📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

पटिसम्भिदामग्ग-अट्ठकथा

(पठमो भागो)

गन्थारम्भकथा

यो सब्बलोकातिगसब्बसोभा-

युत्तेहि सब्बेहि गुणेहि युत्तो;

दोसेहि सब्बेहि सवासनेहि,

मुत्तो विमुत्तिं परमञ्च दाता.

निच्चं दयाचन्दनसीतचित्तो,

पञ्ञारविज्जोतितसब्बनेय्यो;

सब्बेसु भूतेसु तमग्गभूतं,

भूतत्थनाथं सिरसा नमित्वा.

यो सब्बभूतेसु मुनीव अग्गो, अनन्तसङ्खेसु जिनत्तजेसु;

अहू दयाञाणगुणेहि सत्थुलीलानुकारी जनताहितेसु.

तं सारिपुत्तं मुनिराजपुत्तं, थेरं थिरानेकगुणाभिरामं;

पञ्ञापभावुग्गतचारुकित्तिं, सुसन्तवुत्तिञ्च अथो नमित्वा.

सद्धम्मचक्कानुपवत्तकेन , सद्धम्मसेनापतिसावकेन;

सुत्तेसु वुत्तेसु तथागतेन, भूतत्थवेदित्तमुपागतेन.

यो भासितो भासितकोविदेन, धम्मप्पदीपुज्जलनायकेन;

पाठो विसिट्ठो पटिसम्भिदानं, मग्गोति तन्नामविसेसितो च.

विचित्तनानत्तनयोपगूळ्हो, गम्भीरपञ्ञेहि सदावगाळ्हो;

अत्तत्थलोकत्थपरायणेहि, संसेवनीयो सुजनेहि निच्चं.

ञाणप्पभेदावहनस्स तस्स, योगीहिनेकेहि निसेवितस्स;

अत्थं अपुब्बं अनुवण्णयन्तो, सुत्तञ्च युत्तिञ्च अनुक्कमन्तो.

अवोक्कमन्तो समया सका च, अनामसन्तो समयं परञ्च;

पुब्बोपदेसट्ठकथानयञ्च, यथानुरूपं उपसंहरन्तो.

वक्खामहं अट्ठकथं जनस्स, हिताय सद्धम्मचिरट्ठितत्थं;

सक्कच्च सद्धम्मपकासिनिं तं, सुणाथ धारेथ च साधु सन्तोति.

तत्थ पटिसम्भिदानं मग्गोति तन्नामविसेसितो चाति वुत्तत्ता पटिसम्भिदामग्गस्स पटिसम्भिदामग्गता ताव वत्तब्बा. चतस्सो हि पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदाति. तासं पटिसम्भिदानं मग्गो अधिगमूपायोति पटिसम्भिदामग्गो, पटिसम्भिदापटिलाभहेतूति वुत्तं होति. कथमयं तासं मग्गो होतीति चे? पभेदतो देसिताय देसनाय पटिसम्भिदाञाणावहत्ता. नानाभेदभिन्नानञ्हि धम्मानं नानाभेदभिन्ना देसना सोतूनं अरियपुग्गलानं पटिसम्भिदाञाणप्पभेदञ्च सञ्जनेति, पुथुज्जनानं आयतिं पटिसम्भिदाञाणप्पभेदाय च पच्चयो होति. वुत्तञ्च – ‘‘पभेदतो हि देसना घनविनिब्भोगपटिसम्भिदाञाणावहा होती’’ति (ध. स. अट्ठ. १.कामावचरकुसलपदभाजनीय). अयञ्च नानाभेदभिन्ना देसना, तेनस्सा पटिसम्भिदानं मग्गत्तसिद्धि.

तत्थ चतस्सोति गणनपरिच्छेदो. पटिसम्भिदाति पभेदा. ‘‘अत्थे ञाणं अत्थपटिसम्भिदा, धम्मे ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति (विभ. ७१८) वुत्तत्ता न अञ्ञस्स कस्सचि पभेदा, ञाणस्सेव पभेदा. तस्मा ‘‘चतस्सो पटिसम्भिदा’’ति चत्तारो ञाणप्पभेदाति अत्थो. अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा. धम्मप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा. निरुत्तिप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा. पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा.

तत्थ अत्थोति सङ्खेपतो हेतुफलं. तञ्हि यस्मा हेतुअनुसारेन अरीयति अधिगमीयति पापुणीयति, तस्मा अत्थोति वुच्चति. पभेदतो पन यंकिञ्चि पच्चयसमुप्पन्नं, निब्बानं, भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा अत्थोति वेदितब्बा. तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा.

धम्मोति सङ्खेपतो पच्चयो. सो हि यस्मा तं तं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति. पभेदतो पन यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलन्ति इमे पञ्च धम्मा धम्मोति वेदितब्बा. तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा. अयमेव हि अत्थो अभिधम्मे (विभ. ७१९-७२५) –

‘‘दुक्खे ञाणं अत्थपटिसम्भिदा, दुक्खसमुदये ञाणं धम्मपटिसम्भिदा, दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा, दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा. हेतुम्हि ञाणं धम्मपटिसम्भिदा, हेतुफले ञाणं अत्थपटिसम्भिदा.

‘‘ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा, यम्हा धम्मा ते धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, तेसु धम्मेसु ञाणं धम्मपटिसम्भिदा.

‘‘जरामरणे ञाणं अत्थपटिसम्भिदा, जरामरणसमुदये ञाणं धम्मपटिसम्भिदा, जरामरणनिरोधे ञाणं अत्थपटिसम्भिदा, जरामरणनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा.

‘‘जातिया ञाणं…पे… भवे ञाणं…पे… उपादाने ञाणं…पे… तण्हाय ञाणं…पे… वेदनाय ञाणं…पे… फस्से ञाणं….पे… सळायतने ञाणं….पे… नामरूपे ञाणं…पे… विञ्ञाणे ञाणं…पे… सङ्खारेसु ञाणं अत्थपटिसम्भिदा, सङ्खारसमुदये ञाणं धम्मपटिसम्भिदा, सङ्खारनिरोधे ञाणं अत्थपटिसम्भिदा, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा.

‘‘इध भिक्खु धम्मं जानाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. अयं वुच्चति धम्मपटिसम्भिदा. सो तस्स तस्सेव भासितस्स अत्थं जानाति ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति. अयं वुच्चति अत्थपटिसम्भिदा.

‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा, तेसं विपाके ञाणं अत्थपटिसम्भिदा’’तिआदिना नयेन विभजित्वा विभजित्वा दस्सितो.

तत्र धम्मनिरुत्ताभिलापे ञाणन्ति तस्मिं अत्थे च धम्मे च या सभावनिरुत्ति अब्यभिचारिवोहारो, तस्स अभिलापे भासने उदीरणे तं लपितं भासितं उदीरितं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति एवं तस्सा धम्मनिरुत्तिसञ्ञिताय सभावनिरुत्तिया मागधिकाय सब्बसत्तानं मूलभासाय पभेदगतं ञाणं निरुत्तिपटिसम्भिदा. एवमयं निरुत्तिपटिसम्भिदा सद्दारम्मणा नाम जाता, न पञ्ञत्तिआरम्मणा. कस्मा? यस्मा सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानाति. पटिसम्भिदाप्पत्तो हि ‘‘फस्सो’’ति वुत्ते ‘‘अयं सभावनिरुत्ती’’ति जानाति, ‘‘फस्सा’’ति वा ‘‘फस्स’’न्ति वा वुत्ते पन ‘‘अयं न सभावनिरुत्ती’’ति जानाति. वेदनादीसुपि एसेव नयो. अञ्ञं पनेस नामाख्यातउपसग्गनिपातब्यञ्जनसद्दं जानाति न जानातीति? यदग्गेन सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानाति, तदग्गेन तम्पि जानिस्सति. तं पन नयिदं पटिसम्भिदाकिच्चन्ति पटिक्खिपित्वा ‘‘भासं नाम सत्ता उग्गण्हन्ती’’ति वत्वा इदं कथितं – मातापितरो हि दहरकाले कुमारके मञ्चे वा पीठे वा निपज्जापेत्वा तं तं कथयमाना तानि तानि किच्चानि करोन्ति, दारका तेसं तं तं भासं ववत्थापेन्ति ‘‘इमिना इदं वुत्तं, इमिना इदं वुत्त’’न्ति. गच्छन्ते गच्छन्ते काले सब्बम्पि भासं जानन्ति. माता दमिळी, पिता अन्धको. तेसं जातदारको सचे मातु कथं पठमं सुणाति , दमिळभासं भासिस्सति. सचे पितु कथं पठमं सुणाति, अन्धकभासं भासिस्सति. उभिन्नम्पि पन कथं असुणन्तो मागधिकभासं भासिस्सति.

योपि अगामके महाअरञ्ञे निब्बत्तो, तत्थ अञ्ञो कथेन्तो नाम नत्थि, सोपि अत्तनो धम्मताय वचनं समुट्ठापेन्तो मागधिकभासमेव भासिस्सति. निरये तिरच्छानयोनियं पेत्तिविसये मनुस्सलोके देवलोकेति सब्बत्थ मागधिकभासाव उस्सन्ना. तत्थ सेसा ओट्टकिरातअन्धकयोनकदमिळभासादिका भासा परिवत्तन्ति. अयमेवेका यथाभुच्चब्रह्मवोहारअरियवोहारसङ्खाता मागधिकभासा न परिवत्तति. सम्मासम्बुद्धोपि तेपिटकं बुद्धवचनं तन्तिं आरोपेन्तो मागधिकभासाय एव आरोपेसि. कस्मा? एवञ्हि अत्थं आहरितुं सुखं होति. मागधिकभासाय हि तन्तिं आरुळ्हस्स बुद्धवचनस्स पटिसम्भिदाप्पत्तानं सोतपथागमनमेव पपञ्चो . सोते पन सङ्घट्टितमत्तेयेव नयसतेन नयसहस्सेन अत्थो उपट्ठाति. अञ्ञाय पन भासाय तन्तिं आरुळ्हकं पोथेत्वा पोथेत्वा उग्गहेतब्बं होति. बहुम्पि उग्गहेत्वा पन पुथुज्जनस्स पटिसम्भिदाप्पत्ति नाम नत्थि, अरियसावको नो पटिसम्भिदाप्पत्तो नाम नत्थि.

ञाणेसु ञाणन्ति सब्बत्थकञाणमारम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं ञाणे पभेदगतं ञाणं, यथावुत्तेसु वा तेसु तीसु ञाणेसु गोचरकिच्चादिवसेन वित्थारगतं ञाणं पटिभानपटिसम्भिदा.

इमा पन चतस्सो पटिसम्भिदा द्वीसु ठानेसु पभेदं गच्छन्ति, पञ्चहि कारणेहि विसदा होन्तीति वेदितब्बा. कतमेसु द्वीसु ठानेसु पभेदं गच्छन्ति? सेक्खभूमियञ्च असेक्खभूमियञ्च. तत्थ सारिपुत्तत्थेरस्स महामोग्गल्लानत्थेरस्स महाकस्सपत्थेरस्स महाकच्चायनत्थेरस्स महाकोट्ठितत्थेरस्साति एवमादीनं असीतियापि महाथेरानं पटिसम्भिदा असेक्खभूमियं पभेदं गता, आनन्दत्थेरस्स, चित्तस्स गहपतिनो, धम्मिकस्स उपासकस्स, उपालिस्स गहपतिनो, खुज्जुत्तराय उपासिकायातिएवमादीनं पटिसम्भिदा सेक्खभूमियं पभेदं गताति इमासु द्वीसु भूमीसु पभेदं गच्छन्ति.

कतमेहि पञ्चहि कारणेहि विसदा होन्ति? अधिगमेन, परियत्तिया, सवनेन, परिपुच्छाय, पुब्बयोगेन. तत्थ अधिगमो नाम अरहत्तप्पत्ति. अरहत्तञ्हि पत्तस्स पटिसम्भिदा विसदा होन्ति. परियत्ति नाम बुद्धवचनं. तञ्हि उग्गण्हन्तस्स पटिसम्भिदा विसदा होन्ति. सवनं नाम सद्धम्मस्सवनं. सक्कच्चं अट्ठिं कत्वा धम्मं सुणन्तस्स हि पटिसम्भिदा विसदा होन्ति. परिपुच्छा नाम पाळिअट्ठकथादीसु गण्ठिपदअत्थपदविनिच्छयकथा. उग्गहितपाळिआदीसु हि अत्थं परिपुच्छन्तस्स पटिसम्भिदा विसदा होन्ति. पुब्बयोगो नाम पुब्बबुद्धानं सासने योगावचरता गतपच्चागतिकभावेन याव अनुलोमगोत्रभुसमीपं पत्तविपस्सनानुयोगो. पुब्बयोगावचरस्स हि पटिसम्भिदा विसदा होन्ति. इमेहि पञ्चहि कारणेहि विसदा होन्तीति.

एतेसु पन कारणेसु परियत्ति सवनं परिपुच्छाति इमानि तीणि पभेदस्सेव बलवकारणानि. पुब्बयोगो अधिगमस्स बलवपच्चयो, पभेदस्स होति न होतीति? होति, न पन तथा. परियत्तिसवनपरिपुच्छा हि पुब्बे होन्तु वा मा वा, पुब्बयोगेन पन पुब्बे चेव एतरहि च सङ्खारसम्मसनं विना पटिसम्भिदा नाम नत्थि. इमे पन द्वेपि एकतो हुत्वा पटिसम्भिदा उपत्थम्भेत्वा विसदा करोन्तीति. अपरे आहु –

‘‘पुब्बयोगो बाहुसच्चं, देसभासा च आगमो;

परिपुच्छा अधिगमो, गरुसन्निस्सयो तथा;

मित्तसम्पत्ति चेवाति, पटिसम्भिदपच्चया’’ति.

तत्थ पुब्बयोगो वुत्तनयोव. बाहुसच्चं नाम तेसु तेसु सत्थेसु च सिप्पायतनेसु च कुसलता. देसभासा नाम एकसतवोहारकुसलता, विसेसेन पन मागधिके कोसल्लं. आगमो नाम अन्तमसो ओपम्मवग्गमत्तस्सपि बुद्धवचनस्स परियापुणनं. परिपुच्छा नाम एकगाथायपि अत्थविनिच्छयपुच्छनं. अधिगमो नाम सोतापन्नता वा सकदागामिता वा अनागामिता वा अरहत्तं वा. गरुसन्निस्सयो नाम सुतपटिभानबहुलानं गरूनं सन्तिके वासो. मित्तसम्पत्ति नाम तथारूपानंयेव मित्तानं पटिलाभोति.

तत्थ बुद्धा च पच्चेकबुद्धा च पुब्बयोगञ्चेव अधिगमञ्च निस्साय पटिसम्भिदा पापुणन्ति, सावका सब्बानिपि एतानि कारणानि. पटिसम्भिदाप्पत्तिया च पाटियेक्को कम्मट्ठानभावनानुयोगो नाम नत्थि, सेक्खानं पन सेक्खफलविमोक्खन्तिका, असेक्खानं असेक्खफलविमोक्खन्तिका च पटिसम्भिदाप्पत्ति होति. तथागतानञ्हि दस बलानि विय अरियानं अरियफलेहेव पटिसम्भिदा इज्झन्तीति. इमासं चतस्सन्नं पटिसम्भिदानं मग्गोति पटिसम्भिदामग्गो, पटिसम्भिदामग्गो एव पकरणं पटिसम्भिदामग्गप्पकरणं, पकारेन करीयन्ते वुच्चन्ते एत्थ नानाभेदभिन्ना गम्भीरा अत्था इति पकरणं.

तदेतं पटिसम्भिदामग्गप्पकरणं अत्थसम्पन्नं ब्यञ्जनसम्पन्नं गम्भीरं गम्भीरत्थं लोकुत्तरप्पकासनं सुञ्ञतापटिसञ्ञुत्तं पटिपत्तिफलविसेससाधनं पटिपत्तिपटिपक्खपटिसेधनं योगावचरानं ञाणवररतनाकरभूतं धम्मकथिकानं धम्मकथाविलासविसेसहेतुभूतं संसारभीरुकानं दुक्खनिस्सरणं तदुपायदस्सनेन अस्सासजननत्थं तप्पटिपक्खनासनत्थञ्च गम्भीरत्थानञ्च अनेकेसं सुत्तन्तपदानं अत्थविवरणेन सुजनहदयपरितोसजननत्थं तथागतेन अरहता सम्मासम्बुद्धेन सब्बत्थ अप्पटिहतसब्बञ्ञुतञ्ञाणमहापदीपावभासेन सकलजनवित्थतमहाकरुणासिनेहसिनिद्धहदयेन वेनेय्यजनहदयगतकिलेसन्धकारविधमनत्थमुज्जलितस्स सद्धम्ममहापदीपस्स तदधिप्पायविकासनसिनेहपरिसेकेन पञ्चवस्ससहस्समविरतमुज्जलनमिच्छता लोकानुकम्पकेन सत्थुकप्पेन धम्मराजस्स धम्मसेनापतिना आयस्मता सारिपुत्तत्थेरेन भासितं सुत्वा आयस्मता आनन्देन पठममहासङ्गीतिकाले यथासुतमेव सङ्गीतिं आरोपितं.

तदेतं विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं. दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्चसु महानिकायेसु खुद्दकमहानिकायपरियापन्नं. सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लन्ति नवसु सत्थु सासनङ्गेसु यथासम्भवं गेय्यवेय्याकरणङ्गद्वयसङ्गहितं.

‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;

चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –

धम्मभण्डागारिकत्थेरेन पन पञ्चसु ठानेसु एतदग्गं आरोपितेन पटिञ्ञातानं चतुरासीतिया धम्मक्खन्धसहस्सानं भिक्खुतो गहितेसु द्वीसु धम्मक्खन्धसहस्सेसु अनेकसतधम्मक्खन्धसङ्गहितं. तस्स तयो वग्गा – महावग्गो, मज्झिमवग्गो, चूळवग्गोति. एकेकस्मिं वग्गस्मिं दसदसकं कत्वा ञाणकथादिका मातिकाकथापरियोसाना समतिंस कथा. एवमनेकधा ववत्थापितस्स इमस्स पटिसम्भिदामग्गप्पकरणस्स अनुपुब्बं अपुब्बपदत्थवण्णनं करिस्साम. इमञ्हि पकरणं पाठतो अत्थतो उद्दिसन्तेन च निद्दिसन्तेन च सक्कच्चं उद्दिसितब्बं निद्दिसितब्बञ्च, उग्गण्हन्तेनापि सक्कच्चं उग्गहेतब्बं धारेतब्बञ्च. तं किस्सहेतु? गम्भीरत्ता इमस्स पकरणस्स लोकहिताय लोके चिरट्ठितत्थं.

तत्थ समतिंसाय कथासु ञाणकथा कस्मा आदितो कथिताति चे? ञाणस्स पटिपत्तिमलविसोधकत्तेन पटिपत्तिया आदिभूतत्ता. वुत्तञ्हि भगवता –

‘‘तस्मातिह त्वं भिक्खु, आदिमेव विसोधेहि कुसलानं धम्मानं. को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३६९)?

उजुका दिट्ठीति हि सम्मादिट्ठिसङ्खातं ञाणं वुत्तं. तस्मापि ञाणकथा आदितो कथिता.

अपरम्पि वुत्तं –

‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति. कथञ्च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? सम्मादिट्ठिं ‘सम्मादिट्ठी’ति पजानाति, मिच्छादिट्ठिं ‘मिच्छादिट्ठी’ति पजानाति. सास्स होति सम्मादिट्ठि. सम्मासङ्कप्पं ‘सम्मासङ्कप्पो’ति पजानाति, मिच्छासङ्कप्पं ‘मिच्छासङ्कप्पो’ति पजानाति. सम्मावाचं ‘सम्मावाचा’ति पजानाति, मिच्छावाचं ‘मिच्छावाचा’ति पजानाति. सम्माकम्मन्तं ‘सम्माकम्मन्तो’ति पजानाति, मिच्छाकम्मन्तं ‘मिच्छाकम्मन्तो’ति पजानाति. सम्माआजीवं ‘सम्माआजीवो’ति पजानाति, मिच्छाआजीवं ‘मिच्छाआजीवो’ति पजानाति. सम्मावायामं ‘सम्मावायामो’ति पजानाति, मिच्छावायामं ‘मिच्छावायामो’ति पजानाति. सम्मासतिं ‘सम्मासती’ति पजानाति, मिच्छासतिं ‘मिच्छासती’ति पजानाति. सम्मासमाधिं ‘सम्मासमाधी’ति पजानाति, मिच्छासमाधिं ‘मिच्छासमाधी’ति पजानाति. सास्स होति सम्मादिट्ठी’’ति (म. नि. ३.१३६ आदयो).

पुब्बङ्गमभूताय हि सम्मादिट्ठिया सिद्धाय मिच्छादिट्ठीनम्पि मिच्छादिट्ठिभावं जानिस्सतीति सम्मादिट्ठिसङ्खातं ञाणं ताव सोधेतुं ञाणकथा आदितो कथिता.

‘‘अपिचुदायि , तिट्ठतु पुब्बन्तो, तिट्ठतु अपरन्तो, धम्मं ते देसेस्सामि – इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति, इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’’ति (म. नि. २.२७१) च –

पुब्बन्तापरन्तदिट्ठियो ठपेत्वा ञाणस्सेव वुत्तत्ता ञाणकथा आदितो कथिता.

‘‘अलं, सुभद्द, तिट्ठतेतं ‘सब्बे ते सकाय पटिञ्ञाय अब्भञ्ञिंसु, सब्बेव न अब्भञ्ञिंसु, उदाहु एकच्चे अब्भञ्ञिंसु, एकच्चे न अब्भञ्ञिंसू’ति. धम्मं ते, सुभद्द, देसेस्सामि, तं सुणाहि साधुकं मनसिकरोहि, भासिस्सामी’’ति (दी. नि. २.२१३) च –

पुथुसमणब्राह्मणपरप्पवादानं वादे ठपेत्वा अरियस्स अट्ठङ्गिकस्स मग्गस्स देसितत्ता, अट्ठङ्गिके च मग्गे सम्मादिट्ठिसङ्खातस्स ञाणस्स पधानत्ता ञाणकथा आदितो कथिता.

‘‘चत्तारिमानि, भिक्खवे, सोतापत्तियङ्गानि सप्पुरिससंसेवो, सद्धम्मस्सवनं, योनिसो मनसिकारो, धम्मानुधम्मपटिपत्ती’’ति (सं. नि. ५.१०४६; दी. नि. ३.३११) च –

‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धातानं धम्मानं पञ्ञाय अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया छन्दो जायति, छन्दजातो उस्सहति, उस्सहित्वा तुलेति, तुलयित्वा पदहति, पहितत्तो कायेन चेव परमत्थसच्चं सच्छिकरोति, पञ्ञाय च नं पटिविज्झ पस्सती’’ति (म. नि. २.१८३, ४३२) च –

‘‘इध तथागतो लोके उप्पज्जति…पे… सो धम्मं देसेति आदिकल्याण’’न्ति आदीनि (दी. नि. १.१९०) च –

अनेकानि सुत्तन्तपदानि अनुलोमेन्तेन सुतमये ञाणं आदिं कत्वा यथाक्कमेन ञाणकथा आदितो कथिता.

सा पनायं ञाणकथा उद्देसनिद्देसवसेन द्विधा ठिता. उद्देसे ‘‘सोतावधाने पञ्ञा सुतमये ञाण’’न्तिआदिना नयेन तेसत्तति ञाणानि मातिकावसेन उद्दिट्ठानि. निद्देसे ‘‘कथं सोतावधाने पञ्ञा सुतमये ञाणं. ‘इमे धम्मा अभिञ्ञेय्या’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाण’’न्तिआदिना नयेन तानियेव तेसत्तति ञाणानि वित्थारवसेन निद्दिट्ठानीति.

गन्थारम्भकथा निट्ठिता.