📜

९. विपस्सनाकथा

विपस्सनाकथावण्णना

३६. इदानि विपस्सनापटिसंयुत्ताय सतिपट्ठानकथाय अनन्तरं विपस्सनापभेदं दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय विपस्सनाकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव सोइति सब्बनामत्ता यो वा सो वा सब्बोपि सङ्गहितो होति. वताति एकंसत्थे निपातो. कञ्चि सङ्खारन्ति अप्पमत्तकम्पि सङ्खारं. अनुलोमिकाय खन्तियाति एत्थ विपस्सनाञाणमेव लोकुत्तरमग्गं अनुलोमेतीति अनुलोमिकं, तदेव खन्तिमपेक्खित्वा अनुलोमिका. सब्बसङ्खारा तस्स अनिच्चतो दुक्खतो अनत्ततो खमन्ति रुच्चन्तीति खन्ति. सा मुदुका मज्झिमा तिक्खाति तिविधा. कलापसम्मसनादिका उदयब्बयञाणपरियोसाना मुदुकानुलोमिका खन्ति. भङ्गानुपस्सनादिका सङ्खारुपेक्खाञाणपरियोसाना मज्झिमानुलोमिका खन्ति. अनुलोमञाणं तिक्खानुलोमिका खन्ति. समन्नागतोति उपेतो. नेतं ठानं विज्जतीति यथावुत्तं एतं ठानं एतं कारणं न विज्जति. सम्मत्तनियामन्ति एत्थ ‘‘हितसुखावहो मे भविस्सती’’ति एवं आसीसतो तथेव सम्भवतो असुभादीसु च असुभन्तिआदिअविपरीतप्पवत्तिसब्भावतो च सम्मा सभावोति सम्मत्तो, अनन्तरफलदानाय अरहत्तुप्पत्तिया च नियामभूतत्ता नियामो, निच्छयोति अत्थो. सम्मत्तो च सो नियामो चाति सम्मत्तनियामो. को सो? लोकुत्तरमग्गो, विसेसतो पन सोतापत्तिमग्गो. तेन हि मग्गनियामेन नियतत्ता ‘‘नियतो सम्बोधिपरायणो’’ति (पारा. २१; दी. नि. १.३७३) वुत्तं. तं सम्मत्तनियामं ओक्कमिस्सति पविसिस्सतीति एतं अट्ठानन्ति अत्थो. गोत्रभुनो पन मग्गस्स आवज्जनट्ठानियत्ता तं अनादियित्वा अनुलोमिकखन्तिया अनन्तरं सम्मत्तनियामोक्कमनं वुत्तन्ति वेदितब्बं. अथ वा अट्ठारससु महाविपस्सनासु गोत्रभु विवट्टनानुपस्सना होतीति अनुलोमिकखन्तिया एव सङ्गहिता होति. चतूसुपि सुत्तन्तेसु इमिनाव नयेन अत्थो वेदितब्बो. एतेहि अनुलोमिकखन्तिसम्मत्तनियामचतुअरियफलवसेन च छ धम्माति छक्कनिपाते (अ. नि. ६.९८, १०१) चत्तारो सुत्तन्ता वुत्ता. कण्हपक्खसुक्कपक्खद्वयवसेन हि चत्तारो सुत्तन्ताव होन्तीति.

३७. कतिहाकारेहीतिआदिके पुच्छापुब्बङ्गमे सुत्तन्तनिद्देसे पञ्चक्खन्धे अनिच्चतोतिआदीसु नामरूपञ्च नामरूपस्स पच्चये च परिग्गहेत्वा कलापसम्मसनवसेन आरद्धविपस्सको योगावचरो पञ्चसु खन्धेसु एकेकं खन्धं अनिच्चन्तिकताय आदिअन्तवताय च अनिच्चतो पस्सति . उप्पादवयपटिपीळनताय दुक्खवत्थुताय च दुक्खतो. पच्चययापनीयताय रोगमूलताय च रोगतो. दुक्खतासूलयोगिताय किलेसासुचिपग्घरणताय उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपभिन्नताय च गण्डतो. पीळाजनकताय अन्तोतुदनताय दुन्नीहरणीयताय च सल्लतो. विगरहणीयताय अवड्ढिआवहनताय अघवत्थुताय च अघतो. असेरिभावजनकताय आबाधपदट्ठानताय च आबाधतो. अवसताय अविधेय्यताय च परतो. ब्याधिजरामरणेहि लुज्जनपलुज्जनताय पलोकतो. अनेकब्यसनावहनताय ईतितो. अविदितानंयेव विपुलानं अनत्थानं आवहनतो सब्बूपद्दववत्थुताय च उपद्दवतो. सब्बभयानं आकरताय च दुक्खवूपसमसङ्खातस्स परमस्सासस्स पटिपक्खभूतताय च भयतो. अनेकेहि अनत्थेहि अनुबद्धताय दोसूपसट्ठताय उपसग्गो विय अनधिवासनारहताय च उपसग्गतो. ब्याधिजरामरणेहि चेव लोभादीहि च लोकधम्मेहि पचलितताय चलतो. उपक्कमेन चेव सरसेन च पभङ्गुपगमनसीलताय पभङ्गुतो. सब्बावत्थनिपातिताय थिरभावस्स च अभावताय अद्धुवतो. अतायनताय चेव अलब्भनेय्यखेमताय च अताणतो. अल्लीयितुं अनरहताय अल्लीनानम्पि च लेणकिच्चाकारिताय अलेणतो. निस्सितानं भयसारकत्ताभावेन असरणतो. यथापरिकप्पितेहि धुवसुभसुखत्तभावेहि रित्तताय रित्ततो. रित्ततायेव तुच्छतो, अप्पकत्ता वा. अप्पकम्पि हि लोके तुच्छन्ति वुच्चति. सामिनिवासिवेदककारकाधिट्ठायकविरहितताय सुञ्ञतो. सयञ्च असामिकभावादिताय अनत्ततो. पवत्तिदुक्खताय दुक्खस्स च आदीनवताय आदीनवतो. अथ वा आदीनं वाति गच्छति पवत्ततीति आदीनवो. कपणमनुस्सस्सेतं अधिवचनं, खन्धापि च कपणायेवाति आदीनवसदिसताय आदीनवतो. जराय चेव मरणेन चाति द्वेधा परिणामपकतिताय विपरिणामधम्मतो. दुब्बलताय फेग्गु विय सुखभञ्जनीयताय च असारकतो. अघहेतुताय अघमूलतो. मित्तमुखसपत्तो विय विस्सासघातिताय वधकतो. विगतभवताय विभवसम्भूतताय च विभवतो. आसवपदट्ठानताय सासवतो. हेतुपच्चयेहि अभिसङ्खतताय सङ्खततो. मच्चुमारकिलेसमारानं आमिसभूतताय मारामिसतो. जातिजराब्याधिमरणपकतिताय जातिजराब्याधिमरणधम्मतो. सोकपरिदेवउपायासहेतुताय सोकपरिदेवउपायासधम्मतो. तण्हादिट्ठिदुच्चरितसंकिलेसानं विसयधम्मताय संकिलेसिकधम्मतो पस्सति. सब्बेसु च इमेसु ‘‘पस्सती’’ति पाठसेसो दट्ठब्बो.

३८. पञ्चक्खन्धेति समूहतो वुत्तेपि एकेकखन्धवसेन अत्थवण्णना कलापसम्मसनञाणनिद्देसे विसुं विसुं आगतत्ता परियोसाने च विसुं विसुं खन्धानं वसेन अनुपस्सनानं गणितत्ता समूहे पवत्तवचनानं अवयवेपि पवत्तिसम्भवतो च कताति वेदितब्बा, विसुं विसुं पवत्तसम्मसनानं एकतो सङ्खिपित्वा वचनवसेन वा ‘‘पञ्चक्खन्धे’’ति वुत्तन्ति वेदितब्बं. ‘‘एकप्पहारेन पञ्चहि खन्धेहि वुट्ठाती’’ति (विसुद्धि. २.७८३) अट्ठकथावचनसब्भावतो वा पञ्चन्नं खन्धानं एकतो सम्मसनं वा युज्जतियेवाति. पञ्चन्नं खन्धानं निरोधो निच्चं निब्बानन्ति पस्सन्तोतिआदीनवञाणनिद्देसे वुत्तनयेन विपस्सनाकाले सन्तिपदञाणवसेन निच्चं निब्बानन्ति पस्सन्तो. सम्मत्तनियामं ओक्कमतीति मग्गक्खणे ओक्कमति, फलक्खणे पन ओक्कन्तो नाम होति. एसेव नयो सब्बेसुपि नियामोक्कमनपरियायेसु. आरोग्यन्ति आरोग्यभूतं. विसल्लन्ति सल्लविरहितं. एसेव नयो ईदिसेसु. अनाबाधन्ति आबाधविरहितं, आबाधपटिपक्खभूतं वा. एस नयो ईदिसेसु. अपरप्पच्चयन्ति अञ्ञपच्चयविरहितं. उपस्सग्गतोति च अनुपस्सग्गन्ति च केचि संयोगं कत्वा पठन्ति. परमसुञ्ञन्ति सब्बसङ्खारसुञ्ञत्ता उत्तमत्ता च परमसुञ्ञं. परमत्थन्ति सङ्खतासङ्खतानं अग्गभूतत्ता उत्तमत्थं . लिङ्गविपल्लासवसेन नपुंसकवचनं. निब्बानस्स च सुञ्ञत्ता अनत्तत्ता च इमस्मिं द्वये पटिलोमपरियायो न वुत्तो. अनासवन्ति आसवविरहितं. निरामिसन्ति आमिसविरहितं. अजातन्ति जातिविरहितत्ता अनुप्पन्नं. अमतन्ति भङ्गाभावतो मरणविरहितं. मरणम्पि हि नपुंसकभाववचनवसेन ‘‘मत’’न्ति वुच्चति.

३९. एवमिमाय पटिपाटिया वुत्तासु आकारभेदभिन्नासु चत्तालीसाय अनुपस्सनासु सभावसङ्गहवसेन तीसुयेव अनुपस्सनासु एकसङ्गहं करोन्तो अनिच्चतोति अनिच्चानुपस्सनातिआदिमाह. तासु यथानुरूपं अनिच्चदुक्खानत्तत्ते योजना कातब्बा. अवसाने पनेता विसुं विसुं गणनवसेन दस्सिता. गणनासु च गणनपटिपाटिवसेन पठमं अनत्तानुपस्सना गणिता. तत्थ पञ्चवीसतीति ‘‘परतो रित्ततो तुच्छतो सुञ्ञतो अनत्ततो’’ति एकेकस्मिं खन्धे पञ्च पञ्च कत्वा पञ्चसु खन्धेसु पञ्चवीसति अनत्तानुपस्सना. पञ्ञासाति ‘‘अनिच्चतो पलोकतो चलतो पभङ्गुतो अद्धुवतो विपरिणामधम्मतो असारकतो विभवतो सङ्खततो मरणधम्मतो’’ति एकेकस्मिं खन्धे दस दस कत्वा पञ्चसु खन्धेसु पञ्ञासं अनिच्चानुपस्सना. सतं पञ्चवीसति चेवाति सेसा ‘‘दुक्खतो रोगतो’’तिआदयो एकेकस्मिं खन्धे पञ्चवीसति पञ्चवीसति कत्वा पञ्चसु खन्धेसु पञ्चवीसतिसतं दुक्खानुपस्सना. यानि दुक्खे पवुच्चरेति या अनुपस्सना दुक्खे खन्धपञ्चके गणनवसेन पवुच्चन्ति, ता सतं पञ्चवीसति चेवाति सम्बन्धो वेदितब्बो. ‘‘यानी’’ति चेत्थ लिङ्गविपल्लासो दट्ठब्बोति.

विपस्सनाकथावण्णना निट्ठिता.