📜

४. विवेककथा

विवेककथावण्णना

२२. इदानि पहानावसानाय अभिसमयकथाय अनन्तरं पहानाकारं दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय विवेककथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव ये केचीति अनवसेसपरियादानं. बलकरणीयाति ऊरुबलेन बाहुबलेन कत्तब्बा. कम्मन्ताति धावनलङ्घनकसनवपनादीनि कम्मानि. करीयन्तीति बलवन्तेहि करीयन्ति. सीलं निस्सायाति चतुपारिसुद्धिसीलं निस्सयं कत्वा. भावेतीति भिन्नसीलस्स भावनाभावतो इध पन लोकियलोकुत्तरा मग्गभावना अधिप्पेताति. विवेकनिस्सितन्ति तदङ्गविवेकं समुच्छेदविवेकं निस्सरणविवेकं निस्सितं. विवेकोति विवित्तता. अयञ्हि अरियमग्गभावनानुयुत्तो योगी विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गक्खणे किच्चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं भावेति. एस नयो विरागनिस्सितादीसु. विवेकोयेव हि विरज्जनट्ठेन विरागो, निरोधट्ठेन निरोधो, वोसज्जनट्ठेन वोसग्गो. अथ वा किलेसेहि विवित्तत्ता विवेको, किलेसेहि विरत्तत्ता विरागो, किलेसानं निरुद्धत्ता निरोधो, किलेसानञ्च परिच्चत्तत्ता विस्सट्ठत्ता, निब्बानेचत्तस्स च विस्सट्ठत्ता वोसग्गो. वोसग्गो पन दुविधो परिच्चागवोसग्गो च पक्खन्दनवोसग्गो च. तत्थ परिच्चागवोसग्गोति विपस्सनाक्खणे तदङ्गवसेन, मग्गक्खणे समुच्छेदवसेन किलेसप्पहानं. पक्खन्दनवोसग्गोति विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे आरम्मणकरणेन निब्बानपक्खन्दनं. तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके अत्थवण्णनानये वट्टति. तथा हि अयं सम्मादिट्ठिआदीसु एकेको धम्मो यथावुत्तेन पकारेन किलेसे च परिच्चजति, निब्बानञ्च पक्खन्दति. वोसग्गपरिणामिन्ति इमिना पन सकलेन वचनेन वोसग्गत्थं परिणामितं परिणतं, परिपच्चितं परिपक्कञ्चाति वुत्तं होति. अयम्पि अरियमग्गभावनानुयुत्तो भिक्खु यथा सम्मादिट्ठिआदीसु एकेको धम्मो किलेसपरिच्चागवोसग्गत्थञ्च निब्बानपक्खन्दनवोसग्गत्थञ्च परिपच्चति, यथा च परिपक्को होति, तथा नं भावेति.

२३. बीजगामभूतगामाति एत्थ मूलबीजं खन्धबीजं अग्गबीजं फळुबीजं बीजबीजन्ति (पाचि. ९१) पञ्चविधं बीजं, बीजगामो नाम बीजसमूहोति अत्थो. तदेव पन सम्पन्ननीलङ्कुरपातुभावतो पट्ठाय भूतगामो नाम, भूतानं जातानं निब्बत्तमूलनीलङ्कुरानं समूहोति अत्थो. देवतापरिग्गहे सति नीलङ्कुरकालतो पभुति होतीति तेसं देवतासङ्खातानं भूतानं गामोतिपि भूतगामोति वदन्ति. वुद्धिन्ति अङ्कुरादिवसेन. विरुळ्हिन्ति खन्धादिवसेन. वेपुल्लन्ति पुप्फादिवसेन. धम्मेसु पन वुद्धिन्ति अपुब्बधम्मप्पवत्तिवसेन. विरुळिन्ति सकिच्चकरणसाधनवसेन. वेपुल्लन्ति किच्चनिप्फत्तिवसेन विपुलभावन्ति अत्थो. विपुलत्तन्तिपि पाठो. अथ वा एतानि तीणि पदानि सीलसमाधिपञ्ञाहिपि योजेन्ति.

मग्गङ्गनिद्देसवण्णना

२४. सुत्तन्तनिद्देसे सम्मादिट्ठियाति सामिवचनं. झानविपस्सनामग्गफलनिब्बानेसु लोकियविरतिसम्पयुत्तचित्ते च यथायोगं सम्पयोगतो च आरम्मणतो च वत्तमानाय सम्मादिट्ठिया सामञ्ञलक्खणतो एकीभूताय सम्मादिट्ठिया. विक्खम्भनविवेकोति विक्खम्भनवसेन दूरीकरणवसेन विवेको. केसं? नीवरणानं. तस्स पठमं झानं भावयतोतिआदि विक्खम्भनवसेन पठमज्झानमेव वुत्तं. तस्मिं वुत्ते सेसज्झानानिपि वुत्तानेव होन्ति. झानेसुपि सम्मादिट्ठिया विज्जमानत्ता सम्मादिट्ठिया विवेको नाम होति. तदङ्गविवेकोति तेन तेन विपस्सनाञाणङ्गेन विवेको. दिट्ठिगतानन्ति दिट्ठिविवेकस्स दुक्करत्ता पधानत्ता च दिट्ठिविवेकोव वुत्तो. तस्मिं वुत्ते निच्चसञ्ञादिविवेकोपि वुत्तोव होति. निब्बेधभागियं समाधिन्ति विपस्सनासम्पयुत्तसमाधिं. समुच्छेदविवेकोति किलेसानं समुच्छेदेन विवेको. लोकुत्तरं खयगामिमग्गन्ति खयसङ्खातनिब्बानगामिलोकुत्तरमग्गं. पटिप्पस्सद्धिविवेकोति किलेसानं पटिप्पस्सद्धिया विवेको. निस्सरणविवेकोति सब्बसङ्खतनिस्सरणभूतो सङ्खारविवेको. छन्दजातो होतीति पुब्बभागे जातधम्मछन्दो होति. सद्धाधिमुत्तोति पुब्बभागेयेव सद्धाय अधिमुत्तो होति. चित्तञ्चस्स स्वाधिट्ठितन्ति पुब्बभागेयेव चित्तञ्च अस्स योगिस्स सुअधिट्ठितं सुट्ठु पतिट्ठितं होति. इति छन्दो सद्धा चित्तन्ति इमे तयो धम्मा पुब्बभागे उप्पन्नविवेकानं उपनिस्सयत्ता निस्सया नाम. केचि पन ‘‘चित्तञ्चस्स स्वाधिट्ठितन्ति समाधि वुत्तो’’ति वदन्ति. विरागादीसुपि एसेव नयो.

निरोधवारे पन निरोधसद्दतो अञ्ञं परियायवचनं दस्सेन्तेन अमता धातूति वुत्तं, सेसेसु निरोधो निब्बानन्ति उभयत्थापि निब्बानमेव. द्वादस निस्सयाति छन्दसद्धाचित्तानियेव विवेकादीसु चतूसु एकेकस्मिं तयो तयो कत्वा द्वादस निस्सया होन्ति.

२५. सम्मासङ्कप्पवायामसतिसमाधीनम्पि इमिनाव नयेन अत्थयोजना वेदितब्बा. सम्मावाचाकम्मन्ता जीवानं पन झानक्खणे विपस्सनाक्खणे च अभावा झानविपस्सनानं पुब्बभागपरभागवसेन वत्तमाना विरतियो झानविपस्सना सन्निस्सिता कत्वा वुत्ताति वेदितब्बं. नीवरणानं दिट्ठिगतानञ्च विवेकविरागनिरोधपटिनिस्सग्गा तथा पवत्तमानानं विरतीनं विवेकादयो नामाति वेदितब्बं. यथा अट्ठकनिपाते ‘‘ततो, त्वं भिक्खु, इमं समाधिं सवितक्कं सविचारम्पि भावेय्यासि, अवितक्कविचारमत्तम्पि भावेय्यासि, अवितक्कं अविचारम्पि भावेय्यासि, सप्पीतिकम्पि भावेय्यासि, निप्पीतिकम्पि भावेय्यासि, सातसहगतम्पि भावेय्यासि, उपेक्खासहगतम्पि भावेय्यासी’’ति (अ. नि. ८.६३) मेत्तादयो कायानुपस्सनादयो च नियकज्झत्तमूलसमाधिवसेन चतुक्कपञ्चकज्झानिका विय वुत्ता, एवमिधापि पुब्बभागपरभागवसेन विरतियो वुत्ताति वेदितब्बं. ब्यञ्जनच्छायमत्तं गहेत्वा न भगवा अब्भाचिक्खितब्बो. गम्भीरञ्हि बुद्धवचनं, आचरिये पयिरुपासित्वा अधिप्पायतो गहेतब्बं.

२६-२७. बोज्झङ्गबलइन्द्रियवारेसुपि इमिनाव नयेन अत्थो वेदितब्बोति.

विवेककथावण्णना निट्ठिता.