📜

१०. मण्डपेय्यकथा

मण्डपेय्यकथावण्णना

२३८. इदानि तस्स मग्गस्स मण्डपेय्यत्तं दस्सेन्तेन कथिताय भगवतो वचनेकदेसपुब्बङ्गमाय मण्डपेय्यकथाय अपुब्बत्थानुवण्णना. तत्थ मण्डपेय्यन्ति यथा सम्पन्नं निम्मलं विप्पसन्नं सप्पि सप्पिमण्डोति वुच्चति, एवं विप्पसन्नट्ठेन मण्डो, पातब्बट्ठेन पेय्यं. यञ्हि पिवित्वा अन्तरवीथियं पतिता विसञ्ञिनो अत्तनो साटकादीनम्पि अस्सामिका होन्ति, तं पसन्नम्पि न पातब्बं. मय्हं पन इदं सिक्खत्तयसङ्गहितं सासनब्रह्मचरियं सम्पन्नत्ता निम्मलत्ता विप्पसन्नत्ता मण्डञ्च हितसुखावहत्ता पेय्यञ्चाति मण्डपेय्यन्ति दीपेति. मण्डो पेय्यो एत्थाति मण्डपेय्यं. किं तं? सासनब्रह्मचरियं. कस्मा सिक्खत्तयं ब्रह्मचरियं नाम? उत्तमट्ठेन निब्बानं ब्रह्मं नाम, सिक्खत्तयं निब्बानत्थाय पवत्तनतो ब्रह्मत्थाय चरियाति ब्रह्मचरियन्ति वुच्चति. सासनब्रह्मचरियन्ति तंयेव. सत्थासम्मुखीभूतोति इदमेत्थ कारणवचनं. यस्मा पन सत्था सम्मुखीभूतो, तस्मा वीरियपयोगं कत्वा पिवथेतं मण्डं. बाहिरकञ्हि भेसज्जमण्डं वेज्जस्स असम्मुखा पिवन्तानं पमाणं वा उग्गमननिग्गमनं वा न जानामाति आसङ्का होति. वेज्जस्स सम्मुखा पन वेज्जो जानिस्सतीति निरासङ्का पिवन्ति. एवमेवं अम्हाकञ्च धम्मस्सामी सत्था सम्मुखीभूतोति वीरियं कत्वा पिवथाति मण्डपाने सन्नियोजेति. दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासतीति सत्था. अपिच ‘‘सत्था भगवा सत्थवाहो’’तिआदिना (महानि. १९०) निद्देसनयेनपेत्थ अत्थो वेदितब्बो. सन्दिस्समानो मुखो भूतोति सम्मुखीभूतो.

मण्डपेय्यनिद्देसे तिधत्तमण्डोति तिधाभावो तिधत्तं. तिधत्तेन मण्डो तिधत्तमण्डो, तिविधेन मण्डोति अत्थो. सत्थरि सम्मुखीभूतेति इदं सब्बाकारपरिपुण्णमण्डत्तयदस्सनत्थं वुत्तं. परिनिब्बुतेपि पन सत्थरि एकदेसेन मण्डत्तयं पवत्ततियेव. तेनेव चस्स निद्देसे ‘‘सत्थरि सम्मुखीभूते’’ति अवत्वा कतमो देसनामण्डोतिआदि वुत्तन्ति वेदितब्बं.

देसनामण्डोति धम्मदेसना एव मण्डो. पटिग्गहमण्डोति देसनापटिग्गाहको एव मण्डो. ब्रह्मचरियमण्डोति मग्गब्रह्मचरियमेव मण्डो.

आचिक्खनाति देसेतब्बानं सच्चादीनं इमानि नामानीति नामवसेन कथना. देसनाति दस्सना. पञ्ञापनाति जानापना, ञाणमुखे ठपना वा. आसनं ठपेन्तो हि ‘‘आसनं पञ्ञापेती’’ति वुच्चति. पट्ठपनाति पञ्ञापना, पवत्तनाति अत्थो, ञाणमुखे ठपना वा. विवरणाति विवटकरणं, विवरित्वा दस्सनाति अत्थो. विभजनाति विभागकिरिया, विभागतो दस्सनाति अत्थो. उत्तानीकम्मन्ति पाकटभावकरणं. अथ वा आचिक्खनाति देसनादीनं छन्नं पदानं मूलपदं. देसनादीनि छ पदानि तस्स अत्थविवरणत्थं वुत्तानि. तत्थ देसनाति उग्घटितञ्ञूनं वसेन सङ्खेपतो पठमं उद्देसवसेन देसना. उग्घटितञ्ञू हि सङ्खेपेन वुत्तं पठमं वुत्तञ्च पटिविज्झन्ति. पञ्ञापनाति विपञ्चितञ्ञूनं वसेन तेसं चित्ततोसनेन बुद्धिनिसानेन च पठमं सङ्खित्तस्स वित्थारतो निद्देसवसेन पञ्ञापना. पट्ठपनाति तेसंयेव निद्दिट्ठस्स निद्देसस्स पटिनिद्देसवसेन वित्थारतरवचनेन पञ्ञापना. विवरणाति निद्दिट्ठस्सापि पुनप्पुनं वचनेन विवरणा. विभजनाति पुनप्पुनं वुत्तस्सापि विभागकरणेन विभजना. उत्तानीकम्मन्ति विवटस्स वित्थारतरवचनेन, विभत्तस्स च निदस्सनवचनेन उत्तानीकरणं. अयं देसना नेय्यानम्पि पटिवेधाय होति. येवापनञ्ञेपि केचीति पियङ्करमातादिका विनिपातिका गहिता. विञ्ञातारोति पटिवेधवसेन लोकुत्तरधम्मं विञ्ञातारो. एते हि भिक्खुआदयो पटिवेधवसेन धम्मदेसनं पटिग्गण्हन्तीति पटिग्गहा. अयमेवातिआदीनि पठमञाणनिद्देसे वुत्तत्थानि. अरियमग्गो निब्बानेन संसन्दनतो ब्रह्मत्थाय चरियाति ब्रह्मचरियन्ति वुच्चति.

२३९. इदानि अधिमोक्खमण्डोतिआदीहि तस्मिं मग्गक्खणे विज्जमानानि इन्द्रियबलबोज्झङ्गमग्गङ्गानि मण्डपेय्यविधाने योजेत्वा दस्सेति. तत्थ अधिमोक्खमण्डोति अधिमोक्खसङ्खातो मण्डो. कसटोति पसादविरहितो आविलो. छड्डेत्वाति समुच्छेदवसेन पहाय. सद्धिन्द्रियस्स अधिमोक्खमण्डं पिवतीति मण्डपेय्यन्ति सद्धिन्द्रियतो अधिमोक्खमण्डस्स अनञ्ञत्तेपि सति अञ्ञं विय कत्वा वोहारवसेन वुच्चति, यथा लोके निसदपोतको निसदपोतसरीरस्स अनञ्ञत्तेपि सति निसदपोतस्स सरीरन्ति वुच्चति, यथा च पाळियं ‘‘फुसितत्त’’न्तिआदीसु धम्मतो अनञ्ञोपि भावो अञ्ञो विय वुत्तो, यथा च अट्ठकथायं ‘‘फुसनलक्खणो फस्सो’’तिआदीसु (ध. स. अट्ठ. १ धम्मुद्देसवार फस्सपञ्चमकरासिवण्णना) धम्मतो अनञ्ञम्पि लक्खणं अञ्ञं विय वुत्तं, एवमिदन्ति वेदितब्बं . पिवतीति चेत्थ तंसमङ्गिपुग्गलोति वुत्तं होति. तंसमङ्गिपुग्गलो तं मण्डं पिवतीति कत्वा तेन पुग्गलेन सो मण्डो पातब्बतो मण्डपेय्यं नाम होतीति वुत्तं होति. ‘‘मण्डपेय्यो’’ति च वत्तब्बे ‘‘मण्डपेय्य’’न्ति लिङ्गविपल्लासो कतो. सेसानम्पि इमिना नयेन अत्थो वेदितब्बो. अपुब्बेसु पन परिळाहोति पीणनलक्खणाय पीतिया पटिपक्खो किलेससन्तापो. दुट्ठुल्लन्ति उपसमपटिपक्खो किलेसवसेन ओळारिकभावो असन्तभावो. अप्पटिसङ्खाति पटिसङ्खानपटिपक्खो किलेसवसेन असमवाहितभावो.

२४०. पुन अञ्ञेन परियायेन मण्डपेय्यविधिं निद्दिसितुकामो अत्थि मण्डोतिआदिमाह. तत्थ तत्थाति तस्मिं सद्धिन्द्रिये. अत्थरसोतिआदीसु सद्धिन्द्रियस्स अधिमुच्चनं अत्थो, सद्धिन्द्रियं धम्मो, तदेव नानाकिलेसेहि विमुत्तत्ता विमुत्ति, तस्स अत्थस्स सम्पत्ति अत्थरसो. तस्स धम्मस्स सम्पत्ति धम्मरसो. तस्सा विमुत्तिया सम्पत्ति विमुत्तिरसो. अथ वा अत्थपटिलाभरति अत्थरसो, धम्मपटिलाभरति धम्मरसो, विमुत्तिपटिलाभरति विमुत्तिरसो. रतीति च तंसम्पयुत्ता, तदारम्मणा वा पीति. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो. इमस्मिं परियाये मण्डस्स पेय्यं मण्डपेय्यन्ति अत्थो वुत्तो होति.

एवं इन्द्रियादिबोधिपक्खियधम्मपटिपाटिया इन्द्रियबलबोज्झङ्गमग्गङ्गानं वसेन मण्डपेय्यं दस्सेत्वा पुन अन्ते ठितं ब्रह्मचरियमण्डं दस्सेन्तो मग्गस्स पधानत्ता मग्गं पुब्बङ्गमं कत्वा उप्पटिपाटिवसेन मग्गङ्गबोज्झङ्गबलइन्द्रियानि दस्सेसि . आधिपतेय्यट्ठेन इन्द्रिया मण्डोतिआदयो यथायोगं लोकियलोकुत्तरा मण्डा. तं हेट्ठा वुत्तनयेन वेदितब्बं. तथट्ठेन सच्चा मण्डोति एत्थ पन दुक्खसमुदयानं मण्डत्ताभावा महाहत्थिपदसुत्ते (म. नि. १.३००) विय सच्चञाणानि सच्चाति वुत्तन्ति वेदितब्बं.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय

मण्डपेय्यकथावण्णना निट्ठिता.

निट्ठिता च महावग्गवण्णना.