📜

९. मग्गकथा

मग्गकथावण्णना

२३७. इदानि तेसं तिण्णं विपल्लासानं पहानकरं अरियमग्गं दस्सेन्तेन कथिताय मग्गकथाय अपुब्बत्थानुवण्णना. तत्थ मग्गोति केनट्ठेन मग्गोति यो बुद्धसासने मग्गोति वुच्चति, सो केनट्ठेन मग्गो नाम होतीति अत्थो. मिच्छादिट्ठिया पहानायातिआदीसु दससु परियायेसु पठमो पठमो तस्स तस्स मग्गङ्गस्स उजुविपच्चनीकवसेन वुत्तो. मग्गो चेव हेतु चाति तस्स तस्स किच्चस्स करणाय पटिपदट्ठेन मग्गो, सम्पापकट्ठेन हेतु. तेन मग्गस्स पटिपदट्ठो सम्पापकट्ठो च वुत्तो होति. ‘‘अयं मग्गो अयं पटिपदा’’तिआदीसु (सं. नि. ५.५, ४८) हि पटिपदा मग्गो, ‘‘मग्गस्स निय्यानट्ठो हेतुट्ठो’’तिआदीसु (पटि. म. २.८) सम्पापको हेतु. एवं द्वीहि द्वीहि पदेहि ‘‘मग्गोति केनट्ठेन मग्गो’’ति पुच्छाय विस्सज्जनं कतं होति. सहजातानं धम्मानं उपत्थम्भनायाति अत्तना सहजातानं अरूपधम्मानं सहजातअञ्ञमञ्ञनिस्सयादिभावेन उपत्थम्भनभावाय. किलेसानं परियादानायाति तंतंमग्गवज्झानं वुत्तावसेसकिलेसानं खेपनाय. पटिवेधादिविसोधनायाति एत्थ यस्मा ‘‘को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३६९, ३८१) वचनतो सीलञ्च दिट्ठि च सच्चपटिवेधस्स आदि. सो च आदिमग्गक्खणे विसुज्झति. तस्मा ‘‘पटिवेधादिविसोधनाया’’ति वुत्तं. चित्तस्स अधिट्ठानायाति सम्पयुत्तचित्तस्स सककिच्चे पतिट्ठानाय. चित्तस्स वोदानायाति चित्तस्स परिसुद्धभावाय. विसेसाधिगमायाति लोकियतो विसेसपटिलाभाय. उत्तरि पटिवेधायाति लोकियतो उत्तरि पटिविज्झनत्थाय. सच्चाभिसमयायाति चतुन्नं सच्चानं एकाभिसमयाय किच्चनिप्फत्तिवसेन एकपटिवेधाय. निरोधे पतिट्ठापनायाति चित्तस्स वा पुग्गलस्स वा निब्बाने पतिट्ठापनत्थाय. सकदागामिमग्गक्खणादीसु अट्ठ मग्गङ्गानि एकतो कत्वा तंतंमग्गवज्झकिलेसप्पहानं वुत्तं. एवं वचने कारणं हेट्ठा वुत्तमेव. यस्मा उपरूपरिमग्गेनापि सुट्ठु आदिविसोधना सुट्ठु चित्तवोदानञ्च होति, तस्मा तानिपि पदानि वुत्तानि.

दस्सनमग्गोतिआदीहि याव परियोसाना तस्स धम्मस्स लक्खणवसेन मग्गट्ठो वुत्तो. तानि सब्बानिपि पदानि अभिञ्ञेय्यनिद्देसे वुत्तत्थानेव. एवमेत्थ यथासम्भवं लोकियलोकुत्तरो मग्गो निद्दिट्ठो. हेतुट्ठेन मग्गोति च अट्ठङ्गिको मग्गो निद्दिट्ठो. निप्परियायमग्गत्ता चस्स पुन ‘‘मग्गो’’ति न वुत्तं. आधिपतेय्यट्ठेन इन्द्रियाति आदीनि च इन्द्रियादीनं अत्थवसेन वुत्तानि, न मग्गट्ठवसेन. सच्चानीति चेत्थ सच्चञाणानि. सब्बेपि ते धम्मा निब्बानस्स पटिपदट्ठेन मग्गो. अन्ते वुत्तं निब्बानं पन संसारदुक्खाभिभूतेहि दुक्खनिस्सरणत्थिकेहि सप्पुरिसेहि मग्गीयति गवेसीयतीति मग्गोति वुत्तन्ति वेदितब्बन्ति.

मग्गकथावण्णना निट्ठिता.