📜
१०. मातिकाकथा
मातिकाकथावण्णना
४०. इदानि ¶ महाथेरो विपस्सनाकथानन्तरं सकले पटिसम्भिदामग्गे निद्दिट्ठे समथविपस्सनामग्गनिब्बानधम्मे आकारनानत्तवसेन नानापरियायेहि थोमेतुकामो निच्छातोतिआदीनि एकूनवीसति मातिकापदानि उद्दिसित्वा तेसं निद्देसवसेन मातिकाकथं नाम कथेसि. तस्सा अयं अपुब्बत्थानुवण्णना. मातिकाय ताव निच्छातोति अमिलातो. सब्बेपि हि किलेसा पीळायोगतो मिलाता, रागोपि ताव निरन्तरप्पवत्तो सरीरं दहति, किं पनञ्ञे किलेसा ¶ . ‘‘तयोमे, भिक्खवे, अग्गी रागग्गि दोसग्गि मोहग्गी’’ति (इतिवु. ९३; दी. नि. ३.३०५) पन किलेसनायका तयो एव किलेसा वुत्ता, तंसम्पयुत्तापि पन दहन्तियेव. एवं छातकिलेसाभावतो निच्छातो. को सो? विमोक्खसम्बन्धेन विमोक्खोति दट्ठब्बो. मुच्चतीति मोक्खो. विमुच्चतीति विमोक्खोति ¶ अत्थो. इदमेकं मातिकापदं. विज्जाविमुत्तीति विज्जायेव विमुत्ति. इदमेकं मातिकापदं. झानविमोक्खोति झानमेव विमोक्खो. इदमेकं मातिकापदं. सेसानि एकेकानेवाति एवं एकूनवीसति मातिकापदानि.
४१. नेक्खम्मेन कामच्छन्दतो निच्छातोति नेक्खम्मेन कामच्छन्दतो अपेतत्ता कामच्छन्दतो निक्किलेसो योगी. तेन पटिलद्धं नेक्खम्मम्पि निच्छातो निक्किलेसो विमोक्खो. एवं सेसेसुपि. नेक्खम्मेन कामच्छन्दतो मुच्चतीति विमोक्खोति नेक्खम्मेन कामच्छन्दतो योगी मुच्चतीति तं नेक्खम्मं विमोक्खोति अत्थो. एवं सेसेसुपि. विज्जतीति विज्जाति सभावतो विज्जति अत्थि उपलब्भतीति विज्जा नामाति अत्थो. अथ वा सभावजाननत्थं पटिपन्नेहि योगीहि सभावं वेदीयति जानीयतीति विज्जा नामाति अत्थो. अथ वा विसेसलाभत्थं पटिपन्नेहि योगीहि वेदीयति पटिलाभीयतीति विज्जा नामाति अत्थो. अथ वा अत्तना विन्दितब्बं भूमिं विन्दति लभतीति विज्जा नामाति अत्थो. अथ वा सभावदस्सनहेतुत्ता सभावं विदितं करोतीति विज्जा नामाति अत्थो. विज्जन्तो मुच्चति, मुच्चन्तो ¶ विज्जतीति यथावुत्तो धम्मो यथावुत्तेनत्थेन विज्जमानो यथावुत्ततो मुच्चति, यथावुत्ततो मुच्चमानो यथावुत्तेनत्थेन विज्जतीति विज्जाविमुत्ति नामाति अत्थो.
कामच्छन्दं संवरट्ठेनाति कामच्छन्दनिवारणट्ठेन तं नेक्खम्मं सीलविसुद्धि नामाति अत्थो. तंयेव अविक्खेपहेतुत्ता अविक्खेपट्ठेन चित्तविसुद्धि. दस्सनहेतुत्ता दस्सनट्ठेन दिट्ठिविसुद्धि. सेसेसुपि एसेव नयो. पटिप्पस्सम्भेतीति नेक्खम्मादिना कामच्छन्दादिकं योगावचरो पटिप्पस्सम्भेतीति नेक्खम्मादिको धम्मो पस्सद्धि नामाति अत्थो. पहीनत्ताति तेन तेन पहानेन पहीनत्ता. ञातट्ठेन ञाणन्ति झानपच्चवेक्खणावसेन विपस्सनावसेन मग्गपच्चवेक्खणावसेन ञातट्ठेन नेक्खम्मादिकं ञाणं नामाति अत्थो. दिट्ठत्ता दस्सनन्ति एत्थापि एसेव नयो. विसुज्झतीति योगी, नेक्खम्मादिका विसुद्धि.
नेक्खम्मनिद्देसे ¶ नेक्खम्मं अलोभत्ता कामरागतो निस्सटन्ति निस्सरणं. ततो निक्खन्तन्ति नेक्खम्मं. ‘‘रूपानमेतं निस्सरणं यदिदं नेक्खम्म’’न्ति वुच्चमाने आरुप्पविसेसस्स अदिस्सनतो ¶ विसेसस्स दस्सनत्थं अञ्ञत्थ वुत्तपाठक्कमेनेव यदिदं आरुप्पन्ति वुत्तं. तञ्च आरुप्पं रूपतो निक्खन्तत्ता नेक्खम्मं नामाति अधिकारवसेनेव वुत्तं होति. भूतन्ति उप्पादसमायोगदीपनं. सङ्खतन्ति पच्चयबलविसेसदस्सनं. पटिच्चसमुप्पन्नन्ति पच्चयसमायोगेपि पच्चयानं अब्यापारभावदस्सनं. निरोधो तस्स नेक्खम्मन्ति निब्बानं ततो सङ्खततो निक्खन्तत्ता तस्स सङ्खतस्स नेक्खम्मं नाम. आरुप्पस्स च निरोधस्स च गहणं अञ्ञत्थ पाठे वुत्तक्कमेनेव कतं. ‘‘कामच्छन्दस्स नेक्खम्मं नेक्खम्म’’न्ति वुच्चमाने पुनरुत्तं होति. नेक्खम्मवचनेनेव च तस्स नेक्खम्मसिद्धीति तं अवत्वा सेसनेक्खम्ममेव वुत्तं. तं उजुकमेव. निस्सरणनिद्देसेपि इमिनाव नयेन अत्थो वेदितब्बो. निस्सरणीया धातुयो पनेत्थ उजुकमेव नेक्खम्मन्ति वुत्तं. पविवेकोति पविवित्तभावो नेक्खम्मादिकोयेव. वोसज्जतीति योगी, नेक्खम्मादयो वोसग्गो. नेक्खम्मं पवत्तेन्तो योगी नेक्खम्मेन चरतीति वुच्चति. तं पन नेक्खम्मं चरिया. एस नयो सेसेसुपि. झानविमोक्खनिद्देसे वत्तब्बं विमोक्खकथायं वुत्तं. केवलं तत्थ ‘‘जानातीति झानविमोक्खो’’ति (पटि. म. १.२१७) वुत्तं, इध पन ‘‘जानातीति, झायती’’ति पुग्गलाधिट्ठानाव देसना कताति अयं विसेसो.
४२. भावनाधिट्ठानजीवितनिद्देसे च पुग्गलाधिट्ठाना देसना कता. धम्मतो पन भावना नाम नेक्खम्मादयोव. अधिट्ठानं नाम नेक्खम्मादिवसेन पतिट्ठापितचित्तमेव. जीवितं नाम नेक्खम्मादिवसेन पतिट्ठापितचित्तस्स सम्माआजीवो नाम. को सो सम्माआजीवो नाम ¶ ? मिच्छाजीवा विरति, धम्मेन समेन पच्चयपरियेसनवायामो च. तत्थ समं जीवतीति समं जीवितं जीवति, भावनपुंसकवचनं वा, समेन जीवतीति वुत्तं होति. नो विसमन्ति ‘‘समं जीवती’’ति वुत्तस्सेव अत्थस्स पटिसेधवसेन अवधारणं कतं. सम्मा जीवतीति आकारनिदस्सनं. नो मिच्छाति तस्सेव नियमनं. विसुद्धं जीवतीति सभावविसुद्धिया विसुद्धं जीवितं जीवति. नो किलिट्ठन्ति तस्सेव नियमनं. यञ्ञदेवातिआदीहि यथावुत्तानं ¶ तिस्सन्नं सम्पदानं आनिसंसं दस्सेति. तत्थ यञ्ञदेवाति यं यं एव. खत्तियपरिसन्ति खत्तियानं सन्निपातं. सो हि समन्ततो सीदन्ति एत्थ अकतबुद्धिनोति परिसाति वुच्चति. एसेव नयो इतरत्तये. खत्तियादीनंयेव आगमनसम्पत्तिया ञाणसम्पत्तिया च समन्नागतत्ता तासंयेव चतस्सन्नं गहणं ¶ , न सुद्दपरिसाय. विसारदोति तीहि सम्पदाहि सम्पन्नो विगतसारज्जो, निब्भयोति अत्थो. अमङ्कुभूतोति असङ्कुचितो न नित्तेजभूतो. तं किस्स हेतूति तं विसारदत्तं केन हेतुना केन कारणेन होतीति चेति अत्थो. इदानि तथा हीति तस्स कारणवचनं. यस्मा एवं तिसम्पदासम्पन्नो, तस्मा ‘‘विसारदो होती’’ति विसारदभावस्स कारणं दस्सेत्वा निट्ठपेसीति.
सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय
मातिकाकथावण्णना निट्ठिता.
पञ्ञावग्गवण्णना निट्ठिता.
निट्ठिता चूळवग्गस्स अपुब्बत्थानुवण्णना.
एत्तावता च तिवग्गसङ्गहितस्स
समतिंसकथापटिमण्डितस्स पटिसम्भिदामग्गस्स अत्थवण्णना निट्ठिता होतीति.
निगमनकथा
महावग्गो ¶ ¶ मज्झिमो च, चूळवग्गो च नामतो;
तयो वग्गा इध वुत्ता, पमाणपटिपाटिया.
वग्गे वग्गे दस दस, कथा या ता उदीरिता;
उद्दानगाथा सब्बासं, इमा तासं यथाक्कमं.
ञाणं दिट्ठि आनापानं, इन्द्रियं विमोक्खपञ्चमं;
गति कम्मं विपल्लासो, मग्गो मण्डोति ता दस.
युगनद्धसच्चबोज्झङ्गा, मेत्ता विरागपञ्चमा;
पटिसम्भिदा धम्मचक्कं, लोकुत्तरबलसुञ्ञता.
पञ्ञा इद्धि अभिसमयो, विवेको चरियपञ्चमो;
पाटिहीरं समसीस-सति विपस्सनमातिका.
यो सो सुगतसुतानं, अधिपतिभूतेन भूतहितरतिना;
थेरेन थिरगुणवता, वुत्तो पटिसम्भिदामग्गो.
तस्सत्थवण्णना या, पुब्बट्ठकथानयं तथा युत्तिं;
निस्साय मयारद्धा, निट्ठानमुपागता एसा.
यं तं उत्तरमन्ती, मन्तिगुणयुतो युतो च सद्धाय;
कारयि महाविहारे, परिवेणमनेकसाधुगुणं.
थेरेनेत्थ ¶ ¶ निवसता, समापितायं महाभिधानेन;
ततिये वस्से चुतितो, मोग्गल्लानस्स भूपतिनो.
समयं अनुलोमेन्ती, थेरानं थेरवाददीपानं;
निट्ठं गता यथायं, अट्ठकथा लोकहितजननी.
धम्मं अनुलोमेन्ता, अत्तहितं परहितञ्च साधेन्ता;
निट्ठं गच्छन्तु तथा, मनोरथा सब्बसत्तानं.
सद्धम्मपकासिनिया, अट्ठकथायेत्थ गणितकुसलेहि;
गणिता तु भाणवारा, विञ्ञेय्या अट्ठपञ्ञास.
आनुट्ठुभेन ¶ अस्सा, छन्दोबन्धेन गणियमाना तु;
चुद्दससहस्ससङ्खा, गाथायो पञ्च च सतानि.
सासनचिरट्ठितत्थं, लोकहितत्थञ्च सादरेन मया;
पुञ्ञं इमं रचयता, यं पत्तमनप्पकं विपुलं.
पुञ्ञेन तेन लोको, सद्धम्मरसायनं दसबलस्स;
उपभुञ्जित्वा विमलं, पप्पोतु सुखं सुखेनेवाति.
सद्धम्मप्पकासिनी नाम
पटिसम्भिदामग्गप्पकरणस्स अट्ठकथा निट्ठिता.