📜

(२) युगनद्धवग्गो

१. युगनद्धकथा

युगनद्धकथावण्णना

. इदानि मण्डपेय्यगुणस्स अरियमग्गस्स युगनद्धगुणं दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय युगनद्धकथाय अपुब्बत्थानुवण्णना. यस्मा पन धम्मसेनापति धम्मराजे धरमानेयेव धम्मराजस्स परिनिब्बानसंवच्छरे परिनिब्बुतो, तस्मा धम्मराजे धरमानेयेव धम्मभण्डागारिकेन देसितं इदं सुत्तन्तं तस्सेव सम्मुखा सुत्वा एवं मे सुतन्तिआदिमाहाति वेदितब्बं. तत्थ आयस्माति पियवचनं गरुवचनं सगारवसप्पतिस्सवचनं, आयुमाति अत्थो. आनन्दोति तस्स थेरस्स नामं. सो हि जायमानोयेव कुले आनन्दं भुसं तुट्ठिं अकासि. तस्मास्स ‘‘आनन्दो’’ति नामं कतन्ति वेदितब्बं. कोसम्बियन्ति एवंनामके नगरे. तस्स हि नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु कोसम्बरुक्खा उस्सन्ना अहेसुं, तस्मा तं कोसम्बीति सङ्खं अगमासि. ‘‘कुसम्बस्स इसिनो अस्समतो अविदूरे मापितत्ता’’ति एके.

घोसितारामेति घोसितसेट्ठिना कारिते आरामे. कोसम्बियञ्हि तयो सेट्ठिनो अहेसुं घोसितसेट्ठि कुक्कुटसेट्ठि पावारिकसेट्ठीति. ते तयोपि ‘‘लोके बुद्धो उप्पन्नो’’ति सुत्वा पञ्चहि पञ्चहि सकटसतेहि दानूपकरणानि गाहापेत्वा सावत्थिं गन्त्वा जेतवनसमीपे खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा निसिन्ना सत्थु धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठहित्वा सत्थारं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स अड्ढमासमत्तं महादानं दत्वा भगवतो पादमूले निपज्जित्वा सकजनपदगमनत्थं भगवन्तं याचित्वा ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति भगवता वुत्ते ‘‘दिन्ना नो भगवता पटिञ्ञा’’ति ञत्वा अतिविय तुट्ठा दसबलं वन्दित्वा निक्खन्ता अन्तरामग्गे योजने योजने भगवतो निवासत्थं विहारं कारेन्ता अनुपुब्बेन कोसम्बिं पत्वा अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो विहारे कारापयिंसु. तत्थ घोसितसेट्ठिना कारितो घोसितारामो नाम अहोसि, कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम, पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनं नाम. तं सन्धाय वुत्तं ‘‘घोसितसेट्ठिना कारिते आरामे’’ति.

आवुसो भिक्खवोति एत्थ बुद्धा भगवन्तो सावके आलपन्ता ‘‘भिक्खवो’’ति आलपन्ति. सावका पन ‘‘बुद्धेहि सदिसा मा होमा’’ति ‘‘आवुसो’’ति पठमं वत्वा पच्छा ‘‘भिक्खवो’’ति वदन्ति. बुद्धेहि च आलपिते भिक्खुसङ्घो ‘‘भदन्ते’’ति पटिवचनं देति, सावकेहि आलपिते ‘‘आवुसो’’ति.

यो हि कोचीति अनियमवचनं. एतेन तादिसानं सब्बभिक्खूनं परियादानं. मम सन्तिकेति मम समीपे. अरहत्तप्पत्तन्ति अत्तना अरहत्तस्स पत्तं. नपुंसके भावे सिद्धवचनं. अरहत्तं पत्तन्ति वा पदच्छेदो, अत्तना पत्तं अरहत्तन्ति अत्थो. अरहत्तप्पत्तं अत्तानन्ति वा पाठसेसो. चतूहि मग्गेहीति उपरि वुच्चमानेहि चतूहि पटिपदामग्गेहि, न अरियमग्गेहि. ‘‘चतूहि मग्गेही’’ति विसुञ्च वुत्तत्ता कस्सचि अरहतो पठमस्स अरियमग्गस्स धम्मुद्धच्चपुब्बङ्गमो मग्गो, एकस्स अरियमग्गस्स समथपुब्बङ्गमो, एकस्स विपस्सनापुब्बङ्गमो, एकस्स युगनद्धपुब्बङ्गमोति एवं चत्तारोपि पटिपदा मग्गा होन्तीति वेदितब्बं. एतेसं वा अञ्ञतरेनाति एतेसं चतुन्नं पटिपदानं मग्गानं एकेन वा, पटिपदामग्गेन अरहत्तप्पत्तं ब्याकरोतीति अत्थो. सुक्खविपस्सकस्स हि अरहतो धम्मुद्धच्चपुब्बङ्गमं सोतापत्तिमग्गं पत्वा सेसमग्गत्तयम्पि सुद्धविपस्सनाहियेव पत्तस्स अरहत्तप्पत्ति धम्मुद्धच्चपुब्बङ्गममग्गा होति. धम्मुद्धच्चविग्गहं पत्वा वा अप्पत्वा वा समथपुब्बङ्गमादीनं तिण्णं पटिपदानं मग्गानं एकेकस्स वसेन पत्तचतुमग्गस्स अरहतो अरहत्तप्पत्ति इतरएकेकमग्गपुब्बङ्गमा होति. तस्मा आह – ‘‘एतेसं वा अञ्ञतरेना’’ति.

समथपुब्बङ्गमं विपस्सनं भावेतीति समथं पुब्बङ्गमं पुरेचारिकं कत्वा विपस्सनं भावेति, पठमं समाधिं उप्पादेत्वा पच्छा विपस्सनं भावेतीति अत्थो. मग्गो सञ्जायतीति पठमो लोकुत्तरमग्गो निब्बत्तति. सो तं मग्गन्तिआदीसु एकचित्तक्खणिकस्स मग्गस्स आसेवनादीनि नाम नत्थि, दुतियमग्गादयो पन उप्पादेन्तो तमेव मग्गं ‘‘आसेवति भावेति बहुलीकरोती’’ति वुच्चति. सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्तीति याव अरहत्तमग्गा कमेन सब्बे सञ्ञोजना पहीयन्ति, अनुसया ब्यन्तीहोन्ति. अनुसया ब्यन्तीहोन्तीति च पुन अनुप्पत्तिया विगतन्ता होन्तीति अत्थो.

पुन चपरन्ति पुन च अपरं कारणं. विपस्सनापुब्बङ्गमं समथं भावेतीति विपस्सनं पुब्बङ्गमं पुरेचारिकं कत्वा समथं भावेति, पठमं विपस्सनं उप्पादेत्वा पच्छा समाधिं भावेतीति अत्थो. युगनद्धं भावेतीति युगनद्धं कत्वा भावेति. एत्थ तेनेव चित्तेन समापत्तिं समापज्जित्वा तेनेव सङ्खारे सम्मसितुं न सक्का. अयं पन यावता समापत्तियो समापज्जति, तावता सङ्खारे सम्मसति. यावता सङ्खारे सम्मसति, तावता समापत्तियो समापज्जति. कथं? पठमज्झानं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. सङ्खारे सम्मसित्वा दुतियज्झानं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. सङ्खारे सम्मसित्वा ततियज्झानं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. एवं समथविपस्सनं युगनद्धं भावेति नाम.

धम्मुद्धच्चविग्गहितं मानसं होतीति एत्थ मन्दपञ्ञानं विपस्सकानं उपक्किलेसवत्थुत्ता विपस्सनुपक्किलेससञ्ञितेसु ओभासादीसु दससु धम्मेसु भन्ततावसेन उद्धच्चसहगतचित्तुप्पत्तिया विक्खेपसङ्खातं उद्धच्चं धम्मुद्धच्चं, तेन धम्मुद्धच्चेन विग्गहितं विरूपग्गहितं विरोधमापादितं मानसं चित्तं धम्मुद्धच्चविग्गहितं मानसं होति, तेन वा धम्मुद्धच्चेन कारणभूतेन तम्मूलकतण्हामानदिट्ठुप्पत्तिया विग्गहितं मानसं होति. धम्मुद्धच्चविग्गहितमानसन्ति वा पाठो. होति सो आवुसो समयोति इमिना मग्गामग्गववत्थानेन तं धम्मुद्धच्चं पटिबाहित्वा पुन विपस्सनावीथिं पटिपन्नकालं दस्सेति. यं तं चित्तन्ति यस्मिं समये तं विपस्सनावीथिं ओक्कमित्वा पवत्तं चित्तं. अज्झत्तमेव सन्तिट्ठतीति विपस्सनावीथिं पच्चोतरित्वा तस्मिं समये गोचरज्झत्तसङ्खाते आरम्मणे सन्तिट्ठति पतिट्ठाति. सन्निसीदतीति तत्थेव पवत्तिवसेन सम्मा निसीदति. एकोदि होतीति एकग्गं होति. समाधियतीति सम्मा आधियति सुट्ठु ठितं होतीति.

अयं सुत्तन्तवण्णना.

१. सुत्तन्तनिद्देसवण्णना

. तस्स सुत्तन्तस्स निद्देसकथाय तत्थ जाते धम्मेति तस्मिं समाधिस्मिं जाते चित्तचेतसिके धम्मे. अनिच्चतो अनुपस्सनट्ठेनातिआदिना विपस्सनाय भेदं दस्सेति. सम्मादिट्ठि मग्गोति सम्मादिट्ठिसङ्खातो मग्गो. अट्ठसु मग्गङ्गेसु एकेकोपि हि मग्गोति वुच्चति.आसेवतीति सोतापत्तिमग्गवसेन. भावेतीति सकदागामिमग्गुप्पादनेन. बहुलीकरोतीति अनागामिअरहत्तमग्गुप्पादनेन. इमेसं तिण्णं अवत्थाभेदेपि सति आवज्जनादीनं साधारणत्ता सदिसमेव विस्सज्जनं कतं.

. आलोकसञ्ञापटिनिस्सग्गानुपस्सनानं अन्तरापेय्याले अविक्खेपादीनि च झान समापत्तिकसिणानुस्सतिअसुभा च दीघं अस्सासादीनि च आनन्तरिकसमाधिञाणनिद्देसे (पटि. म. १.८०-८१) निद्दिट्ठत्ता सङ्खित्तानि. तत्थ च अविक्खेपवसेनाति पुब्बभागाविक्खेपवसेन गहेतब्बं. अनिच्चानुपस्सी अस्सासवसेनातिआदिके सुद्धविपस्सनावसेन वुत्तचतुक्के पन तरुणविपस्सनाकाले विपस्सनासम्पयुत्तसमाधिपुब्बङ्गमा बलवविपस्सना वेदितब्बा.

. विपस्सनापुब्बङ्गमवारे पठमं अनिच्चतोतिआदिना आरम्मणं अनियमेत्वा विपस्सना वुत्ता, पच्छा रूपं अनिच्चतोतिआदिना आरम्मणं नियमेत्वा वुत्ता. तत्थ जातानन्ति तस्सा विपस्सनाय जातानं चित्तचेतसिकानं धम्मानं. वोसग्गारम्मणताति एत्थ वोसग्गो निब्बानं. निब्बानञ्हि सङ्खतवोसग्गतो परिच्चागतो ‘‘वोसग्गो’’ति वुत्तो. विपस्सना च तंसम्पयुत्तधम्मा च निब्बाननिन्नताय अज्झासयवसेन निब्बाने पतिट्ठितत्ता निब्बानपतिट्ठा निब्बानारम्मणा. पतिट्ठापि हि आलम्बीयतीति आरम्मणं नाम होति, निब्बाने पतिट्ठट्ठेनेव निब्बानारम्मणा. अञ्ञत्थ पाळियम्पि हि पतिट्ठा ‘‘आरम्मण’’न्ति वुच्चन्ति. यथाह – ‘‘सेय्यथापि, आवुसो, नळागारं वा तिणागारं वा सुक्खं कोळापं तेरोवस्सिकं पुरत्थिमाय चेपि दिसाय पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, लभेथ अग्गि ओतारं, लभेथ अग्गि आरम्मण’’न्तिआदि (सं. नि. ४.२४३). तस्मा तत्थ जातानं धम्मानं वोसग्गारम्मणताय निब्बानपतिट्ठाभावेन हेतुभूतेन उप्पादितो यो चित्तस्स एकग्गतासङ्खातो उपचारप्पनाभेदो अविक्खेपो, सो समाधीति विपस्सनातो पच्छा उप्पादितो निब्बेधभागियो समाधि निद्दिट्ठो होति. तस्मायेव हि इति पठमं विपस्सना, पच्छा समथोति वुत्तं.

. युगनद्धनिद्देसे यस्मा हेट्ठा सुत्तन्तवण्णनायं वुत्तो युगनद्धक्कमो पुरिमद्वयनिद्देसनयेनेव पाकटो, मग्गक्खणे युगनद्धक्कमो पन न पाकटो, तस्मा पुब्बभागे अनेकन्तिकं युगनद्धभावनं अवत्वा मग्गक्खणे एकन्तेन लब्भमानयुगनद्धभावनमेव दस्सेन्तो सोळसहि आकारेहीतिआदिमाह. तत्थ आरम्मणट्ठेनातिआदीसु सत्तरससु आकारेसु अन्ते उद्दिट्ठं युगनद्धं मूलपदेन एकट्ठत्ता तं विप्पहाय सेसानं वसेन ‘‘सोळसही’’ति वुत्तं. आरम्मणट्ठेनाति आलम्बनट्ठेन, आरम्मणवसेनाति अत्थो. एवं सेसेसुपि. गोचरट्ठेनाति आरम्मणट्ठेपि सति निस्सयितब्बट्ठानट्ठेन. पहानट्ठेनाति पजहनट्ठेन. परिच्चागट्ठेनाति पहानेपि सति पुन अनादियनेन परिच्चागट्ठेन. वुट्ठानट्ठेनाति उग्गमनट्ठेन. विवट्टनट्ठेनाति उग्गमनेपि सति अपुनरावट्टनेन निवत्तनट्ठेन. सन्तट्ठेनाति निब्बुतट्ठेन. पणीतट्ठेनाति निब्बुतट्ठेपि सति उत्तमट्ठेन, अतप्पकट्ठेन वा. विमुत्तट्ठेनाति बन्धनापगतट्ठेन. अनासवट्ठेनाति बन्धनमोक्खेपि सति आरम्मणं कत्वा पवत्तमानासवविरहितट्ठेन. तरणट्ठेनाति अनोसीदित्वा पिलवनट्ठेन, अतिक्कमनट्ठेन वा. अनिमित्तट्ठेनाति सङ्खारनिमित्तविरहितट्ठेन. अप्पणिहितट्ठेनाति पणिधिविरहितट्ठेन. सुञ्ञतट्ठेनाति अभिनिवेसविरहितट्ठेन. एकरसट्ठेनाति एककिच्चट्ठेन. अनतिवत्तनट्ठेनाति अञ्ञमञ्ञं अनतिक्कमनट्ठेन. युगनद्धट्ठेनाति युगलकट्ठेन.

उद्धच्चं पजहतो, अविज्जं पजहतोति योगिनो तस्स तस्स पटिपक्खप्पहानवसेन वुत्तं. निरोधो चेत्थ निब्बानमेव. अञ्ञमञ्ञं नातिवत्तन्तीति समथो चे विपस्सनं अतिवत्तेय्य, लीनपक्खिकत्ता समथस्स चित्तं कोसज्जाय संवत्तेय्य. विपस्सना चे समथं अतिवत्तेय्य, उद्धच्चपक्खिकत्ता विपस्सनाय चित्तं उद्धच्चाय संवत्तेय्य. तस्मा समथो च विपस्सनं अनतिवत्तमानो कोसज्जपातं न करोति, विपस्सना समथं अनतिवत्तमाना उद्धच्चपातं न करोति. समथो समं पवत्तमानो विपस्सनं उद्धच्चपाततो रक्खति, विपस्सना समं पवत्तमाना समथं कोसज्जपाततो रक्खति. एवमिमे उभो अञ्ञमञ्ञं अनतिवत्तनकिच्चेन एककिच्चा, समा हुत्वा पवत्तमानेन अञ्ञमञ्ञं अनतिवत्तमाना अत्थसिद्धिकरा होन्ति. तेसं मग्गक्खणे युगनद्धत्तं वुट्ठानगामिनिविपस्सनाक्खणे युगनद्धत्तायेव होति. पहानपरिच्चागवुट्ठानविवट्टनकरणानं मग्गकिच्चवसेन वुत्तत्ता सकलस्स मग्गकिच्चस्स दस्सनत्थं उद्धच्चसहगतकिलेसा च खन्धा च अविज्जासहगतकिलेसा च खन्धा च निद्दिट्ठा. सेसानं न तथा वुत्तत्ता पटिपक्खधम्ममत्तदस्सनवसेन उद्धच्चाविज्जा एव निद्दिट्ठा. विवट्टतोति निवत्तन्तस्स.

समाधि कामासवा विमुत्तो होतीति समाधिस्स कामच्छन्दपटिपक्खत्ता वुत्तं. रागविरागाति रागस्स विरागो समतिक्कमो एतिस्सा अत्थीति रागविरागा, ‘‘रागविरागतो’’ति निस्सक्कवचनं वा. तथा अविज्जाविरागा. चेतोविमुत्तीति मग्गसम्पयुत्तो समाधि. पञ्ञाविमुत्तीति मग्गसम्पयुत्ता पञ्ञा. तरतोति तरन्तस्स. सब्बपणिधीहीति रागदोसमोहपणिधीहि, सब्बपत्थनाहि वा. एवं चुद्दस आकारे विस्सज्जित्वा एकरसट्ठञ्च अनतिवत्तनट्ठञ्च अविभजित्वाव इमेहि सोळसहि आकारेहीति आह. कस्मा? तेसं चुद्दसन्नं आकारानं एकेकस्स अवसाने ‘‘एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्ती’’ति निद्दिट्ठत्ता ते द्वेपि आकारा निद्दिट्ठाव होन्ति. तस्मा ‘‘सोळसही’’ति आह. युगनद्धट्ठो पन उद्देसेपि न भणितोयेवाति.

२. धम्मुद्धच्चवारनिद्देसवण्णना

. धम्मुद्धच्चवारे अनिच्चतो मनसिकरोतो ओभासो उप्पज्जतीति उदयब्बयानुपस्सनाय ठितस्स तीहि अनुपस्सनाहि पुनप्पुनं सङ्खारे विपस्सन्तस्स विपस्सन्तस्स विपस्सनाञाणेसु परिपाकगतेसु तदङ्गवसेन किलेसप्पहानेन परिसुद्धचित्तस्स अनिच्चतो वा दुक्खतो वा अनत्ततो वा मनसिकारक्खणे विपस्सनाञाणानुभावेन पकतियाव ओभासो उप्पज्जतीति पठमं ताव अनिच्चतो मनसिकरोतो ओभासो कथितो. अकुसलो विपस्सको तस्मिं ओभासे उप्पन्ने ‘‘न च वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो, अद्धा मग्गं पत्तोम्हि, फलं पत्तोम्ही’’ति अमग्गंयेव ‘‘मग्गो’’ति, अफलमेव ‘‘फल’’न्ति गण्हाति. तस्स अमग्गं ‘‘मग्गो’’ति, अफलं ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता होति. सो अत्तनो विपस्सनावीथिं विस्सज्जेत्वा विक्खेपमापन्नो वा ओभासमेव तण्हादिट्ठिमञ्ञनाहि मञ्ञमानो वा निसीदति. सो खो पनायं ओभासो कस्सचि भिक्खुनो पल्लङ्कट्ठानमत्तमेव ओभासेन्तो उप्पज्जति, कस्सचि अन्तोगब्भं, कस्सचि बहिगब्भम्पि, कस्सचि सकलविहारं, गावुतं अड्ढयोजनं योजनं द्वियोजनं…पे… कस्सचि पथवितलतो याव अकनिट्ठब्रह्मलोका एकालोकं कुरुमानो. भगवतो पन दससहस्सिलोकधातुं ओभासेन्तो उदपादि. अयञ्हि ओभासो चतुरङ्गसमन्नागतेपि अन्धकारे तं तं ठानं ओभासेन्तो उप्पज्जति.

ओभासो धम्मोति ओभासं आवज्जतीति अयं ओभासो मग्गधम्मो फलधम्मोति वा तं तं ओभासं मनसि करोति. ततो विक्खेपो उद्धच्चन्ति ततो ओभासतो धम्मोति आवज्जनकरणतो वा यो उप्पज्जति विक्खेपो, सो उद्धच्चं नामाति अत्थो. तेन उद्धच्चेन विग्गहितमानसोति तेन एवं उप्पज्जमानेन उद्धच्चेन विरोधितचित्तो, तेन वा उद्धच्चेन कारणभूतेन तम्मूलककिलेसुप्पत्तिया विरोधितचित्तो विपस्सको विपस्सनावीथिं ओक्कमित्वा विक्खेपं वा तम्मूलककिलेसेसु वा ठितत्ता अनिच्चतो दुक्खतो अनत्ततो उपट्ठानानि यथाभूतं नप्पजानाति. ‘‘तेन वुच्चति धम्मुद्धच्चविग्गहितमानसो’’ति एवं इति-सद्दो योजेतब्बो. होति सो समयोति एवं अस्सादवसेन उपक्किलिट्ठचित्तस्सापि योगिनो सचे उपपरिक्खा उप्पज्जति, सो एवं पजानाति – ‘‘विपस्सना नाम सङ्खारारम्मणा, मग्गफलानि निब्बानारम्मणानि, इमानि च चित्तानि सङ्खारारम्मणानि, तस्मा नायमोभासो मग्गो, उदयब्बयानुपस्सनायेव निब्बानस्स लोकिको मग्गो’’ति मग्गामग्गं ववत्थपेत्वा तं विक्खेपं परिवज्जयित्वा उदयब्बयानुपस्सनाय ठत्वा साधुकं सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. एवं उपपरिक्खन्तस्स सो समयो होति. एवं अपस्सन्तो पन ‘‘मग्गफलप्पत्तोम्ही’’ति अधिमानिको होति.

यं तं चित्तन्ति यं तं विपस्सनाचित्तं. अज्झत्तमेवाति अनिच्चानुपस्सनाय आरम्मणे गोचरज्झत्तेयेव. ञाणं उप्पज्जतीति तस्सेव योगावचरस्स रूपारूपधम्मे तुलयन्तस्स तीरयन्तस्स विस्सट्ठइन्दवजिरमिव अविहतवेगं तिखिणं सूरमतिविसदं विपस्सनाञाणं उप्पज्जति. पीति उप्पज्जतीति तस्सेव तस्मिं समये खुद्दिका पीति, खणिका पीति, ओक्कन्तिका पीति, उब्बेगा पीति, फरणा पीतीति अयं पञ्चविधा विपस्सनासम्पयुत्ता पीति सकलसरीरं पूरयमाना उप्पज्जति. पस्सद्धि उप्पज्जतीति तस्सेव तस्मिं समये कायचित्तानं नेव दरथो, न गारवता, न कक्खळता , न अकम्मञ्ञता, न गेलञ्ञता, न वङ्कता होति. अथ खो पनस्स कायचित्तानि पस्सद्धानि लहूनि मुदूनि कम्मञ्ञानि पगुणानि सुविसदानि उजुकानियेव होन्ति. सो इमेहि पस्सद्धादीहि अनुग्गहितकायचित्तो तस्मिं समये अमानुसिं नाम रतिं अनुभवति. यं सन्धाय वुत्तं –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७३-४) –

एवमस्स इमं अमानुसिं रतिं साधयमाना लहुतादीहि सहिता विपस्सनासम्पयुत्ता कायचित्तपस्सद्धि उप्पज्जति. सुखं उप्पज्जतीति तस्सेव तस्मिं समये सकलसरीरं अभिसन्दयमानं विपस्सनासम्पयुत्तं सुखं उप्पज्जति. अधिमोक्खो उप्पज्जतीति तस्सेव तस्मिं समये चित्तचेतसिकानं अतिसयपसादभूता विपस्सनासम्पयुत्ता सद्धा उप्पज्जति. पग्गहो उप्पज्जतीति तस्सेव तस्मिं समये असिथिलमनच्चारद्धं सुपग्गहितं विपस्सनासम्पयुत्तं वीरियं उप्पज्जति. उपट्ठानं उप्पज्जतीति तस्सेव तस्मिं समये सूपट्ठिता सुप्पतिट्ठिता निखाता अचला पब्बतराजसदिसा विपस्सनासम्पयुत्ता सति उप्पज्जति. सो यं यं ठानं आवज्जति समन्नाहरति मनसि करोति पच्चवेक्खति, तं तं ठानमस्स ओक्कन्तित्वा पक्खन्दित्वा दिब्बचक्खुनो परलोको विय सतिया उपट्ठाति (विसुद्धि. २.७३४).

उपेक्खाति विपस्सनुपेक्खा चेव आवज्जनुपेक्खा च. तस्मिञ्हि समये सब्बसङ्खारेसु मज्झत्तभूता विपस्सनुपेक्खापि बलवती उप्पज्जति, मनोद्वारे आवज्जनुपेक्खापि. सा हिस्स तं तं ठानं आवज्जन्तस्स विस्सट्ठइन्दवजिरमिव पत्तपुटे पक्खन्दतत्तनाराचो विय च सूरा तिखिणा हुत्वा वहति . एवञ्हि विसुद्धिमग्गे (विसुद्धि. २.७३४) वुत्तं. विपस्सनुपेक्खाति चेत्थ ‘‘विपस्सनासम्पयुत्ता तत्रमज्झत्तुपेक्खा’’ति आचरिया वदन्ति. विपस्सनाञाणे हि गय्हमाने ‘‘ञाणं उप्पज्जती’’ति विपस्सनाञाणस्स आगतत्ता पुनरुत्तिदोसो होति. ततियज्झानवण्णनायञ्च ‘‘सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि अत्थतो एकीभावो. पञ्ञा एव हि सा, किच्चवसेन द्विधा भिन्ना’’ति वुत्तं. तस्मा विपस्सनासम्पयुत्ताय तत्रमज्झत्तुपेक्खाय वुच्चमानाय पुनरुत्तिदोसो च न होति, ततियज्झानवण्णनाय च समेति. यस्मा च पञ्चसु इन्द्रियेसु ‘‘ञाणं अधिमोक्खो पग्गहो उपट्ठान’’न्ति पञ्ञिन्द्रियसद्धिन्द्रियवीरियिन्द्रियसतिन्द्रियानि निद्दिट्ठानि, समाधिन्द्रियं पन अनिद्दिट्ठं होति, युगनद्धवसेनापि च समाधिन्द्रियं निद्दिसितब्बमेव होति, तस्मा समप्पवत्तो समाधि पुन समाधाने ब्यापारप्पहानकरणेन ‘‘उपेक्खा’’ति वुत्तोति वेदितब्बं.

निकन्तिउप्पज्जतीति एवं ओभासादिपटिमण्डिताय विपस्सनाय आलयं कुरुमाना सुखुमा सन्ताकारा निकन्ति उप्पज्जति, या किलेसोति परिग्गहेतुम्पि न सक्का होति. यथा च ओभासे, एवं एतेसुपि अञ्ञतरस्मिं उप्पन्ने योगावचरो ‘‘न च वत मे इतो पुब्बे एवरूपं ञाणं उप्पन्नपुब्बं, एवरूपा पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपट्ठानं उपेक्खा निकन्ति उप्पन्नपुब्बा, अद्धा मग्गं पत्तोम्हि, फलं पत्तोम्ही’’ति अमग्गमेव ‘‘मग्गो’’ति, अफलमेव ‘‘फल’’न्ति गण्हाति. तस्स अमग्गं ‘‘मग्गो’’ति, अफलञ्च ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता होति. सो अत्तनो मूलकम्मट्ठानं विस्सज्जेत्वा निकन्तिमेव अस्सादेन्तो निसीदति. एत्थ च ओभासादयो उपक्किलेसवत्थुताय उपक्किलेसाति वुत्ता, न अकुसलत्ता. निकन्ति पन उपक्किलेसो चेव उपक्किलेसवत्थु च. वत्थुवसेनेव चेते दस, गाहवसेन पन समतिंस होन्ति. कथं? ‘‘मम ओभासो उप्पन्नो’’ति गण्हतो हि दिट्ठिग्गाहो होति, ‘‘मनापो वत ओभासो उप्पन्नो’’ति गण्हतो मानग्गाहो, ओभासं अस्सादयतो तण्हाग्गाहो. इति ओभासे दिट्ठिमानतण्हावसेन तयो गाहा. तथा सेसेसुपीति एवं गाहवसेन समतिंस उपक्किलेसा होन्ति. दुक्खतो मनसिकरोतो, अनत्ततो मनसिकरोतोति वारेसुपि इमिनाव नयेन अत्थो वेदितब्बो. एकेकअनुपस्सनावसेन हेत्थ एकेकस्स विपस्सनुपक्किलेसुप्पत्ति वेदितब्बा, न एकस्सेव.

तीसु अनुपस्सनासु. एवं अभेदतो विपस्सनावसेन उपक्किलेसे दस्सेत्वा पुन भेदवसेन दस्सेन्तो रूपं अनिच्चतो मनसिकरोतोतिआदिमाह. तत्थ जरामरणं अनिच्चतो उपट्ठानन्ति जरामरणस्स अनिच्चतो उपट्ठानं.

. यस्मा पुब्बे वुत्तानं समतिंसाय उपक्किलेसानं वसेन अकुसलो अब्यत्तो योगावचरो ओभासादीसु विकम्पति, ओभासादीसु एकेकं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति समनुपस्सति, तस्मा तमत्थं दस्सेन्तो ओभासे चेव ञाणे चातिआदिगाथाद्वयमाह. तत्थ विकम्पतीति ओभासादिके आरम्मणे नानाकिलेसवसेन विविधा कम्पति वेधति. येहि चित्तं पवेधतीति येहि पस्सद्धिसुखेहि चित्तं नानाकिलेसवसेन नानप्पकारेन वेधति कम्पति. तस्मा पस्सद्धिया सुखे चेव योगावचरो विकम्पतीति सम्बन्धो वेदितब्बो. उपेक्खावज्जनाय चेवाति उपेक्खासङ्खाताय आवज्जनाय चेव विकम्पति, आवज्जनुपेक्खाय चेव विकम्पतीति अत्थो. विसुद्धिमग्गे (विसुद्धि. २.७३६) पन ‘‘उपेक्खावज्जनायञ्चा’’ति वुत्तं. उपेक्खाय चाति हेट्ठा वुत्तप्पकाराय उपेक्खाय च विकम्पति, निकन्तिया च विकम्पतीति अत्थो. एत्थ च द्विन्नं उपेक्खानं निद्दिट्ठत्ता हेट्ठा ‘‘उपेक्खा उप्पज्जती’’ति वुत्तट्ठाने च उभयथा अत्थो वुत्तो. अनिच्चानुपस्सनादीसु च एकेकिस्सायेव आवज्जनुपेक्खाय सब्भावतो एकेकायेव अनुपस्सना अनिच्चं अनिच्चं, दुक्खं दुक्खं, अनत्ता अनत्ताति पुनप्पुनं भावीयतीति वुत्तं होति. यस्मा पन कुसलो पण्डितो ब्यत्तो बुद्धिसम्पन्नो योगावचरो ओभासादीसु उप्पन्नेसु ‘‘अयं खो मे ओभासो उप्पन्नो, सो खो पनायं अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो’’ति इति वा नं पञ्ञाय परिच्छिन्दति उपपरिक्खति. अथ वा पनस्स एवं होति – सचे ओभासो अत्ता भवेय्य, ‘‘अत्ता’’ति गहेतुं वट्टेय्य. अनत्ताव पनायं ‘‘अत्ता’’ति गहितो. तस्मायं अवसवत्तनट्ठेन अनत्ताति पस्सन्तो दिट्ठिं उग्घाटेति. सचे ओभासो निच्चो भवेय्य, ‘‘निच्चो’’ति गहेतुं वट्टेय्य. अनिच्चोव पनायं ‘‘निच्चो’’ति गहितो. तस्मायं हुत्वा अभावट्ठेन अनिच्चोति पस्सन्तो मानं समुग्घाटेति. सचे ओभासो सुखो भवेय्य, ‘‘सुखो’’ति गहेतुं वट्टेय्य. दुक्खोव पनायं ‘‘सुखो’’ति गहितो. तस्मायं उप्पादवयपटिपीळनट्ठेन दुक्खोति पस्सन्तो निकन्तिं परियादियति. यथा च ओभासे, एवं सेसेसुपि.

एवं उपपरिक्खित्वा ओभासं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति. ञाणं…पे… निकन्तिं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति. एवं समनुपस्सन्तो ओभासादीसु न कम्पति न वेधति. तस्मा तमत्थं दस्सेन्तो इमानि दस ठानानीति गाथमाह. तत्थ दस ठानानीति ओभासादीनि. पञ्ञा यस्स परिच्चिताति यस्स उपक्किलेसविमुत्ताय पञ्ञाय परिचितानि पुनप्पुनं फुट्ठानि परिभावितानि. धम्मुद्धच्चकुसलो होतीति सो पञ्ञाय परिचितदसट्ठानो योगावचरो पुब्बे वुत्तप्पकारस्स धम्मुद्धच्चस्स यथासभावपटिवेधेन छेको होति. न च सम्मोह गच्छतीति धम्मुद्धच्चकुसलत्तायेव तण्हामानदिट्ठुग्घाटवसेन सम्मोहञ्च न गच्छति.

इदानि पुब्बे वुत्तमेव विधिं अपरेन परियायेन विभावेत्वा दस्सेन्तो विक्खिपति चेव किलिस्सति चातिआदिगाथमाह. तत्थ मन्दपञ्ञो योगावचरो ओभासादीसु विक्खेपञ्च अवसेसकिलेसुप्पत्तिञ्च पापुणाति. मज्झिमपञ्ञो विक्खेपमेव पापुणाति, नावसेसकिलेसुप्पत्तिं, सो अधिमानिको होति. तिक्खपञ्ञो विक्खेपं पापुणित्वापि तं अधिमानं पहाय विपस्सनं आरभति. अतितिक्खपञ्ञो न विक्खेपं पापुणाति, न चावसेसकिलेसुप्पत्तिं. विक्खिप्पति चेवाति तेसु मन्दपञ्ञो धम्मुद्धच्चसङ्खातं विक्खेपञ्चेव पापुणीयति. किलिस्सति चाति तण्हामानदिट्ठिकिलेसेहि किलेसीयति च, उपतापीयति विबाधीयतीति अत्थो. चवति चित्तभावनाति तस्स मन्दपञ्ञस्स विपस्सनाचित्तभावना किलेसेसुयेव ठानतो पटिपक्खाविहतत्ता चवति, परिपततीति अत्थो. विक्खिपति न किलिस्सतीति मज्झिमपञ्ञो विक्खेपेन विक्खिपति, किलेसेहि न किलिस्सति. भावना परिहायतीति तस्स मज्झिमपञ्ञस्स अधिमानिकत्ता विपस्सनारम्भाभावेन विपस्सना परिहायति, नप्पवत्ततीति अत्थो. विक्खिपति न किलिस्सतीति तिक्खपञ्ञोपि विक्खेपेन विक्खिपति, किलेसेहि न किलिस्सति. भावना न परिहायतीति तस्स तिक्खपञ्ञस्स सन्तेपि विक्खेपे तं अधिमानविक्खेपं पहाय विपस्सनारम्भसब्भावेन विपस्सनाभावना न परिहायति, पवत्ततीति अत्थो. न च विक्खिपते चित्तं न किलिस्सतीति अतितिक्खपञ्ञस्स चित्तं न विक्खेपेन विक्खिपति, न च किलेसेहि किलिस्सति. न चवति चित्तभावनाति तस्स विपस्सनाचित्तभावना न चवति, विक्खेपकिलेसाभावेन यथाठाने तिट्ठतीति अत्थो.

इमेहि चतूहि ठानेहीतिआदीसु इदानि वुत्तेहि इमेहि चतूहि ठानेहि हेतुभूतेहि, करणभूतेहि वा ओभासादिके दस ठाने चित्तस्स सङ्खेपेन च विक्खेपेन च विग्गहितं मानसं विक्खेपकिलेसुप्पत्तिविरहितो चतुत्थो कुसलो महापञ्ञो योगावचरो मन्दपञ्ञादीनं तिण्णं योगावचरानं मानसं एवञ्च एवञ्च होतीति नानप्पकारतो जानातीति सम्बन्धतो अत्थवण्णना वेदितब्बा. सङ्खेपोति चेत्थ विक्खेपस्स चेव किलेसानञ्च उप्पत्तिवसेन चित्तस्स लीनभावो वेदितब्बो. विक्खेपोति ‘‘विक्खिपति न किलिस्सती’’ति द्वीसु ठानेसु वुत्तविक्खेपवसेन चित्तस्स उद्धतभावो वेदितब्बोति.

युगनद्धकथावण्णना निट्ठिता.

२. सच्चकथा

सच्चकथावण्णना

. इदानि युगनद्धगुणस्स अरियमग्गस्स वसेन सच्चट्ठं सच्चपटिवेधविसेसं सच्चलक्खणादिविधानञ्च दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय सच्चकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव तथानीति यथासभाववसेन तच्छानि. यथासभावभूतानेव हि धम्मजातानि सच्चट्ठेन सच्चानि. सच्चट्ठो पठमञाणनिद्देसवण्णनायं वुत्तो. अवितथानीति वुत्तसभावे विपरियायविरहितानि. न हि सच्चानि असच्चानि नाम होन्ति. अनञ्ञथानीति अञ्ञसभावविरहितानि. न हि असच्चानि सच्चानि नाम होन्ति. इदं दुक्खन्ति, भिक्खवे, तथमेतन्ति भिक्खवे, इदं दुक्खन्ति यं वुच्चति, एतं यथासभावत्ता तथं. दुक्खमेव हि दुक्खं. वुत्तसभावे विपरियायाभावतो अवितथं. न हि दुक्खं अदुक्खं नाम होति. अञ्ञसभावविरहितत्ता अनञ्ञथं. न हि दुक्खं समुदयादिसभावं होति. समुदयादीसुपि एसेव नयो.

१. पठमसुत्तन्तनिद्देसवण्णना

तथट्ठेनाति यथासभावट्ठेन. पीळनट्ठादयो ञाणकथायं वुत्तत्थायेव.

. एकप्पटिवेधानीति एकेन मग्गञाणेन पटिवेधो, एकतो वा पटिवेधो एतेसन्ति एकप्पटिवेधानि. अनत्तट्ठेनाति चतुन्नम्पि सच्चानं अत्तविरहितत्ता अनत्तट्ठेन. वुत्तञ्हेतं विसुद्धिमग्गे (विसुद्धि. २.५६७) – परमत्थतो हि सब्बानेव सच्चानि वेदककारकनिब्बुतगमकाभावतो सुञ्ञानीति वेदितब्बानि. तेनेतं वुच्चति –

‘‘दुक्खमेव हि, न कोचि दुक्खितो, कारको न, किरियाव विज्जति;

अत्थि निब्बुति, न निब्बुतो पुमा, मग्गमत्थि, गमको न विज्जती’’ति. (विसुद्धि. २.५६७);

अथ वा –

‘‘धुवसुभसुखत्तसुञ्ञं, पुरिमद्वयमत्तसुञ्ञममतपदं;

धुवसुखअत्तविरहितो, मग्गो इति सुञ्ञता तेसू’’ति. (विसुद्धि. २.५६७);

सच्चट्ठेनाति अविसंवादकट्ठेन. पटिवेधट्ठेनाति मग्गक्खणे पटिविज्झितब्बट्ठेन. एकसङ्गहितानीति तथट्ठादिना एकेकेनेव अत्थेन सङ्गहितानि, एकगणनं गतानीति अत्थो. यं एकसङ्गहितं, तं एकत्तन्ति यस्मा एकेन सङ्गहितं, तस्मा एकत्तन्ति अत्थो. सच्चानं बहुत्तेपि एकत्तमपेक्खित्वा एकवचनं कतं. एकत्तं एकेन ञाणेन पटिविज्झतीति पुब्बभागे चतुन्नं सच्चानं नानत्तेकत्तं स्वावत्थितं ववत्थपेत्वा ठितो मग्गक्खणे एकेन मग्गञाणेन तथट्ठादितंतंएकत्तं पटिविज्झति. कथं? निरोधसच्चस्स तथट्ठादिके एकत्ते पटिविद्धे सेससच्चानम्पि तथट्ठादिकं एकत्तं पटिविद्धमेव होति. यथा पुब्बभागे पञ्चन्नं खन्धानं नानत्तेकत्तं स्वावत्थितं ववत्थपेत्वा ठितस्स मग्गवुट्ठानकाले अनिच्चतो वा दुक्खतो वा अनत्ततो वा वुट्ठहन्तस्स एकस्मिम्पि खन्धे अनिच्चादितो दिट्ठे सेसखन्धापि अनिच्चादितो दिट्ठाव होन्ति, एवमिदन्ति दट्ठब्बं. दुक्खस्स दुक्खट्ठो तथट्ठोति दुक्खसच्चस्स पीळनट्ठादिको चतुब्बिधो अत्थो सभावट्ठेन तथट्ठो. सेससच्चेसुपि एसेव नयो. सोयेव चतुब्बिधो अत्थो अत्ताभावतो अनत्तट्ठो. वुत्तसभावे अविसंवादकतो सच्चट्ठो. मग्गक्खणे पटिविज्झितब्बतो पटिवेधट्ठो वुत्तोति वेदितब्बं.

१०. यं अनिच्चन्तिआदि सामञ्ञलक्खणपुब्बङ्गमं कत्वा दस्सितं. तत्थ यं अनिच्चं, तं दुक्खं. यं दुक्खं, तं अनिच्चन्ति दुक्खसमुदयमग्गा गहिता. तानि हि तीणि सच्चानि अनिच्चानि चेव अनिच्चत्ता दुक्खानि च. यं अनिच्चञ्च दुक्खञ्च, तं अनत्ताति तानियेव तीणि गहितानि. यं अनिच्चञ्च दुक्खञ्च अनत्ता चाति तेहि तीहि सह निरोधसच्चञ्च सङ्गहितं. चत्तारिपि हि अनत्तायेव. तं तथन्ति तं सच्चचतुक्कं सभावभूतं. तं सच्चन्ति तदेव सच्चचतुक्कं यथासभावे अविसंवादकं. नवहाकारेहीतिआदीसु ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (पटि. म. १.३; सं. नि. ४.४६) वचनतो अभिञ्ञट्ठेन, दुक्खस्स परिञ्ञट्ठे, समुदयस्स पहानट्ठे, मग्गस्स भावनट्ठे, निरोधस्स सच्छिकिरियट्ठे आवेनिकेपि इध चतूसुपि सच्चेसु ञातपरिञ्ञासब्भावतो परिञ्ञट्ठेन, चतुसच्चदस्सनेन पहानसब्भावतो पहानट्ठेन, चतुसच्चभावनासब्भावतो भावनट्ठेन, चतुन्नं सच्चानं सच्छिकिरियसब्भावतो सच्छिकिरियट्ठेनाति निद्दिट्ठन्ति वेदितब्बं. नवहाकारेहि तथट्ठेनातिआदीसु पठमं वुत्तनयेनेव योजना कातब्बा.

११. द्वादसहि आकारेहीतिआदीसु तथट्ठादयो ञाणकथायं वुत्तत्था. एतेसं निद्देसेपि वुत्तनयेनेव योजना वेदितब्बा.

१२. सच्चानं कति लक्खणानीतिआदीसु उपरि वत्तब्बानि छ लक्खणानि सङ्खतासङ्खतवसेन द्विधा भिन्दित्वा द्वे लक्खणानीति आह. तत्थ सङ्खतलक्खणञ्च असङ्खतलक्खणञ्चाति ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. तीणिमानि, भिक्खवे, असङ्खतस्स असङ्खतलक्खणानि न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायती’’ति (अ. नि. ३.४७-४८) एवं वुत्तं सङ्खतस्स सङ्खतमिति लक्खणञ्च असङ्खतस्स असङ्खतमिति लक्खणञ्च. सङ्खतं पन न लक्खणं, लक्खणं न सङ्खतं. न च सङ्खतं विना लक्खणं पञ्ञापेतुं सक्का, नपि लक्खणं विना सङ्खतं. लक्खणेन पन सङ्खतं पाकटं होति.

पुन तदेव लक्खणद्वयं वित्थारतो दस्सेन्तो छ लक्खणानीति आह. सङ्खतानं सच्चानन्ति दुक्खसमुदयमग्गसच्चानं. तानि हि पच्चयेहि सङ्गम्म कतत्ता सङ्खतानि. उप्पादोति जाति. पञ्ञायतीति जानीयति. वयोति भङ्गो. ठितानं अञ्ञथत्तन्ति ठितिप्पत्तानं अञ्ञथाभावो जरा. तिण्णं सङ्खतसच्चानं निप्फन्नत्ता उप्पादवयञ्ञथत्तं वुत्तं, तेसंयेव पन उप्पादस्स, जराय भङ्गस्स च अनिप्फन्नत्ता उप्पादवयञ्ञथत्तं न वत्तब्बं. सङ्खतनिस्सितत्ता उप्पादवयञ्ञथत्तं न पञ्ञायतीति न वत्तब्बं. सङ्खतविकारत्ता पन सङ्खतन्ति वत्तब्बं. दुक्खसमुदयानं उप्पादजराभङ्गा सच्चपरियापन्ना, मग्गसच्चस्स उप्पादजराभङ्गा न सच्चपरियापन्नाति वदन्ति. तत्थ ‘‘सङ्खतानं उप्पादक्खणे सङ्खतापि उप्पादलक्खणम्पि कालसङ्खातो तस्स खणोपि पञ्ञायति, उप्पादे वीतिवत्ते सङ्खतापि जरालक्खणम्पि कालसङ्खातो तस्स खणोपि पञ्ञायति, भङ्गक्खणे सङ्खतापि जरापि भङ्गलक्खणम्पि कालसङ्खातो तस्स खणोपि पञ्ञायती’’ति खन्धकवग्गट्ठकथायं (सं. नि. अट्ठ. २.३.३७-३८) वुत्तं. असङ्खतस्स सच्चस्साति निरोधसच्चस्स. तञ्हि पच्चयेहि समागम्म अकतत्ता सयमेव निप्फन्नन्ति असङ्खतं. ठितस्साति निच्चत्ता ठितस्स, न ठानप्पत्तत्ता. पुन तदेव लक्खणद्वयं वित्थारतो दस्सेन्तो द्वादस लक्खणानीति आह.

चतुन्नंसच्चानं कति कुसलातिआदीसु अब्याकतन्ति विपाकाब्याकतं किरियाब्याकतं रूपाब्याकतं निब्बानाब्याकतन्ति चतूसु अब्याकतेसु निब्बानाब्याकतं. चत्तारिपि हि कुसलाकुसललक्खणेन न ब्याकतत्ता अब्याकतानि. सिया कुसलन्ति कामावचररूपावचरारूपावचरकुसलानं वसेन कुसलम्पि भवेय्य. सिया अकुसलन्ति तण्हं ठपेत्वा सेसाकुसलवसेन. सिया अब्याकतन्ति कामावचररूपावचरारूपावचरविपाककिरियानं रूपानञ्च वसेन. सिया तीणि सच्चानीतिआदीसु सङ्गहितानीति गणितानि. वत्थुवसेनाति अकुसलकुसलाब्याकतदुक्खसमुदयनिरोधमग्गसङ्खातवत्थुवसेन. यं दुक्खसच्चं अकुसलन्ति ठपेत्वा तण्हं अवसेसं अकुसलं. अकुसलट्ठेन द्वे सच्चानि एकसच्चेन सङ्गहितानीति इमानि द्वे दुक्खसमुदयसच्चानि अकुसलट्ठेन एकसच्चेन सङ्गहितानि, अकुसलसच्चं नाम होतीति अत्थो. एकसच्चं द्वीहि सच्चेहि सङ्गहितन्ति एकं अकुसलसच्चं द्वीहि दुक्खसमुदयसच्चेहि सङ्गहितं. यं दुक्खसच्चं कुसलन्ति तेभूमकं कुसलं. इमानि द्वे दुक्खमग्गसच्चानि कुसलट्ठेन एकसच्चेन सङ्गहितानि, कुसलसच्चं नाम होति. एकं कुसलसच्चं द्वीहि दुक्खमग्गसच्चेहि सङ्गहितं. यं दुक्खसच्चं अब्याकतन्ति तेभूमकविपाककिरिया रूपञ्च. इमानि द्वे दुक्खनिरोधसच्चानि अब्याकतट्ठेन एकसच्चेन सङ्गहितानि, एकं अब्याकतसच्चं नाम होति. एकं अब्याकतसच्चं द्वीहि दुक्खनिरोधसच्चेहि सङ्गहितं. तीणि सच्चानि एकसच्चेन सङ्गहितानीति समुदयमग्गनिरोधसच्चानि एकेन अकुसलकुसलाब्याकतभूतेन दुक्खसच्चेन सङ्गहितानि. एकं सच्चं तीहि सच्चेहि सङ्गहितन्ति एकं दुक्खसच्चं विसुं अकुसलकुसलअब्याकतभूतेहि समुदयमग्गनिरोधसच्चेहि सङ्गहितं. केचि पन ‘‘दुक्खसमुदयसच्चानि अकुसलट्ठेन समुदयसच्चेन सङ्गहितानि, दुक्खमग्गसच्चानि कुसलट्ठेन मग्गसच्चेन सङ्गहितानि, न दस्सनट्ठेन. दुक्खनिरोधसच्चानि अब्याकतट्ठेन निरोधसच्चेन सङ्गहितानि, न असङ्खतट्ठेना’’ति वण्णयन्ति.

२. दुतियसुत्तन्तपाळिवण्णना

१३. पुन अञ्ञस्स सुत्तन्तस्स अत्थवसेन सच्चप्पटिवेधं निद्दिसितुकामो पुब्बे मे, भिक्खवेतिआदिकं सुत्तन्तं आहरित्वा दस्सेसि. तत्थ पुब्बे मे, भिक्खवे, सम्बोधाति भिक्खवे, मम सम्बोधितो सब्बञ्ञुतञ्ञाणतो पुब्बे. अनभिसम्बुद्धस्साति सब्बधम्मे अप्पटिविद्धस्स. बोधिसत्तस्सेव सतोति बोधिसत्तभूतस्सेव. एतदहोसीति बोधिपल्लङ्के निसिन्नस्स एतं परिवितक्कितं अहोसि. अस्सादोति अस्सादीयतीति अस्सादो. आदीनवोति दोसो . निस्सरणन्ति अपगमनं. सुखन्ति सुखयतीति सुखं, यस्सुप्पज्जति, तं सुखितं करोतीति अत्थो. सोमनस्सन्ति पीतिसोमनस्सयोगतो सोभनं मनो अस्साति सुमनो, सुमनस्स भावो सोमनस्सं , सुखमेव पीतियोगतो विसेसितं. अनिच्चन्ति अद्धुवं. दुक्खन्ति दुक्खवत्थुत्ता सङ्खारदुक्खत्ता च दुक्खं. विपरिणामधम्मन्ति अवसी हुत्वा जराभङ्गवसेन परिवत्तनपकतिकं. एतेन अनत्तभावो वुत्तो होति. छन्दरागविनयोति छन्दसङ्खातस्स रागस्स संवरणं, न वण्णरागस्स. छन्दरागप्पहानन्ति तस्सेव छन्दरागस्स पजहनं.

यावकीवञ्चातिआदीसु याव इमेसं पञ्चन्नं उपादानक्खन्धानं…पे… यथाभूतं नाब्भञ्ञासिं न अधिकेन ञाणेन पटिविज्झिं, ताव अनुत्तरं सम्मासम्बोधिं अनुत्तरं सब्बञ्ञुभावं अभिसम्बुद्धो अभिसमेतावी अरहन्ति नेवाहं पच्चञ्ञासिं नेव पटिञ्ञं अकासिन्ति सम्बन्धतो अत्थो. कीवञ्चाति निपातमत्तं. यतोति यस्मा, यदा वा. अथाति अनन्तरं. ञाणञ्च पन मे दस्सनं उदपादीति दस्सनकिच्चकरणेन दस्सनसङ्खातं पच्चवेक्खणञाणञ्च मे उप्पज्जि. अकुप्पाति कोपेतुं चालेतुं असक्कुणेय्या. विमुत्तीति अरहत्तफलविमुत्ति. एताय एव फलपच्चवेक्खणाय मग्गनिब्बानपच्चवेक्खणापि वुत्ताव होन्ति. अयमन्तिमा जातीति अयं पच्छिमा खन्धप्पवत्ति. नत्थिदानि पुनब्भवोति इदानि पुन उप्पत्ति नत्थि. एतेन पहीनकिलेसपच्चवेक्खणा वुत्ता. अरहतो हि अवसिट्ठकिलेसपच्चवेक्खणा न होति.

३. दुतियसुत्तन्तनिद्देसवण्णना

१४. सच्चप्पटिवेधञाणयोजनक्कमे च अयं रूपस्स अस्सादोति पहानप्पटिवेधोति पुब्बभागे ‘‘अयं तण्हासम्पयुत्तो रूपस्स अस्सादो’’ति ञत्वा मग्गक्खणे समुदयप्पहानसङ्खातो समुदयसच्चप्पटिवेधो. समुदयसच्चन्ति समुदयसच्चप्पटिवेधञाणं. अरियसच्चारम्मणञाणम्पि हि ‘‘ये केचि कुसला धम्मा, सब्बे ते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ती’’तिआदीसु (म. नि. १.३००) विय ‘‘सच्च’’न्ति वुच्चति. अयं रूपस्स आदीनवोति परिञ्ञापटिवेधोति पुब्बभागे ‘‘अयं रूपस्स आदीनवो’’ति ञत्वा मग्गक्खणे दुक्खपरिञ्ञासङ्खातो दुक्खसच्चप्पटिवेधो. दुक्खसच्चन्ति दुक्खसच्चप्पटिवेधञाणं. इदं रूपस्स निस्सरणन्ति सच्छिकिरियापटिवेधोति पुब्बभागे ‘‘इदं रूपस्स निस्सरण’’न्ति ञत्वा मग्गक्खणे निरोधसच्छिकिरियासङ्खातो निरोधसच्चप्पटिवेधो. निरोधसच्चन्ति निरोधसच्चारम्मणं निरोधसच्चप्पटिवेधञाणं . या इमेसु तीसु ठानेसूति इमेसु यथावुत्तेसु तीसु समुदयदुक्खनिरोधेसु पटिवेधवसेन पवत्ता या दिट्ठि यो सङ्कप्पोति योजना. भावनापटिवेधोति अयं मग्गभावनासङ्खातो मग्गसच्चप्पटिवेधो. मग्गसच्चन्ति मग्गसच्चप्पटिवेधञाणं.

१५. पुन अपरेन परियायेन सच्चानि च सच्चप्पटिवेधञ्च दस्सेन्तो सच्चन्ति कतिहाकारेहि सच्चन्तिआदिमाह. तत्थ यस्मा सब्बेपि सब्बञ्ञुबोधिसत्ता बोधिपल्लङ्के निसिन्ना जरामरणादिकस्स दुक्खसच्चस्स जातिआदिकं समुदयसच्चं ‘‘किं नु खो’’ति एसन्ति, तथा एसन्ता च जरामरणादिकस्स दुक्खसच्चस्स जातिआदिकं समुदयसच्चं ‘‘पच्चयो’’ति ववत्थपेन्तो परिग्गण्हन्ति, तस्मा सा च एसना सो च परिग्गहो सच्चानं एसनत्ता परिग्गहत्ता च ‘‘सच्च’’न्ति कत्वा एसनट्ठेन परिग्गहट्ठेनाति वुत्तं. अयञ्च विधि पच्चेकबुद्धानम्पि पच्चयपरिग्गहे लब्भतियेव, सावकानं पन अनुस्सववसेन पच्चयपरिग्गहे लब्भति. पटिवेधट्ठेनाति पुब्बभागे तथा एसितानं परिग्गहितानञ्च मग्गक्खणे एकपटिवेधट्ठेन.

किंनिदानन्तिआदीसु निदानादीनि सब्बानि कारणवेवचनानि. कारणञ्हि यस्मा फलं निदेति ‘‘हन्द नं गण्हथा’’ति अप्पेति विय, तस्मा ‘‘निदान’’न्ति वुच्चति. यस्मा फलं ततो समुदेति, जायति, पभवति; तस्मा समुदयो, जाति, पभवोति वुच्चति. अयं पनेत्थ अत्थो – किं निदानं एतस्साति किंनिदानं. को समुदयो एतस्साति किंसमुदयं. का जाति एतस्साति किंजातिकं. को पभवो एतस्साति किंपभवं. यस्मा पन तस्स जाति यथावुत्तेन अत्थेन निदानञ्चेव समुदयो च जाति च पभवो च, तस्मा जातिनिदानन्तिआदिमाह. जरामरणन्ति दुक्खसच्चं. जरामरणसमुदयन्ति तस्स पच्चयं समुदयसच्चं. जरामरणनिरोधन्ति निरोधसच्चं. जरामरणनिरोधगामिनिं पटिपदन्ति मग्गसच्चं. इमिनाव नयेन सब्बपदेसु अत्थो वेदितब्बो.

१६. निरोधप्पजाननाति आरम्मणकरणेन निरोधस्स पजानना. जाति सिया दुक्खसच्चं, सिया समुदयसच्चन्ति भवपच्चया पञ्ञायनट्ठेन दुक्खसच्चं , जरामरणस्स पच्चयट्ठेन समुदयसच्चं. एस नयो सेसेसुपि. अविज्जा सिया दुक्खसच्चन्ति पन आसवसमुदया अविज्जासमुदयट्ठेनाति.

सच्चकथावण्णना निट्ठिता.

३. बोज्झङ्गकथा

बोज्झङ्गकथावण्णना

१७. इदानि सच्चप्पटिवेधसिद्धं बोज्झङ्गविसेसं दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय बोज्झङ्गकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. किं वुत्तं होति (सं. नि. अट्ठ. ३.५.१८२) – या हि अयं धम्मसामग्गी, याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति, बुज्झतीति किलेससन्ताननिद्दाय वुट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति. यथाह – ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति (सं. नि. ५.३७८; दी. नि. ३.१४३). तस्सा धम्मसामग्गीसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति. सतिसम्बोज्झङ्गादीनं अत्थो अभिञ्ञेय्यनिद्देसे वुत्तो.

बोज्झङ्गत्थनिद्देसे बोधाय संवत्तन्तीति बुज्झनत्थाय संवत्तन्ति. कस्स बुज्झनत्थाय? मग्गफलेहि निब्बानस्स पच्चवेक्खणाय कतकिच्चस्स बुज्झनत्थाय, मग्गेन वा किलेसनिद्दातो पबुज्झनत्थाय फलेन पबुद्धभावत्थायापीति वुत्तं होति. बलवविपस्सनायपि बोज्झङ्गा बोधाय संवत्तन्ति . तस्मा अयं विपस्सनामग्गफलबोज्झङ्गानं साधारणत्थो. तीसुपि हि ठानेसु बोधाय निब्बानपटिवेधाय संवत्तन्ति. एतेन बोधिया अङ्गाति बोज्झङ्गाति वुत्तं होति. बुज्झन्तीति बोज्झङ्गातिआदीहि पञ्चहि चतुक्केहि वुत्तानं बोज्झङ्गानं उप्पत्तिट्ठानं अभिञ्ञेय्यनिद्देसे वुत्तं. अपि च बुज्झन्तीति बोज्झङ्गानं सकिच्चकरणे समत्थभावदस्सनत्थं कत्तुनिद्देसो . बुज्झनट्ठेनाति सकिच्चकरणसमत्थत्तेपि सति कत्तुनो अभावदस्सनत्थं भावनिद्देसो. बोधेन्तीति बोज्झङ्गभावनाय बुज्झन्तानं योगीनं पयोजकत्ता बोज्झङ्गानं हेतुकत्तुनिद्देसो. बोधनट्ठेनाति पठमं वुत्तनयेनेव पयोजकहेतुकत्तुना भावनिद्देसो. एतेहि बोधिया अङ्गा बोज्झङ्गाति वुत्तं होति. बोधिपक्खियट्ठेनाति बुज्झनट्ठेन बोधीति लद्धनामस्स योगिस्स पक्खे भवत्ता. अयमेतेसं योगिनो उपकारकत्तनिद्देसो. एतेहि बोधिस्स अङ्गाति बोज्झङ्गाति वुत्तं होति. बुद्धिलभनट्ठेनातिआदिके छक्के बुद्धिलभनट्ठेनाति योगावचरेन बुद्धिया पापुणनट्ठेन. रोपनट्ठेनाति सत्तानं पतिट्ठापनट्ठेन . पापनट्ठेनाति पतिट्ठापिताय निट्ठापनट्ठेन. इमे विपस्सनाबोज्झङ्गा पति-अभि-सं-इति तीहि उपसग्गेहि विसेसिता मग्गफलबोज्झङ्गाति वदन्ति. सब्बेसम्पि धम्मवोहारेन निद्दिट्ठानं बोज्झङ्गानं बोधिया अङ्गाति बोज्झङ्गाति वुत्तं होतीति वेदितब्बं.

मूलमूलकादिदसकवण्णना

१८. मूलट्ठेनातिआदिके मूलमूलके दसके मूलट्ठेनाति विपस्सनादीसु पुरिमा पुरिमा बोज्झङ्गा पच्छिमानं पच्छिमानं बोज्झङ्गानञ्च सहजातधम्मानञ्च अञ्ञमञ्ञञ्च मूलट्ठेन. मूलचरियट्ठेनाति मूलं हुत्वा चरिया पवत्ति मूलचरिया. तेन मूलचरियट्ठेन, मूलं हुत्वा पवत्तनट्ठेनाति अत्थो. मूलपरिग्गहट्ठेनाति ते एव बोज्झङ्गा आदितो पभुति उप्पादनत्थाय परिगय्हमानत्ता परिग्गहा, मूलानियेव परिग्गहा मूलपरिग्गहा. तेन मूलपरिग्गहट्ठेन. ते एव अञ्ञमञ्ञं परिवारवसेन परिवारट्ठेन. भावनापारिपूरिवसेन परिपूरणट्ठेन. निट्ठं पापुणनवसेन परिपाकट्ठेन. ते एव मूलानि च छब्बिधा पभेदभिन्नत्ता पटिसम्भिदा चाति मूलपटिसम्भिदा. तेन मूलपटिसम्भिदट्ठेन. मूलपटिसम्भिदापापनट्ठेनाति बोज्झङ्गभावनानुयुत्तस्स योगिनो तं मूलपटिसम्भिदं पापनट्ठेन . तस्सेव योगिनो तस्सा मूलपटिसम्भिदाय वसीभावट्ठेन. सेसेसुपि ईदिसेसु पुग्गलवोहारेसु बोधिस्स अङ्गाति बोज्झङ्गाति वुत्तं होतीति वेदितब्बं. मूलपटिसम्भिदाय वसीभावप्पत्तानम्पीति ईदिसेसुपि निट्ठावचनेसु फलबोज्झङ्गाति वेदितब्बं. वसीभावं पत्तानन्तिपि पाठो.

मूलमूलकदसकं निट्ठितं.

सेसेसुपि हेतुमूलकादीसु नवसु दसकेसु इमिनाव नयेन साधारणवचनानं अत्थो वेदितब्बो . असाधारणेसु पन यथावुत्ता एव बोज्झङ्गा यथावुत्तानं धम्मानं जनकत्ता हेतू नाम होन्ति. उपत्थम्भकत्ता पच्चया नाम. ते एव तदङ्गसमुच्छेदपटिप्पस्सद्धिविसुद्धिभूतत्ता विसुद्धि नाम. वज्जविरहितत्ता अनवज्जा नाम. ‘‘सब्बेपि कुसला धम्मा नेक्खम्म’’न्ति वचनतो नेक्खम्मं नाम. किलेसेहि विमुत्तत्ता तदङ्गविमुत्तिआदिवसेन विमुत्ति नाम. मग्गफलबोज्झङ्गा विसयीभूतेहि आसवेहि विरहितत्ता अनासवा. तिविधापि बोज्झङ्गा किलेसेहि सुञ्ञत्ता तदङ्गविवेकादिवसेन विवेका. विपस्सनामग्गबोज्झङ्गा परिच्चागवोसग्गत्ता पक्खन्दनवोसग्गत्ता च वोसग्गा. फलबोज्झङ्गा पक्खन्दनवोसग्गत्ता वोसग्गा.

१९. मूलट्ठंबुज्झन्तीतिआदयो एकेकपदवसेन निद्दिट्ठा नव दसका वुत्तनयेनेव वेदितब्बा. वसीभावप्पत्तानन्ति पदं पन वत्तमानवचनाभावेन न योजितं. परिग्गहट्ठादयो अभिञ्ञेय्यनिद्देसे वुत्तत्था.

२०. पुन थेरो अत्तना देसितं सुत्तन्तं उद्दिसित्वा तस्स निद्देसवसेन बोज्झङ्गविधिं दस्सेतुकामो एकं समयन्तिआदिकं निदानं वत्वा सुत्तन्तं ताव उद्दिसि. अत्तना देसितसुत्तत्ता एव चेत्थ एवं मे सुतन्ति न वुत्तं. आयस्मा सारिपुत्तोति पनेत्थ देसकब्यत्तिभावत्थं अत्तानं परं विय कत्वा वुत्तं. ईदिसञ्हि वचनं लोके गन्थेसु पयुज्जन्ति. पुब्बण्हसमयन्ति सकलं पुब्बण्हसमयं. अच्चन्तसंयोगत्थे उपयोगवचनं. सेसद्वयेपि एसेव नयो. सतिसम्बोज्झङ्गो इति चेमे होतीति सतिसम्बोज्झङ्गोति एवञ्चे मय्हं होति. अप्पमाणोति मे होतीति अप्पमाणोति एवं मे होति. सुसमारद्धोति मे होतीति सुट्ठु परिपुण्णोति एवं मे होति. तिट्ठन्तन्ति निब्बानारम्मणे पवत्तिवसेन तिट्ठन्तं. चवतीति निब्बानारम्मणतो अपगच्छति. सेसबोज्झङ्गेसुपि एसेव नयो.

राजमहामत्तस्साति रञ्ञो महाअमच्चस्स, महतिया वा भोगमत्ताय भोगप्पमाणेन समन्नागतस्स. नानारत्तानन्ति नानारङ्गरत्तानं, पूरणत्थे सामिवचनं, नानारत्तेहीति अत्थो. दुस्सकरण्डकोति दुस्सपेळा. दुस्सयुगन्ति वत्थयुगलं. पारुपितुन्ति अच्छादेतुं. इमस्मिं सुत्तन्ते थेरस्स फलबोज्झङ्गा कथिता. यदा हि थेरो सतिसम्बोज्झङ्गं सीसं कत्वा फलसमापत्तिं समापज्जति, तदा इतरे तदन्वया होन्ति. यदा धम्मविचयादीसु अञ्ञतरं, तदा सेसापि तदन्वया होन्तीति एवं फलसमापत्तिया अत्तनो चिण्णवसीभावं दस्सेन्तो थेरो इमं सुत्तन्तं कथेसीति.

सुत्तन्तनिद्देसवण्णना

२१. कथंसतिसम्बोज्झङ्गो इति चे होतीति बोज्झङ्गोति सतिसम्बोज्झङ्गं सीसं कत्वा फलसमापत्तिं समापज्जन्तस्स अञ्ञेसु बोज्झङ्गेसु विज्जमानेसु एवं अयं सतिसम्बोज्झङ्गो होतीति इति चे पवत्तस्स कथं सो सतिसम्बोज्झङ्गो होतीति अत्थो. यावता निरोधूपट्ठातीति यत्तकेन कालेन निरोधो उपट्ठाति, यत्तके काले आरम्मणतो निब्बानं उपट्ठातीति अत्थो. यावता अच्चीति यत्तकेन परिमाणेन जाला. कथं अप्पमाणो इति चे होतीति बोज्झङ्गोति न अप्पमाणेपि सतिसम्बोज्झङ्गे विज्जमाने एवं अयं अप्पमाणो होतीति इति चे पवत्तस्स सो अप्पमाणो सतिसम्बोज्झङ्गो कथं होतीति अत्थो. पमाणबद्धाति किलेसा च परियुट्ठाना च पोनोभविकसङ्खारा च पमाणबद्धा नाम होन्ति. ‘‘रागोपमाणकरणो, दोसो पमाणकरणो, मोहो पमाणकरणो’’ति (म. नि. १.४५९) वचनतो रागादयो यस्स उप्पज्जन्ति, ‘‘अयं एत्तको’’ति तस्स पमाणकरणतो पमाणं नाम. तस्मिं पमाणे बद्धा पटिबद्धा आयत्ताति किलेसादयो पमाणबद्धा नाम होन्ति. किलेसाति अनुसयभूता, परियुट्ठानाति समुदाचारप्पत्तकिलेसा. सङ्खारा पोनोभविकाति पुनप्पुनं भवकरणं पुनभवो, पुनभवो सीलमेतेसन्ति पोनभविका, पोनभविका एव पोनोभविका. कुसलाकुसलकम्मसङ्खाता सङ्खारा. अप्पमाणोति वुत्तप्पकारस्स पमाणस्स अभावेन अप्पमाणो. मग्गफलानम्पि अप्पमाणत्ता ततो विसेसनत्थं अचलट्ठेन असङ्खतट्ठेनाति वुत्तं. भङ्गाभावतो अचलो, पच्चयाभावतो असङ्खतो. यो हि अचलो असङ्खतो च, सो अतिविय पमाणविरहितो होति.

कथं सुसमारद्धो इति चे होतीति बोज्झङ्गोति अनन्तरं वुत्तनयेन योजेतब्बं. विसमाति सयञ्च विसमत्ता, विसमस्स च भावस्स हेतुत्ता विसमा. समधम्मोति सन्तट्ठेन पणीतट्ठेन समो धम्मो. पमाणाभावतो सन्तो. ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती’’ति (अ. नि. ४.३४; इतिवु. ९०) वचनतो सब्बधम्मुत्तमट्ठेन पणीतो. तस्मिं समधम्मोति वुत्ते सुसमे आरद्धो सुसमारद्धो. आवज्जितत्ताति फलसमापत्तिया पवत्तकालं सन्धाय वुत्तं. अनुप्पादादिसङ्खाते निब्बाने मनोद्वारावज्जनस्स उप्पन्नत्ताति वुत्तं होति. तिट्ठतीति पवत्तति. उप्पादादीनि हेट्ठा वुत्तत्थानि. सेसबोज्झङ्गमूलकेसुपि वारेसु एसेव नयो.

बोज्झङ्गकथावण्णना निट्ठिता.

४. मेत्ताकथा

मेत्ताकथावण्णना

२२. इदानि बोज्झङ्गकथानन्तरं कथिताय बोज्झङ्गकथागतिया सुत्तन्तपुब्बङ्गमाय मेत्ताकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव आसेवितायाति आदरेन सेविताय. भावितायाति वड्ढिताय. बहुलीकतायाति पुनप्पुनं कताय. यानीकतायाति युत्तयानसदिसाय कताय. वत्थुकतायाति पतिट्ठानट्ठेन वत्थु विय कताय. अनुट्ठितायाति पच्चुपट्ठिताय. परिचितायाति समन्ततो चिताय उपचिताय. सुसमारद्धायाति सुट्ठु समारद्धाय सुकताय . आनिसंसाति गुणा. पाटिकङ्खाति पटिकङ्खितब्बा इच्छितब्बा. सुखं सुपतीति यथा सेसजना सम्परिवत्तमाना काकच्छमाना दुक्खं सुपन्ति, एवं असुपित्वा सुखं सुपति. निद्दं ओक्कन्तोपि समापत्तिं समापन्नो विय होति. सुखं पटिबुज्झतीति यथा अञ्ञे नित्थुनन्ता विजम्भन्ता सम्परिवत्तन्ता दुक्खं पटिबुज्झन्ति, एवं अपटिबुज्झित्वा विकसमानमिव पदुमं सुखं निब्बिकारं पटिबुज्झति. न पापकं सुपिनं पस्सतीति सुपिनं पस्सन्तोपि भद्दकमेव सुपिनं पस्सति. चेतियं वन्दन्तो विय पूजं करोन्तो विय धम्मं सुणन्तो विय च होति. यथा पनञ्ञे अत्तानं चोरेहि परिवारितं विय वाळेहि उपद्दुतं विय पपाते पतन्तं विय च पस्सन्ति, न एवं पापकं सुपिनं पस्सति. मनुस्सानं पियो होतीति उरे आमुत्तमुत्ताहारो विय सीसे पिळन्धमाला विय च मनुस्सानं पियो होति मनापो. अमनुस्सानं पियो होतीति यथेव च मनुस्सानं, एवं अमनुस्सानम्पि पियो होति. देवता रक्खन्तीति पुत्तमिव मातापितरो देवता रक्खन्ति. नास्स अग्गि वा विसं वा सत्थं वा कमतीति मेत्ताविहारिस्स काये अग्गि वा विसं वा सत्थं वा न कमति न पविसति, नास्स कायं विकोपेतीति वुत्तं होति. तुवटं चित्तं समाधियतीति मेत्ताविहारिनो खिप्पमेव चित्तं समाधियति, नत्थि तस्स दन्धायितत्तं. मुखवण्णो विप्पसीदतीति बन्धना पमुत्ततालपक्कं विय चस्स विप्पसन्नवण्णं मुखं होति. असम्मूळ्हो कालं करोतीति मेत्ताविहारिनो सम्मोहमरणं नाम नत्थि, असम्मूळ्हो निद्दं ओक्कमन्तो विय कालं करोति. उत्तरि अप्पटिविज्झन्तोति मेत्तासमापत्तितो उत्तरिं अरहत्तं अधिगन्तुं असक्कोन्तो इतो चवित्वा सुत्तप्पबुद्धो विय ब्रह्मलोकूपगो होतीति ब्रह्मलोकं उपपज्जतीति अत्थो.

मेत्तानिद्देसे अनोधिसो फरणाति ओधि मरियादा, न ओधि अनोधि. ततो अनोधिसो, अनोधितोति अत्थो, निप्पदेसतो फुसनाति वुत्तं होति. ओधिसोति पदेसवसेन. दिसाफरणाति दिसासु फरणा. सब्बेति अनवसेसपरियादानं. सत्तातिपदस्स अत्थो ञाणकथामातिकावण्णनायं वुत्तो, रुळ्हीसद्देन पन वीतरागेसुपि अयं वोहारो वत्तति विलीवमयेपि बीजनिविसेसे तालवण्टवोहारो विय. अवेराति वेररहिता. अब्यापज्जाति ब्यापादरहिता. अनीघाति निद्दुक्खा. अनिग्घातिपि पाठो. सुखी अत्तानंपरिहरन्तूति सुखिता हुत्वा अत्तभावं वत्तयन्तु. ‘‘अवेरा’’ति च सकसन्ताने च परे पटिच्च, परसन्ताने च इतरे पटिच्च वेराभावो दस्सितो, ‘‘अब्यापज्जा’’तिआदीसु वेराभावा तम्मूलकब्यापादाभावो, ‘‘अनीघा’’ति ब्यापादाभावा तम्मूलकदुक्खाभावो, ‘‘सुखी अत्तानं परिहरन्तू’’ति दुक्खाभावासुखेन अत्तभावपरिहरणं दस्सितन्ति एवमेत्थ वचनसम्बन्धो वेदितब्बोति. इमेसु च ‘‘अवेरा होन्तू’’तिआदीसु चतूसुपि वचनेसु यं यं पाकटं होति, तस्स तस्स वसेन मेत्ताय फरति.

पाणातिआदीसु पाणनताय पाणा, अस्सासपस्सासायत्तवुत्तितायाति अत्थो. भूतत्ता भूता, अभिनिब्बत्ताति अत्थो. पुं वुच्चति निरयो, तं पुं गलन्ति गच्छन्तीति पुग्गला. अत्तभावो वुच्चति सरीरं, खन्धपञ्चकमेव वा, तं उपादाय पञ्ञत्तिमत्तसब्भावतो, तस्मिं अत्तभावे परियापन्ना परिच्छिन्ना अन्तोगधाति अत्तभावपरियापन्ना. यथा च सत्ताति वचनं, एवं सेसानिपि रुळ्हीवसेन आरोपेत्वा सब्बानेतानि सब्बसत्तवेवचनानीति वेदितब्बानि. कामञ्च अञ्ञानिपि ‘‘सब्बे जन्तू सब्बे जीवा’’तिआदीनि सब्बसत्तवेवचनानि अत्थि, पाकटवसेन पन इमानेव पञ्च गहेत्वा ‘‘पञ्चहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ती’’ति वुच्चति. ये पन ‘‘सत्ता पाणा’’तिआदीनं न केवलं वचनमत्ततोव, अथ खो अत्थतोपि नानत्तमेव इच्छेय्युं, तेसं अनोधिसो फरणा विरुज्झति. तस्मा तथा अत्थं अग्गहेत्वा इमेसु पञ्चसु आकारेसु अञ्ञतरवसेन अनोधिसो मेत्ताय फरति.

ओधिसो फरणे पन इत्थियो पुरिसाति लिङ्गवसेन वुत्तं, अरिया अनरियाति अरियपुथुज्जनवसेन, देवामनुस्सा विनिपातिकाति उपपत्तिवसेन. दिसाफरणेपि दिसाविभागं अकत्वा सब्बदिसासु ‘‘सब्बे सत्ता’’तिआदिना नयेन फरणतो अनोधिसो फरणा होति, सब्बदिसासु ‘‘सब्बा इत्थियो’’तिआदिना नयेन फरणतो ओधिसो फरणा.

यस्मा पन अयं तिविधापि मेत्ताफरणा अप्पनापत्तचित्तस्स वसेन वुत्ता, तस्मा तीसु वारेसु अप्पना गहेतब्बा. अनोधिसो फरणे ताव ‘‘सब्बे सत्ता अवेरा होन्तू’’ति एका, ‘‘अब्यापज्जा होन्तू’’ति एका ‘‘अनीघा होन्तू’’ति एका, ‘‘सुखी अत्तानं परिहरन्तू’’ति एका. तानिपि हि चत्तारि हितोपसंहारवसेनेव वुत्तानि. हितोपसंहारलक्खणा हि मेत्ता. इति ‘‘सत्ता’’तिआदीसु पञ्चसु आकारेसु चतस्सन्नं चतस्सन्नं अप्पनानं वसेन वीसति अप्पना होन्ति, ओधिसो फरणे ‘‘सब्बा इत्थियो’’तिआदीसु सत्तसु आकारेसु चतस्सन्नं चतस्सन्नं वसेन अट्ठवीसति अप्पना. दिसाफरणे पन ‘‘सब्बे पुरत्थिमाय दिसाय सत्ता’’तिआदिना नयेन एकमेकिस्सा दिसाय वीसति वीसति कत्वा द्वे सतानि, ‘‘सब्बा पुरत्थिमाय दिसाय इत्थियो’’तिआदिना नयेन एकमेकिस्सा दिसाय अट्ठवीसति अट्ठवीसति कत्वा असीति द्वे सतानीति चत्तारि सतानि असीति च अप्पना. इति सब्बानिपि इध वुत्तानि अट्ठवीसाधिकानि पञ्च अप्पनासतानि होन्ति. यथा च मेत्ताय तिविधेन फरणा वुत्ता, तथा करुणामुदिताउपेक्खानम्पि वुत्ताव होतीति वेदितब्बं.

१. इन्द्रियवारवण्णना

२३. अथ मेत्तूपसंहाराकारं इन्द्रियादिपरिभावनञ्च दस्सेतुं सब्बेसं सत्तानं पीळनं वज्जेत्वातिआदिमाह. तत्थ पीळनन्ति अब्भन्तरतो सरीरपीळनं. उपघातन्ति बाहिरतो सरीरोपघातं. सन्तापन्ति यथा तथा वा चित्तसन्तापनं. परियादानन्ति पकतिया जीवितादिपरिक्खयं. विहेसन्ति परतो जीवितविहेठनं. वज्जेत्वाति पीळनादीसु एकेकं अत्तनो चित्तेनेव अपनेत्वा. इमानि पीळनादीनि पञ्च पदानि मेत्तोपसंहारस्स पटिपक्खविवज्जनवसेन वुत्तानि, अपीळनायातिआदीनि मेत्तोपसंहारवसेन. अपीळनायाति अपीळनाकारेन, सब्बे सत्ते मेत्तायतीति सम्बन्धो. एवं सेसेसुपि. मा वेरिनो मा दुक्खिनो मा दुक्खितत्ताति इमानिपि तीणि मेत्तोपसंहारस्स पटिपक्खपटिक्खेपवचनानि. मा-वचनस्स मा होन्तूति अत्थो. अवेरिनो सुखिनो सुखितत्ताति इमानि तीणि मेत्तोपसंहारवचनानि. ‘‘अब्यापज्जा अनीघा’’ति इदं द्वयं ‘‘सुखिनो’’ति वचनेन सङ्गहितन्ति वेदितब्बं. सुखितत्ताति तस्सेव सुखस्स निच्चप्पवत्तिदस्सनं. ‘‘सुखितत्ता’’ति च ‘‘सुखी अत्तानं परिहरन्तू’’ति च अत्थतो एकं. ‘‘अपीळनाया’’तिआदीहि वा अब्यापज्जानीघवचनानि सङ्गहितानि. अट्ठहाकारेहीति ‘‘अपीळनाया’’तिआदयो पञ्च मेत्तोपसंहाराकारा ‘‘अवेरिनो होन्तू’’तिआदयो तयो मेत्तोपसंहाराकाराति इमेहि अट्ठहाकारेहि. मेत्तायतीति सिनिय्हति. तं धम्मं चेतयतीति तं हितोपसंहारं चेतयति अभिसन्दहति, पवत्तेतीति अत्थो. सब्बब्यापादपरियुट्ठानेहिविमुच्चतीति मेत्ताय पटिपक्खभूतेहि सब्बेहि ब्यापादसमुदाचारेहि विक्खम्भनतो विमुच्चति. मेत्ता च चेतो च विमुत्ति चाति एकायेव मेत्ता तिधा वण्णिता.

अवेरिनो खेमिनो सुखिनोति इमानि तीणि पदानि पुब्बे वुत्ते आकारे सङ्खेपेन सङ्गहेत्वा वुत्तानि. सद्धाय अधिमुच्चतीतिआदिना नयेन वुत्तानि पञ्चिन्द्रियानि मेत्ताय सम्पयुत्तानियेव. आसेवनातिआदीसु छसु वारेसु आसेवीयति एतेहि मेत्ताति आसेवना. तथा भावना बहुलीकम्मं. अलङ्काराति विभूसना. स्वालङ्कताति सुट्ठु अलङ्कता भूसिता. परिक्खाराति सम्भारा. सुपरिक्खताति सुट्ठु सम्भता. परिवाराति रक्खनट्ठेन. पुन आसेवनादीनि अट्ठवीसति पदानि मेत्ताय वण्णभणनत्थं वुत्तानि. तत्थ पारिपूरीति परिपुण्णभावा. सहगताति मेत्ताय सहगता. तथा सहजातादयो. पक्खन्दनाति मेत्ताय पविसना, पक्खन्दति एतेहि मेत्ताति वा पक्खन्दना. तथा संसीदनादयो. एतं सन्तन्ति फस्सनाति एसा मेत्ता सन्ताति एतेहि फस्सना होतीति एतं सन्तन्ति फस्सना ‘‘एतदग्ग’’न्तिआदीसु (अ. नि. १.१८८ आदयो) विय नपुंसकवचनं. स्वाधिट्ठिताति सुट्ठु पतिट्ठिता. सुसमुग्गताति सुट्ठु समुस्सिता. सुविमुत्ताति अत्तनो अत्तनो पच्चनीकेहि सुट्ठु विमुत्ता. निब्बत्तेन्तीति मेत्तासम्पयुत्ता हुत्वा मेत्तं निब्बत्तेन्ति. जोतेन्तीति पाकटं करोन्ति. पतापेन्तीति विरोचेन्ति.

२-४. बलादिवारत्तयवण्णना

२४-२७. इन्द्रियवारे वुत्तनयेनेव बलवारोपि वेदितब्बो. बोज्झङ्गमग्गङ्गवारा परियायेन वुत्ता, न यथालक्खणवसेन. मग्गङ्गवारे सम्मावाचाकम्मन्ताजीवा मेत्ताय पुब्बभागवसेन वुत्ता, न अप्पनावसेन. न हि एते मेत्ताय सह भवन्ति. सब्बेसं पाणानन्तिआदीनं सेसवारानम्पि सत्तवारे वुत्तनयेनेव अत्थो वेदितब्बो. मेत्ताभावनाविधानं पन विसुद्धिमग्गतो (विसुद्धि. १.२४० आदयो) गहेतब्बन्ति.

मेत्ताकथावण्णना निट्ठिता.

५. विरागकथा

विरागकथावण्णना

२८. इदानि मग्गपयोजनपरियोसानाय मेत्ताकथाय अनन्तरं कथिताय विरागसङ्खातमग्गपुब्बङ्गमाय विरागकथाय अपुब्बत्थानुवण्णना. तत्थ पठमं ताव ‘‘निब्बिन्दं विरज्जति विरागा विमुच्चती’’ति (महाव २३) वुत्तानं द्विन्नं सुत्तन्तपदानं अत्थं निद्दिसितुकामेन विरागो मग्गो, विमुत्ति फलन्ति उद्देसो ठपितो. तत्थ पठमं वचनत्थं ताव निद्दिसितुकामो कथं विरागो मग्गोतिआदिमाह. तत्थ विरज्जतीति विरत्ता होति. सेसानि मग्गञाणनिद्देसे वुत्तत्थानि. विरागोति यस्मा सम्मादिट्ठि विरज्जति, तस्मा विरागो नामाति अत्थो . सो च विरागो यस्मा विरागारम्मणो…पे… विरागे पतिट्ठितो, तस्मा च विरागोति एवं ‘‘विरागारम्मणो’’तिआदीनं पञ्चन्नं वचनानं सम्बन्धो वेदितब्बो. तत्थ विरागारम्मणोति निब्बानारम्मणो. विरागगोचरोति निब्बानविसयो. विरागे समुदागतोति निब्बाने समुप्पन्नो. विरागे ठितोति पवत्तिवसेन निब्बाने ठितो. विरागे पतिट्ठितोति अनिवत्तनवसेन निब्बाने पतिट्ठितो.

निब्बानञ्च विरागोति निब्बानं विरागहेतुत्ता विरागो. निब्बानारम्मणताजाताति निब्बानारम्मणे जाता, निब्बानारम्मणभावेन वा जाता. ते मग्गसम्पयुत्ता सब्बेव फस्सादयो धम्मा विरज्जनट्ठेन विरागा होन्तीति विरागा नाम होन्ति. सहजातानीति सम्मादिट्ठिसहजातानि सम्मासङ्कप्पादीनि सत्त मग्गङ्गानि. विरागं गच्छन्तीति विरागो मग्गोति विरागं निब्बानं आरम्मणं कत्वा गच्छन्तीति विरागारम्मणत्ता विरागो नाम, मग्गनट्ठेन मग्गो नाम होतीति अत्थो. एकेकम्पि मग्गङ्गं मग्गोति नामं लभति. इति एकेकस्स अङ्गस्स मग्गत्ते वुत्ते सम्मादिट्ठियापि मग्गत्तं वुत्तमेव होति. तस्मायेव च एतेन मग्गेनाति अट्ठ मग्गङ्गानि गहेत्वा वुत्तं. बुद्धा चाति पच्चेकबुद्धापि सङ्गहिता. तेपि हि ‘‘द्वेमे, भिक्खवे, बुद्धा तथागतो च अरहं सम्मासम्बुद्धो पच्चेकबुद्धो चा’’ति (अ. नि. २.५७) वुत्तत्ता बुद्धायेव . अगतन्ति अनमतग्गे संसारे अगतपुब्बं. दिसन्ति सकलायपटिपत्तिया दिस्सति अपदिस्सति अभिसन्दहीयतीति दिसा, सब्बबुद्धेहि वा परमं सुखन्ति दिस्सति अपदिस्सति कथीयतीति दिसा , सब्बदुक्खं वा दिस्सन्ति विस्सज्जेन्ति उज्झन्ति एतायाति दिसा. तं दिसं. अट्ठङ्गिको मग्गोति किं वुत्तं होति? यो सो अट्ठङ्गिको धम्मसमूहो, सो एतेन निब्बानं गच्छन्तीति गमनट्ठेन मग्गो नामाति वुत्तं होति. पुथुसमणब्राह्मणानं परप्पवादानन्ति विसुं विसुं समणानं ब्राह्मणानञ्च इतो अञ्ञलद्धिकानं. अग्गोति तेसं सेसमग्गानं विसिट्ठो. सेट्ठोति सेसमग्गतो अतिविय पसंसनीयो. मोक्खोति मुखे साधु, सेसमग्गानं अभिमुखे अयमेव साधूति अत्थो. उत्तमोति सेसमग्गे अतिविय उत्तिण्णो. पवरोति सेसमग्गतो नानप्पकारेहि संभजनीयो. इतीति कारणत्थे निपातो. तस्मा भगवता ‘‘मग्गानं अट्ठङ्गिको सेट्ठो’’ति वुत्तोति अधिप्पायो. वुत्तञ्हि भगवता –

‘‘मग्गानट्ठङ्गिको सेट्ठो, सच्चानं चतुरो पदा;

विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा’’ति. (ध. प. २७३);

तं इध विच्छिन्दित्वा ‘‘मग्गानं अट्ठङ्गिको सेट्ठो’’ति वुत्तं. सेसवारेसुपि इमिना च नयेन हेट्ठा वुत्तनयेन च अत्थो वेदितब्बो.

दस्सनविरागोतिआदीसु दस्सनसङ्खातो विरागो दस्सनविरागो. इन्द्रियट्ठतो बलस्स विसिट्ठत्ता इध इन्द्रियतो बलं पठमं वुत्तन्ति वेदितब्बं. आधिपतेय्यट्ठेन इन्द्रियानीतिआदि इन्द्रियादीनं अत्थविभावना, न विरागस्स. तथट्ठेन सच्चाति सच्चञाणं वेदितब्बं. सीलविसुद्धीति सम्मावाचाकम्मन्ताजीवा. चित्तविसुद्धीति सम्मासमाधि. दिट्ठिविसुद्धीति सम्मादिट्ठिसङ्कप्पा. विमुत्तट्ठेनाति तंतंमग्गवज्झकिलेसेहि मुत्तट्ठेन. विज्जाति सम्मादिट्ठि. विमुत्तीति समुच्छेदविमुत्ति. अमतोगधं निब्बानं परियोसानट्ठेन मग्गोति मग्गफलपच्चवेक्खणाहि मग्गीयतीति मग्गो.

इमस्मिं विरागनिद्देसे वुत्ता धम्मा सब्बेपि मग्गक्खणेयेव. विमुत्तिनिद्देसे फलक्खणे. तस्मा छन्दमनसिकारापि मग्गफलसम्पयुत्ता.

२९. विरागनिद्देसे वुत्तनयेनेव विमुत्तिनिद्देसेपि अत्थो वेदितब्बो. फलं पनेत्थ पटिप्पस्सद्धिविमुत्तत्ता विमुत्ति, निब्बानं निस्सरणविमुत्तत्ता विमुत्ति. ‘‘सहजातानि सत्तङ्गानी’’तिआदीनि वचनानि इध न लब्भन्तीति न वुत्तानि. सयं फलविमुत्तत्ता परिच्चागट्ठेन विमुत्तीति एत्तकमेव वुत्तं. सेसं वुत्तनयमेवाति.

विरागकथावण्णना निट्ठिता.

६. पटिसम्भिदाकथा

१. धम्मचक्कपवत्तनवारवण्णना

३०. इदानि विरागसङ्खातमग्गवसेन सिद्धं पटिसम्भिदापभेदं दस्सेन्तेन कथिताय धम्मचक्कप्पवत्तनसुत्तन्तपुब्बङ्गमाय पटिसम्भिदाकथाय अपुब्बत्थानुवण्णना. सुत्तन्ते ताव बाराणसियन्ति बाराणसा नाम नदी, बाराणसाय अविदूरे भवा नगरी बाराणसी. तस्सं बाराणसियं. इसिपतने मिगदायेति इसीनं पतनुप्पतनवसेन एवंलद्धनामे मिगानं अभयदानदिन्नट्ठानत्ता मिगदायसङ्खाते आरामे. तत्थ हि उप्पन्नुप्पन्ना सब्बञ्ञुइसयो पतन्ति, धम्मचक्कप्पवत्तनत्थं निसीदन्तीति अत्थो. नन्दमूलकपब्भारतो सत्ताहच्चयेन निरोधसमापत्तितो वुट्ठिता अनोतत्तदहे कतमुखधोवनकिच्चा आकासेन आगन्त्वा पच्चेकबुद्धइसयोपेत्थ समोसरणवसेन पतन्ति , उपोसथत्थञ्च अनुपोसथत्थञ्च सन्निपतन्ति, गन्धमादनं पटिगच्छन्ता च ततो च उप्पतन्तीतिपि इमिना इसीनं पतनुप्पतनवसेन तं ‘‘इसिपतन’’न्ति वुच्चति. ‘‘इसिपदन’’न्तिपि पाठो. पञ्चवग्गियेति –

‘‘कोण्डञ्ञो भद्दियो वप्पो, महानामो च अस्सजि;

एते पञ्च महाथेरा, पञ्चवग्गाति वुच्चरे’’ति. –

एवं वुत्तानं पञ्चन्नं भिक्खूनं वग्गो पञ्चवग्गो. तस्मिं पञ्चवग्गे भवा तंपरियापन्नत्ताति पञ्चवग्गिया, ते पञ्चवग्गिये. भिक्खू आमन्तेसीति दीपङ्करदसबलस्स पादमूले कताभिनीहारतो पट्ठाय पारमियो पूरेन्तो अनुपुब्बेन पच्छिमभवं पत्वा पच्छिमभवे च कताभिनिक्खमनो अनुपुब्बेन बोधिमण्डं पत्वा तत्थ अपराजितपल्लङ्के निसिन्नो मारबलं भिन्दित्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामावसाने दससहस्सिलोकधातुं उन्नादेन्तो सम्पकम्पेन्तो सब्बञ्ञुतं पत्वा सत्त सत्ताहानि बोधिमण्डे वीतिनामेत्वा महाब्रह्मुना आयाचितधम्मदेसना बुद्धचक्खुना लोकं वोलोकेत्वा लोकानुग्गहेन बाराणसिं गन्त्वा पञ्चवग्गिये भिक्खू सञ्ञापेत्वा धम्मचक्कं पवत्तेतुकामो आमन्तेसि.

द्वेमे, भिक्खवे, अन्ताति द्वेमे, भिक्खवे, कोट्ठासा. इमस्स पन वचनस्स समुदाहारेन समुदाहारनिग्घोसो हेट्ठा अवीचिं उपरि भवग्गं पत्वा दससहस्सिं लोकधातुं पत्थरित्वा अट्ठासि, तस्मिंयेव समये अट्ठारसकोटिसङ्खा ब्रह्मानो समागच्छिंसु. पच्छिमदिसाय सूरियो अत्थङ्गमेति, पुरत्थिमाय दिसाय उत्तरासाळ्हनक्खत्तेन युत्तो पुण्णचन्दो उग्गच्छति. तस्मिं समये भगवा धम्मचक्कप्पवत्तनसुत्तन्तं आरभन्तो ‘‘द्वेमे, भिक्खवे, अन्ता’’तिआदिमाह.

तत्थ पब्बजितेनाति गिहिसंयोजनं वत्थुकामं छेत्वा पब्बजितेन. न सेवितब्बाति न वलञ्जेतब्बा. पब्बजितानंयेव विसेसतो पटिपत्तिया भाजनभूतत्ता ‘‘पब्बजितेन न सेवितब्बा’’ति वुत्तं. यो चायं कामेसु कामसुखल्लिकानुयोगोति यो च अयं वत्थुकामेसु किलेसकामसुखस्स, किलेसकामसुखनिस्सयस्स वा अनुयोगो. हीनोति लामको. गम्मोति गामवासीनं सन्तको. पोथुज्जनिकोति पुथुज्जनेन अन्धबालजनेन आचिण्णो. अनरियोति न अरियो. अथ वा न विसुद्धानं उत्तमानं अरियानं सन्तको. अनत्थसंहितोति न अत्थसंहितो, सुखावहकारणं अनिस्सितोति अत्थो. अत्तकिलमथानुयोगोति अत्तनो किलमथस्स अनुयोगो , अत्तनो दुक्खकरणन्ति अत्थो. दुक्खोति कण्टकापस्सयसेय्यादीहि अत्तमारणेहि दुक्खावहो. तपस्सीहि ‘‘उत्तमं तपो’’ति गहितत्ता तेसं चित्तानुरक्खनत्थं इध ‘‘हीनो’’ति न वुत्तं, पब्बजितानं धम्मत्ता ‘‘गम्मो’’ति च, गिहीहि असाधारणत्ता ‘‘पोथुज्जनिको’’ति च न वुत्तं. तत्थ पन केहिचि पब्बजितपटिञ्ञेहि दिट्ठधम्मनिब्बानवादेहि ‘‘यतो खो, भो , अयं अत्ता पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचारेति, एत्तावता खो, भो, अयं अत्ता दिट्ठधम्मनिब्बानप्पत्तो होती’’ति (दी. नि. १.९४) गहितत्ता तेसं चित्तानुरक्खनत्थञ्च पच्चुप्पन्ने सुखत्ता च तस्स धम्मसमादानस्स ‘‘दुक्खो’’ति न वुत्तं. कामसुखल्लिकानुयोगो पच्चुप्पन्ने तण्हादिट्ठिसंकिलिट्ठसुखत्ता आयतिञ्च दुक्खविपाकत्ता तदनुयुत्तानं तण्हादिट्ठिबन्धनबद्धत्ता च न सेवितब्बो, अत्तकिलमथानुयोगो पच्चुप्पन्ने दिट्ठिसंकिलिट्ठदुक्खत्ता आयतिञ्च दुक्खविपाकत्ता तदनुयुत्तानं दिट्ठिबन्धनबद्धत्ता च न सेवितब्बो, एते खोति ते एते. अनुपगम्माति न उपगन्त्वा. मज्झिमाति संकिलिट्ठसुखदुक्खानं अभावा मज्झे भवाति मज्झिमा. सा एव निब्बानं पटिपज्जन्ति एतायाति पटिपदा. अभिसम्बुद्धाति पटिविद्धा. चक्खुकरणीतिआदीसु पञ्ञाचक्खुं करोतीति चक्खुकरणी. ञाणकरणीति तस्सेव वेवचनं. उपसमायाति किलेसूपसमाय. अभिञ्ञायाति चतुन्नं सच्चानं अभिजाननत्थाय. सम्बोधायाति तेसंयेव सम्बुज्झनत्थाय. निब्बानायाति निब्बानसच्छिकिरियत्थाय. अथ वा दस्सनमग्गञाणं करोतीति चक्खुकरणी. भावनामग्गञाणं करोतीति ञाणकरणी. सब्बकिलेसानं उपसमाय. सब्बधम्मानं अभिञ्ञाय. अरहत्तफलसम्बोधाय. किलेसानञ्च खन्धानञ्च निब्बानाय. सच्चकथा अभिञ्ञेय्यनिद्देसे वुत्ता.

एवं भगवा सच्चानि पकासेत्वा अत्तनि कतबहुमानानं तेसं अत्तनो पटिवेधक्कमं सुत्वा पटिपत्तिया बहुमानारोपनेन पटिपत्तियं ठत्वा सच्चप्पटिवेधं पस्सन्तो इदं दुक्खं अरियसच्चन्ति मे, भिक्खवेतिआदिना अत्तनो पटिवेधक्कमं दस्सेसि. तत्थ अननुस्सुतेसूति न अनुस्सुतेसु, परं अनुगन्त्वा अस्सुतेसूति अत्थो. चक्खूतिआदीनं अत्थो परतो आवि भविस्सति. इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदयं, इदं दुक्खनिरोधं, इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चन्ति चतुन्नं सच्चानं दस्सनपटिवेधो सेखभूमियं. परिञ्ञेय्यं पहातब्बं सच्छिकातब्बं भावेतब्बन्ति चतुन्नं सच्चानं भावनापटिवेधो सेखभूमियंयेव. परिञ्ञातं पहीनं सच्छिकतं भावितन्ति चतुन्नं सच्चानं पच्चवेक्खणा असेखभूमियं.

तिपरिवट्टन्ति सच्चञाणकिच्चञाणकतञाणसङ्खातानं तिण्णं परिवट्टानं वसेन तयो परिवट्टा अस्साति तिपरिवट्टं. एत्थ हि ‘‘इदं दुक्खं, इदं दुक्खसमुदयं , इदं दुक्खनिरोधं, इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति एवं चतूसु सच्चेसु यथाभूतञाणं सच्चञाणं नाम. तेसुयेव ‘‘परिञ्ञेय्यं पहातब्बं सच्छिकातब्बं भावेतब्ब’’न्ति एवं कत्तब्बकिच्चजाननञाणं किच्चञाणं नाम. ‘‘परिञ्ञातं पहीनं सच्छिकतं भावित’’न्ति एवं तस्स किच्चस्स कतभावजाननञाणं कतञाणं नाम. द्वादसाकारन्ति तेसंयेव एकेकस्मिं सच्चे तिण्णं तिण्णं आकारानं वसेन द्वादस आकारा अस्साति द्वादसाकारं. ञाणदस्सनन्ति एतेसं तिपरिवट्टानं द्वादसन्नं आकारानं वसेन उप्पन्नं ञाणसङ्खातं दस्सनं. अत्तमनाति सकमना. सत्तानञ्हि सुखकामत्ता दुक्खपटिकूलत्ता पीतिसोमनस्सयुत्तमनो सकमनो नाम, पीतिसोमनस्सेहि अत्तमना गहितमना ब्यापितमनाति वा अत्थो. अभिनन्दुन्ति अभिमुखा हुत्वा नन्दिंसु. वेय्याकरणेति सुत्तन्ते. निग्गाथको हि सुत्तन्तो केवलं अत्थस्स ब्याकरणतो वेय्याकरणं नाम. भञ्ञमानेति कथियमाने. वत्तमानसमीपे वत्तमानवचनं कतं, भणितेति अत्थो. विरजन्ति विगतरागादिरजं. वीतमलन्ति विगतरागादिमलं. रागादयो हि अज्झोत्थरणट्ठेन रजो नाम, दूसनट्ठेन मलं नाम. धम्मचक्खुन्ति कत्थचि पठममग्गञाणं, कत्थचि आदीनि तीणि मग्गञाणानि, कत्थचि चतुत्थमग्गञाणम्पि . इध पन पठममग्गञाणमेव. यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति विपस्सनावसेन एवं पवत्तस्स धम्मचक्खुं उदपादीति अत्थो.

धम्मचक्केति पटिवेधञाणे च देसनाञाणे च. बोधिपल्लङ्के निसिन्नस्स हि भगवतो चतूसु सच्चेसु द्वादसाकारं पटिवेधञाणम्पि इसिपतने निसिन्नस्स द्वादसाकारमेव सच्चदेसनाय पवत्तकदेसनाञाणम्पि धम्मचक्कं नाम. उभयम्पि हेतं दसबलस्स पवत्तञाणमेव. तं इमाय देसनाय पकासेन्तेन भगवता धम्मचक्कं पवत्तितं नाम. तं पनेतं धम्मचक्कं याव अञ्ञातकोण्डञ्ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले न पतिट्ठाति, ताव भगवा पवत्तेति नाम, पतिट्ठिते पन पवत्तितं नाम. तं सन्धाय ‘‘पवत्तिते च भगवता धम्मचक्के’’ति वुत्तं.

भुम्मादेवाति भूमट्ठका देवा. सद्दमनुस्सावेसुन्ति एकप्पहारेनेव साधुकारं दत्वा एतं भगवतातिआदीनि वदन्ता सद्दं अनुस्सावयिंसु. अप्पटिवत्तियन्ति ‘‘नयिदं तथा’’ति पटिलोमं वत्तेतुं असक्कुणेय्यं. सन्निपतिता चेत्थ देवब्रह्मानो देसनापरियोसाने एकप्पहारेनेव साधुकारं अदंसु, सन्निपातं अनागता पन भुम्मदेवादयो तेसं तेसं सद्दं सुत्वा साधुकारमदंसूति वेदितब्बं. तेसु पन पब्बतरुक्खादीसु निब्बत्ता भुम्मदेवा. ते चातुमहाराजिकपरियापन्ना होन्तापि इध विसुं कत्वा वुत्ता. चातुमहाराजिकाति च धतरट्ठविरूळ्हकविरूपक्खकुवेरसङ्खाता चतुमहाराजा देवता एतेसन्ति चातुमहाराजिका. ते सिनेरुवेमज्झे होन्ति. तेसु पब्बतट्ठकापि अत्थि आकासट्ठकापि. तेसं परम्परा चक्कवाळपब्बतं पत्ता. खिड्डापदोसिका मनोपदोसिका सीतवलाहका उण्हवलाहका चन्दिमा देवपुत्तो सूरियो देवपुत्तोति एते सब्बेपि चातुमहाराजिकदेवलोकट्ठा एव. तेत्तिंस जना तत्थ उप्पन्नाति तावतिंसा. अपिच ‘‘तावतिंसा’’ति तेसं देवानं नाममेवातिपि वुत्तं. तेपि अत्थि पब्बतट्ठका अत्थि आकासट्ठका. तेसं परम्परा चक्कवाळपब्बतं पत्ता, तथा यामादीनं. एकदेवलोकेपि हि देवानं परम्परा चक्कवाळपब्बतं अप्पत्ता नाम नत्थि. दिब्बं सुखं याता पयाता सम्पत्ताति यामा. तुट्ठा पहट्ठाति तुसिता. पकतिपटियत्तारम्मणतो अतिरेकेन रमितुकामकाले यथारुचिते भोगे निम्मिनित्वा निम्मिनित्वा रमन्तीति निम्मानरती. चित्ताचारं ञत्वा परनिम्मितेसु भोगेसु वसं वत्तेन्तीति परनिम्मितवसवत्ती. ब्रह्मकाये ब्रह्मघटाय नियुत्ताति ब्रह्मकायिका. सब्बेपि पञ्चवोकारब्रह्मानो गहिता.

तेन खणेनाति वचनं विसेसेत्वा तेन मुहुत्तेनाति वुत्तं. मुहुत्तसङ्खातेन खणेन, न परमत्थखणेनाति वुत्तं होति. याव ब्रह्मलोकाति ब्रह्मलोकं अन्तोकत्वा. सद्दोति साधुकारसद्दो. दससहस्सीति दससहस्सचक्कवाळवती. सङ्कम्पीति उद्धं उग्गच्छन्ती सुट्ठु कम्पि. सम्पकम्पीति उद्धं उग्गच्छन्ती अधो ओक्कमन्ती सुट्ठु पकम्पि. सम्पवेधीति चतुदिसा गच्छन्ती सुट्ठु पवेधि. सम्बुद्धभावाय मातुकुच्छिं ओक्कमन्ते च बोधिसत्ते ततो निक्खमन्ते च महापथवी पुञ्ञतेजेन अकम्पित्थ, अभिसम्बोधियं पटिवेधञाणतेजेन. धम्मचक्कप्पवत्तने देसनाञाणतेजेन साधुकारं दातुकामा विय पथवी देवतानुभावेन अकम्पित्थ, आयुसङ्खारोस्सज्जने महापरिनिब्बाने च कारुञ्ञेन चित्तसङ्खोभं असहमाना विय पथवी देवतानुभावेन अकम्पित्थ. अप्पमाणोति वुद्धप्पमाणो. उळारोति एत्थ ‘‘उळारानि उळारानि खादनीयानि खादन्ती’’तिआदीसु (म. नि. १.३६६) मधुरं उळारन्ति वुत्तं. ‘‘उळाराय वत्थभोगाय चित्तं न नमती’’तिआदीसु (अ. नि. ९.२०) पणीतं उळारन्ति वुत्तं. ‘‘उळाराय खलु भवं वच्छायनो समणं गोतमं पसंसाय पसंसती’’तिआदीसु सेट्ठं उळारन्ति वुत्तं. इध पन ‘‘विपुलो उळारो’’ति वुत्तो. ओभासोति देसनाञाणानुभावेन च देवतानुभावेन च जातओभासो. लोकेति चक्कवाळस्स दससहस्सियंयेव. अतिक्कम्मेव देवानं देवानुभावन्ति देवानं अयमानुभावो – निवत्थवत्थप्पभा द्वादस योजनानि फरति, तथा सरीरस्स अलङ्कारस्स विमानस्स च. तं देवानं देवानुभावं अतिक्कमित्वायेवाति अत्थो. उदानन्ति सोमनस्सञाणमयिकं उदाहारं. उदानेसीति उदाहरि. अञ्ञासि वत, भो कोण्डञ्ञोति इमस्सपि उदानस्स उदाहरणघोसो दससहस्सिलोकधातुं फरित्वा अट्ठासि. अञ्ञासिकोण्डञ्ञोति भुसं ञातकोण्डञ्ञोति अत्थो.

चक्खुआदीनं निद्देसे दस्सनट्ठेनातिआदीसु एकमेव ञाणं यथावुत्तस्स नेय्यस्स चक्खु विय दस्सनकिच्चकरणेन चक्खु. ञाणकिच्चकरणेन ञाणं. नानप्पकारतो जाननकिच्चकरणेन पञ्ञा. अनवसेसपटिवेधकरणेन विज्जा. सब्बथा ओभासकिच्चकरणेन आलोको नामाति अत्थो. चक्खुं धम्मोतिआदीसुपि एकंयेव ञाणं किच्चनानत्तेन पञ्चधा वण्णितं. आरम्मणाति उपत्थम्भनट्ठेन. गोचराति विसयट्ठेन. दस्सनट्ठेनातिआदीसु ञाणकिच्चं पञ्चधा वुत्तं. इमिना नयेन तीसु वारेसु एकेकस्मिं पञ्च पञ्च कत्वा पन्नरस धम्मा, पन्नरस अत्था, द्वीसु पन्नरसकेसु तिंस निरुत्तियो, पन्नरससु धम्मेसु पन्नरससु अत्थेसु तिंसाय निरुत्तीसूति सट्ठि ञाणानि वेदितब्बानि. सेसअरियसच्चेसुपि एसेव नयो. चतूसु अरियसच्चेसु एकेकस्मिं अरियसच्चे पन्नरसन्नं पन्नरसन्नं धम्मानं अत्थानञ्च वसेन सट्ठि धम्मा, सट्ठि अत्था, सट्ठिया धम्मेसु सट्ठिया अत्थेसु च वीससतं निरुत्तियो, वीसाधिकं सतन्ति अत्थो. सट्ठिया धम्मेसु सट्ठिया अत्थेसु वीसुत्तरसते निरुत्तीसूति एवं चत्तारीसञ्च द्वे च ञाणसतानि.

२-३. सतिपट्ठानवारादिवण्णना

३१-३२. सतिपट्ठानसुत्तन्तपुब्बङ्गमे इद्धिपादसुत्तन्तपुब्बङ्गमे च पटिसम्भिदानिद्देसे इमिनाव नयेन अत्थो च गणना च वेदितब्बा.

४-८. सत्तबोधिसत्तवारादिवण्णना

३३-३७. सत्तन्नं बोधिसत्तानं सुत्तन्तेसु एकेकस्मिंयेव समुदये चक्खादयो पञ्च, निरोधे पञ्चाति दस धम्मा, समुदये दस्सनट्ठादयो पञ्च, निरोधे पञ्चाति दस अत्था, तेसं वसेन वीसति निरुत्तियो चत्तारीसं ञाणानि. सत्त एकतो कत्वा वुत्तगणना सुविञ्ञेय्या एव. सब्बञ्ञुतञ्ञाणवसेन वुत्तपटिसम्भिदानिद्देसे एकेकमूलकेसु ‘‘ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाया’’ति (पटि. म. १.१२१) इमेसु पञ्चसु वचनेसु एकेकस्मिंयेव चक्खादयो पञ्च, दस्सनट्ठादयो पञ्चाति पञ्चपञ्चकानं वसेन पञ्चवीसति धम्मा, पञ्चवीसति अत्था, तद्दिगुणा निरुत्तियो, तद्दिगुणानि ञाणानि ञेय्यानि. पञ्च एकतो कत्वा वुत्तवारेपि पञ्चक्खत्तुं पञ्च पञ्चवीसति कत्वा पञ्चवीससतं धम्मा, पञ्चवीससतं अत्था, तद्दिगुणा निरुत्तियो, तद्दिगुणानि ञाणानि ञेय्यानि. अड्ढतेय्यानीति चेत्थ द्वे सतानि च पञ्ञासञ्च. खन्धादीसुपि एसेव नयो. इमिनाव नयेन सच्चवारपटिसम्भिदावारे च धम्मादिगणना वेदितब्बा.

९. छबुद्धधम्मवारवण्णना

३८. बुद्धधम्मवारे दियड्ढसतन्ति छक्खत्तुं पञ्चवीसति सतञ्च पञ्ञासञ्च होन्ति, तद्दिगुणा निरुत्तियो तद्दिगुणानि ञाणानि. पटिसम्भिदाधिकरणेति पटिसम्भिदाधिकारे. अड्ढनवधम्मसतानीति पठमं वुत्तेसु चतूसु सच्चेसु सट्ठि, चतूसु सतिपट्ठानेसु सट्ठि, चतूसु सम्मप्पधानेसु सट्ठि, सत्तबोधिसत्तवेय्याकरणेसु सत्तति, अभिञ्ञट्ठादीसु पञ्चसु पञ्चवीससतं, खन्धट्ठादीसु पञ्चसु पञ्चवीससतं, पुन चतूसु अरियसच्चेसु सतं, चतूसु पटिसम्भिदासु सतं, छसु बुद्धधम्मेसु दियड्ढसतन्ति एवं अट्ठसतानि च पञ्ञासञ्च धम्मा होन्ति. एवं अत्थापि तत्तका एव होन्ति. एवमेव सच्चादीसु तीसु ठानेसु वीससतं निरुत्तियो, सत्तसु वेय्याकरणेसु चत्तारीससतं निरुत्तियो, अभिञ्ञट्ठादीसु खन्धट्ठादीसु च अड्ढतेय्यानि अड्ढतेय्यानि निरुत्तिसतानि, अरियसच्चेसु पटिसम्भिदासु च द्वे द्वे निरुत्तिसतानि, बुद्धधम्मेसु तीणि निरुत्तिसतानीति एवं निरुत्तिसहस्सञ्च सत्तनिरुत्तिसतानि च होन्ति. एवमेव सच्चादीसु तीसु ठानेसु चत्तारीसाधिकानि द्वे द्वे ञाणसतानि, सत्तसु वेय्याकरणेसु असीतिअधिकानि द्वे ञाणसतानि, अभिञ्ञट्ठादीसु खन्धट्ठादीसु च पञ्चपञ्चञाणसतानि , सच्चेसु पटिसम्भिदासु च चत्तारि चत्तारि ञाणसतानि, बुद्धधम्मेसु छ ञाणसतानीति एवं तीणि च ञाणसहस्सानि चत्तारि च ञाणसतानि होन्तीति.

पटिसम्भिदाकथावण्णना निट्ठिता.

७. धम्मचक्ककथा

१. सच्चवारवण्णना

३९. पुन धम्मचक्कप्पवत्तनसुत्तन्तमेव पुब्बङ्गमं कत्वा कथिताय धम्मचक्ककथाय अपुब्बत्थानुवण्णना. तत्थ दुक्खवत्थुकाति एकाभिसमयवसेन दुक्खं वत्थु एतेसन्ति दुक्खवत्थुका. तदेव दुक्खं विसेसेत्वा सच्चवत्थुकातिआदिमाह. तत्थ सच्चं आरम्मणं उपत्थम्भो एतेसन्ति सच्चारम्मणा. सच्चं गोचरो विसयो एतेसन्ति सच्चगोचरा. सच्चसङ्गहिताति मग्गसच्चेन सङ्गहिता. सच्चपरियापन्नाति मग्गसच्चायत्ता. सच्चे समुदागताति दुक्खपरिजाननेन दुक्खसच्चे समुप्पन्ना. तथा तत्थेव ठिता पतिट्ठिता च.

४०. इदानि ‘‘पवत्तिते च भगवता धम्मचक्के’’ति वुत्तं धम्मचक्कं निद्दिसितुकामो धम्मचक्कन्तिआदिमाह. तत्थ दुविधं धम्मचक्कं पटिवेधधम्मचक्कं देसनाधम्मचक्कञ्च. पटिवेधधम्मचक्कं बोधिपल्लङ्के, देसनाधम्मचक्कं इसिपतने. धम्मञ्च पवत्तेति चक्कञ्चाति पटिवेधधम्मचक्कं वुत्तं, चक्कञ्च पवत्तेति धम्मञ्चाति देसनाधम्मचक्कं. कथं? भगवा हि बोधिपल्लङ्के निसिन्नो मग्गक्खणे इन्द्रियबलबोज्झङ्गमग्गङ्गादिभेदं धम्मञ्च पवत्तेति, सोयेव च धम्मो किलेससत्तुघाताय पवत्तनतो पहरणचक्कं वियाति चक्कञ्च. धम्मं पवत्तेन्तोयेव भगवा तं चक्कं पवत्तेति नाम. एतेन धम्मोयेव चक्कन्ति कम्मधारयसमासता वुत्ता होति. इसिपतने निसिन्नो भगवा धम्मदेसनक्खणे वेनेय्यसन्ताने किलेससत्तुघाताय पवत्तनतो पहरणचक्कसदिसं देसनाचक्कञ्च पवत्तेति, वेनेय्यसन्ताने इन्द्रियबलबोज्झङ्गमग्गङ्गादिभेदं धम्मचक्कञ्च पवत्तेति. एतेन धम्मो च चक्कञ्च धम्मचक्कन्ति द्वन्दसमासता वुत्ता होति. यस्मा पन पवत्तके सति पवत्तना नाम होति, तस्मा सब्बत्थापि ‘‘पवत्तेती’’ति वुत्तं, पवत्तनट्ठेन पन ‘‘चक्क’’न्ति वुत्तं होतीति वेदितब्बं. धम्मेन पवत्तेतीति धम्मचक्कन्तिआदीनि देसनाधम्मचक्कमेव सन्धाय वुत्तानीति वेदितब्बानि.

तत्थ धम्मेन पवत्तेतीति यथासभावत्ता धम्मेन पवत्तं चक्कन्ति धम्मचक्कन्ति वुत्तं होति. धम्मचरियाय पवत्तेतीति वेनेय्यसन्ताने धम्मत्थाय पवत्तं चक्कन्ति धम्मचक्कन्ति वुत्तं होति. धम्मे ठितोतिआदीहि भगवतो धम्मभूतता धम्मस्सामिता च वुत्ता होति. यथाह – ‘‘सो हावुसो, भगवा जानं जानाति पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो’’ति (म. नि. १.२०३). तस्मा तेहि धम्मस्स चक्कन्ति धम्मचक्कन्ति वुत्तं होति. ठितोति विसयीभावेन ठितो. पतिट्ठितोति अचलभावेन पतिट्ठितो. वसिप्पत्तोति इस्सरभावं पत्तो. पारमिप्पत्तोति कोटिप्पत्तो. वेसारज्जप्पत्तोति विसारदभावं पत्तो. धम्मे पतिट्ठापेन्तोतिआदीहि वेनेय्यसन्तानमपेक्खित्वा वुत्तेहि पन वचनेहि धम्मस्सामिताय च धम्मत्थाय चक्कन्ति वुत्तं होति. धम्मं सक्करोन्तोतिहआदीहि धम्मत्थाय चक्कन्ति वुत्तं होति. यो हि धम्मं सक्कारादिवसेन पवत्तेति, सो धम्मत्थं पवत्तेति. धम्मं सक्करोन्तोति यथा कतो सो धम्मो सुकतो होति, एवमेव नं करोन्तो. धम्मं गरुं करोन्तोति तस्मिं गारवुप्पत्तिया तं गरुं करोन्तो. धम्मं मानेन्तोति धम्मं पियञ्च भावनीयञ्च कत्वा विहरन्तो. धम्मं पूजेन्तोति तं अपदिसित्वा देसनापटिपत्तिपूजाय पूजं करोन्तो. धम्मं अपचायमानोति तस्सेव धम्मस्स सक्कारगरुकारेहि नीचवुत्तितं करोन्तो. धम्मद्धजो धम्मकेतूति तं धम्मं धजमिव पुरक्खत्वा केतुमिव च उक्खिपित्वा पवत्तिया धम्मद्धजो धम्मकेतु च हुत्वाति अत्थो. धम्माधिपतेय्योति धम्माधिपतितो आगतो भावनाधम्मवसेनेव च सब्बकिरियानं करणेन धम्माधिपतेय्यो हुत्वा. तं खो पन धम्मचक्कं अप्पटिवत्तियन्ति केनचि निवत्तेतुं असक्कुणेय्यताय अप्पटिहतपवत्तिता वुत्ता. तस्मा सो धम्मो पवत्तनट्ठेन चक्कन्ति वुत्तं होति.

सद्धिन्द्रियं धम्मो, तं धम्मं पवत्तेतीति वेनेय्यसन्ताने मग्गसम्पयुत्तसद्धिन्द्रियुप्पादनेन तं सद्धिन्द्रियं धम्मं पवत्तेतीति अत्थो. एसेव नयो सेसेसुपि. सच्चाति सच्चञाणानि. विपस्सना च विज्जा च मग्गञाणमेव. अनुप्पादे ञाणन्ति अरहत्तफले ञाणं. तम्पि वेनेय्यसन्ताने पवत्तेतियेव, निब्बानञ्च पटिवेधं करोन्तो पवत्तेतियेव नाम.

समुदयवारादीसु समुदयवत्थुका निरोधवत्थुका मग्गवत्थुकाति विसेसपदं दस्सेत्वा सङ्खित्ता. एत्थापि वुत्तसदिसं पठमं वुत्तनयेनेव वेदितब्बं.

२-३. सतिपट्ठानवारादिवण्णना

४१-४२. सतिपट्ठानइद्धिपादपुब्बङ्गमवारापि मग्गक्खणवसेन वुत्ता. तेपि तत्थ तत्थ विसेसपदं दस्सेत्वा सङ्खित्ताति.

धम्मचक्ककथावण्णना निट्ठिता.

८. लोकुत्तरकथा

लोकुत्तरकथावण्णना

४३. इदानि लोकुत्तरधम्मवतिया धम्मचक्ककथाय अनन्तरं कथिताय लोकुत्तरकथाय अपुब्बत्थानुवण्णना. तत्थ लोकुत्तरपदस्स अत्थो निद्देसवारे आवि भविस्सति. चत्तारो सतिपट्ठानातिआदयो सत्ततिंस बोधिपक्खियधम्मा यथायोगं मग्गफलसम्पयुत्ता. ते बुज्झनट्ठेन बोधीति एवंलद्धनामस्स अरियस्स पक्खे भवत्ता बोधिपक्खिया नाम. पक्खे भवत्ताति उपकारभावे ठितत्ता. तेसु आरम्मणेसु ओक्कन्तित्वा पक्खन्दित्वा उपट्ठानतो उपट्ठानं, सतियेव उपट्ठानं सतिपट्ठानं. कायवेदनाचित्तधम्मेसु पनस्स असुभदुक्खानिच्चानत्ताकारगहणवसेन सुभसुखनिच्चअत्तसञ्ञापहानकिच्चसाधनवसेन च पवत्तितो चतुधा भेदो होति. तस्मा चत्तारो सतिपट्ठानाति वुच्चति. पदहन्ति एतेनाति पधानं, सोभनं पधानं सम्मप्पधानं, सम्मा वा पदहन्ति एतेनाति सम्मप्पधानं, सोभनं वा तं किलेसविरूपपवत्तविरहिततो पधानञ्च हितसुखनिप्फादकट्ठेन सेट्ठभावावहनतो पधानभावकरणतो वाति सम्मप्पधानं. वीरियस्सेतं अधिवचनं. तयिदं उप्पन्नानुप्पन्नानं अकुसलानं पहानानुप्पत्तिकिच्चं, अनुप्पन्नुप्पन्नानञ्च कुसलानं उप्पत्तिट्ठितिकिच्चं साधयतीति चतुब्बिधं होति. तस्मा चत्तारो सम्मप्पधानाति वुच्चति. निप्फत्तिपरियायेन इज्झनट्ठेन, इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन इद्धि, तस्सा सम्पयुत्ताय पुब्बङ्गमट्ठेन फलभूताय पुब्बभागकारणट्ठेन च इद्धिया पादोति इद्धिपादो. सो छन्दवीरियचित्तवीमंसावसेन चतुब्बिधोव होति. तस्मा चत्तारो इद्धिपादाति वुच्चति. अस्सद्धियकोसज्जपमादविक्खेपसम्मोहानं अभिभवनतो अभिभवनसङ्खातेन अधिपतियट्ठेन इन्द्रियं. अस्सद्धियादीहि अनभिभवनीयतो अकम्पियट्ठेन बलं. तदुभयम्पि सद्धावीरियसतिसमाधिपञ्ञावसेन पञ्चविधं होति. तस्मा पञ्चिन्द्रियानि पञ्च बलानीति वुच्चन्ति. बुज्झनकसत्तस्स पन अङ्गभावेन सतिआदयो सत्त धम्मा बोज्झङ्गा, निय्यानट्ठेन च सम्मादिट्ठिआदयो अट्ठ मग्गङ्गा होन्ति. तेन वुच्चति सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गोति.

इति इमे सत्ततिंस बोधिपक्खिया धम्मा पुब्बभागे लोकियविपस्सनाय वत्तमानाय चुद्दसविधेन कायं परिग्गण्हतो च कायानुपस्सनासतिपट्ठानं, नवविधेन वेदनं परिग्गण्हतो च वेदनानुपस्सनासतिपट्ठानं, सोळसविधेन चित्तं परिग्गण्हतो च चित्तानुपस्सनासतिपट्ठानं, पञ्चविधेन धम्मे परिग्गण्हतो च धम्मानुपस्सनासतिपट्ठानं. इति इमस्मिं अत्तभावे अनुप्पन्नपुब्बं परस्स उप्पन्नं अकुसलं दिस्वा ‘‘यथा पटिपन्नस्स तस्स तं उप्पन्नं, न तथा पटिपज्जिस्सामि, एवं मे एतं नुप्पज्जिस्सती’’ति तस्स अनुप्पादाय वायमनकाले पठमं सम्मप्पधानं, अत्तनो समुदाचारप्पत्तमकुसलं दिस्वा तस्स पहानाय वायमनकाले दुतियं, इमस्मिं अत्तभावे अनुप्पन्नपुब्बं झानं वा विपस्सनं वा उप्पादेतुं वायमन्तस्स ततियं, उप्पन्नं यथा न परिहायति, एवं पुनप्पुनं उप्पादेन्तस्स चतुत्थं सम्मप्पधानं. छन्दं धुरं कत्वा कुसलुप्पादनकाले छन्दिद्धिपादो, वीरियं, चित्तं, वीमंसं धुरं कत्वा कुसलुप्पादनकाले वीमंसिद्धिपादो. मिच्छावाचाय विरमणकाले सम्मावाचा , मिच्छाकम्मन्ता, मिच्छाजीवा विरमणकाले सम्माजीवोति एवं नानाचित्तेसु लब्भन्ति. चतुमग्गक्खणे पन एकचित्ते लब्भन्ति, फलक्खणे ठपेत्वा चत्तारो सम्मप्पधाने अवसेसा तेत्तिंस लब्भन्ति. एवं एकचित्ते लब्भमानेसु चेतेसु एकाव निब्बानारम्मणा सति कायादीसु सुभसञ्ञादिपहानकिच्चसाधनवसेन ‘‘चत्तारो सतिपट्ठाना’’ति वुच्चति. एकमेव च वीरियं अनुप्पन्नुप्पन्नानं अनुप्पादादिकिच्चसाधनवसेन ‘‘चत्तारो सम्मप्पधाना’’ति वुच्चति. सेसेसु हापनवड्ढनं नत्थि.

अपिच तेसु –

नव एकविधा एको, द्वेधाथ चतुपञ्चधा;

अट्ठधा नवधा चेव, इति छद्धा भवन्ति ते.

नवएकविधाति छन्दो चित्तं पीति पस्सद्धि उपेक्खा सङ्कप्पो वाचा कम्मन्तो आजीवोति इमे नव छन्दिद्धिपादादिवसेन एकविधाव होन्ति, अञ्ञकोट्ठासं न भजन्ति. एको द्वेधाति सद्धा इन्द्रियबलवसेन द्वेधा ठिता. अथ चतुपञ्चधाति अथञ्ञो एको चतुधा, अञ्ञो पञ्चधा ठितोति अत्थो. तत्थ समाधि एको इन्द्रियबलबोज्झङ्गमग्गङ्गवसेन चतुधा ठितो, पञ्ञा तेसं चतुन्नं इद्धिपादकोट्ठासस्स च वसेन पञ्चधा. अट्ठधा नवधा चेवाति अपरो एको अट्ठधा, एको नवधा ठितोति अत्थो. चतुसतिपट्ठानइन्द्रियबलबोज्झङ्गमग्गङ्गवसेन सति अट्ठधा ठिता, चतुसम्मप्पधानइद्धिपादइन्द्रियबलबोज्झङ्गमग्गङ्गवसेन वीरियं नवधाति. एवं –

चुद्दसेव असम्भिन्ना, होन्तेते बोधिपक्खिया;

कोट्ठासतो सत्तविधा, सत्ततिंस पभेदतो.

सकिच्चनिप्फादनतो, सरूपेन च वुत्तितो;

सब्बेव अरियमग्गस्स, सम्भवे सम्भवन्ति ते.

एवं मग्गफलसम्पयुत्ते सत्ततिंस बोधिपक्खियधम्मे दस्सेत्वा पुन ते मग्गफलेसु सङ्खिपित्वा चत्तारो अरियमग्गा चत्तारि च सामञ्ञफलानीति आह. समणभावो सामञ्ञं, चतुन्नं अरियमग्गानमेतं नामं. सामञ्ञानं फलानि सामञ्ञफलानि. निब्बानं पन सब्बेहि असम्मिस्समेव. इति वित्थारतो सत्ततिंसबोधिपक्खियचतुमग्गचतुफलनिब्बानानं वसेन छचत्तालीस लोकुत्तरधम्मा, ततो सङ्खेपेन चतुमग्गचतुफलनिब्बानानं वसेन नव लोकुत्तरधम्मा, ततोपि सङ्खेपेन मग्गफलनिब्बानानं वसेन तयो लोकुत्तरधम्माति वेदितब्बं. सतिपट्ठानादीनं मग्गफलानञ्च लोकुत्तरत्ते वुत्ते तंसम्पयुत्तानं फस्सादीनम्पि लोकुत्तरत्तं वुत्तमेव होति. पधानधम्मवसेन पन सतिपट्ठानादयोव वुत्ता. अभिधम्मे (ध. स. २७७ आदयो, ५०५ आदयो) च लोकुत्तरधम्मनिद्देसे मग्गफलसम्पयुत्तानं फस्सादीनं लोकुत्तरत्तं वुत्तमेवाति.

लोकं तरन्तीति लोकं अतिक्कमन्ति. सब्बमिध ईदिसं वत्तमानकालवचनं चत्तारो अरियमग्गे सन्धाय वुत्तं. सोतापत्तिमग्गो हि अपायलोकं तरति, सकदागामिमग्गो कामावचरलोकेकदेसं तरति, अनागामिमग्गो कामावचरलोकं तरति, अरहत्तमग्गो रूपारूपावचरलोकं तरति. लोका उत्तरन्तीति लोका उग्गच्छन्ति. लोकतोति च लोकम्हाति च तदेव निस्सक्कवचनं विसेसेत्वा दस्सितं. लोकं समतिक्कमन्तीति पठमं वुत्तत्थमेव. तत्थ उपसग्गत्थं अनपेक्खित्वा वुत्तं, इध सह उपसग्गत्थेन वुत्तं. लोकं समतिक्कन्ताति यथावुत्तं लोकं सम्मा अतिक्कन्ता. सब्बमिध ईदिसं अतीतकालवचनं फलनिब्बानानि सन्धाय वुत्तं, सोतापत्तिफलादीनि हि यथावुत्तं लोकं अतिक्कमित्वा ठितानि, सदा निब्बानं सब्बलोकं अतिक्कमित्वा ठितं. लोकेन अतिरेकाति लोकतो अधिकभूता. इदं सब्बेपि लोकुत्तरधम्मे सन्धाय वुत्तं. निस्सरन्तीति निग्गच्छन्ति. निस्सटाति निग्गता. लोके न तिट्ठन्तीतिआदीनि अट्ठारस वचनानि सब्बलोकुत्तरेसुपि युज्जन्ति. न तिट्ठन्तीति लोके अपरियापन्नत्ता वुत्तं. लोके न लिम्पन्तीति खन्धसन्ताने वत्तमानापि तस्मिं न लिम्पन्तीति अत्थो. लोकेन न लिम्पन्तीति अकतपटिवेधानं केनचि चित्तेन, कतपटिवेधानं अकुसलेन अप्पमत्तेनपि चित्तेन न लिम्पन्तीति अत्थो. असंलित्ता अनुपलित्ताति उपसग्गेन विसेसितं.

विप्पमुत्ताति अलित्तत्तमेव नानाब्यञ्जनेन विसेसितं. ये केचि हि यत्थ येन वा अलित्ता, ते तत्थ तेन वा विप्पमुत्ता होन्ति. लोका विप्पमुत्तातिआदीनि तीणि निस्सक्कवसेन वुत्तानि. विसञ्ञुत्ताति विप्पमुत्तत्तविसेसनं. ये केचि हि यत्थ येन यतो विप्पमुत्ता, ते तत्थ तेन ततो विसञ्ञुत्ता नाम होन्ति. लोका सुज्झन्तीति लोकमलं धोवित्वा लोका सुज्झन्ति. विसुज्झन्तीति तदेव उपसग्गेन विसेसितं. वुट्ठहन्तीति उट्ठिता होन्ति. विवट्टन्तीति निवट्टन्ति. न सज्जन्तीति न लग्गन्ति. न गय्हन्तीति न गण्हीयन्ति. न बज्झन्तीति न बाधीयन्ति. समुच्छिन्दन्तीति अप्पवत्तिं करोन्ति. यथा च लोकं समुच्छिन्नत्ताति, तथेव ‘‘लोका विसुद्धत्ता’’तिआदि वुत्तमेव होति. पटिप्पस्सम्भेन्तीति निरोधेन्ति. अपथातिआदीनि चत्तारि सब्बेसुपि लोकुत्तरेसु युज्जन्ति. अपथाति अमग्गा. अगतीति अप्पतिट्ठा. अविसयाति अनायत्ता. असाधारणाति असमाना. वमन्तीति उग्गिलन्ति. न पच्चावमन्तीति वुत्तपटिपक्खनयेन वुत्तं, वन्तं पुन न अदन्तीति अत्थो. एतेन वन्तस्स सुवन्तभावो वुत्तो होति. अनन्तरदुकत्तयेपि एसेव नयो. विसीनेन्तीति विकिरन्ति विमुच्चन्ति, न बन्धन्तीति अत्थो. न उस्सीनेन्तीति न विकिरन्ति न विमुच्चन्ति. ‘‘विसिनेन्ती’’ति ‘‘न उस्सिनेन्ती’’ति रस्सं कत्वा पाठो सुन्दरो. विधूपेन्तीति निब्बापेन्ति. संधूपेन्तीति न उज्जलन्ति. लोकं समतिक्कम्म अभिभुय्य तिट्ठन्तीति सब्बेपि लोकुत्तरा धम्मा लोकं सम्मा अतिक्कमित्वा अभिभवित्वा च तिट्ठन्तीति लोकुत्तरा. सब्बेहिपि इमेहि यथावुत्तेहि पकारेहि लोकुत्तरानं लोकतो उत्तरभावो अधिकभावो च वुत्तो होतीति.

लोकुत्तरकथावण्णना निट्ठिता.

९. बलकथा

बलकथावण्णना

४४. इदानि लोकुत्तरकथाय अनन्तरं कथिताय लोकुत्तरकथावतिया सुत्तन्तपुब्बङ्गमाय बलकथाय अपुब्बत्थानुवण्णना. तत्थ आदितो सुत्तन्तवसेन पञ्च बलानि दस्सेत्वा तदञ्ञानिपि बलानि दस्सेतुकामो अपिच अट्ठसट्ठि बलानीतिआदिमाह. सब्बानिपि तंतंपटिपक्खेहि अकम्पियट्ठेन बलानि नाम होन्ति. हिरिबलन्तिआदीसु पापतो हिरीयन्ति एतायाति हिरी, लज्जायेतं नामं. पापतो ओत्तप्पन्ति एतेनाति ओत्तप्पं, पापतो उब्बेगस्सेतं नामं. अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपति हिरी, लोकाधिपति ओत्तप्पं . लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पं. सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं. सा एव हिरी अहिरिकेन न कम्पतीति हिरिबलं. तदेव ओत्तप्पं अनोत्तप्पेन न कम्पतीति ओत्तप्पबलं. अप्पटिसङ्खानेन न कम्पतीति पटिसङ्खानबलं. उपपरिक्खणपञ्ञायेतं नामं. वीरियसीसेन सत्त बोज्झङ्गे भावेन्तस्स उप्पन्नबलं भावनाबलं. तथापवत्तानं चतुन्नं खन्धानमेतं नामं. परिसुद्धानि सीलादीनि अनवज्जबलं. चत्तारि सङ्गहवत्थूनि सङ्गहबलं. सङ्गहे बलन्तिपि पाठो. दुक्खमानं अधिवासनं खन्तिबलं. धम्मकथाय परेसं तोसनं पञ्ञत्तिबलं. अधितस्स अत्थस्स अधिगमापनं निज्झत्तिबलं. कुसलेसु बहुभावो इस्सरियबलं. कुसलेसु यथारुचि पतिट्ठानं अधिट्ठानबलं. हिरिबलादीनं अत्थो मातिकापदेसु ब्यञ्जनवसेन विसेसतो युज्जमानं गहेत्वा वुत्तो. समथबलं विपस्सनाबलन्ति बलप्पत्ता समथविपस्सना एव.

मातिकानिद्देसे अस्सद्धिये न कम्पतीति सद्धाबलन्ति मूलबलट्ठं वत्वा तमेव अपरेहि नवहि परियायेहि विसेसेत्वा दस्सेसि. यो हि धम्मो अकम्पियो बलप्पत्तो होति, सो सहजाते उपत्थम्भेति, अत्तनो पटिपक्खे किलेसे परियादियति, पटिवेधस्स आदिभूतं सीलं दिट्ठिञ्च विसोधेति, चित्तं आरम्मणे पतिट्ठापेति, चित्तं पभस्सरं करोन्तो वोदापेति, वसिं पापेन्तो विसेसं अधिगमापेति, ततो उत्तरिं पापेन्तो उत्तरिपटिवेधं कारेति, कमेन अरियमग्गं पापेत्वा सच्चाभिसमयं कारेति, फलप्पत्तिया निरोधे पतिट्ठापेति. तस्मा नवधा बलट्ठो विसेसितो. एस नयो वीरियबलादीसु चतूसु.

कामच्छन्दं हिरीयतीति नेक्खम्मयुत्तो योगी नेक्खम्मेन कामच्छन्दतो हिरीयति. ओत्तप्पेपि एसेव नयो. एतेहि सब्बाकुसलेहिपि हिरीयना ओत्तप्पना वुत्तायेव होन्ति. ब्यापादन्तिआदीनम्पि इमिनाव नयेन अत्थो वेदितब्बो. पटिसङ्खातीति असम्मोहवसेन आदीनवतो उपपरिक्खति. भावेतीति वड्ढेति. वज्जन्ति रागादिवज्जं. सङ्गण्हातीति बन्धति. खमतीति तस्स योगिस्स खमति रुच्चति. पञ्ञापेतीति तोसेति. निज्झापेतीति चिन्तापेति. वसं वत्तेतीति चित्ते पहु हुत्वा चित्तं अत्तनो वसं कत्वा पवत्तेति. अधिट्ठातीति विदहति. भावनाबलादीनि सब्बानिपि नेक्खम्मादीनियेव. मातिकावण्णनाय अञ्ञथा वुत्तो, अत्थो पन ब्यञ्जनवसेनेव पाकटत्ता इध न वुत्तोति वेदितब्बं. समथबलं विपस्सनाबलञ्च वित्थारतो निद्दिसित्वा अवसाने उद्धच्चसहगतकिलेसे च खन्धे च न कम्पतीतिआदि च अविज्जासहगतकिलेसे च खन्धे च न कम्पतीतिआदि च समथबलविपस्सनाबलानं लक्खणदस्सनत्थं वुत्तं.

सेखासेखबलेसु सम्मादिट्ठिं सिक्खतीति सेखबलन्ति सेखपुग्गलो सम्मादिट्ठिं सिक्खतीति सेखो, सा सम्मादिट्ठि तस्स सेखस्स बलन्ति सेखबलन्ति अत्थो. तत्थ सिक्खितत्ता असेखबलन्ति असेखपुग्गलो तत्थ सम्मादिट्ठिया सिक्खितत्ता न सिक्खतीति असेखो, सायेव सम्मादिट्ठि तस्स असेखस्स बलन्ति असेखबलं. एसेव नयो सम्मासङ्कप्पादीसु. सम्माञाणन्ति पच्चवेक्खणञाणं. तम्पि हि लोकिकम्पि होन्तं सेखस्स पवत्तत्ता सेखबलं, असेखस्स पवत्तत्ता असेखबलन्ति वुत्तं. सम्माविमुत्तीति अट्ठ मग्गङ्गानि ठपेत्वा सेसा फलसम्पयुत्ता धम्मा . केचि पन ‘‘ठपेत्वा लोकुत्तरविमुत्तिं अवसेसा विमुत्तियो सम्माविमुत्ती’’ति वदन्ति. तस्स सेखासेखबलत्तं वुत्तनयमेव.

खीणासवबलेसु सब्बानिपि ञाणबलानि. खीणासवस्स भिक्खुनोति करणत्थे सामिवचनं, खीणासवेन भिक्खुनाति अत्थो. अनिच्चतोति हुत्वा अभावाकारेन अनिच्चतो. यथाभूतन्ति यथासभावतो. पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय. अनिच्चतो सुदिट्ठा दुक्खतो अनत्ततो सुदिट्ठा होन्ति तम्मूलकत्ता. न्ति भावनपुंसकवचनं, येन कारणेनाति वा अत्थो. आगम्माति पटिच्च. पटिजानातीति सम्पटिच्छति पटिञ्ञं करोति. अङ्गारकासूपमाति महाभितापट्ठेन अङ्गारकासुया उपमिता. कामाति वत्थुकामा च किलेसकामा च.

विवेकनिन्नन्ति फलसमापत्तिवसेन उपधिविवेकसङ्खातनिब्बाननिन्नं. तयो हि विवेका – कायविवेको चित्तविवेको उपधिविवेकोति. कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं. चित्तविवेको च अधिचित्तमनुयुत्तानं. उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतानं, निस्सरणविवेकसङ्खातनिब्बाननिन्नं वा. पञ्च हि विवेका – विक्खम्भनविवेको तदङ्गविवेको समुच्छेदविवेको पटिप्पस्सद्धिविवेको निस्सरणविवेकोति. विवेकनिन्नन्ति विवेके निन्नं. विवेकपोणन्ति विवेके नतं. विवेकपब्भारन्ति विवेकसीसभारं. द्वेपि पुरिमस्सेव वेवचनानि. विवेकट्ठन्ति किलेसेहि वज्जितं, दूरीभूतं वा. नेक्खम्माभिरतन्ति निब्बाने अभिरतं, पब्बज्जाय अभिरतं वा. ब्यन्तीभूतन्ति विगतन्तीभूतं, एकदेसेनापि अनल्लीनं विप्पमुत्तं विसंसट्ठं. सब्बसोति सब्बथा. आसवट्ठानियेहि धम्मेहीति संयोगवसेन आसवानं कारणभूतेहि किलेसधम्मेहीति अत्थो. अथ वा ब्यन्तीभूतन्ति विगतनिकन्तिभूतं, नित्तण्हन्ति अत्थो. कुतो? सब्बसो आसवट्ठानियेहि धम्मेहि सब्बेहि तेभूमकधम्मेहीति अत्थो. इध दसहि खीणासवबलेहि खीणासवस्स लोकियलोकुत्तरो मग्गो कथितो. ‘‘अनिच्चतो सब्बे सङ्खारा’’ति दुक्खपरिञ्ञाबलं, ‘‘अङ्गारकासूपमा कामा’’ति समुदयपहानबलं, ‘‘विवेकनिन्नं चित्तं होती’’ति निरोधसच्छिकिरियाबलं, ‘‘चत्तारो सतिपट्ठाना’’तिआदि सत्तविधं मग्गभावनाबलन्तिपि वदन्ति. दस इद्धिबलानि इद्धिकथाय आवि भविस्सन्ति.

तथागतबलनिद्देसे तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि. यथा वा पुब्बबुद्धानं बलानि पुञ्ञुस्सयसम्पत्तिया आगतानि, तथा आगतबलानीतिपि अत्थो. तत्थ दुविधं तथागतबलं – कायबलं ञाणबलञ्च. तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तञ्हेतं पोराणेहि –

‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;

गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति. (विभ. अट्ठ. ७६०; म. नि. अट्ठ. १.१४८; सं. नि. अट्ठ. २.२.२२);

इमानि दस हत्थिकुलानि. तत्थ काळावकन्ति पकतिहत्थिकुलं दट्ठब्बं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो बलं. यं दसन्नं काळावकानं बलं, तं एकस्स गङ्गेय्यस्स बलं. यं दसन्नं गङ्गेय्यानं, तं एकस्स पण्डरस्स. यं दसन्नं पण्डरानं , तं एकस्स तम्बस्स. यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स. यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो. यं दसन्नं गन्धहत्थीनं, तं एकस्स मङ्गलहत्थिनो. यं दसन्नं मङ्गलहत्थीनं, तं एकस्स हेमवतस्स. यं दसन्नं हेमवतानं, तं एकस्स उपोसथस्स. यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स. यं दसन्नं छद्दन्तानं, तं एकस्स तथागतस्स बलं. नारायनसङ्घातबलन्तिपि इदमेव वुच्चति. तदेतं पकतिहत्थिनो गणनाय हत्थीनं कोटिसहस्सस्स, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं.

ञाणबलं पन इध ताव अञ्ञत्थ च पाळियं आगतमेव दसबलञाणं, मज्झिमे (म. नि. १.१५०) आगतं चतुवेसारज्जञाणं, अट्ठसु परिसासु अकम्पनञाणं, चतुयोनिपरिच्छेदकञाणं, पञ्चगतिपरिच्छेदकञाणं, संयुत्तके (सं. नि. २.३३-३४) आगतानि तेसत्तति ञाणानि, सत्तसत्तति ञाणानीति एवमञ्ञानिपि अनेकानि ञाणसहस्सानि. एतं ञाणबलं नाम. इधापि ञाणबलमेव अधिप्पेतं. ञाणञ्हि अकम्पियट्ठेन उपत्थम्भनट्ठेन च बलन्ति वुत्तं.

ठानञ्च ठानतोति कारणञ्च कारणतो. कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिताय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति. तं भगवा ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानन्ति, ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठानन्ति पजानन्तो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. यम्पीति येन ञाणेन. इदम्पीति इदम्पि ठानाट्ठानञाणं, तथागतस्स तथागतबलं नाम होतीति अत्थो. एवं सेसपदेसुपि योजना वेदितब्बा.

आसभंठानन्ति सेट्ठट्ठानं उत्तमट्ठानं, आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो, वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो, सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि असन्तसनीयो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा अवट्ठानं. इदं पन आसभं वियाति आसभं यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति, एवं तिट्ठमानो च तं आसभं ठानं पटिजानाति उपगच्छति न पच्चक्खाति, अत्तनि आरोपेति. तेन वुत्तं – ‘‘आसभं ठानं पटिजानाती’’ति (सं. नि. अट्ठ. २.२.२२; म. नि. अट्ठ. १.१४८).

परिसासूति खत्तियब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मानं वसेन अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं अछम्भितनादं नदति, सीहनादसदिसं वा नादं नदति. अयमत्थो सीहनादसुत्तेन (म. नि. १.१४६ आदयो; दी. नि. १.३८१ आदयो) दीपेतब्बो. यथा वा सीहो सहनतो हननतो च सीहोति वुच्चति, एवं तथागतो लोकधम्मानं सहनतो परप्पवादानं हननतो सीहोति वुच्चति. एवं वुत्तस्स सीहस्स नादं सीहनादं. तत्थ यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो ‘‘इति रूप’’न्तिआदिना (सं. नि. ३.७८) नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति. तेन वुत्तं – ‘‘परिसासु सीहनादं नदती’’ति.

ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं विसुद्धं. चक्कसद्दो पनायं –

सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे;

दाने रतनधम्मूर, चक्कादीसु च दिस्सति;

धम्मचक्के इध मतो, तम्पि द्वेधा विभावये.

‘‘चत्तारिमानि , भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ. नि. ४.३१) हि अयं सम्पत्तियं दिस्सति. ‘‘हेट्ठा पादतलेसु चक्कानि जातानि होन्ती’’ति (दी. नि. २.३५) एत्थ लक्खणे. ‘‘चक्कंव वहतो पद’’न्ति (ध. प. १) एत्थ रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्ति (सं. नि. १.२९) एत्थ इरियापथे. ‘‘ददं भुञ्ज मा च पमादो , चक्कं वत्तय कोसलाधिपा’’ति (जा. १.७.१४९) एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति (दी. नि. २.२४३) एत्थ रतनचक्के. ‘‘मया पवत्तितं चक्क’’न्ति (सु. नि. ५६२) एत्थ धम्मचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति (जा. १.१.१०४; १.५.१०३) एत्थ उरचक्के. ‘‘खुरपरियन्तेन चेपि चक्केना’’ति (दी. नि. १.१६६) एत्थ पहरणचक्के. ‘‘असनिविचक्क’’न्ति (दी. नि. ३.६१; सं. नि. २.१६२) एत्थ असनिमण्डले. इध पनायं धम्मचक्के मतो.

तं पनेतं धम्मचक्कं दुविधं होति पटिवेधञाणञ्च देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं देसनाञाणं. तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधं. तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्जमानं नाम, फलक्खणे उप्पन्नं नाम. तुसितभवनतो वा याव बोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं नाम, फलक्खणे उप्पन्नं नाम. दीपङ्करदसबलतो वा पट्ठाय याव अरहत्तमग्गा उप्पज्जमानं नाम, फलक्खणे उप्पन्नं नाम. देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं. तञ्हि याव अञ्ञातकोण्डञ्ञत्थेरस्स अरहत्तमग्गा पवत्तमानं नाम, फलक्खणे पवत्तं नाम. तत्थ पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं. उभयम्पि पनेतं अञ्ञेहि असाधारणं, बुद्धानंयेव ओरसञाणं. तेन वुत्तं – ‘‘ब्रह्मचक्कं पवत्तेती’’ति.

कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वा कम्मसमादानं. ठानसो हेतुसोति पच्चयतो चेव हेतुतो च. तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं. कम्मं हेतु.

सब्बत्थगामिनिन्ति सब्बगतिगामिनिञ्च अगतिगामिनिञ्च. पटिपदन्ति मग्गं. यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु इमस्स चेतना निरयगामिनी भविस्सति, इमस्स तिरच्छानयोनिगामिनीति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावं जानाति.

अनेकधातुन्ति चक्खुधातुआदीहि, कामधातुआदीहि वा धातूहि बहुधातुं. नानाधातुन्ति तासंयेव धातूनं विलक्खणत्ता नानप्पकारधातुं . लोकन्ति खन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं तासं धातूनं अविपरीततो सभावं पटिविज्झति.

नानाधिमुत्तिकतन्ति हीनपणीतादिअधिमुत्तीहि नानाधिमुत्तिकभावं.

परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो परेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं वेनेय्यवसेन भगवता द्वेधा वुत्तं. इधापि भगवता वुत्तनयेनेव वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावञ्च अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो.

झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, ‘‘रूपी रूपानि पस्सती’’तिआदीनं (पटि. म. १.२०९) अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्तिआदीनञ्च नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्ति विसेसभागियधम्मं. वुट्ठानन्ति येन कारणेन झानादीहि वुट्ठहन्ति, तं कारणं. तं पन ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ. ८२८) एवं वुत्तं पगुणज्झानञ्चेव भवङ्गफलसमापत्तियो च. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति, तस्मा ‘‘वोदानम्पि वुट्ठान’’न्ति वुत्तं. भवङ्गेन पन सब्बज्झानेहि वुट्ठानं होति, निरोधसमापत्तितो फलसमापत्तिया वुट्ठानं होति. तं सन्धाय ‘‘तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति वुत्तं.

पुब्बेनिवासदिब्बचक्खुआसवक्खयञाणानि हेट्ठा पकासितानेव.

तत्थ आसवानं खयाति अरहत्तमग्गेन सब्बकिलेसानं खया. अनासवन्ति आसवविरहितं. चेतोविमुत्तिं पञ्ञाविमुत्तिन्ति एत्थ चेतोवचनेन अरहत्तफलसम्पयुत्तो समाधि, पञ्ञावचनेन तंसम्पयुत्ता च पञ्ञा वुत्ता. तत्थ च समाधि रागतो विमुत्तत्ता चेतोविमुत्ति, पञ्ञा अविज्जाय विमुत्तत्ता पञ्ञाविमुत्तीति वेदितब्बा. वुत्तञ्हेतं भगवता – ‘‘यो हिस्स, भिक्खवे, समाधि, तदस्स समाधिन्द्रियं. या हिस्स, भिक्खवे, पञ्ञा, तदस्स पञ्ञिन्द्रियं. इति खो, भिक्खवे, रागविरागा चेतोविमुत्ति अविज्जाविरागा पञ्ञाविमुत्ती’’ति (सं. नि. ५.५१६; ५२०). अपिचेत्थ समथबलं चेतोविमुत्ति, विपस्सनाबलं पञ्ञाविमुत्तीति वेदितब्बं. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अधिकाय पञ्ञाय अत्तनायेव पच्चक्खं कत्वा, अपरप्पच्चयेन ञत्वाति अत्थो. उपसम्पज्जाति अधिगन्त्वा, निप्फादेत्वा वा. इमेसं पन दसन्नं दसबलञाणानं वित्थारो अभिधम्मे (विभ. ८०९ आदयो) वुत्तनयेन वेदितब्बो.

तत्थ परवादिकथा होति – दसबलञाणं नाम पाटियेक्कं ञाणं नत्थि, सब्बञ्ञुतञ्ञाणस्सेवायं पभेदोति. न तं तथा दट्ठब्बं. अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञ्ञाणं. दसबलञाणञ्हि सकसककिच्चमेव जानाति, सब्बञ्ञुतञ्ञाणं तम्पि, ततो अवसेसम्पि जानाति. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति, दुतियं कम्मन्तरविपाकन्तरमेव, ततियं कम्मपरिच्छेदमेव, चतुत्थं धातुनानत्तकारणमेव, पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव, छट्ठं इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव, अट्ठमं पुब्बेनिवुत्थखन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव. सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च, ततो उत्तरिञ्च पजानाति. एतेसं पन किच्चं न सब्बं करोति. तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति.

अपिच परवादी एवं पुच्छितब्बो ‘‘दसबलञाणं नामेतं सवितक्कसविचारं अवितक्कविचारमत्तं अवितक्काविचारं कामावचरं रूपावचरं अरूपावचरं लोकियं लोकुत्तर’’न्ति. जानन्तो ‘‘पटिपाटिया सत्त ञाणानि सवितक्कसविचारानी’’ति वक्खति. ‘‘ततो परानि द्वे अवितक्कअविचारानी’’ति वक्खति. ‘‘आसवक्खयञाणं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचार’’न्ति वक्खति. तथा ‘‘पटिपाटिया सत्त कामावचरानि, ततो परानि द्वे रूपावचरानि, ततो अवसाने एकं लोकुत्तर’’न्ति वक्खति. ‘‘सब्बञ्ञुतञ्ञाणं पन सवितक्कसविचारमेव कामावचरमेव लोकियमेवा’’ति वक्खति.

एवमेत्थ अपुब्बत्थानुवण्णनं ञत्वा इदानि यस्मा तथागतो पठमंयेव ठानाट्ठानञाणेन वेनेय्यसत्तानं आसवक्खयाधिगमस्स चेव अनधिगमस्स च ठानाट्ठानभूतं किलेसावरणाभावं पस्सति लोकियसम्मादिट्ठिट्ठानदस्सनतो नियतमिच्छादिट्ठिट्ठानाभावदस्सनतो च. अथ नेसं कम्मविपाकञाणेन विपाकावरणाभावं पस्सति तिहेतुकपटिसन्धिदस्सनतो. सब्बत्थगामिनिपटिपदाञाणेन कम्मावरणाभावं पस्सति आनन्तरिककम्माभावदस्सनतो. एवं अनावरणानं अनेकधातुनानाधातुञाणेन अनुकूलधम्मदेसनत्थं चरियाविसेसं पस्सति धातुवेमत्तदस्सनतो. अथ नेसं नानाधिमुत्तिकताञाणेन अधिमुत्तिं पस्सति पयोगं अनादियित्वापि अधिमुत्तिवसेन धम्मदेसनत्थं . अथेवं दिट्ठअधिमुत्तीनं यथासत्ति यथाबलं धम्मं देसेतुं इन्द्रियपरोपरियत्तञाणेन इन्द्रियपरोपरियत्तं पस्सति सद्धादीनं तिक्खमुदुभावदस्सनतो. एवं परिञ्ञातिन्द्रियपरोपरियत्तापि पनेते सचे दूरे होन्ति, अथ झानादिञाणेन झानादीसु वसीभूतत्ता इद्धिविसेसेन खिप्पं उपगच्छति. उपगन्त्वा च नेसं पुब्बेनिवासानुस्सतिञाणेन पुब्बजातिविभावनं दिब्बचक्खानुभावतो पत्तब्बेन चेतोपरियञाणेन सम्पति चित्तविसेसं पस्सन्तो आसवक्खयञाणानुभावेन आसवक्खयगामिनिया पटिपदाय विगतसम्मोहत्ता आसवक्खयाय धम्मं देसेति. तस्मा इमिनानुक्कमेन इमानि दस बलानि वुत्तानीति वेदितब्बानीति.

४५. इदानि सब्बबलानि लक्खणतो निद्दिसितुकामो केनट्ठेन सद्धाबलन्तिआदिना नयेन पुच्छं कत्वा अस्सद्धिये अकम्पियट्ठेनातिआदिना नयेन विस्सज्जनं अकासि. तत्थ हिरीयतीतिआदि पुग्गलाधिट्ठाना देसना. भावनाबलादीसु अधिट्ठानबलपरियन्तेसु ‘‘तत्था’’ति च, ‘‘तेना’’ति च, ‘‘त’’न्ति च नेक्खम्मादिकमेव सन्धाय वुत्तन्ति वेदितब्बं. तेन चित्तं एकग्गन्ति तेन समाधिना चित्तं एकग्गं होतीति वुत्तं होति. तत्थ जातेति तत्थ समथे सम्पयोगवसेन जाते, तस्मिं वा विपस्सनारम्मणं हुत्वा जाते. तत्थ सिक्खतीति तत्थ सेखबले सेखो सिक्खतीति सेखबलन्ति अत्थो. तत्थ सिक्खितत्ताति तत्थ असेखबले असेखस्स सिक्खितत्ता असेखबलं. तेन आसवा खीणाति तेन लोकियलोकुत्तरेन ञाणेन आसवा खीणाति तं ञाणं खीणासवबलं . लोकियेनापि हि ञाणेन आसवा खीणा नाम विपस्सनाय अभावे लोकुत्तरमग्गाभावतो. एवं खीणासवस्स बलन्ति खीणासवबलं. तस्स इज्झतीति इद्धिबलन्ति तस्स इद्धिमतो इज्झतीति इद्धियेव बलं इद्धिबलं. अप्पमेय्यट्ठेनाति यस्मा सावका ठानाट्ठानादीनि एकदेसेन जानन्ति, सब्बाकारेन पजाननंयेव सन्धाय ‘‘यथाभूतं पजानाती’’ति वुत्तं. किञ्चापि तीसु विज्जासु ‘‘यथाभूतं पजानाती’’ति न वुत्तं, अञ्ञत्थ पन वुत्तत्ता तासुपि वुत्तमेव होति. अञ्ञत्थाति सेसेसु सत्तसु ञाणबलेसु च अभिधम्मे (विभ. ७६०) च दससुपि बलेसु. इन्द्रियपरोपरियत्तञाणं पन सब्बथापि सावकेहि असाधारणमेव. तस्मा दसपि बलानि सावकेहि असाधारणानीति. अधिमत्तट्ठेन अतुलियट्ठेन अप्पमेय्यानि, तस्मायेव च ‘‘अप्पमेय्यट्ठेन तथागतबल’’न्ति वुत्तन्ति.

बलकथावण्णना निट्ठिता.

१०. सुञ्ञकथा

सुञ्ञकथावण्णना

४६. इदानि लोकुत्तरबलपरियोसानाय बलकथाय अनन्तरं कथिताय लोकुत्तरसुञ्ञतापरियोसानाय सुत्तन्तपुब्बङ्गमाय सुञ्ञताकथाय अपुब्बत्थानुवण्णना. सुत्तन्ते ताव अथाति वचनोपादाने निपातो. एतेन आयस्मातिआदिवचनस्स उपादानं कतं होति. खोति पदपूरणत्थे निपातो. येन भगवा तेनुपसङ्कमीति भुम्मत्थे करणवचनं. तस्मा यत्थ भगवा, तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेनेव कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. उपसङ्कमीति च गतोति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवञ्च गतो ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति.

अभिवादेत्वाति पञ्चपतिट्ठितेन वन्दित्वा. इदानि येनट्ठेन लोके अग्गपुग्गलस्स उपट्ठानं आगतो, तं पुच्छितुकामो दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि पतिट्ठपेत्वा एकमन्तं निसीदि. एकमन्तन्ति च भावनपुंसकनिद्देसो ‘‘विसमं चन्दिमसूरिया परिहरन्ती’’तिआदीसु (अ. नि. ४.७०) विय. तस्मा यथा निसिन्नो एकमन्तं निसिन्नो होति, तथा निसीदीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. निसीदीति निसज्जं कप्पेसि. पण्डिता हि देवमनुस्सा गरुट्ठानीयं उपसङ्कमित्वा आसनकुसलताय एकमन्तं निसीदन्ति, अयञ्च थेरो तेसं अञ्ञतरो, तस्मा एकमन्तं निसीदि.

कथं निसिन्नो पन एकमन्तं निसिन्नो होतीति? छ निसज्जदोसे वज्जेत्वा. सेय्यथिदं – अतिदूरं अच्चासन्नं उपरिवातं उन्नतप्पदेसं अतिसम्मुखं अतिपच्छाति. अतिदूरे निसिन्नो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्घट्टनं करोति. उपरिवाते निसिन्नो सरीरगन्धेन बाधति. उन्नतप्पदेसे निसिन्नो अगारवं पकासेति. अतिसम्मुखा निसिन्नो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा निसिन्नो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ निसज्जदोसे वज्जेत्वा निसीदि. तेन वुत्तं ‘‘एकमन्तं निसीदी’’ति. एतदवोचाति एतं अवोच.

सुञ्ञो लोको सुञ्ञो लोकोति, भन्ते, वुच्चतीति इमस्मिं सासने पटिपन्नेहि तेहि तेहि भिक्खूहि ‘‘सुञ्ञो लोको सुञ्ञो लोको’’ति कथीयतीति अत्थो. तहिं तहिं तादिसानं वचनानं बहुकत्ता तेसं सब्बेसं सङ्गण्हनत्थं आमेडितवचनं कतं. एवञ्हि वुत्ते सब्बानि तानि वचनानि सङ्गहितानि होन्ति. कित्तावताति कित्तकेन परिमाणेन. नु-इति संसयत्थे निपातो. सुञ्ञं अत्तेन वा अत्तनियेन वाति ‘‘कारको वेदको सयंवसी’’ति एवं लोकपरिकप्पितेन अत्तना च अत्ताभावतोयेव अत्तनो सन्तकेन परिक्खारेन च सुञ्ञं. सब्बं चक्खादि लोकियं धम्मजातं, तंयेव लुज्जनपलुज्जनट्ठेन लोको नाम. यस्मा च अत्ता च एत्थ नत्थि, अत्तनियञ्च एत्थ नत्थि, तस्मा सुञ्ञो लोकोति वुच्चतीति अत्थो. लोकुत्तरोपि च धम्मो अत्तत्तनियेहि सुञ्ञो एव, पुच्छानुरूपेन पन लोकियोव धम्मो वुत्तो. सुञ्ञोति च धम्मो नत्थीति वुत्तं न होति, तस्मिं धम्मे अत्तत्तनियसारस्स नत्थिभावो वुत्तो होति. लोके च ‘‘सुञ्ञं घरं, सुञ्ञो घटो’’ति वुत्ते घरस्स घटस्स च नत्थिभावो वुत्तो न होति, तस्मिं घरे घटे च अञ्ञस्स नत्थिभावो वुत्तो होति. भगवता च ‘‘इति यञ्हि खो तत्थ न होति, तेन तं सुञ्ञं समनुपस्सति. यं पन तत्थ अवसिट्ठं होति, तं सन्तं इदमत्थीति पजानाती’’ति अयमेव अत्थो वुत्तो. तथा ञायगन्थे च सद्दगन्थे च अयमेव अत्थो. इति इमस्मिं सुत्तन्ते अनत्तलक्खणमेव कथितं.

४७. सुत्तन्तनिद्देसे सुञ्ञसुञ्ञन्तिआदीनि पञ्चवीसति मातिकापदानि सुञ्ञसम्बन्धेन उद्दिसित्वा तेसं निद्देसो कतो. तत्थ मातिकाय ताव सुञ्ञसङ्खातं सुञ्ञं, न अञ्ञेन उपपदेन विसेसितन्ति सुञ्ञसुञ्ञं. असुकन्ति अनिद्दिट्ठत्ता चेत्थ सुञ्ञत्तमेव वा अपेक्खित्वा नपुंसकवचनं कतं. एवं सेसेसुपि. सङ्खारोयेव सेससङ्खारेहि सुञ्ञोति सङ्खारसुञ्ञं. जराभङ्गवसेन विरूपो परिणामो विपरिणामो, तेन विपरिणामेन सुञ्ञं विपरिणामसुञ्ञं. अग्गञ्च तं अत्तत्तनियेहि, सब्बसङ्खारेहि वा सुञ्ञञ्चाति अग्गसुञ्ञं. लक्खणमेव सेसलक्खणेहि सुञ्ञन्ति लक्खणसुञ्ञं. नेक्खम्मादिना विक्खम्भनेन सुञ्ञं. विक्खम्भनसुञ्ञं. तदङ्गसुञ्ञादीसुपि चतूसु एसेव नयो. अज्झत्तञ्च तं अत्तत्तनियादीहि सुञ्ञञ्चाति अज्झत्तसुञ्ञं. बहिद्धा च तं अत्तत्तनियादीहि सुञ्ञञ्चाति बहिद्धासुञ्ञं. तदुभयं अत्तत्तनियादीहि सुञ्ञन्ति दुभतोसुञ्ञं. समानो भागो एतस्साति सभागं, सभागञ्च तं अत्तत्तनियादीहि सुञ्ञञ्चाति सभागसुञ्ञं, सदिससुञ्ञन्ति अत्थो. विगतं सभागं विसभागं, विसभागञ्च तं अत्तत्तनियादीहि सुञ्ञञ्चाति विसभागसुञ्ञं, विसदिससुञ्ञन्ति अत्थो. केसुचि पोत्थकेसु सभागसुञ्ञं विसभागसुञ्ञं निस्सरणसुञ्ञानन्तरं लिखितं. नेक्खम्मादिएसना कामच्छन्दादिना सुञ्ञाति एसनासुञ्ञं. परिग्गहसुञ्ञादीसु तीसुपि एसेव नयो. एकारम्मणे पतिट्ठितत्ता नानारम्मणविक्खेपाभावतो एकत्तञ्च तं नानत्तेन सुञ्ञञ्चाति एकत्तसुञ्ञं. तब्बिपरीतेन नानत्तञ्च तं एकत्तेन सुञ्ञञ्चाति नानत्तसुञ्ञं. नेक्खम्मादिखन्ति कामच्छन्दादिना सुञ्ञाति खन्तिसुञ्ञं. अधिट्ठानसुञ्ञे परियोगाहनसुञ्ञे च एसेव नयो. परियोगहनसुञ्ञन्तिपि पाठो. सम्पजानस्साति सम्पजञ्ञेन समन्नागतस्स परिनिब्बायन्तस्स अरहतो. पवत्तपरियादानन्ति अनुपादापरिनिब्बानं. सब्बसुञ्ञतानन्ति सब्बसुञ्ञानं. परमत्थसुञ्ञन्ति सब्बसङ्खाराभावतो उत्तमत्थभूतं सुञ्ञं.

४८. मातिकानिद्देसे निच्चेन वाति भङ्गं अतिक्कमित्वा पवत्तमानस्स कस्सचि निच्चस्स अभावतो निच्चेन च सुञ्ञं. धुवेन वाति विज्जमानकालेपि पच्चयायत्तवुत्तिताय थिरस्स कस्सचि अभावतो धुवेन च सुञ्ञं. सस्सतेन वाति अब्बोच्छिन्नस्स सब्बकाले विज्जमानस्स कस्सचि अभावतो सस्सतेन च सुञ्ञं. अविपरिणामधम्मेन वाति जराभङ्गवसेन अविपरिणामपकतिकस्स कस्सचि अभावतो अविपरिणामधम्मेन च सुञ्ञं. सुत्तन्ते अत्तसुञ्ञताय एव वुत्तायपि निच्चसुञ्ञतञ्च सुखसुञ्ञतञ्च दस्सेतुं इध निच्चेन वातिआदीनिपि वुत्तानि. अनिच्चस्सेव हि पीळायोगेन दुक्खत्ता निच्चसुञ्ञताय वुत्ताय सुखसुञ्ञतापि वुत्ताव होति. रूपादयो पनेत्थ छ विसया, चक्खुविञ्ञाणादीनि छ विञ्ञाणानि, चक्खुसम्फस्सादयो छ फस्सा, चक्खुसम्फस्सजा वेदनादयो छ वेदना छ सङ्खित्ताति वेदितब्बं.

पुञ्ञाभिसङ्खारोतिआदीसु पुनाति अत्तनो कारकं, पूरेति चस्स अज्झासयं, पुज्जञ्च भवं निब्बत्तेतीति पुञ्ञं, अभिसङ्खरोति विपाकं कटत्तारूपञ्चाति अभिसङ्खारो, पुञ्ञं अभिसङ्खारो पुञ्ञाभिसङ्खारो. पुञ्ञपटिपक्खतो अपुञ्ञं अभिसङ्खारो अपुञ्ञाभिसङ्खारो. न इञ्जं अनेञ्जं, अनेञ्जं भवं अभिसङ्खरोतीति आनेञ्जाभिसङ्खारो. पुञ्ञाभिसङ्खारो दानसीलभावनावसेन पवत्ता अट्ठ कामावचरकुसलचेतना, भावनावसेनेव पवत्ता पञ्च रूपावचरकुसलचेतनाति तेरस चेतना होन्ति, अपुञ्ञाभिसङ्खारो पाणातिपातादिवसेन पवत्ता द्वादस अकुसलचेतना, आनेञ्जाभिसङ्खारो भावनावसेनेव पवत्ता चतस्सो अरूपावचरचेतनाति तयोपि सङ्खारा एकूनतिंस चेतना होन्ति. कायसङ्खारोतिआदीसु कायतो वा पवत्तो, कायस्स वा सङ्खारोति कायसङ्खारो. वचीसङ्खारचित्तसङ्खारेसुपि एसेव नयो. अयं तिको कम्मायूहनक्खणे पुञ्ञाभिसङ्खारादीनं द्वारतो पवत्तिदस्सनत्थं वुत्तो. कायविञ्ञत्तिं समुट्ठापेत्वा हि कायद्वारतो पवत्ता अट्ठ कामावचरकुसलचेतना, द्वादस अकुसलचेतना, अभिञ्ञाचेतना चाति एकवीसति चेतना कायसङ्खारो नाम, ता एव च वचीविञ्ञत्तिं समुट्ठापेत्वा वचीद्वारतो पवत्ता वचीसङ्खारो नाम, मनोद्वारे पवत्ता पन सब्बापि एकूनतिंस चेतना चित्तसङ्खारो नाम. अतीता सङ्खारातिआदीसु सब्बेपि सङ्खतधम्मा सकक्खणं पत्वा निरुद्धा अतीता सङ्खारा, सकक्खणं अप्पत्ता अनागता सङ्खारा, सकक्खणं पत्ता पच्चुप्पन्ना सङ्खाराति.

विपरिणामसुञ्ञे पच्चुप्पन्नं दस्सेत्वा तस्स तस्स विपरिणामो सुखेन वत्तुं सक्काति पठमं पच्चुप्पन्नधम्मा दस्सिता. तत्थ जातं रूपन्ति पच्चुप्पन्नं रूपं. सभावेन सुञ्ञन्ति एत्थ सयं भावो सभावो, सयमेव उप्पादोति अत्थो. सतो वा भावो सभावो, अत्ततोयेव उप्पादोति अत्थो. पच्चयायत्तवुत्तित्ता पच्चयं विना सयमेव भावो, अत्ततो एव वा भावो एतस्मिं नत्थीति सभावेन सुञ्ञं, सयमेव भावेन, अत्ततो एव वा भावेन सुञ्ञन्ति वुत्तं होति. अथ वा सकस्स भावो सभावो. पथवीधातुआदीसु हि अनेकेसु रूपारूपधम्मेसु एकेको धम्मो परं उपादाय सको नाम. भावोति च धम्मपरियायवचनमेतं. एकस्स च धम्मस्स अञ्ञो भावसङ्खातो धम्मो नत्थि, तस्मा सकस्स अञ्ञेन भावेन सुञ्ञं, सको अञ्ञेन भावेन सुञ्ञोति अत्थो. तेन एकस्स धम्मस्स एकसभावता वुत्ता होति. अथ वा सभावेन सुञ्ञन्ति सुञ्ञसभावेनेव सुञ्ञं. किं वुत्तं होति? सुञ्ञसुञ्ञताय एव सुञ्ञं, न अञ्ञाहि परियायसुञ्ञताहि सुञ्ञन्ति वुत्तं होति.

सचे पन केचि वदेय्युं ‘‘सको भावो सभावो, तेन सभावेन सुञ्ञ’’न्ति. किं वुत्तं होति? भावोति धम्मो, सो परं उपादाय सपदेन विसेसितो सभावो नाम होति. धम्मस्स कस्सचि अविज्जमानत्ता ‘‘जातं रूपं सभावेन सुञ्ञ’’न्ति रूपस्स अविज्जमानता वुत्ता होतीति. एवं सति ‘‘जातं रूप’’न्तिवचनेन विरुज्झति. न हि उप्पादरहितं जातं नाम होति. निब्बानञ्हि उप्पादरहितं, तं जातं नाम न होति, जातिजरामरणानि च उप्पादरहितानि जातानि नाम न होन्ति. तेनेवेत्थ ‘‘जाता जाति सभावेन सुञ्ञा , जातं जरामरणं सभावेन सुञ्ञ’’न्ति एवं अनुद्धरित्वा भवमेव अवसानं कत्वा निद्दिट्ठं. यदि उप्पादरहितस्सापि ‘‘जात’’न्तिवचनं युज्जेय्य, ‘‘जाता जाति, जातं जरामरण’’न्ति वत्तब्बं भवेय्य. यस्मा उप्पादरहितेसु जातिजरामरणेसु ‘‘जात’’न्तिवचनं न वुत्तं, तस्मा ‘‘सभावेन सुञ्ञं अविज्जमान’’न्ति वचनं अविज्जमानस्स उप्पादरहितत्ता ‘‘जात’’न्तिवचनेन विरुज्झति. अविज्जमानस्स च ‘‘सुञ्ञ’’न्तिवचनं हेट्ठा वुत्तेन लोकवचनेन च भगवतो वचनेन च ञायसद्दगन्थवचनेन च विरुज्झति, अनेकाहि च युत्तीहि विरुज्झति, तस्मा तं वचनं कचवरमिव छड्डितब्बं. ‘‘यं, भिक्खवे, अत्थिसम्मतं लोके पण्डितानं, अहम्पि तं अत्थीति वदामि. यं, भिक्खवे, नत्थिसम्मतं लोके पण्डितानं, अहम्पि तं नत्थीति वदामि. किञ्च, भिक्खवे, अत्थिसम्मतं लोके पण्डितानं, यमहं अत्थीति वदामि? रूपं, भिक्खवे, अनिच्चं दुक्खं विपरिणामधम्मं अत्थिसम्मतं लोके पण्डितानं, अहम्पि तं अत्थीति वदामी’’तिआदीहि (सं. नि. ३.९४) अनेकेहि बुद्धवचनप्पमाणेहि अनेकाहि च युत्तीहि धम्मा सकक्खणे विज्जमाना एवाति निट्ठमेत्थ गन्तब्बं.

विगतं रूपन्ति उप्पज्जित्वा भङ्गं पत्वा निरुद्धं अतीतं रूपं. विपरिणतञ्चेव सुञ्ञञ्चाति जराभङ्गवसेन विरूपं परिणामं पत्तञ्च वत्तमानस्सेव विपरिणामसब्भावतो अतीतस्स विपरिणामाभावतो तेन विपरिणामेन सुञ्ञञ्चाति अत्थो. जाता वेदनातिआदीसुपि एसेव नयो. जातिजरामरणं पन अनिप्फन्नत्ता सकभावेन अनुपलब्भनीयतो इध न युज्जति, तस्मा ‘‘जाता जाति, जातं जरामरण’’न्तिआदिके द्वे नये पहाय भवादिकमेव नयं परियोसानं कत्वा ठपितं.

अग्गन्ति अग्गे भवं. सेट्ठन्ति अतिविय पसंसनीयं. विसिट्ठन्ति अतिसयभूतं. विसेट्ठन्तिपि पाठो. तिधापि पसत्थं निब्बानं सम्मापटिपदाय पटिपज्जितब्बतो पदं नाम. यदिदन्ति यं इदं. इदानि वत्तब्बं निब्बानं निदस्सेति. यस्मा निब्बानं आगम्म सब्बसङ्खारानं समथो होति, खन्धूपधिकिलेसूपधिअभिसङ्खारूपधिकामगुणूपधिसङ्खातानं उपधीनं पटिनिस्सग्गो होति, तण्हानं खयो विरागो निरोधो च होति, तस्मा सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गोतण्हक्खयो विरागो निरोधोति वुच्चति. निब्बानन्ति सभावलक्खणेन निगमितं.

लक्खणेसु हि ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानि. कतमानि तीणि? इध, भिक्खवे, बालो दुच्चिन्तितचिन्ती च होति दुब्भासितभासी च दुक्कटकम्मकारी च. इमानि खो, भिक्खवे, तीणि बालस्स बाललक्खणानि बालनिमित्तानि बालापदानानी’’ति (अ. नि. ३.३; म. नि. ३.२४६) वुत्तं. पण्डितेहि बालस्स बालोति सल्लक्खणतो तिविधं बाललक्खणं. ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानि. कतमानि तीणि? इध, भिक्खवे, पण्डितो सुचिन्तितचिन्ती च होति सुभासितभासी च सुकतकम्मकारी च. इमानि खो, भिक्खवे, तीणि पण्डितस्स पण्डितलक्खणानि पण्डितनिमित्तानि पण्डितापदानानी’’ति (अ. नि. ३.३; म. नि. ३.२५३) वुत्तं. पण्डितेहि पण्डितस्स पण्डितोति सल्लक्खणतो तिविधं पण्डितलक्खणं.

‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि? उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. इमानि खो, भिक्खवे, तीणि सङ्खतस्स सङ्खतलक्खणानी’’ति (अ. नि. ३.४७-४८) वुत्तं. उप्पादो एव सङ्खतमिति लक्खणन्ति सङ्खतलक्खणं. एवमितरद्वयेपि अत्थो वेदितब्बो. इमिना उप्पादक्खणे सेसद्विन्नं, ठितिक्खणे सेसद्विन्नं, भङ्गक्खणे च सेसद्विन्नं अभावो दस्सितो. यं पनेत्थ पेय्यालमुखेन जातिया च जरामरणस्स च उप्पादादिलक्खणं वुत्तं, तं विपरिणामसुञ्ञताय जातिजरामरणानि हित्वा भवपरियोसानस्सेव नयस्स वचनेन च उप्पादादीनं उप्पादादिअवचनसमयेन च विरुज्झति. लक्खणसोते पतितत्ता पन सोतपतितं कत्वा लिखितन्ति वेदितब्बं. यथा च अभिधम्मे (ध. स. ५६२-५६५) अहेतुकविपाकमनोधातुमनोविञ्ञाणधातूनं सङ्गहवारे लब्भमानम्पि झानङ्गं पञ्चविञ्ञाणसोते पतित्वा गतन्ति न उद्धटन्ति वुत्तं, एवमिधापि सोतपतितता वेदितब्बा. अथ वा जातिजरामरणवन्तानं सङ्खारानं उप्पादादयो ‘‘जातिजरामरणं अनिच्चतो’’तिआदीसु (पटि. म. १.७३; २.४) विय तेसं विय कत्वा वुत्तन्ति वेदितब्बं.

नेक्खम्मेनकामच्छन्दो विक्खम्भितो चेव सुञ्ञो चाति कामच्छन्दो नेक्खम्मेन विक्खम्भितो चेव नेक्खम्मस्स तत्थ अभावतो तेनेव विक्खम्भनसङ्खातेन नेक्खम्मेन सुञ्ञो च. एवं सेसेसुपि योजना कातब्बा. तदङ्गप्पहानसमुच्छेदप्पहानेसुपि चेत्थ तदङ्गवसेन च समुच्छेदवसेन च पहीनं दूरीकतमेव होतीति इमिना दूरीकरणट्ठेन विक्खम्भनं वुत्तं.

नेक्खम्मेनकामच्छन्दो तदङ्गसुञ्ञोति नेक्खम्मेन पहीनो कामच्छन्दो तेन नेक्खम्मसङ्खातेन अङ्गेन सुञ्ञो. अथ वा यो कोचि कामच्छन्दो नेक्खम्मस्स तत्थ अभावतो नेक्खम्मेन तेन अङ्गेन सुञ्ञो. एवं सेसेसुपि योजना कातब्बा. तस्स तस्स अङ्गस्स तत्थ तत्थ अभावमत्तेनेव चेत्थ उपचारप्पनाझानवसेन च विपस्सनावसेन च तदङ्गसुञ्ञता निद्दिट्ठा. पहानदीपकस्स वचनस्स अभावेन पन विवट्टनानुपस्सनंयेव परियोसानं कत्वा विपस्सना निद्दिट्ठा, चत्तारो मग्गा न निद्दिट्ठा. नेक्खम्मेन कामच्छन्दो समुच्छिन्नो चेव सुञ्ञो चातिआदीसु विक्खम्भने वुत्तनयेनेव अत्थो वेदितब्बो. तदङ्गविक्खम्भनवसेन पहीनानिपि चेत्थ समुदाचाराभावतो समुच्छिन्नानि नाम होन्तीति इमिना परियायेन समुच्छेदो वुत्तो, तंतंसमुच्छेदकिच्चसाधनवसेन वा मग्गसम्पयुत्तनेक्खम्मादिवसेन वुत्तन्तिपि वेदितब्बं. पटिप्पस्सद्धिनिस्सरणसुञ्ञेसु च इध वुत्तनयेनेव अत्थो वेदितब्बो. तदङ्गविक्खम्भनसमुच्छेदपहानेसु पनेत्थ पटिप्पस्सद्धिमत्तत्तं निस्सटमत्तत्तञ्च गहेत्वा वुत्तं. पञ्चसुपि एतेसु सुञ्ञेसु नेक्खम्मादीनियेव विक्खम्भनतदङ्गसमुच्छेदपटिप्पस्सद्धिनिस्सरणनामेन वुत्तानि. अज्झत्तन्ति अज्झत्तभूतं. बहिद्धाति बहिद्धाभूतं. दुभतोसुञ्ञन्ति उभयसुञ्ञं. पच्चत्तादीसुपि हि तो-इतिवचनं होतियेव.

छ अज्झत्तिकायतनादीनि छअज्झत्तिकायतनादीनं भावेन सभागानि. परेहि विसभागानि. विञ्ञाणकायातिआदीसु चेत्थ कायवचनेन विञ्ञाणादीनियेव वुत्तानि. नेक्खम्मेसनादीसु नेक्खम्मादीनियेव तदत्थिकेहि विञ्ञूहि एसीयन्तीति एसना. अथ वा पुब्बभागे नेक्खम्मादीनं एसनापि कामच्छन्दादीहि सुञ्ञा, किं पन नेक्खम्मादीनीतिपि वुत्तं होति? परिग्गहादीसु नेक्खम्मादीनियेव पुब्बभागे एसितानि अपरभागे परिग्गय्हन्तीति परिग्गहोति, परिग्गहितानि पत्तिवसेन पटिलब्भन्तीति पटिलाभोति, पटिलद्धानि ञाणवसेन पटिविज्झीयन्तीति पटिवेधोति च वुत्तानि. एकत्तसुञ्ञञ्च नानत्तसुञ्ञञ्च सकिंयेव पुच्छित्वा एकत्तसुञ्ञं विस्सज्जेत्वा नानत्तसुञ्ञं अविस्सज्जेत्वाव सकिं निगमनं कतं. कस्मा न विस्सज्जितन्ति चे? वुत्तपरियायेनेवेत्थ योजना ञायतीति न विस्सज्जितन्ति वेदितब्बं. अयं पनेत्थ योजना – नेक्खम्मं एकत्तं, कामच्छन्दो नानत्तं, कामच्छन्दो नानत्तं, नेक्खम्मेकत्तेन सुञ्ञन्ति. एवं सेसेसुपि योजना वेदितब्बा.

खन्तिआदीसु नेक्खम्मादीनियेव खमनतो रुच्चनतो खन्तीति, रोचितानियेव पविसित्वा तिट्ठनतो अधिट्ठानन्ति, पविसित्वा ठितानं यथारुचिमेव सेवनतो परियोगाहनन्ति च वुत्तानि. इधसम्पजानोतिआदिको परमत्थसुञ्ञनिद्देसो परिनिब्बानञाणनिद्देसे वण्णितोयेव.

इमेसु च सब्बेसु सुञ्ञेसु सङ्खारसुञ्ञं विपरिणामसुञ्ञं लक्खणसुञ्ञञ्च यथावुत्तानं धम्मानं अञ्ञमञ्ञअसम्मिस्सतादस्सनत्थं. यत्थ पन अकुसलपक्खिकानं कुसलपक्खिकेन सुञ्ञता वुत्ता, तेन अकुसले आदीनवदस्सनत्थं. यत्थ पन कुसलपक्खिकानं अकुसलपक्खिकेन सुञ्ञता वुत्ता, तेन कुसले आनिसंसदस्सनत्थं. यत्थ अत्तत्तनियादीहि सुञ्ञता वुत्ता, तं सब्बसङ्खारेसु निब्बिदाजननत्थं. अग्गसुञ्ञं परमत्थसुञ्ञञ्च निब्बाने उस्साहजननत्थं वुत्तन्ति वेदितब्बं.

तेसु अग्गसुञ्ञञ्च परमत्थसुञ्ञञ्चाति द्वे सुञ्ञानि अत्थतो एकमेव निब्बानं अग्गपरमत्थवसेन सउपादिसेसअनुपादिसेसवसेन च द्विधा कत्वा वुत्तं. तानि द्वे अत्तत्तनियसुञ्ञतो सङ्खारसुञ्ञतो च सभागानि. ‘‘सुञ्ञसुञ्ञं अज्झत्तसुञ्ञं बहिद्धासुञ्ञं दुभतोसुञ्ञं सभागसुञ्ञं विसभागसुञ्ञ’’न्ति इमानि छ सुञ्ञानि सुञ्ञसुञ्ञमेव होति. अज्झत्तादिभेदतो पन छधा वुत्तानि. तानि छ च अत्तत्तनियादिसुञ्ञतो सभागानि. सङ्खारविपरिणामलक्खणसुञ्ञानि, विक्खम्भनतदङ्गसमुच्छेदपटिप्पस्सद्धिनिस्सरणसुञ्ञानि, एसनापरिग्गहपटिलाभपटिवेधसुञ्ञानि, एकत्तनानत्तसुञ्ञानि, खन्तिअधिट्ठानपरियोगाहनसुञ्ञानि चाति सत्तरस सुञ्ञानि अत्तनि अविज्जमानेहि तेहि तेहि धम्मेहि सुञ्ञत्ता अविज्जमानानं वसेन विसुं विसुं वुत्तानि. सङ्खारविपरिणामलक्खणसुञ्ञानि पन इतरेन इतरेन असम्मिस्सवसेन सभागानि, विक्खम्भनादीनि पञ्च कुसलपक्खेन सुञ्ञत्ता सभागानि, एसनादीनि चत्तारि, खन्तिआदीनि च तीणि अकुसलपक्खेन सुञ्ञत्ता सभागानि, एकत्तनानत्तसुञ्ञानि अञ्ञमञ्ञपटिपक्खवसेन सभागानि.

सब्बे धम्मा समासेन, तिधा द्वेधा तथेकधा;

सुञ्ञाति सुञ्ञत्थविदू, वण्णयन्तीध सासने.

कथं? सब्बे ताव लोकिया धम्मा धुवसुभसुखअत्तविरहितत्ता धुवसुभसुखअत्तसुञ्ञा. मग्गफलधम्मा धुवसुखत्तविरहितत्ता धुवसुखत्तसुञ्ञा. अनिच्चत्तायेव सुखेन सुञ्ञा. अनासवत्ता न सुभेन सुञ्ञा. निब्बानधम्मो अत्तस्सेव अभावतो अत्तसुञ्ञो. लोकियलोकुत्तरा पन सब्बेपि सङ्खता धम्मा सत्तस्स कस्सचि अभावतो सत्तसुञ्ञा. असङ्खतो निब्बानधम्मो तेसं सङ्खारानम्पि अभावतो सङ्खारसुञ्ञो. सङ्खतासङ्खता पन सब्बेपि धम्मा अत्तसङ्खातस्स पुग्गलस्स अभावतो अत्तसुञ्ञाति.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्गअट्ठकथाय

सुञ्ञकथावण्णना निट्ठिता.

युगनद्धवग्गवण्णना निट्ठिता.

निट्ठिता च मज्झिमवग्गस्स अपुब्बत्थानुवण्णना.