📜

२. दिट्ठिकथा

१. अस्साददिट्ठिनिद्देसवण्णना

१२२. इदानि ञाणकथानन्तरं कथिताय दिट्ठिकथाय अनुपुब्बअनुवण्णना अनुप्पत्ता. अयञ्हि दिट्ठिकथा ञाणकथाय कतञाणपरिचयस्स समधिगतसम्मादिट्ठिस्स मिच्छादिट्ठिमलविसोधना सुकरा होति, सम्मादिट्ठि च सुपरिसुद्धा होतीति ञाणकथानन्तरं कथिता. तत्थ का दिट्ठीतिआदिका पुच्छा. का दिट्ठीति अभिनिवेसपरामासो दिट्ठीतिआदिकं पुच्छितपुच्छाय विस्सज्जनं. कथं अभिनिवेसपरामासो दिट्ठीतिआदिको विस्सज्जितविस्सज्जनस्स वित्थारनिद्देसो, सब्बाव ता दिट्ठियो अस्साददिट्ठियोतिआदिका दिट्ठिसुत्तसंसन्दनाति एवमिमे चत्तारो परिच्छेदा. तत्थ पुच्छापरिच्छेदे ताव का दिट्ठीति धम्मपुच्छा, सभावपुच्छा. कति दिट्ठिट्ठानानीति हेतुपुच्छा पच्चयपुच्छा, कित्तकानि दिट्ठीनं कारणानीति अत्थो. कति दिट्ठिपरियुट्ठानानीति समुदाचारपुच्छा विकारपुच्छा. दिट्ठियो एव हि समुदाचारवसेन चित्तं परियोनन्धन्तियो उट्ठहन्तीति दिट्ठिपरियुट्ठानानि नाम होन्ति. कति दिट्ठियोति दिट्ठीनं सङ्खापुच्छा गणनापुच्छा. कति दिट्ठाभिनिवेसाति वत्थुप्पभेदवसेन आरम्मणनानत्तवसेन दिट्ठिप्पभेदपुच्छा. दिट्ठियो एव हि तं तं वत्थुं तं तं आरम्मणं अभिनिविसन्ति परामसन्तीति दिट्ठिपरामासाति वुच्चन्ति. कतमो दिट्ठिट्ठानसमुग्घातोति दिट्ठीनं पटिपक्खपुच्छा पहानूपायपुच्छा. दिट्ठिकारणानि हि खन्धादीनि दिट्ठिसमुग्घातेन तासं कारणानि न होन्तीति तानि च कारणानि समुग्घातितानि नाम होन्ति. तस्मा दिट्ठिट्ठानानि सम्मा भुसं हञ्ञन्ति एतेनाति दिट्ठिट्ठानसमुग्घातोति वुच्चति.

इदानि एतासं छन्नं पुच्छानं का दिट्ठीतिआदीनि छ विस्सज्जनानि. तत्थ का दिट्ठीति विस्सज्जेतब्बपुच्छा. अभिनिवेसपरामासो दिट्ठीति विस्सज्जनं. सा पन अनिच्चादिके वत्थुस्मिं निच्चादिवसेन अभिनिविसति पतिट्ठहति दळ्हं गण्हातीति अभिनिवेसो. अनिच्चादिआकारं अतिक्कमित्वा निच्चन्तिआदिवसेन वत्तमानो परतो आमसति गण्हातीति परामासो. अथ वा निच्चन्तिआदिकं परं उत्तमं सच्चन्ति आमसति गण्हातीति परामासो, अभिनिवेसो च सो परामासो चाति अभिनिवेसपरामासो. एवंपकारो दिट्ठीति किच्चतो दिट्ठिसभावं विस्सज्जेति. तीणि सतन्ति तीणि सतानि, वचनविपल्लासो कतो. कतमो दिट्ठिट्ठानसमुग्घातोति पुच्छं अनुद्धरित्वाव सोतापत्तिमग्गो दिट्ठिट्ठानसमुग्घातोति विस्सज्जनं कतं.

१२३. इदानि कथं अभिनिवेसपरामासोतिआदि वित्थारनिद्देसो. तत्थ रूपन्ति उपयोगवचनं. रूपं अभिनिवेसपरामासोति सम्बन्धो. रूपन्ति चेत्थ रूपुपादानक्खन्धो कसिणरूपञ्च. ‘‘एतं ममा’’ति अभिनिवेसपरामासो दिट्ठि, ‘‘एसोहमस्मी’’ति अभिनिवेसपरामासो दिट्ठि, ‘‘एसो मे अत्ता’’ति अभिनिवेसपरामासो दिट्ठीति पच्चेकं योजेतब्बं. एतन्ति सामञ्ञवचनं. तेनेव ‘‘वेदनं एतं मम, सङ्खारे एतं ममा’’ति नपुंसकवचनं एकवचनञ्च कतं. एसोति पन वत्तब्बमपेक्खित्वा पुल्लिङ्गेकवचनं कतं. एतं ममाति तण्हामञ्ञनामूलिका दिट्ठि. एसोहमस्मीति मानमञ्ञनामूलिका दिट्ठि. एसो मे अत्ताति दिट्ठिमञ्ञना एव. केचि पन ‘‘एतं ममाति ममंकारकप्पना, एसोहमस्मीति अहंकारकप्पना, एसो मे अत्ताति अहंकारममंकारकप्पितो अत्ताभिनिवेसोति च, तथा यथाक्कमेनेव तण्हामूलनिवेसो मानपग्गाहो, तण्हामूलनिविट्ठो मानपग्गहितो, अत्ताभिनिवेसोति च, सङ्खारानं दुक्खलक्खणादस्सनं, सङ्खारानं अनिच्चलक्खणादस्सनं, सङ्खारानं तिलक्खणादस्सनहेतुको अत्ताभिनिवेसोति च, दुक्खे असुभे च सुखं सुभन्ति विपल्लासगतस्स, अनिच्चे निच्चन्ति विपल्लासगतस्स, चतुब्बिधविपल्लासगतस्स च अत्ताभिनिवेसोति च, पुब्बेनिवासञाणस्स आकारकप्पना, दिब्बचक्खुञाणस्स अनागतपटिलाभकप्पना, पुब्बन्तापरन्तइदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कप्पनिस्सितस्स अत्ताभिनिवेसोति च, नन्दिया अतीतमन्वागमेति, नन्दिया अनागतं पटिकङ्खति, पच्चुप्पन्नेसु धम्मेसु संहीरति अत्ताभिनिवेसोति च, पुब्बन्ते अञ्ञाणहेतुका दिट्ठि, अपरन्ते अञ्ञाणहेतुका दिट्ठि, पुब्बन्तापरन्ते इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणहेतुको अत्ताभिनिवेसो’’ति च एतेसं तिण्णं वचनानं अत्थं वण्णयन्ति.

दिट्ठियो पनेत्थ पठमं पञ्चक्खन्धवत्थुका. ततो छअज्झत्तिकबाहिरायतनविञ्ञाण- कायसम्फस्सकायवेदनाकायसञ्ञाकायचेतनाकायतण्हाकायवितक्कविचारधातुदसकसिण- द्वत्तिंसाकारवत्थुका दिट्ठियो वुत्ता. द्वत्तिंसाकारेसु च यत्थ विसुं अभिनिवेसो न युज्जति, तत्थ सकलसरीराभिनिवेसवसेनेव विसुं अभिनिवेसो विय कतोति वेदितब्बं. ततो द्वादसायतनअट्ठारसधातुएकूनवीसतिइन्द्रियवसेन योजना कता. तीणि एकन्तलोकुत्तरिन्द्रियानि न योजितानि. न हि लोकुत्तरवत्थुका दिट्ठियो होन्ति. सब्बत्थापि च लोकियलोकुत्तरमिस्सेसु धम्मेसु लोकुत्तरे ठपेत्वा लोकिया एव गहेतब्बा. अनिन्द्रियबद्धरूपञ्च न गहेतब्बमेव. ततो तेधातुकवसेन नवविधभववसेन झानब्रह्मविहारसमापत्तिवसेन पटिच्चसमुप्पादङ्गवसेन च योजना कता. जातिजरामरणानं विसुं गहणे परिहारो वुत्तनयो एव. सब्बानि चेतानि रूपादिकानि जरामरणन्तानि अट्ठनवुतिसतं पदानि भवन्ति.

१२४. दिट्ठिट्ठानेसु खन्धापि दिट्ठिट्ठानन्ति वीसतिवत्थुकायपि सक्कायदिट्ठिया पञ्चन्नं खन्धानंयेव वत्थुत्ता ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा अत्तानं समनुपस्समाना समनुपस्सन्ति, सब्बे ते पञ्चुपादानक्खन्धेसुयेव समनुपस्सन्ति, एतेसं वा अञ्ञतर’’न्ति (सं. नि. ३.४७) वुत्तत्ता च पञ्चुपादानक्खन्धा दिट्ठीनं कारणं. अविज्जापि दिट्ठिट्ठानन्ति अविज्जाय अन्धीकतानं दिट्ठिउप्पत्तितो ‘‘यायं, भन्ते, दिट्ठि ‘असम्मासम्बुद्धेसु सम्मासम्बुद्धा’ति, अयं नु खो, भन्ते, दिट्ठि किं पटिच्च पञ्ञायतीति? महती खो एसा, कच्चान, धातु, यदिदं अविज्जाधातु. हीनं, कच्चान, धातुं पटिच्च उप्पज्जति हीना सञ्ञा हीना दिट्ठी’’ति (सं. नि. २.९७) वचनतो च अविज्जा दिट्ठीनं कारणं. फस्सोपि दिट्ठिट्ठानन्ति तेन फस्सेन फुट्ठस्स दिट्ठिउप्पत्तितो ‘‘ये ते, भिक्खवे, समणब्राह्मणा पुब्बन्तकप्पिका पुब्बन्तानुदिट्ठिनो पुब्बन्तं आरब्भ अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति, तदपि फस्सपच्चया’’ति (दी. नि. १.१२३) वचनतो च फस्सो दिट्ठीनं कारणं. सञ्ञापि दिट्ठिट्ठानन्ति आकारमत्तग्गहणेन अयाथावसभावगाहहेतुत्ता सञ्ञाय –

‘‘यानि च तीणि यानि च सट्ठि, समणप्पवादसितानि भूरिपञ्ञ;

सञ्ञक्खरसञ्ञनिस्सितानि, ओसरणानि विनेय्य ओघतमगा’’ति. (सु. नि. ५४३) –

वचनतो ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’ति (सु. नि. ८८०; महानि. १०९) वचनतो च सञ्ञा दिट्ठीनं कारणं. वितक्कोपि दिट्ठिट्ठानन्ति आकारपरिवितक्केन दिट्ठिउप्पत्तितो –

‘‘नहेव सच्चानि बहूनि नाना, अञ्ञत्र सञ्ञाय निच्चानि लोके;

तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति. (सु. नि. ८९२) –

वचनतो च वितक्को दिट्ठीनं कारणं. अयोनिसोमनसिकारोपि दिट्ठिट्ठानन्ति अयोनिसो मनसिकारस्स अकुसलानं असाधारणहेतुत्ता ‘‘तस्सेवं अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जती’’ति (म. नि. १.१९) वचनतो च अयोनिसो मनसिकारो दिट्ठीनं कारणं . पापमित्तोपि दिट्ठिट्ठानन्ति पापमित्तस्स दिट्ठानुगतिआपज्जनेन दिट्ठिउप्पत्तितो ‘‘बाहिरं, भिक्खवे, अङ्गन्ति करित्वा न अञ्ञं एकङ्गम्पि समनुपस्सामि, यं एवं महतो अनत्थाय संवत्तति. यथयिदं, भिक्खवे, पापमित्तता’’ति (अ. नि. १.११०) वचनतो च पापमित्तो दिट्ठीनं कारणं. परतोपि घोसो दिट्ठिट्ठानन्ति दुरक्खातधम्मस्सवनेन दिट्ठिउप्पत्तितो ‘‘द्वेमे, भिक्खवे, हेतू द्वे पच्चया मिच्छादिट्ठिया उप्पादाय परतो च घोसो अयोनिसो च मनसिकारो’’ति (अ. नि. २.१२६) वचनतो च परतो घोसो मिच्छादिट्ठिकतो मिच्छादिट्ठिपटिसञ्ञुत्तकथा दिट्ठीनं कारणं.

इदानि दिट्ठिट्ठानन्ति पदस्स अत्थं विवरन्तो खन्धा हेतु खन्धा पच्चयोतिआदिमाह. खन्धा एव दिट्ठीनं उपादाय, जनकहेतु चेव उपत्थम्भकपच्चयो चाति अत्थो. समुट्ठानट्ठेनाति समुट्ठहन्ति उप्पज्जन्ति एतेनाति समुट्ठानं, कारणन्ति अत्थो. तेन समुट्ठानट्ठेन, दिट्ठिकारणभावेनाति अत्थो.

१२५. इदानि किच्चभेदेन दिट्ठिभेदं दस्सेन्तो कतमानि अट्ठारस दिट्ठिपरियुट्ठानानीतिआदिमाह. तत्थ या दिट्ठीति इदानि वुच्चमानानं अट्ठारसन्नं पदानं साधारणं मूलपदं. या दिट्ठि, तदेव दिट्ठिगतं, या दिट्ठि, तदेव दिट्ठिगहनन्ति सब्बेहि सम्बन्धो कातब्बो. अयाथावदस्सनट्ठेन दिट्ठि, तदेव दिट्ठीसु गतं दस्सनं द्वासट्ठिदिट्ठिअन्तोगधत्ताति दिट्ठिगतं. हेट्ठापिस्स अत्थो वुत्तोयेव. द्विन्नं अन्तानं एकन्तगतत्तापि दिट्ठिगतं. सा एव दिट्ठि दुरतिक्कमनट्ठेन दिट्ठिगहनं तिणगहनवनगहनपब्बतगहनानि विय. सासङ्कसप्पटिभयट्ठेन दिट्ठिकन्तारं चोरकन्तारवाळकन्तारनिरुदककन्तारदुब्भिक्खकन्तारा विय. धम्मसङ्गणियं ‘‘दिट्ठिकन्तारो’’ति सकलिङ्गेनेव आगतं. सम्मादिट्ठिया विनिविज्झनट्ठेन पटिलोमट्ठेन च दिट्ठिविसूकं. मिच्छादस्सनञ्हि उप्पज्जमानं सम्मादस्सनं विनिविज्झति चेव विलोमेति च. धम्मसङ्गणियं (ध. स. ३९२, ११०५) ‘‘दिट्ठिविसूकायिक’’न्ति आगतं. कदाचि सस्सतस्स, कदाचि उच्छेदस्स गहणतो दिट्ठिया विरूपं फन्दितन्ति दिट्ठिविप्फन्दितं. दिट्ठिगतिको हि एकस्मिं पतिट्ठातुं न सक्कोति, कदाचि सस्सतं अनुस्सरति, कदाचि उच्छेदं. दिट्ठियेव अनत्थे संयोजेतीति दिट्ठिसञ्ञोजनं. दिट्ठियेव अन्तोतुदनट्ठेन दुन्नीहरणीयट्ठेन च सल्लन्ति दिट्ठिसल्लं. दिट्ठियेव पीळाकरणट्ठेन सम्बाधोति दिट्ठिसम्बाधो. दिट्ठियेव मोक्खावरणट्ठेन पलिबोधोति दिट्ठिपलिबोधो. दिट्ठियेव दुम्मोचनीयट्ठेन बन्धनन्ति दिट्ठिबन्धनं. दिट्ठियेव दुरुत्तरट्ठेन पपातोति दिट्ठिपपातो. दिट्ठियेव थामगतट्ठेन अनुसयोति दिट्ठानुसयो. दिट्ठियेव अत्तानं सन्तापेतीति दिट्ठिसन्तापो. दिट्ठियेव अत्तानं अनुदहतीति दिट्ठिपरिळाहो. दिट्ठियेव किलेसकायं गन्थेतीति दिट्ठिगन्थो. दिट्ठियेव भुसं आदियतीति दिट्ठुपादानं. दिट्ठियेव ‘‘सच्च’’न्तिआदिवसेन अभिनिविसतीति दिट्ठाभिनिवेसो. दिट्ठियेव इदं परन्ति आमसति, परतो वा आमसतीति दिट्ठिपरामासो.

१२६. इदानि रासिवसेन सोळस दिट्ठियो उद्दिसन्तो कतमा सोळस दिट्ठियोतिआदिमाह. तत्थ सुखसोमनस्ससङ्खाते अस्सादे दिट्ठि अस्साददिट्ठि. अत्तानं अनुगता दिट्ठि अत्तानुदिट्ठि. नत्थीति पवत्तत्ता विपरीता दिट्ठि मिच्छादिट्ठि. सति काये दिट्ठि, सन्ती वा काये दिट्ठि सक्कायदिट्ठि. कायोति चेत्थ खन्धपञ्चकं, खन्धपञ्चकसङ्खातो सक्कायो वत्थु पतिट्ठा एतिस्साति सक्कायवत्थुका. सस्सतन्ति पवत्ता दिट्ठि सस्सतदिट्ठि. उच्छेदोति पवत्ता दिट्ठि उच्छेददिट्ठि. सस्सतादिअन्तं गण्हातीति अन्तग्गाहिका, अन्तग्गाहो वा अस्सा अत्थीति अन्तग्गाहिका. अतीतसङ्खातं पुब्बन्तं अनुगता दिट्ठि पुब्बन्तानुदिट्ठि. अनागतसङ्खातं अपरन्तं अनुगता दिट्ठि अपरन्तानुदिट्ठि. अनत्थे संयोजेतीति सञ्ञोजनिका. अहङ्कारवसेन अहन्ति उप्पन्नेन मानेन दिट्ठिया मूलभूतेन विनिबन्धा घटिता उप्पादिता दिट्ठि अहन्ति मानविनिबन्धा दिट्ठि. तथा ममङ्कारवसेन ममन्ति उप्पन्नेन मानेन विनिबन्धा दिट्ठि ममन्ति मानविनिबन्धा दिट्ठि. अत्तनो वदनं कथनं अत्तवादो, तेन पटिसञ्ञुत्ता बद्धा दिट्ठि अत्तवादपटिसंयुत्ता दिट्ठि. अत्तानं लोकोति वदनं कथनं लोकवादो, तेन पटिसञ्ञुत्ता दिट्ठि लोकवादपटिसंयुत्ता दिट्ठि. भवो वुच्चति सस्सतं, सस्सतवसेन उप्पज्जनदिट्ठि भवदिट्ठि. विभवो वुच्चति उच्छेदो, उच्छेदवसेन उप्पज्जनदिट्ठि विभवदिट्ठि.

१२७-१२८. इदानि तीणि सतं दिट्ठाभिनिवेसे निद्दिसितुकामो कतमे तीणि सतं दिट्ठाभिनिवेसाति पुच्छित्वा ते अविस्सज्जेत्वाव विसुं विसुं अभिनिवेसविस्सज्जनेनेव ते विस्सज्जेतुकामो अस्साददिट्ठिया, कतिहाकारेहिअभिनिवेसो होतीतिआदिना नयेन सोळसन्नं दिट्ठीनं अभिनिवेसाकारगणनं पुच्छित्वा पुन अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो होतीति तासं सोळसन्नं दिट्ठीनं अभिनिवेसाकारगणनं विस्सज्जेत्वा पुन तानि गणनानि विस्सज्जेन्तो अस्साददिट्ठिया कतमेहि पञ्चतिंसाय आकारेहि अभिनिवेसोहोतीतिआदिमाह. तत्थ रूपं पटिच्चाति रूपक्खन्धं पटिच्च. उप्पज्जति सुखं सोमनस्सन्ति ‘‘अयं मे कायो ईदिसो’’ति रूपसम्पदं निस्साय गेहसितं रागसम्पयुत्तं सुखं सोमनस्सं उप्पज्जति. हेट्ठा वुत्तेनट्ठेन सुखञ्च सोमनस्सञ्च. तंयेव रूपस्स अस्सादोति रूपनिस्सयो अस्सादो. तञ्हि सुखं तण्हावसेन अस्सादीयति उपभुञ्जीयतीति अस्सादो. अभिनिवेसपरामासो दिट्ठीति सो अस्सादो सस्सतोति वा उच्छिज्जिस्सतीति वा सस्सतं वा उच्छिज्जमानं वा अत्तानं सुखितं करोतीति वा अभिनिवेसपरामासो होति. तस्मा या च दिट्ठि यो च अस्सादोति अस्सादस्स दिट्ठिभावाभावेपि अस्सादं विना सा दिट्ठि न होतीति कत्वा उभयम्पि समुच्चितं. अस्साददिट्ठीति अस्सादे पवत्ता दिट्ठीति वुत्तं होति.

इदानि नानासुत्तेहि संसन्देत्वा मिच्छादिट्ठिं मिच्छादिट्ठिकञ्च गरहितुकामो अस्साददिट्ठि मिच्छादिट्ठीतिआदिमाह. तत्थ दिट्ठिविपत्तीति सम्मादिट्ठिविनासकमिच्छादिट्ठिसङ्खातदिट्ठिया विपत्ति. दिट्ठिविपन्नोति विपन्ना विनट्ठा सम्मादिट्ठि अस्साति दिट्ठिविपन्नो, विपन्नदिट्ठीति वुत्तं होति. मिच्छादिट्ठिया वा विपन्नो विनट्ठोति दिट्ठिविपन्नो. न सेवितब्बो उपसङ्कमनेन. न भजितब्बो चित्तेन. न पयिरुपासितब्बो उपसङ्कमित्वा निसीदनेन. तं किस्स हेतूति ‘‘तं सेवनादिकं केन कारणेन न कातब्ब’’न्ति तस्स कारणपुच्छा. दिट्ठि हिस्स पापिकाति कारणविस्सज्जनं. यस्मा अस्स पुग्गलस्स दिट्ठि पापिका, तस्मा तं सेवनादिकं न कातब्बन्ति अत्थो. दिट्ठिया रागोति ‘‘सुन्दरा मे दिट्ठी’’ति दिट्ठिं आरब्भ दिट्ठिया उप्पज्जनरागो . दिट्ठिरागरत्तोति तेन दिट्ठिरागेन रङ्गेन रत्तं वत्थं विय रत्तो. न महप्फलन्ति विपाकफलेन. न महानिसंसन्ति निस्सन्दफलेन.

पुरिसपुग्गलस्साति पुरिससङ्खातस्स पुग्गलस्स. लोकियवोहारेन हि पुरि वुच्चति सरीरं, तस्मिं पुरिस्मिं सेति पवत्ततीति पुरिसो, पुं वुच्चति निरयो, तं पुं गलति गच्छतीति पुग्गलो. येभुय्येन हि सत्ता सुगतितो चुता दुग्गतियंयेव निब्बत्तन्ति. तं किस्स हेतूति तं न महप्फलत्तं केन कारणेन होति. दिट्ठि हिस्स पापिकाति यस्मा अस्स पुग्गलस्स दिट्ठि पापिका, तस्मा न महप्फलं होतीति अत्थो. द्वेव गतियोति पञ्चसु गतीसु द्वेव गतियो. विपज्जमानाय दिट्ठिया निरयो. सम्पज्जमानाय तिरच्छानयोनि. यञ्चेव कायकम्मन्ति सकलिङ्गधारणपटिपदानुयोगअभिवादनपच्चुट्ठानअञ्जलिकम्मादि कायकम्मं. यञ्च वचीकम्मन्ति सकसमयपरियापुणनसज्झायनदेसनासमादपनादि वचीकम्मं. यञ्च मनोकम्मन्ति इधलोकचिन्तापटिसंयुत्तञ्च परलोकचिन्तापटिसंयुत्तञ्च कताकतचिन्तापटिसंयुत्तञ्च मनोकम्मं. तिणकट्ठधञ्ञबीजेसु सत्तदिट्ठिस्स दानानुप्पदानपटिग्गहणपरिभोगेसु च कायवचीमनोकम्मानि. यथादिट्ठीति या अयं दिट्ठि, तस्सानुरूपं. समत्तन्ति परिपुण्णं. समादिन्नन्ति गहितं.

अट्ठकथायं पन वुत्तं – तदेतं यथादिट्ठियं ठितकायकम्मं, दिट्ठिसहजातकायकम्मं, दिट्ठानुलोमिककायकम्मन्ति तिविधं होति. तत्थ ‘‘पाणं हनतो अदिन्नं आदियतो मिच्छाचरतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो’’ति यं एवं दिट्ठिकस्स सतो पाणातिपातअदिन्नादानमिच्छाचारसङ्खातं कायकम्मं, इदं यथादिट्ठियं ठितकायकम्मं नाम. ‘‘पाणं हनतो अदिन्नं आदियतो मिच्छाचरतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो’’ति यं इमाय दिट्ठिया इमिना दस्सनेन सहजातं कायकम्मं, इदं दिट्ठिसहजातकायकम्मं नाम. तदेव पन समत्तं समादिन्नं गहितं परामट्ठं दिट्ठानुलोमिककायकम्मं नाम. वचीकम्ममनोकम्मेसुपि एसेव नयो. एत्थ पन मुसा भणतो पिसुणं भणतो फरुसं भणतो सम्फं पलपतो अभिज्झालुनो ब्यापन्नचित्तस्स मिच्छादिट्ठिकस्स सतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमोति योजना कातब्बा. लिङ्गधारणादिपरियापुणनादिलोकचिन्तादिवसेन वुत्तनयो चेत्थ सुन्दरो.

चेतनादीसु दिट्ठिसहजाता चेतना चेतना नाम. दिट्ठिसहजाता पत्थना पत्थना नाम. चेतनापत्थनानं वसेन चित्तट्ठपना पणिधि नाम. तेहि पन चेतनादीहि सम्पयुत्ता फस्सादयो सङ्खारक्खन्धपरियापन्ना धम्मा सङ्खारा नाम. अनिट्ठायातिआदीहि दुक्खमेव वुत्तं. दुक्खञ्हि सुखकामेहि सत्तेहि न एसितत्ता अनिट्ठं. अप्पियत्ता अकन्तं. मनस्स अवड्ढनतो, मनसि अविसप्पनतो च अमनापं. आयतिं अभद्दताय अहितं. पीळनतो दुक्खन्ति. तं किस्स हेतूति तं एवं संवत्तनं केन कारणेन होतीति अत्थो. इदानिस्स कारणं दिट्ठि हिस्स पापिकाति. यस्मा तस्स पुग्गलस्स दिट्ठि पापिका लामका, तस्मा एवं संवत्ततीति अत्थो. अल्लाय पथविया निक्खित्तन्ति उदकेन तिन्ताय भूमिया रोपितं. पथवीरसं आपोरसन्ति तस्मिं तस्मिं ठाने पथविया च सम्पदं आपस्स च सम्पदं. बीजनिक्खित्तट्ठाने हि न सब्बा पथवी न सब्बो आपो च बीजं फलं गण्हापेति. यो पन तेसं पदेसो बीजं फुसति, सोयेव बीजं फलं गण्हापेति. तस्मा बीजपोसनाय पच्चयभूतोयेव सो पदेसो पथवीरसो आपोरसोति वेदितब्बो. रससद्दस्स हि सम्पत्ति च अत्थो. यथाह ‘‘किच्चसम्पत्तिअत्थेन रसो नाम पवुच्चती’’ति. लोके च ‘‘सुरसो गन्धब्बो’’ति वुत्ते सुसम्पन्नो गन्धब्बोति अत्थो ञायति. उपादियतीति गण्हाति. यो हि पदेसो पच्चयो होति, तं पच्चयं लभमानं बीजं तं गण्हाति नाम. सब्बं तन्ति सब्बं तं रसजातं. तित्तकत्तायाति सो पथवीरसो आपोरसो च अतित्तको समानोपि तित्तकं बीजं निस्साय निम्बरुक्खादीनं तेसं फलानञ्च तित्तकभावाय संवत्तति. कटुकत्तायाति इदं पुरिमस्सेव वेवचनं.

‘‘वण्णगन्धरसूपेतो, अम्बोयं अहुवा पुरे;

तमेव पूजं लभमानो, केनम्बो कटुकप्फलो’’ति. (जा. १.२.७१) –

आगतट्ठाने विय हि इधापि तित्तकमेव अप्पियट्ठेन कटुकन्ति वेदितब्बं. असातत्तायाति अमधुरभावाय. असादुत्तायातिपि पाठो, असादुभावायाति अत्थो. सादूति हि मधुरं. बीजं हिस्साति अस्स निम्बादिकस्स बीजं. एवमेवन्ति एवं एवं. यस्मा सुखा वेदना परमो अस्सादो, तस्मा मिच्छादिट्ठिया दुक्खवेदनावसेन आदीनवो दस्सितोति. पुन अट्ठारसभेदेन दिट्ठिया आदीनवं दस्सेतुं अस्साददिट्ठि मिच्छादिट्ठीतिआदिमाह. तं वुत्तत्थमेव. इमेहि अट्ठारसहि आकारेहि परियुट्ठितचित्तस्स सञ्ञोगोति दिट्ठिया एव संसारे बन्धनं दस्सेति.

१२९. यस्मा पन दिट्ठिभूतानिपि सञ्ञोजनानि अत्थि अदिट्ठिभूतानिपि, तस्मा तं पभेदं दस्सेन्तो अत्थि सञ्ञोजनानि चेवातिआदिमाह. तत्थ यस्मा कामरागसञ्ञोजनस्सेव अनुनयसञ्ञोजनन्ति आगतट्ठानम्पि अत्थि, तस्मा अनुनयसञ्ञोजनन्ति वुत्तं. कामरागभावं अप्पत्वा पवत्तं लोभं सन्धाय एतं वुत्तन्ति वेदितब्बं. सेसखन्धायतनादिमूलकेसुपि वारेसु इमिनाव नयेन अत्थो वेदितब्बो. वेदनापरमत्ता च अस्सादस्स वेदनापरियोसाना एव देसना कता. सञ्ञादयो न गहिता. इमेहि पञ्चतिंसाय आकारेहीति पञ्चक्खन्धा अज्झत्तिकायतनादीनि पञ्च छक्कानि चाति इमानि पञ्चतिंस वत्थूनि निस्साय उप्पन्नअस्सादारम्मणवसेन पञ्चतिंसाय आकारेहि.

अस्साददिट्ठिनिद्देसवण्णना निट्ठिता.

२. अत्तानुदिट्ठिनिद्देसवण्णना

१३०. अत्तानुदिट्ठियं अस्सुतवा पुथुज्जनोति आगमाधिगमाभावा ञेय्यो अस्सुतवा इति. यस्स हि खन्धधातुआयतनसच्चपच्चयाकारसतिपट्ठानादीसु उग्गहपरिपुच्छाविनिच्छयविरहितत्ता अत्तानुदिट्ठिपटिसेधकरो नेव आगमो, पटिपत्तिया अधिगन्तब्बस्स अनधिगतत्ता न च अधिगमो अत्थि, सो आगमाधिगमानं अभावा ञेय्यो अस्सुतवा इति. सुतन्ति हि बुद्धवचनागमो च सुतफलत्ता हेतुवोहारवसेन अधिगमो च, तं सुतं अस्स अत्थीति सुतवा, न सुतवा अस्सुतवा. स्वायं –

पुथूनं जननादीहि, कारणेहि पुथुज्जनो;

पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति.

सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्जनो. यथाह – ‘‘पुथु किलेसे जनेन्तीति पुथुज्जना, पुथु अविहतसक्कायदिट्ठिकाति पुथुज्जना, पुथु सत्थारानं मुखुल्लोकिकाति पुथुज्जना, पुथु सब्बगतीहि अवुट्ठिताति पुथुज्जना, पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्जना, पुथु नानासन्तापेहि सन्तप्पेन्तीति पुथुज्जना, पुथु नानापरिळाहेहि परिदय्हन्तीति पुथुज्जना, पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धाति पुथुज्जना, पुथु पञ्चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जना’’ति (महानि. ९४). पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमुदाचारानं जनानं अन्तोगधत्तापि पुथुज्जना, पुथु वा अयं, विसुंयेव सङ्खं गतो विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनोतिपि पुथुज्जनो. एवमेतेहि ‘‘अस्सुतवा पुथुज्जनो’’ति द्वीहि पदेहि ये ते –

‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;

अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. –

द्वे पुथुज्जना वुत्ता, तेसु अन्धपुथुज्जनो वुत्तो होतीति वेदितब्बो.

अरियानंअदस्सावीतिआदीसु अरियाति आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो, सदेवकेन च लोकेन अरणीयतो बुद्धा च पच्चेकबुद्धा च बुद्धसावका च वुच्चन्ति, बुद्धा एव वा इध अरिया. यथाह – ‘‘सदेवके, भिक्खवे, लोके…पे… तथागतो अरियोति वुच्चती’’ति (सं. नि. ५.१०९८).

सप्पुरिसाति एत्थ पन पच्चेकबुद्धा तथागतसावका च ‘‘सप्पुरिसा’’ति वेदितब्बा. ते हि लोकुत्तरगुणयोगेन सोभना पुरिसाति सप्पुरिसा. सब्बेयेव वा एते द्वेधापि वुत्ता. बुद्धापि हि अरिया च सप्पुरिसा च पच्चेकबुद्धा बुद्धसावकापि. यथाह –

‘‘यो वे कतञ्ञू कतवेदि धीरो, कल्याणमित्तो दळ्हभत्ति च होति;

दुखितस्स सक्कच्च करोति किच्चं, तथाविधं सप्पुरिसं वदन्ती’’ति. (जा. २.१७.७८);

एत्थ हि ‘‘कतञ्ञू कतवेदि धीरो’’ति पच्चेकसम्बुद्धो वुत्तो, ‘‘कल्याणमित्तो दळ्हभत्ति चा’’ति बुद्धसावको, ‘‘दुखितस्स सक्कच्च करोति किच्च’’न्ति सम्मासम्बुद्धोति. इदानि यो तेसं अरियानं अदस्सनसीलो , न च दस्सने साधुकारी, सो ‘‘अरियानं अदस्सावी’’ति वेदितब्बो. सो च चक्खुना अदस्सावी ञाणेन अदस्सावीति दुविधो. तेसु ञाणेन अदस्सावी इधाधिप्पेतो. मंसचक्खुना हि दिब्बचक्खुना वा अरिया दिट्ठापि अदिट्ठाव होन्ति तेसं चक्खूनं वण्णमत्तगहणतो न अरियभावगोचरतो. सोणसिङ्गालादयोपि हि चक्खुना अरिये पस्सन्ति, न च ते अरियानं दस्साविनो, तस्मा चक्खुना दस्सनं न दस्सनं, ञाणेन दस्सनमेव दस्सनं. यथाह – ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं. नि. ३.८७). तस्मा चक्खुना पस्सन्तोपि ञाणेन अरियेहि दिट्ठं अनिच्चादिलक्खणं अपस्सन्तो अरियाधिगतञ्च धम्मं अनधिगच्छन्तो अरियकरधम्मानं अरियभावस्स च अदिट्ठत्ता ‘‘अरियानं अदस्सावी’’ति वेदितब्बो.

अरियधम्मस्स अकोविदोति सतिपट्ठानादिभेदे अरियधम्मे अकुसलो. अरियधम्मे अविनीतोति एत्थ पन –

दुविधो विनयो नाम, एकमेकेत्थ पञ्चधा;

अभावतो तस्स अयं, ‘‘अविनीतो’’ति वुच्चति.

अयञ्हि संवरविनयो पहानविनयोति दुविधो विनयो. एत्थ च दुविधेपि विनये एकमेको विनयो पञ्चधा भिज्जति. संवरविनयोपि हि सीलसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति पञ्चविधो. पहानविनयोपि तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चविधो.

तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ. ५११) अयं सीलसंवरो. ‘‘रक्खति चक्खुन्द्रियं चक्खुन्द्रिये संवरं आपज्जती’’ति (दी. नि. १.२१३; म. नि. १.२९५; सं. नि. ४.२३९; अ. नि. ३.१६) अयं सतिसंवरो.

‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति. (सु. नि. १०४१; चूळनि. अजितमाणवपुच्छानिद्देस ४) –

अयं ञाणसंवरो. ‘‘खमो होति सीतस्स उण्हस्सा’’ति (म. नि. १.२४; अ. नि. ४.११४; ६.५८) अयं खन्तिसंवरो. ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति (म. नि. १.२६; अ. नि. ४.११४; ६.५८) अयं वीरियसंवरो. सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो ‘‘संवरो’’, विनयनतो ‘‘विनयो’’ति वुच्चति. एवं ताव संवरविनयो पञ्चधा भिज्जतीति वेदितब्बो.

तथा यं नामरूपपरिच्छेदादीसु विपस्सनाञाणेसु पटिपक्खभावतो दीपालोकेन विय तमस्स तेन तेन विपस्सनाञाणेन तस्स तस्स अनत्थस्स पहानं, सेय्यथिदं – नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनेन अभिरतिसञ्ञाय, मुञ्चितुकम्यताञाणेन अमुञ्चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमञाणेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तगाहस्स पहानं, एतं तदङ्गप्पहानं नाम.

यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो घटप्पहारेन विय उदकपिट्ठे सेवालस्स तेसं तेसं नीवरणादिधम्मानं पहानं, इदं विक्खम्भनप्पहानं नाम. यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध. स. २७७; विभ. ६२८) नयेन वुत्तस्स समुदयपक्खिकस्स किलेसग्गणस्स अच्चन्तअप्पवत्तिभावेन पहानं, इदं समुच्छेदप्पहानं नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, इदं पटिप्पस्सद्धिप्पहानं नाम. यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, इदं निस्सरणप्पहानं नाम. सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्चति, तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं ‘‘पहानविनयो’’ति वुच्चति. एवं पहानविनयोपि पञ्चधा भिज्जतीति वेदितब्बो.

एवमयं सङ्खेपतो दुविधो, पभेदतो च दसविधो विनयो भिन्नसंवरत्ता पहातब्बस्स च अप्पहीनत्ता यस्मा एतस्स अस्सुतवतो पुथुज्जनस्स नत्थि, तस्मा अभावतो तस्स अयं ‘‘अविनीतो’’ति वुच्चतीति. एस नयो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतोति एत्थापि. निन्नानाकारणञ्हि एतं अत्थतो. यथाह – ‘‘येव ते अरिया, तेव ते सप्पुरिसा. येव ते सप्पुरिसा, तेव ते अरिया. योव सो अरियानं धम्मो, सोव सो सप्पुरिसानं धम्मो. योव सो सप्पुरिसानं धम्मो, सोव सो अरियानं धम्मो. येव ते अरियविनया, तेव ते सप्पुरिसविनया. येव ते सप्पुरिसविनया, तेव ते अरियविनया. अरियेति वा सप्पुरिसेति वा, अरियधम्मेति वा सप्पुरिसधम्मेति वा, अरियविनयेति वा सप्पुरिसविनयेति वा एसेसे एके एकट्ठे समे समभागे तज्जाते तञ्ञेवा’’ति.

कस्मा पन थेरो अत्तानुदिट्ठिया कतमेहि वीसतिया आकारेहि अभिनिवेसो होतीति पुच्छित्वा तं अविस्सज्जेत्वाव ‘‘इध अस्सुतवा पुथुज्जनो’’ति एवं पुथुज्जनं निद्दिसीति? पुग्गलाधिट्ठानाय देसनाय तं अत्थं आविकातुं पठमं पुथुज्जनं निद्दिसीति वेदितब्बं.

१३१. एवं पुथुज्जनं निद्दिसित्वा इदानि अभिनिवेसुद्देसं दस्सेन्तो रूपं अत्ततो समनुपस्सतीतिआदिमाह . तत्थ रूपं अत्ततो समनुपस्सतीति रूपक्खन्धं कसिणरूपञ्च ‘‘अत्ता’’ति दिट्ठिपस्सनाय समनुपस्सति. निद्देसे पनस्स रूपक्खन्धे अभिनिवेसो पञ्चक्खन्धाधिकारत्ता पाकटोति तं अवत्वा कसिणरूपमेव ‘‘रूप’’न्ति सामञ्ञवसेन वुत्तन्ति वेदितब्बं. रूपवन्तं वा अत्तानन्ति अरूपं ‘‘अत्ता’’ति गहेत्वा तं अत्तानं रूपवन्तं समनुपस्सति. अत्तनि वा रूपन्ति अरूपमेव ‘‘अत्ता’’ति गहेत्वा तस्मिं अत्तनि रूपं समनुपस्सति. रूपस्मिं वा अत्तानन्ति अरूपमेव ‘‘अत्ता’’ति गहेत्वा तं अत्तानं रूपस्मिं समनुपस्सति.

तत्थ रूपं अत्ततो समनुपस्सतीति सुद्धरूपमेव ‘‘अत्ता’’ति कथितं. रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं, वेदनं अत्ततो समनुपस्सति, सञ्ञं, सङ्खारे, विञ्ञाणं अत्ततो समनुपस्सतीति इमेसु सत्तसु ठानेसु अरूपं ‘‘अत्ता’’ति कथितं. वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानन्ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु रूपारूपमिस्सको अत्ता कथितो. ता पन वीसतिपि दिट्ठियो मग्गावरणा, न सग्गावरणा, सोतापत्तिमग्गवज्झा.

इदानि तं निद्दिसन्तो कथं रूपन्तिआदिमाह. तत्थ पथवीकसिणन्ति पथवीमण्डलं निस्साय उप्पादितं पटिभागनिमित्तसङ्खातं सकलफरणवसेन पथवीकसिणं. अहन्ति अत्तानमेव सन्धाय गण्हाति. अत्तन्ति अत्तानं. अद्वयन्ति एकमेव. तेलप्पदीपस्साति तेलयुत्तस्स पदीपस्स. झायतोति जलतो. या अच्चि, सो वण्णोतिआदि अच्चिं मुञ्चित्वा वण्णस्स अभावतो वुत्तं. या च दिट्ठि यञ्च वत्थूति तदुभयं एकतो कत्वा रूपवत्थुका अत्तानुदिट्ठि वुच्चतीति अत्थो.

आपोकसिणादीनि आपादीनि निस्साय उप्पादितकसिणनिमित्तानेव. परिच्छिन्नाकासकसिणं पन रूपज्झानस्स आरम्मणं होन्तम्पि आकासकसिणन्ति वुच्चमाने अरूपज्झानारम्मणेन कसिणुग्घाटिमाकासेन संकिण्णं होतीति न गहितन्ति वेदितब्बं. रूपाधिकारत्ता विञ्ञाणकसिणं न गहेतब्बमेवाति. इधेकच्चो वेदनं सञ्ञं सङ्खारे विञ्ञाणं अत्ततो समनुपस्सतीति चत्तारो खन्धे अभिन्दित्वा एकतो गहणवसेन वुत्तं. सो हि चित्तचेतसिकानं विसुं विसुं करणे असमत्थत्ता सब्बे एकतो कत्वा ‘‘अत्ता’’ति गण्हाति. इमिना रूपेन रूपवाति एत्थ सरीररूपम्पि कसिणरूपम्पि लब्भति. छायासम्पन्नोति छायाय सम्पन्नो अविरळो. तमेनाति एत्थ एन-सद्दो निपातमत्तं, तमेतन्ति वा अत्थो. छायावाति विज्जमानच्छायो . रूपं अत्ताति अग्गहितेपि रूपं अमुञ्चित्वा दिट्ठिया उप्पन्नत्ता रूपवत्थुकाति वुत्तं.

अत्तनि रूपं समनुपस्सतीति सरीररूपस्स कसिणरूपस्स च चित्तनिस्सितत्ता तस्मिं अरूपसमुदाये अत्तनि तं रूपं समनुपस्सति. अयं गन्धोति घायितगन्धं आह. इमस्मिं पुप्फेति पुप्फनिस्सितत्ता गन्धस्स एवमाह.

रूपस्मिं अत्तानं समनुपस्सतीति यत्थ रूपं गच्छति, तत्थ चित्तं गच्छति. तस्मा रूपनिस्सितं चित्तं गहेत्वा तं अरूपसमुदायं अत्तानं तस्मिं रूपे समनुपस्सति. ओळारिकत्ता रूपस्स ओळारिकाधारं करण्डकमाह.

१३२. इधेकच्चोचक्खुसम्फस्सजं वेदनन्तिआदीसु विसुं विसुं वेदनाय दिट्ठिगहणे असतिपि वेदनाति एकग्गहणेन गहिते सब्बासं वेदनानं अन्तोगधत्ता विसुं विसुं गहिता एव होन्तीति विसुं विसुं योजना कताति वेदितब्बा. सो हि अनुभवनवसेन वेदनाय ओळारिकत्ता वेदनंयेव ‘‘अत्ता’’ति गण्हाति. सञ्ञं सङ्खारे विञ्ञाणं रूपं अत्ततो समनुपस्सतीति सञ्ञादयो अरूपधम्मे रूपञ्च एकतो कत्वा ‘‘अत्ता’’ति समनुपस्सति. उम्मत्तको विय हि पुथुज्जनो यथा यथा उपट्ठाति, तथा तथा गण्हाति.

१३३. चक्खुसम्फस्सजं सञ्ञन्तिआदीसु सञ्जाननवसेन सञ्ञाय पाकटत्ता सञ्ञं ‘‘अत्ता’ति गण्हाति. सेसं वेदनाय वुत्तनयेन वेदितब्बं.

१३४. चक्खुसम्फस्सजं चेतनन्तिआदीसु सङ्खारक्खन्धपरियापन्नेसु धम्मेसु चेतनाय पधानत्ता पाकटत्ता च चेतना एव निद्दिट्ठा. ताय इतरेपि निद्दिट्ठाव होन्ति. सो पन चेतसिकभाववसेन पाकटत्ता चेतनं ‘‘अत्ता’’ति गण्हाति. सेसं वुत्तनयमेव.

१३५. चक्खुविञ्ञाणन्तिआदीसु विजाननवसेन चित्तस्स पाकटत्ता चित्तं ‘‘अत्ता’’ति गण्हाति. सेसमेत्थापि वुत्तनयमेव.

अत्तानुदिट्ठिनिद्देसवण्णना निट्ठिता.

३. मिच्छादिट्ठिनिद्देसवण्णना

१३६. मिच्छादिट्ठि हेट्ठा वुत्तत्थायेव. अयं पन अपरो नयो – नत्थि दिन्नन्ति उच्छेददिट्ठिकत्ता दानफलं पटिक्खिपति. नत्थि यिट्ठन्ति एत्थ यिट्ठन्ति खुद्दकयञ्ञो. हुतन्ति महायञ्ञो. द्विन्नम्पि फलं पटिक्खिपति. नत्थि सुकतदुक्कटानं कम्मानं फलं विपाकोति दानफलस्स पटिक्खित्तत्ता सीलादीनं पुञ्ञकम्मानं, पाणातिपातादीनं पापकम्मानं फलं पटिक्खिपति. नत्थि अयं लोकोति पुरे कतेन कम्मुना. नत्थि परो लोकोति इध कतेन कम्मुना. नत्थि माता, नत्थि पिताति तेसु कतकम्मानं फलं पटिक्खिपति. नत्थि सत्ता ओपपातिकाति कम्महेतुकं उपपत्तिं पटिक्खिपति. नत्थि लोके समणब्राह्मणा…पे… पवेदेन्तीति इधलोकपरलोके पस्सितुं अभिञ्ञापटिलाभाय पटिपदं पटिक्खिपति. इध पाळियं पन नत्थि दिन्नन्ति वत्थूति नत्थि दिन्नन्ति वुच्चमानं दानं, तस्सा दिट्ठिया वत्थूति अत्थो . एवंवादो मिच्छाति एवं नत्थि दिन्नन्ति वादो वचनं मिच्छा विपरीतोति अत्थो.

मिच्छादिट्ठिनिद्देसवण्णना निट्ठिता.

४. सक्कायदिट्ठिनिद्देसवण्णना

१३७. सक्कायदिट्ठि पन अत्तानुदिट्ठियेव, अञ्ञत्थ आगतपरियायवचनदस्सनत्थं वुत्ताति वेदितब्बा.

सक्कायदिट्ठिनिद्देसवण्णना निट्ठिता.

५. सस्सतदिट्ठिनिद्देसवण्णना

१३८. सक्कायवत्थुकाय सस्सतदिट्ठियाति कम्मधारयसमासो. रूपवन्तं वा अत्तानन्तिआदीनं पन्नरसन्नं वचनानं अन्ते समनुपस्सतीति सम्बन्धो कातब्बो, पाठो वा. अञ्ञथा हि न घटीयतीति. एवं ‘‘रूपवन्तं वा अत्तानं समनुपस्सती’’ति एकमेव दस्सेत्वा सेसा चुद्दस संखित्ता.

सस्सतदिट्ठिनिद्देसवण्णना निट्ठिता.

६. उच्छेददिट्ठिनिद्देसवण्णना

१३९. सक्कायवत्थुकायउच्छेददिट्ठिया एवं ‘‘रूपं अत्ततो समनुपस्सती’’ति एकमेव दस्सेत्वा सेसा चतस्सो संखित्ता.

उच्छेददिट्ठिनिद्देसवण्णना निट्ठिता.

७. अन्तग्गाहिकादिट्ठिनिद्देसवण्णना

१४०. अन्तग्गाहिकाय दिट्ठिया पठमवारे आकारपुच्छा. दुतिये आकारगहणं. ततिये आकारविस्सज्जनं. तत्थ लोकोति अत्ता. सो अन्तोति अञ्ञमञ्ञपटिपक्खेसु सस्सतुच्छेदन्तेसु सस्सतग्गाहे सस्सतन्तो, असस्सतग्गाहे उच्छेदन्तो. परित्तं ओकासन्ति सुप्पमत्तं वा सरावमत्तं वा खुद्दकं ठानं. नीलकतो फरतीति नीलन्ति आरम्मणं करोति. अयं लोकोति अत्तानं सन्धाय वुत्तं. परिवटुमोति समन्ततो परिच्छेदवा. अन्तसञ्ञीति अन्तवातिसञ्ञी. अन्तो अस्स अत्थीति अन्तोति गहेतब्बं. यं फरतीति यं कसिणरूपं फरति. तं वत्थु चेव लोको चाति तं कसिणरूपं आरम्मणञ्चेव आलोकियट्ठेन लोको च. येन फरतीति येन चित्तेन फरति. सो अत्ता चेव लोको चाति अत्तानमपेक्खित्वा पुल्लिङ्गं कतं, तं चित्तं अत्ता चेव आलोकनट्ठेन लोको चाति वुत्तं होति. अन्तवाति अन्तो. ओकासकतो फरतीति आलोककसिणवसेन तेजोकसिणवसेन ओदातकसिणवसेन वा ओभासोति फरति. नीलादीनं पञ्चन्नं पभस्सरकसिणानंयेव गहितत्ता पथवीआपोवायोकसिणवसेन अत्ताभिनिवेसो न होतीति गहेतब्बं.

विपुलं ओकासन्ति खलमण्डलमत्तादिवसेन महन्तं ठानं. अनन्तवाति वुद्धअनन्तवा. अपरियन्तोति वुद्धअपरियन्तो. अनन्तसञ्ञीति अनन्तोतिसञ्ञी. तं जीवन्ति सो जीवो. लिङ्गविपल्लासो कतो. जीवोति च अत्ता एव. रूपादीनि पञ्चपि परिवटुमट्ठेन सरीरं. जीवं न सरीरन्ति अत्तसङ्खातो जीवो रूपसङ्खातं सरीरं न होति. एस नयो वेदनादीसु. तथागतोति सत्तो. अरहन्ति एके. परं मरणाति मरणतो उद्धं, परलोकेति अत्थो. रूपं इधेव मरणधम्मन्ति अत्तनो पाकटक्खन्धसीसेन पञ्चक्खन्धग्गहणं, तं इमस्मिंयेव लोके नस्सनपकतिकन्ति अत्थो. सेसक्खन्धेसुपि एसेव नयो. कायस्स भेदाति खन्धपञ्चकसङ्खातस्स कायस्स भेदतो परं. इमिना वचनेन ‘‘परं मरणा’’ति एतस्स उद्देसस्स अत्थो वुत्तो. होतिपीतिआदीसु होतीति मूलपदं. चतूसुपि अपि-सद्दो समुच्चयत्थो. तिट्ठतीति सस्सतत्ता तिट्ठति, न चवतीति अत्थो. ‘‘होती’’ति पदस्स वा अत्थविसेसनत्थं ‘‘तिट्ठती’’ति पदं वुत्तन्ति वेदितब्बं. उप्पज्जतीति अण्डजजलाबुजयोनिपवेसवसेन उप्पज्जति नाम, निब्बत्ततीति संसेदजओपपातिकयोनिपवेसवसेन निब्बत्तति नामाति अत्थयोजना वेदितब्बा. उच्छिज्जतीति पबन्धाभाववसेन. विनस्सतीति भङ्गवसेन. न होति परं मरणाति पुरिमपदानं अत्थविवरणं, चुतितो उद्धं न विज्जतीति अत्थो. होति च न च होतीति एकच्चसस्सतिकानं दिट्ठि, एकेन परियायेन होति, एकेन परियायेन न होतीति अत्थो. जीवभावेन होति, पुब्बजीवस्स अभावेन न होतीति वुत्तं होति. नेव होति न न होतीति अमराविक्खेपिकानं दिट्ठि, होतीति च नेव होति, न होतीति च न होतीति अत्थो. अनुवादभया मुसावादभया च मन्दत्ता मोमूहत्ता च पुब्बवुत्तनयस्स पटिक्खेपमत्तं करोति. इमेहि पञ्ञासाय आकारेहीति यथावुत्तानं दसन्नं पञ्चकानं वसेन पञ्ञासाय आकारेहीति.

अन्तग्गाहिकादिट्ठिनिद्देसवण्णना निट्ठिता.

८. पुब्बन्तानुदिट्ठिनिद्देसवण्णना

१४१. पुब्बन्तापरन्तानुदिट्ठीसु सस्सतं वदन्तीति सस्सतवादा. अथ वा वदन्ति एतेनाति वादो, दिट्ठिगतस्सेतं अधिवचनं. सस्सतन्ति वादोपि सस्सतयोगेन सस्सतो, सस्सतो वादो एतेसन्ति सस्सतवादा. तथा एकच्चं सस्सतन्ति वादो एकच्चसस्सतो, सो एतेसं अत्थीति एकच्चसस्सतिका. तथा अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवा नानन्तवाति पवत्तो वादो अन्तानन्तो, सो एतेसं अत्थीति अन्तानन्तिका. न मरतीति अमरा. का सा? ‘‘एवम्पि मे नो’’तिआदिना (दी. नि. १.६२-६३) नयेन परियन्तरहितस्स दिट्ठिगतिकस्स दिट्ठि चेव वाचा च. विविधो खेपो विक्खेपो, अमराय दिट्ठिया, वाचाय वा विक्खेपो अमराविक्खेपो, सो एतेसं अत्थीति अमराविक्खेपिका. अपरो नयो – अमरा नाम मच्छजाति , सा उम्मुज्जननिमुज्जनादिवसेन उदके सन्धावमाना गहेतुं न सक्का होति, एवमेवं अयम्पि वादो इतो चितो च सन्धावति, गाहं न उपगच्छतीति अमराविक्खेपोति वुच्चति, सो एतेसं अत्थीति अमराविक्खेपिका. अधिच्चसमुप्पन्नोति अकारणसमुप्पन्नो अत्ता च लोको चाति दस्सनं अधिच्चसमुप्पन्नं, तं एतेसं अत्थीति अधिच्चसमुप्पन्निका.

पुब्बन्तानुदिट्ठिनिद्देसवण्णना निट्ठिता.

९. अपरन्तानुदिट्ठिनिद्देसवण्णना

१४२. सञ्ञिं वदन्तीति सञ्ञीवादा. असञ्ञिं वदन्तीति असञ्ञीवादा. नेवसञ्ञीनासञ्ञिं वदन्तीति नेवसञ्ञीनासञ्ञीवादा. अथ वा सञ्ञीति पवत्तो वादो सञ्ञीवादो, सो येसं अत्थीति ते सञ्ञीवादा, तथा असञ्ञीवादा, नेवसञ्ञीनासञ्ञीवादा च. उच्छेदं वदन्तीति उच्छेदवादा. दिट्ठधम्मोति पच्चक्खधम्मो, तत्थ तत्थ पटिलद्धअत्तभावस्सेतं अधिवचनं. दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं, इमस्मिंयेव अत्तभावे दुक्खवूपसमोति अत्थो, तं वदन्तीति दिट्ठधम्मनिब्बानवादा. इमस्मिं पनत्थे वित्थारियमाने साट्ठकथं सकलं ब्रह्मजालसुत्तं वत्तब्बं होति. एवञ्च सति अतिपपञ्चो होतीति न वित्थारितो. तदत्थिकेहि तं अपेक्खित्वा गहेतब्बो.

अपरन्तानुदिट्ठिनिद्देसवण्णना निट्ठिता.

१०-१२. सञ्ञोजनिकादिदिट्ठिनिद्देसवण्णना

१४३. यस्मा सञ्ञोजनिका दिट्ठि सब्बदिट्ठिसाधारणा, तस्मा तस्सा सब्बदिट्ठिसञ्ञोजनत्ता सब्बदिट्ठिसाधारणो अत्थो निद्दिट्ठो. सो हेट्ठा वुत्तदिट्ठिपरियुट्ठानानेव.

१४४. मानविनिबन्धदिट्ठीसु चक्खु अहन्ति अभिनिवेसपरामासोति मानपुब्बको अभिनिवेसपरामासो. न हि दिट्ठि मानसम्पयुत्ता होति. तेनेव च मानविनिबन्धाति वुत्तं, मानपटिबन्धा मानमूलकाति अत्थो.

१४५. चक्खु ममन्ति अभिनिवेसपरामासोति एत्थापि एसेव नयो. एत्थ पन ‘‘ममा’’ति वत्तब्बे ‘‘मम’’न्ति अनुनासिकागमो वेदितब्बो. ‘‘अह’’न्ति मानविनिबन्धाय रूपादीनिपि अज्झत्तिकानेव. न हि कसिणरूपं विना बाहिरानि ‘‘अह’’न्ति गण्हाति. ‘‘मम’’न्ति मानविनिबन्धाय पन बाहिरानिपि लब्भन्ति. बाहिरानिपि हि ‘‘मम’’न्ति गण्हाति. यस्मा पन दुक्खा वेदना अनिट्ठत्ता मानवत्थु न होति, तस्मा छ वेदना तासं मूलपच्चया छ फस्सा च न गहिता. सञ्ञादयो पन इध पच्छिन्नत्ता न गहिताति वेदितब्बा.

संयोजनिकादिदिट्ठिनिद्देसवण्णना निट्ठिता.

१३. अत्तवादपटिसंयुत्तदिट्ठिनिद्देसवण्णना

१४६. अत्तवादपटिसंयुत्ता दिट्ठि अत्तानुदिट्ठियेव. अत्ताति वादेन पटिसंयुत्तत्ता पुन एवं वुत्ता.

अत्तवादपटिसंयुत्तदिट्ठिनिद्देसवण्णना निट्ठिता.

१४. लोकवादपटिसंयुत्तदिट्ठिनिद्देसवण्णना

१४७. अत्ता च लोको चाति सो एव अत्ता च आलोकनट्ठेन लोको चाति अत्थो. सस्सतोति सस्सतवादानं दिट्ठि. असस्सतोति उच्छेदवादानं. सस्सतो च असस्सतो चाति एकच्चसस्सतिकानं. नेव सस्सतो नासस्सतोति अमराविक्खेपिकानं. अन्तवाति परित्तकसिणलाभीनं तक्किकानञ्च निगण्ठाजीविकानञ्च. अथ वा उच्छेदवादिनो ‘‘सत्तो जातिया पुब्बन्तवा, मरणेन अपरन्तवा’’ति वदन्ति. अधिच्चसमुप्पन्निका ‘‘सत्तो जातिया पुब्बन्तवा’’ति वदन्ति. अनन्तवाति अप्पमाणकसिणलाभीनं. सस्सतवादिनो पन ‘‘पुब्बन्तापरन्ता नत्थि, तेन अनन्तवा’’ति वदन्ति. अधिच्चसमुप्पन्निका ‘‘अपरन्तेन अनन्तवा’’ति वदन्ति.

अन्तवाच अनन्तवा चाति उद्धमधो अवड्ढित्वा तिरियं वड्ढितकसिणानं. नेव अन्तवा न अनन्तवाति अमराविक्खेपिकानं.

लोकवादपटिसंयुत्तदिट्ठिनिद्देसवण्णना निट्ठिता.

१५-१६. भवविभवदिट्ठिनिद्देसवण्णना

१४८. भवविभवदिट्ठीनं यथावुत्तदिट्ठितो विसुं अभिनिवेसाभावतो विसुं निद्देसं अकत्वा यथावुत्तदिट्ठीनंयेव वसेन ‘‘ओलीयनं अतिधावन’’न्ति एकेकं आकारं निद्दिसितुं पुच्छं अकत्वा च ओलीयनाभिनिवेसो भवदिट्ठि, अतिधावनाभिनिवेसो विभवदिट्ठीति आह. तत्थ ‘‘भवनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दती’’ति (इतिवु. ४९) वुत्तओलीयनाभिनिवेसो, सस्सतसञ्ञाय निब्बानतो सङ्कोचनाभिनिवेसोति अत्थो. ‘‘भवेनेव खो पनेके अट्टीयमाना हरायमाना जिगुच्छमाना विभवं अभिनन्दन्ती’’ति वुत्तअतिधावनाभिनिवेसो, उच्छेदसञ्ञाय निरोधगामिनिपटिपदातिक्कमनाभिनिवेसोति अत्थो.

इदानि ताव भवविभवदिट्ठियो सब्बदिट्ठीसु योजेत्वा दस्सेतुं अस्साददिट्ठियातिआदिमाह. तत्थ यस्मा अस्साददिट्ठिका सस्सतं वा उच्छेदं वा निस्साय ‘‘नत्थि कामेसु दोसो’’ति गण्हन्ति, तस्मा पञ्चतिंसाकारापि अस्साददिट्ठियो सिया भवदिट्ठियो, सिया विभवदिट्ठियोति वुत्ता. तत्थ यस्मा एकेकापि दिट्ठियो सस्सतग्गाहवसेन भवदिट्ठियो भवेय्युं, उच्छेदग्गाहवसेन विभवदिट्ठियो भवेय्युन्ति अत्थो. अत्तानुदिट्ठिया रूपं अत्ततो समनुपस्सति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति पञ्चसु रूपादितो अत्तनो अनञ्ञत्ता तेसु उच्छिन्नेसु अत्ता उच्छिन्नोति गहणतो पञ्च विभवदिट्ठियोति वुत्तं. सेसेसु पञ्चदससु ठानेसु रूपादितो अत्तनो अञ्ञत्ता तेसु उच्छिन्नेसुपि ‘‘अत्ता सस्सतोति गहणतो पन्नरस भवदिट्ठियोति वुत्तं.

मिच्छादिट्ठिया ‘‘सब्बाव ता विभवदिट्ठियो’’ति उच्छेदवसेन पवत्तत्ता अन्तवानन्तवादिट्ठीसु परित्तारम्मणअप्पमाणारम्मणझानलाभिनो दिब्बचक्खुना रूपधातुया चवित्वा सत्ते अञ्ञत्थ उपपन्ने पस्सित्वा भवदिट्ठिं अपस्सित्वा विभवदिट्ठिं गण्हन्ति. तस्मा तत्थ सिया भवदिट्ठियो, सियाविभवदिट्ठियोति वुत्तं. होति च न च होतीति एत्थ होति चाति भवदिट्ठि, न च होतीति विभवदिट्ठि. नेव होति न न होतीति एत्थ नेव होतीति विभवदिट्ठि, न न होतीति भवदिट्ठि. तस्मा तत्थ ‘‘सिया’’ति वुत्तं.

पुब्बन्तानुदिट्ठिया एकच्चसस्सतिका सस्सतञ्च पञ्ञपेन्ति, असस्सतञ्च पञ्ञपेन्ति. तस्मा सा भवदिट्ठि च विभवदिट्ठि च होति. चत्तारो अन्तानन्तिका अन्तानन्तं अत्तानं पञ्ञपेन्ति . तस्मा सा अत्तानुदिट्ठिसदिसा भवदिट्ठि च विभवदिट्ठि च. चत्तारो अमराविक्खेपिका भवदिट्ठिं वा विभवदिट्ठिं वा निस्साय वाचाविक्खेपं आपज्जन्ति, अवसेसा पन भवदिट्ठियोव. तस्मा ते ते सन्धाय ‘‘सिया’’ति वुत्तं. अपरन्तानुदिट्ठिया सत्त उच्छेदवादा विभवदिट्ठियो, अवसेसा भवदिट्ठियो. तस्मा ते ते सन्धाय ‘‘सिया’’ति वुत्तं. सञ्ञोजनिकदिट्ठिया सब्बदिट्ठीनं वसेन ‘‘सिया’’ति वुत्तं. अहन्ति मानविनिबन्धाय दिट्ठिया चक्खादीनं अहन्ति गहितत्ता तेसं विनासे अत्ता विनट्ठो होतीति सब्बाव ता विभवदिट्ठियोति वुत्तं. अत्तानुदिट्ठियो विय ममन्ति मानविनिबन्धाय दिट्ठिया चक्खादितो अत्तनो अञ्ञत्ता तेसं विनासेपि अत्ता न विनस्सतीति सब्बाव ता भवदिट्ठियोति वुत्तं. लोकवादपटिसंयुत्ताय दिट्ठिया ‘‘सस्सतो अत्ता च लोको चा’’तिआदिना (पटि. म. १.१४७) नयेन वुत्तत्ता भवविभवदिट्ठि पाकटायेव. एत्तावता अस्साददिट्ठादिका विभवदिट्ठिपरियोसाना सोळस दिट्ठियो तीणिसतञ्च दिट्ठाभिनिवेसा निद्दिट्ठा होन्ति. अत्तानुदिट्ठि च सक्कायदिट्ठि च अत्तवादपटिसञ्ञुत्ता दिट्ठि च अत्थतो एका परियायेन तिविधा वुत्ता. सञ्ञोजनिका पन दिट्ठि अवत्थाभेदेन सब्बापि दिट्ठियो होन्ति.

इदानि सब्बाव ता दिट्ठियो अस्साददिट्ठियोतिआदि अञ्ञेन परियायेन यथायोगं दिट्ठिसंसन्दना. तत्थ सब्बाव ता दिट्ठियोति यथावुत्ता अनवसेसा दिट्ठियो. दिट्ठिरागरत्तत्ता तण्हास्सादनिस्सितत्ता च अस्साददिट्ठियो, अत्तसिनेहानुगतत्ता अत्तानुदिट्ठियो, विपरीतदस्सनत्ता मिच्छादिट्ठियो, खन्धवत्थुकत्ता सक्कायदिट्ठियो, एकेकस्स अन्तस्स गहितत्ता अन्तग्गाहिका दिट्ठियो, अनत्थसंयोजनिकत्ता सञ्ञोजनिका दिट्ठियो, अत्तवादेन युत्तत्ता अत्तवादपटिसंयुत्तादिट्ठियोति इमा सत्त दिट्ठियो सब्बदिट्ठिसङ्गाहिका, सेसा पन नव दिट्ठियो न सब्बदिट्ठिसङ्गाहिका.

इदानि वित्थारतो वुत्ता सब्बाव ता दिट्ठियो द्वीसुयेव दिट्ठीसु सङ्खिपित्वा सत्तानं दिट्ठिद्वयनिस्सयं दस्सेन्तो भवञ्च दिट्ठिन्तिगाथमाह. सब्बापि हि ता दिट्ठियो भवदिट्ठी वा होन्ति विभवदिट्ठी वा. भवञ्च दिट्ठिं विभवञ्च दिट्ठिन्ति एत्थ पन च-सद्दो दिट्ठिमेव समुच्चिनोति, न निस्सयं. न हि एको भवविभवदिट्ठिद्वयं निस्सयति. यथाह – ‘‘इति भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वा’’ति (पटि. म. १.११३). तक्किकाति तक्केन वदन्तीति तक्किका. ते हि दिट्ठिगतिका सभावपटिवेधपञ्ञाय अभावा केवलं तक्केन वत्तन्ति. येपि च झानलाभिनो अभिञ्ञालाभिनो वा दिट्ठिं गण्हन्ति, तेपि तक्केत्वा गहणतो तक्किका एव. निस्सितासेति निस्सिताति अत्थो. एकमेव पदं, ‘‘से’’ति निपातमत्तं वा. तेसं निरोधम्हि न हत्थि ञाणन्ति दिट्ठिनिस्सयस्स कारणवचनमेतं. सक्कायदिट्ठिनिरोधे निब्बाने यस्मा तेसं ञाणं नत्थि, तस्मा एतं दिट्ठिद्वयं निस्सिताति अत्थो. ‘‘न हि अत्थि ञाण’’न्ति एत्थ हि-कारो कारणोपदेसे निपातो. यत्थायं लोको विपरीतसञ्ञीति यत्थ सुखे निरोधम्हि अयं सदेवको लोको ‘‘दुक्ख’’मिति विपरीतसञ्ञी होति, तस्मिं निरोधम्हि न हत्थि ञाणन्ति सम्बन्धो. दुक्खमिति विपरीतसञ्ञिताय इदं सुत्तं –

‘‘रूपा सद्दा रसा गन्धा, फस्सा धम्मा च केवला;

इट्ठा कन्ता मनापा च, यावतत्थीति वुच्चति.

‘‘सदेवकस्स लोकस्स, एते वो सुखसम्मता;

यत्थ चेते निरुज्झन्ति, तं नेसं दुक्खसम्मतं.

‘‘सुखन्ति दिट्ठमरियेहि, सक्कायस्सुपरोधनं;

पच्चनीकमिदं होति, सब्बलोकेन पस्सतं.

‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो;

यं परे दुक्खतो आहु, तदरिया सुखतो विदू.

‘‘पस्स धम्मं दुराजानं, सम्पमूळ्हेत्थविद्दसु;

निवुतानं तमो होति, अन्धकारो अपस्सतं.

‘‘सतञ्च विवटं होति, आलोको पस्सतामिव;

सन्तिके न विजानन्ति, मगा धम्मस्सकोविदा.

‘‘भवरागपरेतेहि, भवसोतानुसारिभि;

मारधेय्यानुपन्नेहि, नायं धम्मो सुसम्बुधो.

‘‘को नु अञ्ञत्र अरियेभि, पदं सम्बुद्धुमरहति;

यं पदं सम्मदञ्ञाय, परिनिब्बन्ति अनासवा’’ति. (सु. नि. ७६४-७७१);

१४९. इदानि सब्बासं दिट्ठीनं दिट्ठिद्वयभावं दिट्ठिसमुग्घातकञ्च सम्मादिट्ठिं सुत्ततो दस्सेतुकामो, द्वीहि भिक्खवेति सुत्तं आहरि. तत्थ देवाति ब्रह्मानोपि वुच्चन्ति. ओलीयन्तीति सङ्कुचन्ति. अतिधावन्तीति अतिक्कमित्वा गच्छन्ति. चक्खुमन्तोति पञ्ञवन्तो. च-सद्दो अतिरेकत्थो. भवारामाति भवो आरामो अभिरमट्ठानं एतेसन्ति भवारामा. भवरताति भवे अभिरता. भवसम्मुदिताति भवेन सन्तुट्ठा. देसियमानेति तथागतेन वा तथागतसावकेन वा देसियमाने. न पक्खन्दतीति धम्मदेसनं वा भवनिरोधं वा न पविसति. न पसीदतीति तत्थ पसादं न पापुणाति. न सन्तिट्ठतीति तत्थ न पतिट्ठाति. नाधिमुच्चतीति तत्थ घनभावं न पापुणाति. एत्तावता सस्सतदिट्ठि वुत्ता.

अट्टीयमानाति दुक्खं पापुणमाना. हरायमानाति लज्जं पापुणमाना. जिगुच्छमानाति जिगुच्छं पापुणमाना. विभवं अभिनन्दन्तीति उच्छेदं पटिच्च तुस्सन्ति, उच्छेदं पत्थयन्तीति वा अत्थो. किराति अनुस्सवनत्थे निपातो. भोति आलपनमेतं. सन्तन्ति निब्बुतं. पणीतन्ति दुक्खाभावतो पणीतं, पधानभावं नीतन्ति वा पणीतं. याथावन्ति यथासभावं. एत्तावता उच्छेददिट्ठि वुत्ता.

इधाति इमस्मिं सासने. भूतन्ति हेतुतो सञ्जातं खन्धपञ्चकसङ्खातं दुक्खं. भूततो पस्सतीति इदं भूतं दुक्खन्ति पस्सति. निब्बिदायाति विपस्सनत्थाय. विरागायाति अरियमग्गत्थाय. निरोधायाति निब्बानत्थाय. पटिपन्नो होतीति तदनुरूपं पटिपदं पटिपन्नो होति. एवं पस्सन्तीति इमिना पकारेन पुब्बभागे लोकियञाणेन, पटिवेधकाले लोकुत्तरञाणेन पस्सन्ति. एत्तावता सम्मादिट्ठि वुत्ता.

इदानि द्वीहि गाथाहि तस्सा सम्मादिट्ठिया आनिसंसं दस्सेति. तत्थ यो भूतं भूततो दिस्वाति दुक्खं परिञ्ञाभिसमयेन अभिसमेत्वाति अत्थो. भूतस्स च अतिक्कमन्ति निरोधं सच्छिकिरियाभिसमयेन अभिसमेत्वाति अत्थो. यथाभूतेधिमुच्चतीति मग्गभावनाभिसमयवसेन यथासभावे निरोधे ‘‘एतं सन्तं, एतं पणीत’’न्ति अधिमुच्चति. भवतण्हा परिक्खयाति समुदयस्स पहानेनाति अत्थो. असतिपि चेत्थ सच्चानं नानाभिसमयत्ते ‘‘दिस्वा’’ति पुब्बकालिकवचनं सद्धिं पुब्बभागपटिपदाय वोहारवसेन वुत्तन्ति वेदितब्बं. न हि पुब्बं पस्सित्वा पच्छा अधिमुच्चति. चतुसच्चाभिसमयो समानकालमेव होति. समानकालेपि वा पुब्बकालिकानि पदानि भवन्तीति न दोसो. वेति एकंसेन सो अरहं. भूतपरिञ्ञातोति दुक्खं परिञ्ञातवा. वीततण्होति विगततण्हो. भवाभवेति खुद्दके च महन्ते च भवे. वुद्धिअत्थेपि हि अ-कारस्स सम्भवतो अभवोति महाभवो. सो पन खुद्दकमहन्तभावो उपादायुपादाय वेदितब्बो. अथ वा भवेति सस्सते. अभवेति उच्छेदे. तदुभयेपि दिट्ठिरागाभावेन वीततण्हो. भूतस्स विभवाति वट्टदुक्खस्स समुच्छेदा. नागच्छति पुनब्भवन्ति अरहतो परिनिब्बानं वुत्तं.

१५०. तयो पुग्गलातिआदि मिच्छादिट्ठिकगरहणत्थं सम्मादिट्ठिकपसंसनत्थं वुत्तं. तत्थ विरूपभावं पन्ना गता दिट्ठि एतेसन्ति विपन्नदिट्ठी. सुन्दरभावं पन्ना गता दिट्ठि एतेसन्ति सम्पन्नदिट्ठी. तित्थियोति तित्थं वुच्चति दिट्ठि, तं पटिपन्नत्ता तित्थे साधु, तित्थं यस्स अत्थीति वा तित्थियो. इतो बहिद्धा पब्बज्जूपगतो. तित्थियसावकोति तेसं दिट्ठानुगतिमापन्नो गहट्ठो. यो च मिच्छादिट्ठिकोति तदुभयभावं अनुपगन्त्वा याय कायचि दिट्ठिया मिच्छादिट्ठिको.

तथागतोति सम्मासम्बुद्धो. पच्चेकबुद्धोपि एत्थेव सङ्गहितो. तथागतसावकोति मग्गप्पत्तो फलप्पत्तो च. यो च सम्मादिट्ठिकोति तदुभयविनिमुत्तो लोकियसम्मादिट्ठिया सम्मादिट्ठिको.

गाथासु कोधनोति यो अभिण्हं कुज्झति, सो. उपनाहीति तमेव कोधं वड्ढेत्वा उपनन्धनसीलो. पापमक्खीति लामकभूतमक्खवा. मायावीति कतपापपटिच्छादनवा. वसलोति हीनजच्चो. विसुद्धोति ञाणदस्सनविसुद्धिया विसुद्धो. सुद्धतं गतोति मग्गफलसङ्खातं सुद्धभावं गतो. मेधावीति पञ्ञवा. इमाय गाथाय लोकुत्तरसम्मादिट्ठिसम्पन्नो एव थोमितो.

विपन्नदिट्ठियो सम्पन्नदिट्ठियोति पुग्गलवोहारं पहाय धम्ममेव गरहन्तो थोमेन्तो च आह. एतं ममाति तण्हामञ्ञनवसेन दिट्ठि. एसोहमस्मीति मानमञ्ञनमूलिका दिट्ठि. एसो मे अत्ताति दिट्ठिमञ्ञनमेव.

एतंममाति का दिट्ठीतिआदीहि तिस्सन्नं विपन्नदिट्ठीनं विभागञ्च गणनञ्च कालसङ्गहञ्च पुच्छित्वा विस्सज्जनं कतं. तत्थ का दिट्ठीति अनेकासु दिट्ठीसु कतमा दिट्ठीति अत्थो. कतमन्तानुग्गहिताति पुब्बन्तापरन्तसङ्खातकालद्वये कतमेन कालेन अनुग्गहिता, अनुबद्धाति अत्थो. यस्मा ‘‘एतं ममा’’ति परामसन्तो ‘‘एतं मम अहोसि, एवं मम अहोसि, एत्तकं मम अहोसी’’ति अतीतं वत्थुं अपदिसित्वा परामसति, तस्मा पुब्बन्तानुदिट्ठि होति. पुब्बन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा ‘‘एसोहमस्मी’’ति परामसन्तो ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा एसोस्मि विसुज्झिस्सामी’’ति अनागतफलं उपादाय परामसति, तस्मा अपरन्तानुदिट्ठि होति. अपरन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा ‘‘एसो मे अत्ता’’ति परामसन्तो अतीतानागतं उपादिन्नसन्ततिं उपादाय ‘‘एसो मे अत्ता’’ति परामसति, सक्कायदिट्ठिवसेन च परामसति, तस्मा सक्कायदिट्ठि होति. पुब्बन्तापरन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा पन सक्कायदिट्ठिप्पमुखायेव द्वासट्ठि दिट्ठियो होन्ति, सक्कायदिट्ठिसमुग्घातेनेव च द्वासट्ठि दिट्ठियो समुग्घातं गच्छन्ति, तस्मा सक्कायदिट्ठिप्पमुखेन द्वासट्ठि दिट्ठिगतानीति वुत्ता, सक्कायदिट्ठिप्पमुखेन सक्कायदिट्ठिद्वारेन द्वासट्ठि दिट्ठिगतानि होन्तीति अत्थो. सक्कायदिट्ठिप्पमुखानीति पाठो सुन्दरतरो. सक्कायदिट्ठि पमुखा आदि एतेसन्ति सक्कायदिट्ठिप्पमुखानि. कानि तानि? द्वासट्ठि दिट्ठिगतानि.

‘‘का दिट्ठी’’ति पुच्छाय वीसतिवत्थुका अत्तानुदिट्ठि, वीसतिवत्थुका सक्कायदिट्ठीति विस्सज्जनं. ‘‘कति दिट्ठियो’’ति पुच्छाय सक्कायदिट्ठिप्पमुखानि द्वासट्ठि दिट्ठिगतानीति विस्सज्जनं. सायेव पन सक्कायदिट्ठि ‘‘एसो मे अत्ता’’ति वचनसामञ्ञेन अत्तानुदिट्ठीति वुत्ता. तस्सा वुत्ताय अत्तवादपटिसञ्ञुत्ता दिट्ठिपि वुत्तायेव होति.

१५१. ये केचि, भिक्खवेतिआदिसुत्ताहरणं सम्पन्नदिट्ठिपुग्गलसम्बन्धेन सम्पन्नदिट्ठिपुग्गलविभागदस्सनत्थं कतं. तत्थ निट्ठं गताति मग्गञाणवसेन सम्मासम्बुद्धो भगवाति निच्छयं गता, निब्बेमतिकाति अत्थो. निट्ठागताति पाठो समासपदं होति, अत्थो पन सोयेव. दिट्ठिसम्पन्नाति दिट्ठिया सुन्दरभावं गता. इध निट्ठाति इमिस्सा कामधातुया परिनिब्बानं. इध विहाय निट्ठाति इमं कामभवं विजहित्वा सुद्धावासब्रह्मलोके परिनिब्बानं. सत्तक्खत्तुपरमस्साति सत्तक्खत्तुंपरमा सत्तवारपरमा भवूपपत्ति अत्तभावग्गहणं अस्स, ततो परं अट्ठमं भवं नादियतीति सत्तक्खत्तुपरमो. तस्स सत्तक्खत्तुपरमस्स सोतापन्नस्स. कोलंकोलस्साति कुलतो कुलं गच्छतीति कोलंकोलो. सोतापत्तिफलसच्छिकिरियतो हि पट्ठाय नीचे कुले उपपत्ति नाम नत्थि, महाभोगकुलेसुयेव निब्बत्ततीति अत्थो. तस्स कोलंकोलस्स सोतापन्नस्स. एकबीजिस्साति खन्धबीजं नाम कथितं. यस्स हि सोतापन्नस्स एकंयेव खन्धबीजं अत्थि, एकं अत्तभावग्गहणं, सो एकबीजी नाम. तस्स एकबीजिस्स सोतापन्नस्स. भगवता गहितनामवसेनेवेतानि एतेसं नामानि. एत्तकञ्हि ठानं गतो सत्तक्खत्तुपरमो नाम होति, एत्तकं कोलंकोलो, एत्तकं एकबीजीति भगवता एतेसं नामं गहितं. भगवा हि ‘‘अयं एत्तकं ठानं गमिस्सति, अयं एत्तकं ठानं गमिस्सती’’ति ञत्वा तेसं तानि तानि नामानि अग्गहेसि. मुदुपञ्ञो हि सोतापन्नो सत्त भवे निब्बत्तेन्तो सत्तक्खत्तुपरमो नाम, मज्झिमपञ्ञो परं छट्ठं भवं निब्बत्तेन्तो कोलंकोलो नाम , तिक्खपञ्ञो एकं भवं निब्बत्तेन्तो एकबीजी नाम. तं पनेतं तेसं मुदुमज्झिमतिक्खपञ्ञतं पुब्बहेतु नियमेति. इमे तयोपि सोतापन्ना कामभववसेन वुत्ता, रूपारूपभवे पन बहुकापि पटिसन्धियो गण्हन्ति. सकदागामिस्साति पटिसन्धिवसेन सकिं कामभवं आगच्छतीति सकदागामी. तस्स सकदागामिस्स. दिट्ठेव धम्मे अरहाति इमस्मिंयेव अत्तभावे अरहा. अरहन्तिपि पाठो. इध निट्ठाति कामभवं संसरन्तेयेव सन्धाय वुत्तं. रूपारूपभवे उप्पन्ना पन अरिया कामभवे न उप्पज्जन्ति, तत्थेव परिनिब्बायन्ति.

अन्तरापरिनिब्बायिस्साति आयुवेमज्झस्स अन्तरायेव किलेसपरिनिब्बानेन परिनिब्बायनतो अन्तरापरिनिब्बायी. सो पन उप्पन्नसमनन्तरा परिनिब्बायी, आयुवेमज्झं अप्पत्वा परिनिब्बायी, आयुवेमज्झं पत्वा परिनिब्बायीति तिविधो होति. तस्स अन्तरापरिनिब्बायिस्स अनागामिनो. उपहच्चपरिनिब्बायिस्साति आयुवेमज्झं अतिक्कमित्वा वा कालकिरियं उपगन्त्वा वा किलेसपरिनिब्बानेन परिनिब्बायन्तस्स अनागामिनो. असङ्खारपरिनिब्बायिस्साति असङ्खारेन अप्पयोगेन अधिमत्तप्पयोगं अकत्वाव किलेसपरिनिब्बानेन परिनिब्बायनधम्मस्स अनागामिनो. ससङ्खारपरिनिब्बायिस्साति ससङ्खारेन दुक्खेन कसिरेन अधिमत्तप्पयोगं कत्वाव किलेसपरिनिब्बानेन परिनिब्बायनधम्मस्स अनागामिनो. उद्धंसोतस्स अकनिट्ठगामिनोति उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतं वाति उद्धंसोतो, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंसोतो, अकनिट्ठं गच्छतीति अकनिट्ठगामी. तस्स उद्धंसोतस्स अकनिट्ठगामिनो अनागामिस्स. अयं पन अनागामी चतुप्पभेदो – यो अविहतो पट्ठाय चत्तारो ब्रह्मलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो हेट्ठा तयो ब्रह्मलोके सोधेत्वा सुदस्सीब्रह्मलोके ठत्वा परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो इतो अकनिट्ठमेव गन्त्वा परिनिब्बायति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो हेट्ठा चतूसु ब्रह्मलोकेसु तत्थ तत्थेव परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामी नामाति. इमे पञ्च अनागामिनो सुद्धावासं गहेत्वा वुत्ता. अनागामिनो पन रूपरागारूपरागानं अप्पहीनत्ता आकङ्खमाना सेसरूपारूपभवेसुपि निब्बत्तन्ति. सुद्धावासे निब्बत्ता पन अञ्ञत्थ न निब्बत्तन्ति. अवेच्चप्पसन्नाति अरियमग्गवसेन जानित्वा बुज्झित्वा अचलप्पसादेन पसन्ना. सोतापन्नाति अरियमग्गसोतं आपन्ना. इमिना सब्बेपि अरियफलट्ठा पुग्गला गहिताति.

भवविभवदिट्ठिनिद्देसवण्णना निट्ठिता.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्गट्ठकथाय

दिट्ठिकथावण्णना निट्ठिता.