📜

८. सतिपट्ठानकथा

सतिपट्ठानकथावण्णना

३४. इदानि समसीसकथानन्तरं अत्तना वुत्तस्स इद्धिपाटिहारियस्स साधके सत्त अनुपस्सनाविसेसे दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय सतिपट्ठानकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव चत्तारोति गणनपरिच्छेदो, तेन न ततो हेट्ठा, न उद्धन्ति सतिपट्ठानपरिच्छेदं दीपेति. इमेति निद्दिसितब्बनिदस्सनं. भिक्खवेति धम्मपटिग्गाहकपुग्गलालपनं. सतिपट्ठानाति तयो सतिपट्ठाना सतिगोचरोपि, तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामी’’तिआदीसु (सं. नि. ५.४०८) हि सतिगोचरो ‘‘सतिपट्ठान’’न्ति वुत्तो. तस्सत्थो – पतिट्ठाति तस्मिन्ति पट्ठानं. का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानन्ति.

‘‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म. नि. ३.३०४, ३११) एत्थ तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता. तस्सत्थो – पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति अत्थो. केन पट्ठपेतब्बतोति? सतिया. सतिया पट्ठानं सतिपट्ठानन्ति. ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म. नि. ३.१४७) पन सतियेव ‘‘सतिपट्ठान’’न्ति वुत्ता. तस्सत्थो – पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्दित्वा पक्खन्दित्वा वत्ततीति अत्थो. सतियेव पट्ठानं सतिपट्ठानं. अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन उपट्ठानं. इति सति च सा उपट्ठानञ्चातिपि सतिपट्ठानं. इदमिध अधिप्पेतं. यदि एवं कस्मा सतिपट्ठानाति बहुवचनं कतन्ति? सतिबहुत्ता. आरम्मणभेदेन हि बहुका ता सतियोति.

कतमे चत्तारोति कथेतुकम्यतापुच्छा. इधाति इमस्मिं सासने. भिक्खूति संसारे भयं इक्खतीति भिक्खु. सेसपदानं अत्थवण्णना पनेत्थ सुतमयञाणकथाय मग्गसच्चनिद्देसवण्णनायं वुत्तायेवाति.

कस्मा पन भगवता चत्तारोव सतिपट्ठाना वुत्ता अनूना अनधिकाति? वेनेय्यहितत्ता. तण्हाचरितदिट्ठिचरितसमथयानिकविपस्सनायानिकेसु हि मन्दतिक्खवसेन द्वेधा द्वेधा पवत्तेसु मन्दस्स तण्हाचरितस्स ओळारिकं कायानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स सुखुमं वेदनानुपस्सनासतिपट्ठानं. दिट्ठिचरितस्सापि मन्दस्स नातिप्पभेदगतं चित्तानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स अतिप्पभेदगतं धम्मानुपस्सनासतिपट्ठानं. समथयानिकस्स च मन्दस्स अकिच्छेन अधिगन्तब्बनिमित्तं पठमं सतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स ओळारिकारम्मणे असण्ठहनतो दुतियं. विपस्सनायानिकस्सपि मन्दस्स नातिप्पभेदगतारम्मणं ततियं, तिक्खस्स अतिप्पभेदगतारम्मणं चतुत्थं. इति चत्तारोव वुत्ता अनूना अनधिकाति.

सुभसुखनिच्चअत्तविपल्लासप्पहानत्थं वा. कायो हि असुभो, तत्थ च सुभविपल्लासविपल्लत्था सत्ता. तेसं तत्थ असुभभावदस्सनेन तस्स विपल्लासस्स पहानत्थं पठमं सतिपट्ठानं वुत्तं. सुखं निच्चं अत्ताति गहितेसुपि च वेदनादीसु वेदना दुक्खा, चित्तं अनिच्चं, धम्मा अनत्ता, तेसु च सुखनिच्चअत्तविपल्लासविपल्लत्था सत्ता. तेसं तत्थ दुक्खादिभावदस्सनेन तेसं विपल्लासानं पहानत्थं सेसानि तीणि वुत्तानीति एवं सुभसुखनिच्चअत्तविपल्लासप्पहानत्थं वा चत्तारोव वुत्ता. न केवलञ्च विपल्लासप्पहानत्थमेव, चतुरोघयोगासवगन्थउपादानअगतिप्पहानत्थम्पि चतुब्बिधाहारपरिञ्ञत्थम्पि चत्तारोव वुत्ताति वेदितब्बं.

३५. (क) सुत्तन्तनिद्देसे पथवीकायन्ति इमस्मिं रूपकाये पथवीधातु. सकलसरीरे पन पथवीधातूनं बहुकत्ता सब्बपथवीधातुसङ्गहत्थं समूहत्थेन कायग्गहणं कतं. आपोकायादीसुपि एसेव नयो. केसकायादीनम्पि बहुकत्ता केसकायादिगहणं कतं. वक्कादीनि पन परिच्छिन्नत्ता कायग्गहणं नारहन्तीति तेसं गहणं न कतन्ति वेदितब्बं.

(ख) सुखंवेदनन्तिआदीसु सुखं वेदनन्ति कायिकं वा चेतसिकं वा सुखं वेदनं. तथा दुक्खं वेदनं. अदुक्खमसुखं वेदनन्ति पन चेतसिकमेव उपेक्खावेदनं. सामिसं सुखं वेदनन्ति छ गेहसितसोमनस्सवेदना. निरामिसं सुखं वेदनन्ति छ नेक्खम्मसितसोमनस्सवेदना . सामिसं दुक्खं वेदनन्ति छ गेहसितदोमनस्सवेदना. निरामिसं दुक्खं वेदनन्ति छ नेक्खम्मसितदोमनस्सवेदना. सामिसं अदुक्खमसुखं वेदनन्ति छ गेहसितउपेक्खावेदना. निरामिसं अदुक्खमसुखं वेदनन्ति छ नेक्खम्मसितउपेक्खावेदना.

(ग) सरागं चित्तन्तिआदीनि ञाणकथायं वुत्तत्थानि.

(घ) तदवसेसे धम्मेति तेहि कायवेदनाचित्तेहि अवसेसे तेभूमकधम्मे. सब्बत्थ तेन ञाणेनाति तेन सत्तविधेन अनुपस्सनाञाणेन. यानि पनेत्थ अन्तरन्तरा अवुत्तत्थानि, तानि हेट्ठा तत्थ तत्थ वुत्तत्थानेवाति.

सतिपट्ठानकथावण्णना निट्ठिता.