तीअकासि अनभावंगमेसि.

‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरं;

इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.

‘‘एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;

वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति.

एवं सो पच्चेकसम्बुद्धो तण्हाय पहानट्ठेन एको.

कथं सो पच्चेकसम्बुद्धो एकन्तवीतरागोति एको? रागस्स पहीनत्ता एकन्तवीतरागोति एको, दोसस्स पहीनत्ता एकन्तवीतदोसोति एको, मोहस्स पहीनत्ता एकन्तवीतमोहोति एको, किलेसानं पहीनत्ता एकन्तनिक्किलेसोति एको. एवं सो पच्चेकसम्बुद्धो एकन्तवीतरागोति एको.

कथं सो पच्चेकसम्बुद्धो एकायनमग्गं गतोति एको? एकायनमग्गो वुच्चति चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो.

‘‘एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति.

एवं सो पच्चेकसम्बुद्धो एकायनमग्गं गतोति एको.

कथं सो पच्चेकसम्बुद्धो एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको? बोधि वुच्चति चतूसु मग्गेसु ञाणं. पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि. सो पच्चेकसम्बुद्धो मग्गपच्चेकसम्बुद्धो ञाणपच्चेकसम्बुद्धो ‘‘सब्बे सङ्खारा अनिच्चा’’ति बुज्झि, ‘‘सब्बे सङ्खारा दुक्खा’’ति बुज्झि, ‘‘सब्बे धम्मा अनत्ता’’ति बुज्झि, ‘‘अविज्जापच्चया सङ्खारा’’ति बुज्झि, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति बुज्झि, ‘‘विञ्ञाणपच्चया नामरूप’’न्ति बुज्झि, ‘‘नामरूपपच्चया सळायतन’’न्ति बुज्झि, ‘‘सळायतनपच्चया फस्सो’’ति बुज्झि, ‘‘फस्सपच्चया वेदना’’ति बुज्झि, ‘‘वेदनापच्चया तण्हा’’ति बुज्झि, ‘‘तण्हापच्चया उपादान’’न्ति बुज्झि, ‘‘उपादानपच्चया भवो’’ति बुज्झि, ‘‘भवपच्चया जाती’’ति बुज्झि, ‘‘जातिपच्चया जरामरण’’न्ति बुज्झि; ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’ति बुज्झि, ‘‘सङ्खारनिरोधा विञ्ञाणनिरोधो’’ति बुज्झि, ‘‘विञ्ञाणनिरोधा नामरूपनिरोधो’’ति बुज्झि, ‘‘नामरूपनिरोधा सळायतननिरोधो’’ति बुज्झि, ‘‘सळायतननिरोधा फस्सनिरोधो’’ति बुज्झि, ‘‘फस्सनिरोधा वेदनानिरोधो’’ति बुज्झि, ‘‘वेदनानिरोधा तण्हानिरोधो’’ति बुज्झि, ‘‘तण्हानिरोधा उपादाननिरोधो’’ति बुज्झि, ‘‘उपादाननिरोधा भवनिरोधो’’ति बुज्झि, ‘‘भवनिरोधा जातिनिरोधो’’ति बुज्झि, ‘‘जातिनिरोधा जरामरणनिरोधो’’ति बुज्झि; ‘‘इदं दुक्ख’’न्ति बुज्झि, ‘‘अयं दुक्खसमुदयो’’ति बुज्झि, ‘‘अयं दुक्खनिरोधो’’ति बुज्झि, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति बुज्झि; ‘‘इमे आसवा’’ति बुज्झि, ‘‘अयं आसवसमुदयो’’ति बुज्झि…पे… ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति बुज्झि; ‘‘इमे धम्मा अभिञ्ञेय्या’’ति बुज्झि, ‘‘इमे धम्मा पहातब्बा’’ति बुज्झि, ‘‘इमे धम्मा सच्छिकातब्बा’’ति बुज्झि, ‘‘इमे धम्मा भावेतब्बा’’ति बुज्झि; छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, पञ्चन्नं उपादानक्खन्धानं समुदयञ्च…पे… निस्सरणञ्च बुज्झि, चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति बुज्झि.

अथ वा, यं बुज्झितब्बं अनुबुज्झितब्बं पटिबुज्झितब्बं सम्बुज्झितब्बं अधिगन्तब्बं फस्सितब्बं सच्छिकातब्बं, सब्बं तं तेन पच्चेकबोधिञाणेन बुज्झि अनुबुज्झि पटिबुज्झि सम्बुज्झि अधिगच्छि फस्सेसि सच्छाकासीति एवं सो पच्चेकसम्बुद्धो एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति – एको.

चरेति अट्ठ चरियायो – इरियापथचरिया, आयतनचरिया, सतिचरिया, समाधिचरिया, ञाणचरिया, मग्गचरिया, पत्तिचरिया, लोकत्थचरिया. इरियापथचरियाति चतूसु इरियापथेसु. आयतनचरियाति छसु अज्झत्तिकबाहिरेसु आयतनेसु. सतिचरियाति चतूसु सतिपट्ठानेसु. समाधिचरियाति चतूसु झानेसु. ञाणचरियाति चतूसु अरियसच्चेसु. मग्गचरियाति चतूसु अरियमग्गेसु. पत्तिचरियाति चतूसु सामञ्ञफलेसु. लोकत्थचरियाति तथागतेसु अरहन्तेसु सम्मासम्बुद्धेसु पदेसतो पच्चेकसम्बुद्धेसु पदेसतो सावकेसु. इरियापथचरिया च पणिधिसम्पन्नानं, आयतनचरिया च इन्द्रियेसु गुत्तद्वारानं , सतिचरिया च अप्पमादविहारीनं, समाधिचरिया च अधिचित्तमनुयुत्तानं, ञाणचरिया च बुद्धिसम्पन्नानं, मग्गचरिया च सम्मापटिपन्नानं, पत्तिचरिया च अधिगतफलानं, लोकत्थचरिया च तथागतानं अरहन्तानं सम्मासम्बुद्धानं पदेसतो पच्चेकबुद्धानं पदेसतो सावकानं. इमा अट्ठ चरियायो. अपरापि अट्ठ चरियायो – अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठपेन्तो सतिया चरति, अविक्खेपं करोन्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणचरियाय चरति. एवं पटिपन्नस्स कुसला धम्मा आयापेन्तीति – आयतनचरियाय चरति. एवं पटिपन्नो विसेसमधिगच्छतीति – विसेसचरियाय चरति. इमा अट्ठ चरियायो.

अपरापि अट्ठ चरियायो – दस्सनचरिया च सम्मादिट्ठिया, अभिरोपनचरिया च सम्मासङ्कप्पस्स , परिग्गहचरिया च सम्मावाचाय, समुट्ठानचरिया च सम्माकम्मन्तस्स, वोदानचरिया च सम्माआजीवस्स, पग्गहचरिया च सम्मावायामस्स, उपट्ठानचरिया च सम्मासतिया, अविक्खेपचरिया च सम्मासमाधिस्स. इमा अट्ठ चरियायो.

खग्गविसाणकप्पोति यथा खग्गस्स नाम विसाणं एकं होति अदुतियं, एवमेव सो पच्चेकसम्बुद्धो तक्कप्पो तस्सदिसो तप्पटिभागो. यथा अतिलोणं वुच्चति लोणकप्पो, अतितित्तकं वुच्चति तित्तकप्पो, अतिमधुरं वुच्चति मधुरकप्पो, अतिउण्हं वुच्चति अग्गिकप्पो , अतिसीतलं वुच्चति हिमकप्पो, महाउदकक्खन्धो वुच्चति समुद्दकप्पो, महाभिञ्ञाबलप्पत्तो सावको वुच्चति सत्थुकप्पोति; एवमेव सो पच्चेकसम्बुद्धो तत्थ तक्कप्पो तस्सदिसो तप्पटिभागो एको अदुतियो मुत्तबन्धनो सम्मा लोके चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;

न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो’’ति.

१२२.

संसग्गजातस्सभवन्ति स्नेहा,स्नेहन्वयं दुक्खमिदं पहोति;

आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो.

संसग्गजातस्स भवन्ति स्नेहाति. संसग्गाति द्वे संसग्गा – दस्सनसंसग्गो च सवनसंसग्गो च. कतमो दस्सनसंसग्गो? इधेकच्चो पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं. दिस्वा पस्सित्वा अनुब्यञ्जनसो निमित्तं गण्हाति – केसा वा सोभना [सोभणा (स्या.)] मुखं वा सोभनं अक्खी वा सोभना कण्णा वा सोभना नासा वा सोभना ओट्ठा वा सोभना दन्ता वा सोभना मुखं वा सोभनं गीवा वा सोभना थना वा सोभना उरं वा सोभनं उदरं वा सोभनं कटि वा सोभना ऊरू वा सोभना जङ्घा वा सोभना हत्था वा सोभना पादा वा सोभना अङ्गुलियो वा सोभना नखा वा सोभनाति. दिस्वा पस्सित्वा अभिनन्दति अभिवदति अभिपत्थेति अनुप्पादेति [अनुस्सरति (क.)] अनुबन्धति रागबन्धनं – अयं दस्सनसंसग्गो.

कतमो सवनसंसग्गो? इधेकच्चो सुणाति – ‘‘असुकस्मिं नाम गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति . सुत्वा सुणित्वा अभिनन्दति अभिवदति अभिपत्थेति अनुप्पादेति अनुबन्धति रागबन्धनं – अयं सवनसंसग्गो.

स्नेहाति द्वे स्नेहा – तण्हास्नेहो च दिट्ठिस्नेहो च. कतमो तण्हास्नेहो? यावता तण्हासङ्खातेन सीमकतं [सीमकतं मरियादिकतं (स्या.)] ओधिकतं परियन्तिकतं परिग्गहितं ममायितं – ‘‘इदं मम, एतं मम, एत्तकं मम, एत्तावता मम’’. रूपा सद्दा गन्धा रसा फोट्ठब्बा अत्थरणा पावुरणा दासिदासा अजेळका कुक्कुटसूकरा हत्थिगवास्सवळवा खेत्तं वत्थु हिरञ्ञं सुवण्णं गामनिगमराजधानियो रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च, केवलम्पि महापथविं तण्हावसेन ममायति, यावता अट्ठसततण्हाविचरितं – अयं तण्हास्नेहो.

कतमो दिट्ठिस्नेहो? वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका मिच्छादिट्ठि, दसवत्थुका अन्तग्गाहिकादिट्ठि. या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो [पतिट्ठाहो (क.)] अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो विपरीतग्गाहो विपल्लासग्गाहो मिच्छागाहो अयाथावकस्मिं याथावकन्ति गाहो, यावता द्वासट्ठि दिट्ठिगतानि – अयं दिट्ठिस्नेहो.

संसग्गजातस्स भवन्ति स्नेहाति दस्सनसंसग्गपच्चया च सवनसंसग्गपच्चया च तण्हास्नेहो च दिट्ठिस्नेहो च भवन्ति सम्भवन्ति जायन्ति सञ्जायन्ति निब्बत्तन्ति अभिनिब्बत्तन्ति पातुभवन्तीति – संसग्गजातस्स भवन्ति स्नेहा.

स्नेहन्वयं दुक्खमिदं पहोतीति. स्नेहोति द्वे स्नेहा – तण्हास्नेहो च दिट्ठिस्नेहो च…पे… अयं तण्हास्नेहो…पे… अयं दिट्ठिस्नेहो. दुक्खमिदं पहोतीति इधेकच्चो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति, पाणम्पि हनति, अदिन्नम्पि आदियति, सन्धिम्पि छिन्दति, निल्लोपम्पि [विलोपम्पि (स्या.) पस्स महानि. १७०] हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति, परदारम्पि गच्छति, मुसापि भणति. तमेनं गहेत्वा रञ्ञो दस्सेन्ति – ‘‘अयं, देव, चोरो आगुचारी. इमस्स यं इच्छसि तं दण्डं पणेही’’ति. तमेनं राजा तं परिभासति. सो परिभासपच्चयापि दुक्खं दोमनस्सं [दुक्खदोमनस्सं (स्या.)] पटिसंवेदेति. एतं भयं दुक्खं दोमनस्सं कुतो जातं? तस्स स्नेहपच्चया च नन्दिपच्चया च रागपच्चया च नन्दिरागपच्चया च जातं.

एत्तकेनपि राजा न तुस्सति. तमेनं राजा बन्धापेति – अन्दुबन्धनेन वा रज्जुबन्धनेन वा सङ्खलिकबन्धनेन वा वेत्तबन्धनेन वा लताबन्धनेन वा पक्खेपबन्धनेन वा परिक्खेपबन्धनेन वा गामबन्धनेन वा निगमबन्धनेन वा रट्ठबन्धनेन वा जनपदबन्धनेन वा, अन्तमसो सवचनीयम्पि करोति – ‘‘न ते लब्भा इतो पक्कमितु’’न्ति. सो बन्धनपच्चयापि दुक्खं दोमनस्सं पटिसंवेदेति. एतं भयं दुक्खं दोमनस्सं कुतो जातं? तस्स स्नेहपच्चया च नन्दिपच्चया च रागपच्चया च नन्दिरागपच्चया च जातं.

एत्तकेनपि राजा न तुस्सति. तमेनं राजा तस्सेव [तस्स (स्या.)] धनं आहरापेति – सतं वा सहस्सं वा सतसहस्सं वा. सो धनजानिपच्चयापि दुक्खं दोमनस्सं पटिसंवेदेति. एतं भयं दुक्खं दोमनस्सं कुतो जातं? तस्स स्नेहपच्चया च नन्दिपच्चया च रागपच्चया च नन्दिरागपच्चया च जातं.

एत्तकेनपि राजा न तुस्सति. तमेनं राजा विविधा कम्मकारणा [विविधानि कम्मकरणानि (क.)] कारापेति – कसाहिपि ताळेति, वेत्तेहिपि ताळेति, अड्ढदण्डेहिपि ताळेति, हत्थम्पि छिन्दति, पादम्पि छिन्दति, हत्थपादम्पि छिन्दति, कण्णम्पि छिन्दति, नासम्पि छिन्दति, कण्णनासम्पि छिन्दति, बिलङ्गथालिकम्पि करोति, सङ्खमुण्डिकम्पि करोति , राहुमुखम्पि करोति, जोतिमालिकम्पि करोति, हत्थपज्जोतिकम्पि करोति, एरकवत्तिकम्पि [एरकवट्टिकम्पि (स्या. क.) पस्स म. नि. १.१६९] करोति, चीरकवासिकम्पि करोति, एणेय्यकम्पि करोति, बळिसमंसिकम्पि करोति, कहापणिकम्पि करोति, खारापतच्छिकम्पि [खारापटिच्छिकम्पि (क.)] करोति, पलिघपरिवत्तिकम्पि करोति, पलालपीठकम्पि करोति, तत्तेनपि तेलेन ओसिञ्चति, सुनखेहिपि खादापेति, जीवन्तम्पि सूले उत्तासेति, असिनापि सीसं छिन्दति. सो कम्मकारणपच्चयापि दुक्खं दोमनस्सं पटिसंवेदेति. एतं भयं दुक्खं दोमनस्सं कुतो जातं? तस्स स्नेहपच्चया च नन्दिपच्चया च रागपच्चया च नन्दिरागपच्चया च जातं. राजा इमेसं चतुन्नं दण्डानं इस्सरो.

सो सकेन कम्मेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. तमेनं निरयपाला पञ्चविधबन्धनं नाम कम्मकारणं करोन्ति [कारेन्ति (स्या. क.) पस्स म. नि. ३.२६७] – तत्तं अयोखिलं हत्थे गमेन्ति, तत्तं अयोखिलं दुतिये हत्थे गमेन्ति, तत्तं अयोखिलं पादे गमेन्ति, तत्तं अयोखिलं दुतिये पादे गमेन्ति, तत्तं अयोखिलं मज्झे उरस्मिं गमेन्ति. सो तत्थ दुक्खा तिब्बा [तिप्पा (स्या.)] खरा कटुका वेदना वेदेति; न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोति. एतं भयं दुक्खं दोमनस्सं कुतो जातं? तस्स स्नेहपच्चया च नन्दिपच्चया च रागपच्चया च नन्दिरागपच्चया च जातं.

तमेनं निरयपाला संवेसेत्वा [संवेसित्वा (स्या. क.) पस्स म. नि. ३.२६७] कुठारीहि [कुधारीहि (स्या. क.)] तच्छन्ति…पे… तमेनं निरयपाला उद्धंपादं अधोसिरं गहेत्वा वासीहि तच्छन्ति. तमेनं निरयपाला रथे योजेत्वा आदित्ताय पथविया सम्पज्जलिताय सजोतिभूताय [सञ्जोतिभूताय (स्या.)] सारेन्तिपि पच्चासारेन्तिपि. तमेनं निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्जलितं सजोतिभूतं आरोपेन्तिपि ओरोपेन्तिपि. तमेनं निरयपाला उद्धंपादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति आदित्ताय सम्पज्जलिताय सजोतिभूताय. सो तत्थ फेणुद्देहकं पच्चति. सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति. सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति; न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति. एतं भयं दुक्खं दोमनस्सं कुतो जातं? तस्स स्नेहपच्चया च नन्दिपच्चया च रागपच्चया च नन्दिरागपच्चया च जातं.

तमेनं निरयपाला महानिरये पक्खिपन्ति. सो खो पन महानिरयो –

चतुक्कण्णो चतुद्वारो, विभत्तो भागसो मितो;

अयोपाकारपरियन्तो, अयसा पटिकुज्जितो.

तस्स अयोमया भूमि, जलिता तेजसा युता;

समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.

कदरियातपना [कदरिया तापना (क.) महानि. १७०] घोरा, अच्चिमन्तो दुरासदा;

लोमहंसनरूपा च, भेस्मा पटिभया दुखा.

पुरत्थिमाय च भित्तिया, अच्चिक्खन्धो समुट्ठितो;

डहन्तो पापकम्मन्ते, पच्छिमाय पटिहञ्ञति.

पच्छिमाय च भित्तिया, अच्चिक्खन्धो समुट्ठितो;

डहन्तो पापकम्मन्ते, पुरिमाय पटिहञ्ञति.

दक्खिणाय च भित्तिया, अच्चिक्खन्धो समुट्ठितो;

डहन्तो पापकम्मन्ते, उत्तराय पटिहञ्ञति.

उत्तराय च भित्तिया, अच्चिक्खन्धो समुट्ठितो;

डहन्तो पापकम्मन्ते, दक्खिणाय पटिहञ्ञति.

हेट्ठतो च समुट्ठाय, अच्चिक्खन्धो भयानको;

डहन्तो पापकम्मन्ते, छदनस्मिं पटिहञ्ञति.

छदनम्हा समुट्ठाय, अच्चिक्खन्धो भयानको;

डहन्तो पापकम्मन्ते, भूमियं पटिहञ्ञति.

अयोकपालमादित्तं, सन्तत्तं जलितं यथा;

एवं अवीचिनिरयो, हेट्ठा उपरि पस्सतो.

तत्थ सत्ता महालुद्दा, महाकिब्बिसकारिनो;

अच्चन्तपापकम्मन्ता, पच्चन्ति न च मिय्यरे [मीयरे (क.)].

जातवेदसमो कायो, तेसं निरयवासिनं;

पस्स कम्मानं दळ्हत्तं, न भस्मा होति नपि मसि.

पुरत्थिमेनपि धावन्ति, ततो धावन्ति पच्छिमं;

उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणं.

यं यं दिसं पधावन्ति, तं तं द्वारं पिधीयति;

अभिनिक्खमितासा ते, सत्ता मोक्खगवेसिनो.

न ते ततो निक्खमितुं, लभन्ति कम्मपच्चया;

तेसञ्च पापकम्मन्तं, अविपक्कं कतं बहुन्ति.

एतं भयं दुक्खं दोमनस्सं कुतो जातं? तस्स स्नेहपच्चया च नन्दिपच्चया च रागपच्चया च नन्दिरागपच्चया च जातं.

यानि च नेरयिकानि दुक्खानि यानि च तिरच्छानयोनिकानि दुक्खानि यानि च पेत्तिविसयिकानि दुक्खानि यानि च मानुसिकानि दुक्खानि, तानि कुतो जातानि कुतो सञ्जातानि कुतो निब्बत्तानि कुतो अभिनिब्बत्तानि कुतो पातुभूतानि? तस्स स्नेहपच्चया च नन्दिपच्चया च रागपच्चया च नन्दिरागपच्चया च भवन्ति सम्भवन्ति जायन्ति सञ्जायन्ति निब्बत्तन्ति अभिनिब्बत्तन्ति पातुभवन्तीति – स्नेहन्वयं दुक्खमिदं पहोति.

आदीनवंस्नेहजं पेक्खमानोति. स्नेहोति द्वे स्नेहा – तण्हास्नेहो च दिट्ठिस्नेहो च…पे… अयं तण्हास्नेहो…पे… अयं दिट्ठिस्नेहो. आदीनवं स्नेहजं पेक्खमानोति तण्हास्नेहो च दिट्ठिस्नेहो च आदीनवं स्नेहजं पेक्खमानो दक्खमानो ओलोकयमानो निज्झायमानो उपपरिक्खमानोति – आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘संसग्गजातस्स भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति;

आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति.

१२३.

मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो[पटिबन्धचित्तो (क.)];

एतं भयं सन्थवे[सन्धवे (क.)]पेक्खमानो, एको चरे खग्गविसाणकप्पो.

मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तोति. मित्ताति द्वे मित्ता – अगारिकमित्तो च अनागारिकमित्तो [पब्बजितमित्तो (क.) एवमुपरिपि] च. कतमो अगारिकमित्तो? इधेकच्चो दुद्ददं ददाति, दुच्चजं चजति, दुक्करं करोति, दुक्खमं खमति, गुय्हमस्स आचिक्खति, गुय्हमस्स परिगूहति [परिगुय्हति (स्या. क.)], आपदासु न विजहति, जीवितम्पिस्स अत्थाय परिच्चत्तं होति, खीणे नातिमञ्ञति – अयं अगारिकमित्तो.

कतमो अनागारिकमित्तो? इध भिक्खु पियो च होति मनापो च गरु च भावनीयो च वत्ता च वचनक्खमो च गम्भीरञ्च कथं कत्ता, नो च अट्ठाने नियोजेति अधिसीले समादपेति, चतुन्नं सतिपट्ठानानं भावनानुयोगे समादपेति, चतुन्नं सम्मप्पधानानं…पे… चतुन्नं इद्धिपादानं… पञ्चन्नं इन्द्रियानं… पञ्चन्नं बलानं… सत्तन्नं बोज्झङ्गानं… अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगे समादपेति – अयं अनागारिकमित्तो.

सुहज्जा वुच्चन्ति येहि सह आगमनं फासु गमनं फासु ठानं फासु निसज्जनं [निसज्जा (क.)] फासु सयनं फासु आलपनं फासु सल्लपनं फासु उल्लपनं फासु समुल्लपनं फासु. मित्ते सुहज्जे अनुकम्पमानो हापेति अत्थन्ति मित्ते च सुहज्जे च सन्दिट्ठे च सम्भत्ते च सहाये च अनुकम्पमानो अनुपेक्खमानो अनुगण्हमानो अत्तत्थम्पि परत्थम्पि उभयत्थम्पि हापेति, दिट्ठधम्मिकम्पि अत्थं हापेति, सम्परायिकम्पि अत्थं हापेति, परमत्थम्पि हापेति पहापेति परिहापेति परिधंसेति परिवज्जेति [परिसज्जेति (स्या.)] अन्तरधापेतीति – मित्ते सुहज्जे अनुकम्पमानो हापेति अत्थं.

पटिबद्धचित्तोति द्वीहि कारणेहि पटिबद्धचित्तो होति – अत्तानं वा नीचं ठपेन्तो परं उच्चं ठपेन्तो पटिबद्धचित्तो होति, अत्तानं वा उच्चं ठपेन्तो परं नीचं ठपेन्तो पटिबद्धचित्तो होति. कथं अत्तानं नीचं ठपेन्तो परं उच्चं ठपेन्तो पटिबद्धचित्तो होति? तुम्हे मे बहूपकारा, अहं तुम्हे निस्साय लभामि चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं. यम्पि [येपि (क.) एवं चूळनि. खग्गविसाणसुत्तनिद्देस १५१] मे अञ्ञे दातुं वा कातुं वा मञ्ञन्ति तुम्हे निस्साय तुम्हे सम्पस्सन्ता. यम्पि मे पोराणं मातापेत्तिकं नामगोत्तं, तम्पि मे अन्तरहितं. तुम्हेहि अहं ञायामि – असुकस्स कुलुपको, असुकाय कुलुपकोति . एवं अत्तानं नीचं ठपेन्तो परं उच्चं ठपेन्तो पटिबद्धचित्तो होति.

कथं अत्तानं उच्चं ठपेन्तो परं नीचं ठपेन्तो पटिबद्धचित्तो होति? अहं तुम्हाकं बहूपकारो, तुम्हे मं आगम्म बुद्धं सरणं गता, धम्मं सरणं गता, सङ्घं सरणं गता, पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसुमिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जपमादट्ठाना पटिविरता; अहं तुम्हाकं उद्देसं देमि, परिपुच्छं देमि, उपोसथं आचिक्खामि, नवकम्मं अधिट्ठामि. अथ पन तुम्हे मं उज्झित्वा [परिच्चजित्वा (स्या.)] अञ्ञे सक्करोथ गरुं करोथ मानेथ पूजेथाति. एवं अत्तानं उच्चं ठपेन्तो परं नीचं ठपेन्तो पटिबद्धचित्तो होतीति – मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो.

एतं भयं सन्थवे पेक्खमानोति. भयन्ति जातिभयं जराभयं ब्याधिभयं मरणभयं राजभयं चोरभयं अग्गिभयं उदकभयं अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयं ऊमिभयं कुम्भिलभयं आवट्टभयं सुसुमारभयं [सुंसुमारभयं (स्या.)] आजीविकभयं असिलोकभयं परिससारज्जभयं मदनभयं भयानकं छम्भितत्तं लोमहंसो चेतसो उब्बेगो उत्रासो. सन्थवेति द्वे सन्थवा – तण्हासन्थवो च दिट्ठिसन्थवो च…पे… अयं तण्हासन्थवो…पे… अयं दिट्ठिसन्थवो. एतं भयं सन्थवे पेक्खमानोति एतं भयं सन्थवे पेक्खमानो दक्खमानो ओलोकयमानो निज्झायमानो उपपरिक्खमानोति – एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो;

एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति.

१२४.

वंसो विसालोव यथा विसत्तो,पुत्तेसु दारेसु च या अपेक्खा;

वंसक्कळीरोव[वंसे कळीरोव (क.)]असज्जमानो, एको चरे खग्गविसाणकप्पो.

वंसो विसालोव यथा विसत्तोति वंसो वुच्चति वेळुगुम्बो. यथा वेळुगुम्बस्मिं पोराणका वंसा सत्ता [वेळुगुम्बस्मिं कण्टका जटिता संसिब्बिता (स्या.)] विसत्ता आसत्ता लग्गा लग्गिता पलिबुद्धा, एवमेव विसत्तिका वुच्चति तण्हा. यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दिरागो चित्तस्स सारागो इच्छा मुच्छा अज्झोसानं गेधो पलिगेधो सङ्गो पङ्को एजा माया जनिका सञ्जननी सिब्बिनी जालिनी सरिता विसत्तिका सुत्तं विसटा आयूहनी दुतिया पणिधि भवनेत्ति वनं वनथो सन्थवो सिनेहो अपेक्खा पटिबन्धु आसा आसीसना आसीसितत्तं रूपासा सद्दासा गन्धासा रसासा फोट्ठब्बासा लाभासा धनासा पुत्तासा जीवितासा जप्पा पजप्पा अभिजप्पा जप्पना जप्पितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्जिकता साधुकम्यता अधम्मरागो विसमलोभो निकन्ति निकामना पत्थना पिहना सम्पत्थना कामतण्हा भवतण्हा विभवतण्हा रूपतण्हा अरूपतण्हा निरोधतण्हा रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा ओघो योगो गन्थो उपादानं आवरणं नीवरणं छदनं बन्धनं उपक्किलेसो अनुसयो परियुट्ठानं लता वेविच्छं दुक्खमूलं दुक्खनिदानं दुक्खप्पभवो मारपासो मारबळिसं मारविसयो मारनिवासो मारबन्धनं तण्हानदी तण्हाजालं तण्हागद्दुलं तण्हासमुद्दो अभिज्झा लोभो अकुसलमूलं.

विसत्तिकाति केनट्ठेन विसत्तिका? विसालाति विसत्तिका विसताति विसत्तिका, विसटाति विसत्तिका, विसमाति विसत्तिका, विसक्कतीति विसत्तिका, विसंहरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका. विसाला वा पन तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे कुले गणे आवासे लाभे यसे पसंसाय सुखे चीवरे पिण्डपाते सेनासने गिलानपच्चयभेसज्जपरिक्खारे कामधातुया रूपधातुया अरूपधातुया कामभवे रूपभवे अरूपभवे सञ्ञाभवे असञ्ञाभवे नेवसञ्ञानासञ्ञाभवे एकवोकारभवे चतुवोकारभवे पञ्चवोकारभवे अतीते अनागते पच्चुप्पन्ने दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु विसता वित्थताति – विसत्तिकाति – वंसो विसालोव यथा विसत्तो.

पुत्तेसु दारेसु च या अपेक्खाति. पुत्ताति चत्तारो पुत्ता – अत्रजो पुत्तो, खेत्तजो पुत्तो, दिन्नको पुत्तो, अन्तेवासिको पुत्तो. दारा वुच्चन्ति भरियायो. अपेक्खा वुच्चन्ति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलन्ति – पुत्तेसु दारेसु च या अपेक्खा.

वंसक्कळीरोव असज्जमानोति वंसो वुच्चति वेळुगुम्बो. यथा वेळुगुम्बस्मिं तरुणका कळीरका [तरुणकळीरा (स्या.)] असत्ता अलग्गा अगधिता [अपलिवेट्ठिता (स्या.)] अपलिबुद्धा निक्खन्ता निस्सटा विप्पमुत्ता एवमेव. सज्जाति द्वे सज्जना – तण्हासज्जना च दिट्ठिसज्जना च…पे… अयं तण्हासज्जना…पे… अयं दिट्ठिसज्जना. तस्स पच्चेकसम्बुद्धस्स तण्हासज्जना पहीना, दिट्ठिसज्जना पटिनिस्सट्ठा. तण्हासज्जनाय पहीनत्ता दिट्ठिसज्जनाय पटिनिस्सट्ठत्ता सो पच्चेकसम्बुद्धो रूपे न सज्जति सद्दे न सज्जति गन्धे न सज्जति रसे न सज्जति फोट्ठब्बे न सज्जति कुले…पे… गणे… आवासे… लाभे… यसे… पसंसाय… सुखे… चीवरे… पिण्डपाते… सेनासने… गिलानपच्चयभेसज्जपरिक्खारे… कामधातुया… रूपधातुया… अरूपधातुया… कामभवे… रूपभवे… अरूपभवे… सञ्ञाभवे… असञ्ञाभवे… नेवसञ्ञानासञ्ञाभवे… एकवोकारभवे… चतुवोकारभवे… पञ्चवोकारभवे… अतीते… अनागते… पच्चुप्पन्ने… दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु न सज्जति न गण्हाति न बज्झति न पलिबज्झति न मुच्छति; निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – वंसक्कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा;

वंसक्कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो’’ति.

१२५.

मिगो अरञ्ञम्हि यथा अबद्धो[अबन्धो (स्या. क.)], येनिच्छकं गच्छति गोचराय;

विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.

मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचरायाति. मिगोति द्वे मिगा – एणिमिगो च पसदमिगो च. यथा आरञ्ञिको [आरञ्ञको (स्या. क.)] मिगो अरञ्ञे पवने चरमानो [अरञ्ञे वसमानो (स्या.)] विस्सत्थो गच्छति विस्सत्थो तिट्ठति विस्सत्थो निसीदति विस्सत्थो सेय्यं कप्पेति.

वुत्तञ्हेतं भगवता – ‘‘सेय्यथापि, भिक्खवे, आरञ्ञिको मिगो अरञ्ञे पवने चरमानो विस्सत्थो गच्छति विस्सत्थो तिट्ठति विस्सत्थो निसीदति विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो, भिक्खवे, लुद्दस्स. एवमेव खो, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि मारं, अपदं [परं (क.) म. नि. १.२७१] वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’.

‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति . अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’.

‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’.

‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’.

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’.

‘‘पुन चपरं, भिक्खवे , भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति…पे….

‘‘पुन चपरं, भिक्खवे, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति…पे….

‘‘पुन चपरं, भिक्खवे, सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति…पे….

‘‘पुन चपरं, भिक्खवे, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, ‘भिक्खु अन्धमकासि मारं, अपदं वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो’, तिण्णो लोके विसत्तिकं. सो विस्सत्थो गच्छति विस्सत्थो तिट्ठति विस्सत्थो निसीदति विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो, भिक्खवे, पापिमतो’’ति – मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय.

विञ्ञू नरो सेरितं पेक्खमानोति. विञ्ञूति पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. नरोति सत्तो माणवो पोसो पुग्गलो जीवो जागु जन्तु इन्दगु मनुजो. सेरीति द्वे सेरी – धम्मोपि सेरी पुग्गलोपि सेरी. कतमो धम्मो सेरी? चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो – अयं धम्मो सेरी. कतमो पुग्गलो सेरी? यो इमिना सेरिना धम्मेन समन्नागतो, सो वुच्चति पुग्गलो सेरी. विञ्ञू नरो सेरितं पेक्खमानोति विञ्ञू नरो सेरितं धम्मं पेक्खमानो, दक्खमानो ओलोकयमानो निज्झायमानो उपपरिक्खमानोति – विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय;

विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति.

१२६.

आमन्तना होति सहायमज्झे,वासे ठाने गमने चारिकाय;

अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.

आमन्तना होति सहायमज्झे, वासे ठाने गमने चारिकायाति सहाया वुच्चन्ति येहि सह आगमनं फासु गमनं फासु गमनागमनं फासु ठानं फासु निसज्जनं फासु सयनं फासु आलपनं फासु सल्लपनं फासु उल्लपनं फासु समुल्लपनं फासु. आमन्तना होति सहायमज्झे, वासे ठाने गमने चारिकायाति सहायमज्झे वासेपि ठानेपि गमनेपि चारिकायपि अत्तत्थमन्तना परत्थमन्तना उभयत्थमन्तना दिट्ठधम्मिकत्थमन्तना सम्परायिकत्थमन्तना परमत्थमन्तना [उभयत्थमन्तना (क.)] ति – आमन्तना होति सहायमज्झे, वासे ठाने गमने चारिकाय.

अनभिज्झितं सेरितं पेक्खमानोति अनभिज्झितं एतं वत्थु बालानं असप्पुरिसानं तित्थियानं तित्थयसावकानं, यदिदं – भण्डुकासायवत्थवसनता. अभिज्झितं एतं वत्थु पण्डितानं सप्पुरिसानं बुद्धसावकानं पच्चेकबुद्धानं, यदिदं – भण्डुकासायवत्थवसनता. सेरीति द्वे सेरी – धम्मोपि सेरी पुग्गलोपि सेरी. कतमो धम्मो सेरी? चत्तारो सतिपट्ठाना …पे… अरियो अट्ठङ्गिको मग्गो – अयं धम्मो सेरी. कतमो पुग्गलो सेरी? यो इमिना सेरिना धम्मेन समन्नागतो, सो वुच्चति पुग्गलो सेरी. अनभिज्झितं सेरितं पेक्खमानोति सेरितं धम्मं पेक्खमानो दक्खमानो ओलोकयमानो निज्झायमानो उपपरिक्खमानोति – अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘आमन्तना होति सहायमज्झे, वासे ठाने गमने चारिकाय;

अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति.

१२७.

खिड्डा[खिट्टा (क.)]रती होति सहायमज्झे,पुत्तेसु च विपुलं होति पेमं;

पियविप्पयोगं[विप्पयोगम्पि (क.)]विजिगुच्छमानो, एकोचरे खग्गविसाणकप्पो.

खिड्डा रती होति सहायमज्झेति. खिड्डाति द्वे खिड्डा – कायिका च खिड्डा वाचसिका च खिड्डा. कतमा कायिका खिड्डा? हत्थीहिपि कीळन्ति, अस्सेहिपि कीळन्ति, रथेहिपि कीळन्ति, धनूहिपि कीळन्ति, थरूहिपि कीळन्ति, अट्ठपदेहिपि कीळन्ति, दसपदेहिपि कीळन्ति, आकासेपि कीळन्ति, परिहारपथेपि कीळन्ति, सन्तिकायपि कीळन्ति, खलिकायपि कीळन्ति, घटिकायपि कीळन्ति, सलाकहत्थेनपि कीळन्ति, अक्खेनपि कीळन्ति, पङ्गचीरेनपि कीळन्ति, वङ्ककेनपि कीळन्ति, मोक्खचिकायपि कीळन्ति, चिङ्गुलकेनपि कीळन्ति, पत्ताळ्हकेनपि कीळन्ति, रथकेनपि कीळन्ति, धनुकेनपि कीळन्ति, अक्खरिकायपि कीळन्ति, मनेसिकायपि कीळन्ति, यथावज्जेनपि कीळन्ति. अयं कायिका खिड्डा.

कतमा वाचसिका खिड्डा? मुखभेरिकं मुखालम्बरं मुखडिण्डिमकं [मुखदेण्डिमकं (स्या.), मुखदिन्दिमकं (क.)] मुखचलिमकं मुखकेरकं [मुखभेरुकं (स्या.)] मुखदद्दरिकं नाटकं लासं गीतं दवकम्मं. अयं वाचसिका खिड्डा.

रतीति अनुक्कण्ठिताधिवचनमेतं रतीति. सहाया वुच्चन्ति येहि सह आगमनं फासु गमनं फासु गमनागमनं फासु ठानं फासु निसज्जनं फासु सयनं फासु आलपनं फासु सल्लपनं फासु उल्लपनं फासु समुल्लपनं फासु. खिड्डा रती होति सहायमज्झेति खिड्डा च रति च सहायमज्झे होतीति – खिड्डा रती होति सहायमज्झे.

पुत्तेसुच विपुलं होति पेमन्ति. पुत्ताति चत्तारो पुत्ता – अत्रजो पुत्तो, खेत्तजो पुत्तो , दिन्नको पुत्तो, अन्तेवासिको पुत्तो. पुत्तेसु च विपुलं होतिं पेमन्ति पुत्तेसु च अधिमत्तं होति पेमन्ति – पुत्तेसु च विपुलं होति पेमं.

पियविप्पयोगं विजिगुच्छमानोति द्वे पिया – सत्ता वा सङ्खारा वा. कतमे सत्ता पिया? इध यस्स ते होन्ति अत्थकामा हितकामा फासुकामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा पुत्तो वा धीता वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा, इमे सत्ता पिया.

कतमे सङ्खारा पिया? मनापिका रूपा मनापिका सद्दा मनापिका गन्धा मनापिका रसा मनापिका फोट्ठब्बा, इमे सङ्खारा पिया. पियविप्पयोगं विजिगुच्छमानोति पियानं विप्पयोगं विजिगुच्छमानो अट्टियमानो हरायमानोति – पियविप्पयोगं विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘खिड्डा रती होति सहायमज्झे, पुत्तेसु च विपुलं होति पेमं;

पियविप्पयोगं विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो’’ति.

१२८.

चातुद्दिसोअप्पटिघो च होति,सन्तुस्समानो इतरीतरेन;

परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो.

चातुद्दिसो अप्पटिघो च होतीति. चातुद्दिसोति सो पच्चेकसम्बुद्धो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन [अब्यापज्झेन (स्या.) पस्स दी. नि. ३.३०८] फरित्वा विहरति. करुणासहगतेन…पे… मुदितासहगतेन…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं…पे… अब्यापज्जेन फरित्वा विहरति. चातुद्दिसो अप्पटिघो च होतीति मेत्ताय भावितत्ता ये पुरत्थिमाय दिसाय सत्ता ते अप्पटिकूला [अप्पटिकुला (बहूसु)] होन्ति, ये दक्खिणाय दिसाय सत्ता ते अप्पटिकूला होन्ति , ये पच्छिमाय दिसाय सत्ता ते अप्पटिकूला होन्ति, ये उत्तराय दिसाय सत्ता ते अप्पटिकूला होन्ति, ये पुरत्थिमाय अनुदिसाय सत्ता ते अप्पटिकूला होन्ति, ये दक्खिणाय अनुदिसाय सत्ता ते अप्पटिकूला होन्ति, ये पच्छिमाय अनुदिसाय सत्ता ते अप्पटिकूला होन्ति, ये उत्तराय अनुदिसाय सत्ता ते अप्पटिकूला होन्ति, ये हेट्ठिमाय दिसाय सत्ता ते अप्पटिकूला होन्ति, ये उपरिमाय दिसाय सत्ता ते अप्पटिकूला होन्ति, ये दिसासु विदिसासु सत्ता ते अप्पटिकूला होन्ति; करुणाय भावितत्ता मुदिताय भावितत्ता उपेक्खाय भावितत्ता ये पुरत्थिमाय दिसाय सत्ता ते अप्पटिकूला होन्ति…पे… ये दिसासु विदिसासु सत्ता ते अप्पटिकूला होन्तीति – चातुद्दिसो अप्पटिघो च होति.

सन्तुस्समानोइतरीतरेनाति सो पच्चेकसम्बुद्धो सन्तुट्ठो होति इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी, न च चीवरहेतु अनेसनं अप्पतिरूपं [अप्पटिरूपं (स्या.)] आपज्जति. अलद्धा च चीवरं न परितस्सति, लद्धा च चीवरं अगधितो अमुच्छितो अनज्झापसन्नो [अनज्झोपन्नो (स्या.)] आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. ताय च पन इतरीतरचीवरसन्तुट्ठिया नेवत्तानुक्कंसेति न परं वम्भेति. यो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो, अयं वुच्चति पच्चेकसम्बुद्धो पोराणे अग्गञ्ञे अरियवंसे ठितो. सन्तुट्ठो होति इतरीतरेन पिण्डपातेन…पे…

सन्तुट्ठो होति इतरीतरेन सेनासनेन…पे… सन्तुट्ठो होति इतरीतरेन गिलानपच्चयभेसज्जपरिक्खारेन, इतरीतरगिलानपच्चयभेसज्जपरिक्खारसन्तुट्ठिया च वण्णवादी, न च गिलानपच्चयभेसज्जपरिक्खारहेतु अनेसनं अप्पतिरूपं आपज्जति. अलद्धा च गिलानपच्चयभेसज्जपरिक्खारानं न परितस्सति. लद्धा च गिलानपच्चयभेसज्जपरिक्खारं अगधितो अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. ताय च इतरीतरगिलानपच्चयभेसज्जपरिक्खारसन्तुट्ठिया नेवत्तानुक्कंसेति न परं वम्भेति. यो हि तत्थ दक्खो अनलसो सम्पजानो पतिस्सतो, अयं वुच्चति पच्चेकसम्बुद्धो पोराणे अग्गञ्ञे अरियवंसे ठितोति – सन्तुस्समानो इतरीतरेन.

परिस्सयानंसहिता अछम्भीति. परिस्सयाति द्वे परिस्सया – पाकटपरिस्सया च पटिच्छन्नपरिस्सया च. कतमे पाकटपरिस्सया? सीहा ब्यग्घा दीपी अच्छा तरच्छा कोका महिंसा [गोमहिसा (स्या.) महानि. ५] हत्थी अही विच्छिका सतपदी, चोरा वा अस्सु मानवा वा कतकम्मा वा अकतकम्मा वा, चक्खुरोगो सोतरोगो घानरोगो जिव्हारोगो कायरोगो सीसरोगो कण्णरोगो मुखरोगो दन्तरोगो कासो सासो पिनासो डाहो जरो कुच्छिरोगो मुच्छा पक्खन्दिका सूला विसूचिका कुट्ठं गण्डो किलासो सोसो अपमारो दद्दु कण्डु कच्छु रखसा वितच्छिका लोहितपित्तं मधुमेहो अंसा पिळका भगन्दला, पित्तसमुट्ठाना आबाधा सेम्हसमुट्ठाना आबाधा वातसमुट्ठाना आबाधा सन्निपातिका आबाधा उतुपरिणामजा आबाधा विसमपरिहारजा आबाधा ओपक्कमिका आबाधा कम्मविपाकजा आबाधा, सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो डंसमकसवातातपसरीसपसम्फस्सा इति वा. इमे वुच्चन्ति पाकटपरिस्सया.

कतमे पटिच्छन्नपरिस्सया? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं कामच्छन्दनीवरणं ब्यापादनीवरणं थिनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं विचिकिच्छानीवरणं रागो दोसो मोहो कोधो उपनाहो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यं थम्भो सारम्भो मानो अतिमानो मदो पमादो, सब्बे किलेसा सब्बे दुच्चरिता सब्बे दरथा सब्बे परिळाहा सब्बे सन्तापा सब्बाकुसलाभिसङ्खारा. इमे वुच्चन्ति पटिच्छन्नपरिस्सया.

परिस्सयाति केनट्ठेन परिस्सया? परिसहन्तीति परिस्सया, परिहानाय संवत्तन्तीति परिस्सया, तत्रासयाति परिस्सया. कथं परिसहन्तीति परिस्सया? ते परिस्सया तं पुग्गलं सहन्ति परिसहन्ति अभिभवन्ति अज्झोत्थरन्ति परियादियन्ति मद्दन्ति. एवं परिसहन्तीति – परिस्सया.

कथं परिहानाय संवत्तन्तीति परिस्सया? ते परिस्सया कुसलानं धम्मानं अन्तरायाय परिहानाय संवत्तन्ति. कतमेसं कुसलानं धम्मानं? सम्मापटिपदाय अनुलोमपटिपदाय अपच्चनीकपटिपदाय अन्वत्थपटिपदाय धम्मानुधम्मपटिपदाय सीलेसु परिपूरकारिताय इन्द्रियेसु गुत्तद्वारताय भोजने मत्तञ्ञुताय जागरियानुयोगस्स सतिसम्पजञ्ञस्स चतुन्नं सतिपट्ठानानं भावनानुयोगस्स, चतुन्नं सम्मप्पधानानं… चतुन्नं इद्धिपादानं… पञ्चन्नं इन्द्रियानं… पञ्चन्नं बलानं… सत्तन्नं बोज्झङ्गानं… अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगस्स – इमेसं कुसलानं धम्मानं अन्तरायाय परिहानाय संवत्तन्ति. एवं परिहानाय संवत्तन्तीति – परिस्सया.

कथं तत्रासयाति परिस्सया? तत्थेते [तत्र ते (क.)] पापका अकुसला धम्मा उप्पज्जन्ति अत्तभावसन्निस्सया. यथा बिले बिलासया पाणा सयन्ति, दके दकासया [उदके उदकासया (स्या.)] पाणा सयन्ति, वने वनासया पाणा सयन्ति , रुक्खे रुक्खासया पाणा सयन्ति; एवमेव तत्थेते पापका अकुसला धम्मा उप्पज्जन्ति अत्तभावसन्निस्सयाति. एवम्पि तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता – ‘‘सान्तेवासिको, भिक्खवे, भिक्खु साचरियको दुक्खं न फासु विहरति. कथञ्च, भिक्खवे, भिक्खु सान्तेवासिको साचरियको दुक्खं न फासु विहरति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा उप्पज्जन्ति ये पापका अकुसला धम्मा, सरसङ्कप्पा संञ्ञोजनीया [सञ्ञोजनिका (क.)], त्यस्स अन्तो वसन्ति अन्वास्सवन्ति पापका अकुसला धम्माति. तस्मा सान्तेवासिको वुच्चति. तेन समुदाचरेन समुदाचरन्ति नं पापका अकुसला धम्माति. तस्मा साचरियकोति वुच्चति.

‘‘पुन चपरं, भिक्खवे, भिक्खुनो सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय उप्पज्जन्ति ये पापका अकुसला धम्मा सरसङ्कप्पा संयोजनीया, त्यस्स अन्तो वसन्ति अन्वास्सवन्ति पापका अकुसला धम्माति. तस्मा सान्तेवासिकोति वुच्चति. तेन समुदाचरेन समुदाचरन्ति नं पापका अकुसला धम्माति. तस्मा साचरियकोति वुच्चति. एवं खो, भिक्खवे, भिक्खु सान्तेवासिको साचरियको दुक्खं न फासु विहरती’’ति. एवम्पि, तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता – ‘‘तयोमे, भिक्खवे, अन्तरामला अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका. कतमे तयो ? लोभो, भिक्खवे, अन्तरामलो [अन्तरामलं (स्या. क.) पस्स इतिवु. ८८] अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको, दोसो, भिक्खवे…पे… मोहो, भिक्खवे, अन्तरामलो अन्तराअमित्तो अन्तरासपत्तो अन्तरावधको अन्तरापच्चत्थिको. इमे खो, भिक्खवे, तयो अन्तरामला अन्तराअमित्ता अन्तरासपत्ता अन्तरावधका अन्तरापच्चत्थिका’’ति.

अनत्थजननो लोभो, लोभो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;

अन्धतमं तदा होति, यं लोभो सहते नरं.

अनत्थजननो दोसो, दोसो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

दुट्ठो अत्थं न जानाति, दुट्ठो धम्मं न पस्सति;

अन्धतमं तदा होति, यं दोसो सहते नरं.

अनत्थजननो मोहो, मोहो चित्तप्पकोपनो;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

मूळ्हो अत्थं न जानाति, मूळ्हो धम्मं न पस्सति;

अन्धतमं तदा होति, यं मोहो सहते नरन्ति.

एवम्पि, तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता – ‘‘तयो खो, महाराज, पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराय . कतमे तयो? लोभो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय; दोसो खो, महाराज…पे… मोहो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय. इमे खो, महाराज, तयो पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराय.

‘‘लोभो दोसो च मोहो च, पुरिसं पापचेतसं;

हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति [सफलन्ति (क.) पस्स इतिवु. ५०].

एवम्पि, तत्रासयाति – परिस्सया.

वुत्तञ्हेतं भगवता –

‘‘रागो च दोसो च इतोनिदाना, अरती रती लोमहंसो इतोजा;

इतो समुट्ठाय मनोवितक्का, कुमारका धङ्कमिवोस्सजन्ती’’ति [चङ्कमिवोस्सज्जन्तीति (स्या. क.) पस्स सु. नि. २७३-२७४].

एवम्पि, तत्रासयाति – परिस्सया.

परिस्सयानं सहिताति परिस्सये सहिता आराधिता अज्झोत्थरिता परियादिता पटिनिस्सताति – परिस्सयानं सहिता. अछम्भीति सो पच्चेकसम्बुद्धो अभीरू अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसो विहरतीति – परिस्सयानं सहिता अच्छम्भी, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘चातुद्दिसो अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;

परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो’’ति.

१२९.

दुस्सङ्गहापब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;

अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो.

दुस्सङ्गहा पब्बजितापि एकेति पब्बजितापि इधेकच्चे निस्सयेपि दिय्यमाने उद्देसेपि दिय्यमाने परिपुच्छायपि [परिपुच्छेपि (क.)] दिय्यमाने चीवरेपि दिय्यमाने पत्तेपि दिय्यमाने लोहथालकेपि दिय्यमाने धम्मकरणेपि [धम्मकरकेपि (स्या.)] दिय्यमाने परिस्सावनेपि दिय्यमाने थविकेपि दिय्यमाने उपाहनेपि दिय्यमाने कायबन्धनेपि दिय्यमाने न सुणन्ति न सोतं ओदहन्ति न अञ्ञाचित्तं उपट्ठपेन्ति, अनस्सवा अवचनकरा पटिलोमवुत्तिनो अञ्ञेनेव मुखं करोन्तीति – दुस्सङ्गहा पब्बजितापि एके.

अथो गहट्ठा घरमावसन्ताति गहट्ठापि इधेकच्चे हत्थिम्हिपि दिय्यमाने…पे… रथेपि खेत्तेपि वत्थुम्हिपि हिरञ्ञेपि सुवण्णेपि दिय्यमाने गामेपि…पे… निगमेपि नगरेपि… रट्ठेपि… जनपदेपि दिय्यमाने न सुणन्ति न सोतं ओदहन्ति न अञ्ञाचित्तं उपट्ठपेन्ति, अनस्सवा अवचनकरा पटिलोमवुत्तिनो अञ्ञेनेव मुखं करोन्तीति – अथो गहट्ठा घरमावसन्ता.

अप्पोस्सुक्को परपुत्तेसु हुत्वाति अत्तानं ठपेत्वा सब्बे इमस्मिं अत्थे परपुत्ता. तेसु परपुत्तेसु अप्पोस्सुक्को हुत्वा अब्यावटो हुत्वा अनपेक्खो हुत्वाति – अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘दुस्सङ्गहा पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;

अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो’’ति.

१३०.

ओरोपयित्वा[वोरोपयित्वा (स्या.)]गिहिब्यञ्जनानि,सञ्छिन्नपत्तो[संसीनपत्तो (सी. अट्ठ.)]यथा कोविळारो;

छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो.

ओरोपयित्वा गिहिब्यञ्जनानीति गिहिब्यञ्जनानि वुच्चन्ति केसा च मस्सू च माला च गन्धञ्च विलेपनञ्च आभरणञ्च पिलन्धनञ्च वत्थञ्च पारुपनञ्च वेठनञ्च उच्छादनं परिमद्दनं न्हापनं [नहापनं (स्या.)] सम्बाहनं आदासं अञ्जनं मालागन्धविलेपनं मुखचुण्णं मुखलेपनं हत्थबन्धं सिखाबन्धं दण्डं नाळिकं [नालिकं (क.) पस्स दी. नि. १.१६] खग्गं छत्तं चित्रुपाहनं उण्हीसं मणिं वाळबीजनिं ओदातानि वत्थानि दीघदसानि [दीघरस्सानि (स्या.)] इति वा. ओरोपयित्वा गिहिब्यञ्जनानीति गिहिब्यञ्जनानि ओरोपयित्वा समोरोपयित्वा निक्खिपित्वा पटिपस्सम्भयित्वाति – ओरोपयित्वा गिहिब्यञ्जनानि.

सञ्छिन्नपत्तो यथा कोविळारोति यथा कोविळारस्स पत्तानि छिन्नानि सञ्छिन्नानि पतितानि परिपतितानि, एवमेव तस्स पच्चेकसम्बुद्धस्स गिहिब्यञ्जनानि छिन्नानि सञ्छिन्नानि पतितानीति – सञ्छिन्नपत्तो यथा कोविळारो.

छेत्वान वीरो गिहिबन्धनानीति. वीरोति वीरियवाति वीरो, पहूति वीरो, विसवीति वीरो, अलमत्तोति वीरो, सूरोति वीरो, विक्कन्तो अभीरू अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवोति वीरो, विगतलोमहंसोति वीरो.

विरतो इध [आरतो इधेव (स्या.) पस्स सु. नि. ५३६] सब्बपाकेहि, निरयदुक्खं अतिच्च वीरियवा सो;

सो वीरियवा पधानवा, धीरो [वीरो (स्या. क.) पस्स सु. नि. ५३६] तादि पवुच्चते तथत्ता.

गिहिबन्धनानि वुच्चन्ति पुत्ता च भरिया च दासा च दासी च अजेळका च कुक्कुटसूकरा च हत्थिगवास्सवळवा च खेत्तञ्च वत्थु च हिरञ्ञञ्च सुवण्णञ्च गामनिगमराजधानियो च रट्ठञ्च जनपदो च कोसो च कोट्ठागारञ्च, यं किञ्चि रजनीयवत्थु.

छेत्वान वीरो गिहिबन्धनानीति सो पच्चेकसम्बुद्धो वीरो गिहिबन्धनानि छिन्दित्वा समुच्छिन्दित्वा जहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘ओरोपयित्वा गिहिब्यञ्जनानि, सञ्छिन्नपत्तो यथा कोविळारो,

छेत्वान वीरो गिहिबन्धनानि;

एको चरे खग्गविसाणकप्पो’’ति.

पठमो वग्गो.

दुतियवग्गो

१३१.

सचेलभेथ निपकं सहायं,सद्धिं चरं साधुविहारि धीरं;

अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.

सचे लभेथ निपकं सहायन्ति सचे निपकं पण्डितं पञ्ञवन्तं बुद्धिमन्तं ञाणिं विभाविं मेधाविं सहायं लभेय्य पटिलभेय्य अधिगच्छेय्य विन्देय्याति – सचे लभेथ निपकं संहायं.

सद्धिं चरं साधुविहारि धीरन्ति. सद्धिं चरन्ति एकतो चरं. साधुविहारिन्ति पठमेनपि झानेन साधुविहारिं, दुतियेनपि झानेन… ततियेनपि झानेन… चतुत्थेनपि झानेन साधुविहारिं, मेत्तायपि चेतोविमुत्तिया साधुविहारिं, करुणायपि…पे… मुदितायपि… उपेक्खायपि चेतोविमुत्तिया साधुविहारिं, आकासानञ्चायतनसमापत्तियापि साधुविहारिं , विञ्ञाणञ्च आयतनसमापत्तियापि…पे… आकिञ्चञ्ञायतनसमापत्तियापि…पे… नेवसञ्ञानासञ्ञायतनसमापत्तियापि साधुविहारिं, निरोधसमापत्तियापि साधुविहारिं, फलसमापत्तियापि साधुविहारिं. धीरन्ति धीरं पण्डितं पञ्ञवन्तं बुद्धिमन्तं ञाणिं विभाविं मेधाविन्ति – सद्धिं चरं साधुविहारि धीरं.

अभिभुय्य सब्बानि परिस्सयानीति. परिस्सयाति द्वे परिस्सया – पाकटपरिस्सया च पटिच्छन्नपरिस्सया च…पे… इमे वुच्चन्ति पाकटपरिस्सया…पे… इमे वुच्चन्ति पटिच्छन्नपरिस्सया…पे… एवम्पि, तत्रासयाति – परिस्सया. अभिभुय्य सब्बानि परिस्सयानीति सब्बे परिस्सये अभिभुय्य अभिभवित्वा अज्झोत्थरित्वा परियादियित्वा मद्दित्वाति – अभिभुय्य सब्बानि परिस्सयानि.

चरेय्य तेनत्तमनो सतीमाति सो पच्चेकसम्बुद्धो तेन निपकेन पण्डितेन पञ्ञवन्तेन बुद्धिमन्तेन ञाणिना विभाविना मेधाविना सहायेन सद्धिं अत्तमनो तुट्ठमनो हट्ठमनो पहट्ठमनो उदग्गमनो मुदितमनो चरेय्य विहरेय्य इरियेय्य वत्तेय्य पालेय्य यपेय्य यापेय्याति – चरेय्य तेनत्तमनो. सतीमाति सो पच्चेकसम्बुद्धो सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिताति – चरेय्य तेनत्तमनो सतीमा. तेनाह सो पच्चेकसम्बुद्धो –

‘‘सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारि धीरं;

अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा’’ति.

१३२.

नो चे लभेथ निपकं सहायं,सद्धिं चरं साधुविहारि धीरं;

राजाव रट्ठं विजितं पहाय, एको चरे खग्गविसाणकप्पो.

नो चे लभेथ निपकं सहायन्ति नो चे निपकं पण्डितं पञ्ञवन्तं बुद्धिमन्तं ञाणिं विभाविं मेधाविं सहायं लभेय्य पटिलभेय्य अधिगच्छेय्य विन्देय्याति – नो चे लभेथ निपकं सहायं.

सद्धिं चरंसाधुविहारि धीरन्ति. सद्धिं चरन्ति एकतो चरं. साधुविहारिन्ति पठमेनपि झानेन साधुविहारिं…पे… निरोधसमापत्तियापि साधुविहारिं, फलसमापत्तियापि साधुविहारिं. धीरन्ति धीरं पण्डितं पञ्ञवन्तं बुद्धिमन्तं ञाणिं विभाविं मेधाविन्ति – सद्धिं चरं साधुविहारि धीरं.

राजाव रट्ठं विजितं पहायाति राजा खत्तियो मुद्धाभिसित्तो विजितसङ्गामो निहतपच्चामित्तो लद्धाधिप्पायो परिपुण्णकोसकोट्ठागारो रट्ठञ्च जनपदञ्च कोसञ्च कोट्ठागारञ्च पहूतहिरञ्ञसुवण्णं नगरञ्च परिच्चजित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेति. एवं पच्चेकसम्बुद्धोपि सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारपलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा मित्तामच्चपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – राजाव रट्ठं विजितं पहाय, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारि धीरं;

राजाव रट्ठं विजितं पहाय, एको चरे खग्गविसाणकप्पो’’ति.

१३३.

अद्धा पसंसाम सहायसम्पदं,सेट्ठा समा सेवितब्बा सहाया;

एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो.

अद्धा पसंसाम सहायसम्पदन्ति. अद्धाति एकंसवचनं निस्संसयवचनं निक्कङ्खवचनं अद्वेज्झवचनं अद्वेळ्हकवचनं नियोगवचनं अपण्णकवचनं अविरद्धवचनं अवत्थापनवचनमेतं – अद्धाति. सहायसम्पदन्ति सहायसम्पदा वुच्चति यो सो सहायो असेक्खेन सीलक्खन्धेन समन्नागतो होति, असेक्खेन समाधिक्खन्धेन… असेक्खेन पञ्ञाक्खन्धेन … असेक्खेन विमुत्तिक्खन्धेन… असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति. अद्धा पसंसाम सहायसम्पदन्ति सहायसम्पदं पसंसाम थोमेम कित्तेम वण्णेमाति – अद्धा पसंसाम सहायसम्पदं.

सेट्ठा समा सेवितब्बा सहायाति सेट्ठा होन्ति सहाया सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन; समा सदिसा होन्ति सहाया सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन. सेट्ठा वा सहाया सदिसा वा सहाया सेवितब्बा भजितब्बा पयिरुपासितब्बा परिपुच्छितब्बा परिपञ्हितब्बाति – सेट्ठा समा सेवितब्बा सहाया.

एते अलद्धा अनवज्जभोजीति अत्थि पुग्गलो सावज्जभोजी अत्थि पुग्गलो अनवज्जभोजीति. कतमो च पुग्गलो सावज्जभोजी? इधेकच्चो पुग्गलो कुहनाय लपनाय नेमित्तिकताय निप्पेसिकताय लाभेन लाभं निजिगीसनताय [निजिगिंसनताय (स्या.)] दारुदानेन वेळुदानेन पत्तदानेन पुप्फदानेन फलदानेन सिनानदानेन चुण्णदानेन मत्तिकादानेन दन्तकट्ठदानेन मुखोदकदानेन चाटुकम्यताय [पातुकम्यताय (स्या.) महानि. १५९] मुग्गसूप्यताय [मुग्गसूपताय (स्या.)] पारिभट्यताय पीठमद्दिकताय वत्थुविज्जाय तिरच्छानविज्जाय अङ्गविज्जाय नक्खत्तविज्जाय दूतगमनेन पहिणगमनेन जङ्घपेसनियेन वेज्जकम्मेन नवकम्मेन [दूतकम्मेन (स्या. क.) महानि. १५९] पिण्डपटिपिण्डकेन दानानुप्पदानेन , अधम्मेन विसमेन लद्धा लभित्वा अधिगन्त्वा विन्दित्वा पटिलभित्वा जीविकं [जीवितं (क.)] कप्पेति. अयं वुच्चति पुग्गलो सावज्जभोजी.

कतमो च पुग्गलो अनवज्जभोजी? इधेकच्चो पुग्गलो न कुहनाय न लपनाय न नेमित्तिकताय न निप्पेसिकताय न लाभेन लाभं निजिगीसनताय न दारुदानेन न वेळुदानेन न पत्तदानेन न पुप्फदानेन न फलदानेन न सिनानदानेन न चुण्णदानेन न मत्तिकादानेन न दन्तकट्ठदानेन न मुखोदकदानेन न चाटुकम्यताय न मुग्गसूप्यताय न पारिभट्यताय न पीठमद्दिकताय न वत्थुविज्जाय न तिरच्छानविज्जाय न अङ्गविज्जाय न नक्खत्तविज्जाय न दूतगमनेन न पहिणगमनेन न जङ्घपेसनियेन न वेज्जकम्मेन न नवकम्मेन न पिण्डपटिपिण्डकेन न दानानुप्पदानेन, धम्मेन समेन लद्धा लभित्वा अधिगन्त्वा विन्दित्वा पटिलभित्वा जीविकं कप्पेति. अयं वुच्चति पुग्गलो अनवज्जभोजी.

एते अलद्धा अनवज्जभोजीति एते अनवज्जभोजी अलद्धा अलभित्वा अनधिगन्त्वा अविन्दित्वा अप्पटिलभित्वाति – एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया;

एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो’’ति.

१३४.

दिस्वा सुवण्णस्स पभस्सरानि,कम्मारपुत्तेन सुनिट्ठितानि;

सङ्घट्टयन्तानि[संघट्टमानानि (सु. नि. ४८)]दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो.

दिस्वा सुवण्णस्स पभस्सरानीति दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा. सुवण्णस्साति जातरूपस्स. पभस्सरानीति परिसुद्धानि परियोदातानीति – दिस्वा सुवण्णस्स पभस्सरानि.

कम्मारपुत्तेन सुनिट्ठितानीति कम्मारपुत्तो वुच्चति सुवण्णकारो. कम्मारपुत्तेन सुनिट्ठितानीति कम्मारपुत्तेन सुनिट्ठितानि सुकतानि सुपरिकम्मकतानीति – कम्मारपुत्तेन सुनिट्ठितानि.

सङ्घट्टयन्तानि दुवे भुजस्मिन्ति भुजो वुच्चति हत्थो. यथा एकस्मिं हत्थे द्वे नूपुरानि [धुवरानि (स्या.)] घट्टेन्ति [घटेन्ति (स्या.)]; एवमेव सत्ता तण्हावसेन दिट्ठिवसेन निरये घट्टेन्ति, तिरच्छानयोनियं घट्टेन्ति, पेत्तिविसये घट्टेन्ति, मनुस्सलोके घट्टेन्ति, देवलोके घट्टेन्ति, गतिया गतिं उपपत्तिया उपपत्तिं पटिसन्धिया पटिसन्धिं भवेन भवं संसारेन संसारं वट्टेन वट्टं घट्टेन्ति सङ्घट्टेन्ति सङ्घट्टेन्ता चरन्ति विहरन्ति इरियन्ति वत्तेन्ति पालेन्ति यपेन्ति यापेन्तीति – सङ्घट्टयन्तानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘दिस्वा सुवण्णस्स पभस्सरानि, कम्मारपुत्तेन सुनिट्ठितानि;

सङ्घट्टयन्तानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो’’.

१३५.

एवं दुतीयेन सहा ममस्स,वाचाभिलापो अभिसज्जना वा;

एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो.

एवं दुतीयेन सहा ममस्साति तण्हादुतियो वा होति पुग्गलदुतियो वा. कथं तण्हादुतियो होति? तण्हाति रूपतण्हा…पे… धम्मतण्हा. यस्सेसा तण्हा अप्पहीना, सो वुच्चति तण्हादुतियो.

तण्हादुतियो पुरिसो, दीघमद्धान संसरं;

इत्थभावञ्ञथाभावं, संसारं नातिवत्ततीति.

एवं तण्हादुतियो वा होति.

कथं पुग्गलदुतियो होति? इधेकच्चो न अत्थहेतु [अत्तहेतु (स्या.)] न कारणहेतु उद्धतो अवूपसन्तचित्तो एकस्स वा दुतियो होति, द्विन्नं वा ततियो होति, तिण्णं वा चतुत्थो होति. तत्थ बहुं सम्फप्पलापं पलपति; सेय्यथिदं – राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं सयनकथं मालाकथं गन्धकथं ञातिकथं यानकथं गामकथं निगमकथं नगरकथं जनपदकथं इत्थिकथं [इत्थिकथं पुरिसकथं (स्या. क.) दी. नि. १.१७, २०१; सं. नि. ५.१०८० पस्सितब्बं] सूरकथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिकं इतिभवाभवकथं कथेति. एवं पुग्गलदुतियो होतीति – एवं दुतीयेन सहा ममस्स.

वाचाभिलापो अभिसज्जना वाति वाचाभिलापो वुच्चति बात्तिंस तिरच्छानकथा, सेय्यथिदं – राजकथं…पे… इतिभवाभवकथं. अभिसज्जना वाति द्वे सज्जना – तण्हासज्जना च दिट्ठिसज्जना च…पे… अयं तण्हासज्जना…पे… अयं दिट्ठिसज्जनाति – वाचाभिलापो अभिसज्जना वा.

एतंभयं आयतिं पेक्खमानोति. भयन्ति जातिभयं जराभयं ब्याधिभयं मरणभयं राजभयं चोरभयं अग्गिभयं उदकभयं अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयं ऊमिभयं कुम्भिलभयं आवट्टभयं सुसुमारभयं आजीवकभयं असिलोकभयं परिससारज्जभयं मदनभयं भयानकं छम्भितत्तं लोमहंसो चेतसो उब्बेगो उत्रासो. एतं भयं आयतिं पेक्खमानोति एतं भयं आयतिं पेक्खमानो दक्खमानो ओलोकयमानो निज्झायमानो उपपरिक्खमानोति – एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘एवं दुतीयेन सहा ममस्स, वाचाभिलापो अभिसज्जना वा;

एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’.

१३६.

कामा हि चित्रा मधुरा मनोरमा,विरूपरूपेन मथेन्ति चित्तं;

आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.

कामा हि चित्रा मधुरा मनोरमाति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. चित्राति नानावण्णा रूपा नानावण्णा सद्दा नानावण्णा गन्धा नानावण्णा रसा नानावण्णा फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. मधुराति वुत्तञ्हेतं भगवता [म. नि. १.१६७ पस्सितब्बं] – ‘‘पञ्चिमे , भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा. यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, इदं वुच्चति कामसुखं मिळ्हसुखं [मीळ्हसुखं (पस्स म. नि. ३.३२८)] पुथुज्जनसुखं अनरियसुखं, न सेवितब्बं न भावेतब्बं न बहुलीकातब्बं, ‘भायितब्बं एतस्स सुखस्सा’ति वदामी’’ति – कामा हि चित्रा मधुरा मनोरमाति. मनोति यं चित्तं…पे… तज्जा मनोविञ्ञाणधातु. मनो रमेन्ति थोमेन्ति तोसेन्ति पहासेन्तीति – कामा हि चित्रा मधुरा मनोरमा.

विरूपरूपेन मथेन्ति चित्तन्ति नानावण्णेहि रूपेहि…पे… नानावण्णेहि फोट्ठब्बेहि चित्तं मथेन्ति तोसेन्ति पहासेन्तीति – विरूपरूपेन मथेन्ति चित्तं.

आदीनवंकामगुणेसु दिस्वाति. वुत्तञ्हेतं भगवता – ‘‘को च, भिक्खवे, कामानं आदीनवो? इध, भिक्खवे, कुलपुत्तो येन सिप्पट्ठानेन जीविकं कप्पेति, यदि मुद्दाय यदि गणनाय यदि सङ्खानेन यदि कसिया यदि वणिज्जाय यदि गोरक्खेन यदि इस्सत्थेन [इस्सट्ठेन (स्या.), इस्सत्तेन (क.) पस्स म. नि. १.१६७] यदि राजपोरिसेन यदि सिप्पञ्ञतरेन, सीतस्स पुरक्खतो उण्हस्स पुरक्खतो डंसमकसवातातपसरीसपसम्फस्सेहि सम्फस्समानो [रिस्समानो (म. नि. १.१६७)] खुप्पिपासाय मीयमानो; अयं, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु.

‘‘तस्स चे, भिक्खवे, कुलपुत्तस्स एवं उट्ठहतो घटतो वायमतो ते भोगा नाभिनिप्फज्जन्ति, सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति, सम्मोहं आपज्जति – ‘मोघं वत मे उट्ठानं, अफलो वत मे वायामो’ति. अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु.

‘‘तस्स चे, भिक्खवे, कुलपुत्तस्स एवं उट्ठहतो घटतो वायमतो ते भोगा अभिनिप्फज्जन्ति, सो तेसं भोगानं आरक्खाधिकरणं दुक्खं दोमनस्सं [दुक्खदोमनस्सं (स्या. क.)] पटिसंवेदेति – ‘किन्ति मे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि डहेय्य, न उदकं वहेय्य, न अप्पिया दायादा हरेय्यु’न्ति. तस्स एवं आरक्खतो गोपयतो ते भोगे राजानो वा हरन्ति चोरा वा हरन्ति अग्गि वा डहति उदकं वा वहति अप्पिया वा दायादा हरन्ति. सो सोचति…पे… सम्मोहं आपज्जति – ‘यम्पि मे अहोसि तम्पि नो नत्थी’ति. अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु.

‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु राजानोपि राजूहि विवदन्ति, खत्तियापि खत्तियेहि विवदन्ति, ब्राह्मणापि ब्राह्मणेहि विवदन्ति, गहपतीपि गहपतीहि विवदन्ति, मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भगिनिया विवदति, भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति. ते तत्थ कलहविग्गहविवादापन्ना अञ्ञमञ्ञं पाणीहिपि उपक्कमन्ति लेड्डूहिपि उपक्कमन्ति दण्डेहिपि उपक्कमन्ति सत्थेहिपि उपक्कमन्ति. ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्खं. अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु.

‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा उभतोब्यूळ्हं [उभतोवियूळ्हं (स्या.) पस्स म. नि. १.१६८] सङ्गामं पक्खन्दन्ति, उसूसुपि खिप्पमानेसु सत्तीसुपि खिप्पमानासु असीसुपि विज्जोतलन्तेसु. ते तत्थ उसूहिपि विज्झन्ति सत्तीहिपि [सत्तियापि (म. नि. १.१६७, १७८)] विज्झन्ति असिनापि सीसं छिन्दन्ति. ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्खं. अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु.

‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा अद्दावलेपना [अद्धावलेपना (स्या.)] उपकारियो पक्खन्दन्ति, उसूसुपि खिप्पमानेसु सत्तीसुपि खिप्पमानासु, असीसुपि विज्जोतलन्तेसु. ते तत्थ उसूहिपि विज्झन्ति सत्तीहिपि विज्झन्ति छकणकायपि [छकणटियापि (स्या.), पक्कट्ठिया (सी. अट्ठ.) पस्स म. नि. १.१६८] ओसिञ्चन्ति अभिवग्गेनपि ओमद्दन्ति असिनापि सीसं छिन्दन्ति. ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्खं. अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु.

‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु सन्धिम्पि छिन्दन्ति निल्लोपम्पि हरन्ति एकागारिकम्पि करोन्ति परिपन्थेपि तिट्ठन्ति परदारम्पि गच्छन्ति. तमेनं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ति – कसाहिपि ताळेन्ति, वेत्तेहिपि ताळेन्ति, अड्ढदण्डकेहिपि ताळेन्ति, हत्थम्पि छिन्दन्ति…पे… असिनापि सीसं छिन्दन्ति. ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तम्पि दुक्खं. अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु.

‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु कायेन दुच्चरितं चरन्ति वाचाय दुच्चरितं चरन्ति मनसा दुच्चरितं चरन्ति. ते कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति. अयम्पि, भिक्खवे, कामानं आदीनवो सम्परायिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु’’.

आदीनवं कामगुणेसु दिस्वाति कामगुणेसु आदीनवं दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो’’ति.

१३७.

ईतीच गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;

एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.

ईती च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्चमेतन्ति वुत्तञ्हेतं भगवता – ‘‘भयन्ति, भिक्खवे, कामानमेतं अधिवचनं. दुक्खन्ति, भिक्खवे, कामानमेतं अधिवचनं. रोगोति, भिक्खवे, कामानमेतं अधिवचनं. गण्डोति, भिक्खवे, कामानमेतं अधिवचनं. सल्लन्ति, भिक्खवे, कामानमेतं अधिवचनं. सङ्गोति, भिक्खवे, कामानमेतं अधिवचनं. पङ्कोति, भिक्खवे, कामानमेतं अधिवचनं. गब्भोति, भिक्खवे, कामानमेतं अधिवचनं. कस्मा च, भिक्खवे, भयन्ति कामानमेतं अधिवचनं? यस्मा च कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो [छन्दरागविनिबन्धो (स्या. क.) पस्स अ. नि. ८.५६] दिट्ठधम्मिकापि भया न परिमुच्चति, सम्परायिकापि भया न परिमुच्चति, तस्मा भयन्ति कामानमेतं अधिवचनं. कस्मा च, भिक्खवे, दुक्खन्ति…पे… रोगोति… गण्डोति… सल्लन्ति… सङ्गोति… पङ्कोति… गब्भोति कामानमेतं अधिवचनं? यस्मा च कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि गब्भा न परिमुच्चति, सम्परायिकापि गब्भा न परिमुच्चति, तस्मा गब्भोति कामानमेतं अधिवचन’’न्ति.

भयं दुक्खञ्च रोगो च, गण्डो सल्लञ्च सङ्गो च;

पङ्को गब्भो च उभयं, एते कामा पवुच्चन्ति;

यत्थ सत्तो पुथुज्जनो.

ओतिण्णो सातरूपेन, पुन गब्भाय गच्छति;

यतो च भिक्खु आतापी, सम्पजञ्ञं न रिच्चति [न रिञ्चति (स्या. क.) सं. नि. ४.२५१].

सो इमं पलिपथं दुग्गं, अतिक्कम्म तथाविधो;

पजं जातिजरूपेतं, फन्दमानं अवेक्खतीति.

ईती च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं.

एतंभयं कामगुणेसु दिस्वाति एतं भयं कामगुणेसु दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘ईती च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;

एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो’’ति.

१३८.

सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे[डंससिरिंसपे (स्या.), डंसमकससरीसपे (क.)]च;

सब्बानिपेतानि अभिसम्भवित्वा, एको चरे खग्गविसाणकप्पो.

सीतञ्च उण्हञ्च खुदं पिपासन्ति. सीतन्ति द्वीहि कारणेहि सीतं होति – अब्भन्तरधातुप्पकोपवसेन वा सीतं होति बहिद्धा उतुवसेन वा सीतं होति. उण्हन्ति द्वीहि कारणेहि उण्हं होति – अब्भन्तरधातुप्पकोपवसेन वा उण्हं होति बहिद्धा उतुवसेन वा उण्हं होति. खुदा [खुद्दा (स्या. क.)] वुच्चति छातको. पिपासा वुच्चति उदकपिपासाति – सीतञ्च उण्हञ्च खुदं पिपासं.

वातातपे डंससरीसपे चाति. वाताति पुरत्थिमा वाता पच्छिमा वाता उत्तरा वाता दक्खिणा वाता सरजा वाता अरजा वाता सीता वाता उण्हा वाता परित्ता वाता अधिमत्ता वाता वेरम्भवाता पक्खवाता सुपण्णवाता तालपण्णवाता [तालवण्डवाता (क.) चूळनि. उपसीवमाणवपुच्छानिद्देस ४३] विधूपनवाता. आतपो वुच्चति सूरियसन्तापो. डंसा वुच्चन्ति पिङ्गलमक्खिका. सरीसपा वुच्चन्ति अहीति – वातातपे डंससरीसपे च.

सब्बानिपेतानि अभिसम्भवित्वाति अभिभवित्वा अज्झोत्थरित्वा परियादियित्वा मद्दित्वाति – सब्बानिपेतानि अभिसम्भवित्वा, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे च;

सब्बानिपेतानि अभिसम्भवित्वा, एको चरे खग्गविसाणकप्पो’’ति.

१३९.

नागोव यूथानि विवज्जयित्वा,सञ्जातखन्धो पदुमी उळारो;

यथाभिरन्तं विहरे[वीहरं (सु. नि. ५३)]अरञ्ञे, एको चरे खग्गविसाणकप्पो.

नागोवयूथानि विवज्जयित्वाति नागो वुच्चति हत्थिनागो. पच्चेकसम्बुद्धोपि नागो. किंकारणा पच्चेकसम्बुद्धो नागो? आगुं न करोतीति नागो; न गच्छतीति नागो; न आगच्छतीति नागो. कथं सो पच्चेकसम्बुद्धो आगुं न करोतीति नागो? आगु वुच्चति पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया.

आगुं न करोति किञ्चि लोके, सब्बसंयोगे विसज्ज बन्धनानि;

सब्बत्थ न सज्जति विमुत्तो, नागो तादि पवुच्चते तथत्ता.

एवं सो पच्चेकसम्बुद्धो आगुं न करोतीति नागो.

कथं सो पच्चेकसम्बुद्धो न गच्छतीति नागो? सो पच्चेकसम्बुद्धो न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, न रागवसेन गच्छति, न दोसवसेन गच्छति, न मोहवसेन गच्छति, न मानवसेन गच्छति, न दिट्ठिवसेन गच्छति, न उद्धच्चवसेन गच्छति, न विचिकिच्छावसेन गच्छति, न अनुसयवसेन गच्छति, न वग्गेहि कप्पेहि यायति नीयति [निय्यति (स्या. क.)] वुय्हति संहरीयति. एवं सो पच्चेकसम्बुद्धो न गच्छतीति नागो.

कथं सो पच्चेकसम्बुद्धो न आगच्छतीति नागो? सोतापत्तिमग्गेन ये किलेसा पहीना ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति, सकदागामिमग्गेन…पे… अनागामिमग्गेन…पे… अरहत्तमग्गेन ये किलेसा पहीना ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति. एवं सो पच्चेकसम्बुद्धो न आगच्छतीति नागो.

नागोव यूथानि विवज्जयित्वाति यथा सो हत्थिनागो यूथानि विवज्जेत्वा परिवज्जेत्वा अभिनिवज्जेत्वा एकोव अरञ्ञवनमज्झोगाहेत्वा [अरञ्ञे वनमज्झस्स अज्झोगाहेत्वा (स्या.)] चरति विहरति इरियति वत्तेति पालेति यपेति यापेति, पच्चेकसम्बुद्धोपि गणं विवज्जेत्वा परिवज्जेत्वा अभिवज्जेत्वा एको [एको चरे खग्गविसाणकप्पो (स्या.)] अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि. सो एको गच्छति एको तिट्ठति एको निसीदति एको सेय्यं कप्पेति एको गामं पिण्डाय पविसति एको पटिक्कमति एको रहो निसीदति एको चङ्कमं अधिट्ठाति एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – नागोव यूथानि विवज्जयित्वा.

सञ्जातखन्धो पदुमी उळारोति यथा सो हत्थिनागो सञ्जातक्खन्धो सत्तरतनो वा होति अट्ठरतनो वा, पच्चेकसम्बुद्धोपि सञ्जातक्खन्धो असेक्खेन सीलक्खन्धेन असेक्खेन समाधिक्खन्धेन असेक्खेन पञ्ञाक्खन्धेन असेक्खेन विमुत्तिक्खन्धेन असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन. यथा सो हत्थिनागो पदुमी, पच्चेकसम्बुद्धोपि सत्तहि बोज्झङ्गपुप्फेहि पदुमी, सतिसम्बोज्झङ्गपुप्फेन धम्मविचयसम्बोज्झङ्गपुप्फेन वीरियसम्बोज्झङ्गपुप्फेन पीतिसम्बोज्झङ्गपुप्फेन, पीतिसम्बोज्झङ्गपुप्फेन पस्सद्धिसम्बोज्झङ्गपुप्फेन समाधिसम्बोज्झङ्गपुप्फेन उपेक्खासम्बोज्झङ्गपुप्फेन. यथा सो हत्थिनागो उळारो थामेन बलेन जवेन सूरेन, पच्चेकसम्बुद्धोपि उळारो सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेनाति – सञ्जातखन्धो पदुमी उळारो.

यथाभिरन्तं विहरे अरञ्ञेति यथा सो हत्थिनागो यथाभिरन्तं अरञ्ञे विहरति, पच्चेकसम्बुद्धोपि यथाभिरन्तं अरञ्ञे विहरति. पठमेनपि झानेन यथाभिरन्तं अरञ्ञे विहरति, दुतियेनपि झानेन…पे… ततियेनपि झानेन… चतुत्थेनपि झानेन यथाभिरन्तं अरञ्ञे विहरति; मेत्तायपि चेतोविमुत्तिया यथाभिरन्तं अरञ्ञे विहरति, करुणायपि चेतोविमुत्तिया… मुदितायपि चेतोविमुत्तिया… उपेक्खायपि चेतोविमुत्तिया यथाभिरन्तं अरञ्ञे विहरति; आकासानञ्चायतनसमापत्तियापि यथाभिरन्तं अरञ्ञे विहरति, विञ्ञाणञ्चायतनसमापत्तियापि… आकिञ्चञ्ञायतनसमापत्तियापि… नेवसञ्ञानासञ्ञायतनसमापत्तियापि… निरोधसमापत्तियापि… फलसमापत्तियापि यथाभिरन्तं अरञ्ञे विहरतीति – यथाभिरन्तं विहरे अरञ्ञे, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘नागोव यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो;

यथाभिरन्तं विहरे अरञ्ञे, एको चरे खग्गविसाणकप्पो’’ति.

१४०.

अट्ठानतंसङ्गणिकारतस्स,यं फस्सये[फुस्सये (स्या. क.)]सामयिकं[आसामायिकं (क.)]विमुत्तिं;

आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो.

अट्ठानतंसङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिन्ति वुत्तञ्हेतं भगवता – ‘‘यावतानन्द [सो वतानन्द (म. नि. ३.१८६)], भिक्खु सङ्गणिकारामो सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो, गणारामो गणरतो गणसम्मुदितो (गणारामतं अनुयुत्तो) [( ) नत्थि म. नि. ३.१८६], यं तं नेक्खम्मसुखं पविवेकसुखं उपसमसुखं सम्बोधिसुखं, तस्स सुखस्स निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभीति – नेतं ठानं विज्जति. यो च खो सो, आनन्द, भिक्खु एको गणस्मा वूपकट्ठो विहरति, तस्सेतं भिक्खुनो पाटिकङ्खं. यं तं नेक्खम्मसुखं पविवेकसुखं उपसमसुखं सम्बोधिसुखं, तस्स सुखस्स निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभीति – ठानमेतं विज्जति. यावतानन्द, भिक्खु सङ्गणिकारामो सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो, गणारामो गणरतो गणसम्मुदितो (गणारामतं अनुयुत्तो,) सामायिकं [सामयिकं (स्या. क.)] वा कन्तं चेतोविमुत्तिं उपसम्पज्ज विहरिस्सति, असामायिकं वा अकुप्पन्ति – नेतं ठानं विज्जति. यो च खो सो, आनन्द, भिक्खु एको गणस्मा वूपकट्ठो विहरति, तस्सेतं भिक्खुनो पाटिकङ्खं सामायिकं वा कन्तं चेतोविमुत्तिं उपसम्पज्ज विहरिस्सति, असामायिकं वा अकुप्पन्ति, ठानमेतं विज्जती’’ति – अट्ठानतं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिं.

आदिच्चबन्धुस्स वचो निसम्माति आदिच्चो वुच्चति सूरियो. सो गोतमो गोत्तेन. पच्चेकसम्बुद्धोपि गोतमो गोत्तेन. सो पच्चेकसम्बुद्धो सूरियस्स गोत्तञातको गोत्तबन्धु, तस्मा पच्चेकसम्बुद्धो आदिच्चबन्धु. आदिच्चबन्धुस्स वचो निसम्माति आदिच्चबन्धुस्स वचनं ब्यप्पथं देसनं अनुसासनं अनुसिट्ठं सुत्वा सुणित्वा उग्गहेत्वा उपधारयित्वा उपलक्खयित्वाति – आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘अट्ठानतं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिं;

आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो’’ति.

दुतियो वग्गो.

ततियवग्गो

१४१.

दिट्ठीविसूकानिउपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;

उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो.

दिट्ठिविसूकानि उपातिवत्तोति दिट्ठिविसूकानि वुच्चन्ति वीसतिवत्थुका सक्कायदिट्ठी. इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं, वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं. या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियेसग्गाहो विपरीतग्गाहो विपल्लासग्गाहो मिच्छागाहो, अयाथावकस्मिं याथावकन्ति गाहो, यावता द्वासट्ठि दिट्ठिगतानि – इमानि दिट्ठिविसूकानि. दिट्ठिविसूकानि उपातिवत्तोति दिट्ठिविसूकानि उपातिवत्तो अतिक्कन्तो समतिक्कन्तो वीतिवत्तोति – दिट्ठीविसूकानि उपातिवत्तो.

पत्तो नियामं पटिलद्धमग्गोति नियामा वुच्चन्ति चत्तारो मग्गा; अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि. चतूहि अरियमग्गेहि समन्नागतो नियामं पत्तो सम्पत्तो अधिगतो फस्सितो सच्छिकतोति – पत्तो नियामं. पटिलद्धमग्गोति लद्धमग्गो पटिलद्धमग्गो अधिगतमग्गो फस्सितमग्गो सच्छिकतमग्गोति – पत्तो नियामं पटिलद्धमग्गो.

उप्पन्नञाणोम्हि अनञ्ञनेय्योति तस्स पच्चेकसम्बुद्धस्स ञाणं उप्पन्नं समुप्पन्नं निब्बत्तं अभिनिब्बत्तं पातुभूतं. ‘‘सब्बे सङ्खारा अनिच्चा’’ति ञाणं उप्पन्नं समुप्पन्नं निब्बत्तं अभिनिब्बत्तं पातुभूतं, ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति ञाणं उप्पन्नं समुप्पन्नं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति – उप्पन्नञाणोम्हि. अनञ्ञनेय्योति सो पच्चेकसम्बुद्धो न परनेय्यो

न परप्पत्तियो न परप्पच्चयो न परपटिबद्धगू, यथाभूतं [तं (क.)] जानाति पस्सति असम्मूळ्हो सम्पजानो पटिस्सतो. ‘‘सब्बे सङ्खारा अनिच्चा’’ति न परनेय्यो न परप्पत्तियो न परप्पच्चयो न परपटिबद्धगू, यथाभूतं जानाति पस्सति असम्मूळ्हो सम्पजानो पटिस्सतो. ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति न परनेय्यो न परप्पत्तियो न परप्पच्चयो न परपटिबद्धगू, यथाभूतं जानाति पस्सति असम्मूळ्हो सम्पजानो पटिस्सतोति – उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;

उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो’’ति.

१४२.

निल्लोलुपो निक्कुहो निप्पिपासो,निम्मक्खो निद्धन्तकसावमोहो;

निराससो[निरासयो (सी. अट्ठ.) सु. नि. ५६]सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो.

निल्लोलुपो निक्कुहो निप्पिपासोति लोलुप्पं वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. सा लोलुप्पा तण्हा तस्स पच्चेकसम्बुद्धस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा पच्चेकसम्बुद्धो निल्लोलुपो.

निक्कुहोति तीणि कुहनवत्थूनि – पच्चयपटिसेवनसङ्खातं कुहनवत्थु, इरियापथसङ्खातं कुहनवत्थु, सामन्तजप्पनसङ्खातं कुहनवत्थु.

कतमं पच्चयपटिसेवनसङ्खातं कुहनवत्थु? इध गहपतिका भिक्खुं [भिक्खू (क.) महानि. ८७] निमन्तेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि, सो पापिच्छो इच्छापकतो अत्थिको चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं भिय्योकम्यतं उपादाय चीवरं पच्चक्खाति, पिण्डपातं पच्चक्खाति, सेनासनं पच्चक्खाति, गिलानपच्चयभेसज्जपरिक्खारं पच्चक्खाति. सो एवमाह – ‘‘किं समणस्स महग्घेन चीवरेन! एतं सारुप्पं यं समणो सुसाना वा सङ्कारकूटा वा पापणिका वा नन्तकानि उच्चिनित्वा सङ्घाटिकं करित्वा धारेय्य. किं समणस्स महग्घेन पिण्डपातेन! एतं सारुप्पं यं समणो उञ्छाचरियाय पिण्डियालोपेन जीविकं कप्पेय्य. किं समणस्स महग्घेन सेनासनेन! एतं सारुप्पं यं समणो रुक्खमूलिको वा अस्स सोसानिको वा अब्भोकासिको वा. किं समणस्स महग्घेन गिलानपच्चयभेसज्जपरिक्खारेन! एतं सारुप्पं यं समणो पूतिमुत्तेन वा हरितकीखण्डेन वा ओसधं करेय्या’’ति. तदुपादाय लूखं चीवरं धारेति लूखं पिण्डपातं परिभुञ्जति लूखं सेनासनं पटिसेवति लूखं गिलानपच्चयभेसज्जपरिक्खारं पटिसेवति. तमेनं गहपतिका एवं जानन्ति – ‘‘अयं समणो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो धुतवादो’’ति. भिय्यो भिय्यो निमन्तेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि. सो एवमाह – ‘‘तिण्णं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति, सद्धाय सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति, देय्यधम्मस्स सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति, दक्खिणेय्यानं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति. तुम्हाकञ्चेवायं सद्धा अत्थि, देय्यधम्मो च संविज्जति, अहञ्च पटिग्गाहको. सचेहं न पटिग्गहेस्सामि, एवं तुम्हे पुञ्ञेन परिबाहिरा भविस्सथ [भविस्सन्ति (महानि. ८७)]. न मय्हं इमिना अत्थो. अपि च, तुम्हाकंयेव अनुकम्पाय पटिग्गण्हामी’’ति. तदुपादाय बहुम्पि चीवरं पटिग्गण्हाति, बहुम्पि पिण्डपातं पटिग्गण्हाति, बहुम्पि सेनासनं पटिग्गण्हाति, बहुम्पि गिलानपच्चयभेसज्जपरिक्खारं पटिग्गण्हाति. या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं पच्चयपटिसेवनसङ्खातं कुहनवत्थु.

कतमं इरियापथसङ्खातं कुहनवत्थु? इधेकच्चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो ‘‘एवं मं जनो सम्भावेस्सती’’ति गमनं सण्ठपेति ठानं सण्ठपेति निसज्जं [निसज्जनं (क.)] सण्ठपेति सयनं सण्ठपेति, पणिधाय गच्छति पणिधाय तिट्ठति पणिधाय निसीदति पणिधाय सेय्यं कप्पेति समाहितो विय गच्छति समाहितो विय तिट्ठति समाहितो विय निसीदति समाहितो विय सेय्यं कप्पेति, आपाथकज्झायीव [आपातकज्झायी च (क.)] होति. या एवरूपा इरियापथस्स आठपना ठपना सण्ठपना भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं [कुहायितत्तं (स्या. क.), विसुद्धिमग्गट्ठकथा ओलोकेतब्बा] – इदं इरियापथसङ्खातं कुहनवत्थु.

कतमं सामन्तजप्पनसङ्खातं कुहनवत्थु? इधेकच्चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो ‘‘एवं मं जनो सम्भावेस्सती’’ति अरियधम्मे सन्निस्सितवाचं भासति. ‘‘यो एवरूपं चीवरं धारेति सो समणो महेसक्खो’’ति भणति; यो एवरूपं पत्तं धारेति…पे… लोहथालकं धारेति… धम्मकरणं धारेति… परिस्सावनं धारेति… कुञ्चिकं धारेति… उपाहनं धारेति… कायबन्धनं धारेति… आयोगं [आयोगबन्धनं (स्या. क.) महानि. ८७] धारेति सो समणो महेसक्खो’’ति भणति; ‘‘यस्स एवरूपा उपज्झायो सो समणो महेसक्खो’’ति भणति; यस्स एवरूपो आचरियो …पे… एवरूपा समानुपज्झायका… समानाचरियका… मित्ता… सन्दिट्ठा… सम्भत्ता… सहाया सो समणो महेसक्खोति भणति; यो एवरूपे विहारे वसति… अड्ढयोगे वसति… पासादे वसति… हम्मिये वसति… गुहायं वसति… लेणे वसति… कुटियं वसति… कूटागारे वसति… अट्टे वसति… माळे वसति… उद्दण्डे [उट्टण्डे (क.)] वसति… उपट्ठानसालायं वसति… मण्डपे वसति… रुक्खमूले वसति सो समणो महेसक्खो’’ति भणति.

अथ वा, कोरजिककोरजिको भाकुटिकभाकुटिको कुहककुहको लपकलपको मुखसम्भाविको ‘‘अयं समणो इमासं एवरूपानं सन्तानं विहारसमापत्तीनं लाभी’’ति तादिसं गम्भीरं गूळ्हं निपुणं पटिच्छन्नं लोकुत्तरं सुञ्ञतापटिसञ्ञुत्तं कथं कथेति. या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं, इदं सामन्तजप्पनसङ्खातं कुहनवत्थु. तस्स पच्चेकसम्बुद्धस्स इमानि तीणि कुहनवत्थूनि पहीनानि समुच्छिन्नानि वूपसन्तानि पटिप्पस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि. तस्मा सो पच्चेकसम्बुद्धो निक्कुहो.

निप्पिपासोति पिपासा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. सा पिपासा तण्हा तस्स पच्चेकसम्बुद्धस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा पच्चेकसम्बुद्धो निप्पिपासोति – निल्लोलुपो निक्कुहो निप्पिपासो.

निम्मक्खोनिद्धन्तकसावमोहोति. मक्खोति यो मक्खो मक्खायना [मक्खियना (क.) पस्स विभ. ८९२] मक्खायितत्तं निट्ठुरियं निट्ठुरियकम्मं. कसावोति रागो कसावो, दोसो कसावो, मोहो कसावो, कोधो…पे… उपनाहो… मक्खो… पळासो… सब्बाकुसलाभिसङ्खारा कसावा. मोहोति दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं. यं एवरूपं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो अप्पटिवेधो असंगाहना अपरियोगाहना असमपेक्खना अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं. तस्स पच्चेकसम्बुद्धस्स मक्खो च कसावो च मोहो च वन्ता संवन्ता निद्धन्ता पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति. सो पच्चेकसम्बुद्धो निम्मक्खो निद्धन्तकसावमोहो.

निराससो सब्बलोके भवित्वाति आसा वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. सब्बलोकेति सब्बअपायलोके सब्बमनुस्सलोके सब्बदेवलोके सब्बखन्धलोके सब्बधातुलोके सब्बआयतनलोके. निराससो सब्बलोके भवित्वाति सब्बलोके निराससो भवित्वा नित्तण्हो भवित्वा निप्पिपासो भवित्वाति – निराससो सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘निल्लोलुपो निक्कुहो निप्पिपासो, निम्मक्खो निद्धन्तकसावमोहो;

निराससो सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो’’ति.

१४३.

पापं सहायं परिवज्जयेथ,अनत्थदस्सिंविसमे निविट्ठं;

सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो.

पापंसहायं परिवज्जयेथाति. पापसहायो वुच्चति यो सो सहायो दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो – नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति. अयं पापसहायो. पापं सहायं परिवज्जयेथाति. पापं सहायं वज्जेय्य परिवज्जेय्याति – पापं सहायं परिवज्जयेथ.

अनत्थदस्सिं विसमे निविट्ठन्ति अनत्थदस्सी वुच्चति यो सो सहायो दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो – नत्थि दिन्नं, नत्थि यिट्ठं…पे… ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति. विसमे निविट्ठन्ति विसमे कायकम्मे निविट्ठं, विसमे वचीकम्मे निविट्ठं, विसमे मनोकम्मे निविट्ठं, विसमे पाणातिपाते निविट्ठं, विसमे अदिन्नादाने निविट्ठं, विसमे कामेसुमिच्छाचारे निविट्ठं, विसमे मुसावादे निविट्ठं, विसमाय पिसुणाय वाचाय [पिसुणवाचाय (क.)] निविट्ठं, विसमाय फरुसाय वाचाय [फरुसवाचाय (क.)] निविट्ठं, विसमे सम्फप्पलापे निविट्ठं, विसमाय अभिज्झाय निविट्ठं, विसमे ब्यापादे निविट्ठं, विसमाय मिच्छादिट्ठिया निविट्ठं, विसमेसु सङ्खारेसु निविट्ठं विसमेसु पञ्चसु कामगुणेसु निविट्ठं, विसमेसु पञ्चसु नीवरणेसु निविट्ठं विनिविट्ठं सत्तं अल्लीनं उपगतं अज्झोसितं अधिमुत्तन्ति – अनत्थदस्सिं विसमे निविट्ठं.

सयं न सेवे पसुतं पमत्तन्ति. पसुतन्ति योपि कामे एसति गवेसति परियेसति तच्चरितो तब्बहुलो तग्गरुको तन्निनो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो, सोपि कामप्पसुतो. योपि तण्हावसेन रूपे परियेसति, सद्दे…पे… गन्धे… रसे… फोट्ठब्बे परियेसति तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो, सोपि कामप्पसुतो. योपि तण्हावसेन रूपे पटिलभति, सद्दे…पे… गन्धे… रसे… फोट्ठब्बे पटिलभति तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो, सोपि कामप्पसुतो. योपि तण्हावसेन रूपे परिभुञ्जति, सद्दे…पे… गन्धे… रसे… फोट्ठब्बे परिभुञ्जति तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो, सोपि कामप्पसुतो. यथा कलहकारको कलहप्पसुतो, कम्मकारको कम्मप्पसुतो, गोचरे चरन्तो गोचरप्पसुतो, झायी झानप्पसुतो; एवमेव यो कामे एसति गवेसति परियेसति तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो, सोपि कामप्पसुतो. योपि तण्हावसेन रूपे परियेसति…पे… योपि तण्हावसेन रूपे पटिलभति…पे… योपि तण्हावसेन रूपे परिभुञ्जति, सद्दे…पे… गन्धे… रसे… फोट्ठब्बे परिभुञ्जति तच्चरितो तब्बहुलो तग्गरुको तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो, सोपि कामप्पसुतो. पमत्तन्ति. पमादो वत्तब्बो कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु कामगुणेसु वा चित्तस्स वोसग्गो वोसग्गानुप्पदानं कुसलानं धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तच्छन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो, यो एवरूपो पमादो पमज्जना पमज्जितत्तं – अयं वुच्चति पमादो.

सयं न सेवे पसुतं पमत्तन्ति पसुतं न सेवेय्य पमत्तञ्च सयं न सेवेय्य सामं न सेवेय्य न निसेवेय्य न संसेवेय्य न परिसंसेवेय्य न आचरेय्य न समाचरेय्य न समादाय वत्तेय्याति – सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं;

सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो.

१४४.

बहुस्सुतं धम्मधरं भजेथ,मित्तं उळारं पटिभानवन्तं;

अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो.

बहुस्सुतंधम्मधरं भजेथाति बहुस्सुतो होति मित्तो सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं [सत्था सब्यञ्जना (स्या.) पस्स म. नि. ३.८२] केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता [धता (स्या.)] वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. धम्मधरन्ति धम्मं धारेन्तं [धारेति (क.)] – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. बहुस्सुतं धम्मधरं भजेथाति बहुस्सुतञ्च धम्मधरञ्च मित्तं भजेय्य संभजेय्य सेवेय्य निसेवेय्य संसेवेय्य पटिसेवेय्याति – बहुस्सुतं धम्मधरं भजेथ.

मित्तं उळारं पटिभानवन्तन्ति उळारो होति मित्तो सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सेन. पटिभानवन्तन्ति तयो पटिभानवन्तो – परियत्तिपटिभानवा, परिपुच्छापटिभानवा, अधिगमपटिभानवा. कतमो परियत्तिपटिभानवा? इधेकच्चस्स बुद्धवचनं परियापुतं [परियापुटं (स्या. क.) पस्स दी. नि. ३.२८२] होति सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. तस्स परियत्तिं निस्साय पटिभाति – अयं परियत्तिपटिभानवा.

कतमो परिपुच्छापटिभानवा? इधेकच्चो परिपुच्छितोपि होति अत्थे च ञाये च लक्खणे च कारणे च ठानाट्ठाने च. तस्स परिपुच्छं निस्साय पटिभाति – अयं परिपुच्छापटिभानवा.

कतमो अधिगमपटिभानवा? इधेकच्चस्स अधिगता होन्ति चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो चत्तारो अरियमग्गा चत्तारि सामञ्ञफलानि चतस्सो पटिसम्भिदायो छ अभिञ्ञायो [छळभिञ्ञायो (स्या.)]. तस्स अत्थो ञातो धम्मो ञातो निरुत्ति ञाता. अत्थे ञाते अत्थो पटिभाति, धम्मे ञाते धम्मो पटिभाति, निरुत्तिया ञाताय निरुत्ति पटिभाति. इमेसु तीसु ञाणं पटिभानपटिसम्भिदा. सो पच्चेकसम्बुद्धो इमाय पटिभानपटिसम्भिदाय उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो. तस्मा पच्चेकसम्बुद्धो पटिभानवा . यस्स परियत्ति नत्थि परिपुच्छा नत्थि अधिगमो नत्थि, किं तस्स पटिभायिस्सतीति – मित्तं उळारं पटिभानवन्तं.

अञ्ञाय अत्थानि विनेय्य कङ्खन्ति अत्तत्थं अञ्ञाय परत्थं अञ्ञाय उभयत्थं अञ्ञाय दिट्ठधम्मिकत्थं अञ्ञाय सम्परायिकत्थं अञ्ञाय परमत्थं अञ्ञाय अभिञ्ञाय जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा कङ्खं विनेय्य पटिविनेय्य पजहेय्य विनोदेय्य ब्यन्तीकरेय्य अनभावं गमेय्याति – अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं;

अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो’’ति.

१४५.

खिड्डं रतिं[रती (स्या.)]कामसुखञ्च लोके,अनलङ्करित्वा अनपेक्खमानो;

विभूसट्ठाना[विभूसनट्ठाना (स्या. क.), विभूसणट्ठाना (सी. अट्ठ.)]विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो.

खिड्डं रतिं कामसुखञ्च लोकेति. खिड्डाति द्वे खिड्डा – कायिका खिड्डा च वाचसिका खिड्डा च…पे… अयं कायिका खिड्डा…पे… अयं वाचसिका खिड्डा. रतीति अनुक्कण्ठिताधिवचनमेतं – रतीति. कामसुखन्ति वुत्तञ्हेतं भगवता [पस्स म. नि. २.२८०] – ‘‘पञ्चिमे, भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा. यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, इदं वुच्चति कामसुखं’’. लोकेति मनुस्सलोकेति – खिड्डं रतिं कामसुखञ्च लोके.

अनलङ्करित्वाअनपेक्खमानोति खिड्डञ्च रतिञ्च कामसुखञ्च लोके अनलङ्करित्वा अनपेक्खो हुत्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – अनलङ्करित्वा अनपेक्खमानो.

विभूसट्ठानाविरतो सच्चवादीति. विभूसाति द्वे विभूसा – अत्थि अगारिकविभूसा [अगारिकस्स विभूसा (क.) एवमुपरिपि] अत्थि अनागारिकविभूसा. कतमा अगारिकविभूसा? केसा च मस्सू च मालागन्धञ्च विलेपनञ्च आभरणञ्च पिलन्धनञ्च वत्थञ्च पारुपनञ्च [पसाधनञ्च (स्या.), सयनासनञ्च (क.) चूळनि. खग्गविसाणसुत्तनिद्देस १३० नत्थि पाठनानत्तं] वेठनञ्च उच्छादनं परिमद्दनं न्हापनं सम्बाहनं आदासं अञ्जनं मालागन्धविलेपनं मुखचुण्णं मुखलेपनं हत्थबन्धं सिखाबन्धं दण्डं नाळिकं खग्गं छत्तं चित्रुपाहनं उण्हीसं मणिं वाळबीजनिं ओदातानि वत्थानि दीघदसानि इति वा – अयं अगारिकविभूसा.

कतमा अनागारिकविभूसा? चीवरमण्डना पत्तमण्डना सेनासनमण्डना इमस्स वा पूतिकायस्स बाहिरानं वा परिक्खारानं मण्डना विभूसना केळना परिकेळना गद्धिकता गद्धिकत्तं [गेधिकता गेधिकत्तं (स्या.) पस्स विभ. ८५४] चपलता [चपलना (स्या.)] चापल्यं – अयं अनागारिकविभूसा.

सच्चवादीति सो पच्चेकसम्बुद्धो सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स, विभूसट्ठाना आरतो विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो, विमरियादिकतेन चेतसा विहरतीति – विभूसट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो;

विभूसट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो’’ति.

१४६.

पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि;

हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो.

पुत्तञ्चदारं पितरञ्च मातरन्ति. पुत्ताति चत्तारो पुत्ता – अत्रजो पुत्तो, खेत्तजो [खेत्रजो (स्या. क.)] पुत्तो, दिन्नको पुत्तो, अन्तेवासिको पुत्तो. दारा वुच्चन्ति भरियायो. पिताति यो सो जनको. माताति या सा जनिकाति – पुत्तञ्च दारं पितरञ्च मातरं.

धनानि धञ्ञानि च बन्धवानीति धनानि वुच्चन्ति हिरञ्ञं सुवण्णं मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्गो [लोहितको (?)] मसारगल्लं. धञ्ञानि वुच्चन्ति पुब्बण्णं अपरण्णं. पुब्बण्णं नाम सालि वीहि यवो गोधुमो कङ्गु वरको कुद्रूसको [कुद्रुसको (स्या.)]. अपरण्णं नाम सूपेय्यं. बन्धवानीति चत्तारो बन्धवा – ञातिबन्धवापि बन्धु, गोत्तबन्धवापि बन्धु, मित्तबन्धवापि बन्धु, सिप्पबन्धवापि बन्धूति – धनानि धञ्ञानि च बन्धवानि.

हित्वान कामानि यथोधिकानीति. कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे… इमे वुच्चन्ति वत्थुकामा…पे… इमे वुच्चन्ति किलेसकामा. हित्वान कामानीति वत्थुकामे परिजानित्वा, किलेसकामे पहाय पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वा. हित्वान कामानि यथोधिकानीति सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति; सकदागामिमग्गेन ये किलेसा पहीना…पे… अनागामिमग्गेन ये किलेसा पहीना… अरहत्तमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति – हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि;

हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो’’ति.

१४७.

सङ्गोएसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेत्थ भिय्यो;

गळो एसो इति ञत्वा मतिमा[मुतीमा (सु. नि. ६१)], एको चरे खग्गविसाणकप्पो.

सङ्गो एसो परित्तमेत्थ सोख्यन्ति सङ्गोति वा बळिसन्ति वा आमिसन्ति वा लग्गनन्ति वा पलिबोधोति वा, पञ्चन्नेतं कामगुणानं अधिवचनं. परित्तमेत्थ सोख्यन्ति वुत्तञ्हेतं भगवता – ‘‘पञ्चिमे, भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा. यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, इदं वुच्चति कामसुखं. अप्पकं एतं सुखं , परित्तकं एतं सुखं, थोककं एतं सुखं, ओमकं एतं सुखं, लामकं एतं सुखं, छतुक्कं एतं सुख’’न्ति – सङ्गो एसो परित्तमेत्थ सोख्यं.

अप्पस्सादो दुक्खमेत्थ भिय्योति अप्पस्सादा कामा वुत्ता भगवता [पस्स म. नि. १.२३७] बहुदुक्खा बहुपायासा [बहूपायासा (स्या.)]; आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता भगवता, मंसपेसूपमा कामा वुत्ता भगवता, तिणुक्कूपमा कामा वुत्ता भगवता, अङ्गारकासूपमा कामा वुत्ता भगवता , सुपिनकूपमा कामा वुत्ता भगवता, याचितकूपमा कामा वुत्ता भगवता, रुक्खफलूपमा कामा वुत्ता भगवता, असिसूनूपमा कामा वुत्ता भगवता, सत्तिसूलूपमा कामा वुत्ता भगवता, सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्योति – अप्पस्सादो दुक्खमेत्थ भिय्यो.

गळो एसो इति ञत्वा मतिमाति गळोति वा बळिसन्ति वा आमिसन्ति वा लग्गनन्ति वा बन्धनन्ति वा पलिबोधोति वा, पञ्चन्नेतं कामगुणानं अधिवचनं. इतीति पदसन्धि पदसंसग्गो पदपारिपूरी अक्खरसमवायो ब्यञ्जनसिलिट्ठता पदानुपुब्बतापेतं इतीति. मतिमाति पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. गळो एसो इति ञत्वा मतिमाति मतिमा गळोति ञत्वा बळिसन्ति ञत्वा आमिसं ति ञत्वा लग्गनन्ति ञत्वा बन्धनन्ति ञत्वा पलिबोधोति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वाति – गळो एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘सङ्गो एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेत्थ भिय्यो;

गळो एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो’’ति.

१४८.

सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी;

अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो.

सन्दालयित्वान संयोजनानीति दस संयोजनानि – कामरागसंयोजनं, पटिघसंयोजनं, मानसंयोजनं, दिट्ठिसंयोजनं, विचिकिच्छासंयोजनं, सीलब्बतपरामाससंयोजनं, भवरागसंयोजनं, इस्सासंयोजनं, मच्छरियसंयोजनं, अविज्जासंयोजनं. सन्दालयित्वान संयोजनानीति दस संयोजनानि दालयित्वा सन्दालयित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – सन्दालयित्वान संयोजनानि.

जालंव भेत्वा सलिलम्बुचारीति जालं वुच्चति सुत्तजालं. सलिलं वुच्चति उदकं. अम्बुचारी वुच्चति मच्छो. यथा मच्छो जालं भिन्दित्वा पभिन्दित्वा दालयित्वा पदालयित्वा सम्पदालयित्वा चरति विहरति इरियति वत्तेति पालेति यपेति यापेति, एवमेव द्वे जाला – तण्हाजालञ्च दिट्ठिजालञ्च…पे… इदं तण्हाजालं…पे… इदं दिट्ठिजालं. तस्स पच्चेकसम्बुद्धस्स तण्हाजालं पहीनं, दिट्ठिजालं पटिनिस्सट्ठं. तण्हाजालस्स पहीनत्ता दिट्ठिजालस्स पटिनिस्सट्ठत्ता सो पच्चेकसम्बुद्धो रूपे न सज्जति सद्दे न सज्जति गन्धे न सज्जति…पे… दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु न सज्जति न गण्हाति न बज्झति न पलिबज्झति, निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – जालंव भेत्वा सलिलम्बुचारी.

अग्गीवदड्ढं अनिवत्तमानोति यथा अग्गि तिणकट्ठुपादानं दहन्तो गच्छति अनिवत्तन्तो, एवमेव तस्स पच्चेकसम्बुद्धस्स सोतापत्तिमग्गेन ये किलेसा पहीना ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति, सकदागामिमग्गेन…पे… अनागामिमग्गेन… अरहत्तमग्गेन ये किलेसा पहीना ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति – अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी;

अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो’’ति.

१४९.

ओक्खित्तचक्खु न च पादलोलो,गुत्तिन्द्रियो रक्खितमानसानो;

अनवस्सुतो अपरिडय्हमानो[अपरिदय्हमानो (क.)], एको चरे खग्गविसाणकप्पो.

ओक्खित्तचक्खु न च पादलोलोति कथं खित्तचक्खु होति? इधेकच्चो भिक्खु [नत्थि स्या. पोत्थके महानि. १५७] चक्खुलोलो चक्खुलोलियेन समन्नागतो होति. अदिट्ठं दक्खितब्बं दिट्ठं समतिक्कमितब्बन्ति – आरामेन आरामं उय्यानेन उय्यानं गामेन गामं निगमेन निगमं नगरेन नगरं रट्ठेन रट्ठं जनपदेन जनपदं दीघचारिकं अनवट्ठितचारिकं [अनवत्थचारिकं (स्या.)] अनुयुत्तो होति रूपदस्सनाय. एवं खित्तचक्खु होति.

अथ वा, भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो असंवुतो गच्छति. हत्थिं ओलोकेन्तो अस्सं ओलोकेन्तो रथं ओलोकेन्तो पत्तिं ओलोकेन्तो कुमारके ओलोकेन्तो कुमारिकायो ओलोकेन्तो इत्थियो ओलोकेन्तो पुरिसे ओलोकेन्तो अन्तरापणं ओलोकेन्तो घरमुखानि ओलोकेन्तो उद्धं ओलोकेन्तो अधो ओलोकेन्तो दिसाविदिसं विपेक्खमानो [पेक्खमानो (स्या. क.)] गच्छति. एवम्पि खित्तचक्खु होति.

अथ वा, भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. एवम्पि खित्तचक्खु होति.

यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपं विसूकदस्सनं अनुयुत्ता विहरन्ति, सेय्यथिदं – नच्चं गीतं वादितं पेक्खं अक्खानं पाणिस्सरं वेताळं कुम्भथूणं सोभनकं [सोभनगरकं (स्या.), सोभनकरणं (क.)] चण्डालं वंसं धोवनं हत्थियुद्धं अस्सयुद्धं महिंसयुद्धं [महिसयुद्धं (स्या.)] उसभयुद्धं अजयुद्धं मेण्डयुद्धं कुक्कुटयुद्धं वट्टकयुद्धं दण्डयुद्धं मुट्ठियुद्धं निब्बुद्धं उय्योधिकं बलग्गं सेनाब्यूहं अनीकदस्सनं इति वा. इति एवरूपं विसूकदस्सनं अनुयुत्तो होति. एवम्पि खित्तचक्खु होति.

कथं ओक्खित्तचक्खु होति? इधेकच्चो भिक्खु न चक्खुलोलो न चक्खुलोलियेन समन्नागतो होति. अदिट्ठं दक्खितब्बं दिट्ठं समतिक्कमितब्बन्ति – न आरामेन आरामं न उय्यानेन उय्यानं न गामेन गामं न निगमेन निगमं न नगरेन नगरं न रट्ठेन रट्ठं न जनपदेन जनपदं दीघचारिकं अनवट्ठितचारिकं अनुयुत्तो होति रूपदस्सनाय. एवं ओक्खित्तचक्खु होति.

अथ वा, भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो संवुतो गच्छति. न हत्थिं ओलोकेन्तो न अस्सं ओलोकेन्तो न रथं ओलोकेन्तो न पत्तिं ओलोकेन्तो न कुमारके ओलोकेन्तो न कुमारिकायो ओलोकेन्तो न इत्थियो ओलोकेन्तो न पुरिसे ओलोकेन्तो न अन्तरापणं ओलोकेन्तो न घरमुखानि ओलोकेन्तो न उद्धं ओलोकेन्तो न अधो ओलोकेन्तो न दिसाविदिसं विपेक्खमानो गच्छति. एवम्पि ओक्खित्तचक्खु होति.

अथ वा, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. एवम्पि ओक्खित्तचक्खु होति.

यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपं विसूकदस्सनं अनुयुत्ता विहरन्ति, सेय्यथिदं – नच्चं गीतं वादितं…पे… अनीकदस्सनं इति वा. इति एवरूपा विसूकदस्सना पटिविरतो. एवम्पि ओक्खित्तचक्खु होति.

न च पादलोलोति कथं पादलोलो होति? इधेकच्चो भिक्खु पादलोलो पादलोलियेन समन्नागतो होति – आरामेन आरामं उय्यानेन उय्यानं गामेन गामं निगमेन निगमं नगरेन नगरं रट्ठेन रट्ठं जनपदेन जनपदं दीघचारिकं अनवट्ठितचारिकं अनुयुत्तो होति. एवम्पि पादलोलो होति.

अथ वा, भिक्खु अन्तोसङ्घारामे [अन्तोपि संघारामे (क.)] पादलोलो पादलोलियेन समन्नागतो होति, न अत्थहेतु न कारणहेतु उद्धतो अवूपसन्तचित्तो परिवेणतो परिवेणं गच्छति, विहारतो विहारं गच्छति, अड्ढयोगतो अड्ढयोगं गच्छति, पासादतो पासादं गच्छति, हम्मियतो हम्मियं गच्छति, गुहतो गुहं गच्छति, लेणतो लेणं गच्छति, कुटिया कुटिं गच्छति, कूटागारतो कूटागारं गच्छति, अट्टतो अट्टं गच्छति, माळतो माळं गच्छति, उद्दण्डतो उद्दण्डं गच्छति [उद्दण्डं गच्छति, उद्धोसिततो उद्धोसितं गच्छति (स्या.) पस्स महानि. १७], उपट्ठानसालतो उपट्ठानसालं गच्छति, मण्डपतो मण्डपं गच्छति, रुक्खमूलतो रुक्खमूलं गच्छति, यत्थ वा पन भिक्खू निसीदन्ति वा गच्छन्ति वा, तत्थ एकस्स वा दुतियो होति, द्विन्नं वा ततियो होति, तिण्णं वा चतुत्थो होति. तत्थ बहुं सम्फप्पलापं पलपति, सेय्यथिदं – राजकथं चोरकथं…पे… इति भवाभवकथं कथेति. एवम्पि पादलोलो होति.

न च पादलोलोति सो पच्चेकसम्बुद्धो पादलोलिया आरतो विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा पटिसल्लानारामो होति पटिसल्लानरतो अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्नागतो ब्रूहेता सुञ्ञागारं झायी झानरतो एकत्तमनुयुत्तो सदत्थगरुकोति – ओक्खित्तचक्खु न च पादलोलो.

गुत्तिन्द्रियोरक्खितमानसानोति. गुत्तिन्द्रियोति सो पच्चेकसम्बुद्धो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा … मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही . यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जतीति – गुत्तिन्द्रियो. रक्खितमानसानोति गोपितमानसानोति – गुत्तिन्द्रियो रक्खितमानसानो.

अनवस्सुतो परिडय्हमानोति वुत्तञ्हेतं आयस्मता महामोग्गल्लानेन – ‘‘अवस्सुतपरियायञ्च [पस्स सं. नि. ४.२४३] वो, आवुसो, देसेस्सामि अनवस्सुतपरियायञ्च. तं सुणाथ, साधुकं मनसिकरोथ; भासिस्सामी’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पच्चस्सोसुं. आयस्मा महामोग्गल्लानो [महामोग्गलानो (क.)] एतदवोच –

‘‘कथं चावुसो, अवस्सुतो होति? इधावुसो, भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे अधिमुच्चति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायस्सति [अनुपट्ठितकायसति (स्या. क.)] च विहरति परित्तचेतसो. तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स [तत्थ ये (क.) पस्स सं. नि. ४.२४३] ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. सोतेन सद्दं सुत्वा…पे… मनसा धम्मं विञ्ञाय पियरूपे धम्मे अधिमुच्चति, अप्पियरूपे धम्मे ब्यापज्जति, अनुपट्ठितकायस्सति च विहरति परित्तचेतसो. तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अयं वुच्चतावुसो, भिक्खु अवस्सुतो चक्खुविञ्ञेय्येसु रूपेसु…पे… अवस्सुतो मनोविञ्ञेय्येसु धम्मेसु. एवंविहारिं चावुसो, भिक्खुं चक्खुतो चेपि नं मारो उपसङ्कमति, लभेथेव [लभतेव (स्या. क.) एवमुपरिपि] मारो ओतारं लभेथ [लभति (स्या. क.) एवमुपरिपि] मारो आरम्मणं, सोततो चेपि नं…पे… मनतो चेपि नं मारो उपसङ्कमति, लभेथेव मारो ओतारं लभेथ मारो आरम्मणं.

‘‘सेय्यथापि, आवुसो, नळागारं वा तिणागारं वा सुक्खं कोळापं [कोलापं (स्या.) सं. नि. ४.२४३] तेरोवस्सिकं. पुरत्थिमाय चेपि नं दिसाय पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, लभेथेव अग्गि ओतारं लभेथ अग्गि आरम्मणं; पच्छिमाय चेपि नं दिसाय…पे… उत्तराय चेपि नं दिसाय… दक्खिणाय चेपि नं दिसाय… हेट्ठिमतो [पच्छतो (स्या.), हेट्ठिमाय (क.)] चेपि नं दिसाय… उपरिमतो [उपरितो (स्या.), उपरिमाय (क.)] चेपि नं दिसाय… यतो कुतोचि चेपि नं पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, लभेथेव अग्गि ओतारं लभेथ अग्गि आरम्मणं. एवमेव खो, आवुसो, एवंविहारिं भिक्खुं चक्खुतो चेपि नं मारो उपसङ्कमति, लभेथेव मारो ओतारं लभेथ मारो आरम्मणं, सोततो चेपि नं…पे… मनतो चेपि नं मारो उपसङ्कमति, लभेथेव मारो ओतारं लभेथ मारो आरम्मणं.

‘‘एवंविहारिं चावुसो, भिक्खुं रूपा अधिभंसु [अभिभविंसु (स्या.), अभिभंसु (क.) एवमुपरिपि], न भिक्खु रूपे अधिभोसि; सद्दा भिक्खुं अधिभंसु, न भिक्खु सद्दे अधिभोसि; गन्धा भिक्खुं अधिभंसु, न भिक्खु गन्धे अधिभोसि; रसा भिक्खुं अधिभंसु, न भिक्खु रसे अधिभोसि; फोट्ठब्बा भिक्खुं अधिभंसु, न भिक्खु फोट्ठब्बे अधिभोसि; धम्मा भिक्खुं अधिभंसु, न भिक्खु धम्मे अधिभोसि. अयं वुच्चतावुसो, भिक्खु रूपाधिभूतो सद्दाधिभूतो गन्धाधिभूतो रसाधिभूतो फोट्ठब्बाधिभूतो धम्माधिभूतो अधिभू अनधिभूतो अधिभंसु नं पापका अकुसला धम्मा संकिलेसिका पोनोभविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया. एवं खो, आवुसो, अवस्सुतो होति.

‘‘कथं चावुसो, अनवस्सुतो होति? इधावुसो, भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे नाधिमुच्चति, अप्पियरूपे रूपे न ब्यापज्जति, उपट्ठितकायस्सति च विहरति अप्पमाणचेतसो. तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति; सोतेन सद्दं सुत्वा…पे… मनसा धम्मं विञ्ञाय पियरूपे धम्मे नाधिमुच्चति, अप्पियरूपे धम्मे न ब्यापज्जति, उपट्ठितकायस्सति च विहरति अप्पमाणचेतसो. तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अयं वुच्चतावुसो, भिक्खु अनवस्सुतो चक्खुविञ्ञेय्येसु रूपेसु…पे… अनवस्सुतो मनोविञ्ञेय्येसु धम्मेसु. एवंविहारिं चावुसो, भिक्खुं चक्खुतो चेपि नं मारो उपसङ्कमति, नेव लभेथ मारो ओतारं, न लभेथ मारो आरम्मणं; सोततो चेपि नं…पे… मनतो चेपि नं मारो उपसङ्कमति, नेव लभेथ मारो ओतारं, न लभेथ मारो आरम्मणं.

‘‘सेय्यथापि, आवुसो, कूटागारा वा कूटागारसाला [सन्थागारसाला (स्या.) पस्स सं. नि. ४.२४३] वा बहलमत्तिका अद्दावलेपना [अल्लावलेपना (स्या.)] पुरत्थिमाय चेपि नं दिसाय पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, नेव लभेथ अग्गि ओतारं, न लभेथ अग्गि आरम्मणं; पच्छिमाय चेपि नं दिसाय… उत्तराय चेपि नं दिसाय… दक्खिणाय चेपि नं दिसाय… हेट्ठिमतो चेपि नं दिसाय… उपरिमतो चेपि नं दिसाय… यतो कुतोचि चेपि नं पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, नेव लभेथ अग्गि ओतारं न लभेथ अग्गि आरम्मणं. एवमेव खो, आवुसो, एवंविहारिं भिक्खुं चक्खुतो चेपि नं मारो उपसङ्कमति, नेव लभेथ मारो ओतारं न लभेथ मारो आरम्मणं; सोततो चेपि नं…पे… मनतो चेपि नं मारो उपसङ्कमति नेव लभेथ मारो ओतारं न लभेथ मारो आरम्मणं.

‘‘एवंविहारी चावुसो, भिक्खु रूपे अधिभोसि [अभिभविंसु (स्या.), अभिभोसि (क.) पस्स सं. नि. ४.२४३], न रूपा भिक्खुं अधिभंसु; सद्दे भिक्खु अधिभोसि, न सद्दा भिक्खुं अधिभंसु; गन्धे भिक्खु अधिभोसि, न गन्धा भिक्खुं अधिभंसु; रसे भिक्खु अधिभोसि, न रसा भिक्खुं अधिभंसु; फोट्ठब्बे भिक्खु अधिभोसि, न फोट्ठब्बा भिक्खुं अधिभंसु; धम्मे भिक्खु अधिभोसि, न धम्मा भिक्खुं अधिभंसु. अयं वुच्चतावुसो , भिक्खु रूपाधिभू सद्दाधिभू गन्धाधिभू रसाधिभू फोट्ठब्बाधिभू धम्माधिभू अधिभू अनधिभूतो [अनभिभूतो केहि चि किलेसेहि (क.) पस्स सं. नि. ४.२४३]. अधिभोसि ते पापके अकुसले धम्मे संकिलेसिके पोनोभविके सदरे दुक्खविपाके आयतिं जातिजरामरणिये. एवं खो, आवुसो, अनवस्सुतो होती’’ति – अनवस्सुतो.

अपरिडय्हमानोति रागजेन परिळाहेन अपरिडय्हमानो, दोसजेन परिळाहेन अपरिडय्हमानो, मोहजेन परिळाहेन अपरिडय्हमानोति – अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘ओक्खित्तचक्खु न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो;

अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो’’ति.

१५०.

ओहारयित्वा गिहिब्यञ्जनानि,सञ्छन्नपत्तो यथा पारिछत्तको;

कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो.

ओहारयित्वा गिहिब्यञ्जनानीति गिहिब्यञ्जनानि वुच्चन्ति केसा च मस्सू च…पे… दीघदसानि इति वा. ओहारयित्वा गिहिब्यञ्जनानीति गिहिब्यञ्जनानि ओरोपयित्वा समोरोपयित्वा निक्खिपित्वा पटिप्पस्सम्भित्वाति – ओहारयित्वा गिहिब्यञ्जनानि.

सञ्छन्नपत्तो यथा पारिछत्तकोति यथा सो पारिछत्तको कोविळारो बहलपत्तपलासो [साखपत्तपलासो (क.)] सन्दच्छायो [सण्डच्छायो (स्या.), सन्तच्छायो (क.) पस्स म. नि. १.१५४], एवमेव सो पच्चेकसम्बुद्धो परिपुण्णपत्तचीवरधरोति – सञ्छन्नपत्तो यथा पारिछत्तको.

कासायवत्थोअभिनिक्खमित्वाति सो पच्चेकसम्बुद्धो सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारं पलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा मित्तामच्चपलिबोधं छिन्दित्वा सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा [ओहारयित्वा (स्या. क.)] कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘ओहारयित्वा गिहिब्यञ्जनानि, सञ्छन्नपत्तो यथा पारिछत्तको;

कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो’’ति.

ततियो वग्गो.

चतुत्थवग्गो

१५१.

रसेसु गेधं अकरं अलोलो,अनञ्ञपोसी सपदानचारी;

कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो.

रसेसु गेधं अकरं अलोलोति. रसोति मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो, अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिकं [लम्बिलं (स्या. क.) पस्स आयतनविभङ्गे] कसावो सादु असादु सीतं उण्हं. सन्तेके समणब्राह्मणा रसगिद्धा. ते जिव्हग्गेन रसग्गानि परियेसन्ता आहिण्डन्ति. ते अम्बिलं लभित्वा अनम्बिलं परियेसन्ति, अनम्बिलं लभित्वा अम्बिलं परियेसन्ति; मधुरं लभित्वा अमधुरं परियेसन्ति, अमधुरं लभित्वा मधुरं परियेसन्ति; तित्तकं लभित्वा अतित्तकं परियेसन्ति, अतित्तकं लभित्वा तित्तकं परियेसन्ति; कटुकं लभित्वा अकुटकं परियेसन्ति, अकुटकं लभित्वा कटुकं परियेसन्ति; लोणिकं लभित्वा अलोणिकं परियेसन्ति, अलोणिकं लभित्वा लोणिकं परियेसन्ति; खारिकं लभित्वा अखारिकं परियेसन्ति, अखारिकं लभित्वा खारिकं परियेसन्ति; कसावं लभित्वा अकसावं परियेसन्ति, अकसावं लभित्वा कसावं परियेसन्ति; लम्बिकं लभित्वा अलम्बिकं परियेसन्ति, अलम्बिकं लभित्वा लम्बिकं परियेसन्ति; सादुं लभित्वा असादुं परियेसन्ति, असादुं लभित्वा सादुं परियेसन्ति; सीतं लभित्वा उण्हं परियेसन्ति, उण्हं लभित्वा सीतं परियेसन्ति . ते यं यं लभन्ति तेन तेन न तुस्सन्ति, अपरापरं परियेसन्ति. मनापिकेसु रसेसु रत्ता गिद्धा गथिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धा. सा रसतण्हा तस्स पच्चेकसम्बुद्धस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा सो पच्चेकसम्बुद्धो पटिसङ्खा योनिसो आहारं आहारेति – ‘‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय; यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय. इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’’ति.

यथा वणं आलिम्पेय्य यावदेव आरुहणत्थाय [रोपनत्थाय (स्या.)], यथा वा अक्खं अब्भञ्जेय्य यावदेव भारस्स नित्थरणत्थाय, यथा पुत्तमंसं आहारं आहरेय्य यावदेव कन्तारस्स नित्थरणत्थाय; एवमेव सो पच्चेकसम्बुद्धो पटिसङ्खा योनिसो आहारं आहारेति – ‘‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय; यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय. इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’’ति. रसतण्हाय आरतो विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – रसेसु गेधं अकरं.

अलोलोति लोलुप्पं वुच्चति तण्हा. यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. सा लोलुप्पा तण्हा तस्स पच्चेकसम्बुद्धस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तस्मा पच्चेकसम्बुद्धो अलोलोति – रसेसु गेधं अकरं अलोलो.

अनञ्ञपोसी सपदानचारीति अनञ्ञपोसीति सो पच्चेकसम्बुद्धो अत्तानञ्ञेव पोसेति, न परन्ति.

अनञ्ञपोसिमञ्ञातं , दन्तं सारे पतिट्ठितं [सारेसु सुपतिट्ठितं (स्या. क.) पस्स उदा. ६];

खीणासवं वन्तदोसं, तमहं ब्रूमि ब्राह्मणन्ति.

अनञ्ञपोसीसपदानचारीति सो पच्चेकसम्बुद्धो पुब्बण्हसमयं [पुब्बन्हसमयं (क.)] निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति रक्खितेनेव कायेन रक्खिताय वाचाय रक्खितेन चित्तेन उपट्ठिताय सतिया संवुतेहि इन्द्रियेहि. ओक्खित्तचक्खु इरियापथसम्पन्नो कुला कुलं अनतिक्कमन्तो पिण्डाय चरतीति – अनञ्ञपोसी सपदानचारी.

कुले कुले अप्पटिबद्धचित्तोति द्वीहि कारणेहि पटिबद्धचित्तो होति – अत्तानं वा नीचं ठपेन्तो परं उच्चं ठपेन्तो पटिबद्धचित्तो होति, अत्तानं वा उच्चं ठपेन्तो परं नीचं ठपेन्तो पटिबद्धचित्तो होति. कथं अत्तानं नीचं ठपेन्तो परं उच्चं ठपेन्तो पटिबद्धचित्तो होति? ‘‘तुम्हे मे बहूपकारा, अहं तुम्हे निस्साय लभामि चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं. यम्पि मे अञ्ञे दातुं वा कातुं वा मञ्ञन्ति तुम्हे निस्साय तुम्हे पस्सन्ता. यम्पि मे पोराणं मातापेत्तिकं नामगोत्तं तम्पि मे अन्तरहितं तुम्हेहि अहं ञायामि – ‘असुकस्स कुलुपको, असुकाय कुलुपको’’’ति. एवं अत्तानं नीचं ठपेन्तो परं उच्चं ठपेन्तो पटिबद्धचित्तो होति.

कथं अत्तानं उच्चं ठपेन्तो परं नीचं ठपेन्तो पटिबद्धचित्तो होति? ‘‘अहं तुम्हाकं बहूपकारो, तुम्हे मं आगम्म बुद्धं सरणं गता धम्मं सरणं गता सङ्घं सरणं गता, पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसुमिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जपमादट्ठाना पटिविरता, तुम्हाकं अहं उद्देसं देमि परिपुच्छं देमि उपोसथं आचिक्खामि नवकम्मं अधिट्ठामि; अथ च पन तुम्हे मं उज्झित्वा अञ्ञे सक्करोथ गरुं करोथ मानेथ पूजेथा’’ति. एवं अत्तानं उच्चं ठपेन्तो परं नीचं ठपेन्तो पटिबद्धचित्तो होति.

कुले कुले अप्पटिबद्धचित्तोति सो पच्चेकसम्बुद्धो कुलपलिबोधेन अप्पटिबद्धचित्तो होति, गणपलिबोधेन अप्पटिबद्धचित्तो होति, आवासपलिबोधेन अप्पटिबद्धचित्तो होति, चीवरपलिबोधेन अप्पटिबद्धचित्तो होति, पिण्डपातपलिबोधेन अप्पटिबद्धचित्तो होति, सेनासनपलिबोधेन अप्पटिबद्धचित्तो होति, गिलानपच्चयभेसज्जपरिक्खारपलिबोधेन अप्पटिबद्धचित्तो होतीति – कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी;

कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो’’ति.

१५२.

पहाय पञ्चावरणानि चेतसो,उपक्किलेसे ब्यपनुज्ज सब्बे;

अनिस्सितो छेत्व[छेत्वा (स्या. क.)]सिनेहदोसं[स्नेहदोसं (स्या. क.)], एको चरे खग्गविसाणकप्पो.

पहाय पञ्चावरणानि चेतसोति सो पच्चेकसम्बुद्धो कामच्छन्दनीवरणं पहाय पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वा, ब्यापादनीवरणं… थिनमिद्धनीवरणं… उद्धच्चकुक्कुच्चनीवरणं… विचिकिच्छानीवरणं पहाय पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वा विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरतीति – पहाय पञ्चावरणानि चेतसो.

उपक्किलेसे ब्यपनुज्ज सब्बेति रागो चित्तस्स उपक्किलेसो, दोसो चित्तस्स उपक्किलेसो, मोहो चित्तस्स उपक्किलेसो, कोधो… उपनाहो…पे… सब्बाकुसलाभिसङ्खारा चित्तस्स उपक्किलेसा. उपक्किलेसे ब्यपनुज्ज सब्बेति सब्बे चित्तस्स उपक्किलेसे ब्यपनुज्ज पनुदित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – उपक्किलेसे ब्यपनुज्ज सब्बे.

अनिस्सितोछेत्व सिनेहदोसन्ति. अनिस्सितोति द्वे निस्सया – तण्हानिस्सयो च दिट्ठिनिस्सयो च…पे… अयं तण्हानिस्सयो…पे… अयं दिट्ठिनिस्सयो. सिनेहोति द्वे स्नेहा – तण्हास्नेहो च दिट्ठिस्नेहो च…पे… अयं तण्हास्नेहो…पे… अयं दिट्ठिस्नेहो. दोसोति यो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स . अनिस्सितो छेत्व सिनेहदोसन्ति सो पच्चेकसम्बुद्धो तण्हास्नेहञ्च दिट्ठिस्नेहञ्च दोसञ्च छेत्वा उच्छिन्दित्वा समुच्छिन्दित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वा चक्खुं अनिस्सितो, सोतं अनिस्सितो…पे… दिट्ठसुतमुतविञ्ञातब्बे धम्मे अनिस्सितो अनल्लीनो अनुपगतो अनज्झोसितो अनधिमुत्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – अनिस्सितो छेत्व सिनेहदोसं, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘पहाय पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे;

अनिस्सितो छेत्व सिनेहदोसं, एको चरे खग्गविसाणकप्पो’’ति.

१५३.

विपिट्ठिकत्वान सुखं दुखञ्च,पुब्बेव च सोमनस्सदोमनस्सं;

लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो.

विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्सन्ति सो पच्चेकसम्बुद्धो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरतीति – विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्सं.

लद्धानुपेक्खंसमथं विसुद्धन्ति. उपेक्खाति या चतुत्थज्झाने उपेक्खा उपेक्खना अज्झुपेक्खना चित्तसमता चित्तप्पस्सद्धता [चित्तविसटता (क.) पस्स महानि. २०७] मज्झत्तता चित्तस्स. समथोति या चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो [अविसंहारो (क.) पस्स ध. स. ११, १५] अविक्खेपो अविसाहटमानसता [अविसंहटमानसता (क.)] समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि; चतुत्थज्झाने उपेक्खा च समथो च सुद्धा होन्ति विसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा मुदुभूता कम्मनिया ठिता आनेञ्जप्पत्ता. लद्धानुपेक्खं समथं विसुद्धन्ति चतुत्थज्झानं उपेक्खञ्च समथञ्च लद्धा लभित्वा विन्दित्वा पटिलभित्वाति – लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्सं;

लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो’’ति.

१५४.

आरद्धवीरियो परमत्थपत्तिया,अलीनचित्तो अकुसीतवुत्ति;

दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो.

आरद्धवीरियो परमत्थपत्तियाति परमत्थं वुच्चति अमतं निब्बानं. यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. परमत्थस्स पत्तिया लाभाय पटिलाभाय अधिगमाय फस्सनाय सच्छिकिरियाय आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं सम्पदाय थामवा [थामसा (क.)] दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसूति – आरद्धवीरियो परमत्थपत्तिया.

अलीनचित्तो अकुसीतवुत्तीति सो पच्चेकसम्बुद्धो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया [भावनापारिपूरिया (स्या.)] छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहतीति – एवं अलीनचित्तो अकुसीतवुत्ति.

अथ वा, ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु [अवसुस्सतु (स्या.) म. नि. २.१८४; सं. नि. २.२२ पस्सितब्बं], सरीरे उपसुस्सतु मंसलोहितं, यं तं पुरिसथामेन पुरिसबलेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं [विरियस्स ठानं (स्या.)] भविस्सती’’ति चित्तं पग्गण्हाति पदहति. एवम्पि अलीनचित्तो अकुसीतवुत्ति.

नासिस्सं न पिविस्सामि, विहारतो न निक्खमे;

नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहतेति.

चित्तं पग्गण्हाति पदहति. एवम्पि अलीनचित्तो अकुसीतवुत्ति.

‘‘न तावाहं इमं पल्लङ्कं भिन्दिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति चित्तं पग्गण्हाति पदहति. एवम्पि अलीनचित्तो अकुसीतवुत्ति.

‘‘न तावाहं इमम्हा आसना वुट्ठहिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति चित्तं पग्गण्हाति पदहति. एवम्पि अलीनचित्तो अकुसीतवुत्ति.

‘‘न तावाहं इमम्हा चङ्कमा ओरोहिस्सामि…पे… विहारा निक्खमिस्सामि… अड्ढयोगा निक्खमिस्सामि… पासादा निक्खमिस्सामि… हम्मिया निक्खमिस्सामि… गुहाय निक्खमिस्सामि… लेणा निक्खमिस्सामि… कुटिया निक्खमिस्सामि… कूटागारा निक्खमिस्सामि… अट्टा निक्खमिस्सामि… माळा निक्खमिस्सामि… उद्दण्डा निक्खमिस्सामि … उपट्ठानसालाय निक्खमिस्सामि… मण्डपा निक्खमिस्सामि… रुक्खमूला निक्खमिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति चित्तं पग्गण्हाति पदहति. एवम्पि अलीनचित्तो अकुसीतवुत्ति.

‘‘इमस्मिंयेव पुब्बण्हसमये [पुब्बण्हसमयं (क.) महानि. १७] अरियधम्मं आहरिस्सामि समाहरिस्सामि अधिगच्छिस्सामि फस्सयिस्सामि सच्छिकरिस्सामी’’ति चित्तं पग्गण्हाति पदहति. एवम्पि अलीनचित्तो अकुसीतवुत्ति. इमस्मिंयेव मज्झन्हिकसमये…पे… सायन्हसमये …पे… पुरेभत्तं… पच्छाभत्तं… पुरिमयामं… मज्झिमयामं… पच्छिमयामं… काळे… जुण्हे… वस्से… हेमन्ते … गिम्हे… पुरिमे वयोखन्धे… मज्झिमे वयोखन्धे… पच्छिमे वयोखन्धे अरियधम्मं आहरिस्सामि समाहरिस्सामि अधिगच्छिस्सामि फस्सयिस्सामि सच्छिकरिस्सामीति चित्तं पग्गण्हाति पदहति. एवम्पि अलीनचित्तो अकुसीतवुत्ति.

दळ्हनिक्कमो थामबलूपपन्नोति सो पच्चेकसम्बुद्धो दळ्हसमादानो अहोसि कुसलेसु धम्मेसु अवट्ठितसमादानो कायसुचरिते वचीसुचरिते मनोसुचरिते दानसंविभागे सीलसमादाने उपोसथुपवासे मत्तेय्यताय [मेत्तेय्यताय (स्या. क.) मोग्गल्लानब्याकरणे ४.३९ सुत्तं ओलोकेतब्बं] पेत्तेय्यताय सामञ्ञताय ब्रह्मञ्ञताय कुलेजेट्ठापचायिताय अञ्ञतरञ्ञतरेसु अधिकुसलेसु धम्मेसूति – दळ्हनिक्कमो. थामबलूपपन्नोति सो पच्चेकसम्बुद्धो थामेन च बलेन च वीरियेन च परक्कमेन च पञ्ञाय च उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतोति – दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘आरद्धवीरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति;

दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो’’ति.

१५५.

पटिसल्लानं झानमरिञ्चमानो,धम्मेसु निच्चं अनुधम्मचारी;

आदीनवंसम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो.

पटिसल्लानं झानमरिञ्चमानोति सो पच्चेकसम्बुद्धो पटिसल्लानारामो होति पटिसल्लानरतो अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्नागतो ब्रूहेता सुञ्ञागारं झायी झानरतो एकत्तमनुयुत्तो सदत्थगरुकोति पटिसल्लानं. झानमरिञ्चमानोति सो पच्चेकसम्बुद्धो द्वीहि कारणेहि झानं न रिञ्चति – अनुप्पन्नस्स वा पठमस्स झानस्स उप्पादाय युत्तो पयुत्तो संयुत्तो आयुत्तो समायुत्तो, अनुप्पन्नस्स वा दुतियस्स झानस्स…पे… अनुप्पन्नस्स वा ततियस्स झानस्स… अनुप्पन्नस्स वा चतुत्थस्स झानस्स उप्पादाय युत्तो पयुत्तो संयुत्तो आयुत्तो समायुत्तोति – एवम्पि झानं न रिञ्चति.

अथ वा, उप्पन्नं वा पठमं झानं आसेवति भावेति बहुलीकरोति, उप्पन्नं वा दुतियं झानं…पे… उप्पन्नं वा ततियं झानं… उप्पन्नं वा चतुत्थं झानं आसेवति भावेति बहुलीकरोति. एवम्पि झानं न रिञ्चतीति – पटिसल्लानं झानमरिञ्चमानो.

धम्मेसु निच्चं अनुधम्मचारीति धम्मा वुच्चन्ति चत्तारो सतिपट्ठाना…पे… अरियो अट्ठङ्गिको मग्गो. कतमे अनुधम्मा? सम्मापटिपदा अपच्चनीकपटिपदा अन्वत्थपटिपदा धम्मानुधम्मपटिपदा सीलेसु परिपूरकारिता इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता जागरियानुयोगो सतिसम्पजञ्ञं – इमे वुच्चन्ति अनुधम्मा. धम्मेसु निच्चं अनुधम्मचारीति धम्मेसु निच्चकालं धुवकालं सततं समितं अवोकिण्णं पोङ्खानुपोङ्खं उदकूमिकजातं [उदकुम्मिजातं (स्या.), उदकुम्मिकजातं (क.)]

अवीचिसन्ततिसहितं फस्सितं पुरेभत्तं पच्छाभत्तं पुरिमयामं मज्झिमयामं पच्छिमयामं काळे जुण्हे वस्से हेमन्ते गिम्हे पुरिमे वयोखन्धे मज्झिमे वयोखन्धे पच्छिमे वयोखन्धे चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – धम्मेसु निच्चं अनुधम्मचारी.

आदीनवं सम्मसिता भवेसूति ‘‘सब्बे सङ्खारा अनिच्चा’’ति आदीनवं सम्मसिता भवेसु, ‘‘सब्बे सङ्खारा दुक्खा’’ति…पे… ‘‘सब्बे धम्मा अनत्ता’’ति…पे… ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति आदीनवं सम्मसिता भवेसूति – आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘पटिसल्लानं झानमरिञ्चमानो, धम्मेसु निच्चं अनुधम्मचारी;

आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो’’ति.

१५६.

तण्हक्खयंपत्थयमप्पमत्तो,अनेळमूगो[अनेलमूगो (स्या. क.)]सुतवा सतीमा;

सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो.

तण्हक्खयं पत्थयमप्पमत्तोति. तण्हाति रूपतण्हा…पे… धम्मतण्हा. तण्हक्खयन्ति रागक्खयं दोसक्खयं मोहक्खयं गतिक्खयं उपपत्तिक्खयं पटिसन्धिक्खयं भवक्खयं संसारक्खयं वट्टक्खयं पत्थयन्तो इच्छन्तो सादियन्तो पिहयन्तो अभिजप्पन्तोति – तण्हक्खयं पत्थयं. अप्पमत्तोति सो पच्चेकसम्बुद्धो सक्कच्चकारी सातच्चकारी…पे… अप्पमादो कुसलेसु धम्मेसूति – तण्हक्खयं पत्थयमप्पमत्तो.

अनेळमूगो सुतवा सतीमाति. अनेळमूगोति सो पच्चेकसम्बुद्धो पण्डितो पञ्ञवा बुद्धिमा ञाणी विभावी मेधावी. सुतवाति सो पच्चेकसम्बुद्धो बहुस्सुतो होति सुतधरो सुतसन्निच्चयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. सतीमाति सो पच्चेकसम्बुद्धो सतिमा होति परमेन सतिनेपक्केन समन्नागतत्ता चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिताति – अनेळमूगो सुतवा सतीमा.

सङ्खातधम्मो नियतो पधानवाति सङ्खातधम्मो वुच्चति ञाणं. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि. सङ्खातधम्मोति सो पच्चेकसम्बुद्धो सङ्खातधम्मो ञातधम्मो तुलितधम्मो तीरितधम्मो विभूतधम्मो विभावितधम्मो ‘‘सब्बे सङ्खारा अनिच्चा’’ति सङ्खातधम्मो…पे… ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति सङ्खातधम्मो ञातधम्मो तुलितधम्मो तीरितधम्मो विभूतधम्मो विभावितधम्मो. अथ वा, तस्स पच्चेकसम्बुद्धस्स च खन्धा संखित्ता धातुयो संखित्ता आयतनानि संखित्तानि गतियो संखित्ता उपपत्तियो संखित्ता पटिसन्धियो संखित्ता भवा संखित्ता संसारा संखित्ता वट्टा संखित्ता. अथ वा, सो पच्चेकसम्बुद्धो खन्धपरियन्ते ठितो धातुपरियन्ते ठितो आयतनपरियन्ते ठितो गतिपरियन्ते ठितो उपपत्तिपरियन्ते ठितो पटिसन्धिपरियन्ते ठितो भवपरियन्ते ठितो संसारपरियन्ते ठितो वट्टपरियन्ते ठितो सङ्खारपरियन्ते ठितो अन्तिमभवे [अन्तिमे भवे (क.) चूळनि. मेत्तगूमाणवपुच्छानिद्देस २८] ठितो अन्तिमसमुस्सये ठितो अन्तिमदेहधरो पच्चेकसम्बुद्धो.

तस्सायं पच्छिमको भवो, चरिमोयं समुस्सयो;

जातिमरणसंसारो [जातिजरामरणसंसारो (स्या.) एवमीदिसेसु ठानेसु], नत्थि तस्स पुनब्भवोति.

तंकारणा पच्चेकसम्बुद्धो सङ्खातधम्मो. नियतोति नियामा वुच्चन्ति चत्तारो अरियमग्गा. चतूहि अरियमग्गेहि समन्नागतोति नियतो. नियामं पत्तो सम्पत्तो अधिगतो फस्सितो सच्छिकतो पत्तो नियामं. पधानवाति पधानं वुच्चति वीरियं. सो चेतसो वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो धिति असिथिलपरक्कमो अनिक्खित्तच्छन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो. सो पच्चेकसम्बुद्धो इमिना पधानेन उपेतो समुपेतो उपागतो समुपागतो उपपन्नो समुपपन्नो समन्नागतो. तस्मा सो पच्चेकसम्बुद्धो पधानवाति – सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘तण्हक्खयं पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा;

सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो’’ति.

१५७.

सीहोव सद्देसु असन्तसन्तो,वातोव जालम्हि असज्जमानो;

पदुमंव तोयेन अलिम्पमानो[अलिप्पमानो, सु. नि. ७१], एको चरे खग्गविसाणकप्पो.

सीहोव सद्देसु असन्तसन्तोति यथा सीहो मिगराजा सद्देसु असन्तासी अपरिसन्तासी अनुत्रासी अनुब्बिग्गो अनुस्सङ्की [अनुस्सुकी (स्या.)] अनुत्रासो अभीरू अच्छम्भी अनुत्रासी अपलायी, पच्चेकसम्बुद्धोपि सद्देसु असन्तासी अपरिसन्तासी अनुत्रासी अनुब्बिग्गो अनुस्सङ्की अनुत्रासो अभीरू अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसो विहरतीति – सीहोव सद्देसु असन्तसन्तो.

वातोव जालम्हि असज्जमानोति. वातोति पुरत्थिमा वाता पच्छिमा वाता उत्तरा वाता दक्खिणा वाता सरजा वाता अरजा वाता सीता वाता उण्हा वाता परित्ता वाता अधिमत्ता वाता वेरम्भवाता पक्खवाता [पक्खिवाता (स्या.) चूळनि. उपसीवमाणवपुच्छानिद्देस ४३, खग्गविसाणसुत्तनिद्देस १३८ नत्थि पाठनानत्तं] सुपण्णवाता तालपण्णवाता विधूपनवाता. जालं वुच्चति सुत्तजालं. यथा वातो जालम्हि न सज्जति न गण्हाति न बज्झति न पलिबज्झति, एवमेव द्वे जाला – तण्हाजालञ्च दिट्ठिजालञ्च…पे… इदं तण्हाजालं…पे… इदं दिट्ठिजालं. तस्स पच्चेकसम्बुद्धस्स तण्हाजालं पहीनं दिट्ठिजालं पटिनिस्सट्ठं, तण्हाजालस्स पहीनत्ता दिट्ठिजालस्स पटिनिस्सट्ठत्ता सो पच्चेकसम्बुद्धो रूपे न सज्जति सद्दे न सज्जति…पे… दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु न सज्जति न गण्हाति न बज्झति न पलिबज्झति निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – वातोव जालम्हि असज्जमानो.

पदुमंवतोयेन अलिम्पमानोति पदुमं वुच्चति पदुमपुप्फं. तोयं वुच्चति उदकं. यथा पदुमपुप्फं तोयेन न लिम्पति न पलिम्पति न उपलिम्पति, अलित्तं अपलित्तं अनुपलित्तं, एवमेव द्वे लेपा – तण्हालेपो च दिट्ठिलेपो च…पे… अयं तण्हालेपो…पे… अयं दिट्ठिलेपो. तस्स पच्चेकसम्बुद्धस्स तण्हालेपो पहीनो, दिट्ठिलेपो पटिनिस्सट्ठो. तण्हालेपस्स पहीनत्ता दिट्ठिलेपस्स पटिनिसट्ठत्ता सो पच्चेकसम्बुद्धो रूपे न लिम्पति सद्दे न लिम्पति…पे… दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु न लिम्पति न पलिम्पति न उपलिम्पति, अलित्तो अपलित्तो अनुपलित्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्ञुत्तो विमरियादिकतेन चेतसा विहरतीति – पदुमंव तोयेन अलिम्पमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘सीहोव सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो;

पदुमंव तोयेन अलिम्पमानो, एको चरे खग्गविसाणकप्पो’’ति.

१५८.

सीहो यथा दाठबली पसय्ह,राजा मिगानं अभिभुय्य चारी;

सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो.

सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारीति यथा सीहो मिगराजा दाठबली दाठावुधो सब्बे तिरच्छानगते पाणे अभिभुय्य अभिभवित्वा अज्झोत्थरित्वा परियादियित्वा मद्दित्वा चरति विहरति इरियति वत्तेति पालेति यपेति यापेति, पच्चेकसम्बुद्धोपि पञ्ञाबली पञ्ञावुधो सब्बपाणभूते पुग्गले पञ्ञाय अभिभुय्य अभिभवित्वा अज्झोत्थरित्वा परियादियित्वा मद्दित्वा चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी.

सेवेथ पन्तानि सेनासनानीति यथा सीहो मिगराजा अरञ्ञवनमज्झोगाहेत्वा चरति विहरति इरियति वत्तेति पालेति यपेति यापेति, पच्चेकसम्बुद्धोपि अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि. सो एको गच्छति एको तिट्ठति एको निसीदति एको सेय्यं कप्पेति एको गामं पिण्डाय पविसति एको पटिक्कमति एको रहो निसीदति एको चङ्कमं अधिट्ठाति एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति – सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी;

सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो’’ति.

१५९.

मेत्तंउपेक्खं करुणं विमुत्तिं,आसेवमानो मुदितञ्च काले;

सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो.

मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च कालेति सो पच्चेकसम्बुद्धो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति; करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरतीति – मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले.

सब्बेन लोकेन अविरुज्झमानोति मेत्ताय भावितत्ता ये पुरत्थिमाय दिसाय सत्ता ते अप्पटिकूला होन्ति, ये पच्छिमाय दिसाय सत्ता…पे… ये उत्तराय दिसाय सत्ता… ये दक्खिणाय दिसाय सत्ता… ये पुरत्थिमाय अनुदिसाय सत्ता… ये पच्छिमाय अनुदिसाय सत्ता… ये उत्तराय अनुदिसाय सत्ता… ये दक्खिणाय अनुदिसाय सत्ता… ये हेट्ठिमाय [अधोगमाय (स्या.)] दिसाय सत्ता… ये उपरिमाय दिसाय सत्ता… ये दससु दिसासु सत्ता ते अप्पटिकूला होन्ति. करुणाय भावितत्ता… मुदिताय भावितत्ता… उपेक्खाय भावितत्ता ये पुरत्थिमाय दिसाय सत्ता…पे… ये दससु दिसासु सत्ता ते अप्पटिकूला होन्ति. सब्बेन लोकेन अविरुज्झमानोति सब्बेन लोकेन अविरुज्झमानो, अप्पटिविरुज्झमानो अनाघातियमानो [अघट्टियमानो (स्या.)] अप्पटिहञ्ञमानोति – सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले;

सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो’’ति.

१६०.

रागञ्चदोसञ्च पहाय मोहं,सन्दालयित्वान संयोजनानि[संयोजनानि (क.)];

असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो.

रागञ्च दोसञ्च पहाय मोहन्ति. रागोति यो रागो सारागो…पे… अभिज्झा लोभो अकुसलमूलं. दोसोति यो चित्तस्स आघातो…पे… चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स. मोहोति दुक्खे अञ्ञाणं…पे… अविज्जालङ्गी मोहो अकुसलमूलं. रागञ्च दोसञ्च पहाय मोहन्ति सो पच्चेकसम्बुद्धो रागञ्च दोसञ्च मोहञ्च पहाय पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – रागञ्च दोसञ्च पहाय मोहं.

सन्दालयित्वान संयोजनानीति. दस संयोजनानि – कामरागसंयोजनं पटिघसंयोजनं…पे… अविज्जासंयोजनं. सन्दालयित्वान संयोजनानीति दस संयोजनानि सन्दालयित्वा पदालयित्वा सम्पदालयित्वा पजहित्वा विनोदेत्वा ब्यन्तीकरित्वा अनभावं गमेत्वाति – सन्दालयित्वान संयोजनानि.

असन्तसंजीवितसङ्खयम्हीति सो पच्चेकसम्बुद्धो जीवितपरियोसाने असन्तासी अनुत्रासी अनुब्बिग्गो अनुस्सङ्की अनुत्रासो अभीरू अच्छम्भी अनुत्रासी अपलायी पहीनभयभेरवो विगतलोमहंसो विहरतीति – असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘रागञ्च दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि;

असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो’’ति.

१६१.

भजन्ति सेवन्ति च कारणत्था,निक्कारणा दुल्लभा अज्ज मित्ता;

अत्तत्थपञ्ञा[अत्तट्ठपञ्ञा (क.)]असुची मनुस्सा, एको चरे खग्गविसाणकप्पो.

भजन्तिसेवन्ति च कारणत्थाति अत्तत्थकारणा परत्थकारणा उभयत्थकारणा दिट्ठधम्मिकत्थकारणा सम्परायिकत्थकारणा परमत्थकारणा भजन्ति सम्भजन्ति सेवन्ति निसेवन्ति संसेवन्ति पटिसेवन्तीति – भजन्ति सेवन्ति च कारणत्था.

निक्कारणादुल्लभा अज्ज मित्ताति द्वे मित्ता – अगारिकमित्तो च अनागारिकमित्तो च…पे… अयं अगारिकमित्तो…पे… अयं अनागारिकमित्तो. निक्कारणा दुल्लभा अज्ज मित्ताति इमे द्वे मित्ता अकारणा निक्कारणा अहेतू अप्पच्चया दुल्लभा (दुल्लद्धा सुदुल्लद्धा) [( ) नत्थि स्या. पोत्थके] ति – निक्कारणा दुल्लभा अज्ज मित्ता.

अत्तत्थपञ्ञा असुची मनुस्साति. अत्तत्थपञ्ञाति अत्तनो अत्थाय अत्तनो हेतु अत्तनो पच्चया अत्तनो कारणा भजन्ति सम्भजन्ति सेवन्ति निसेवन्ति संसेवन्ति पटिसेवन्ति आचरन्ति समाचरन्ति पयिरुपासन्ति परिपुच्छन्ति परिपञ्हन्तीति – अत्तत्थपञ्ञा. असुची मनुस्साति असुचिना कायकम्मेन समन्नागताति असुची मनुस्सा, असुचिना वचीकम्मेन समन्नागताति असुची मनुस्सा, असुचिना मनोकम्मेन समन्नागताति असुची मनुस्सा, असुचिना पाणातिपातेन…पे… असुचिना अदिन्नादानेन… असुचिना कामेसुमिच्छाचारेन… असुचिना मुसावादेन… असुचिया पिसुणाय वाचाय समन्नागता… असुचिया फरुसाय वाचाय समन्नागता… असुचिना सम्फप्पलापेन समन्नागता… असुचिया अभिज्झाय समन्नागता… असुचिना ब्यापादेन समन्नागताति असुची मनुस्सा, असुचिया मिच्छादिट्ठिया समन्नागताति असुची मनुस्सा, असुचिया चेतनाय समन्नागताति असुची मनुस्सा, असुचिया पत्थनाय समन्नागताति असुची मनुस्सा, असुचिना पणिधिना समन्नागताति असुची मनुस्सा, असुची हीना निहीना ओमका लामका छतुक्का परित्ताति – अत्तत्थपञ्ञा असुची मनुस्सा.

एको चरे खग्गविसाणकप्पोति. एकोति सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको…पे… चरेति अट्ठ चरियायो…पे… खग्गविसाणकप्पोति यथा खग्गस्स नाम विसाणं एकं होति अदुतियं…पे… एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो –

‘‘भजन्ति सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता;

अत्तत्थपञ्ञा असुची मनुस्सा, एको चरे खग्गविसाणकप्पो’’ति.

चतुत्थो वग्गो.

खग्गविसाणसुत्तनिद्देसो निट्ठितो.

अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू;

धोतको उपसीवो च, नन्दो च अथ हेमको.

तोदेय्य-कप्पा दुभयो, जतुकण्णी च पण्डितो;

भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो;

मोघराजा च मेधावी, पिङ्गियो च महाइसि.

सोळसानं [सोळसन्नं (स्या. क.)] पनेतेसं, ब्राह्मणानंव सासनं;

पारायनानं निद्देसा, तत्तका च भवन्ति हि [वा (क.)].

खग्गविसाणसुत्तानं, निद्देसापि तथेव च;

निद्देसा दुविधा ञेय्या, परिपुण्णा सुलक्खिताति.

चूळनिद्देसपाळि निट्ठिता.