📜

६. पाटिहारियकथा

पाटिहारियकथावण्णना

३०. इदानि लोकत्थचरियापरियोसानाय चरियाकथाय अनन्तरं लोकत्थानुसासनपरियोसानं पाटिहारियं दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय पाटिहारियकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव पाटिहारियानीति पच्चनीकपटिहरणवसेन पाटिहारियानि. इद्धिपाटिहारियन्ति इज्झनवसेन इद्धि, पटिहरणवसेन पाटिहारियं, इद्धियेव पाटिहारियं इद्धिपाटिहारियं. इतरेसु पन आदिस्सनवसेन आदेसनं, अनुसासनवसेन अनुसासनी. सेसं वुत्तनयमेव.

इधाति इमस्मिं लोके. एकच्चोति एको पोसो. इद्धिपाटिहारियनिद्देसो हेट्ठा वुत्तत्थोयेव. निमित्तेन आदिसतीति आगतनिमित्तेन वा गतनिमित्तेन वा ठितनिमित्तेन वा कथेति. एवम्पि ते मनोति एवम्पि तव मनो सोमनस्सितो वा दोमनस्सितो वा कामवितक्कादिसम्पयुत्तो वा. अपि-सद्दो सम्पिण्डनत्थो. इत्थम्पि ते मनोति सोमनस्सितादितो एकेकविधेपि चित्ते नानप्पकारपरिदीपनं. इतिपि ते चित्तन्ति इतिपि तव चित्तं, इमञ्च इमञ्च अत्थं चिन्तयमानं पवत्ततीति अत्थो. बहुं चेपि आदिसतीति चित्ततो अञ्ञं वा इदञ्च इदञ्च नाम अहोसि भवति भविस्सतीति बहुकम्पि कथेति. तथेव तं होति, नो अञ्ञथाति तं सब्बम्पि यथा यथा कथितं, तथेव होति, अञ्ञथा न होति.

न हेव खो निमित्तेन आदिसतीति निमित्तं जानन्तोपि केवलं निमित्तेनेव न कथेति. अपिचाति अपरपरियायदस्सनं. मनुस्सानन्ति चित्तं जाननकमनुस्सानं. अमनुस्सानन्ति सावितानं वा अस्सावितानं वा यक्खपिसाचादीनं. देवतानन्ति चातुमहाराजिकादीनं . सद्दं सुत्वाति अञ्ञस्स चित्तं ञत्वा कथेन्तानं सद्दं सुणित्वा. पनाति निपातो पुन आरम्भे. वितक्कयतोति यं वा तं वा वितक्केन वितक्केन्तस्स. विचारयतोति वितक्कसम्पयुत्तेनेव विचारेन विचारेन्तस्स. वितक्कविप्फारसद्दं सुत्वाति वितक्कवेगवसेन उप्पन्नं विप्पलपन्तानं सुत्तप्पमत्तादीनं कूजनसद्दं सुत्वा. यं वितक्कयतो सो सद्दो उप्पन्नो, तस्स वसेन ‘‘एवम्पि ते मनो’’तिआदीनि आदिसति.

अवितक्कं अविचारं समाधिन्ति वितक्कविचारक्खोभविरहितसन्तचित्तस्सापि जाननसमत्थतं दस्सेन्तेन वुत्तं, सेसचित्तजानने पन वत्तब्बमेव नत्थि. चेतसा चेतो परिच्च पजानातीति चेतोपरियञाणलाभी. भोतोति भवन्तस्स. मनोसङ्खारा पणिहिताति चित्तसङ्खारा ठपिता. अमुकं नाम वितक्कं वितक्कयिस्सतीति कुसलादिवितक्कं वितक्कयिस्सति पवत्तयिस्सतीति पजानाति. पजानन्तो च आगमनेन जानाति, पुब्बभागेन जानाति, अन्तोसमापत्तियं चित्तं ओलोकेत्वा जानाति. आगमनेन जानाति नाम कसिणपरिकम्मकालेयेव ‘‘येनाकारेनेस कसिणभावनं आरद्धो पठमज्झानं वा दुतियादिज्झानं वा अट्ठ समापत्तियो वा उप्पादेस्सती’’ति जानाति. पुब्बभागेन जानाति नाम पठमविपस्सनाय आरद्धाय एवं जानाति, ‘‘येनाकारेनेस विपस्सनं आरद्धो सोतापत्तिमग्गं वा उप्पादेस्सति…पे… अरहत्तमग्गं वा उप्पादेस्सती’’ति जानाति. अन्तोसमापत्तियं चित्तं ओलोकेत्वा जानाति नाम ‘‘येनाकारेन इमस्स मनोसङ्खारा ठपिता, इमस्स नाम चित्तस्स अनन्तरा इमं नाम वितक्कं वितक्केस्सति, इतो वुट्ठितस्स एतस्स हानभागियो वा समाधि भविस्सति, ठितिभागियो वा विसेसभागियो वा निब्बेधभागियो वा, अभिञ्ञायो वा उप्पादेस्सती’’ति जानाति. बहुं चेपि आदिसतीति चेतोपरियञाणस्स चित्तचेतसिकानंयेव आरम्मणकरणतो सरागादिसोळसपभेदवसेनेव बहुं चेपि कथेति, न अञ्ञवसेनाति वेदितब्बं. तथेव तं होतीति इदं एकंसेन तथेव होति. चेतोपरियञाणवसेन ञातञ्हि अञ्ञथाभावी नाम नत्थि.

एवं वितक्केथाति एवं नेक्खम्मवितक्कादयो पवत्तेन्ता वितक्केथ. मा एवं वितक्कयित्थाति एवं कामवितक्कादयो पवत्तेन्ता मा वितक्कयित्थ . एवं मनसि करोथाति एवं अनिच्चसञ्ञमेव, दुक्खसञ्ञादीसु वा अञ्ञतरं मनसि करोथ. मा एवं मनसाकत्थाति एवं निच्चन्तिआदिना नयेन मा मनसि अकत्थ. इदंपजहथाति इदं पञ्चकामगुणरागादिं पजहथ. इदं उपसम्पज्ज विहरथाति इदं चतुमग्गफलप्पभेदं लोकुत्तरधम्ममेव पापुणित्वा निप्फादेत्वा विहरथ.

३१. इदानि इद्धिपाटिहारिये अपरं परियायं विसेसेन दस्सेन्तो नेक्खम्मं इज्झतीति इद्धीतिआदिमाह. तत्थ कामच्छन्दं पटिहरतीति अत्तनो पटिपक्खभूतं कामच्छन्दं पटिबलं हुत्वा हरति पजहतीति तदेव नेक्खम्मं पाटिहारियं नामाति अत्थो. ये तेन नेक्खम्मेन समन्नागताति एवं कामच्छन्दपटिहारकेन तेन नेक्खम्मेन ये पुग्गला पटिलाभवसेन समन्नागता. विसुद्धचित्ताति कामच्छन्दाभावतो विसुद्धचित्ता. अनाविलसङ्कप्पाति कामसङ्कप्पेन अनालुलितनेक्खम्मसङ्कप्पा. इति आदेसनापाटिहारियन्ति परचित्तकुसलेन वा अञ्ञेन वा सम्मासम्बुद्धेन वा बुद्धसावकेहि वा एवं आदेसना पाटिहारियन्ति अत्थो. अथ वा इति एवं आदिसनं आदेसनापाटिहारियन्ति आदेसनसद्दो पाठसेसं कत्वा पयुज्जितब्बो. एवं आसेवितब्बन्ति इमिना च पकारेन इमिना च पकारेन आदितो सेवितब्बं. सेसत्तयेपि एसेव नयो. तदनुधम्मता सति उपट्ठपेतब्बाति तस्स नेक्खम्मस्स अनुकूलभूता सति भुसं ठपेतब्बा. इति अनुसासनीपाटिहारियन्ति एत्थ आदेसनापाटिहारिययोजनाय विय योजना कातब्बा. अब्यापादादीसुपि एसेव नयो. पाठो पन झानादीनि सङ्खिपित्वा अन्ते अरहत्तमग्गमेव दस्सेत्वा लिखितो. तत्थ चतूसुपि मग्गेसु ‘‘एवं आसेवितब्बो’’तिआदि एकचित्तक्खणिकत्ता मग्गस्स पुब्बभागवसेन वुत्तन्ति वेदितब्बं. मग्गस्स हि पुब्बभागभूताय लोकियमग्गसङ्खाताय वुट्ठानगामिनिया विपस्सनाय मग्गुप्पादनत्थं आसेवनादीसु कतेसु ताय उप्पन्नो मग्गोपि आसेवितो भावितो बहुलीकतो नाम होतीति वेदितब्बं. सब्बत्थिकवादाचरिया पन ‘‘एकेकमग्गो सोळसक्खणिको’’ति वदन्ति. तदनुधम्मतासतिउपट्ठापनं पन पुब्बभागे युज्जतियेवाति.

३२. पुन नेक्खम्मं इज्झतीति इद्धीतिआदीनि ‘‘इद्धिपाटिहारिय’’न्तिपदस्स कम्मधारयसमासत्तदीपनत्थं वुत्तानि. सुत्तन्ते वुत्तेसु तीसु इद्धिपाटिहारियस्सेव समासत्ते वुत्ते सेसानं द्विन्नम्पि वुत्तोव होतीति इमस्मिं परियाये मूलभूतस्स इद्धिपाटिहारियस्सेव समासत्थो वुत्तोति वेदितब्बन्ति.

पाटिहारियकथावण्णना निट्ठिता.