📜
२. इद्धिकथा
इद्धिकथावण्णना
९. इदानि ¶ पञ्ञाकथाय अनन्तरं पञ्ञानुभावं दस्सेन्तेन कथिताय इद्धिकथाय अपुब्बत्थानुवण्णना. तत्थ पुच्छासु ताव का इद्धीति सभावपुच्छा. कति इद्धियोति पभेदपुच्छा. कति भूमियोति सम्भारपुच्छा. कति पादाति पतिट्ठपुच्छा. कति पदानीति आसन्नकारणपुच्छा. कति मूलानीति आदिकारणपुच्छा. विसज्जनेसु इज्झनट्ठेन इद्धीति निप्फत्तिअत्थेन पटिलाभट्ठेन चाति अत्थो. यञ्हि निप्फज्जति पटिलब्भति च, तं इज्झतीति वुच्चति. यथाह – ‘‘कामं कामयमानस्स, तस्स चेतं समिज्झती’’ति (सु. नि. ७७२). ‘‘नेक्खम्मं इज्झतीति इद्धि, पटिहरतीति पाटिहारिय’’न्तिआदि (पटि. म. ३.३२). अपरो नयो – इज्झनट्ठेन इद्धि, उपायसम्पदायेतं अधिवचनं. उपायसम्पदा हि इज्झति अधिप्पेतफलप्पसवनतो. यथाह – ‘‘अयं खो, चित्तो गहपति, सीलवा कल्याणधम्मो, सचे पणिदहिस्सति ‘अनागतमद्धानं राजा अस्सं चक्कवत्ती’ति. इज्झिस्सति हि सीलवतो चेतोपणिधि विसुद्धत्ता’’ति (सं. नि. ४.३५२). अपरो नयो – एताय सत्ता इज्झन्तीति इद्धि. इज्झन्तीति इद्धा वुद्धा उक्कंसगता होन्तीति वुत्तं होति.
१०. दससु इद्धीसु अधिट्ठानवसेन निप्फन्नत्ता अधिट्ठाना इद्धि. पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बना इद्धि. सरीरब्भन्तरे अञ्ञस्स ¶ मनोमयस्स सरीरस्स निप्फत्तिवसेन पवत्तत्ता मनोमया इद्धि. ञाणप्पवत्तितो पुब्बे वा पच्छा वा तंखणे वा ञाणानुभावनिब्बत्तो विसेसो ञाणविप्फारा इद्धि. समाधितो पुब्बे वा पच्छा वा तंखणे वा समथानुभावनिब्बत्तो विसेसो समाधिविप्फारा इद्धि. चेतोवसिप्पत्तानं अरियानंयेव ¶ सम्भवतो अरिया इद्धि. कम्मविपाकवसेन जातो विसेसो कम्मविपाकजा इद्धि. पुब्बे कतपुञ्ञस्स जातो विसेसो पुञ्ञवतो इद्धि. विज्जाय जातो विसेसो विज्जामया इद्धि. तेन तेन सम्मापयोगेन तस्स तस्स कम्मस्स इज्झनं तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धि.
इद्धिया ¶ चतस्सो भूमियोति अविसेसेत्वा वुत्तेपि यथालाभवसेन अधिट्ठानविकुब्बनमनोमयिद्धिया एव भूमियो, न सेसानं. विवेकजा भूमीति विवेकतो वा विवेके वा जाता विवेकजा भूमि. पीतिसुखभूमीति पीतिसुखयुत्ता भूमि. उपेक्खासुखभूमीति तत्रमज्झत्तुपेक्खाय च सुखेन च युत्ता भूमि. अदुक्खमसुखाभूमीति अदुक्खमसुखवेदनायुत्ता भूमि. तेसु पठमदुतियानि झानानि पीतिफरणता, तीणि झानानि सुखफरणता, चतुत्थज्झानं चेतोफरणता. एत्थ च पुरिमानि तीणि झानानि यस्मा पीतिफरणेन च सुखफरणेन च सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा लहुमुदुकम्मञ्ञकायो हुत्वा इद्धिं पापुणाति, तस्मा इमिना परियायेन इद्धिलाभाय संवत्तनतो सम्भारभूमियोति वेदितब्बानि. चतुत्थज्झानं पन इद्धिलाभाय पकतिभूमियेव. इद्धिलाभायाति अत्तनो सन्ताने पातुभाववसेन इद्धीनं लाभाय. इद्धिपटिलाभायाति परिहीनानं वा इद्धीनं वीरियारम्भवसेन पुन लाभाय, उपसग्गवसेन वा पदं वड्ढितं. इद्धिविकुब्बनतायाति इद्धिया विविधकरणभावाय. इद्धिविसवितायाति विविधं विसेसं सवति जनेति पवत्तेतीति विसवी, विविधं सवनं वा अस्स अत्थीति विसवी, तस्स भावो विसविता. तस्सा विसविताय, इद्धिया विविधविसेसपवत्तनभावायाति अत्थो. इद्धिवसीभावायाति इद्धिया इस्सरभावाय. इद्धिवेसारज्जायाति इद्धिविसारदभावाय. इद्धिपादा ञाणकथायं वुत्तत्था.
छन्दं ¶ चे भिक्खु निस्सायाति यदि भिक्खु छन्दं निस्साय छन्दं अधिपतिं करित्वा. लभति समाधिन्ति समाधिं पटिलभति निब्बत्तेति. सेसेसुपि एसेव नयो. तत्थ छन्दवीरियचित्तवीमंसा चत्तारि पदानि, तंसम्पयुत्ता चत्तारो समाधी चत्तारि पदानीति एवं अट्ठ पदानि. यस्मा पन इद्धिमुप्पादेतुकामताछन्दो समाधिना एकतो नियुत्तोव इद्धिलाभाय संवत्तति, तथा वीरियादयो, तस्मा इमानि अट्ठ पदानि वुत्तानीति वेदितब्बानि.
यं तं भगवता अभिञ्ञा उप्पादेतुकामस्स योगिनो कत्तब्बयोगविधिं दस्सेन्तेन ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते’’ति ¶ (दी. नि. १.२३८) चित्तस्स आनेञ्जं वुत्तं, तं थेरो सोळसधा दस्सेन्तो सोळसमूलानीतिआदिमाह. तत्थ अनोनतन्ति कोसज्जवसेन अनोनतं, असल्लीनन्ति अत्थो. अनुन्नतन्ति उद्धच्चवसेन उद्धं न आरुळ्हं, अनुद्धतन्ति अत्थो. अनभिनतन्ति लोभवसेन न अभिनतं, अनल्लीनन्ति अत्थो. अभिकामताय नतं अभिनतन्ति, इदं तादिसं न होतीति वुत्तं होति. रागेति सङ्खारवत्थुकेन लोभेन. अनपनतन्ति दोसवसेन न अपनतं, न ¶ घट्टनन्ति अत्थो. ‘‘नतं नती’’ति अत्थतो एकं. अपगतनतन्ति अपनतं, इदं तादिसं न होतीति वुत्तं होति. अनिस्सितन्ति अनत्ततो दिट्ठत्ता दिट्ठिवसेन ‘‘अत्ता’’ति वा ‘‘अत्तनिय’’न्ति वा किञ्चि न निस्सितं. अप्पटिबद्धन्ति पच्चुपकारासावसेन नप्पटिबद्धं. छन्दरागेति सत्तवत्थुकेन लोभेन. विप्पमुत्तन्ति विक्खम्भनविमुत्तिवसेन कामरागतो विप्पमुत्तं. अथ वा पञ्चविमुत्तिवसेन कामरागतो विप्पमुत्तं. अथ वा पञ्चविमुत्तिवसेन ततो ततो पटिपक्खतो विप्पमुत्तं. इदं पुथुज्जनसेखासेखानम्पि अभिञ्ञाय उप्पादनतो निरोधसमापत्तिञाणे ‘‘सोळसहि ञाणचरियाही’’ति (पटि. म. १.८४) वुत्तनयेन उक्कट्ठपरिच्छेदेन वुत्तं, यथालाभवसेन पन गहेतब्बं. कामरागेति मेथुनरागेन. विसञ्ञुत्तन्ति विक्खम्भनतो सेसकिलेसेहि विसंयुत्तं, उक्कट्ठनयेन समुच्छेदतो वा विप्पयुत्तं. किलेसेति सेसकिलेसेन. विमरियादिकतन्ति विक्खम्भितब्बमरियादवसेन विगतकिलेसमरियादं कतं, तेन तेन ¶ मग्गेन पहातब्बमरियादवसेन वा विगतकिलेसमरियादं कतं. किलेसमरियादेति तेन तेन पहीनेन किलेसमरियादेन. लिङ्गविपल्लासो चेत्थ दट्ठब्बो. एकत्तगतन्ति एकारम्मणगतं. नानत्तकिलेसेहीति नानारम्मणे पवत्तमानेहि किलेसेहि. इदं आरम्मणमपेक्खित्वा वुत्तं, ‘‘अनोनत’’न्तिआदि पन किलेसे एव अपेक्खित्वा. ओभासगतन्ति पञ्ञाय विसदप्पवत्तिवसेन पञ्ञोभासं गतं. अविज्जन्धकारेति बलवअविज्जाय. चतस्सो च भूमियो सोळस च मूलानि इद्धिया पुब्बभागवसेन वुत्तानि, चत्तारो च पादा अट्ठ च पदानि पुब्बभागवसेन च सम्पयोगवसेन च वुत्तानीति.
१०. एवं इद्धिया भूमिपादपदमूलभूते धम्मे दस्सेत्वा इदानि ता इद्धियो दस्सेन्तो कतमा अधिट्ठाना इद्धीतिआदिमाह. तत्थ उद्देसपदानं अत्थो इद्धिविधञाणनिद्देसे वुत्तोयेव. इध भिक्खूति इमस्मिं सासने भिक्खु. तेन सब्बपकारवसेन इद्धिविधकारकस्स अञ्ञत्थ अभावं दीपेति. इमेसं द्विन्नं पदानं निद्देसो हेट्ठा वुत्तत्थो. तेनेव च इद्धिया भूमिपादपदमूलभूतेहि ¶ धम्मेहि समन्नागतो विसुद्धिमग्गे (विसुद्धि. २.३६५-३६६) वुत्तेहि चुद्दसहि पन्नरसहि वा आकारेहि परिदमितचित्तता च छन्दादिएकेकाधिपतिसमापज्जनवसेन आवज्जनादिवसीभाववसेन च मुदुकम्मञ्ञकतचित्तता च वुत्ता होति. बलवपुब्बयोगसम्पन्नो पुब्बयोगसम्पत्तिया अरहत्तपटिलाभेनेव पटिलद्धाभिञ्ञादिगुणो भिक्खु भूमिआदीहि धम्मेहि समन्नागतो होतीति कत्वा सोपि वुत्तोव होति.
बहुकं आवज्जतीति पथवीकसिणारम्मणं अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा वुट्ठाय सचे सतं इच्छति, ‘‘सतं होमि, सतं होमी’’ति परिकम्मकरणवसेन आवज्जति. आवज्जित्वा ¶ ञाणेन अधिट्ठातीति एवं परिकम्मं कत्वा अभिञ्ञाञाणेन अधिट्ठाति. एत्थ परिकम्मं कत्वा पुन पादकज्झानसमापज्जनं न वुत्तं. किञ्चापि न वुत्तं, अथ खो अट्ठकथायं (विसुद्धि. २.३८६) ‘‘आवज्जतीति परिकम्मवसेनेव वुत्तं, आवज्जित्वा ञाणेन अधिट्ठातीति अभिञ्ञाञाणवसेन वुत्तं, तस्मा बहुकं आवज्जति, ततो तेसं परिकम्मचित्तानं अवसाने समापज्जति, समापत्तितो वुट्ठहित्वा पुन ‘बहुको ¶ होमी’ति आवज्जित्वा ततो परं पवत्तानं तिण्णं चतुन्नं वा पुब्बभागचित्तानं अनन्तरा उप्पन्नेन सन्निट्ठापनवसेन अधिट्ठानन्ति लद्धनामेन एकेनेव अभिञ्ञाञाणेन अधिट्ठातीति एवमेत्थ अत्थो दट्ठब्बो’’ति वुत्तत्ता एवमेव दट्ठब्बं. यथा ‘‘भुञ्जित्वा सयती’’ति वुत्ते पानीयं अपिवित्वा हत्थधोवनादीनि अकत्वा भुत्तानन्तरमेव सयतीति अत्थो न होतीति अन्तरा सन्तेसुपि अञ्ञेसु किच्चेसु ‘‘भुत्वा सयती’’ति वुच्चति, एवमिधापीति दट्ठब्बं. पठमं पादकज्झानसमापज्जनम्पि हि पाळियं अवुत्तमेवाति. तेन पन अधिट्ठानञाणेन सहेव सतं होति. सहस्सेपि सतसहस्सेपि एसेव नयो. सचे एवं न इज्झति, पुन परिकम्मं कत्वा दुतियम्पि समापज्जित्वा वुट्ठाय अधिट्ठातब्बं. संयुत्तट्ठकथायञ्हि ‘‘एकवारं द्विवारं समापज्जितुं वट्टती’’ति वुत्तं. तत्थ पादकज्झानचित्तं निमित्तारम्मणं, परिकम्मचित्तानि सतारम्मणानि वा सहस्सारम्मणानि वा. तानि च खो वण्णवसेन, न पण्णत्तिवसेन. अधिट्ठानचित्तम्पि तथेव सतारम्मणं वा सहस्सारम्मणं वा. तं पुब्बे वुत्तअप्पनाचित्तमिव गोत्रभुअनन्तरं एकमेव उप्पज्जति रूपावचरचतुत्थज्झानिकं.
यथायस्मा चूळपन्थको एकोपि हुत्वा बहुधा होतीति बहुधाभावस्स कायसक्खिदस्सनत्थं वुत्तं. वत्तमानवचनं पनेत्थ थेरस्स तथाकरणपकतिकत्ता तस्स धरमानकालत्ता च कतन्ति ¶ वेदितब्बं. एको होतीति वारेपि एसेव नयो.
तत्रिदं वत्थु (विसुद्धि. २.३८६) – ते द्वे भातरो किर थेरा पन्थे जातत्ता ‘‘पन्थका’’ति नामं लभिंसु. तेसु जेट्ठो महापन्थको पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. सो अरहा हुत्वा चूळपन्थकं पब्बाजेत्वा –
‘‘पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;
अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे’’ति. (अ. नि. ५.१९५; सं. नि. १.१२३) –
इमं ¶ ¶ गाथं अदासि. सो तं चतूहि मासेहि पगुणं कातुं नासक्खि. अथ नं थेरो ‘‘अभब्बो त्वं इमस्मिं सासने, निक्खम इतो’’ति आह. तस्मिञ्च काले थेरो भत्तुद्देसको होति. जीवको कोमारभच्चो बहुं मालागन्धविलेपनं आदाय अत्तनो अम्बवनं गन्त्वा सत्थारं पूजेत्वा धम्मं सुत्वा दसबलं वन्दित्वा थेरं उपसङ्कमित्वा ‘‘स्वे, भन्ते, बुद्धप्पमुखानि पञ्च भिक्खुसतानि आदाय अम्हाकं निवेसने भिक्खं गण्हथा’’ति आह. थेरोपि ‘‘ठपेत्वा चूळपन्थकं सेसानं अधिवासेमी’’ति आह. तं सुत्वा चूळपन्थको भिय्योसो मत्ताय दोमनस्सप्पत्तो हुत्वा पुनदिवसे पातोव विहारा निक्खमित्वा सासने सापेक्खताय विहारद्वारकोट्ठके रोदमानो अट्ठासि.
भगवा तस्स उपनिस्सयं दिस्वा तं उपसङ्कमित्वा ‘‘कस्मा रोदसी’’ति आह. सो तं पवत्तिं आचिक्खि. भगवा ‘‘न सज्झायं कातुं असक्कोन्तो मम सासने अभब्बो नाम होति, मा सोचि, पन्थका’’ति चक्कचित्ततलेन पाणिना तस्स सीसं परामसित्वा तं बाहायं गहेत्वा विहारं पविसित्वा गन्धकुटिपमुखे निसीदापेत्वा इद्धिया अभिसङ्खतं परिसुद्धं पिलोतिकखण्डं ‘‘इमं पिलोतिकं ‘रजोहरणं रजोहरण’न्ति हत्थेन परिमज्जन्तो निसीद, पन्थका’’ति वत्वा तस्स पिलोतिकखण्डं दत्वा काले आरोचिते भिक्खुसङ्घपरिवुतो जीवकस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि. तस्स तं पिलोतिकखण्डं तथापरिमज्जन्तस्स किलिट्ठं हुत्वा कमेन काळवण्णं अहोसि. सो ‘‘इदं परिसुद्धं पिलोतिकखण्डं, नत्थेत्थ दोसो, अत्तभावं निस्साय पनायं दोसो’’ति सञ्ञं पटिलभित्वा पञ्चसु खन्धेसु ञाणं ओतारेत्वा विपस्सनं वड्ढेसि. अथस्स भगवा ओभासं विस्सज्जेत्वा पुरतो निसिन्नो विय पञ्ञायमानरूपो हुत्वा इमा ओभासगाथा अभासि –
‘‘रागो ¶ रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो, विहरन्ति ते विगतरजस्स सासने.
‘‘दोसो…पे… सासने.
‘‘मोहो ¶ रजो न च पन रेणु वुच्चति, मोहस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो, विहरन्ति ते विगतरजस्स सासने. (महानि. २०९);
‘‘अधिचेतसो ¶ अप्पमज्जतो, मुनिनो मोनपथेसु सिक्खतो;
सोका न भवन्ति तादिनो, उपसन्तस्स सदा सतीमतो’’ति. (उदा. ३७);
गाथापरियोसाने थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. सो मनोमयज्झानलाभी हुत्वा एको हुत्वा बहुधा, बहुधा हुत्वा एको भवितुं समत्थो अहोसि. अरहत्तमग्गेनेवस्स तीणि पिटकानि छ च अभिञ्ञा आगमिंसु.
जीवकोपि खो दसबलस्स दक्खिणोदकं उपनामेसि. सत्था पत्तं हत्थेन पिदहित्वा ‘‘किं भन्ते’’ति पुट्ठो ‘‘विहारे एको भिक्खु अत्थि, जीवका’’ति आह. सो पुरिसं पेसेसि ‘‘गच्छ अय्यं गहेत्वा सीघं एही’’ति. चूळपन्थकत्थेरो तस्स पुरिसस्स पुरे आगमनायेव भातरं अत्तनो पत्तविसेसं ञापेतुकामो भिक्खुसहस्सं निम्मिनित्वा एकम्पि एकेन असदिसं, एकस्सापि च चीवरविचारणादिसामणककम्मं अञ्ञेन असदिसं अकासि. पुरिसो गन्त्वा विहारे बहू भिक्खू दिस्वा पच्चागन्त्वा ‘‘बहू, भन्ते, विहारे भिक्खू, पक्कोसितब्बं अय्यं न पस्सामी’’ति जीवकस्स कथेसि. जीवको सत्थारं पुच्छित्वा तस्स नामं वत्वा पुन तं पेसेसि. सो गन्त्वा ‘‘चूळपन्थको नाम कतरो भन्ते’’ति पुच्छि. ‘‘अहं चूळपन्थको, अहं चूळपन्थको’’ति सकिंयेव मुखसहस्सं कथेसि. सो पुन गन्त्वा ‘‘सब्बेपि किर चूळपन्थका, अहं पक्कोसितब्बं न जानामी’’ति आह. जीवको पटिविद्धसच्चताय ‘‘इद्धिमा भिक्खू’’ति नयतो अञ्ञासि. भगवा आह – ‘‘गच्छ, यं पठमं पस्ससि, तं चीवरकण्णे गहेत्वा सत्था तं आमन्तेतीति वत्वा आनेही’’ति. सो गन्त्वा तथा अकासि. तावदेव सब्बेपि निम्मिता अन्तरधायिंसु. थेरो तं उय्योजेत्वा मुखधोवनादिसरीरकिच्चं निट्ठपेत्वा पठमतरं गन्त्वा पञ्ञत्तासने ¶ निसीदि. तस्मिं खणे सत्था दक्खिणोदकं गण्हित्वा भत्तकिच्चं कत्वा चूळपन्थकत्थेरेनेव भत्तानुमोदनं धम्मकथं ¶ कथापेसि. थेरो दीघमज्झिमागमप्पमाणं धम्मकथं कथेसीति.
अञ्ञे भिक्खू अधिट्ठानेन मनोमयं कायं अभिनिम्मिनित्वा तयो वा चत्तारो वा अभिनिम्मिनन्ति, बहुके एकसदिसेयेव च कत्वा निम्मिनन्ति एकविधमेव कम्मं कुरुमाने. चूळपन्थकत्थेरो पन एकावज्जनेनेव भिक्खुसहस्सं मापेसि. द्वेपि जने न एकसदिसे अकासि, न एकविधं कम्मं कुरुमाने. तस्मा मनोमयं कायं अभिनिम्मिनन्तानं अग्गो नाम जातो. अञ्ञे पन बहू अनियमेत्वा निम्मिता इद्धिमता सदिसाव होन्ति. ठाननिसज्जादीसु ¶ च भासिततुण्हीभावादीसु च यं यं इद्धिमा करोति, तं तदेव करोन्ति. सचे पन नानावण्णं कातुकामो होति केचि पठमवये केचि मज्झिमवये केचि पच्छिमवये, तथा दीघकेसे उपड्ढमुण्डे मुण्डे मिस्सककेसे उपड्ढरत्तचीवरे पण्डुकचीवरे पदभाणधम्मकथासरभञ्ञपञ्हापुच्छनपञ्हाविसज्जनरजनपचनचीवरसिब्बनधोवनादीनि करोन्ते अपरेपि वा नानप्पकारके कातुकामो होति, तेन पादकज्झानतो वुट्ठाय ‘‘एत्तका भिक्खू पठमवया होन्तू’’तिआदिना नयेन परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय अधिट्ठातब्बं, अधिट्ठानचित्तेन सद्धिं इच्छितिच्छितप्पकारायेव होन्तीति. एसेव नयो बहुधापि हुत्वा एको होतीतिआदीसु.
अयं पन विसेसो – पकतिया बहुकोति निम्मितकालब्भन्तरे निम्मितपकतिया बहुको. इमिना च भिक्खुना एवं बहुभावं निम्मिनित्वा पुन ‘‘एकोव हुत्वा चङ्कमिस्सामि, सज्झायं करिस्सामि, पञ्हं पुच्छिस्सामी’’ति चिन्तेत्वा वा, ‘‘अयं विहारो अप्पभिक्खुको, सचे केचि आगमिस्सन्ति ‘कुतो इमे एत्तका एकसदिसा भिक्खू, अद्धा थेरस्स एस आनुभावो’ति मं जानिस्सन्ती’’ति अप्पिच्छताय वा अन्तराव ‘‘एको होमी’’ति इच्छन्तेन पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘एको होमी’’ति परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय ‘‘एको होमी’’ति अधिट्ठातब्बं. अधिट्ठानचित्तेन सद्धिंयेव एको होति. एवं अकरोन्तो पन यथापरिच्छिन्नकालवसेन सयमेव एको होति.
११. आविभावन्ति पदं ¶ निक्खिपित्वा केनचि अनावटं होतीति वुत्तत्ता केनचि अनावटपदेन आविभावपदस्स पाकटभावत्थो वुत्तो. ‘‘होती’’ति पदेन ‘‘करोती’’ति पाठसेसो वुत्तो होति. पाकटं होन्तञ्हि आविभावे कते होति. केनचि अनावटन्ति कुट्टादिना येन केनचि अनावटं आवरणविरहितं. अप्पटिच्छन्नन्ति उपरितो अच्छादितं. तदेव अनावटत्ता विवटं. अप्पटिच्छन्नत्ता पाकटं. तिरोभावन्ति ¶ अन्तरितभावं करोति. आवटंयेव तेन आवरणेन पिहितं. पटिच्छन्नंयेव तेन पटिच्छादनेन पटिकुज्जितं.
आकासकसिणसमापत्तियाति परिच्छेदाकासकसिणे उप्पादिताय चतुत्थज्झानसमापत्तिया. लाभीति लाभो अस्स अत्थीति लाभी. अपरिक्खित्तेति केनचि समन्ततो अपरिक्खित्ते पदेसे. इध आकासकसिणस्सेव वुत्तत्ता तत्थ भावितमेव झानं आकासकरणस्स पच्चयो होति, न अञ्ञन्ति दट्ठब्बं. उपरिआपोकसिणादीसुपि तदारम्मणमेव झानं दट्ठब्बं, न अञ्ञं ¶ . पथविं आवज्जति, उदकं आवज्जति, आकासं आवज्जतीति पकतिपथवीउदकआकासे आवज्जति. अन्तलिक्खेति तस्स आकासस्स पथवितो दूराकासभावं दीपेति.
१२. चन्दिमसूरियपरिमज्जने कसिणनियमं अकत्वा ‘‘इद्धिमा चेतोवसिप्पत्तो’’ति अविसेसेन वुत्तत्ता नत्थेत्थ कसिणसमापत्तिनियमोति वेदितब्बं. निसिन्नको वा निपन्नको वाति निसिन्नो वा निपन्नो वा. इमेहेव इतरइरियापथद्वयम्पि वुत्तमेव होति. हत्थपासे होतूति हत्थसमीपे होतु. हत्थपस्से होतूतिपि पाठो. इदं तथा कातुकामस्स वसेन वुत्तं. अयं पन तत्थ गन्त्वापि हत्थं वड्ढेत्वापि आमसति. आमसतीति ईसकं फुसति. परामसतीति बाळ्हं फुसति. परिमज्जतीति समन्ततो फुसति. रूपगतन्ति हत्थपासे ठितरूपमेव.
दूरेपि सन्तिके अधिट्ठातीति पादकज्झानतो वुट्ठाय दूरे देवलोकं वा ब्रह्मलोकं वा आवज्जति ‘‘सन्तिके होतू’’ति. आवज्जित्वा परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय ञाणेन अधिट्ठाति ‘‘सन्तिके होतू’’ति. सन्तिके होति. एस नयो सेसपदेसुपि. ब्रह्मलोकं ¶ पन गन्तुकामस्स दूरस्स सन्तिककरणं वत्वा ब्रह्मलोकगमनस्स अनुपकारम्पि इमाय इद्धिया इज्झमानविसेसं दस्सेन्तो सन्तिकेपीतिआदिमाह. तत्थ न केवलं थोककरणबहुकरणमेव, ‘‘अमधुरं मधुर’’न्तिआदीसुपि यं यं इच्छति, तं सब्बं इद्धिमतो इज्झति. अपरो नयो – दूरेपि सन्तिके अधिट्ठातीति दूरे ब्रह्मलोकं वा मनुस्सलोकस्स सन्तिके अधिट्ठाति. सन्तिकेपि दूरे अधिट्ठातीति सन्तिके मनुस्सलोकं वा दूरे ब्रह्मलोके अधिट्ठाति. बहुकम्पि थोकं अधिट्ठातीति सचे ब्रह्मानो बहू सन्निपतिता होन्ति, महाअत्तभावत्ता दस्सनूपचारं सवनूपचारं पजहन्ति, दस्सनूपचारे च सवनूपचारे च एकज्झं सङ्खिपित्वा बहुकम्पि थोकन्ति अधिट्ठाति. थोकम्पि बहुकं अधिट्ठातीति सचे महापरिवारेन ¶ गन्तुकामो होति, एककत्ता थोकं अत्तानं बहुकं अधिट्ठहित्वा महापरिवारो गच्छतीति एवमेत्थ अत्थो दट्ठब्बो. एवं सति चतुब्बिधम्पि तं ब्रह्मलोकगमने उपकारो होति.
दिब्बेन चक्खुना तस्स ब्रह्मुनो रूपं पस्सतीति इध ठितो आलोकं वड्ढेत्वा यस्स ब्रह्मुनो रूपं दट्ठुकामो, दिब्बेन चक्खुना तस्स ब्रह्मुनो रूपं पस्सति. इधेव ठितो दिब्बाय सोतधातुया तस्स ब्रह्मुनो भासमानस्स सद्दं सुणाति. चेतोपरियञाणेन तस्स ब्रह्मुनो चित्तं पजानाति. दिस्समानेनाति चक्खुना पेक्खियमानेन. कायवसेन चित्तं परिणामेतीति रूपकायस्स वसेन चित्तं परिणामेति. पादकज्झानचित्तं गहेत्वा काये आरोपेति, कायानुगतिकं करोति दन्धगमनं. कायगमनञ्हि दन्धं होति. अधिट्ठातीति तस्सेव वेवचनं, सन्निट्ठापेतीति ¶ अत्थो. सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वाति पादकज्झानारम्मणेन इद्धिचित्तेन सहजातं सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा पविसित्वा फुसित्वा पापुणित्वा. सुखसञ्ञा च नाम उपेक्खासम्पयुत्तसञ्ञा. उपेक्खा हि सन्तं सुखन्ति वुत्ता, सायेव सञ्ञा नीवरणेहि चेव वितक्कादिपच्चनीकेहि च विमुत्तत्ता लहुसञ्ञातिपि वेदितब्बा. तं ओक्कन्तस्स पनस्स करजकायोपि तूलपिचु विय सल्लहुको होति. सो एवं वातक्खित्ततूलपिचुना विय सल्लहुकेन दिस्समानेन कायेन ब्रह्मलोकं गच्छति. एवं गच्छन्तो च सचे इच्छति, पथवीकसिणवसेन आकासे मग्गं निम्मिनित्वा पदसा गच्छति. सचे इच्छति, आकासे पथवीकसिणवसेनेव ¶ पदे पदे पदुमं निम्मिनित्वा पदुमे पदुमे पदं निक्खिपन्तो पदसा गच्छति. सचे इच्छति, वायोकसिणवसेन वातं अधिट्ठहित्वा तूलपिचु विय वायुना गच्छति. अपिच गन्तुकामताव एत्थ पमाणं. सति हि गन्तुकामताय एवंकतचित्ताधिट्ठानो अधिट्ठानवेगक्खित्तोव सो जियावेगक्खित्तो सरो विय दिस्समानो गच्छति.
चित्तवसेन कायं परिणामेतीति करजकायं गहेत्वा पादकज्झानचित्ते आरोपेति, चित्तानुगतिकं करोति सीघगमनं. चित्तगमनञ्हि सीघं होति. सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वाति रूपकायारम्मणेन इद्धिचित्तेन सहजातं सुखसञ्ञञ्च लहुसञ्ञञ्च. सेसं वुत्तनयेनेव वेदितब्बं. इदं पन चित्तगमनमेव होति. एवं अदिस्समानेन कायेन गच्छन्तो पनायं किं तस्साधिट्ठानचित्तस्स उप्पादक्खणे गच्छति? उदाहु ठितिक्खणे भङ्गक्खणे वाति वुत्ते ‘‘तीसुपि खणेसु गच्छती’’ति थेरो आह. किं पन सो सयं गच्छति, निम्मितं पेसेतीति? यथारुचि ¶ करोति. इध पनस्स सयं गमनमेव आगतं.
मनोमयन्ति अधिट्ठानमनेन निम्मितत्ता मनोमयं. सब्बङ्गपच्चङ्गन्ति सब्बअङ्गपच्चङ्गवन्तं. अहीनिन्द्रियन्ति इदं चक्खुसोतादीनं सण्ठानवसेन वुत्तं, निम्मितरूपे पन पसादो नाम नत्थि. सचे सो इद्धिमा चङ्कमति, निम्मितोपि तत्थ चङ्कमतीतिआदि सब्बं सावकनिम्मितं सन्धाय वुत्तं. बुद्धनिम्मिता पन यं यं भगवा करोति, तं तम्पि करोन्ति, भगवतो चित्तवसेन अञ्ञम्पि करोन्तीति. धूमायति पज्जलतीति तेजोकसिणवसेन. धम्मं भासतीतिआदीनि तीणि अनियमेत्वा वुत्तानि. सन्तिट्ठतीति सङ्गम्म तिट्ठति. सल्लपतीति सङ्गम्म लपति. साकच्छं समापज्जतीति अञ्ञमञ्ञस्स उत्तरपच्चुत्तरदानवसेन संकथं करोति. एत्थ च यं सो इद्धिमा इधेव ठितो दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन चित्तं पजानाति, यम्पि सो इधेव ठितो तेन ब्रह्मुना सद्धिं सन्तिट्ठति ¶ , सल्लपति, साकच्छं समापज्जति, यम्पिस्स ‘‘दूरेपि सन्तिके अधिट्ठाती’’तिआदिकं अधिट्ठानं, यम्पि सो दिस्समानेन वा अदिस्समानेन वा कायेन ब्रह्मलोकं गच्छति, एत्तावता न कायेन ¶ वसं वत्तेति. यञ्च खो ‘‘सो तस्स ब्रह्मुनो पुरतो रूपिं अभिनिम्मिनाती’’तिआदिना नयेन वुत्तविधानं आपज्जति, एत्तावता कायेन वसं वत्तेति नाम. सेसं पन कायेन वसवत्तनाय पुब्बभागदस्सनत्थं वुत्तन्ति. अयं ताव अधिट्ठाना इद्धि.
१३. विकुब्बनिद्धिनिद्देसे सिखिस्स भगवतो सावकनिदस्सनं विकुब्बनिद्धिया कायसक्खिपुग्गलदस्सनत्थं वुत्तं. तम्पि दस्सेन्तो पठमं ताव ब्रह्मलोके ठितो सहस्सिलोकधातुं सरेन विञ्ञापेसीति अतिविय अच्छरियअब्भुतभूतं सहस्सिलोकधातुया सद्दसवनं अधिट्ठानिद्धिं दस्सेसि. इदानि तस्स वत्थुस्स परिदीपनत्थमिदं वुच्चति – इमस्मा हि कप्पा एकतिंसे कप्पे सिखी भगवा अनन्तरजातिया तुसितपुरतो चवित्वा अरुणवतीनगरे अरुणवतो रञ्ञो पभावतिया नाम महेसिया कुच्छिस्मिं निब्बत्तित्वा परिपक्कञाणो महाभिनिक्खमनं निक्खमित्वा बोधिमण्डे सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा पवत्तवरधम्मचक्को अरुणवतिं निस्साय विहरन्तो एकदिवसं पातोव सरीरपटिजग्गनं कत्वा महाभिक्खुसङ्घपरिवारो ‘‘अरुणवतिं पिण्डाय पविसिस्सामी’’ति निक्खमित्वा विहारद्वारकोट्ठकसमीपे ठितो अभिभुं नाम अग्गसावकं आमन्तेसि – ‘‘अतिप्पगो खो, भिक्खु, अरुणवतिं पिण्डाय पविसितुं. येन अञ्ञतरो ब्रह्मलोको तेनुपसङ्कमिस्सामा’’ति. यथाह ¶ –
‘‘अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभुं भिक्खुं आमन्तेसि – ‘आयाम, ब्राह्मण, येन अञ्ञतरो ब्रह्मलोको, तेनुपसङ्कमिस्साम याव भत्तस्स कालो भविस्सती’ति. ‘एवं भन्ते’ति खो, भिक्खवे, अभिभू भिक्खु सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पच्चस्सोसि. अथ खो, भिक्खवे, सिखी च भगवा अभिभू च भिक्खु येन अञ्ञतरो ब्रह्मलोको, तेनुपसङ्कमिंसू’’ति (सं. नि. १.१८५).
तत्थ महाब्रह्मा सम्मासम्बुद्धं दिस्वा अत्तमनो पच्चुग्गमनं कत्वा ब्रह्मासनं पञ्ञापेत्वा अदासि. थेरस्सापि अनुच्छविकं आसनं पञ्ञापयिंसु. निसीदि भगवा पञ्ञत्ते आसने, थेरोपि अत्तनो पत्तासने निसीदि. महाब्रह्मापि दसबलं वन्दित्वा एकमन्तं निसीदि. तेनाह – अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभुं भिक्खुं आमन्तेसि ¶ ¶ – ‘‘पटिभातु, ब्राह्मण, तं ब्रह्मुनो च ब्रह्मपरिसाय च ब्रह्मपारिसज्जानञ्च धम्मी कथा’’ति. ‘‘एवं, भन्ते’’ति खो, भिक्खवे, अभिभू भिक्खु सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स पटिस्सुणित्वा ब्रह्मुनो च ब्रह्मपरिसाय च ब्रह्मपारिसज्जानञ्च धम्मकथं कथेसि. थेरे धम्मकथं कथेन्ते ब्रह्मानो उज्झायिंसु ‘‘चिरस्सञ्च मयं सत्थु ब्रह्मलोकागमनं लभिम्हा, अयञ्च भिक्खु ठपेत्वा सत्थारं सयं धम्मकथं आरभी’’ति. सत्था तेसं अनत्तमनभावं ञत्वा अभिभुं भिक्खुं एतदवोच – ‘‘उज्झायन्ति खो ते, ब्राह्मण, ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च. तेन हि, त्वं ब्राह्मण, भिय्योसो मत्ताय संवेजेही’’ति. थेरो सत्थु वचनं सम्पटिच्छित्वा अनेकविहितं इद्धिविकुब्बनं कत्वा सहस्सिलोकधातुं सरेन विञ्ञापेन्तो –
‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;
पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति. (अ. नि. १.१८५) –
इमं गाथाद्वयं अभासि.
किं पन कत्वा थेरो सहस्सिलोकधातुं सरेन विञ्ञापेसीति? नीलकसिणं ताव समापज्जित्वा वुट्ठाय अभिञ्ञाञाणेन चक्कवाळसहस्से सब्बत्थ अन्धकारं फरि. ततो ‘‘किमिदं अन्धकार’’न्ति सत्तानं आभोगे उप्पन्ने आलोककसिणं समापज्जित्वा वुट्ठाय आलोकं दस्सेसि. ‘‘किं आलोको अय’’न्ति विचिनन्तानं अत्तानं दस्सेसि. चक्कवाळसहस्से च देवमनुस्सा अञ्जलिं पग्गण्हित्वा थेरंयेव ¶ नमस्समाना अट्ठंसु. थेरो ‘‘महाजनो मय्हं धम्मं देसेन्तस्स सद्दं सुणातू’’ति इमा गाथा अभासि. सब्बे ओसटाय परिसाय मज्झे निसीदित्वा धम्मं देसेन्तस्स विय सद्दं अस्सोसुं. अत्थोपि तेसं पाकटो अहोसि. तं विञ्ञापनं सन्धाय ‘‘सरेन विञ्ञापेसी’’ति वुत्तं. तेन कतं अनेकविहितं इद्धिविकुब्बनं सन्धाय पुन सो दिस्समानेनपीतिआदि वुत्तं. तत्थ धम्मं देसेसीति पठमं वुत्तप्पकारं ¶ इद्धिविकुब्बनं दस्सेन्तो धम्मं देसेसि, ततो यथावुत्तक्कमेन द्वे गाथा भासन्तो सरेन ¶ विञ्ञापेसीति वेदितब्बं. दिस्समानेनपि कायेनातिआदीसु च इत्थंभूतलक्खणे करणवचनं, एवंभूतकायो हुत्वाति अत्थो.
इदानि तं वत्थुं दस्सेत्वा अञ्ञस्सापि इद्धिमतो विकुब्बनिद्धिकरणविधानं दस्सेन्तो सो पकतिवण्णं विजहित्वातिआदिमाह. तत्थ सोति हेट्ठा वुत्तविधानेन मुदुकम्मञ्ञकतचित्तो सो इद्धिमा भिक्खु. सचे विकुब्बनिद्धिं कातुकामो होति, अत्तनो पकतिवण्णं पकतिसण्ठानं विजहित्वा कुमारकवण्णं वा दस्सेति. कथं? पथवीकसिणारम्मणाभिञ्ञापादकचतुत्थज्झानतो वुट्ठाय ‘‘एवरूपो कुमारको होमी’’ति निम्मिनितब्बं कुमारकवण्णं आवज्जित्वा कतपरिकम्मावसाने पुन समापज्जित्वा वुट्ठाय ‘‘एवरूपो नाम कुमारको होमी’’ति अभिञ्ञाञाणेन अधिट्ठाति, सह अधिट्ठानेन कुमारको होतीति. विसुद्धिमग्गे (विसुद्धि. १.१००) कसिणनिद्देसे ‘‘पथवीकसिणवसेन एकोपि हुत्वा बहुधा होतीतिआदिभावो…पे… एवमादीनि इज्झन्ती’’ति वचनेन इध पथवीकसिणारम्मणं पादकज्झानं युज्जति. तत्थेव पन अभिञ्ञानिद्देसे विकुब्बनिद्धिया ‘‘पथवीकसिणादीसु अञ्ञतरारम्मणतो अभिञ्ञापादकज्झानतो वुट्ठाया’’ति वुत्तं, तत्थेव (विसुद्धि. २.३९८) च ‘‘अत्तनो कुमारकवण्णो आवज्जितब्बो’’ति वुत्तं, तं नागादिनिम्माने न युज्जति विय. नागवण्णादिनिम्मानेपि एसेव नयो.
तत्थ नागवण्णन्ति सप्पसण्ठानं. सुपण्णवण्णन्ति गरुळसण्ठानं. इन्दवण्णन्ति सक्कसण्ठानं. देववण्णन्ति सेसदेवसण्ठानं. समुद्दवण्णं पन आपोकसिणवसेन इज्झति. पत्तिन्ति पदातिं. विविधम्पि सेनाब्यूहन्ति हत्थिआदीनं वसेन अनेकविहितं सेनासमूहं. विसुद्धिमग्गे पन ‘‘हत्थिम्पि दस्सेतीतिआदि पनेत्थ बहिद्धापि हत्थिआदिदस्सनवसेन वुत्तं. तत्थ ‘हत्थी होमी’ति अनधिट्ठहित्वा ‘हत्थी होतू’ति अधिट्ठातब्बं. अस्सादीसुपि एसेव नयो’’ति वुत्तं, तं ‘‘पकतिवण्णं विजहित्वा’’ति वुत्तमूलपदेन ¶ च विकुब्बनिद्धिभावेन च विरुज्झति. पाळियं वुत्तक्कमेन हि पकतिवण्णं अविजहित्वा अधिट्ठानवसेन अञ्ञस्स दस्सनं अधिट्ठानिद्धि नाम, पकतिवण्णं विजहित्वा अधिट्ठानवसेन अत्तनो अञ्ञथादस्सनं विकुब्बनिद्धि नाम.
१४. मनोमयिद्धिञाणनिद्देसे ¶ इमम्हा काया अञ्ञं कायं अभिनिम्मिनातीतिआदीसु इद्धिमा भिक्खु मनोमयिद्धिं कातुकामो आकासकसिणारम्मणपादकज्झानतो वुट्ठाय अत्तनो रूपकायं ताव आवज्जित्वा वुत्तनयेनेव ‘‘सुसिरो होतू’’ति अधिट्ठाति, सुसिरो होति ¶ . अथ तस्स अब्भन्तरे पथवीकसिणवसेन अञ्ञं कायं आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति, तस्स अब्भन्तरे अञ्ञो कायो होति. सो तं मुखतो अब्बूहित्वा बहि ठपेति. इदानि तमत्थं उपमाहि पकासेन्तो सेय्यथापीतिआदिमाह. तत्थ मुञ्जम्हाति मुञ्जतिणम्हा. ईसिकं पवाहेय्याति कळीरं लुञ्चेय्य. कोसियाति कोसकतो. करण्डाति करण्डाय, पुराणतचकञ्चुकतोति अत्थो. तत्थ च उद्धरेय्याति चित्तेनेवस्स उद्धरणं वेदितब्बं. अयञ्हि अहि नाम सजातियं ठितो, कट्ठन्तरं वा रुक्खन्तरं वा निस्साय, तचतो सरीरं निक्कड्ढनपयोगसङ्खातेन थामेन, सरीरं खादयमानं विय पुराणतचं जिगुच्छन्तो इमेहि चतूहि कारणेहि सयमेव कञ्चुकं पजहाति.
एत्थ च यथा ईसिकादयो मुञ्जादीहि सदिसा होन्ति, एवमिदं मनोमयं रूपं इद्धिमता सब्बाकारेहि सदिसमेव होतीति दस्सनत्थं इमा उपमा वुत्ताति. ‘‘मनोमयेन कायेन, इद्धिया उपसङ्कमी’’ति (थेरगा. ९०१) एत्थ अभिञ्ञामनेन कतकायो मनोमयकायो नाम. ‘‘अञ्ञतरं मनोमयं कायं उपपज्जती’’ति (चूळव. ३३३) एत्थ झानमनेन निब्बित्तितकायो तेन मनेन कतत्ता मनोमयकायो नाम. इध पन अभिञ्ञामनेन उप्पादितकायो तेन मनेन कतत्ता मनोमयकायो नाम. एवं सति अधिट्ठानिद्धिया विकुब्बनिद्धिया च कतो मनोमयकायो नाम होतीति चे? होतियेव. इध पन तासं विसुं विसुं विसेसेन विसेसेत्वा अधिट्ठानिद्धि विकुब्बनिद्धीति च वुत्तत्ता अब्भन्तरतो निम्मानमेव मनोमयिद्धि नाम.
१५. ञाणविप्फारिद्धिनिद्देसे ञाणस्स विप्फारो वेगो अस्सा अत्थीति ञाणविप्फारा. एत्थ च सत्तअनुपस्सनावसेनेव इद्धिं दस्सेत्वा सेसा याव अरहत्तमग्गा सङ्खित्ताति वेदितब्बा.
आयस्मतो ¶ बाकुलस्स ञाणविप्फारा इद्धीतिआदीसु बाकुलत्थेरो ताव द्वीसु कुलेसु वड्ढितत्ता ¶ एवंलद्धनामो पुब्बबुद्धेसु कताधिकारो पुञ्ञसम्पदाय सम्पन्नो थेरो. सो हि महासम्पत्तिं अनुभवमानो देवमनुस्सेसु संसरन्तो अम्हाकं दसबलस्स निब्बत्तितो पुरेतरमेव कोसम्बियं सेट्ठिकुले निब्बत्ति. तं जातकाले मङ्गलत्थाय महापरिवारेन यमुनं नेत्वा सपरिवारा धाती निमुज्जनुम्मुज्जनवसेन कीळापेन्ती न्हापेति. एको महामच्छो ‘‘भक्खो मे अय’’न्ति मञ्ञमानो मुखं विवरित्वा उपगतो. धाती दारकं छड्डेत्वा पलाता. महामच्छो तं गिलि. पुञ्ञवा सत्तो सयनगब्भं पविसित्वा निपन्नो विय न किञ्चि दुक्खं पापुणि. मच्छो ¶ दारकस्स तेजेन तत्तकं फालं गिलित्वा विय दय्हमानो वेगेन तिंसयोजनं गन्त्वा बाराणसिवासिनो मच्छबन्धस्स जालं पाविसि. सो दारकस्स तेजेन जालतो नीहटमत्तोव मतो. मच्छबन्धा तं सकलमेव अन्तरकाजेन आदाय ‘‘सहस्सेन देमा’’ति नगरे चरन्ता असीतिकोटिधनस्स अपुत्तकस्स सेट्ठिस्स घरद्वारं गन्त्वा सेट्ठिभरियाय एकेन कहापणेन अदंसु. सा तं सयमेव फलके ठपेत्वा पिट्ठितो फालेन्ती मच्छकुच्छियं सुवण्णवण्णं दारकं दिस्वा ‘‘मच्छकुच्छियं मे पुत्तो लद्धो’’ति नादं नदित्वा दारकं आदाय सामिकं उपगच्छि. सेट्ठि तावदेव भेरिं चरापेत्वा दारकं आदाय रञ्ञो सन्तिकं आनेत्वा तमत्थं आरोचेसि. राजा ‘‘पुञ्ञवा दारको, पोसेहि न’’न्ति आह. इतरम्पि सेट्ठिकुलं तं पवत्तिं सुत्वा तत्थ गन्त्वा ‘‘अम्हाकं पुत्तो’’ति तं दारकं गण्हितुं विवदि. उभोपि राजकुलं अगमंसु. राजा ‘‘द्विन्नम्पि अपुत्तकं कातुं न सक्का, द्विन्नम्पि दायादो होतू’’ति आह. ततो पट्ठाय द्वेपि कुलानि लाभग्गयसग्गप्पत्तानि अहेसुं. तस्स द्वीहि कुलेहि वड्ढितत्ता ‘‘बाकुलकुमारो’’ति नामं अकंसु. तस्स विञ्ञुतं पत्तस्स द्वीसुपि नगरेसु तयो तयो पासादे कारेत्वा नाटकानि पच्चुपट्ठपेसुं. एकेकस्मिं नगरे चत्तारो चत्तारो मासे वसि. तहिं एकस्मिं नगरे चत्तारो मासे वुट्ठस्स सङ्घाटनावासु मण्डपं कारेत्वा तत्थ नं नाटकेहि सद्धिं आरोपेत्वा महासम्पत्तिं अनुभवमानं द्वीहि मासेहि इतरं नगरं उपड्ढपथं नेन्ति. इतरनगरवासिनो नाटकापि ‘‘द्वीहि मासेहि उपड्ढपथं आगतो भविस्सती’’ति तथेव ¶ पच्चुग्गन्त्वा द्वीहि मासेहि अत्तनो नगरं आनेन्ति. इतरनाटका मज्झे निवत्तित्वा अत्तनो नगरमेव गच्छन्ति. तत्थ चत्तारो मासे वसित्वा तेनेव नियामेन पुन इतरनगरं गच्छति. एवमस्स ¶ सम्पत्तिं अनुभवन्तस्स असीति वस्सानि परिपुण्णानि.
तस्मिं समये अम्हाकं बोधिसत्तो सब्बञ्ञुतं पापुणित्वा पवत्तवरधम्मचक्को अनुक्कमेन चारिकं चरन्तो कोसम्बिं पापुणि. ‘‘बाराणसि’’न्ति मज्झिमभाणका. बाकुलसेट्ठिपि खो ‘‘दसबलो आगतो’’ति सुत्वा बहुं गन्धमालं आदाय सत्थु सन्तिकं गन्त्वा धम्मकथं सुत्वा पटिलद्धसद्धो पब्बजि. सो सत्ताहमेव पुथुज्जनो हुत्वा अट्ठमे अरुणे सह पटिसम्भिदाहि अरहत्तं पापुणि. अथस्स द्वीसु नगरेसु परिचितमातुगामा अत्तनो कुलघरानि आगन्त्वा तत्थेव वसमाना चीवरानि करित्वा पहिणिंसु. थेरो एकं अड्ढमासं कोसम्बिवासीहि पहितं चीवरं परिभुञ्जति, एकं अड्ढमासं बाराणसिवासीहीति एतेनेव नियामेन द्वीसु नगरेसु यं यं उत्तमं, तं तं थेरस्सेव आहरीयति. पब्बजितस्सापिस्स सुखेनेव असीति वस्सानि अगमंसु. उभयत्थापिस्स मुहुत्तमत्तम्पि अप्पमत्तकोपि आबाधो न उप्पन्नपुब्बो. सो पच्छिमे काले बाकुलसुत्तं (म. नि. ३.२०९ आदयो) कथेत्वा परिनिब्बायीति ¶ . एवं मच्छकुच्छियं अरोगभावो आयस्मतो बाकुलस्स पच्छिमभविकस्स तेन अत्तभावेन पटिलभितब्बअरहत्तञाणानुभावेन निब्बत्तत्ता ञाणविप्फारा इद्धि नाम. सुचरितकम्मफलप्पत्तस्स पटिसम्भिदाञाणस्स आनुभावेनातिपि वदन्ति.
संकिच्चत्थेरोपि (विसुद्धि. २.३७३) पुब्बे कतपुञ्ञो धम्मसेनापतित्थेरस्स उपट्ठाकस्स सावत्थियं अड्ढकुलस्स धीतु कुच्छिस्मिं निब्बत्ति. सा तस्मिं कुच्छिगते एकेन ब्याधिना तं खणंयेव कालमकासि, तस्सा सरीरे झापियमाने ठपेत्वा गब्भमंसं सेसमंसं झापयि. अथस्सा गब्भमंसं चितकतो ओतारेत्वा द्वीसु तीसु ठानेसु सूलेहि विज्झिंसु. सूलकोटि दारकस्स अक्खिकोटिं फुसि. एवं गब्भमंसं विज्झित्वा अङ्गाररासिम्हि पक्खिपित्वा अङ्गारेहेव पटिच्छादेत्वा पक्कमिंसु. गब्भमंसं झायि, अङ्गारमत्थके पन सुवण्णबिम्बसदिसो दारको पदुमगब्भे निपन्नो विय अहोसि. पच्छिमभविकसत्तस्स हि सिनेरुना ओत्थरियमानस्सापि अरहत्तं अप्पत्वा जीवितक्खयो ¶ नाम नत्थि. पुनदिवसे ‘‘चितकं निब्बापेस्सामा’’ति आगता तथा निपन्नं दारकं दिस्वा अच्छरियब्भुतचित्तजाता दारकं आदाय नगरं गन्त्वा नेमित्तके पुच्छिंसु. नेमित्तका ‘‘सचे अयं दारको अगारं अज्झावसिस्सति, याव सत्तमा कुलपरिवट्टा ञातका दुग्गता भविस्सन्ति. सचे पब्बजिस्सति, पञ्चहि समणसतेहि परिवुतो चरिस्सती’’ति आहंसु. अय्यका तं दारकं वड्ढेसि. ञातकापि वड्ढितकाले ‘‘अम्हाकं अय्यस्स सन्तिके पब्बाजेस्सामा’’ति पोसयिंसु. सो सत्तवस्सिककाले ‘‘तव कुच्छिया वसनकाले माता ते कालमकासि, तस्सा सरीरे झापियमानेपि ¶ त्वं न झायी’’ति कुमारकानं कथं सुत्वा ‘‘अहं किर एवरूपा भया मुत्तो, किं मे घरावासेन पब्बजिस्सामी’’ति ञातकानं आरोचेसि. ते ‘‘साधु, ताता’’ति तं धम्मसेनापतित्थेरस्स सन्तिकं नेत्वा ‘‘भन्ते, इमं पब्बाजेथा’’ति अदंसु. थेरो तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि. परिपुण्णवस्सो च उपसम्पदं लभित्वा दसवस्सो हुत्वा पञ्चसतभिक्खुपरिवारो विचरीति. एवं वुत्तनयेनेव दारुचितकाय अरोगभावो आयस्मतो संकिच्चस्स ञाणविप्फारा इद्धि नाम.
भूतपालत्थेरोपि (विसुद्धि. २.३७३) पुब्बहेतुसम्पन्नो. तस्स पिता राजगहे दलिद्दमनुस्सो. सो तं दारकं गहेत्वा दारूनं अत्थाय सकटेन अटविं गन्त्वा दारुभारं कत्वा सायं नगरद्वारसमीपं पत्तो. अथस्स गोणा युगं ओस्सजित्वा नगरं पविसिंसु. सो सकटमूले पुत्तकं निसीदापेत्वा गोणानं अनुपदं गच्छन्तो नगरमेव पाविसि. तस्स अनिक्खन्तस्सेव ¶ द्वारं पिदहि. दारको सकलरत्तिं सकटस्स हेट्ठा निपज्जित्वा निद्दं ओक्कमि. राजगहं पकतियापि अमनुस्सबहुलं, इदं पन सुसानसमीपट्ठानं. न च कोचि यक्खो तस्स पच्छिमभविकस्स दारकस्स उपद्दवं कातुमसक्खि. सो अपरेन समयेन पब्बजित्वा अरहत्तं पापुणित्वा भूतपालत्थेरो नाम अहोसीति. एवं वाळयक्खानुचरितेपि पदेसे वुत्तनयेनेव अरोगभावो आयस्मतो भूतपालस्स ञाणविप्फारा इद्धि नाम.
१६. समाधिविप्फारिद्धिनिद्देसे ¶ आयस्मतो सारिपुत्तस्स समाधिविप्फारा इद्धीतिआदीसु आयस्मतो सारिपुत्तस्स महामोग्गल्लानत्थेरेन सद्धिं कपोतकन्दरायं विहरतो जुण्हाय रत्तिया नवोरोपितेहि केसेहि अज्झोकासे निसिन्नस्स एको दुट्ठयक्खो सहायकेन यक्खेन वारियमानोपि सीसे पहारं अदासि. यस्स मेघस्स विय गज्जतो सद्दो अहोसि, थेरो तस्स पहरणसमये समापत्तिं अप्पेत्वा निसिन्नो होति. अथस्स तेन पहारेन न कोचि आबाधो अहोसि. अयं तस्स आयस्मतो समाधिविप्फारा इद्धि. यथाह –
‘‘एवं मे सुतं (उदा. ३४) – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो कपोतकन्दरायं विहरन्ति. तेन खो पन समयेन आयस्मा सारिपुत्तो जुण्हाय रत्तिया नवोरोपितेहि केसेहि अब्भोकासे निसिन्नो होति अञ्ञतरं समाधिं समापज्जित्वा.
‘‘तेन खो पन समयेन द्वे यक्खा सहायका उत्तराय दिसाय दक्खिणं दिसं गच्छन्ति केनचिदेव करणीयेन. अद्दसंसु खो ते यक्खा आयस्मन्तं सारिपुत्तं जुण्हाय रत्तिया नवोरोपितेहि केसेहि अब्भोकासे निसिन्नं, दिस्वान एको यक्खो दुतियं यक्खं एतदवोच – ‘पटिभाति मं, सम्म, इमस्स समणस्स सीसे पहारं दातु’न्ति. एवं वुत्ते सो यक्खो तं यक्खं एतदवोच – ‘अलं, सम्म, मा समणं आसादेसि, उळारो सो, सम्म, समणो महिद्धिको महानुभावो’ति.
‘‘दुतियम्पि खो…पे… ततियम्पि खो सो यक्खो तं यक्खं एतदवोच – ‘पटिभाति मं, सम्म, इमस्स समणस्स सीसे पहारं दातु’न्ति. ततियम्पि खो सो यक्खो तं यक्खं एतदवोच – ‘अलं, सम्म, मा समणं आसादेसि, उळारो सो, सम्म, समणो महिद्धिको महानुभावो’ति.
‘‘अथ ¶ ¶ खो सो यक्खो तं यक्खं अनादियित्वा आयस्मतो सारिपुत्तस्स सीसे पहारं अदासि. ताव महापहारो अहोसि, अपि तेन पहारेन सत्तरतनं वा अड्ढट्ठमरतनं वा नागं ओसारेय्य, महन्तं वा पब्बतकूटं पदालेय्य. अथ च पन सो यक्खो ‘दय्हामि दय्हामी’ति तत्थेव महानिरयं अपतासि.
‘‘अद्दसा खो आयस्मा महामोग्गल्लानो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन तेन यक्खेन आयस्मतो सारिपुत्तस्स सीसे पहारं दीयमानं, दिस्वा येन आयस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच – ‘कच्चि ते, आवुसो सारिपुत्त, खमनीयं, कच्चि यापनीयं, कच्चि न किञ्चि दुक्ख’न्ति. ‘खमनीयं मे, आवुसो मोग्गल्लान, यापनीयं मे, आवुसो मोग्गल्लान, अपि च मे सीसं थोकं दुक्ख’न्ति.
‘‘अच्छरियं, आवुसो सारिपुत्त, अब्भुतं, आवुसो सारिपुत्त, याव महिद्धिको आयस्मा सारिपुत्तो महानुभावो. इध ते, आवुसो सारिपुत्त, अञ्ञतरो यक्खो सीसे पहारं अदासि. ताव महा पहारो अहोसि, अपि तेन पहारेन सत्तरतनं वा अड्ढट्ठमरतनं वा नागं ओसारेय्य, महन्तं वा पब्बतकूटं पदालेय्य. अथ च पनायस्मा सारिपुत्तो एवमाह – ‘खमनीयं मे, आवुसो मोग्गल्लान, यापनीयं मे, आवुसो मोग्गल्लान, अपि च मे सीसं थोकं दुक्ख’न्ति.
‘‘अच्छरियं, आवुसो मोग्गल्लान, अब्भुतं, आवुसो मोग्गल्लान, याव महिद्धिको आयस्मा महामोग्गल्लानो महानुभावो, यत्र हि नाम यक्खम्पि पस्सिस्सति, मयं पनेतरहि पंसुपिसाचकम्पि न पस्सामाति.
‘‘अस्सोसि ¶ खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय तेसं उभिन्नं महानागानं इमं एवरूपं कथासल्लापं.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यस्स ¶ सेलूपमं चित्तं, ठितं नानुपकम्पति;
विरत्तं रजनीयेसु, कोपनीये न कुप्पति;
यस्सेवं भावितं चित्तं, कुतो तं दुक्खमेस्सती’’ति. (उदा. ३४);
एत्थ ¶ च ‘‘कुतो तं दुक्खमेस्सती’’ति भगवता वुत्तवचनेन ‘‘तेन पहारेन न कोचि आबाधो अहोसी’’ति अट्ठकथावचनं अतिविय समेति. तस्मा ‘‘अपिच मे सीसं थोकं दुक्ख’’न्ति वचनेन दुक्खवेदना न होति, सीसस्स पन अकम्मञ्ञभावं सन्धाय ‘‘दुक्ख’’न्ति वुत्तं. लोकेपि हि अकिच्छेन परिहरितुं सक्कुणेय्यो सुखसीलो, किच्छेन परिहरितुं सक्कुणेय्यो दुक्खसीलोति वुच्चति. तम्पि खो अकम्मञ्ञतं समापत्तितो वुट्ठितसमयत्ता अहोसीति वेदितब्बो. समापत्तिअप्पितसमये हि तम्पि न भवेय्याति. ‘‘एतरहि पंसुपिसाचकम्पि न पस्सामा’’ति दट्ठुं असमत्थताय न वुत्तं, अभिञ्ञासु ब्यापाराभावेन वुत्तं. थेरो किर ‘‘पच्छिमा जनता पोथुज्जनिकाय इद्धिया सारसञ्ञा माहेसु’’न्ति पच्छिमं जनतं अनुकम्पमानो येभुय्येन इद्धिं न वलञ्जेसि. थेरगाथाय च –
‘‘नेव पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो;
चेतोपरियाय इद्धिया, चुतिया उपपत्तिया;
सोतधातुविसुद्धिया, पणिधि मे न विज्जती’’ति. (थेरगा. ९९६) –
थेरेन सयमेव अभिञ्ञासु पत्थनाभावो वुत्तो. थेरो पन सत्तसट्ठिया सावकपारमीञाणेसु पारमिप्पत्तोति.
सञ्जीवत्थेरं पन ककुसन्धस्स भगवतो दुतियअग्गसावकं निरोधसमापन्नं ‘‘कालङ्कतो’’ति सल्लक्खेत्वा गोपालकादयो तिणकट्ठादीनि संकड्ढित्वा अग्गिं अदंसु. थेरस्स चीवरे अंसुमत्तम्पि न झायित्थ. अयमस्सायस्मतो अनुपुब्बसमापत्तिवसेन पवत्तसमथानुभावनिब्बत्तत्ता समाधिविप्फारा इद्धि. यथाह –
‘‘तेन ¶ खो पन, पापिम, समयेन ककुसन्धो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो होति. ककुसन्धस्स खो पन, पापिम, भगवतो अरहतो सम्मासम्बुद्धस्स विधुरसञ्जीवं नाम सावकयुगं अहोसि अग्गं भद्दयुगं. यावता पन, पापिम, ककुसन्धस्स भगवतो अरहतो सम्मासम्बुद्धस्स सावका. तेसु न च कोचि आयस्मता ¶ विधुरेन समसमो होति यदिदं धम्मदेसनाय. इमिना खो एतं, पापिम, परियायेन आयस्मतो विधुरस्स विधुरोतेव समञ्ञा उदपादि. आयस्मा पन, पापिम, सञ्जीवो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अप्पकसिरेनेव सञ्ञावेदयितनिरोधं समापज्जति.
‘‘भूतपुब्बं, पापिम, आयस्मा सञ्जीवो अञ्ञतरस्मिं रुक्खमूले सञ्ञावेदयितनिरोधं समापन्नो निसिन्नो होति. अद्दसंसु ¶ खो, पापिम, गोपालका पसुपालका कस्सका पथाविनो आयस्मन्तं सञ्जीवं अञ्ञतरस्मिं रुक्खमूले सञ्ञावेदयितनिरोधं समापन्नं, दिस्वान तेसं एतदहोसि – ‘अच्छरियं वत भो, अब्भुतं वत भो, अयं समणो निसिन्नको कालङ्कतो, हन्द नं दहामा’ति.
‘‘अथ खो ते, पापिम, गोपालका पसुपालका कस्सका पथाविनो तिणञ्च कट्ठञ्च गोमयञ्च संकड्ढित्वा आयस्मतो सञ्जीवस्स काये उपचिनित्वा अग्गिं दत्वा पक्कमिंसु. अथ खो, पापिम, आयस्मा सञ्जीवो तस्सा रत्तिया अच्चयेन ताय समापत्तिया वुट्ठहित्वा चीवरानि पप्फोटेत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं पिण्डाय पाविसि. अद्दसंसु खो ते, पापिम, गोपालका पसुपालका कस्सका पथाविनो आयस्मन्तं सञ्जीवं पिण्डाय चरन्तं, दिस्वान नेसं एतदहोसि – ‘अच्छरियं वत भो, अब्भुतं वत भो, अयं समणो निसिन्नकोव कालङ्कतो, स्वायं पटिसञ्जीवितो’ति. इमिना खो एवं, पापिम, परियायेन आयस्मतो सञ्जीवस्स सञ्जीवोतेव समञ्ञा उदपादी’’ति (म. नि. १.५०७).
खाणुकोण्डञ्ञत्थेरो ¶ पन पकतियाव समापत्तिबहुलो, सो अञ्ञतरस्मिं अरञ्ञे रत्तिं समापत्तिं अप्पेत्वा निसीदि, पञ्चसता चोरा भण्डकं थेनेत्वा गच्छन्ता ‘‘इदानि अम्हाकं अनुपदं गच्छन्ता नत्थी’’ति विस्समितुकामा भण्डकं ओरोपयमाना ‘‘खाणुको अय’’न्ति मञ्ञमाना थेरस्सेव उपरि सब्बभण्डकानि ठपेसुं. तेसं विस्समित्वा गच्छन्तानं पठमं ठपितभण्डकस्स गहणकाले कालपरिच्छेदवसेन थेरो वुट्ठासि. ते थेरस्स चलनाकारं दिस्वा भीता विरविंसु. थेरो ‘‘मा भायथ, उपासका, भिक्खु अह’’न्ति आह. ते आगन्त्वा वन्दित्वा थेरगतेन पसादेन पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. ततो पभुति च थेरो खाणुकोण्डञ्ञत्थेरो नाम अहोसि. अयमेत्थ पञ्चहि भण्डकसतेहि अज्झोत्थटस्स तस्सायस्मतो आबाधाभावो समाधिविप्फारा इद्धि.
उत्तरा ¶ (अ. नि. अट्ठ. १.१.२६२) पन उपासिका राजगहे महाधनस्स पुण्णस्स सेट्ठिनो धीता, कुमारिककालेयेव सद्धिं मातापितूहि सोतापत्तिफलं पत्ता, सा वयप्पत्ता राजगहसेट्ठिनो महता निबन्धेन तस्स पुत्तस्स मिच्छादिट्ठिकस्स दिन्ना. सा बुद्धदस्सनाय धम्मस्सवनाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानञ्च दातुं धम्मञ्च सोतुं ओकासं अलभमाना उपद्दुता हुत्वा तस्मिंयेव नगरे सिरिमं नाम गणिकं पक्कोसापेत्वा ओकासकरणत्थमेव पितु घराव आनीतानि पञ्चदसकहापणसहस्सानि तस्सा दत्वा ‘‘इमे कहापणे गहेत्वा इमं अड्ढमासं सेट्ठिपुत्तं परिचराही’’ति तं सामिकस्स अप्पेत्वा सयं उपोसथङ्गानि अधिट्ठाय ‘‘इमं अड्ढमासं बुद्धदस्सनादीनि ¶ लभिस्सामी’’ति तुट्ठमानसा याव पवारणाय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तापेत्वा अड्ढमासं महादानं अदासि, पच्छाभत्तं महानसे खज्जभोज्जादीनि संविदहापेति. तस्सा सामिको ‘‘स्वे पवारणा’’ति सिरिमाय सह वातपाने ठत्वा बहि ओलोकेन्तो तं तथाविचरन्तिं सेदकिलिन्नं छारिकाय ओकिण्णं अङ्गारमसिमक्खितं दिस्वा ‘‘अत्तनो सम्पत्तिं अभुञ्जित्वा कुसलं नाम करोति बाला’’ति हसि. उत्तरापि तं ओलोकेत्वा ‘‘सम्परायत्थं कुसलं न करोति बालो’’ति हसि.
सिरिमा ¶ उभिन्नम्पि तं किरियं दिस्वा ‘‘अहं घरसामिनी’’ति मञ्ञमाना इस्सापकता उत्तराय कुज्झित्वा ‘‘दुक्खं उप्पादेस्सामी’’ति पासादा ओतरति. उत्तरा तं ञत्वा पीठके निसीदित्वा तं मेत्तेन चित्तेन फरि. सिरिमा पासादा ओरुय्ह महानसं पविसित्वा पूवपचनतो उळुङ्कपूरं पक्कुथितं सप्पिं गहेत्वा तस्सा मत्थके ओकिरि. तं पदुमिनिपण्णे सीतूदकं विय विनिवट्टेत्वा अगमासि. दासियो सिरिमं हत्थेहि पादेहि पोथेत्वा भूमियं पातेसुं. उत्तरा मेत्ताझानतो वुट्ठाय दासियो वारेसि. सिरिमा उत्तरं खमापेसि. उत्तरा ‘‘स्वे सत्थु पुरतो खमापेही’’ति वत्वा ताय कायवेय्यावटिकं याचिताय ब्यञ्जनसम्पादनं आचिक्खि. सा तं सम्पादेत्वा अत्तनो परिवारा पञ्चसता गणिकायो ससङ्घं सत्थारं परिविसित्वा ‘‘खमापनसहायिका होथा’’ति वत्वा पुनदिवसे तथा ताहि गणिकाहि सद्धिं सत्थु भत्तकिच्चावसाने सत्थारं वन्दित्वा ‘‘अहं भगवा उत्तराय अपरज्झिं, खमतु मे उत्तरा’’ति आह. सत्था ‘‘खम, उत्तरे’’ति वत्वा ‘‘खमामि, भगवा’’ति वुत्ते ‘‘अक्कोधेन जिने कोध’’न्तिआदिकं (ध. प. २२३) धम्मं देसेसि. उत्तरा पुरेतरमेव सामिकञ्च सस्सुससुरे च सत्थु सन्तिके उपनेसि. देसनावसाने ते च तयो जना, सब्बा च गणिकायो सोतापत्तिफले पतिट्ठहिंसूति. एवं उत्तराय उपासिकाय पक्कुथितसप्पिना पीळाभावो समाधिविप्फारा इद्धि.
सामावती ¶ उपासिका नाम कोसम्बियं उदेनस्स रञ्ञो अग्गमहेसी. तस्स हि रञ्ञो पञ्चसतपञ्चसतइत्थिपरिवारा तिस्सो अग्गमहेसियो अहेसुं. तासं सामावती भद्दियनगरे भद्दियसेट्ठिनो धीता. पितरि कालङ्कते पितु सहायकस्स कोसम्बियं घोसितसेट्ठिनो घरे पञ्चसतइत्थिपरिवारवड्ढितं वयप्पत्तं राजा दिस्वा ¶ सञ्जातसिनेहो सपरिवारमत्तनो घरं नेत्वा अभिसेकट्ठानं अदासि. चण्डपज्जोतस्स रञ्ञो धीता वासुलदत्ता नाम एका महेसी. मागण्डियब्राह्मणस्स धीता भगवतो पादपरिचारिकं कत्वा पितरा दिय्यमाना –
‘‘दिस्वान तण्हं अरतिं रगञ्च, नाहोसि छन्दो अपि मेथुनस्मिं;
किमेविदं मुत्तकरीसपुण्णं, पादापि नं सम्फुसितुं न इच्छे’’ति. (सु. नि. ८४१) –
भगवता ¶ भासितं गाथं सुत्वा भगवति आघातं बन्धि. तस्सा मातापितरो मागण्डियसुत्तदेसनावसाने अनागामिफलं पत्वा पब्बजित्वा अरहत्तं पापुणिंसु. तस्सा चूळपिता मागण्डियो तं कोसम्बिं नेत्वा रञ्ञो अदासि. सा रञ्ञो एका महेसी.
अथ खो घोसितसेट्ठि कुक्कुटसेट्ठि पावारिकसेट्ठीति तयो सेट्ठिनो लोके तथागतुप्पादं सुत्वा जेतवनं सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा सोतापत्तिफलं पत्वा अड्ढमासं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्थु कोसम्बिगमनं आयाचित्वा कोसम्बिं गन्त्वा घोसितारामो कुक्कुटारामो पावारिकारामोति तयो जना तयो आरामे कारापेत्वा अनुपुब्बेन तत्थ आगतं सत्थारं पटिपाटिया एकेकस्मिं दिवसे एकेकस्मिं विहारे वसापेत्वा एकेको ससङ्घस्स भगवतो महादानमदासि. अथेकदिवसं तेसं उपट्ठाको सुमनो नाम मालाकारो सेट्ठिनो आयाचित्वा ससङ्घं सत्थारं भोजेतुं अत्तनो घरे निसीदापेसि. तस्मिं खणे सामावतिया परिचारिका खुज्जुत्तरा नाम दासी अट्ठ कहापणे गहेत्वा तस्स घरं अगमासि. सो ‘‘ससङ्घस्स ताव सत्थुनो परिवेसनसहाया होही’’ति आह. सा तथा कत्वा सत्थु भत्तकिच्चावसाने धम्मदेसनं सुत्वा सोतापन्ना हुत्वा अञ्ञदा चत्तारो कहापणे अत्तनो आदियन्ती अदिन्नं आदियितुं अभब्बत्ता अट्ठहि कहापणेहि पुप्फानि आदाय सामावतिया उपनामेसि. ताय पुप्फानं बहुभावकारणं पुट्ठा मुसा भणितुं अभब्बत्ता यथासभावं आह. ‘‘अज्ज कस्मा न गण्ही’’ति वुत्ता ‘‘सम्मासम्बुद्धस्स धम्मं सुत्वा अमतं सच्छाकासि’’न्ति आह. ‘‘अम्म उत्तरे, तं धम्मं अम्हाकम्पि कथेही’’ति. ‘‘तेन हि मं न्हापेत्वा सुद्धं वत्थयुगं दत्वा उच्चे आसने निसीदापेत्वा सब्बा नीचासनेसु निसीदथा’’ति आह. ता ¶ सब्बापि ¶ तथा करिंसु. सा सेखपटिसम्भिदप्पत्ता अरियसाविका एकं वत्थं निवासेत्वा एकं उत्तरासङ्गं कत्वा बीजनिं गहेत्वा तासं धम्मं देसेसि. सामावती च पञ्चसता च इत्थियो सोतापत्तिफलं पापुणिंसु. ता सब्बापि खुज्जुत्तरं वन्दित्वा ‘‘अम्म, अज्जतो पट्ठाय वेय्यावच्चं अकत्वा अम्हाकं मातुट्ठाने आचरियट्ठाने च ठत्वा सत्थारा ¶ देसितदेसितं धम्मं सुत्वा अम्हाकं कथेही’’ति आहंसु. सा तथा करोन्ती अपरभागे तिपिटकधरा हुत्वा सत्थारा बहुस्सुतानं उपासिकानं अग्गट्ठाने ठपिता अग्गट्ठानं लभि. सामावतिमिस्सिका बुद्धस्स दस्सनं पिहेन्ति, दसबले अन्तरवीथिं पटिपन्ने वातपानेसु अप्पहोन्तेसु भित्तिं भिन्दित्वा सत्थारं ओलोकेन्ति, वन्दनपूजनञ्च करोन्ति.
मागण्डिया तत्थ गता तानि छिद्दानि दिस्वा तत्थ कारणं पुच्छन्ती सत्थु आगतभावं ञत्वा भगवति आघातेन तासम्पि कुज्झित्वा ‘‘महाराज, सामावतिमिस्सिकानं बहिद्धा पत्थना अत्थि, भित्तिं भिन्दित्वा समणं गोतमं ओलोकेन्ति, कतिपाहेन तं मारेस्सन्ती’’ति राजानं आह. राजा छिद्दानि दिस्वापि तस्सा वचनं न सद्दहि, उद्धच्छिद्दकवातपानानि कारापेसि. पुन मागण्डिया राजानं तासु भिन्दितुकामा अट्ठ सजीवकुक्कुटे आहरापेत्वा ‘‘महाराज, तासं वीमंसनत्थं इमे कुक्कुटे मारेत्वा ‘ममत्थाय पचाही’ति पेसेही’’ति आह. राजा तथा पेसेसि. ताय ‘‘पाणातिपातं न करोमा’’ति वुत्ते पुन ‘‘तस्स समणस्स गोतमस्स पचित्वा पेसेही’’ति आह. रञ्ञा तथा पेसिते मागण्डिया अट्ठ मारितकुक्कुटे तथा वत्वा पेसेसि. सामावती पचित्वा दसबलस्स पाहेसि. मागण्डिया तेनपि राजानं कोपेतुं नासक्खि.
राजा पन तीसु महेसीसु एकेकिस्सा वसनट्ठाने सत्त सत्त दिवसानि वसति. राजा अत्तनो गमनट्ठानं हत्थिकन्तवीणं आदाय गच्छति. मागण्डिया रञ्ञो सामावतिया पासादगमनकाले दाठा अगदेन धोवापेत्वा वेळुपब्बे पक्खिपापेत्वा एकं कण्हसप्पपोतकं आहरापेत्वा अन्तोवीणाय पक्खिपित्वा मालागुळकेन छिद्दं पिदहि. तं रञ्ञो तत्थ गतकाले अपरापरं विचरन्ती विय हुत्वा वीणाछिद्दतो मालागुळकं अपनेसि. सप्पो निक्खमित्वा पस्ससन्तो फणं कत्वा सयनपिट्ठे निपज्जि. सा आह – ‘‘धी सप्पो’’ति महासद्दमकासि. राजा सप्पं दिस्वा कुज्झि. सामावती रञ्ञो कुद्धभावं ञत्वा पञ्चन्नं इत्थिसतानं सञ्ञमदासि ‘‘अज्ज ओधिसकमेत्ताफरणेन राजानं फरथा’’ति. सयम्पि तथा अकासि. राजा सहस्सथामधनुं आदाय जियं पोठेत्वा सामावतिं ¶ धुरे कत्वा सब्बा ता इत्थियो पटिपाटिया ठपापेत्वा विसपीतं खुरप्पं सन्नय्हित्वा धनुं पूरेत्वा अट्ठासि. खुरप्पं नेव खिपितुं ¶ ¶ , न ओरोपितुं सक्कोति, गत्तेहि सेदा मुच्चन्ति, सरीरं वेधति, मुखतो खेळो पतति, गण्हितब्बगहणं न पस्सति, अथ नं सामावती ‘‘किं, महाराज, किलमसी’’ति आह. ‘‘आम, देवि, किलमामि, अवस्सयो मे होही’’ति. ‘‘साधु, महाराज, खुरप्पं पथवीमुखं करोही’’ति. राजा तथा अकासि. सा ‘‘रञ्ञो हत्थतो खुरप्पं मुच्चतू’’ति अधिट्ठासि. तस्मिं खणे खुरप्पं मुच्चि. राजा तंखणञ्ञेव उदके निमुज्जित्वा अल्लवत्थो अल्लकेसो सामावतिया पादेसु निपतित्वा ‘‘खम, देवि, मय्हं –
‘सम्मुय्हामि पमुय्हामि, सब्बा मुय्हन्ति मे दिसा;
सामावती मं तायस्सु, त्वञ्च मे सरणं भवा’’’ति. – आह;
सामावती –
‘‘मा मं त्वं सरणं गच्छ, यमहं सरणं गता;
सरणं गच्छ तं बुद्धं, त्वञ्च मे सरणं भवा’’ति. –
आह. राजा ‘‘तेन हि तं सरणं गच्छामि सत्थारञ्च, वरञ्च ते दम्मी’’ति आह. सा ‘‘वरो गहितो होतु, महाराजा’’ति आह. राजा सत्थारं उपसङ्कमित्वा सरणं गन्त्वा निमन्तेत्वा बुद्धप्पमुखस्स सङ्घस्स सत्ताहं महादानं दत्वा ‘‘सामावतिं वरं गण्हाही’’ति आह. ‘‘साधु, महाराज, इमं मे वरं देहि, सत्था पञ्चहि भिक्खुसतेहि सद्धिं इधागच्छतु, धम्मं सोस्सामी’’ति आह. राजा सत्थारं वन्दित्वा ‘‘भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं निबद्धं इधागच्छथ, सामावतिमिस्सिका ‘धम्मं सोस्सामा’ति वदन्ती’’ति आह. सत्था ‘‘महाराज, बुद्धानं नाम एकट्ठानं निबद्धं गन्तुं न वट्टति, महाजनोपि पच्चासीसती’’ति आह. ‘‘तेन हि, भन्ते, भिक्खू आणापेथा’’ति. सत्था आनन्दत्थेरं आणापेसि. थेरो पञ्च भिक्खुसतानि आदाय निबद्धं राजकुलं गच्छति. तापि देवीपमुखा इत्थियो थेरं भोजेत्वा धम्मं सुणिंसु. सामावतिञ्च सत्था मेत्ताविहारीनं उपासिकानं अग्गट्ठाने ठपेसीति. एवं रञ्ञो खुरप्पं मुञ्चितुं अविसहनभावो सामावतिया उपासिकाय समाधिविप्फारा इद्धीति ¶ . एत्थ ¶ च अवेच्चप्पसादेन वा ओकप्पनपसादेन वा रतनत्तयसरणगमनेन वा रतनत्तयं उपासतीति उपासिकाति वुच्चतीति.
१७. अरियिद्धिनिद्देसे अरिया इद्धीति चेतोवसिप्पत्तानं खीणासवअरियानंयेव सम्भवतो ¶ अरिया इद्धीति वुच्चतीति. इध भिक्खूति इमस्मिं सासने खीणासवो भिक्खु. अनिट्ठे वत्थुस्मिन्ति आरम्मणपकतिया अमनापे वत्थुस्मिं सत्ते वा सङ्खारे वा. मेत्ताय वा फरतीति सत्तो चे होति, मेत्ताभावनाय फरति. धातुतो वा उपसंहरतीति सङ्खारो चे होति, ‘‘धातुमत्त’’न्ति धातुमनसिकारं उपसंहरति. सत्तेपि धातूपसंहारो वट्टति. असुभाय वा फरतीति सत्तो चे, असुभभावनाय फरति. अनिच्चतो वा उपसंहरतीति सङ्खारो चे, ‘‘अनिच्च’’न्ति मनसिकारं उपसंहरति. तदुभयन्ति तं उभयं. उपेक्खकोति छळङ्गुपेक्खाय उपेक्खको. सतोति सतिवेपुल्लप्पत्तत्ता. सम्पजानोति पञ्ञाय सम्पजानकारित्ता. चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु – ‘‘चक्खु रूपं न पस्सति अचित्तकत्ता, चित्तं न पस्सति अचक्खुकत्ता, द्वारारम्मणसङ्घट्टने पन पसादवत्थुकेन चित्तेन पस्सति. ईदिसी पनेसा ‘धनुना विज्झती’तिआदीसु विय ससम्भारकथा नाम होति. तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेत्थ अत्थो’’ति (ध. स. अट्ठ. १३५२). अथ वा चक्खुना करणभूतेन रूपं दिस्वाति अत्थो. नेव सुमनो होतीति गेहसितसोमनस्सपटिक्खेपो, न किरियभूताय सोमनस्सवेदनाय. न दुम्मनोति सब्बदोमनस्सपटिक्खेपो. उपेक्खको विहरतीति इट्ठानिट्ठारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूताय छसु द्वारेसु पवत्तनतो ‘‘छळङ्गुपेक्खा’’ति लद्धनामाय तत्रमज्झत्तुपेक्खाय उपेक्खको विहरति. सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो.
१८. कम्मविपाकजिद्धिनिद्देसे सब्बेसं पक्खीनन्ति सब्बेसं पक्खिजातानं झानाभिञ्ञा विनायेव आकासेन गमनं. तथा सब्बेसं देवानं आकासगमनं दस्सनादीनि च. एकच्चानं मनुस्सानन्ति पठमकप्पिकानं मनुस्सानं. एकच्चानं विनिपातिकानन्ति पियङ्करमाता पुनब्बसुमाता फुस्समित्ता ¶ धम्मगुत्तातिएवमादीनं सुखसमुस्सयतो विनिपतितत्ता विनिपातिकानं अञ्ञेसञ्च पेतानं नागसुपण्णानञ्च आकासगमनादिकं कम्मविपाकजा इद्धि.
पुञ्ञवतो इद्धिनिद्देसे राजाति धम्मेन परेसं रञ्जनतो राजा. रतनचक्कं वत्तेतीति चक्कवत्ती. वेहासं गच्छतीति अच्चन्तसंयोगत्थे ¶ उपयोगवचनं. चतुरङ्गिनियाति हत्थिअस्सरथपत्तिसङ्खातचतुअङ्गवतिया. सेनाति तेसं समूहमत्तमेव. अन्तमसोति हेट्ठिमन्ततो. अस्सबन्धा नाम अस्सानं रक्खका. गोपुरिसा नाम गुन्नं रक्खका. उपादायाति अविस्सज्जेत्वा. एवं तेसं वेहासगमनञ्च पुञ्ञवतो इद्धीति अत्थो.
जोतिकस्स ¶ गहपतिस्स पुञ्ञवतो इद्धीति जोतिको नाम पुब्बे पच्चेकबुद्धेसु कताधिकारो राजगहनगरे सेट्ठि. तस्स किर जातदिवसे सकलनगरे सब्बावुधानि जलिंसु, सब्बेसं कायारुळ्हानि आभरणानिपि पज्जलितानि विय ओभासं मुञ्चिंसु, नगरं एकपज्जोतं अहोसि. अथस्स नामग्गहणदिवसे सकलनगरस्स एकजोतिभूतत्ता जोतिकोति नामं करिंसु. अथस्स वयप्पत्तकाले गेहकरणत्थाय भूमितले सोधियमाने सक्को देवराजा आगन्त्वा सोळसकरीसमत्ते ठाने पथविं भिन्दित्वा सत्तरतनमयं सत्तभूमिकं पासादं उट्ठापेसि, पासादं परिक्खिपित्वा सत्तरतनमये सत्तद्वारकोट्ठकयुत्ते सत्तपाकारे उट्ठापेसि, पाकारपरियन्ते चतुसट्ठि कप्परुक्खे उट्ठापेसि, पासादस्स चतूसु कण्णेसु योजनिकतिगावुतिकद्विगावुतिकएकगावुतिका चतस्सो निधिकुम्भियो उट्ठापेसि. पासादस्स चतूसु कण्णेसु तरुणतालक्खन्धप्पमाणा चतस्सो सुवण्णमया उच्छुयट्ठियो निब्बत्तिंसु. तासं मणिमयानि पत्तानि सुवण्णमयानि पब्बानि अहेसुं. सत्तसु द्वारकोट्ठकेसु एकेकस्मिं एकद्वितिचतुपञ्चछसत्तयक्खसहस्सपरिवारा सत्त यक्खा आरक्खं गण्हिंसु.
बिम्बिसारमहाराजा पासादादीनं उट्ठानं सुत्वा सेट्ठिछत्तं पहिणि. सो जोतिकसेट्ठीति सकलजम्बुदीपे पाकटो हुत्वा उत्तरकुरुतो देवताहि आनेत्वा सिरिगब्भे निसीदापिताय एकञ्च तण्डुलनाळिं तयो च जोतिपासाणे गहेत्वा आगताय भरियाय सद्धिं तस्मिं पासादे महासम्पत्तिं अनुभवन्तो वसि. तेसं यावजीवं ताय एकतण्डुलनाळिया ¶ भत्तं पहोसि. सचे किर ते सकटसतम्पि तण्डुलानं पूरेतुकामा होन्ति, सा तण्डुलनाळियेव हुत्वा तिट्ठति. भत्तपचनकाले तण्डुले उक्खलियं पक्खिपित्वा तेसं पासाणानं उपरि ठपेन्ति. पासाणा तावदेव पज्जलित्वा भत्ते पक्कमत्ते निब्बायन्ति. तेनेव सञ्ञाणेन भत्तस्स पक्कभावं जानन्ति. सूपेय्यादिपचनकालेपि एसेव नयो. एवं तेसं जोतिपासाणेहि आहारो पच्चति, मणिआलोकेन वसन्ति. अग्गिस्स वा दीपस्स वा ओभासमेव न जानिंसु. जोतिकस्स किर एवरूपा सम्पत्तीति सकलजम्बुदीपे पाकटो अहोसि. महाजनो यानादीहि दस्सनत्थाय आगच्छति. जोतिकसेट्ठि आगतागतानं उत्तरकुरुतण्डुलानं भत्तं दापेति, ‘‘कप्परुक्खेहि वत्थाभरणानि गण्हन्तू’’ति आणापेति, ‘‘गावुतिकनिधिकुम्भिया ¶ मुखं विवरापेत्वा यापनमत्तं गण्हन्तू’’ति आणापेति. सकलजम्बुदीपवासिकेसु धनं गहेत्वा गच्छन्तेसु निधिकुम्भिया अङ्गुलमत्तम्पि ऊनं नाहोसीति अयमस्स पुञ्ञवतो इद्धि.
जटिलस्स गहपतिस्स पुञ्ञवतो इद्धीति जटिलो नाम कस्सपस्स भगवतो धातुचेतिये कताधिकारो तक्कसिलायं सेट्ठि. तस्स किर माता बाराणसियं सेट्ठिधीता अभिरूपा अहोसि ¶ . तं पन्नरससोळसवस्सुद्देसिककाले आरक्खनत्थाय सत्तभूमिकस्स पासादस्स उपरितले वासयिंसु. तं एकदिवसं वातपानं विवरित्वा बहि ओलोकियमानं आकासेन गच्छन्तो विज्जाधरो दिस्वा उप्पन्नसिनेहो वातपानेन पविसित्वा ताय सद्धिं सन्थवमकासि. सा तेन गब्भं गण्हि. अथ नं दासी दिस्वा ‘‘अम्म, किं इद’’न्ति वत्वा ‘‘होतु, कस्सचि मा आचिक्खी’’ति वुत्ता भयेन तुण्ही अहोसि. सापि दसमे मासे पुत्तं विजायित्वा नवभाजनं आहरापेत्वा तत्थ तं दारकं निपज्जापेत्वा तं भाजनं पिदहित्वा उपरि पुप्फदामानि ठपेत्वा ‘‘इमं सीसेन उक्खिपित्वा गन्त्वा गङ्गाय विस्सज्जेहि, ‘किं इद’न्ति च पुट्ठा ‘अय्याय मे बलिकम्म’न्ति वदेय्यासी’’ति दासिं आणापेसि. सा तथा अकासि. हेट्ठागङ्गायपि द्वे इत्थियो न्हायमाना तं भाजनं उदकेन आहरियमानं दिस्वा एका ‘‘मय्हेतं भाजन’’न्ति आह. एका ‘‘यं एतस्स अन्तो, तं मय्ह’’न्ति वत्वा भाजने सम्पत्ते तं आदाय थले ठपेत्वा विवरित्वा ¶ दारकं दिस्वा एका ‘‘मम भाजन’’न्ति वुत्तत्ता ‘‘दारको ममेव होती’’ति आह. एका ‘‘यं भाजनस्स अन्तो, तं ममा’’ति वुत्तत्ता ‘‘मम दारको’’ति आह. ता विवदमाना विनिच्छयं गन्त्वा अमच्चेसु विनिच्छितुं असक्कोन्तेसु रञ्ञो सन्तिकं अगमंसु. राजा तासं वचनं सुत्वा ‘‘त्वं दारकं गण्ह, त्वं भाजन’’न्ति आह. याय पन दारको लद्धो, सा महाकच्चायनत्थेरस्स उपट्ठायिका होति. सा तं दारकं ‘‘थेरस्स सन्तिके पब्बाजेस्सामी’’ति पोसेसि. तस्स जातदिवसे गब्भमलस्स धोवित्वा अनपनीतत्ता केसा जटिता हुत्वा अट्ठंसु. तेनस्स जटिलोतेव नामं अकंसु.
तस्स पदसा विचरणकाले थेरो तं गेहं पिण्डाय पाविसि. उपासिका थेरं निसीदापेत्वा आहारमदासि. थेरो दारकं दिस्वा ‘‘उपासिके, दारको ते लद्धो’’ति पुच्छि. ‘‘आम, भन्ते, इमाहं तुम्हाकं सन्तिके पब्बाजेस्सन्ति पोसेसि’’न्ति आह. थेरो ‘‘साधू’’ति तं आदाय गच्छन्तो ‘‘अत्थि नु खो इमस्स गिहिसम्पत्तिं अनुभवितुं पुञ्ञकम्म’’न्ति ओलोकेन्तो ‘‘महापुञ्ञो ¶ सत्तो महासम्पत्तिं अनुभविस्सति, दहरो एव च ताव, ञाणम्पि तावस्स परिपाकं न गच्छती’’ति चिन्तेत्वा तं आदाय तक्कसिलायं एकस्स उपट्ठाकस्स गेहं अगमासि. सो थेरं वन्दित्वा ठितो दारकं दिस्वा ‘‘दारको, भन्ते, लद्धो’’ति पुच्छि. ‘‘आम, उपासक, पब्बजिस्सति, दहरो ताव तव सन्तिके होतू’’ति. सो ‘‘साधु, भन्ते’’ति तं पुत्तट्ठाने ठपेत्वा पटिजग्गि. तस्स पन गेहे द्वादस वस्सानि भण्डकं उस्सन्नं होति. सो गामन्तरं गच्छन्तो सब्बम्पि तं भण्डकं आपणं आहरित्वा तस्स तस्स भण्डकस्स मूलं आचिक्खित्वा ‘‘इदञ्चिदञ्च एत्तकं नाम धनं गहेत्वा ददेय्यासी’’ति वत्वा पक्कामि.
तं ¶ दिवसं नगरपरिग्गाहिका देवता अन्तमसो जीरकमरिचमत्तकेनापि अत्थिके तस्सेव आपणाभिमुखे करिंसु. सो द्वादस वस्सानि उस्सन्नभण्डकं एकदिवसेनेव विक्किणि. कुटुम्बिको आगन्त्वा आपणे किञ्चि अदिस्वा ‘‘सब्बं ते, तात, भण्डकं नासित’’न्ति आह. ‘‘न नासितं, तात, सब्बं तुम्हेहि वुत्तनयेन विक्किणितं, इदं असुकस्स मूलं, इदं असुकस्स ¶ मूल’’न्ति सब्बमूलं तस्सेव अप्पेसि. कुटुम्बिको पसीदित्वा ‘‘अनग्घो पुरिसो यत्थ कत्थचि जीवितुं समत्थो’’ति अत्तनो वयप्पत्तं धीतरं तस्स दत्वा ‘‘गेहमस्स करोथा’’ति पुरिसे आणापेत्वा निट्ठिते गेहे ‘‘गच्छथ तुम्हे, अत्तनो गेहे वसथा’’ति आह. अथस्स गेहपविसनकाले एकेन पादेन उम्मारे अक्कन्तमत्ते गेहस्स पच्छिमभागे भूमिट्ठाने असीतिहत्थो सुवण्णपब्बतो उट्ठहि. राजा किर जटिलस्स गेहे भूमिं भिन्दित्वा सुवण्णपब्बतो उट्ठितोति सुत्वा तस्स सेट्ठिछत्तं पेसेसि. सो जटिलसेट्ठि नाम अहोसीति अयमस्स पुञ्ञवतो इद्धि.
मेण्डकस्स सेट्ठिस्स पुञ्ञवतो इद्धीति (महाव. २९६) मेण्डको नाम विपस्सिम्हि भगवति कताधिकारो मगधरट्ठे भद्दियनगरे सेट्ठि. तस्स किर पच्छिमगेहे अट्ठकरीसमत्ते ठाने हत्थिअस्सउसभप्पमाणा सुवण्णमेण्डका पथविं भिन्दित्वा पिट्ठिया पिट्ठिं पहरमाना उट्ठहिंसु, तेसं मुखेसु पञ्चवण्णानं सुत्तानं गेण्डुका पक्खित्ता होन्ति. सप्पितेलमधुफाणितादीहि च वत्थच्छादनहिरञ्ञसुवण्णादीहि च अत्थे सति तेसं मुखतो गेण्डुकं अपनेन्ति. एकस्सपि मेण्डकस्स मुखतो सकलजम्बुदीपवासीनं पहोनकं सप्पितेलमधुफाणितवत्थच्छादनहिरञ्ञसुवण्णं निक्खमति. ततो पट्ठायेस मेण्डकसेट्ठीति पञ्ञायीति अयमस्स पुञ्ञवतो इद्धि.
घोसितस्स ¶ गहपतिस्स पुञ्ञवतो इद्धीति घोसितो (अ. नि. अट्ठ. १.१.२६०-२६१) नाम पच्चेकसम्बुद्धे कताधिकारो सक्करट्ठे कोसम्बियं सेट्ठि. सो किर देवलोकतो चवित्वा कोसम्बियं नगरसोभिनिया कुच्छिस्मिं निब्बत्ति. सा तं विजातदिवसे सुप्पे सयापेत्वा सङ्कारकूटे छड्डापेसि. दारकं काकसुनखा परिवारेत्वा निसीदिंसु. एको पुरिसो तं दिस्वाव पुत्तसञ्ञं पटिलभित्वा ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि. तदा कोसम्बिकसेट्ठि पुरोहितं दिस्वा ‘‘किं, आचरिय, अज्ज ते तिथिकरणनक्खत्तादयो ओलोकिता’’ति पुच्छित्वा ‘‘आम, महासेट्ठी’’ति वुत्ते ‘‘जनपदस्स किं भविस्सती’’ति पुच्छि. ‘‘इमस्मिं नगरे अज्ज जातदारको जेट्ठसेट्ठि भविस्सती’’ति आह. तदा सेट्ठिनो भरिया गरुगब्भा ¶ होति, तस्मा सो सीघं गेहं पेसेसि ‘‘गच्छ, जानाहि नं विजाता वा, न ¶ वा’’ति. ‘‘न विजाता’’ति सुत्वा गेहं गन्त्वा काळिं नाम दासिं पक्कोसित्वा सहस्सं दत्वा ‘‘गच्छ, इमस्मिं नगरे उपधारेत्वा अज्ज जातदारकं गण्हित्वा एही’’ति आह. सा उपधारेन्ती तं गेहं गन्त्वा तं दारकं तं दिवसं जातं ञत्वा सहस्सं दत्वा आनेत्वा सेट्ठिनो दस्सेसि. सेट्ठि ‘‘सचे मे धीता जायिस्सति, ताय नं सद्धिं निवासेत्वा सेट्ठिट्ठानस्स सामिकं करिस्सामि. सचे पुत्तो जायिस्सति, घातेस्सामि न’’न्ति चिन्तेत्वा तं गेहे वड्ढापेसि.
अथस्स भरिया कतिपाहच्चयेन पुत्तं विजायि. सेट्ठि ‘‘इमस्मिं असति मम पुत्तो सेट्ठिट्ठानं लभिस्सति. इदानेव नं मारेतुं वट्टती’’ति काळिं आमन्तेत्वा ‘‘गच्छ जे, वजतो गुन्नं निक्खमनवेलाय वजद्वारमज्झे इमं तिरियं निपज्जापेहि, गावियो नं मद्दित्वा मारेस्सन्ति, मद्दितामद्दितभावं पनस्स ञत्वा एही’’ति आह. सा गन्त्वा गोपालकेन वजद्वारे विवटमत्तेयेव तं तथा निपज्जापेसि. गोगणजेट्ठको उसभो अञ्ञस्मिं काले सब्बपच्छा निक्खमन्तोपि तंदिवसं सब्बपठमं निक्खमित्वा दारकं चतुन्नं पादानं अन्तरे कत्वा अट्ठासि. अनेकसता गावो उसभस्स द्वे पस्सानि घंसन्तियो निक्खमिंसु. गोपालकोपि ‘‘अयं उसभो पुब्बे सब्बपच्छा निक्खमति, अज्ज पन पठमं निक्खमित्वा द्वारमज्झे निच्चलोव ठितो, किं नु खो एत’’न्ति चिन्तेत्वा गन्त्वा तस्स हेट्ठा निपन्नं दारकं दिस्वा पुत्तसिनेहं पटिलभित्वा ‘‘पुत्तो मे लद्धो’’ति गेहं नेसि.
काळी गन्त्वा सेट्ठिना पुच्छिता तमत्थं आरोचेत्वा ‘‘गच्छ, नं पुन इमं सहस्सं दत्वा आनेही’’ति वुत्ता पुन आनेत्वा अदासि. अथ नं सेट्ठि आह – ‘‘अम्म काळि, इमस्मिं नगरे पञ्चसकटसतानि पच्चूसकाले उट्ठाय वाणिज्जाय गच्छन्ति, त्वं इमं नेत्वा ¶ चक्कमग्गे निपज्जापेहि, गोणा वा नं मद्दिस्सन्ति, चक्कं वा छिन्दिस्सति, पवत्तिञ्चस्स ञत्वा आगच्छेय्यासी’’ति. सा गन्त्वा चक्कमग्गे निपज्जापेसि. साकटिकजेट्ठको पुरतो अहोसि. अथस्स गोणा तं ठानं पत्वा धुरं छड्डेसुं, पुनप्पुनं आरोपेत्वा पाजियमानापि पुरतो न गच्छिंसु. एवं तस्स तेहि सद्धिं वायमन्तस्सेव अरुणं उट्ठहि. सो ‘‘किं नाम गोणा करिंसू’’ति मग्गं ओलोकेन्तो दारकं दिस्वा ‘‘भारियं वत ¶ कम्म’’न्ति चिन्तेत्वा ‘‘पुत्तो मे लद्धो’’ति तुट्ठमानसो तं गेहं नेसि.
काळीपि गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. अथ नं सेट्ठि आह – ‘‘इदानि नं आमकसुसानं नेत्वा गच्छन्तरे निपज्जापेहि, तत्थ सुनखादीहि खादितो, अमनुस्सेन वा पहटो मरिस्सति, मतामतभावञ्चस्स ¶ जानित्वा आगच्छेय्यासी’’ति. सा तं नेत्वा तत्थ निपज्जापेत्वा एकमन्ते अट्ठासि. तं सुनखादयो वा अमनुस्सो वा उपसङ्कमितुं नासक्खिंसु. अथेको अजपालो अजा गोचरं नेन्तो सुसानपस्सेन गच्छति. एका अजा पण्णानि खादमाना गच्छन्तरं पविसित्वा दारकं दिस्वा जण्णुकेहि ठत्वा दारकस्स थनं अदासि. अजपालकेन ‘‘हे हे’’ति सद्दे कतेपि न निक्खमि. सो ‘‘यट्ठिया नं पहरित्वा नीहरिस्सामी’’ति गच्छन्तरं पविट्ठो जण्णुकेहि ठत्वा दारकं खीरं पायन्तिं दिस्वा दारके पुत्तसिनेहं पटिलभित्वा ‘‘पुत्तो मे लद्धो’’ति आदाय पक्कामि.
काळी गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि. अय नं सेट्ठि आह – ‘‘अम्म, इमं आदाय चोरपपातपब्बतं अभिरुहित्वा पपाते खिप, पब्बतकुच्छियं पटिहञ्ञमानो खण्डाखण्डिको हुत्वा भूमियं पतिस्सति, मतामतभावञ्चस्स ञत्वा आगच्छेय्यासी’’ति. सा तं तथा नेत्वा पब्बतमत्थके ठत्वा खिपि. तं खो पन पब्बतकुच्छिं निस्साय महावेळुगुम्बो पब्बतानुसारेनेव वड्ढि, तस्स मत्थकं घनजातो जिञ्जुकगुम्बो अवत्थरि. दारको पतन्तो कोजवे विय तस्मिं पति. तं दिवसञ्च नळकारजेट्ठकस्स वेणुबलि पत्तो होति. सो पुत्तेन सद्धिं गन्त्वा तं वेळुगुम्बं छिन्दितुं आरभि. तस्मिं चलिते दारको सद्दमकासि. सो दारकसद्दो वियाति एकेन पस्सेन अभिरुहित्वा तं दिस्वा ‘‘पुत्तो मे लद्धो’’ति तुट्ठचित्तो आदाय गतो. काळी गन्त्वा सेट्ठिना पुच्छिता तं पवत्तिं आचिक्खित्वा ‘‘गच्छ, नं पुन सहस्सं दत्वा आनेही’’ति वुत्ता तथा अकासि.
सेट्ठिनो इदञ्चिदञ्च करोन्तस्सेव दारको वड्ढितो. महाघोसवचनत्ता चस्स घोसितोतेव नामं अहोसि. सो सेट्ठिनो अक्खिम्हि ¶ ¶ कण्टको विय खायि, उजुकं ओलोकेतुम्पि न विसहि. अथस्स मरणूपायं चिन्तेन्तो अत्तनो कुम्भकारस्स सन्तिकं गन्त्वा तस्स ‘‘कदा आवापं आलिम्पेस्ससी’’ति पुच्छित्वा ‘‘स्वे’’ति वुत्ते ‘‘तेन हि इदं सहस्सं गण्हित्वा ममेकं कम्मं करोही’’ति आह. ‘‘किं सामी’’ति? ‘‘एको मे अवजातपुत्तो अत्थि, तं तव सन्तिकं पेसिस्सामि, अथ नं गब्भं पवेसेत्वा तिण्हाय वासिया खण्डाखण्डिकं छिन्दित्वा चाटियं पक्खिपित्वा आवापे पवेसेय्यासीति. इदं ते सहस्सं सच्चकारसदिसं, उत्तरिं पन ते कत्तब्बयुत्तकं पच्छा करिस्सामी’’ति. कुम्भकारो ‘‘साधू’’ति सम्पटिच्छि.
सेट्ठि पुनदिवसे घोसितं पक्कोसित्वा ‘‘हिय्यो मया कुम्भकारो एकं कम्मं आणत्तो, एहि ¶ , त्वं तात, तस्स सन्तिकं गन्त्वा एवं वदेहि ‘हिय्यो किर मे पितरा आणत्तं कम्मं निप्फादेही’’’ति पहिणि. सो ‘‘साधू’’ति अगमासि. तं तत्थ गच्छन्तं इतरो सेट्ठिनो पुत्तो दारकेहि सद्धिं गुळककीळं कीळन्तो दिस्वा पक्कोसित्वा ‘‘कुहिं गच्छसी’’ति पुच्छित्वा पितु सासनं गहेत्वा ‘‘कुम्भकारस्स सन्तिक’’न्ति वुत्ते ‘‘अहं तत्थ गमिस्सामि, इमे मं दारका बहुलक्खं जिनिंसु, तं मे पटिजिनित्वा देही’’ति आह. ‘‘अहं पितु भायामी’’ति. ‘‘मा भायि, भातिक, अहं तं सासनं हरिस्सामी’’ति. ‘‘बहूहि जितो यावाहं आगच्छामि, ताव मे लक्खं पटिजिनाही’’ति. घोसितो किर गुळककीळायं छेको, तेन नं एवं निबन्धि. सोपि तं ‘‘तेन हि गन्त्वा कुम्भकारं वदेहि ‘पितरा किर मे हिय्यो एकं कम्मं आणत्तं, तं निप्फादेही’’’ति उय्योजेसि. सो तस्स सन्तिकं गन्त्वा तथा अवच. अथ नं कुम्भकारो सेट्ठिना वुत्तनियामेन मारेत्वा आवापे खिपि. घोसितोपि दिवसभागं कीळित्वा सायन्हसमयेव गेहं गन्त्वा ‘‘किं, तात, न गतोसी’’ति वुत्ते अत्तनो अगतकारणञ्च कनिट्ठस्स गतकारणञ्च आरोचेसि. सेट्ठि ‘‘धी धी’’ति महाविरवं विरवित्वा सकलसरीरे पक्कुथितलोहितो विय हुत्वा ‘‘अम्भो कुम्भकार, मा नासयि, मा नासयी’’ति बाहा पग्गय्ह कन्दन्तो तस्स सन्तिकं अगमासि. कुम्भकारो तं तथा आगच्छन्तं दिस्वा ‘‘सामि, मा सद्दं करि, कम्मं निप्फन्न’’न्ति आह. सो पब्बतेन विय महन्तेन सोकेन अवत्थटो हुत्वा अनप्पकं दोमनस्सं पटिसंवेदेसि.
एवं ¶ ¶ सन्तेपि पन सेट्ठि तं उजुकं ओलोकेतुं न सक्कोति. ‘‘किन्ति नं मारेय्य’’न्ति चिन्तेन्तो ‘‘मम गामसते आयुत्तकस्स सन्तिकं पेसेत्वा मारापेस्सामी’’ति उपायं दिस्वा ‘‘अयं मे अवजातपुत्तो, इमं मारेत्वा वच्चकूपे खिपतु, एवञ्च कते अहं मातुलस्स कत्तब्बयुत्तकं जानिस्सामी’’ति तस्स पण्णं लिखित्वा ‘‘तात घोसित, अम्हाकं गामसते आयुत्तको अत्थि, इमं पण्णं हरित्वा तस्स देही’’ति वत्वा पण्णं तस्स दुस्सन्ते बन्धि. सो पन अक्खरसमयं न जानाति. दहरकालतो पट्ठाय हि तं मारापेन्तोव सेट्ठि मारेतुं नासक्खि, किं अक्खरसमयं सिक्खापेस्सति. सो अत्तनो मरणपण्णमेव दुस्सन्ते बन्धित्वा निक्खमन्तो आह – ‘‘पाथेय्यं मे, तात, नत्थी’’ति. ‘‘पाथेय्येन कम्मं नत्थि, अन्तरामग्गे असुकगामे नाम मम सहायको सेट्ठि अत्थि, तस्स घरे पातरासं कत्वा पुरतो गच्छा’’ति. सो ‘‘साधू’’ति पितरं वन्दित्वा निक्खन्तो तं गामं पत्वा सेट्ठिघरं पुच्छित्वा गन्त्वा सेट्ठिजायं पस्सि. ‘‘कुतो आगतोसी’’ति च वुत्ते ‘‘अन्तोनगरतो’’ति आह. ‘‘कस्स पुत्तोसी’’ति? ‘‘तुम्हाकं सहायसेट्ठिनो, अम्मा’’ति. ‘‘त्वंसि घोसितो नामा’’ति? ‘‘आम, अम्मा’’ति. तस्सा सह दस्सनेनेव तस्मिं पुत्तसिनेहो उप्पज्जि. सेट्ठिनो पनेका धीता ¶ अत्थि पन्नरससोळसवस्सुद्देसिका अभिरूपा पासादिका, तं रक्खितुं एकमेव पेसनकारिकं दासिं दत्वा सत्तभूमिकस्स पासादस्स उपरिमतले सिरिगब्भे वसापेन्ति. सेट्ठिधीता तस्मिं खणे तं दासिं अन्तरापणं पेसेसि. अथ नं सेट्ठिजाया दिस्वा ‘‘कुहिं गच्छसी’’ति पुच्छित्वा ‘‘अय्यधीताय पेसनेना’’ति वुत्ते ‘‘इतो ताव एहि, तिट्ठतु पेसनं, पुत्तस्स मे पीठकं अत्थरित्वा उदकं आहरित्वा पादे धोवित्वा तेलं मक्खित्वा सयनं अत्थरित्वा देहि, पच्छा पेसनं करिस्ससी’’ति आह. सा तथा अकासि.
अथ नं चिरेनागतं सेट्ठिधीता सन्तज्जेसि. अथ नं सा आह – ‘‘मा मे कुज्झि, सेट्ठिपुत्तो घोसितो आगतो, तस्स इदञ्चिदञ्च कत्वा तत्थ गन्त्वा आगताम्ही’’ति. सेट्ठिधीताय ‘‘सेट्ठिपुत्तो घोसितो’’ति नामं सुत्वाव पुब्बसन्निवासवसेन पेमं छविआदीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च ठितं. अथ नं पुच्छि ‘‘कुहिं सो अम्मा’’ति? ‘‘सयने ¶ निपन्नो निद्दायती’’ति ¶ . ‘‘अत्थि पनस्स हत्थे किञ्ची’’ति? ‘‘दुस्सन्ते पण्णं अत्थी’’ति. सा ‘‘किं पण्णं नु खो एत’’न्ति तस्मिं निद्दायन्ते मातापितूनं अञ्ञविहितताय अपस्सन्तानं ओतरित्वा तस्स सन्तिकं गन्त्वा तं पण्णं मोचेत्वा आदाय अत्तनो गब्भं पविसित्वा द्वारं पिधाय वातपानं विवरित्वा अक्खरसमये कुसलताय तं पण्णं वाचेत्वा ‘‘अहो वत बालो अत्तनो मरणपण्णं दुस्सन्ते बन्धित्वा विचरति, सचे मया न दिट्ठं अस्स, नत्थि तस्स जीवित’’न्ति. तं पण्णं फालेत्वा नासेत्वा सेट्ठिस्स वचनेन अपरं पण्णं लिखि – ‘‘अयं मम पुत्तो घोसितो नाम, गामसततो पण्णाकारं आहरापेत्वा इमस्स जनपदसेट्ठिनो धीतरा सद्धिं मङ्गलं कत्वा अत्तनो वसनगामस्स मज्झे द्विभूमिकं गेहं कारेत्वा पाकारपरिक्खेपेन चेव पुरिसगुत्तीहि च सुसंविहितारक्खं करोतु, मय्हं इदञ्चिदञ्च मया कतन्ति सासनं पेसेतु. एवं कते अहं मातुलस्स कत्तब्बयुत्तकं जानिस्सामी’’ति लिखित्वा च पण्णं सङ्घरित्वा दुस्सन्तेयेवस्स बन्धि.
सो दिवसभागं निद्दायित्वा उट्ठाय भुञ्जित्वा पक्कामि, पुनदिवसे पातोव तं गामं गन्त्वा आयुत्तकं गामकिच्चं करोन्तमेव पस्सि. सो तं दिस्वा ‘‘किं ताता’’ति पुच्छित्वा ‘‘पितरा मे तुम्हाकं पण्णं पेसित’’न्ति वुत्ते पण्णं गहेत्वा वाचेत्वा तुट्ठमानसो ‘‘पस्सथ, भो, मम सामिनो मयि सिनेहं कत्वा जेट्ठपुत्तस्स मङ्गलं करोतू’’ति मम सन्तिकं पहिणि. ‘‘सीघं दारुआदीनि आहरथा’’ति गहपतिके आणापेत्वा गाममज्झे वुत्तप्पकारं गेहं कारापेत्वा गामसततो पण्णाकारं आहरापेत्वा जनपदसेट्ठिनो धीतरं आनेत्वा मङ्गलं कत्वा सेट्ठिस्स सासनं पहिणि ‘‘इदञ्चिदञ्च मया कत’’न्ति.
तं ¶ सुत्वा सेट्ठिनो ‘‘यं कारेमि, तं न होति. यं न कारेमि, तं होती’’ति महन्तं दोमनस्सं उप्पज्जि. पुत्तसोकेन सद्धिं सो सोको एकतो हुत्वा कुच्छिदाहं उप्पादेत्वा अतिसारं जनेसि. सेट्ठिधीतापि ‘‘सचे कोचि सेट्ठिनो सन्तिका आगच्छति, मम अकथेत्वा सेट्ठिपुत्तस्स पठमतरं मा कथेथा’’ति आणापेसि. सेट्ठिपि खो ‘‘न दानि दुट्ठपुत्तं मम सापतेय्यस्स सामिकं करिस्सामी’’ति चिन्तेत्वा एकं आयुत्तकं आह – ‘‘मातुल, पुत्तं मे दट्ठुकामोम्हि, एकं पादमूलिकं पेसेत्वा ¶ एकं पण्णं लिखित्वा पेसेत्वा मम पुत्तं पक्कोसापेही’’ति. सो ‘‘साधू’’ति पण्णं दत्वा एकं पुरिसं पेसेसि. सेट्ठिधीता सेट्ठिस्स बलवगिलानकाले घोसितकुमारं आदाय अगमासि. सेट्ठि कालमकासि. राजा ¶ पितरि कालङ्कते पितरा भुत्तभोगं दत्वा सब्बसतेन सेट्ठिट्ठानं अदासि. घोसितसेट्ठि नाम हुत्वा महासम्पत्तियं ठितो सेट्ठिधीताय काळिया वचनेन आदितो पट्ठाय सत्तसु ठानेसु अत्तनो मरणमुत्तभावं ञत्वा देवसिकं सतसहस्सं विस्सज्जेत्वा दानं पट्ठपेसीति. एवमस्स सत्तसु ठानेसु अरोगभावो पुञ्ञवतो इद्धि. तत्थ गहन्ति गेहं वुच्चति, गहे पति गहपति. महासालकुले अधिपतिस्सेतं नामं. केसुचि पोत्थकेसु घोसितानन्तरं मेण्डको लिखितो.
पञ्चन्नं महापुञ्ञानं पुञ्ञवतो इद्धीति एत्थ पुञ्ञिद्धि पञ्चन्नं महापुञ्ञानं दट्ठब्बाति अत्थो. पञ्च महापुञ्ञा नाम मेण्डकसेट्ठि, तस्स भरिया चन्दपदुमा, पुत्तो धनञ्चयसेट्ठि, सुणिसा सुमनदेवी, दोसो पुण्णो नामाति इमे पञ्च जना पच्चेकसम्बुद्धे कताधिकारा. तेसु मेण्डकसेट्ठि अड्ढतेरसानि कोट्ठसतानि सोधापेत्वा सीसं न्हातो द्वारे निसीदित्वा उद्धं उल्लोकेति, आकासतो रत्तसालिधारा ओपतित्वा सब्बकोट्ठे पूरेति. तस्स भरिया तण्डुलं एकनाळिमत्तं गहेत्वा भत्तं पचापेत्वा एकस्मिं सूपब्यञ्जनके सूपं कारेत्वा सब्बालङ्कारपटिमण्डिता द्वारकोट्ठके पञ्ञत्तासने निसीदित्वा ‘‘सब्बे भत्तेन अत्थिका आगच्छन्तू’’ति घोसापेत्वा पक्कोसापेत्वा सुवण्णकटच्छुं आदाय आगतागतानं उपनीतभाजनानि पूरेत्वा देति, सकलदिवसम्पि देन्तिया कटच्छुना सकिं गहितट्ठानमत्तमेव पञ्ञायति. तस्स पुत्तो सीसं न्हातो सहस्सत्थविकं आदाय ‘‘कहापणेहि अत्थिका आगच्छन्तू’’ति घोसापेत्वा आगतागतानं गहितभाजनानि पूरेत्वा देति. थविकाय कहापणसहस्समेव होति. तस्स सुणिसा सब्बालङ्कारपटिमण्डिता चतुदोणिकं वीहिपिटकं आदाय आसने निसिन्ना ‘‘बीजभत्तेन अत्थिका आगच्छन्तू’’ति घोसापेत्वा आगतागतानं गहितभाजनानि पूरेत्वा देति, पिटकं यथापूरितमेव होति. तस्स दासो सब्बालङ्कारपटिमण्डितो सुवण्णयुगे ¶ सुवण्णयोत्तेहि गोणे योजेत्वा सुवण्णपतोदयट्ठिं आदाय गोणानं गन्धपञ्चङ्गुलिकानि दत्वा विसाणेसु सुवण्णकोसके पटिमुञ्चित्वा खेत्तं गन्त्वा पाजेति ¶ , इतो तिस्सो, इतो तिस्सो, मज्झे एकाति सत्त सीतायो भिज्जित्वा गच्छन्ति. जम्बुदीपवासिनो भत्तबीजहिरञ्ञसुवण्णादीसु यथारुचितं सेट्ठिगेहतोयेव गण्हिंसु. अनुक्कमेन पन भद्दियनगरं अनुप्पत्ते भगवति भगवतो धम्मदेसनाय पञ्च महापुञ्ञा च धनञ्चयसेट्ठिस्स धीता विसाखा च सोतापत्तिफलं पापुणिंसु. अयं पन नेसं पञ्चन्नं महापुञ्ञानं पुञ्ञवतो इद्धि. सङ्खेपेन पन परिपाकगते पुञ्ञसम्भारे इज्झनकविसेसो पुञ्ञवतो इद्धि.
विज्जामयिद्धिनिद्देसे ¶ इज्झनाकारं गन्धारिविज्जं वा उपचारसिद्धं पत्थितसिद्धं अञ्ञं वा विज्जं धारेन्तीति विज्जाधरा. विज्जं परिजप्पेत्वाति यथोपचारं विज्जं मुखेन परिवत्तेत्वा. सेसं वुत्तत्थमेवाति.
सम्मापयोगिद्धिनिद्देसे इज्झनाकारमत्तं पुच्छित्वा अञ्ञस्स विसेसस्स अभावतो ‘‘कतमा’’ति अपुच्छित्वा पकारमत्तमेव पुच्छन्तेन ‘‘कथ’’न्ति पुच्छा कता, तथेव ‘‘एव’’न्ति निगमनं कतं. एत्थ च पटिपत्तिसङ्खातस्सेव सम्मापयोगस्स दीपनवसेन पुरिमपाळिसदिसाव पाळि आगता. अट्ठकथायं पन सकटब्यूहादिकरणवसेन यंकिञ्चि संविदहनं यंकिञ्चि सिप्पकम्मं यंकिञ्चि वेज्जकम्मं तिण्णं वेदानं उग्गहणं तिण्णं पिटकानं उग्गहणं, अन्तमसो कसनवपनादीनि उपादाय तं तं कम्मं कत्वा निब्बत्तविसेसो तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धीति आगताति.
इद्धिकथावण्णना निट्ठिता.