📜
१. महापञ्ञाकथा
महापञ्ञाकथावण्णना
१. इदानि ¶ ¶ विसेसतो पञ्ञापदट्ठानभूताय सुञ्ञकथाय अनन्तरं कथिताय पञ्ञाकथाय अपुब्बत्थानुवण्णना. तत्थ आदितो ताव सत्तसु अनुपस्सनासु एकेकमूलका सत्त पञ्ञा पुच्छापुब्बङ्गमं कत्वा निद्दिट्ठा, पुन सत्तानुपस्सनामूलका एकेकुत्तरमूलका च तिस्सो पञ्ञा पुच्छं अकत्वाव निद्दिट्ठा, एवमादितो दसपञ्ञापारिपूरी निद्दिट्ठा. तत्थ अनिच्चानुपस्सना ताव यस्मा अनिच्चतो दिट्ठेसु सङ्खारेसु ‘‘यदनिच्चं, तं दुक्ख’’न्ति दुक्खतो च ‘‘यं दुक्खं, तदनत्ता’’ति अनत्ततो च जवति, तस्मा सा भाविता बहुलीकता जवनपञ्ञं परिपूरेति. सा हि सकविसयेसु जवतीति जवना, जवना च सा पञ्ञा चाति जवनपञ्ञा. दुक्खानुपस्सना समाधिन्द्रियनिस्सितत्ता बलवती हुत्वा पणिधिं निब्बिज्झति पदालेति, तस्मा निब्बेधिकपञ्ञं परिपूरेति. सा हि निब्बिज्झतीति निब्बेधिका, निब्बेधिका च सा पञ्ञा चाति निब्बेधिकपञ्ञा. अनत्तानुपस्सना सुञ्ञतादस्सनेन वुद्धिप्पत्तिया महत्तप्पत्तत्ता महापञ्ञं परिपूरेति. सा हि वुद्धिप्पत्तत्ता महती च सा पञ्ञा चाति महापञ्ञा. निब्बिदानुपस्सना यस्मा तिस्सन्नंयेव अनुपस्सनानं पुरिमतोपि आसेवनाय बलप्पत्तावत्थत्ता सब्बसङ्खारेसु निब्बिन्दनसमत्था हुत्वा तिक्खा होति, तस्मा तिक्खपञ्ञं परिपूरेति. विरागानुपस्सनापि यस्मा तिस्सन्नंयेव अनुपस्सनानं पुरिमतोपि आसेवनाबलप्पत्तानं वुद्धतरावत्थत्ता सब्बसङ्खारेहि विरज्जनसमत्था हुत्वा विपुला होति, तस्मा विपुलपञ्ञं परिपूरेति.
निरोधानुपस्सनापि यस्मा तिस्सन्नंयेव अनुपस्सनानं पुरिमतोपि आसेवनाबलप्पत्तानं वुद्धतरावत्थत्ता वयलक्खणवसेन सब्बसङ्खारानं निरोधदस्सनसमत्था हुत्वा गम्भीरा होति, तस्मा गम्भीरपञ्ञं परिपूरेति. निरोधो हि उत्तानपञ्ञेहि अलब्भनेय्यपतिट्ठत्ता गम्भीरो, तस्मिं ¶ गम्भीरे गाधप्पत्ता पञ्ञापि गम्भीरा. पटिनिस्सग्गानुपस्सनापि यस्मा तिस्सन्नंयेव अनुपस्सनानं पुरिमतोपि आसेवनाबलप्पत्तानं वुद्धतरावत्थत्ता वयलक्खणवसेन सब्बसङ्खारपटिनिस्सज्जनसमत्था ¶ हुत्वा असामन्ता होति, वुद्धिपरियन्तप्पत्तत्ता छहि पञ्ञाहि दूरे होतीति अत्थो. तस्मा ¶ सयं असामन्तत्ता असामन्तपञ्ञं परिपूरेति. सा हि हेट्ठिमपञ्ञाहि दूरत्ता असामन्ता, असमीपा वा पञ्ञाति असामन्तपञ्ञा. पण्डिच्चं परिपूरेन्तीति पण्डितभावं परिपूरेन्ति. यस्मा यथावुत्ता सत्त पञ्ञा परिपुण्णा भावेत्वा पण्डितलक्खणप्पत्तो सिखप्पत्तवुट्ठानगामिनिविपस्सनासङ्खातेहि सङ्खारुपेक्खानुलोमगोत्रभुञाणेहि पण्डितो हुत्वा पण्डिच्चेन समन्नागतो होति, तस्मा ‘‘पण्डिच्चं परिपूरेन्ती’’ति वुत्तं.
अट्ठ पञ्ञाति पण्डिच्चसङ्खाताय पञ्ञाय सह सब्बा अट्ठ पञ्ञा. पुथुपञ्ञं परिपूरेन्तीति यस्मा तेन पण्डिच्चेन समन्नागतो हुत्वा सो पण्डितो गोत्रभुञाणानन्तरं निब्बानं आरम्मणं कत्वा लोकुत्तरभावप्पत्तिया लोकियतो पुथुभूतत्ता विसुंभूतत्ता पुथुपञ्ञातिसङ्खातं मग्गफलपञ्ञं पापुणाति, तस्मा ‘‘अट्ठ पञ्ञा पुथुपञ्ञं परिपूरेन्ती’’ति वुत्तं.
इमा नव पञ्ञातिआदीसु तस्सेव कमेन अधिगतमग्गफलस्स अरियपुग्गलस्स पणीतलोकुत्तरधम्मोपयोगेन पणीतचित्तसन्तानत्ता पहट्ठाकारेनेव च पवत्तमानचित्तसन्तानस्स फलानन्तरं ओतिण्णभवङ्गतो वुट्ठितस्स मग्गपच्चवेक्खणा, ततो च भवङ्गं ओतरित्वा वुट्ठितस्स फलपच्चवेक्खणा, इमिनाव नयेन पहीनकिलेसपच्चवेक्खणा, अवसिट्ठकिलेसपच्चवेक्खणा, निब्बानपच्चवेक्खणाति पञ्च पच्चवेक्खणा पवत्तन्ति. तासु पच्चवेक्खणासु मग्गपच्चवेक्खणा फलपच्चवेक्खणा च पटिभानपटिसम्भिदा होति. कथं? ‘‘यंकिञ्चि पच्चयसम्भूतं निब्बानं भासितत्थो विपाको किरियाति इमे पञ्च धम्मा अत्थो’’ति अभिधम्मे पाळिं अनुगन्त्वा तदट्ठकथायं वुत्तं. निब्बानस्स च अत्थत्ता तदारम्मणं मग्गफलञाणं ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७१८; पटि. म. १.११०) वचनतो अत्थपटिसम्भिदा होति. तस्स अत्थपटिसम्भिदाभूतस्स मग्गफलञाणस्स पच्चवेक्खणञाणं ‘‘ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति वचनतो पटिभानपटिसम्भिदा होति. सा च पच्चवेक्खणपञ्ञा हासाकारेन पवत्तमानचित्तसन्तानस्स हासपञ्ञा नाम होति. तस्मा नव पञ्ञा हासपञ्ञं परिपूरेन्तीति च हासपञ्ञा पटिभानपटिसम्भिदाति च वुत्तं. सब्बप्पकारापि पञ्ञा तस्स तस्स अत्थस्स पाकटकरणसङ्खातेन पञ्ञापनट्ठेन पञ्ञा, तेन तेन वा पकारेन धम्मे जानातीति पञ्ञा.
तस्साति ¶ ¶ तस्स वुत्तप्पकारस्स अरियपुग्गलस्स. करणत्थे सामिवचनं. अत्थववत्थानतोति यथावुत्तस्स पञ्चविधस्स अत्थस्स ववत्थापनवसेन. वुत्तम्पि चेतं समणकरणीयकथायं ¶ ‘‘हेतुफलं निब्बानं वचनत्थो अथ विपाकं किरियाति अत्थे पञ्च पभेदे पठमन्तपभेदगतं ञाण’’न्ति. अधिगता होतीति पटिलद्धा होति. सायेव पटिलाभसच्छिकिरियाय सच्छिकता. पटिलाभफस्सेनेव फस्सिता पञ्ञाय. धम्मववत्थानतोति ‘‘यो कोचि फलनिब्बत्तको हेतु अरियमग्गो भासितं कुसलं अकुसलन्ति इमे पञ्च धम्मा धम्मो’’ति अभिधम्मे पाळियानुसारेन वुत्तानं पञ्चन्नं धम्मानं ववत्थापनवसेन. वुत्तम्पि चेतं समणकरणीयकथायं ‘‘हेतु अरियमग्गो वचनं कुसलञ्च अकुसलञ्चाति धम्मे पञ्च पभेदे दुतियन्तपभेदगतं ञाण’’न्ति. निरुत्तिववत्थानतोति तेसं तेसं अत्थधम्मानं अनुरूपनिरुत्तीनं ववत्थापनवसेन. पटिभानववत्थानतोति पटिभानसङ्खातानं तिण्णं पटिसम्भिदाञाणानं ववत्थापनवसेन. तस्सिमाति निगमनवचनमेतं.
२. एवं सब्बसङ्गाहकवसेन अनुपस्सनानं विसेसं दस्सेत्वा इदानि वत्थुभेदवसेन दस्सेन्तो रूपे अनिच्चानुपस्सनातिआदिमाह. तं हेट्ठा वुत्तत्थमेव. पुन रूपादीसुयेव अतीतानागतपच्चुप्पन्नवसेन जवनपञ्ञं दस्सेतुकामो केवलं रूपादिवसेन च अतीतानागतपच्चुप्पन्नरूपादिवसेन च पुच्छं कत्वा पुच्छाकमेनेव विस्सज्जनं अकासि. तत्थ सुद्धरूपादिविस्सज्जनेसु पठमं निद्दिट्ठा एव पञ्ञा अतीतानागतपच्चुप्पन्नमूलकेसु सब्बविस्सज्जनेसु तेसु अतीतादीसु जवनवसेन जवनपञ्ञाति निद्दिट्ठा.
३. पुन अनेकसुत्तन्तपुब्बङ्गमं पञ्ञापभेदं दस्सेतुकामो पठमं ताव सुत्तन्ते उद्दिसि. तत्थ सप्पुरिससंसेवोति हेट्ठा वुत्तप्पकारानं सप्पुरिसानं भजनं. सद्धम्मस्सवनन्ति तेसं सप्पुरिसानं सन्तिके सीलादिपटिपत्तिदीपकस्स सद्धम्मवचनस्स सवनं. योनिसोमनसिकारोति सुतानं धम्मानं अत्थूपपरिक्खणवसेन उपायेन मनसिकारो. धम्मानुधम्मपटिपत्तीति लोकुत्तरधम्मे अनुगतस्स सीलादिपटिपदाधम्मस्स पटिपज्जनं. पञ्ञापटिलाभाय ¶ पञ्ञावुद्धिया पञ्ञावेपुल्लाय पञ्ञाबाहुल्लायाति इमानि चत्तारि पञ्ञावसेन भाववचनानि. सेसानि द्वादस पुग्गलवसेन भाववचनानि.
१. सोळसपञ्ञानिद्देसवण्णना
४. सुत्तन्तनिद्देसे ¶ छन्नं अभिञ्ञाञाणानन्ति इद्धिविधदिब्बसोतचेतोपरियपुब्बेनिवासदिब्बचक्खुआसवानं खयञाणानं. तेसत्ततीनं ञाणानन्ति ञाणकथाय निद्दिट्ठानं सावकसाधारणानं ञाणानं. सत्तसत्ततीनं ञाणानन्ति एत्थ –
‘‘सत्तसत्तरि ¶ वो, भिक्खवे, ञाणवत्थूनि देसेस्सामि, तं सुणाथ साधुकं मनसि करोथ, भासिस्सामीति. कतमानि, भिक्खवे, सत्तसत्तरि ञाणवत्थूनि? जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अतीतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं, अनागतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. यम्पिस्स तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं. भवपच्चया जातीति ञाणं…पे… उपादानपच्चया भवोति ञाणं… तण्हापच्चया उपादानन्ति ञाणं… वेदनापच्चया तण्हाति ञाणं… फस्सपच्चया वेदनाति ञाणं… सळायतनपच्चया फस्सोति ञाणं… नामरूपपच्चया सळायतनन्ति ञाणं… विञ्ञाणपच्चया नामरूपन्ति ञाणं… सङ्खारपच्चया विञ्ञाणन्ति ञाणं… अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं. अतीतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं, अनागतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं. यम्पिस्स तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं. इमानि वुच्चन्ति, भिक्खवे, सत्तसत्तरि ञाणवत्थूनी’’ति (सं. नि. २.३४) –
एवं ¶ भगवता निदानवग्गे वुत्तानि सत्तसत्तति ञाणानि. ‘‘जरामरणे ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाण’’न्ति (सं. नि. २.३३) इमिना नयेन एकादससु अङ्गेसु चत्तारि चत्तारि कत्वा वुत्तानि चतुचत्तारीस ञाणवत्थूनि पन इध न गहितानि. उभयत्थ च ञाणानियेव हितसुखस्स वत्थूनीति ञाणवत्थूनि. लाभोतिआदीसु लाभोयेव उपसग्गेन विसेसेत्वा पटिलाभोति वुत्तो. पुन तस्सेव अत्थविवरणवसेन पत्ति सम्पत्तीति वुत्तं. फस्सनाति अधिगमवसेन फुसना. सच्छिकिरियाति पटिलाभसच्छिकिरिया. उपसम्पदाति निप्फादना.
सत्तन्नञ्च सेक्खानन्ति तिस्सो सिक्खा सिक्खन्तीति सेक्खसञ्ञितानं सोतापत्तिमग्गट्ठादीनं सत्तन्नं. पुथुज्जनकल्याणकस्स चाति निब्बानगामिनिया पटिपदाय युत्तत्ता सुन्दरट्ठेन कल्याणसञ्ञितस्स पुथुज्जनस्स. वड्ढितं वड्ढनं एतायाति वड्ढितवड्ढना. यथावुत्तानं अट्ठन्नम्पि पञ्ञानं वसेन विसेसतो च अरहतो पञ्ञावसेन पञ्ञावुद्धिया. तथा पञ्ञावेपुल्लाय. महन्ते ¶ अत्थे परिग्गण्हातीतिआदीसु पटिसम्भिदप्पत्तो अरियसावको अत्थादयो ¶ आरम्मणकरणेन परिग्गण्हाति. सब्बापि महापञ्ञा अरियसावकानंयेव. तस्सा च पञ्ञाय विसया हेट्ठा वुत्तत्था एव.
पुथुनानाखन्धेसूतिआदीसु नानासद्दो पुथुसद्दस्स अत्थवचनं. ञाणं पवत्ततीति पुथुपञ्ञाति तेसु तथावुत्तेसु खन्धादीसु ञाणं पवत्ततीति कत्वा तं ञाणं पुथुपञ्ञा नामाति अत्थो. नानापटिच्चसमुप्पादेसूति पटिच्चसमुप्पन्नानं धम्मानं वसेन पच्चयबहुत्ता वुत्तं. नानासुञ्ञतमनुपलब्भेसूति उपलब्भनं उपलब्भो, गहणन्ति अत्थो. न उपलब्भो अनुपलब्भो, अनुपलब्भानं बहुत्ता बहुवचनेन अनुपलब्भा, पञ्चवीसतिसुञ्ञतावसेन वा नानासुञ्ञतासु अत्तत्तनियादीनं अनुपलब्भा नानासुञ्ञतानुपलब्भा, तेसु. ‘‘नानासुञ्ञतानुपलब्भेसू’’ति वत्तब्बे ‘‘अदुक्खमसुखा’’तिआदीसु (ध. स. तिकमातिका २) विय म-कारो पदसन्धिवसेन वुत्तो. इमा पञ्च पञ्ञा कल्याणपुथुज्जनेहि साधारणा, नानाअत्थादीसु पञ्ञा अरियानंयेव. पुथुज्जनसाधारणे धम्मेति लोकियधम्मे. इमिना अवसानपरियायेन ¶ लोकियतो पुथुभूतनिब्बानारम्मणत्ता पुथुभूता विसुंभूता पञ्ञाति पुथुपञ्ञा नामाति वुत्तं होति.
विपुलपञ्ञा महापञ्ञानयेन वेदितब्बा. यथावुत्ते धम्मे परिग्गण्हन्तस्स गुणमहन्तताय तेसं धम्मानं परिग्गाहिकाय च पञ्ञाय महन्तता, तेसं धम्मानं सयमेव महन्तत्ता उळारत्ता धम्मानञ्च पञ्ञाय च विपुलता वेदितब्बा. गम्भीरपञ्ञा पुथुपञ्ञानयेन वेदितब्बा. ते च धम्मा ते च अनुपलब्भा सा च पञ्ञा पकतिजनेन अलब्भनेय्यपतिट्ठत्ता गम्भीरा.
यस्स पुग्गलस्साति अरियपुग्गलस्सेव. अञ्ञो कोचीति पुथुज्जनो. अभिसम्भवितुन्ति सम्पापुणितुं. अनभिसम्भवनीयोति सम्पापुणितुं असक्कुणेय्यो. अञ्ञेहीति पुथुज्जनेहेव. अट्ठमकस्साति अरहत्तफलट्ठतो पट्ठाय गणियमाने अट्ठमभूतस्स सोतापत्तिमग्गट्ठस्स. दूरेति विप्पकट्ठे. विदूरेति विसेसेन विप्पकट्ठे. सुविदूरेति सुट्ठु विसेसेन विप्पकट्ठे. न सन्तिकेति न समीपे. न सामन्ताति न समीपभागे. इमानि द्वे पटिसेधसहितानि वचनानि दूरभावस्सेव नियमनानि. उपादायाति पटिच्च. सोतापन्नस्साति सोतापत्तिफलट्ठस्स. एतेनेव तंतंमग्गपञ्ञा तंतंफलपञ्ञाय दूरेति वुत्तं होति. पच्चेकसम्बुद्धोति ¶ उपसग्गेन विसेसितं. इतरद्वयं पन सुद्धमेव आगतं.
५. ‘‘पच्चेकबुद्धस्स सदेवकस्स च लोकस्स पञ्ञा तथागतस्स पञ्ञाय दूरे’’तिआदीनि वत्वा तमेव दूरट्ठं अनेकप्पकारतो दस्सेतुकामो पञ्ञापभेदकुसलोतिआदिमाह ¶ . तत्थ पञ्ञापभेदकुसलोति अत्तनो अनन्तविकप्पे पञ्ञापभेदे छेको. पभिन्नञाणोति अनन्तप्पभेदपत्तञाणो. एतेन पञ्ञापभेदकुसलत्तेपि सति तासं पञ्ञानं अनन्तभेदत्तं दस्सेति. अधिगतपटिसम्भिदोति पटिलद्धअग्गचतुपटिसम्भिदाञाणो. चतुवेसारज्जप्पत्तोति चत्तारि विसारदभावसङ्खातानि ञाणानि पत्तो. यथाह –
‘‘सम्मासम्बुद्धस्स ते पटिजानतो ‘इमे धम्मा अनभिसम्बुद्धा’ति, तत्र वत मं समणो वा ब्राह्मणो वा देवो वा ¶ मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सह धम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि, एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. खीणासवस्स ते पटिजानतो ‘इमे आसवा अपरिक्खीणा’ति, ‘ये खो पन ते अन्तरायिका धम्मा वुत्ता, ते पटिसेवतो नालं अन्तरायाया’ति, ‘यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयाया’ति, तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सह धम्मेन पटिचोदेस्सतीति निमित्तमेतं, भिक्खवे, न समनुपस्सामि, एतमहं, भिक्खवे, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामी’’ति (अ. नि. ४.८; म. नि. १.१५०).
दसबलबलधारीति दस बलानि एतेसन्ति दसबला, दसबलानं बलानि दसबलबलानि, तानि दसबलबलानि धारयतीति दसबलबलधारी, दसबलञाणबलधारीति अत्थो. एतेहि तीहि वचनेहि अनन्तप्पभेदानं नेय्यानं पभेदमुखमत्तं दस्सितं. सोयेव पञ्ञापयोगवसेन अभिमङ्गलसम्मतट्ठेन पुरिसासभो. असन्तासट्ठेन पुरिससीहो. महन्तट्ठेन पुरिसनागो. पजाननट्ठेन पुरिसाजञ्ञो. लोककिच्चधुरवहनट्ठेन पुरिसधोरय्हो.
अथ तेजादिकं अनन्तञाणतो लद्धं गुणविसेसं दस्सेतुकामो तेसं तेजादीनं अनन्तञाणमूलकभावं दस्सेन्तो अनन्तञाणोति वत्वा अनन्ततेजोतिआदिमाह. तत्थ अनन्तञाणोति गणनवसेन च पभाववसेन च अन्तविरहितञाणो. अनन्ततेजोति वेनेय्यसन्ताने मोहतमविधमनेन अनन्तञाणतेजो. अनन्तयसोति पञ्ञागुणेहेव लोकत्तयवित्थतानन्तकित्तिघोसो. अड्ढोति पञ्ञाधनसमिद्धिया समिद्धो. महद्धनोति पञ्ञाधनवड्ढत्तेपि पभावमहत्तेन महन्तं पञ्ञाधनमस्साति महद्धनो ¶ . महाधनोतिपि पाठो. धनवाति ¶ पसंसितब्बपञ्ञाधनवत्ता निच्चयुत्तपञ्ञाधनवत्ता अतिसयभूतपञ्ञाधनवत्ता धनवा. एतेसुपि हि तीसु अत्थेसु इदं वचनं सद्दविदू इच्छन्ति.
एवं ¶ पञ्ञागुणेन भगवतो अत्तसम्पत्तिसिद्धिं दस्सेत्वा पुन पञ्ञागुणेनेव लोकहितसम्पत्तिसिद्धिं दस्सेन्तो नेतातिआदिमाह. तत्थ वेनेय्ये संसारसङ्खातभयट्ठानतो निब्बानसङ्खातखेमट्ठानं नेता. तत्थ नयनकाले एव संवरविनयपहानविनयवसेन वेनेय्ये विनेता. धम्मदेसनाकाले एव संसयच्छेदनेन अनुनेता. संसयं छिन्दित्वा पञ्ञापेतब्बं अत्थं पञ्ञापेता. तथा पञ्ञापितानं निच्छयकरणेन निज्झापेता. तथा निज्झायितस्स अत्थस्स पटिपत्तिपयोजनवसेन पेक्खेता. तथापटिपन्ने पटिपत्तिफलेन पसादेता. सो हि भगवाति एत्थ हि-कारो अनन्तरं वुत्तस्स अत्थस्स कारणोपदेसे निपातो. अनुप्पन्नस्स मग्गस्स उप्पादेताति सकसन्ताने न उप्पन्नपुब्बस्स छअसाधारणञाणहेतुभूतस्स अरियमग्गस्स बोधिमूले लोकहितत्थं सकसन्ताने उप्पादेता. असञ्जातस्स मग्गस्स सञ्जनेताति वेनेय्यसन्ताने असञ्जातपुब्बस्स सावकपारमिञाणहेतुभूतस्स अरियमग्गस्स धम्मचक्कप्पवत्तनतो पभुति यावज्जकाला वेनेय्यसन्ताने सञ्जनेता. सावकवेनेय्यानम्पि हि सन्ताने भगवतो वुत्तवचनेनेव अरियमग्गस्स सञ्जननतो भगवा सञ्जनेता नाम होति. अनक्खातस्स मग्गस्स अक्खाताति अट्ठधम्मसमन्नागतानं बुद्धभावाय कताभिनीहारानं बोधिसत्तानं बुद्धभावाय ब्याकरणं दत्वा अनक्खातपुब्बस्स पारमितामग्गस्स, ‘‘बुद्धो भविस्सती’’ति ब्याकरणमत्तेनेव वा बोधिमूले उप्पज्जितब्बस्स अरियमग्गस्स अक्खाता. अयं नयो पच्चेकबोधिसत्तब्याकरणेपि लब्भतियेव.
मग्गञ्ञूति पच्चवेक्खणावसेन अत्तना उप्पादितअरियमग्गस्स ञाता. मग्गविदूति वेनेय्यसन्ताने जनेतब्बस्स अरियमग्गस्स कुसलो. मग्गकोविदोति बोधिसत्तानं अक्खातब्बमग्गे विचक्खणो. अथ वा अभिसम्बोधिपटिपत्तिमग्गञ्ञू, पच्चेकबोधिपटिपत्तिमग्गविदू, सावकबोधिपटिपत्तिमग्गकोविदो. अथ वा ‘‘एतेन मग्गेन अतंसु पुब्बे, तरिस्सन्तियेव तरन्ति ओघ’’न्ति (सं. नि. ५.४०९) वचनतो यथायोगं अतीतानागतपच्चुप्पन्नबुद्धपच्चेकबुद्धसावकानं मग्गवसेन च सुञ्ञतानिमित्तअप्पणिहितमग्गवसेन ¶ च उग्घटितञ्ञूविपञ्चितञ्ञूनेय्यपुग्गलानं मग्गवसेन च यथाक्कमेनत्थयोजनं करोन्ति. मग्गानुगामी च पनाति भगवता गतमग्गानुगामिनो हुत्वा ¶ . एत्थ च-सद्दो हेतुअत्थे निपातो. एतेन च भगवतो मग्गुप्पादनादिगुणाधिगमाय हेतु वुत्तो होति. पन-सद्दो कतत्थे निपातो. तेन भगवता कतमग्गकरणं वुत्तं होति. पच्छा समन्नागताति पठमं गतस्स भगवतो पच्छागतसीलादिगुणेन समन्नागता. इति थेरो ‘‘अनुप्पन्नस्स मग्गस्स उप्पादेता’’तिआदीहि ¶ यस्मा सब्बेपि भगवतो सीलादयो गुणा अरहत्तमग्गमेव निस्साय आगता, तस्मा अरहत्तमग्गमेव निस्साय गुणं कथेसि.
जानं जानातीति जानितब्बं जानाति, सब्बञ्ञुताय यंकिञ्चि पञ्ञाय जानितब्बं नाम अत्थि, तं सब्बं पञ्चनेय्यपथभूतं पञ्ञाय जानातीति अत्थो. पस्सं पस्सतीति पस्सितब्बं पस्सति, सब्बदस्साविताय तंयेव नेय्यपथं चक्खुना दिट्ठं विय करोन्तो पञ्ञाचक्खुना पस्सतीति अत्थो. यथा वा एकच्चो विपरीतं गण्हन्तो जानन्तोपि न जानाति, पस्सन्तोपि न पस्सति, न एवं भगवा. भगवा पन यथासभावं गण्हन्तो जानन्तो जानातियेव, पस्सन्तो पस्सतियेव. स्वायं दस्सनपरिणायकट्ठेन चक्खुभूतो. विदिततादिअत्थेन ञाणभूतो. अविपरीतसभावट्ठेन वा परियत्तिधम्मपवत्तनतो हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति वा धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतो. अथ वा चक्खु विय भूतोति चक्खुभूतो. ञाणं विय भूतोति ञाणभूतो. धम्मो विय भूतोति धम्मभूतो. ब्रह्मा विय भूतोति ब्रह्मभूतो. स्वायं धम्मस्स वचनतो, वत्तनतो वा वत्ता. नानप्पकारेहि वचनतो, वत्तनतो वा पवत्ता. अत्थं नीहरित्वा नीहरित्वा नयनतो अत्थस्स निन्नेता. अमताधिगमाय पटिपत्तिदेसनतो, अमतप्पकासनाय वा धम्मदेसनाय अमतस्स अधिगमापनतो अमतस्स दाता. लोकुत्तरधम्मस्स उप्पादितत्ता वेनेय्यानुरूपेन यथासुखं लोकुत्तरधम्मस्स दानेन च, धम्मेसु च इस्सरोति धम्मस्सामी. तथागतपदं हेट्ठा वुत्तत्थं.
इदानि ‘‘जानं जानाती’’तिआदीहि वुत्तं गुणं सब्बञ्ञुताय विसेसेत्वा दस्सेतुकामो सब्बञ्ञुतं साधेन्तो नत्थीतिआदिमाह. एवंभूतस्स हि तस्स भगवतो पारमितापुञ्ञबलप्पभावनिप्फन्नेन अरहत्तमग्गञाणेन सब्बधम्मेसु सवासनस्स सम्मोहस्स विहतत्ता असच्छिकतं नाम नत्थि. असम्मोहतो सब्बधम्मानं ञातत्ता ¶ अञ्ञातं नाम नत्थि. तथेव ¶ च सब्बधम्मानं चक्खुना विय ञाणचक्खुना दिट्ठत्ता अदिट्ठं नाम नत्थि. ञाणेन पन पत्तत्ता अविदितं नाम नत्थि. असम्मोहसच्छिकिरियाय सच्छिकतत्ता असच्छिकतं नाम नत्थि. असम्मोहपञ्ञाय फुट्ठत्ता पञ्ञाय अफस्सितं नाम नत्थि. पच्चुप्पन्नन्ति पच्चुप्पन्नं कालं वा धम्मं वा. उपादायाति आदाय, अन्तोकत्वाति अत्थो. ‘‘उपादाया’’ति वचनेनेव कालविनिमुत्तं निब्बानम्पि गहितमेव होति. ‘‘अतीता’’दिवचनानि च ‘‘नत्थी’’तिआदिवचनेनेव घटीयन्ति, ‘‘सब्बे’’तिआदिवचनेन वा. सब्बे धम्माति सब्बसङ्खतासङ्खतधम्मपरियादानं. सब्बाकारेनाति सब्बधम्मेसु एकेकस्सेव धम्मस्स अनिच्चाकारादिसब्बाकारपरियादानं ¶ . ञाणमुखेति ञाणाभिमुखे. आपाथं आगच्छन्तीति ओसरणं उपेन्ति. ‘‘जानितब्ब’’न्तिपदं ‘‘नेय्य’’न्तिपदस्स अत्थविवरणत्थं वुत्तं.
अत्तत्थो वातिआदीसु वा-सद्दो समुच्चयत्थो. अत्तत्थोति अत्तनो अत्थो. परत्थोति परेसं तिण्णं लोकानं अत्थो. उभयत्थोति अत्तनो च परेसञ्चाति सकिंयेव उभिन्नं अत्थो. दिट्ठधम्मिकोति दिट्ठधम्मे नियुत्तो, दिट्ठधम्मप्पयोजनो वा अत्थो. सम्पराये नियुत्तो, सम्परायप्पयोजनो वा सम्परायिको. उत्तानोतिआदीसु वोहारवसेन वत्तब्बो सुखपतिट्ठत्ता उत्तानो. वोहारं अतिक्कमित्वा वत्तब्बो सुञ्ञतापटिसंयुत्तो दुक्खपतिट्ठत्ता गम्भीरो. लोकुत्तरो अच्चन्ततिरोक्खत्ता गूळ्हो. अनिच्चतादिको घनादीहि पटिच्छन्नत्ता पटिच्छन्नो. अप्पचुरवोहारेन वत्तब्बो यथारुतं अग्गहेत्वा अधिप्पायस्स नेतब्बत्ता नेय्यो. पचुरवोहारेन वत्तब्बो वचनमत्तेन अधिप्पायस्स नीतत्ता नीतो. सुपरिसुद्धसीलसमाधिविपस्सनत्थो तदङ्गविक्खम्भनवसेन वज्जविरहितत्ता अनवज्जो. किलेससमुच्छेदनतो अरियमग्गत्थो निक्किलेसो. किलेसपटिप्पस्सद्धत्ता अरियफलत्थो वोदानो. सङ्खतासङ्खतेसु अग्गधम्मत्ता निब्बानं परमत्थो. परिवत्ततीति बुद्धञाणस्स विसयभावतो अबहिभूतत्ता अन्तोबुद्धञाणे ब्यापित्वा वा समन्ता वा आलिङ्गित्वा वा विसेसेन वा वत्तति.
सब्बं कायकम्मन्तिआदीहि भगवतो ञाणमयतं दस्सेति. ञाणानुपरिवत्ततीति ञाणं अनुपरिवत्तति, ञाणविरहितं न होतीति अत्थो. अप्पटिहतन्ति निरावरणतं दस्सेति. पुन सब्बञ्ञुतं उपमाय साधेतुकामो ¶ यावतकन्तिआदिमाह. तत्थ जानितब्बन्ति नेय्यं, नेय्यपरियन्तो नेय्यावसानमस्स अत्थीति नेय्यपरियन्तिकं. असब्बञ्ञूनं पन नेय्यावसानमेव नत्थि. ञाणपरियन्तिकेपि एसेव नयो. पुरिमयमके वुत्तत्थमेव इमिना यमकेन विसेसेत्वा दस्सेति, ततिययमकेन पटिसेधवसेन नियमित्वा दस्सेति ¶ . एत्थ च नेय्यं ञाणस्स पथत्ता नेय्यपथो. अञ्ञमञ्ञपरियन्तट्ठायिनोति नेय्यञ्च ञाणञ्च खेपेत्वा ठानतो अञ्ञमञ्ञस्स परियन्ते ठानसीला. आवज्जनप्पटिबद्धाति मनोद्वारावज्जनायत्ता, आवज्जितानन्तरमेव जानातीति अत्थो. आकङ्खप्पटिबद्धाति रुचिआयत्ता, आवज्जनानन्तरं जवनञाणेन जानातीति अत्थो. इतरानि द्वे पदानि इमेसं द्विन्नं पदानं यथाक्कमेन अत्थप्पकासनत्थं वुत्तानि. बुद्धो आसयं जानातीतिआदीनि ञाणकथायं वण्णितानि. महानिद्देसे पन ‘‘भगवा आसयं जानाती’’ति (महानि. ६९) आगतं. तत्थ ‘‘बुद्धस्स भगवतो’’ति (महानि. ६९) आगतट्ठाने च इध कत्थचि ‘‘बुद्धस्सा’’ति आगतं.
अन्तमसोति ¶ उपरिमन्तेन. तिमितिमिङ्गलन्ति एत्थ तिमि नाम एका मच्छजाति, तिमिं गिलितुं समत्था ततो महन्तसरीरा तिमिङ्गला नाम एका मच्छजाति, तिमिङ्गलम्पि गिलितुं समत्था पञ्चयोजनसतिकसरीरा तिमितिमिङ्गला नाम एका मच्छजाति. इध जातिग्गहणेन एकवचनं कतन्ति वेदितब्बं. गरुळं वेनतेय्यन्ति एत्थ गरुळोति जातिवसेन नामं, वेनतेय्योति गोत्तवसेन. पदेसेति एकदेसे. सारिपुत्तसमाति सब्बबुद्धानं धम्मसेनापतित्थेरे गहेत्वा वुत्तन्ति वेदितब्बं. सेससावका हि पञ्ञाय धम्मसेनापतित्थेरेन समा नाम नत्थि. यथाह – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८८-१८९). अट्ठकथायञ्च वुत्तं –
‘‘लोकनाथं ठपेत्वान, ये चञ्ञे सन्ति पाणिनो;
पञ्ञाय सारिपुत्तस्स, कलं नाग्घन्ति सोळसि’’न्ति. (विसुद्धि. १.१७१);
फरित्वाति बुद्धञाणं सब्बदेवमनुस्सानम्पि पञ्ञं पापुणित्वा ठानतो तेसं पञ्ञं फरित्वा ब्यापित्वा तिट्ठति. अतिघंसित्वाति बुद्धञाणं सब्बदेवमनुस्सानम्पि पञ्ञं अतिक्कमित्वा तेसं अविसयभूतम्पि सब्बं नेय्यं घंसित्वा ¶ भञ्जित्वा तिट्ठति. महानिद्देसे पन (महानि. ६९) ‘‘अभिभवित्वा’’ति पाठो, मद्दित्वातिपि अत्थो. येपि तेतिआदीहि एवं फरित्वा अतिघंसित्वा ठानस्स पच्चक्खकारणं दस्सेति. तत्थ पण्डिताति पण्डिच्चेन समन्नागता. निपुणाति सण्हसुखुमबुद्धिनो सुखुमे अत्थन्तरे पटिविज्झनसमत्था. कतपरप्पवादाति ञातपरप्पवादा चेव परेहि सद्धिं कतवादपरिचया च. वालवेधिरूपाति वालवेधिधनुग्गहसदिसा. वोभिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानीति ¶ वालवेधी विय वालं सुखुमानिपि परेसं दिट्ठिगमनानि अत्तनो पञ्ञागमनेन भिन्दन्ता विय चरन्तीति अत्थो. अथ वा ‘‘गूथगतं मुत्तगत’’न्तिआदीसु (अ. नि. ९.११) विय पञ्ञा एव पञ्ञागतानि, दिट्ठियो एव दिट्ठिगतानि.
पञ्हं अभिसङ्खरित्वाति द्विपदम्पि तिपदम्पि चतुप्पदम्पि पुच्छं रचयित्वा. तेसं पञ्हानं अतिबहुकत्ता सब्बसङ्गहत्थं द्विक्खत्तुं वुत्तं. गूळ्हानि च पटिच्छन्नानि अत्थजातानीति पाठसेसो. तेसं तथा विनयं दिस्वा ‘‘अत्तना अभिसङ्खतपञ्हं पुच्छतू’’ति एवं भगवता अधिप्पेतत्ता पञ्हं पुच्छन्ति. अञ्ञेसं पन पुच्छाय ओकासमेव अदत्वा भगवा उपसङ्कमन्तानं धम्मं देसेति. यथाह –
‘‘ते ¶ पञ्हं अभिसङ्खरोन्ति ‘इमं मयं पञ्हं समणं गोतमं उपसङ्कमित्वा पुच्छिस्साम, सचे नो समणो गोतमो एवं पुट्ठो एवं ब्याकरिस्सति, एवमस्स मयं वादं आरोपेस्साम. एवं चेपि नो पुट्ठो एवं ब्याकरिस्सति, एवंपिस्स मयं वादं आरोपेस्सामा’ति. ते येन समणो गोतमो, तेनुपसङ्कमन्ति, ते समणो गोतमो धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति. ते समणेन गोतमेन धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता न चेव समणं गोतमं पञ्हं पुच्छन्ति, कुतोस्स वादं आरोपेस्सन्ति? अञ्ञदत्थु समणस्सेव गोतमस्स सावका सम्पज्जन्ती’’ति (म. नि. १.२८९).
कस्मा पञ्हं न पुच्छन्तीति चे? भगवा किर परिसमज्झे धम्मं देसेन्तो परिसाय अज्झासयं ओलोकेति. ततो पस्सति ‘‘इमे पण्डिता गूळ्हं रहस्सं पञ्हं ओवट्टिकसारं कत्वा आगता’’ति. सो तेहि अपुट्ठोयेव ¶ ‘‘पञ्हपुच्छाय एत्तका दोसा, विस्सज्जने एत्तका, अत्थे पदे अक्खरे एत्तकाति इमे पञ्हे पुच्छन्तो एवं पुच्छेय्य, विस्सज्जेन्तो एवं विस्सज्जेय्या’’ति इति ओवट्टिकसारं कत्वा आनीते पञ्हे धम्मकथाय अन्तरे पक्खिपित्वा विदंसेति. ते पण्डिता ‘‘सेय्या वत नो, ये मयं इमे पञ्हे न पुच्छिम्ह. सचेपि मयं पुच्छेय्याम, अप्पतिट्ठिते नो कत्वा समणो गोतमो खिपेय्या’’ति अत्तमना भवन्ति. अपिच बुद्धा नाम धम्मं देसेन्ता परिसं मेत्ताय फरन्ति. मेत्ताय च फरणेन दसबलेसु महाजनस्स चित्तं पसीदति. बुद्धा नाम रूपग्गप्पत्ता होन्ति दस्सनसम्पन्ना मधुरस्सरा मुदुजिव्हा सुफुसितदन्तावरणा अमतेन हदयं सिञ्चन्ता विय धम्मं कथेन्ति. तत्र नेसं मेत्ताफरणेन पसन्नचित्तानं एवं होति – एवरूपं अद्वेज्झकथं अमोघकथं निय्यानिककथं कथेन्तेन भगवता सद्धिं न सक्खिस्साम ¶ पच्चनीकग्गाहं गण्हितुन्ति अत्तनो पसन्नभावेनेव पञ्हं न पुच्छन्तीति.
कथिता विसज्जिता चाति एवं तुम्हे पुच्छथाति पुच्छितपञ्हानं उच्चारणेन ते पञ्हा भगवता कथिता एव होन्ति. यथा च ते विसज्जेतब्बा, तथा विसज्जिता एव होन्ति. निद्दिट्ठकारणाति इमिना कारणेन इमिना हेतुना एवं होतीति एवं सहेतुकं कत्वा विसज्जनेन भगवता निद्दिट्ठकारणा एव होन्ति ते पञ्हा. उपक्खित्तका च ते भगवतो सम्पज्जन्तीति ते खत्तियपण्डितादयो भगवतो पञ्हविसज्जनेनेव भगवतो समीपे खित्तका पादखित्तका सम्पज्जन्ति, सावका वा सम्पज्जन्ति उपासका वाति अत्थो, सावकसम्पत्तिं वा पापुणन्ति उपासकसम्पत्तिं वाति वुत्तं होति. अथाति अनन्तरत्थे, तेसं उपक्खित्तकसम्पत्तिसमनन्तरमेवाति अत्थो ¶ . तत्थाति तस्मिं ठाने, तस्मिं अधिकारे वा. अतिरोचतीति अतिविय जोतेति पकासति. यदिदं पञ्ञायाति यायं भगवतो पञ्ञा, ताय पञ्ञाय भगवाव अतिरोचतीति अत्थो. इतिसद्दो कारणत्थे, इमिना कारणेन अग्गो असामन्तपञ्ञोति अत्थो.
६. रागं अभिभुय्यतीति भूरिपञ्ञाति सा सा मग्गपञ्ञा अत्तना वज्झं रागं अभिभुय्यति अभिभवति मद्दतीति भूरिपञ्ञा. भूरीति हि फुटट्ठो विसदत्थो ¶ . या च फुटा, सा पटिपक्खं अभिभवति न अफुटा, तस्मा भूरिपञ्ञाय अभिभवनत्थो वुत्तो. अभिभविताति सा सा फलपञ्ञा तं तं रागं अभिभवितवती मद्दितवतीति भूरिपञ्ञा. अभिभवताति वा पाठो. सेसेसुपि एसेव नयो. रागादीसु पन रज्जनलक्खणो रागो. दुस्सनलक्खणो दोसो. मुय्हनलक्खणो मोहो. कुज्झनलक्खणो कोधो. उपनन्धनलक्खणो उपनाहो. पुब्बकालं कोधो, अपरकालं उपनाहो. परगुणमक्खनलक्खणो मक्खो. युगग्गाहलक्खणो पळासो. परसम्पत्तिखीयनलक्खणा इस्सा. अत्तनो सम्पत्तिनिगूहणलक्खणं मच्छरियं. अत्तना कतपापपटिच्छादनलक्खणा माया. अत्तनो अविज्जमानगुणप्पकासनलक्खणं साठेय्यं. चित्तस्स उद्धुमातभावलक्खणो थम्भो. करणुत्तरियलक्खणो सारम्भो. उन्नतिलक्खणो मानो. अब्भुन्नतिलक्खणो अतिमानो. मत्तभावलक्खणो मदो. पञ्चसु कामगुणेसु चित्तवोसग्गलक्खणो पमादो.
रागो अरि, तं अरिं मद्दनिपञ्ञातिआदीहि किं वुत्तं होति? रागादिको किलेसो चित्तसन्ताने भूतो अरीति भू-अरि, पदसन्धिवसेन अ-कार लोपं कत्वा भूरीति वुत्तो. तस्स भूरिस्स मद्दनी पञ्ञा भूरिमद्दनिपञ्ञाति ¶ वत्तब्बे मद्दनि सद्द लोपं कत्वा ‘‘भूरिपञ्ञा’’ति वुत्तन्ति वेदितब्बं. तं अरिं मद्दनीति च तेसं अरीनं मद्दनीति पदच्छेदो कातब्बो. पथवीसमायाति वित्थतविपुलट्ठेनेव पथवीसमाय. वित्थतायाति पजानितब्बे विसये पत्थटाय, न एकदेसे वत्तमानाय. विपुलायाति ओळारिकभूताय. महानिद्देसे पन ‘‘विपुलाय वित्थताया’’ति (महानि. २७) आगतं. समन्नागतोति पुग्गलो. इतिसद्दो कारणत्थे, इमिना कारणेन पुग्गलस्स भूरिपञ्ञाय समन्नागतत्ता तस्स पञ्ञा भूरिपञ्ञा नामाति भूते अत्थे रमतीति अत्थो. भूरिपञ्ञस्स पञ्ञा भूरिपञ्ञपञ्ञाति वत्तब्बे एकस्स पञ्ञासद्दस्स लोपं कत्वा ‘‘भूरिपञ्ञा’’ति वुत्तं. भूरिसमा पञ्ञाति वा भूरिपञ्ञा. अपिचाति अञ्ञपरियायदस्सनत्थं वुत्तं. पञ्ञायमेतन्ति पञ्ञाय एतं. अधिवचनन्ति अधिकवचनं. भूरीति भूते अत्थे रमतीति भूरि. मेधाति असनि विय सिलुच्चये किलेसे मेधति ¶ हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा ¶ मेधा. परिणायिकाति यस्सुप्पज्जति, तं सत्तं हितपटिपत्तियं सम्पयुत्तधम्मे च याथावलक्खणपटिवेधे च परिनेतीति परिणायिका. इमेहेव अञ्ञानिपि पञ्ञापरियायवचनानि वुत्तानि होन्ति.
पञ्ञाबाहुल्लन्ति पञ्ञा बहुला अस्साति पञ्ञाबहुलो, तस्स भावो पञ्ञाबाहुल्लं. तञ्च बहुलं पवत्तमाना पञ्ञा एव. इधेकच्चोतिआदीसु पुथुज्जनकल्याणको वा अरियो वा. पञ्ञा गरुका अस्साति पञ्ञागरुको. पञ्ञा चरितं पवत्तं अस्साति पञ्ञाचरितो. पञ्ञा आसयो अस्साति पञ्ञासयो. पञ्ञाय अधिमुत्तोति पञ्ञाधिमुत्तो. पञ्ञा एव धजभूता अस्साति पञ्ञाधजो. पञ्ञा एव केतुभूता अस्साति पञ्ञाकेतु. पञ्ञा एव अधिपति पञ्ञाधिपति, पञ्ञाधिपतितो आगतत्ता पञ्ञाधिपतेय्यो. धम्मसभावविचिननं बहुलमस्साति विचयबहुलो. नानप्पकारेन धम्मसभावविचिननं बहुलमस्साति पविचयबहुलो. पञ्ञाय ओगाहेत्वा तस्स तस्स धम्मस्स खायनं पाकटकरणं ओक्खायनं, ओक्खायनं बहुलमस्साति ओक्खायनबहुलो. पञ्ञाय तस्स तस्स धम्मस्स सम्मा पेक्खणा सम्पेक्खा, सम्पेक्खाय अयनं पवत्तनं सम्पेक्खायनं, सम्पेक्खायनं धम्मो पकति अस्साति सम्पेक्खायनधम्मो. तं तं धम्मं विभूतं पाकटं कत्वा विहरतीति विभूतविहारी, विभूतो विहारो वा अस्स अत्थीति विभूतविहारी. सा पञ्ञा चरितं, गरुका, बहुला अस्साति तच्चरितो तग्गरुको तब्बहुलो. तस्सं पञ्ञायं निन्नो, पोणो, पब्भारो, अधिमुत्तोति तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो. सा पञ्ञा अधिपति तदधिपति, ततो आगतो तदधिपतेय्यो. ‘‘पञ्ञागरुको’’तिआदीनि ‘‘कामं सेवन्तंयेव जानाति अयं ¶ पुग्गलो कामगरुको’’तिआदीसु (पटि. म. १.११३) विय पुरिमजातितो पभुति वुत्तानि. ‘‘तच्चरितो’’तिआदीनि इमिस्सा जातिया वुत्तानि.
सीघपञ्ञा च लहुपञ्ञा च हासपञ्ञा च जवनपञ्ञा च लोकियलोकुत्तरमिस्सका. खिप्पट्ठेन सीघपञ्ञा. लहुकट्ठेन लहुपञ्ञा. हासबहुलट्ठेन हासपञ्ञा. विपस्सनूपगसङ्खारेसु च विसङ्खारे च जवनट्ठेन जवनपञ्ञा. सीघं सीघन्ति बहुन्नं सीलादीनं सङ्गहत्थं द्विक्खत्तुं वुत्तं. सीलानीति चारित्तवारित्तवसेन पञ्ञत्तानि पातिमोक्खसंवरसीलानि. इन्द्रियसंवरन्ति ¶ चक्खादीनं छन्नं इन्द्रियानं रागपटिघप्पवेसं अकत्वा सतिकवाटेन वारणं थकनं. भोजने मत्तञ्ञुतन्ति पच्चवेक्खितपरिभोगवसेन भोजने पमाणञ्ञुभावं. जागरियानुयोगन्ति दिवसस्स तीसु कोट्ठासेसु, रत्तिया पठमपच्छिमकोट्ठासेसु च जागरति न निद्दायति, समणधम्ममेव च करोतीति जागरो, जागरस्स भावो, कम्मं वा जागरियं, जागरियस्स अनुयोगो जागरियानुयोगो. तं जागरियानुयोगं. सीलक्खन्धन्ति सेक्खं असेक्खं वा सीलक्खन्धं. एवमितरेपि ¶ खन्धा वेदितब्बा. पञ्ञाक्खन्धन्ति मग्गपञ्ञञ्च सेक्खासेक्खानं लोकियपञ्ञञ्च. विमुत्तिक्खन्धन्ति फलविमुत्तिं. विमुत्तिञाणदस्सनक्खन्धन्ति पच्चवेक्खणञाणं.
हासबहुलोति मूलपदं. वेदबहुलोति तस्सा एव पीतिया सम्पयुत्तसोमनस्सवेदनावसेन निद्देसपदं. तुट्ठिबहुलोति नातिबलवपीतिया तुट्ठाकारवसेन. पामोज्जबहुलोति बलवपीतिया पमुदितभाववसेन.
७. यं किञ्चि रूपन्तिआदि सम्मसनञाणनिद्देसे वुत्तत्थं. तुलयित्वाति कलापसम्मसनवसेन तुलेत्वा. तीरयित्वाति उदयब्बयानुपस्सनावसेन तीरयित्वा. विभावयित्वाति भङ्गानुपस्सनादिवसेन पाकटं कत्वा. विभूतं कत्वाति सङ्खारुपेक्खानुलोमवसेन फुटं कत्वा. तिक्खपञ्ञा लोकुत्तरा एव. उप्पन्नन्ति समथविपस्सनावसेन विक्खम्भनतदङ्गवसेन पहीनम्पि अरियमग्गेन असमूहतत्ता उप्पत्तिधम्मतं अनतीतताय असमूहतुप्पन्नन्ति वुच्चति, तं इध अधिप्पेतं. नाधिवासेतीति सन्तानं आरोपेत्वा न वासेति. पजहतीति समुच्छेदवसेन पजहति. विनोदेतीति खिपति. ब्यन्तीकरोतीति विगतन्तं करोति. अनभावं गमेतीति अनु अभावं गमेति, विपस्सनानुक्कमेन अरियमग्गं पत्वा समुच्छेदवसेनेव अभावं गमयतीति अत्थो. एत्थ च कामपटिसंयुत्तो वितक्को कामवितक्को. ‘‘इमे सत्ता मरन्तू’’ति परेसं ¶ मरणपटिसंयुत्तो वितक्को ब्यापादवितक्को. ‘‘इमे सत्ता विहिंसीयन्तू’’ति परेसं विहिंसापटिसंयुत्तो वितक्को विहिंसावितक्को. पापकेति लामके. अकुसले धम्मेति अकोसल्लसम्भूते धम्मे.
निब्बेधिकपञ्ञाति निब्बिदाबहुलस्स पुग्गलस्स उप्पन्नमग्गपञ्ञा एव. उब्बेगबहुलोति ञाणभयवसेन भयबहुलो. उत्तासबहुलोति बलवभयबहुलो ¶ . इदं पुरिमस्सेव अत्थविवरणं. उक्कण्ठनबहुलोति सङ्खारतो उद्धं विसङ्खाराभिमुखताय उक्कण्ठनबहुलो. अनभिरतिबहुलोति उक्कण्ठनवसेनेव अभिरतिअभावं दीपेति. इदानिपि तमत्थं द्वीहि वचनेहि विवरति. तत्थ बहिमुखोति सङ्खारतो बहिभूतनिब्बानाभिमुखो. न रमतीति नाभिरमति. अनिब्बिद्धपुब्बन्ति अनमतग्गे संसारे अन्तं पापेत्वा अनिब्बिद्धपुब्बं. अप्पदालितपुब्बन्ति तस्सेव अत्थवचनं, अन्तकरणेनेव अपदालितपुब्बन्ति अत्थो. लोभक्खन्धन्ति लोभरासिं, लोभकोट्ठासं वा. इमाहि सोळसहि पञ्ञाहि समन्नागतोति उक्कट्ठपरिच्छेदेन अरहायेव वुत्तो. उपरि ‘‘एको सेक्खपटिसम्भिदप्पत्तो’’ति (पटि. म. ३.८) वुत्तत्ता सोतापन्नसकदागामिअनागामिनोपि लब्भन्तियेव.
२. पुग्गलविसेसनिद्देसवण्णना
८. द्वे ¶ पुग्गलातिआदीहि पटिसम्भिदप्पत्तपुग्गलविसेसपटिपाटिं दस्सेति. तत्थ पुब्बयोगोति अतीतजातीसु पटिसम्भिदप्पत्तिहेतुभूतो पुञ्ञपयोगो. तेनाति तेन पुब्बयोगकारणेन. एवं सेसेसुपि. अतिरेको होतीति अतिरित्तो होति, अतिरेकयोगतो वा ‘‘अतिरेको’’ति वुत्तो. अधिको होतीति अग्गो होति. विसेसो होतीति विसिट्ठो होति, विसेसयोगतो वा विसेसो. ञाणं पभिज्जतीति पटिसम्भिदाञाणप्पभेदं पापुणाति.
बहुस्सुतोति बुद्धवचनवसेन. देसनाबहुलोति धम्मदेसनावसेन. गरूपनिस्सितोति पञ्ञाय अधिकं गरुं उपनिस्सितो. विहारबहुलोति विपस्सनाविहारबहुलो, फलसमापत्तिविहारबहुलो वा. पच्चवेक्खणाबहुलोति विपस्सनाविहारे सति विपस्सनापच्चवेक्खणाबहुलो, फलसमापत्तिविहारे सति फलसमापत्तिपच्चवेक्खणाबहुलो. सेखपटिसम्भिदप्पत्तोति सेखो हुत्वा पटिसम्भिदप्पत्तो. एवं असेखपटिसम्भिदप्पत्तो. सावकपारमिप्पत्तोति एत्थ महापञ्ञानं अग्गस्स महासावकस्स सत्तसट्ठिया सावकञाणानं पारगमनं पारमी, सावकस्स पारमी सावकपारमी, तं सावकपारमिं पत्तोति सावकपारमिप्पत्तो. सावकपारमिताप्पत्तोति वा पाठो. सत्तसट्ठिया ¶ सावकञाणानं पालको पूरको च सो महासावको परमो, तस्स परमस्स अयं सत्तसट्ठिभेदा ञाणकिरिया परमस्स भावो, कम्मं वाति पारमी, तस्स सावकस्स पारमी सावकपारमी ¶ , तं पत्तोति सावकपारमिप्पत्तो. सावकपारमिप्पत्तोति महामोग्गल्लानत्थेरादिको यो कोचि सावको. सावकपारमिप्पत्तसावकतो अतिरेकस्स अञ्ञस्स सावकस्स अभावा एको पच्चेकसम्बुद्धोति आह. पुन पञ्ञापभेदकुसलोतिआदीहि वुत्तत्थमेव निगमेत्वा दस्सेसीति. ञाणकथाय येभुय्येन अनेकानि ञाणानि निद्दिट्ठानि. पञ्ञाकथाय येभुय्येन एकापि पञ्ञा नानाकारवसेन नानाकत्वा वुत्ताति अयं विसेसो.
महापञ्ञाकथावण्णना निट्ठिता.