📜
३. अभिसमयकथा
अभिसमयकथावण्णना
इदानि ¶ इद्धिकथानन्तरं परमिद्धिभूतं अभिसमयं दस्सेन्तेन कथिताय अभिसमयकथाय अपुब्बत्थानुवण्णना. तत्थ अभिसमयोति सच्चानं अभिमुखेन समागमो, पटिवेधोति अत्थो. केन ¶ अभिसमेतीति किं वुत्तं होति? ‘‘एवं महत्थियो खो, भिक्खवे, धम्माभिसमयो’’तिआदीसु (सं. नि. २.७४) सुत्तपदेसु यो सो अभिसमयोति वुत्तो, तस्मिं अभिसमये वत्तमाने अभिसमेता पुग्गलो केन धम्मेन सच्चानि अभिसमेति, अभिमुखो हुत्वा समागच्छति, पटिविज्झतीति वुत्तं होतीति. अयं ताव चोदकस्स पुच्छा. चित्तेन अभिसमेतीति चित्तं विना अभिसमयाभावतो तथा विस्सज्जनं. हञ्चीतिआदि पुन चोदना. हञ्चि यदीति अत्थो. ‘‘चित्तेना’’ति वुत्तत्ता तेन हि अञ्ञाणी अभिसमेतीति आह. न अञ्ञाणी अभिसमेतीति चित्तमत्तेनेव अभिसमयाभावतो पटिक्खेपो. ञाणेन अभिसमेतीति पटिञ्ञा. पुन हञ्चीतिआदि ‘‘ञाणेना’’ति वुत्तत्ता अञ्ञाणी अचित्तकोति चोदना. न अचित्तको अभिसमेतीति अचित्तकस्स अभिसमयाभावतो पटिक्खेपो. चित्तेन चातिआदि पटिञ्ञा. पुन हञ्चीतिआदि सब्बचित्तञाणसाधारणवसेन चोदना. सेसचोदनाविस्सज्जनेसुपि एसेव नयो.
परतो ¶ पन कम्मस्सकतचित्तेन च ञाणेन चाति कम्मस्सका सत्ताति एवं कम्मस्सकताय पवत्तचित्तेन च ञाणेन च. सच्चानुलोमिकचित्तेन च ञाणेन चाति सच्चपटिवेधस्स अनुकूलत्ता सच्चानुलोमिकसङ्खातेन विपस्सनासम्पयुत्तचित्तेन च विपस्सनाञाणेन च. कथन्ति यथा अभिसमयो होति, तथा कथेतुकम्यता पुच्छा. उप्पादाधिपतेय्यन्ति यस्मा चित्तस्स उप्पादे असति चेतसिकानं उप्पादो नत्थि. आरम्मणग्गहणञ्हि चित्तं तेन सह उप्पज्जमाना चेतसिका कथं आरम्मणे अग्गहिते उप्पज्जिस्सन्ति. अभिधम्मेपि चित्तुप्पादेनेव चेतसिका विभत्ता, तस्मा मग्गञाणस्स उप्पादे अधिपतिभूतं चित्तन्ति अत्थो. ञाणस्साति मग्गञाणस्स. हेतु पच्चयो चाति जनको च उपत्थम्भको ¶ च. तंसम्पयुत्तन्ति तेन ञाणेन सम्पयुत्तं. निरोधगोचरन्ति निब्बानारम्मणं. दस्सनाधिपतेय्यन्ति सेसानं दस्सनकिच्चाभावा निब्बानदस्सने अधिपतिभूतं. चित्तस्साति मग्गसम्पयुत्तचित्तस्स. तंसम्पयुत्तन्ति तेन चित्तेन सम्पयुत्तं.
यस्मा एतम्पि परियायं, न केवलं चित्तञाणेहियेव अभिसमयो, अथ खो सब्बेपि मग्गसम्पयुत्तचित्तचेतसिका धम्मा सच्चाभिसमयकिच्चसाधनवसेन ¶ अभिसमयो नाम होन्ति, तस्मा तम्पि परियायं दस्सेतुकामो किं नु एत्तकोयेव अभिसमयोति पुच्छित्वा न हीति तं वचनं पटिक्खिपित्वा लोकुत्तरमग्गक्खणेतिआदिमाह. दस्सनाभिसमयोति दस्सनभूतो अभिसमयो. एस नयो सेसेसुपि. सच्चाति सच्चञाणानि. मग्गञाणमेव निब्बानानुपस्सनट्ठेन विपस्सना. विमोक्खोति मग्गविमोक्खो. विज्जाति मग्गञाणमेव. विमुत्तीति समुच्छेदविमुत्ति. निब्बानं अभिसमीयतीति अभिसमयो, सेसा अभिसमेन्ति एतेहीति अभिसमया.
पुन मग्गफलवसेन अभिसमयं भिन्दित्वा दस्सेतुं किं नूतिआदिमाह. फलक्खणे पनेत्थ यस्मा समुच्छेदनट्ठेन खये ञाणं न लब्भति, तस्मा पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणन्ति वुत्तं. सेसं पन यथानुरूपं वेदितब्बन्ति. इदानि यस्मा किलेसप्पहाने सति अभिसमयो होति, अभिसमये च सति किलेसप्पहानं होति, तस्मा चोदनापुब्बङ्गमं किलेसप्पहानं दस्सेतुकामो य्वायन्तिआदिमाह. तत्थ य्वायन्ति यो अयं मग्गट्ठो अरियपुग्गलो. एवमादिकानि पनेत्थ चत्तारि वचनानि चोदकस्स पुच्छा. पुन ¶ अतीते किलेसे पजहतीति इदं चोदनाय ओकासदानत्थं विस्सज्जनं. खीणन्ति भङ्गवसेन खीणं. निरुद्धन्ति सन्तानवसेन पुनप्पुनं अनुप्पत्तिया निरुद्धं. विगतन्ति वत्तमानक्खणतो अपगतं. विगमेतीति अपगमयति. अत्थङ्गतन्ति अभावं गतं. अत्थङ्गमेतीति अभावं गमयति. तत्थ दोसं दस्सेत्वा न अतीते किलेसे पजहतीति पटिक्खित्तं. अनागतचोदनाय अजातन्ति जातिं अप्पत्तं. अनिब्बत्तन्ति सभावं अप्पत्तं. अनुप्पन्नन्ति उप्पादतो पभुति उद्धं न पटिपन्नं. अपातुभूतन्ति पच्चुप्पन्नभावेन चित्तस्स अपातुभूतं. अतीतानागते पजहतो पहातब्बानं नत्थिताय अफलो वायामो आपज्जतीति तदुभयम्पि पटिक्खित्तं. रत्तो रागं पजहतीति वत्तमानेन रागेन रत्तो तमेव रागं पजहति. वत्तमानकिलेसेसुपि एसेव नयो. थामगतोति थिरसभावं गतो. कण्हसुक्काति अकुसला च कुसला च धम्मा युगनद्धा सममेव वत्तन्तीति आपज्जतीति अत्थो. संकिलेसिकाति एवं संकिलेसानं सम्पयुत्तभावे सति संकिलेसे नियुत्ता मग्गभावना होतीति आपज्जतीति अत्थो. एवं पच्चुप्पन्ने पजहतो वायामेन सद्धिं पहातब्बानं ¶ ¶ अत्थिताय संकिलेसिका च मग्गभावना होति, वायामो च अफलो होति. न हि पच्चुप्पन्नानं किलेसानं चित्तविप्पयुत्तता नाम अत्थीति.
न हीति चतुधा वुत्तस्स वचनस्स पटिक्खेपो. अत्थीति पटिजाननं. यथा कथं वियाति अत्थिभावस्स उदाहरणदस्सनत्थं पुच्छा. यथा अत्थि, तं केन पकारेन विय अत्थि, किं विय अत्थीति अत्थो. सेय्यथापीति यथा नाम. तरुणरुक्खोति फलदायकभावदीपनत्थं तरुणग्गहणं. अजातफलोति फलदायकत्तेपि सति फलग्गहणतो पुरेकालग्गहणं. तमेनन्ति तं रुक्खं. एनन्ति निपातमत्तं, तं एतन्ति वा अत्थो. मूलं छिन्देय्याति मूलतो छिन्देय्य. अजातफलाति अजातानि फलानि. एवमेवन्ति एवं एवं. उप्पादो पवत्तं निमित्तं आयूहनाति चतूहिपि पच्चुप्पन्नखन्धसन्तानमेव वुत्तं. यस्मिञ्हि खन्धसन्ताने यं यं मग्गञाणं उप्पज्जति, तेन तेन मग्गञाणेन पहातब्बानं किलेसानं तं खन्धसन्तानं अबीजं होति, तस्स अबीजभूतत्ता तप्पच्चया ते ते किलेसा अनुप्पन्ना एव न उप्पज्जन्ति. आदीनवं दिस्वाति अनिच्चादितो आदीनवं दिस्वा. अनुप्पादोतिआदीहि चतूहि निब्बानमेव वुत्तं. चित्तं पक्खन्दतीति मग्गसम्पयुत्तं चित्तं पक्खन्दति. हेतुनिरोधा दुक्खनिरोधोति किलेसानं बीजभूतस्स सन्तानस्स अनुप्पादनिरोधा अनागतक्खन्धभूतस्स दुक्खस्स हेतुभूतानं किलेसानं ¶ अनुप्पादनिरोधो होति. एवं दुक्खस्स हेतुभूतकिलेसानं अनुप्पादनिरोधा दुक्खस्स अनुप्पादनिरोधो होति. एवं किलेसप्पहानयुत्तिसब्भावतो एव अत्थि मग्गभावनातिआदिमाह. अट्ठकथायं (विसुद्धि. २.८३२) पन ‘‘एतेन किं दीपितं होति? भूमिलद्धानं किलेसानं पहानं दीपितं होति. भूमिलद्धा पन किं अतीता अनागता, उदाहु पच्चुप्पन्नाति? भूमिलद्धुप्पन्नायेव नामा’’ति वत्वा कथितकिलेसप्पहानस्स वित्थारकथा सुतमयञाणकथाय मग्गसच्चनिद्देसवण्णनायं वुत्तनयेनेव वेदितब्बा, इध पन मग्गञाणेन पहातब्बा किलेसायेव अधिप्पेताति.
अभिसमयकथावण्णना निट्ठिता.