📜
३. आनापानस्सतिकथा
१. गणनवारवण्णना
१५२. इदानि ¶ ¶ ¶ दिट्ठिकथानन्तरं कथिताय आनापानस्सतिकथाय अपुब्बत्थानुवण्णना अनुप्पत्ता. अयञ्हि आनापानस्सतिकथा दिट्ठिकथाय सुविदितदिट्ठादीनवस्स मिच्छादिट्ठिमलविसोधनेन सुविसुद्धचित्तस्स यथाभूतावबोधाय समाधिभावना सुकरा होति, सब्बसमाधिभावनासु च सब्बसब्बञ्ञुबोधिसत्तानं बोधिमूले इमिनाव समाधिना समाहितचित्तानं यथाभूतावबोधतो अयमेव समाधिभावना पधानाति च दिट्ठिकथानन्तरं कथिता. तत्थ सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो समधिकानि द्वे ञाणसतानि उप्पज्जन्तीति ञाणगणनुद्देसो, अट्ठ परिपन्थे ञाणानीतिआदि ञाणगणननिद्देसो, कतमानि अट्ठ परिपन्थे ञाणानीतिआदि. इमानि एकवीसति विमुत्तिसुखे ञाणानीतिपरियन्तं सब्बञाणानं वित्थारनिद्देसो, अन्ते सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतोतिआदि निगमनन्ति एवं ताव पाळिववत्थानं वेदितब्बं.
तत्थ गणनुद्देसे गणनवारे ताव सोळसवत्थुकन्ति दीघं रस्सं सब्बकायपटिसंवेदी पस्सम्भयं कायसङ्खारन्ति कायानुपस्सनाचतुक्कं, पीतिपटिसंवेदी सुखपटिसंवेदी चित्तसङ्खारपटिसंवेदी पस्सम्भयं चित्तसङ्खारन्ति वेदनानुपस्सनाचतुक्कं, चित्तपटिसंवेदी अभिप्पमोदयं चित्तं समादहं चित्तं विमोचयं चित्तन्ति चित्तानुपस्सनाचतुक्कं, अनिच्चानुपस्सी विरागानुपस्सी निरोधानुपस्सी पटिनिस्सग्गानुपस्सीति धम्मानुपस्सनाचतुक्कन्ति इमेसं चतुन्नं चतुक्कानं वसेन सोळस वत्थूनि पतिट्ठा आरम्मणानि अस्साति सोळसवत्थुको. तं सोळसवत्थुकं. समासवसेन पनेत्थ विभत्तिलोपो कतो. आनन्ति अब्भन्तरं पविसनवातो. अपानन्ति बहिनिक्खमनवातो. केचि पन विपरियायेन वदन्ति. अपानञ्हि ¶ अपेतं आनतोति अपानन्ति वुच्चति, निद्देसे (पटि. म. १.१६०) पन ना-कारस्स दीघत्तमज्झुपेक्खित्वा आपानन्ति. तस्मिं आनापाने सति आनापानस्सति, अस्सासपस्सासपरिग्गाहिकाय सतिया एतं अधिवचनं. आनापानस्सतिया युत्तो ¶ समाधि, आनापानस्सतियं वा ¶ समाधि आनापानस्सतिसमाधि. भावयतोति निब्बेधभागियं भावेन्तस्स. समधिकानीति सह अधिकेन वत्तन्तीति समधिकानि, सातिरेकानीति अत्थो. म-कारो पनेत्थ पदसन्धिकरो. केचि पन ‘‘संअधिकानी’’ति वदन्ति. एवं सति द्वे ञाणसतानियेव अधिकानीति आपज्जति, तं न युज्जति. इमानि हि वीसतिअधिकानि द्वे ञाणसतानि होन्तीति.
परिपन्थे ञाणानीति परिपन्थं आरम्मणं कत्वा पवत्तञाणानि. तथा उपकारे उपक्किलेसे ञाणानि. वोदाने ञाणानीति वोदायति, तेन चित्तं परिसुद्धं होतीति वोदानं. किं तं? ञाणं. ‘‘वोदानञाणानी’’ति वत्तब्बे ‘‘सुतमये ञाण’’न्तिआदीसु (पटि. म. मातिका १.१; पटि. म. १.१) विय ‘‘वोदाने ञाणानी’’ति वुत्तं. सतो सम्पजानो हुत्वा करोतीति सतोकारी, तस्स सतोकारिस्स ञाणानि. निब्बिदाञाणानीति निब्बिदाभूतानि ञाणानि. निब्बिदानुलोमञाणानीति निब्बिदाय अनुकूलानि ञाणानि. निब्बिदानुलोमिञाणानीतिपि पाठो, निब्बिदानुलोमो एतेसं अत्थीति निब्बिदानुलोमीति अत्थो. निब्बिदापटिप्पस्सद्धिञाणानीति निब्बिदाय पटिप्पस्सद्धियं ञाणानि. विमुत्तिसुखे ञाणानीति विमुत्तिसुखेन सम्पयुत्तानि ञाणानि.
कतमानि अट्ठातिआदीहि परिपन्थउपकारानं पटिपक्खविपक्खयुगलत्ता तेसु ञाणानि सहेव निद्दिट्ठानि. कामच्छन्दनेक्खम्मादीनि हेट्ठा वुत्तत्थानि. उपकारन्ति च लिङ्गविपल्लासवसेन नपुंसकवचनं कतं. सब्बेपि अकुसला धम्माति वुत्तावसेसा ये केचि अकुसला धम्मा. तथा ¶ सब्बेपि निब्बेधभागिया कुसला धम्मा. ‘‘परिपन्थो उपकार’’न्ति च तं तदेव अपेक्खित्वा एकवचनं कतं. एत्थ च परिपन्थे ञाणानि च उपकारे ञाणानि च पुच्छित्वा तेसं आरम्मणानेव विस्सज्जित्वा तेहेव तानि विस्सज्जितानि होन्तीति तदारम्मणानि ञाणानि निगमेत्वा दस्सेसि. उपक्किलेसे ञाणादीसुपि एसेव नयो.
गणनवारवण्णना निट्ठिता.
२. सोळसञाणनिद्देसवण्णना
१५३. सोळसहि ¶ आकारेहीति उभयपक्खवसेन वुत्तेहि सोळसहि ञाणकोट्ठासेहि. उदुचितं चित्तं समुदुचितन्ति उपचारभूमियं चित्तं उद्धं उचितं, सम्मा उद्धं उचितं, उपरूपरि कतपरिचयं सम्मा उपरूपरि कतपरिचयन्ति अत्थो. उदुजितं चित्तं समुदुजितन्तिपि पाठो. उपरिभावाय ¶ जितं, उपरिभावकरेहि वा ञाणेहि जितं उदुजितं. समुदुजितन्ति समा उपरिभावाय, उपरिभावकरेहि वा ञाणेहि जितं. समाति चेत्थ विसमभावपटिक्खेपो. इमस्मिं पाठे उ, दु-इति द्वे द्वे उपसग्गा होन्ति. उरूजितं चित्तं सम्मारूजितन्तिपि पाठो. एत्थापि जितत्थोयेव. उरू अरूति इदं पन निपातमत्तमेवाति वदन्ति. वीणोपमट्ठकथाय तज्जितं सुतज्जितन्ति च अत्थो वुत्तो, सो इध न युज्जति. एकत्ते सन्तिट्ठतीति उपचारभूमियं ताव नानारम्मणविक्खेपाभावेन एकत्ते पतिट्ठाति. निय्यानावरणट्ठेन नीवरणाति एत्थ अरतिपि सब्बेपि अकुसला आवरणट्ठेन नीवरणाति वुत्ता. निय्यानावरणट्ठेनाति निय्यानानं आगमनमग्गपिदहनट्ठेन. निय्यानवारणट्ठेनातिपि पाठो, निय्यानानं पटिक्खेपनट्ठेनाति अत्थो. नेक्खम्मं अरियानं निय्यानन्ति मग्गट्ठानं अरियानं निय्यानसङ्खातस्स अरियमग्गस्स हेतुत्ता फलूपचारेन अरियानं निय्यानं. तेन च हेतुभूतेन मग्गक्खणे अरिया निय्यन्ति निगच्छन्ति. केचि पन ‘‘निय्यानन्ति मग्गो’’ति वदन्ति. इध उपचारस्स अधिप्पेतत्ता मग्गक्खणे च आलोकसञ्ञाय सब्बकुसलधम्मानञ्च ¶ अभावा तं न युज्जति. निवुतत्ताति पटिच्छन्नत्ता. नप्पजानातीति पुग्गलवसेन वुत्तं.
विसुद्धचित्तस्साति उपचारभूमियंयेव. खणिकसमोधानाति चित्तक्खणे चित्तक्खणे उप्पज्जनतो खणो एतेसं अत्थीति खणिका, उपक्किलेसा, खणिकानं समोधानो समागमो पबन्धो खणिकसमोधानो. तस्मा खणिकसमोधाना, उप्पज्जमाना उपक्किलेसा खणिकप्पबन्धवसेन खणिकपरम्परावसेन उप्पज्जन्ति, न एकचित्तक्खणवसेनाति वुत्तं होति.
सोळसञाणनिद्देसवण्णना निट्ठिता.
३. उपक्किलेसञाणनिद्देसवण्णना
पठमच्छक्कं
१५४. पठमच्छक्के ¶ अस्सासादिमज्झपरियोसानन्ति अब्भन्तरपविसनवातस्स नासिकग्गं वा मुखनिमित्तं वा आदि, हदयं मज्झं, नाभि परियोसानं. तं तस्स आदिमज्झपरियोसानं सतिया अनुगच्छतो योगिस्स ठाननानत्तानुगमनेन चित्तं अज्झत्तं विक्खेपं गच्छति, तं अज्झत्तविक्खेपगतं चित्तं एकत्ते असण्ठहनतो समाधिस्स परिपन्थो. पस्सासादिमज्झपरियोसानन्ति ¶ बहिनिक्खमनवातस्स नाभि आदि, हदयं मज्झं, नासिकग्गं वा मुखनिमित्तं वा बहिआकासो वा परियोसानं. योजना पनेत्थ वुत्तनयेनेव वेदितब्बा. अस्सासपटिकङ्खना निकन्तितण्हाचरियाति ‘‘नासिकावातायत्तमिदं कम्मट्ठान’’न्ति सल्लक्खेत्वा ओळारिकोळारिकस्स अस्सासस्स पत्थनासङ्खाता निकामना एव तण्हापवत्ति. तण्हापवत्तिया सति एकत्ते असण्ठहनतो समाधिस्स परिपन्थो. पस्सासपटिकङ्खना निकन्तीति पुन अस्सासपुब्बकस्स पस्सासस्स पत्थनासङ्खाता निकन्ति. सेसं वुत्तनयेनेव योजेतब्बं. अस्सासेनाभितुन्नस्साति अतिदीघं अतिरस्सं वा अस्सासं करोन्तस्स अस्सासमूलकस्स कायचित्तकिलमथस्स सब्भावतो तेन अस्सासेन विद्धस्स पीळितस्स. पस्सासपटिलाभे मुच्छनाति अस्सासेन पीळितत्तायेव पस्सासे अस्सादसञ्ञिनो पस्सासं पत्थयतो तस्मिं पस्सासपटिलाभे रज्जना. पस्सासमूलकेपि एसेव नयो.
वुत्तस्सेव ¶ अत्थस्स अनुवण्णनत्थं वुत्तेसु गाथाबन्धेसु अनुगच्छनाति अनुगच्छमाना. सतीति अज्झत्तबहिद्धाविक्खेपहेतुभूता सति. विक्खिपति अनेन चित्तन्ति विक्खेपो. को सो? अस्सासो. अज्झत्तं विक्खेपो अज्झत्तविक्खेपो, तस्स आकङ्खना अज्झत्तविक्खेपाकङ्खना, असम्मामनसिकारवसेन अज्झत्तविक्खेपकस्स अस्सासस्स आकङ्खनाति वुत्तं होति. एतेनेव नयेन बहिद्धाविक्खेपपत्थना वेदितब्बा. येहीति येहि उपक्किलेसेहि. विक्खिप्पमानस्साति विक्खिपियमानस्स विक्खेपं आपादियमानस्स. नो च चित्तं विमुच्चतीति चित्तं अस्सासपस्सासारम्मणे च नाधिमुच्चति, पच्चनीकधम्मेहि च न विमुच्चति. चित्तं नो च विमुच्चति परपत्तिया च होन्तीति सम्बन्धो. विमोक्खं अप्पजानन्ताति सो वा अञ्ञो वा आरम्मणाधिमुत्तिविमोक्खञ्च ¶ पच्चनीकविमुत्तिविमोक्खञ्च एवं अप्पजानन्ता. परपत्तियाति परपच्चयं परसद्दहनं अरहन्ति, न अत्तपच्चक्खं ञाणन्ति ‘‘परपच्चयिका’’ति वत्तब्बे ‘‘परपत्तिया’’ति वुत्तं. अत्थो पन सोयेव.
दुतियच्छक्कं
१५५. दुतियच्छक्के निमित्तन्ति अस्सासपस्सासानं फुसनट्ठानं. अस्सासपस्सासा हि दीघनासिकस्स नासापुटं घट्टेन्ता पवत्तन्ति, रस्सनासिकस्स उत्तरोट्ठं. यदि हि अयं योगी तं निमित्तमेव आवज्जति, तस्स निमित्तमेव आवज्जमानस्स अस्सासे चित्तं विकम्पति, न पतिट्ठातीति अत्थो. तस्स तस्मिं चित्ते अप्पतिट्ठिते समाधिस्स अभावतो तं विकम्पनं समाधिस्स ¶ परिपन्थो. यदि अस्सासमेव आवज्जति, तस्स चित्तं अब्भन्तरपवेसनवसेन विक्खेपं आवहति, निमित्ते न पतिट्ठाति, तस्मा निमित्ते विकम्पति. इमिना नयेन सेसेसुपि योजना कातब्बा. गाथासु विक्खिप्पतेति विक्खिपीयति विक्खेपं आपादीयति.
ततियच्छक्कं
१५६. ततियच्छक्के ¶ अतीतानुधावनं चित्तन्ति फुसनट्ठानं अतिक्कमित्वा गतं अस्सासं वा पस्सासं वा अनुगच्छमानं चित्तं. विक्खेपानुपतितन्ति विक्खेपेन अनुगतं, विक्खेपं वा सयं अनुपतितं अनुगतं. अनागतपटिकङ्खनं चित्तन्ति फुसनट्ठानं अप्पत्तं अस्सासं वा पस्सासं वा पटिकङ्खमानं पच्चासीसमानं चित्तं. विकम्पितन्ति तस्मिं अप्पतिट्ठानेनेव विक्खेपेन विकम्पितं. लीनन्ति अतिसिथिलवीरियतादीहि सङ्कुचितं. कोसज्जानुपतितन्ति कुसीतभावानुगतं. अतिपग्गहितन्ति अच्चारद्धवीरियतादीहि अतिउस्साहितं. उद्धच्चानुपतितन्ति विक्खेपानुगतं. अभिनतन्ति अस्सादवत्थूसु भुसं नतं अल्लीनं. अपनतन्ति निरस्सादवत्थूसु पतिहतं, ततो अपगतं वा, अपगतनतं वा, न ततो अपगतन्ति अत्थो. रागानुपतितन्ति एत्थ अस्सासपस्सासनिमित्तं मनसिकरोतो उप्पन्नपीतिसुखे वा पुब्बे हसितलपितकीळितवत्थूसु वा रागो अनुपतति. ब्यापादानुपतितन्ति एत्थ मनसिकारे निरस्सादगतचित्तस्स उप्पन्नदोमनस्सवसेन वा पुब्बे समुदाचिण्णेसु आघातवत्थूसु वा ब्यापादो अनुपतति. गाथासु न समाधियतीति न समाहितं होति. अधिचित्तन्ति चित्तसीसेन निद्दिट्ठो अधिको समाधि.
१५७. एत्तावता ¶ तीहि छक्केहि अट्ठारस उपक्किलेसे निद्दिसित्वा इदानि तेसं उपक्किलेसानं समाधिस्स परिपन्थभावसाधनेन आदीनवं दस्सेन्तो पुन अस्सासादिमज्झपरियोसानन्तिआदिमाह. तत्थ कायोपि चित्तम्पि सारद्धा च होन्तीति विक्खेपसमुट्ठानरूपानं वसेन रूपकायोपि, विक्खेपसन्ततिवसेन चित्तम्पि महता खोभेन खुभिता सदरथा च होन्ति. ततो मन्दतरेन इञ्जिता कम्पिता, ततो मन्दतरेन फन्दिता चलिता होन्ति. बलवापि मज्झिमोपि मन्दोपि खोभो होतियेव, न सक्का खोभेन न भवितुन्ति वुत्तं होति. चित्तं विकम्पितत्ताति चित्तस्स विकम्पितत्ता. गाथासु ¶ परिपुण्णा अभाविताति यथा परिपुण्णा होति, तथा अभाविता. इञ्जितोति कम्पितो. फन्दितोति मन्दकम्पितो. हेट्ठा नीवरणानं अनन्तरत्ता ‘‘इमेहि च पन नीवरणेही’’ति (पटि. म. १.१५३) अच्चन्तसमीपनिदस्सनवचनं ¶ कतं. इध पन निगमने नीवरणानं सन्तरत्ता तेहि च पन नीवरणेहीति परम्मुखनिदस्सनवचनं कतं.
उपक्किलेसञाणनिद्देसवण्णना निट्ठिता.
४. वोदानञाणनिद्देसवण्णना
१५८. वोदाने ञाणानीति विसुद्धञाणानि. तं विवज्जयित्वाति यं पुब्बे वुत्तं अतीतानुधावनं चित्तं विक्खेपानुपतितं, तं विवज्जयित्वाति सम्बन्धितब्बं. एकट्ठाने समादहतीति अस्सासपस्सासानं फुसनट्ठाने समं आदहति पतिट्ठापेति. तत्थेव अधिमोचेतीति एकट्ठानेति वुत्ते अस्सासपस्सासानं फुसनट्ठानेयेव सन्निट्ठपेति सन्निट्ठानं करोति. पग्गण्हित्वाति धम्मविचयपीतिसम्बोज्झङ्गभावनाय पग्गहेत्वा. विनिग्गण्हित्वाति पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गभावनाय विनिग्गण्हित्वा. ‘‘सतिन्द्रियवीरियिन्द्रियेहि पग्गहेत्वा, सतिन्द्रियसमाधिन्द्रियेहि विनिग्गहेत्वा’’तिपि वदन्ति. सम्पजानो हुत्वाति असुभभावनादीहि. पुन सम्पजानो हुत्वाति मेत्ताभावनादीहि. येन रागेन अनुपतितं, येन ब्यापादेन अनुपतितं, तं पजहतीति सम्बन्धो. तं चित्तं ईदिसन्ति सम्पजानन्तो तप्पटिपक्खेन रागं ¶ पजहति, ब्यापादं पजहतीति वा अत्थो. परिसुद्धन्ति निरुपक्किलेसं. परियोदातन्ति पभस्सरं. एकत्तगतं होतीति तं तं विसेसं पत्तस्स तं तं एकत्तं गतं होति.
कतमे ते एकत्ताति इध युज्जमानायुज्जमानेपि एकत्ते एकतो कत्वा पुच्छति. दानूपसग्गुपट्ठानेकत्तन्ति दानवत्थुसङ्खातस्स दानस्स उपसग्गो वोसज्जनं दानूपसग्गो, दानवत्थुपरिच्चागचेतना. तस्स उपट्ठानं आरम्मणकरणवसेन उपगन्त्वा ठानं दानूपसग्गुपट्ठानं, तदेव एकत्तं, तेन वा एकत्तं एकग्गभावो दानूपसग्गुपट्ठानेकत्तं. दानवोसग्गुपट्ठानेकत्तन्ति पाठो ¶ सुन्दरतरो, सो एवत्थो. एतेन पदुद्धारवसेन चागानुस्सतिसमाधि वुत्तो. पदुद्धारवसेन वुत्तोपि चेस इतरेसं तिण्णम्पि एकत्तानं उपनिस्सयपच्चयो होति, तस्मा इध निद्दिट्ठन्ति वदन्ति. विसाखापि हि महाउपासिका आह – ‘‘इध, भन्ते, दिसासु वस्संवुट्ठा भिक्खू सावत्थिं आगच्छिस्सन्ति भगवन्तं दस्सनाय, ते भगवन्तं उपसङ्कमित्वा पुच्छिस्सन्ति ‘इत्थन्नामो, भन्ते, भिक्खु कालङ्कतो, तस्स का गति, को अभिसम्परायो’ति? तं भगवा ब्याकरिस्सति सोतापत्तिफले वा सकदागामिफले वा ¶ अनागामिफले वा अरहत्ते वा. त्याहं उपसङ्कमित्वा पुच्छिस्सामि ‘आगतपुब्बा नु खो, भन्ते, तेन अय्येन सावत्थी’ति? सचे मे वक्खन्ति ‘आगतपुब्बा तेन भिक्खुना सावत्थी’ति. निट्ठमेत्थ गच्छिस्सामि निस्संसयं परिभुत्तं तेन अय्येन वस्सिकसाटिका वा आगन्तुकभत्तं वा गमिकभत्तं वा गिलानभत्तं वा गिलानुपट्ठाकभत्तं वा गिलानभेसज्जं वा धुवयागु वाति. तस्सा मे तदनुस्सरन्तिया पामोज्जं जायिस्सति, पमुदिताय पीति जायिस्सति, पीतिमनाय कायो पस्सम्भिस्सति, पस्सद्धकाया सुखं वेदयिस्सामि, सुखिनिया चित्तं समाधियिस्सति, सा मे भविस्सति इन्द्रियभावना बलभावना बोज्झङ्गभावना’’ति (महाव. ३५१). अथ वा एकत्तेसु पठमं उपचारसमाधिवसेन वुत्तं, दुतियं अप्पनासमाधिवसेन, ततियं विपस्सनावसेन, चतुत्थं मग्गफलवसेनाति वेदितब्बं. समथस्स निमित्तं समथनिमित्तं. वयो भङ्गो एव लक्खणं वयलक्खणं. निरोधो निब्बानं. सेसमेतेसु तीसु वुत्तनयेनेव योजेतब्बं.
चागाधिमुत्तानन्ति ¶ दाने अधिमुत्तानं. अधिचित्तन्ति विपस्सनापादकसमाधि. विपस्सकानन्ति भङ्गानुपस्सनतो पट्ठाय तीहि अनुपस्सनाहि सङ्खारे विपस्सन्तानं. अरियपुग्गलानन्ति अट्ठन्नं. दुतियादीनि तीणि एकत्तानि आनापानस्सतिवसेन सेसकम्मट्ठानवसेन च युज्जन्ति. चतूहि ठानेहीति चतूहि कारणेहि. समाधिविपस्सनामग्गफलानं वसेन ‘‘एकत्तगतं ¶ चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होति उपेक्खानुब्रूहितञ्च ञाणेन च सम्पहंसित’’न्ति उद्देसपदानि. ‘‘पठमस्स झानस्स को आदी’’तिआदीनि तेसं उद्देसपदानं वित्थारेतुकम्यतापुच्छापुब्बङ्गमानि निद्देसपदानि. तत्थ पटिपदाविसुद्धिपक्खन्दन्ति पटिपदा एव नीवरणमलविसोधनतो विसुद्धि, तं पटिपदाविसुद्धिं पक्खन्दं पविट्ठं. उपेक्खानुब्रूहितन्ति तत्रमज्झत्तुपेक्खाय ब्रूहितं वड्ढितं. ञाणेन च सम्पहंसितन्ति परियोदापकेन ञाणेन सम्पहंसितं परियोदापितं विसोधितं. पटिपदाविसुद्धि नाम ससम्भारिको उपचारो, उपेक्खानुब्रूहना नाम अप्पना, सम्पहंसना नाम पच्चवेक्खणाति एवमेके वण्णयन्ति. यस्मा पन ‘‘एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होती’’तिआदि वुत्तं, तस्मा अन्तोअप्पनायमेव आगमनवसेन पटिपदाविसुद्धि, तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना, धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना वेदितब्बा. कथं? यस्मिञ्हि वारे अप्पना उप्पज्जति, तस्मिं यो नीवरणसङ्खातो किलेसगणो तस्स झानस्स परिपन्थो, ततो चित्तं विसुज्झति, विसुद्धत्ता आवरणविरहितं हुत्वा मज्झिमं समथनिमित्तं पटिपज्जति. मज्झिमं समथनिमित्तं नाम समप्पवत्तो अप्पनासमाधियेव. तदनन्तरं पन पुरिमचित्तं एकसन्ततिपरिणामनयेन ¶ तथत्तं उपगच्छमानं मज्झिमं समथनिमित्तं पटिपज्जति नाम. एवं पटिपन्नत्ता तथत्तुपगमनेन तत्थ पक्खन्दति नाम. एवं ताव पुरिमचित्ते विज्जमानाकारनिप्फादिका पठमस्स झानस्स उप्पादक्खणेयेव आगमनवसेन पटिपदाविसुद्धि ¶ वेदितब्बा. एवं विसुद्धस्स पन तस्स पुन विसोधेतब्बाभावतो विसोधने ब्यापारं अकरोन्तो विसुद्धं चित्तं अज्झुपेक्खति नाम. समथभावूपगमनेन समथपटिपन्नस्स पुन समादाने ब्यापारं अकरोन्तो समथपटिपन्नं अज्झुपेक्खति नाम. समथपटिपन्नभावतो एव चस्स किलेससंसग्गं पहाय एकत्तेन उपट्ठितस्स पुन एकत्तुपट्ठाने ब्यापारं अकरोन्तो एकत्तुपट्ठानं अज्झुपेक्खति नाम. एवं तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना वेदितब्बा.
ये ¶ पनेते एवं उपेक्खानुब्रूहिते तत्थ जाता समाधिपञ्ञासङ्खाता युगनद्धधम्मा अञ्ञमञ्ञं अनतिवत्तमाना हुत्वा पवत्ता, यानि च सद्धादीनि इन्द्रियानि नानाकिलेसेहि विमुत्तत्ता विमुत्तिरसेन एकरसानि हुत्वा पवत्तानि, यं चेस तदुपगं तेसं अनतिवत्तनएकरसभावानं अनुच्छविकं वीरियं वाहयति, या चस्स तस्मिं खणे पवत्ता आसेवना, सब्बेपि ते आकारा यस्मा ञाणेन संकिलेसवोदानेसु तं तं आदीनवञ्च आनिसंसञ्च दिस्वा तथा तथा सम्पहंसितत्ता विसोधितत्ता परियोदापितत्ता निप्फन्ना, तस्मा धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना वेदितब्बाति वुत्तं. तत्थ यस्मा उपेक्खावसेन ञाणं पाकटं होति, यथाह – ‘‘तथापग्गहितं चित्तं साधुकं अज्झुपेक्खति, उपेक्खावसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. उपेक्खावसेन नानत्तकिलेसेहि चित्तं विमुच्चति, विमोक्खवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. विमुत्तत्ता ते धम्मा एकरसा होन्ति, एकरसट्ठेन भावना’’ति (पटि. म. १.२०१). तस्मा ञाणकिच्चभूता सम्पहंसना परियोसानन्ति वुत्ता.
एवं तिवत्तगतन्तिआदीनि तस्सेव चित्तस्स थोमनवचनानि. तत्थ एवं तिवत्तगतन्ति एवं यथावुत्तेन विधिना पटिपदाविसुद्धिपक्खन्दनउपेक्खानुब्रूहनाञाणसम्पहंसनावसेन तिविधभावं गतं. वितक्कसम्पन्नन्ति ¶ किलेसक्खोभविरहितत्ता वितक्केन सुन्दरभावं पन्नं गतं. चित्तस्स अधिट्ठानसम्पन्नन्ति तस्मिंयेव आरम्मणे चित्तस्स निरन्तरप्पवत्तिसङ्खातेन अधिट्ठानेन सम्पन्नं अनूनं. यथा अधिट्ठानवसियं अधिट्ठानन्ति झानप्पवत्ति, तथा इधापि चित्तस्स अधिट्ठानन्ति चित्तेकग्गतापि युज्जति. तेन हि एकस्मिंयेव आरम्मणे चित्तं अधिट्ठाति, न एत्थ विक्खिपतीति. ‘‘समाधिसम्पन्न’’न्ति विसुं वुत्तत्ता पन वुत्तनयेनेव गहेतब्बं. अथ वा समाधिस्सेव ¶ झानसङ्गहितत्ता चित्तस्स अधिट्ठानसम्पन्नन्ति झानङ्गपञ्चकवसेन वुत्तं. समाधिसम्पन्नन्ति इन्द्रियसङ्गहितत्ता इन्द्रियपञ्चकवसेन, दुतियज्झानादीसु पन अलब्भमानानि पदानि पहाय लब्भमानकवसेन पीतिसम्पन्नन्तिआदि वुत्तं.
अनिच्चानुपस्सनादीसु अट्ठारससु महाविपस्सनासु वितक्कादयो परिपुण्णायेव तासं कामावचरत्ता. एतासु च अप्पनाय अभावतो पटिपदाविसुद्धिआदयो खणिकसमाधिवसेन योजेतब्बा. चतूसु मग्गेसु ¶ पठमज्झानिकवसेन वितक्कादीनं लब्भनतो लब्भमानकवसेनेव वितक्कादयो परिपुण्णा वुत्ता. दुतियज्झानिकादीसु हि मग्गेसु वितक्कादयो झानेसु विय परिहायन्तीति. एत्तावता तेरस वोदानञाणानि वित्थारतो निद्दिट्ठानि होन्ति. कथं? एकट्ठाने समादहनेन तत्थेव अधिमुच्चनेन कोसज्जप्पजहनेन उद्धच्चप्पजहनेन रागप्पजहनेन ब्यापादप्पजहनेन सम्पयुत्तानि छ ञाणानि, चतूहि एकत्तेहि सम्पयुत्तानि चत्तारि ञाणानि, पटिपदाविसुद्धिउपेक्खानुब्रूहनासम्पहंसनाहि सम्पयुत्तानि तीणि ञाणानीति एवं तेरस ञाणानि निद्दिट्ठानि.
१५९. एवं सन्तेपि आनापानस्सतिसमाधिभावनावसेन तेसं निप्फत्तिं दस्सेतुकामो तानि ञाणानि अनिगमेत्वाव निमित्तं अस्सासपस्सासातिआदिना नयेन चोदनापुब्बङ्गमं आनापानस्सतिसमाधिभावनाविधिं दस्सेत्वा अन्ते तानि ञाणानि निगमेत्वा दस्सेसि. तत्थ निमित्तं वुत्तमेव. अनारम्मणामेकचित्तस्साति अनारम्मणा एकचित्तस्स. म-कारो ¶ पनेत्थ पदसन्धिकरो. अनारम्मणमेकचित्तस्सातिपि पाठो, एकस्स चित्तस्स आरम्मणं न भवन्तीति अत्थो. तयो धम्मेति निमित्तादयो तयो धम्मे. भावनाति आनापानस्सतिसमाधिभावना. कथन्ति पठमं वुत्ताय चोदनागाथाय अनन्तरं वुत्ताय परिहारगाथाय अत्थं कथेतुकम्यतापुच्छा. न चिमेति न च इमे. न चमेतिपि पाठो, सोयेव पदच्छेदो. कथं न च अविदिता होन्ति, कथं न च चित्तं विक्खेपं गच्छतीति एवं कथं सद्दो सेसेहि पञ्चहि योजेतब्बो. पधानञ्च पञ्ञायतीति आनापानस्सतिसमाधिभावनारम्भकं वीरियं सन्दिस्सति. वीरियञ्हि पदहन्ति तेनाति पधानन्ति वुच्चति. पयोगञ्च साधेतीति नीवरणविक्खम्भकं झानञ्च योगी निप्फादेति. झानञ्हि नीवरणविक्खम्भनाय पयुञ्जीयतीति पयोगोति वुत्तं. विसेसमधिगच्छतीति संयोजनप्पहानकरं मग्गञ्च पटिलभति. मग्गो ¶ हि समथविपस्सनानं आनिसंसत्ता विसेसोति वुत्तो. विसेसस्स च पमुखभूतत्ता च-कारेन समुच्चयो न कतो.
इदानि तं पुच्छितमत्थं उपमाय साधेन्तो सेय्यथापि रुक्खोतिआदिमाह. तस्सत्थो – यथा नाम ककचेन फालनत्थं वासिया तच्छित्वा रुक्खो फालनकाले निच्चलभावत्थं समे भूमिपदेसे पयोगक्खमं कत्वा ठपितो. ककचेनाति हत्थककचेन. आगतेति रुक्खं ¶ फुसित्वा अत्तनो समीपभागं आगते. गतेति रुक्खं फुसित्वा परभागं गते. वा-सद्दो समुच्चयत्थो. न अविदिता होन्तीति रुक्खे ककचदन्तेहि फुट्ठं पुरिसेन पेक्खमानं ठानं अप्पत्वा तेसं आगमनगमनाभावतो सब्बेपि ककचदन्ता विदिताव होन्ति. पधानन्ति रुक्खच्छेदनवीरियं. पयोगन्ति रुक्खच्छेदनकिरियं. ‘‘विसेसमधिगच्छती’’ति वचनं उपमाय नत्थि. उपनिबन्धना निमित्तन्ति उपनिबन्धनाय सतिया निमित्तभूतं कारणभूतं नासिकग्गं वा मुखनिमित्तं वा. उपनिबन्धति एताय आरम्मणे चित्तन्ति ¶ उपनिबन्धना नाम सति. नासिकग्गे वाति दीघनासिको नासिकग्गे. मुखनिमित्ते वाति रस्सनासिको उत्तरोट्ठे. उत्तरोट्ठो हि मुखे सतिया निमित्तन्ति मुखनिमित्तन्ति वुत्तो. आगतेति फुट्ठट्ठानतो अब्भन्तरं आगते. गतेति फुट्ठट्ठानतो बहिद्धा गते. न अविदिता होन्तीति फुसनट्ठानं अप्पत्वा अस्सासपस्सासानं आगमनगमनाभावतो सब्बेपि ते विदिता एव होन्ति. कम्मनियं होतीति येन वीरियेन कायोपि चित्तम्पि कम्मनियं भावनाकम्मक्खमं भावनाकम्मयोग्गं होति. इदं वीरियं पधानं नामाति फलेन कारणं वुत्तं होति. उपक्किलेसा पहीयन्तीति विक्खम्भनवसेन नीवरणानि पहीयन्ति. वितक्का वूपसम्मन्तीति नानारम्मणचारिनो अनवट्ठिता वितक्का उपसमं गच्छन्ति. येन झानेन उपक्किलेसा पहीयन्ति, वितक्का वूपसम्मन्ति. अयं पयोगोति पयोगमपेक्खित्वा पुल्लिङ्गनिद्देसो कतो. सञ्ञोजना पहीयन्तीति तंतंमग्गवज्झा सञ्ञोजना समुच्छेदप्पहानेन पहीयन्ति. अनुसया ब्यन्तीहोन्तीति पहीनानं पुन अनुप्पत्तिधम्मकत्ता विगतो उप्पादन्तो वा वयन्तो वा एतेसन्ति ब्यन्ता, पुब्बे अब्यन्ता ब्यन्ता होन्तीति ब्यन्तीहोन्ति, विनस्सन्तीति अत्थो. सञ्ञोजनप्पहानं अनुसयप्पहानेन होति, न अञ्ञथाति दस्सनत्थं अनुसयप्पहानमाह. येन मग्गेन सञ्ञोजना पहीयन्ति अनुसया ब्यन्तीहोन्ति, अयं विसेसोति अत्थो. चतुत्थचतुक्के अरियमग्गस्सापि निद्दिट्ठत्ता इध अरियमग्गो वुत्तो. एकचित्तस्स आरम्मणद्वयाभावस्स अवुत्तेपि सिद्धत्ता तं अविस्सज्जेत्वाव एवं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्तीति निगमनं कतं.
१६०. इदानि तं भावनासिद्धिसाधकं योगावचरं थुनन्तो आनापानस्सति यस्साति गाथं ¶ वत्वा तस्सा निद्देसमाह. तत्थ आनापानस्सतियो ¶ यथा बुद्धेन देसिता, तथा परिपुण्णा सुभाविता अनुपुब्बं परिचिता यस्स अत्थि संविज्जन्ति. सो इमं लोकं पभासेति. किं विय? अब्भा मुत्तोव चन्दिमा यथा अब्भादीहि मुत्तो चन्दिमा इमं ओकासलोकं पभासेति, तथा सो योगावचरो इमं खन्धादिलोकं पभासेतीति ¶ गाथाय सम्बन्धो. ‘‘अब्भा मुत्तोव चन्दिमा’’ति च पदस्स निद्देसे महिकादीनम्पि वुत्तत्ता एत्थ आदिसद्दलोपो कतोति वेदितब्बो. गाथानिद्देसे नो पस्सासो नो अस्सासोति सो सोयेव अत्थो पटिसेधेन विसेसेत्वा वुत्तो. उपट्ठानं सतीति असम्मुस्सनताय तमेव अस्सासं उपगन्त्वा ठानं सति नामाति अत्थो. तथा पस्सासं. एत्तावता आनापानेसु सति आनापानस्सतीति अत्थो वुत्तो होति.
इदानि सतिवसेनेव ‘‘यस्सा’’ति वुत्तं पुग्गलं निद्दिसितुकामो यो अस्ससति, तस्सुपट्ठाति. यो पस्ससति, तस्सुपट्ठातीति वुत्तं. यो अस्ससति, तस्स सति अस्सासं उपगन्त्वा तिट्ठति. यो पस्ससति, तस्स सति पस्सासं उपगन्त्वा तिट्ठतीति अत्थो. परिपुण्णाति झानविपस्सनामग्गपरम्पराय अरहत्तमग्गप्पत्तिया परिपुण्णा. तेयेव हि झानविपस्सनामग्गधम्मे सन्धाय परिग्गहट्ठेनातिआदिमाह. ते हि धम्मा इमिना योगिना परिग्गय्हमानत्ता परिग्गहा, तेन परिग्गहट्ठेन परिपुण्णा. तत्थ सब्बेसं चित्तचेतसिकानं अञ्ञमञ्ञपरिवारत्ता परिवारट्ठेन परिपुण्णा. भावनापारिपूरिवसेन परिपूरट्ठेन परिपुण्णा. चतस्सो भावनातिआदीनि सुभाविताति वुत्तपदस्स अत्थवसेन वुत्तानि. चतस्सो भावना हेट्ठा वुत्तायेव. यानीकताति युत्तयानसदिसा कता. वत्थुकताति पतिट्ठट्ठेन वत्थुसदिसा कता. अनुट्ठिताति पच्चुपट्ठिता. परिचिताति समन्ततो चिता उपचिता. सुसमारद्धाति सुट्ठु समारद्धा सुकता. यत्थ यत्थ आकङ्खतीति येसु येसु झानेसु यासु यासु विपस्सनासु सचे इच्छति. तत्थ तत्थाति तेसु तेसु झानेसु तासु तासु विपस्सनासु. वसिप्पत्तोति वसीभावं बहुभावं पत्तो. बलप्पत्तोति समथविपस्सनाबलप्पत्तो. वेसारज्जप्पत्तोति विसारदभावं पटुभावं पत्तो. ते धम्माति समथविपस्सना धम्मा. आवज्जनपटिबद्धाति आवज्जनायत्ता, आवज्जितमत्तेयेव तस्स सन्तानेन, ञाणेन वा सम्पयोगं गच्छन्तीति ¶ अत्थो. आकङ्खपटिबद्धाति ¶ रुचिआयत्ता, रोचितमत्तेयेव वुत्तनयेन सम्पयोगं गच्छन्तीति अत्थो. मनसिकारो पनेत्थ आवज्जनाय चित्तुप्पादो. आकङ्खनाय वेवचनवसेन अत्थविवरणत्थं वुत्तो. तेन वुच्चति यानीकताति एवं कतत्तायेव ते युत्तयानसदिसा कता होन्तीति वुत्तं होति.
यस्मिं यस्मिं वत्थुस्मिन्ति सोळससु वत्थूसु एकेकस्मिं. स्वाधिट्ठितन्ति सुप्पतिट्ठितं. सूपट्ठिताति सुट्ठु उपट्ठिता. सम्पयुत्तचित्तसतीनं सहेव सकसककिच्चकरणतो अनुलोमपटिलोमवसेन ¶ योजेत्वा ते द्वे धम्मा दस्सिता. तेन वुच्चति वत्थुकताति एवं भूतत्तायेव कतपतिट्ठा होन्तीति वुत्तं होति. येन येन चित्तं अभिनीहरतीति पुब्बप्पवत्तितो अपनेत्वा यत्थ यत्थ भावनाविसेसे चित्तं उपनेति. तेन तेन सति अनुपरिवत्ततीति तस्मिं तस्मिंयेव भावनाविसेसे सति अनुकूला हुत्वा पुब्बप्पवत्तितो निवत्तित्वा पवत्तति. ‘‘येन, तेना’’ति चेत्थ ‘‘येन भगवा तेनुपसङ्कमी’’तिआदीसु (खु. पा. ५.१; सु. नि. मङ्गलसुत्त) विय भुम्मत्थो वेदितब्बो. तेन वुच्चति अनुट्ठिताति एवं करणतोयेव तं तं भावनं अनुगन्त्वा ठिता होन्तीति वुत्तं होति. आनापानस्सतिया सतिपधानत्ता वत्थुकतानुट्ठितपदेसु सतिया सह योजना कताति वेदितब्बा.
यस्मा पन परिपुण्णायेव परिचिता होन्ति वड्ढिता लद्धासेवना, तस्मा ‘‘परिपुण्णा’’तिपदे वुत्ता तयो अत्था ‘‘परिचिता’’तिपदेपि वुत्ता, चतुत्थो विसेसत्थोपि वुत्तो. तत्थ सतिया परिग्गण्हन्तोति सम्पयुत्ताय, पुब्बभागाय वा सतिया परिग्गहेतब्बे परिग्गण्हन्तो योगी. जिनाति पापके अकुसले धम्मेति समुच्छेदवसेन लामके किलेसे जिनाति अभिभवति. अयञ्च पुग्गलाधिट्ठाना धम्मदेसना. धम्मेसु हि जिनन्तेसु तंधम्मसमङ्गीपुग्गलोपि जिनाति नाम. ते च धम्मा सतिं अविहाय अत्तनो पवत्तिक्खणे जिनितुमारद्धा जिताति वुच्चन्ति यथा ‘‘भुञ्जितुमारद्धो भुत्तो’’ति वुच्चति. लक्खणं पनेत्थ सद्दसत्थतो वेदितब्बं. एवं सन्तेपि ‘‘परिजिता’’ति वत्तब्बे ज-कारस्स च-कारं कत्वा ¶ ‘‘परिचिता’’ति ¶ वुत्तं, यथा सम्मा गदो अस्साति सुगतोति अत्थविकप्पे द-कारस्स त-कारो निरुत्तिलक्खणेन कतो, एवमिधापि वेदितब्बो. इमस्मिं अत्थविकप्पे परिचिताति पदं कत्तुसाधनं, पुरिमानि तीणि कम्मसाधनानि.
चत्तारो सुसमारद्धाति चत्तारो सुसमारद्धत्थाति वुत्तं होति, अत्थसद्दस्स लोपो दट्ठब्बो. सुसमारद्धाति पदस्स अत्थापि हि इध सुसमारद्धाति वुत्ताति वेदितब्बा, सुसमारद्धधम्मा वा. चतुरत्थभेदतो चत्तारोति वुत्ताति वेदितब्बा, न धम्मभेदतो. यस्मा पन सुभावितायेव सुसमारद्धा होन्ति, न अञ्ञे, तस्मा तयो भावनत्था इधापि वुत्ता. आसेवनत्थोपि तीसु वुत्तेसु वुत्तोयेव होति, तस्मा तं अवत्वा तप्पच्चनीकानं सुसमूहतत्थो वुत्तो. पच्चनीकसमुग्घातेन हि आरद्धपरियोसानं पञ्ञायति, तेन सुसमारद्धस्स सिखाप्पत्तो अत्थो वुत्तो होति. तत्थ तप्पच्चनीकानन्ति तेसं झानविपस्सनामग्गानं पटिपक्खभूतानं. किलेसानन्ति कामच्छन्दादीनं निच्चसञ्ञादिसम्पयुत्तानं सक्कायदिट्ठादीनञ्च. सुसमूहतत्ताति विक्खम्भनतदङ्गसमुच्छेदवसेन ¶ सुट्ठु समूहतत्ता नासितत्ता. पोत्थकेसु पन ‘‘सुसमुग्घातत्ता’’ति लिखन्ति, तं न सुन्दरं.
१६१. पुन तस्सेव पदस्स अञ्ञम्पि अत्थविकप्पं दस्सेन्तो सुसमन्तिआदिमाह. तत्थ तत्थ जाताति तस्मिं सिखाप्पत्तभावनाविसेसे जाता. अनवज्जाति किलेसानं आरम्मणभावानुपगमनेन किलेसदोसविरहिता. कुसलाति जातिवसेन कुसला. बोधिपक्खियाति बुज्झनट्ठेन बोधीति लद्धनामस्स अरियस्स पक्खे भवत्ता बोधिपक्खिया. पक्खे भवत्ताति हि उपकारभावे ठितत्ता. ते च ‘‘चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो’’ति (म. नि. ३.३५; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २२; मि. प. ५.४.१) सत्ततिंस धम्मा. इदं समन्ति इदं मग्गक्खणे धम्मजातं समुच्छेदवसेन किलेसे समेति विनासेतीति समं नाम. निरोधो ¶ निब्बानन्ति दुक्खनिरोधत्ता निरोधो, वानसङ्खाताय तण्हाय अभावा निब्बानं. इदं सुसमन्ति इदं निब्बानं सब्बसङ्खतविसमापगतत्ता सुट्ठु समन्ति सुसमं नाम. ञातन्ति बोधिपक्खियसङ्खातं समं असम्मोहतो ¶ ञाणेन ञातं, निब्बानसङ्खातं सुसमं आरम्मणतो ञाणेन ञातं. तदेव द्वयं तेनेव चक्खुना विय दिट्ठं. विदितन्ति तदेव द्वयं सन्ताने उप्पादनेन आरम्मणकरणेन च पटिलद्धं. ञातं विय पञ्ञाय सच्छिकतं फस्सितञ्च. ‘‘असल्लीनं असम्मुट्ठा असारद्धो एकग्ग’’न्ति पुरिमस्स पुरिमस्स पदस्स अत्थप्पकासनं. तत्थ आरद्धन्ति पट्ठपितं. असल्लीनन्ति असङ्कुचितं. उपट्ठिताति उपगन्त्वा ठिता. असम्मुट्ठाति अविनट्ठा. पस्सद्धोति निब्बुतो. असारद्धोति निद्दरथो. समाहितन्ति समं ठपितं. एकग्गन्ति अविक्खित्तं.
‘‘चत्तारो सुसमारद्धा’’तिआदि सकलस्स सुसमारद्धवचनस्स मूलत्थो. ‘‘अत्थि सम’’न्तिआदि पन सुसमवचनस्स, ‘‘ञात’’न्तिआदि आरद्धवचनस्स विकप्पत्था. तत्थायं पदत्थसंसन्दना – ‘‘समा च सुसमा च समसुसमा’’ति वत्तब्बे एकदेससरूपेकसेसं कत्वा ‘‘सुसमा’’ इच्चेव वुत्ता यथा नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति. ‘‘इदं समं, इदं सुसम’’न्ति पन अनञ्ञापेक्खं कत्वा नपुंसकवचनं कतं. यस्मा पन ञातम्पि दिट्ठन्ति वुच्चति, दिट्ठञ्च आरद्धञ्च अत्थतो एकं. विदितसच्छिकतफस्सितानि पन ञातवेवचनानि, तस्मा ञातन्ति आरद्धत्थोयेव वुत्तो होति.
आरद्धं होति वीरियं असल्लीनन्ति अयं पन आरद्धवचनस्स उजुकत्थोयेव. उपट्ठिता सतीतिआदीनि ¶ पन सम्पयुत्तवीरियस्स उपकारकधम्मदस्सनत्थं वुत्तानि, न आरद्धवचनस्स अत्थदस्सनत्थं. पुरिमेन अत्थेन सुट्ठु समारद्धाति सुसमारद्धा च, इमिना अत्थेन सुसमा आरद्धाति सुसमारद्धा च एकसेसे कते ‘‘सुसमारद्धा’’ति वुच्चन्ति. इममत्थं परिग्गहेत्वा ‘‘तेन वुच्चति सुसमारद्धा’’ति वुत्तं.
अनुपुब्बन्ति ¶ यथानुक्कमेनाति अत्थो, पुब्बं पुब्बं अनूति वुत्तं होति. दीघं अस्सासवसेनाति दीघन्ति वुत्तअस्सासवसेन. पुरिमा पुरिमाति पुरिमा पुरिमा सति. एतेन पुब्बन्तिपदस्स अत्थो वुत्तो होति. पच्छिमा पच्छिमाति सतियेव. एतेन अनूतिपदस्स अत्थो वुत्तो होति. उभयेन पुब्बञ्च अनु च परिचिताति अत्थो वुत्तो होति. उपरि सोळस वत्थूनि वित्थारेत्वा वचनतो इध सङ्खिपित्वा ‘‘पटिनिस्सग्गानुपस्सी’’ति अन्तिममेव दस्सितं. यस्मा सिखाप्पत्तभावनस्स सब्बापि आनापानस्सतियो ¶ पुनप्पुनं यथारुचि पवत्तनतो अनुपरिचितापि होन्ति. तेन वुत्तं – ‘‘अञ्ञमञ्ञं परिचिता चेव होन्ति अनुपरिचिता चा’’ति.
यथत्थाति यथासभावत्था. अत्तदमथत्थोति अरहत्तमग्गक्खणे अत्तनो निब्बिसेवनत्थो. समथत्थोति सीतिभावत्थो. परिनिब्बापनत्थोति किलेसपरिनिब्बानेन. अभिञ्ञत्थोति सब्बधम्मवसेन. परिञ्ञत्थादयो मग्गञाणकिच्चवसेन. सच्चाभिसमयत्थो चतुन्नं सच्चानं एकपटिवेधदस्सनवसेन. निरोधे पतिट्ठापकत्थो आरम्मणकरणवसेन.
बुद्धोतिपदस्स अभावेपि बुद्धेनातिपदे यो सो बुद्धो, तं निद्दिसितुकामेन बुद्धोति वुत्तं. सयम्भूति उपदेसं विना सयमेव भूतो. अनाचरियकोति सयम्भूपदस्स अत्थविवरणं. यो हि आचरियं विना सच्चानि पटिविज्झति, सो सयम्भू नाम होति. पुब्बे अननुस्सुतेसूतिआदि अनाचरियकभावस्स अत्थप्पकासनं. अननुस्सुतेसूति आचरियं अननुस्सुतेसु. सामन्ति सयमेव. अभिसम्बुज्झीति भुसं सम्मा पटिविज्झि. तत्थ च सब्बञ्ञुतं पापुणीति तेसु च सच्चेसु सब्बञ्ञुभावं पापुणि. यथा सच्चानि पटिविज्झन्ता सब्बञ्ञुनो होन्ति, तथा सच्चानं पटिविद्धत्ता एवं वुत्तं. सब्बञ्ञुतं पत्तोतिपि पाठो. बलेसु च वसीभावन्ति दससु च तथागतबलेसु इस्सरभावं पापुणि. यो सो एवं भूतो, सो बुद्धोति वुत्तं होति. तत्थ सब्बेसु धम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खाधिगमपरिभावितं खन्धसन्तानं ¶ उपादाय पण्णत्तिको, सब्बञ्ञुतपदट्ठानं ¶ वा सच्चाभिसम्बोधिमुपादाय पण्णत्तिको सत्तविसेसो बुद्धो. एत्तावता अत्थतो बुद्धविभावना कता होति.
१६२. इदानि ब्यञ्जनतो विभावेन्तो बुद्धोति केनट्ठेन बुद्धोतिआदिमाह. तत्थ यथा लोके अवगन्ता अवगतोति वुच्चति, एवं बुज्झिता सच्चानीति बुद्धो. यथा पण्णसोसा वाता पण्णसुसाति वुच्चन्ति, एवं बोधेता पजायाति बुद्धो. सब्बञ्ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति वुत्तं होति. सब्बदस्साविताय बुद्धोति सब्बधम्मानं ञाणचक्खुना दिट्ठत्ता बुद्धोति वुत्तं होति. अनञ्ञनेय्यताय ¶ बुद्धोति अञ्ञेन अबोधनीयतो सयमेव बुद्धत्ता बुद्धोति वुत्तं होति. विसविताय बुद्धोति नानागुणविसवनतो पदुममिव विकसनट्ठेन बुद्धोति वुत्तं होति. खीणासवसङ्खातेन बुद्धोतिआदीहि छहि परियायेहि चित्तसङ्कोचकरधम्मप्पहानेन निद्दक्खयविबुद्धो पुरिसो विय सब्बकिलेसनिद्दक्खयविबुद्धत्ता बुद्धोति वुत्तं होति. सङ्खा सङ्खातन्ति अत्थतो एकत्ता सङ्खातेनाति वचनस्स कोट्ठासेनाति अत्थो. तण्हालेपदिट्ठिलेपाभावेन निरुपलेपसङ्खातेन. सवासनानं सब्बकिलेसानं पहीनत्ता एकन्तवचनेन विसेसेत्वा एकन्तवीतरागोतिआदि वुत्तं. एकन्तनिक्किलेसोति रागदोसमोहावसेसेहि सब्बकिलेसेहि निक्किलेसो. एकायनमग्गं गतोति बुद्धोति गमनत्थानं धातूनं बुज्झनत्थत्ता बुज्झनत्थापि धातुयो गमनत्था होन्ति, तस्मा एकायनमग्गं गतत्ता बुद्धोति वुत्तं होति. एकायनमग्गोति चेत्थ –
‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;
नावा उत्तरसेतु च, कुल्लो च भिसि सङ्कमो’’ति ¶ . (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) –
मग्गस्स बहूसु नामेसु अयननामेन वुत्तो. तस्मा एकमग्गभूतो मग्गो, न द्वेधापथभूतोति अत्थो. अथ वा एकेन अयितब्बो मग्गोति एकायनमग्गो. एकेनाति गणसङ्गणिकं पहाय पविवेकेन चित्तेन. अयितब्बोति पटिपज्जितब्बो. अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छन्तीति अत्थो. एकेसं अयनो एकायनो. एकेति सेट्ठा, सब्बसत्तसेट्ठा च सम्मासम्बुद्धा, तस्मा एकायनमग्गोति सम्मासम्बुद्धानं अयनभूतो मग्गोति वुत्तं होति. अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो. एकस्मिं अयनो मग्गोति एकायनमग्गो, एकस्मिंयेव बुद्धसासने पवत्तमानो मग्गो, न अञ्ञत्थाति वुत्तं होति. अपि च एकं अयतीति एकायनो, पुब्बभागे नानामुखभावनानयप्पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति ¶ वुत्तं होति, तस्मा एकायनमग्गोति एकनिब्बानगमनमग्गोति अत्थो. एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धोति न परेहि बुद्धत्ता बुद्धो, किं पन सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति वुत्तं होति. अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धोति बुद्धि बुद्धं ¶ बोधोति परियायवचनमेतं. तत्थ यथा नीलरत्तगुणयोगा नीलो पटो रत्तो पटोति वुच्चति, एवं बुद्धगुणयोगा बुद्धोति ञापेतुं वुत्तं.
ततो परं बुद्धोति नेतं नामन्तिआदि ‘‘अत्थमनुगता अयं पञ्ञत्ती’’ति ञापनत्थं वुत्तं. तत्थ मित्ता सहाया. अमच्चा भच्चा. ञाती पितुपक्खिका. सालोहिता मातुपक्खिका. समणा पब्बज्जूपगता. ब्राह्मणा भोवादिनो, समितपापबाहितपापा वा. देवता सक्कादयो ब्रह्मानो च. विमोक्खन्तिकन्ति विमोक्खो अरहत्तमग्गो, विमोक्खस्स अन्तो अरहत्तफलं, तस्मिं विमोक्खन्ते भवं विमोक्खन्तिकं नाम. सब्बञ्ञुभावो हि अरहत्तमग्गेन सिज्झति, अरहत्तफलोदये सिद्धो होति, तस्मा सब्बञ्ञुभावो विमोक्खन्ते भवो होति. तं नेमित्तिकम्पि नामं विमोक्खन्ते भवं नाम होति. तेन वुत्तं ¶ – ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तान’’न्ति. बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभाति महाबोधिरुक्खमूले यथावुत्तक्खणे सब्बञ्ञुतञ्ञाणस्स पटिलाभेन सह. सच्छिका पञ्ञत्तीति अरहत्तफलसच्छिकिरियाय, सब्बधम्मसच्छिकिरियाय वा जाता पञ्ञत्ति. यदिदं बुद्धोति या अयं बुद्धोति पञ्ञत्ति, अयं ब्यञ्जनतो बुद्धविभावना.
‘‘यथा बुद्धेन देसिता’’तिगाथापादस्स पन इमिना पदभाजनीये वुत्तत्थेन अयं संसन्दना – आनापानस्सतियो च यथा बुद्धेन देसिता, येन पकारेन देसिता. यथासद्देन सङ्गहिता दस यथत्था च यथा बुद्धेन देसिता, येन पकारेन देसिताति पकारत्थस्स च यथासद्दस्स, सभावत्थस्स च यथासद्दस्स सरूपेकसेसवसेन एकसेसं कत्वा ‘‘यथा’’ति वुत्तन्ति वेदितब्बं. पदभाजनीये पनस्स यथत्थेसु एकेकस्स योजनावसेन ‘‘देसितो’’ति एकवचनं कतं.
‘‘सोति गहट्ठो वा होति पब्बजितो वा’’ति वुत्तत्ता आदिपदेपि यस्स गहट्ठस्स वा पब्बजितस्स वाति वुत्तमेव होति. लोकत्थो वुत्तोयेव. पभासेतीति अत्तनो ञाणस्स पाकटं करोतीति अत्थो ¶ . अभिसम्बुद्धत्ताति सावकपारमिञाणेनपि पटिविद्धभावेन. ओभासेतीति कामावचरभूतं लोकं. भासेतीति रूपावचरभूतं लोकं. पभासेतीति अरूपावचरभूतं लोकं.
अरियञाणन्ति ¶ अरहत्तमग्गञाणं. महिका मुत्तोति महिकाय मुत्तो. महिकाति नीहारो वुच्चति. महिया मुत्तोतिपि पाठो. धूमरजा मुत्तोति धूमतो च रजतो च मुत्तो. राहुगहणा विप्पमुत्तोति राहुनो चन्दस्स आसन्नुपक्किलेसत्ता द्वीहि उपसग्गेहि विसेसेत्वा वुत्तं. भासते इति सओभासट्ठेन. तपते इति सतेजट्ठेन. विरोचते इति रुचिरट्ठेन. एवमेवन्ति एवं एवं. यस्मा पन चन्दोपि सयं भासन्तो तपन्तो विरोचन्तो इमं ओकासलोकं ओभासेति, भिक्खु च पञ्ञाय भासन्तो तपन्तो विरोचन्तो इमं खन्धादिलोकं पञ्ञाय ओभासेति, तस्मा उभयत्रापि ‘‘भासेती’’ति अवत्वा ‘‘भासते’’ इच्चेव वुत्तं. एवञ्हि वुत्ते हेतुअत्थोपि वुत्तो होति. अतिविसदतराभसूरियोपमं ¶ अग्गहेत्वा कस्मा चन्दोपमा गहिताति चे? सब्बकिलेसपरिळाहवूपसमेन सन्तस्स भिक्खुनो सन्तगुणयुत्तचन्दोपमा अनुच्छविकाति गहिताति वेदितब्बं. एवं आनापानस्सतिभावनासिद्धिसाधकं योगावचरं थुनित्वा इमानि तेरस वोदाने ञाणानीति तानि ञाणानि निगमेत्वा दस्सेतीति.
वोदानञाणनिद्देसवण्णना निट्ठिता.
५. सतोकारिञाणनिद्देसवण्णना
१६३. सतोकारिञाणनिद्देसे मातिकायं इध भिक्खूति इमस्मिं सासने भिक्खु. अयञ्हि एत्थ इध-सद्दो सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो, अञ्ञसासनस्स तथाभावपटिसेधनो च. वुत्तञ्हेतं – ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९; अ. नि. ४.२४१).
अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वाति इदमस्स आनापानस्सतिसमाधि भावनानुरूपसेनासनपरिग्गहपरिदीपनं. इमस्स ¶ हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं आनापानस्सतिसमाधिआरम्मणं अभिरुहितुं न इच्छति, कूटगोणयुत्तरथो विय उप्पथमेव धावति. तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य, अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्जेय्य वा, एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं ¶ दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्ञं वा रुक्खमूलं वा सुञ्ञागारं वा पवेसेत्वा तत्थ अस्सासपस्सासथम्भे सतियोत्तेन बन्धितब्बं. एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं ¶ असक्कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्जति च. तेनाहु पोराणा –
‘‘यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध;
बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति. (विसुद्धि. १.२१७; पारा. अट्ठ. २.१६५; दी. नि. अट्ठ. २.३७४; म. नि. अट्ठ. १.१०७) –
एवमस्स तं सेनासनं भावनानुरूपं होति. अथ वा यस्मा इदं कम्मट्ठानप्पभेदे मुद्धभूतं सब्बबुद्धपच्चेकबुद्धबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थिअस्सादिसद्दसमाकुलं गामन्तं अपरिच्चजित्वा न सुकरं भावेतुं सद्दकण्टकत्ता झानस्स. अगामके पन अरञ्ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुक्कज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं पापुणितुं. तस्मा तस्स अनुरूपं सेनासनं उपदिसन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह, तथेव थेरो.
वत्थुविज्जाचरियो विय हि भगवा, सो यथा वत्थुविज्जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा ‘‘एत्थ नगरं मापेथा’’ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्कारं लभति, एवमेवं योगावचरस्स अनुरूपं सेनासनं उपपरिक्खित्वा ‘‘एत्थ कम्मट्ठानं अनुयुञ्जितब्ब’’न्ति उपदिसति, ततो तत्थ कम्मट्ठानमनुयुत्तेन योगिना कमेन ¶ अरहत्ते पत्ते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति महन्तं सक्कारं लभति. अयं पन भिक्खु ‘‘दीपिसदिसो’’ति वुच्चति. यथा हि महादीपिराजा अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति, एवमेवं अयं अरञ्ञादीसु कम्मट्ठानमनुयुञ्जन्तो भिक्खु यथाक्कमेन सोतापत्तिसकदागामिअनागामिअरहत्तमग्गे चेव अरियफलानि च गण्हातीति वेदितब्बो. तेनाहु पोराणा –
‘‘यथापि ¶ ¶ दीपिको नाम, निलीयित्वा गण्हते मिगे;
तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको;
अरञ्ञं पविसित्वान, गण्हाति फलमुत्तम’’न्ति. (मि. प. ६.१.५);
तेनस्स परक्कमजवयोग्गभूमिं अरञ्ञसेनासनं दस्सेन्तो ‘‘अरञ्ञगतो वा’’तिआदिमाह.
तत्थ अरञ्ञगतोति उपरि वुत्तलक्खणं यंकिञ्चि पविवेकसुखं अरञ्ञं गतो. रुक्खमूलगतोति रुक्खसमीपं गतो. सुञ्ञागारगतोति सुञ्ञं विवित्तोकासं गतो. एत्थ च ठपेत्वा अरञ्ञञ्च रुक्खमूलञ्च अवसेससत्तविधसेनासनं गतोपि ‘‘सुञ्ञागारगतो’’ति वत्तुं वट्टति. नवविधञ्हि सेनासनं. यथाह – ‘‘सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्ज’’न्ति (विभ. ५०८). एवमस्स उतुत्तयानुकूलं धातुचरियानुकूलञ्च आनापानस्सतिभावनानुरूपं सेनासनं उपदिसित्वा अलीनानुद्धच्चपक्खिकं सन्तमिरियापथं उपदिसन्तो निसीदतीति आह. अथस्स निसज्जाय दळ्हभावं अस्सासपस्सासानं पवत्तनसमत्थतं आरम्मणपरिग्गहूपायञ्च दस्सेन्तो पल्लङ्कं आभुजित्वातिआदिमाह. तत्थ पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमसरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स धम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं उपगच्छति.
परिमुखं ¶ सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा. सो सतोव अस्ससति सतो पस्ससतीति सो भिक्खु एवं निसीदित्वा एवञ्च सतिं उपट्ठपेत्वा तं सतिं अविजहन्तो सतो एव अस्ससति सतो पस्ससति, सतोकारी होतीति वुत्तं होति.
इदानि ¶ येहि पकारेहि सतोकारी होति, ते पकारे दस्सेतुं दीघं वा अस्ससन्तोतिआदिमाह. तत्थ दीघं वा अस्ससन्तोति दीघं वा अस्सासं पवत्तयन्तो. तथा रस्सं. या पन नेसं दीघरस्सता, सा कालवसेन वेदितब्बा. कदाचि हि मनुस्सा हत्थिअहिआदयो विय कालवसेन दीघं अस्ससन्ति च पस्ससन्ति च, कदाचि सुनखससादयो विय रस्सं. अञ्ञथा हि चुण्णविचुण्णा अस्सासपस्सासा दीघरस्सा नाम न होन्ति ¶ . तस्मा ते दीघं कालं पविसन्ता च निक्खमन्ता च दीघा, रस्सं कालं पविसन्ता च निक्खमन्ता च रस्साति वेदितब्बा. तत्रायं भिक्खु उपरि वुत्तेहि नवहाकारेहि दीघं अस्ससन्तो च पस्ससन्तो च दीघं अस्ससामि, पस्ससामीति पजानाति, तथा रस्सं.
एवं पजानतो च –
‘‘दीघो रस्सो च अस्सासो, पस्सासोपि च तादिसो;
चत्तारो वण्णा वत्तन्ति, नासिकग्गेव भिक्खुनो’’ति. (विसुद्धि. १.२१९; पारा. अट्ठ. २.१६५);
नवन्नञ्चस्स आकारानं एकेनाकारेन कायानुपस्सनासतिपट्ठानभावना सम्पज्जतीति वेदितब्बा. सब्बकायपटिसंवेदी अस्ससिस्सामीति सिक्खति. सब्बकायपटिसंवेदी पस्ससिस्सामीति सिक्खतीति सकलस्स अस्सासकायस्सादिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामीति सिक्खति. सकलस्स पस्सासकायस्सादिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो पस्ससिस्सामीति सिक्खति. एवं विदितं करोन्तो पाकटं करोन्तो ञाणसम्पयुत्तचित्तेन अस्ससति चेव पस्ससति च. तस्मा ‘‘अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति ¶ वुच्चति. एकस्स हि भिक्खुनो चुण्णविचुण्णविसटे (विसुद्धि. १.२१९; पारा. २.१६५) अस्सासकाये, पस्सासकाये वा आदि पाकटो होति, न मज्झपरियोसानं. सो आदिमेव परिग्गहेतुं सक्कोति, मज्झपरियोसाने किलमति. एकस्स मज्झं पाकटं होति, न आदिपरियोसानं. सो मज्झमेव परिग्गहेतुं सक्कोति, आदिपरियोसाने किलमति. एकस्स परियोसानं पाकटं होति, न आदिमज्झं. सो परियोसानंयेव परिग्गहेतुं सक्कोति, आदिमज्झे किलमति. एकस्स सब्बं पाकटं होति, सो सब्बम्पि परिग्गहेतुं सक्कोति ¶ , न कत्थचि किलमति. तादिसेन भवितब्बन्ति दस्सेन्तो आह – ‘‘सब्बकायपटिसंवेदी’’तिआदि.
तत्थ सिक्खतीति एवं घटति वायमति. यो वा तथाभूतस्स संवरो, अयमेत्थ अधिसीलसिक्खा. यो तथाभूतस्स समाधि, अयं अधिचित्तसिक्खा. या तथाभूतस्स पञ्ञा, अयं अधिपञ्ञासिक्खाति इमा तिस्सो सिक्खायो तस्मिं आरम्मणे ताय सतिया तेन मनसिकारेन सिक्खति आसेवति भावेति बहुलीकरोतीति एवमेत्थ अत्थो दट्ठब्बो. तत्थ यस्मा पुरिमनयेन केवलं अस्ससितब्बं पस्ससितब्बमेव च, न अञ्ञं किञ्चि कातब्बं, इतो ¶ पट्ठाय पन ञाणुप्पादनादीसु योगो करणीयो. तस्मा तत्थ ‘‘अस्ससामीति पजानाति पस्ससामीति पजानाति’’च्चेव वत्तमानकालवसेन पाळिं वत्वा इतो पट्ठाय कत्तब्बस्स ञाणुप्पादनादिनो आ-कारस्स दस्सनत्थं ‘‘सब्बकायपटिसंवेदी अस्ससिस्सामी’’तिआदिना नयेन अनागतकालवसेन पाळि आरोपिताति वेदितब्बा.
पस्सम्भयं कायसङ्खारं…पे… सिक्खतीति ओळारिकं अस्सासपस्साससङ्खातं कायसङ्खारं पस्सम्भेन्तो पटिप्पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति.
तत्रेवं ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा – इमस्स हि भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च चित्तञ्च सदरथा होन्ति ओळारिका. कायचित्तानं ओळारिकत्ते अवूपसन्ते अस्सासपस्सासापि ओळारिका होन्ति, बलवतरा हुत्वा पवत्तन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति. यदा पनस्स कायोपि ¶ चित्तम्पि परिग्गहिता होन्ति, तदा ते सन्ता होन्ति वूपसन्ता. तेसु वूपसन्तेसु अस्सासपस्सासा सुखुमा हुत्वा पवत्तन्ति, ‘‘अत्थि नु खो, नत्थी’’ति विचेतब्बाकारप्पत्ता होन्ति. सेय्यथापि पुरिसस्स धावित्वा पब्बता वा ओरोहित्वा महाभारं वा सीसतो ओरोपेत्वा ठितस्स ओळारिका अस्सासपस्सासा होन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति. यदा पनेस तं परिस्समं विनोदेत्वा न्हत्वा च पिवित्वा च अल्लसाटकं हदये कत्वा सीताय छायाय निपन्नो होति, अथस्स ते अस्सासपस्सासा सुखुमा होन्ति ‘‘अत्थि नु खो, नत्थी’’ति विचेतब्बाकारप्पत्ता, एवमेवं इमस्स भिक्खुनो अपरिग्गहितकालेति ¶ वित्थारेतब्बं. तथा हिस्स पुब्बे अपरिग्गहितकाले ‘‘ओळारिकोळारिके कायसङ्खारे पस्सम्भेमी’’ति आभोगसमन्नाहारमनसिकारो नत्थि, परिग्गहितकाले पन अत्थि. तेनस्स अपरिग्गहितकालतो परिग्गहितकाले कायसङ्खारो सुखुमो होति. तेनाहु पोराणा –
‘‘सारद्धे काये चित्ते च, अधिमत्तं पवत्तति;
असारद्धम्हि कायम्हि, सुखुमं सम्पवत्तती’’ति. (विसुद्धि. १.२२०; पारा. अट्ठ. २.१६५);
परिग्गहेपि ओळारिको, पठमज्झानूपचारे सुखुमो. तस्मिम्पि ओळारिको, पठमज्झाने सुखुमो. पठमज्झाने च दुतियज्झानूपचारे च ओळारिको, दुतियज्झाने सुखुमो. दुतियज्झाने ¶ च ततियज्झानूपचारे च ओळारिको, ततियज्झाने सुखुमो. ततियज्झाने च चतुत्थज्झानूपचारे च ओळारिको, चतुत्थज्झाने अतिसुखुमो अप्पवत्तिमेव पापुणाति. इदं ताव दीघभाणकसंयुत्तभाणकानं मतं.
मज्झिमभाणका पन ‘‘पठमज्झाने ओळारिको, दुतियज्झानूपचारे सुखुमो’’ति एवं हेट्ठिमहेट्ठिमज्झानतो उपरूपरिज्झानूपचारेपि सुखुमतरं इच्छन्ति. सब्बेसंयेव पन मतेन अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भति, परिग्गहितकाले पवत्तकायसङ्खारो पठमज्झानूपचारे…पे… चतुत्थज्झानूपचारे पवत्तकायसङ्खारो चतुत्थज्झाने पटिप्पस्सम्भति. अयं ताव समथे नयो.
विपस्सनायं ¶ पन अपरिग्गहितकाले पवत्तकायसङ्खारो ओळारिको, महाभूतपरिग्गहे सुखुमो. सोपि ओळारिको, उपादारूपपरिग्गहे सुखुमो. सोपि ओळारिको, सकलरूपपरिग्गहे सुखुमो. सोपि ओळारिको, अरूपपरिग्गहे सुखुमो. सोपि ओळारिको, रूपारूपपरिग्गहे सुखुमो. सोपि ओळारिको, पच्चयपरिग्गहे सुखुमो. सोपि ओळारिको, सप्पच्चयनामरूपदस्सने सुखुमो. सोपि ओळारिको, लक्खणारम्मणिक विपस्सनाय सुखुमो. सोपि दुब्बलविपस्सनाय ओळारिको, बलवविपस्सनाय सुखुमो. तत्थ पुब्बे वुत्तनयेनेव पुरिमस्स पुरिमस्स पच्छिमेन पच्छिमेन पटिप्पस्सद्धि वेदितब्बा. एवमेत्थ ओळारिकसुखुमता पटिप्पस्सद्धि च ¶ वेदितब्बा. अयं तावेत्थ कायानुपस्सनावसेन वुत्तस्स पठमचतुक्कस्स अनुपुब्बपदवण्णना.
यस्मा पनेत्थ इदमेव चतुक्कं आदिकम्मिकस्स कम्मट्ठानवसेन वुत्तं, इतरानि पन तीणि चतुक्कानि एत्थ पत्तज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन, तस्मा इमं कम्मट्ठानं भावेत्वा आनापानचतुक्कज्झानपदट्ठानाय विपस्सनाय सह पटिसम्भिदाहि अरहत्तं पापुणितुकामेन आदिकम्मिकेन कुलपुत्तेन विसुद्धिमग्गे वुत्तनयेन सीलपरिसोधनादीनि सब्बकिच्चानि कत्वा सत्तङ्गसमन्नागतस्स आचरियस्स सन्तिके पञ्चसन्धिकं कम्मट्ठानं उग्गहेतब्बं. तत्रिमे पञ्च सन्धयो उग्गहो परिपुच्छा उपट्ठानं अप्पना लक्खणन्ति. तत्थ उग्गहो नाम कम्मट्ठानस्स उग्गण्हनं. परिपुच्छा नाम कम्मट्ठानस्स परिपुच्छनं. उपट्ठानं नाम कम्मट्ठानस्स उपट्ठानं. अप्पना नाम कम्मट्ठानस्स अप्पना. लक्खणं नाम कम्मट्ठानस्स लक्खणं, ‘‘एवं लक्खणमिदं कम्मट्ठान’’न्ति कम्मट्ठानसभावूपधारणन्ति वुत्तं होति.
एवं ¶ पञ्चसन्धिकं कम्मट्ठानं उग्गण्हन्तो अत्तनापि न किलमति, आचरियम्पि न विहेसेति. तस्मा थोकं उद्दिसापेत्वा बहुं कालं सज्झायित्वा एवं पञ्चसन्धिकं कम्मट्ठानं उग्गहेत्वा आचरियस्स सन्तिके वा अञ्ञत्थ वा अट्ठारस दोसयुत्ते विहारे वज्जेत्वा पञ्चङ्गसमन्नागते सेनासने वसन्तेन उपच्छिन्नखुद्दकपलिबोधेन कतभत्तकिच्चेन भत्तसम्मदं पटिविनोदेत्वा सुखनिसिन्नेन रतनत्तयगुणानुस्सरणेन चित्तं सम्पहंसेत्वा आचरियुग्गहतो ¶ एकपदम्पि अपरिहापेन्तेन इदं आनापानस्सतिकम्मट्ठानं मनसि कातब्बं. तत्रायं मनसिकारविधि –
‘‘गणना अनुबन्धना, फुसना ठपना सल्लक्खणा;
विवट्टना पारिसुद्धि, तेसञ्च पटिपस्सना’’ति.
तत्थ ¶ गणनाति गणनायेव. अनुबन्धनाति अनुगमना. फुसनाति फुट्ठट्ठानं. ठपनाति अप्पना. सल्लक्खणाति विपस्सना. विवट्टनाति मग्गो. पारिसुद्धीति फलं. तेसञ्च पटिपस्सनाति पच्चवेक्खणा. तत्थ इमिना आदिकम्मिकेन कुलपुत्तेन पठमं गणनाय इदं कम्मट्ठानं मनसि कातब्बं. गणेन्तेन पन पञ्चन्नं हेट्ठा न ठपेतब्बं, दसन्नं उपरि न नेतब्बं, अन्तरा खण्डं न दस्सेतब्बं. पञ्चन्नं हेट्ठा ठपेन्तस्स हि सम्बाधे ओकासे चित्तुप्पादो विप्फन्दति सम्बाधे वजे सन्निरुद्धगोगणो विय. दसन्नं उपरि नेन्तस्स गणननिस्सितोव चित्तुप्पादो होति. अन्तरा खण्डं दस्सेन्तस्स ‘‘सिखाप्पत्तं नु खो मे कम्मट्ठानं, नो’’ति चित्तं विकम्पति, तस्मा एते दोसे वज्जेत्वा गणेतब्बं.
गणेन्तेन च पठमं दन्धगणनाय धञ्ञमापकगणनाय गणेतब्बं. धञ्ञमापको हि नाळिं पूरेत्वा ‘‘एक’’न्ति वत्वा ओकिरति, पुन पूरेन्तो किञ्चि कचवरं दिस्वा छड्डेन्तो ‘‘एकं एक’’न्ति वदति. एसेव नयो द्वे द्वेतिआदीसु. एवमेवं इमिनापि अस्सासपस्सासेसु यो उपट्ठाति, तं गहेत्वा ‘‘एकं एक’’न्तिआदिं कत्वा याव ‘‘दस दसा’’ति पवत्तमानं पवत्तमानं उपलक्खेत्वाव गणेतब्बं. तस्स एवं गणयतो निक्खमन्ता च पविसन्ता च अस्सासपस्सासा पाकटा होन्ति.
अथानेन तं दन्धगणनं धञ्ञमापकगणनं पहाय सीघगणनाय गोपालकगणनाय गणेतब्बं. छेको हि गोपालको सक्खरादयो उच्छङ्गेन गहेत्वा रज्जुदण्डहत्थो पातोव वजं गन्त्वा गावो पिट्ठियं पहरित्वा पलिघत्थम्भमत्थके निसिन्नो द्वारं पत्तं पत्तंयेव गावं ‘‘एको द्वे’’ति ¶ सक्खरं खिपित्वा खिपित्वा गणेति. तियामरत्तिं सम्बाधे ओकासे दुक्खं वुत्थगोगणो निक्खमन्तो अञ्ञमञ्ञं उपनिघंसन्तो वेगेन वेगेन पुञ्जपुञ्जो हुत्वा निक्खमति. सो वेगेन वेगेन ‘‘तीणि चत्तारि पञ्च दसा’’ति गणेतियेव, एवमस्सापि पुरिमनयेन गणयतो ¶ अस्सासपस्सासा पाकटा हुत्वा सीघं सीघं पुनप्पुनं सञ्चरन्ति. ततो तेन ‘‘पुनप्पुनं सञ्चरन्ती’’ति ञत्वा अन्तो च बहि च अग्गहेत्वा द्वारप्पत्तं द्वारप्पत्तंयेव गहेत्वा ‘‘एको ¶ द्वे तीणि चत्तारि पञ्च, एको द्वे तीणि चत्तारि पञ्च छ, एको द्वे तीणि चत्तारि पञ्च छ सत्त…पे… अट्ठ नव दसा’’ति सीघं सीघं गणेतब्बमेव. गणनापटिबद्धे हि कम्मट्ठाने गणनबलेनेव चित्तं एकग्गं होति अरित्तुपत्थम्भनवसेन चण्डसोते नावाठपनमिव.
तस्सेवं सीघं सीघं गणयतो कम्मट्ठानं निरन्तरं पवत्तं विय हुत्वा उपट्ठाति. अथ ‘‘निरन्तरं पवत्तती’’ति ञत्वा अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बं. अन्तोपविसनवातेन हि सद्धिं चित्तं पवेसयतो अब्भन्तरं वातब्भाहतं मेदपूरितं विय होति. बहिनिक्खमनवातेन सद्धिं चित्तं नीहरतो बहिद्धा पुथुत्तारम्मणे चित्तं विक्खिपति. फुट्ठफुट्ठोकासे पन सतिं ठपेत्वा भावेन्तस्सेव भावना सम्पज्जति. तेन वुत्तं – ‘‘अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्ब’’न्ति.
कीवचिरं पनेतं गणेतब्बन्ति? याव विना गणनाय अस्सासपस्सासारम्मणे सति सन्तिट्ठति. बहि विसटवितक्कविच्छेदं कत्वा अस्सासपस्सासारम्मणे सति सण्ठापनत्थंयेव हि गणनाति.
एवं गणनाय मनसि कत्वा अनुबन्धनाय मनसि कातब्बं. अनुबन्धना नाम गणनं पटिसंहरित्वा सतिया निरन्तरं अस्सासपस्सासानं अनुगमनं. तञ्च खो न आदिमज्झपरियोसानानुगमनवसेन. आदिमज्झपरियोसानानि तस्सानुगमने आदीनवा च हेट्ठा वुत्तायेव.
तस्मा अनुबन्धनाय मनसिकरोन्तेन न आदिमज्झपरियोसानवसेन मनसि कातब्बं, अपिच खो फुसनावसेन च ठपनावसेन च मनसि कातब्बं. गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थि, फुट्ठफुट्ठट्ठानेयेव पन गणेन्तो गणनाय च फुसनाय च मनसि करोति, तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो, अप्पनावसेन च चित्तं ठपेन्तो ‘‘अनुबन्धनाय च फुसनाय च ठपनाय च मनसि ¶ करोती’’ति ¶ वुच्चति. स्वायमत्थो अट्ठकथासु वुत्तपङ्गुळदोवारिकोपमाहि इधेव पाळियं वुत्तककचूपमाय च वेदितब्बो.
तत्रायं ¶ पङ्गुळोपमा – सेय्यथापि पङ्गुळो दोलाय कीळतं मातापुत्तानं दोलं खिपित्वा तत्थेव दोलाथम्भमूले निसिन्नो कमेन आगच्छन्तस्स च गच्छन्तस्स च दोलाफलकस्स उभो कोटियो मज्झञ्च पस्सति, न च उभोकोटिमज्झानं दस्सनत्थं ब्यावटो होति, एवमेव भिक्खु सतिवसेन उपनिबन्धनत्थम्भमूले ठत्वा अस्सासपस्सासदोलं खिपित्वा तत्थेव निमित्ते सतिया निसीदन्तो कमेन आगच्छन्तानञ्च गच्छन्तानञ्च फुट्ठट्ठाने अस्सासपस्सासानं आदिमज्झपरियोसानं सतिया अनुगच्छन्तो तत्थेव (विसुद्धि. १.२२५) चित्तं ठपेत्वा पस्सति, न च तेसं दस्सनत्थं ब्यावटो होति. अयं पङ्गुळोपमा.
अयं पन दोवारिकोपमा – सेय्यथापि दोवारिको नगरस्स अन्तो च बहि च पुरिसे ‘‘को त्वं, कुतो वा आगतो, कुहिं वा गच्छसि, किं वा ते हत्थे’’ति न वीमंसति. न हि तस्स ते भारा, द्वारप्पत्तं द्वारप्पत्तंयेव पन वीमंसति, एवमेव इमस्स भिक्खुनो अन्तोपविट्ठवाता च बहिनिक्खन्तवाता च न भारा होन्ति, द्वारप्पत्ता द्वारप्पत्तायेव भाराति अयं दोवारिकोपमा.
ककचूपमा पन ‘‘निमित्तं अस्सासपस्सासा’’तिआदिना (पटि. म. १.१५९) नयेन इध वुत्तायेव. इध पनस्स आगतागतवसेन अमनसिकारमत्तमेव पयोजनन्ति वेदितब्बं.
इदं कम्मट्ठानं मनसिकरोतो कस्सचि न चिरेनेव निमित्तञ्च उप्पज्जति, अवसेसझानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जति. कस्सचि पन गणनावसेनेव मनसिकारकालतो पभुति यथा सारद्धकायस्स मञ्चे वा पीठे वा निसीदतो मञ्चपीठं ओनमति विकूजति, पच्चत्थरणं वलिं गण्हाति, असारद्धकायस्स पन निसीदतो नेव मञ्चपीठं ओनमति न विकूजति, न पच्चत्थरणं वलिं गण्हाति, तूलपिचुपूरितं विय मञ्चपीठं होति ¶ . कस्मा? यस्मा असारद्धो कायो लहुको होति, एवमेवं गणनावसेन मनसिकारकालतो पभुति अनुक्कमतो ओळारिकअस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति.
तस्स ओळारिके अस्सासपस्सासे निरुद्धे सुखुमअस्सासपस्सासनिमित्तारम्मणं ¶ चित्तं पवत्तति ¶ . तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरं सुखुमतरं अस्सासपस्सासनिमित्तारम्मणं पवत्ततियेव. स्वायमत्थो उपरि वुत्तकंसथालोपमाय वेदितब्बो.
यथा हि अञ्ञानि कम्मट्ठानानि उपरूपरि विभूतानि होन्ति, न तथा इदं. इदं पन उपरूपरि भावेन्तस्स सुखुमत्तं गच्छति, उपट्ठानम्पि न उपगच्छति. एवं अनुपट्ठहन्ते पन तस्मिं तेन भिक्खुना ‘‘आचरियं पुच्छिस्सामी’’ति वा ‘‘नट्ठं दानि मे कम्मट्ठान’’न्ति वा उट्ठायासना न गन्तब्बं. इरियापथं विकोपेत्वा गच्छतो हि कम्मट्ठानं नवनवमेव होति. तस्मा यथानिसिन्नेनेव देसतो आहरितब्बं.
तत्रायं आहरणूपायो – तेन भिक्खुना कम्मट्ठानस्स अनुपट्ठानभावं ञत्वा इति पटिसञ्चिक्खितब्बं ‘‘इमे अस्सासपस्सासा नाम कत्थ अत्थि, कत्थ नत्थि. कस्स वा अत्थि, कस्स वा नत्थी’’ति. अथेवं पटिसञ्चिक्खतो ‘‘इमे अन्तोमातुकुच्छियं नत्थि, उदके निमुग्गानं नत्थि, तथा असञ्ञीभूतानं मतानं चतुत्थज्झानसमापन्नानं रूपारूपभवसमङ्गीनं निरोधसमापन्नान’’न्ति ञत्वा एवं अत्तनाव अत्ता पटिचोदेतब्बो ‘‘ननु, त्वं पण्डित, नेव मातुकुच्छिगतो, न उदके निमुग्गो, न असञ्ञीभूतो, न मतो, न चतुत्थज्झानसमापन्नो, न रूपारूपभवसमङ्गी, न निरोधसमापन्नो. अत्थियेव ते अस्सासपस्सासा, मन्दपञ्ञताय पन परिग्गहेतुं न सक्कोसी’’ति. अथानेन पकतिफुट्ठवसेन चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. इमे हि दीघनासिकस्स नासापुटं घट्टेन्ता पवत्तन्ति, रस्सनासिकस्स उत्तरोट्ठं. तस्मानेन इमं नाम ठानं घट्टेन्तीति निमित्तं ठपेतब्बं. इममेव हि अत्थवसं पटिच्च वुत्तं भगवता – ‘‘नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिभावनं वदामी’’ति (म. नि. ३.१४९; सं. नि. ५.९९२). किञ्चापि हि ¶ यंकिञ्चि कम्मट्ठानं सतस्स सम्पजानस्सेव सम्पज्जति, इतो अञ्ञं पन मनसिकरोन्तस्स पाकटं होति. इदं पन आनापानस्सतिकम्मट्ठानं ¶ गरुकं गरुकभावनं बुद्धपच्चेकबुद्धबुद्धपुत्तानं महापुरिसानंयेव मनसिकारभूमिभूतं, न चेव इत्तरं, न च इत्तरसत्तसमासेवितं. यथा यथा मनसि करीयति, तथा तथा सन्तञ्चेव होति सुखुमञ्च. तस्मा एत्थ बलवती सति च पञ्ञा च इच्छितब्बा.
यथा हि मट्ठसाटकस्स तुन्नकरणकाले सूचिपि सुखुमा इच्छितब्बा, सूचिपासवेधनम्पि ततो सुखुमतरं, एवमेवं मट्ठसाटकसदिसस्स इमस्स कम्मट्ठानस्स भावनाकाले सूचिपटिभागा सतिपि सूचिपासवेधनपटिभागा तंसम्पयुत्ता पञ्ञापि बलवती इच्छितब्बा. ताहि च पन सतिपञ्ञाहि ¶ समन्नागतेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा.
यथा हि कस्सको खेत्तं कसित्वा बलीबद्दे मुञ्चित्वा गोचरमुखे कत्वा छायाय निसिन्नो विस्समेय्य, अथस्स ते बलीबद्दा वेगेन अटविं पविसेय्युं. यो होति छेको कस्सको, सो पुन ते गहेत्वा योजेतुकामो न तेसं अनुपदं गन्त्वा अटविं आहिण्डति. अथ खो रस्मिञ्च पतोदञ्च गहेत्वा उजुकमेव तेसं निपातनतित्थं गन्त्वा निसीदति वा निपज्जति वा. अथ ते गोणे दिवसभागं चरित्वा निपातनतित्थं ओतरित्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा ठिते दिस्वा रस्मिया बन्धित्वा पतोदेन विज्झन्तो आनेत्वा योजेत्वा पुन कम्मं करोति. एवमेवं तेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा. सतिरस्मिं पन पञ्ञापतोदञ्च गहेत्वा पकतिफुट्ठोकासे चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. एवं हिस्स मनसिकरोतो न चिरस्सेव ते उपट्ठहन्ति निपातनतित्थे विय गोणा. ततो तेन सतिरस्मिया बन्धित्वा तस्मिंयेव ठाने योजेत्वा पञ्ञापतोदेन विज्झन्तेन पुनप्पुनं कम्मट्ठानं अनुयुञ्जितब्बं. तस्सेवमनुयुञ्जतो न चिरस्सेव निमित्तं उपट्ठाति. तं पनेतं न सब्बेसं एकसदिसं होति, अपिच खो कस्सचि सुखसम्फस्सं उप्पादयमानो तूलपिचु विय कप्पासपिचु विय वातधारा विय च उपट्ठातीति एकच्चे आहु.
अयं ¶ ¶ पन अट्ठकथासु विनिच्छयो – इदञ्हि कस्सचि तारकरूपं विय मणिगुळिका विय मुत्तागुळिका विय च, कस्सचि खरसम्फस्सं हुत्वा कप्पासट्ठि विय दारुसारसूचि विय च, कस्सचि दीघपामङ्गसुत्तं विय कुसुमदामं विय धूमसिखा विय च, कस्सचि वित्थतं मक्कटकसुत्तं विय वलाहकपटलं विय पदुमपुप्फं विय रथचक्कं विय चन्दमण्डलं विय सूरियमण्डलं विय च उपट्ठाति, तञ्च पनेतं यथा सम्बहुलेसु भिक्खूसु सुत्तन्तं सज्झायित्वा निसिन्नेसु एकेन भिक्खुना ‘‘तुम्हाकं कीदिसं हुत्वा इदं सुत्तं उपट्ठाती’’ति वुत्ते एको ‘‘मय्हं महती पब्बतेय्या नदी विय हुत्वा उपट्ठाती’’ति आह. अपरो ‘‘मय्हं एका वनराजि विय’’. अञ्ञो ‘‘मय्हं एको सीतच्छायो साखासम्पन्नो फलभारभरितो रुक्खो विया’’ति. तेसञ्हि तं एकमेव सुत्तं सञ्ञानानताय नानतो उपट्ठाति. एवं एकमेव कम्मट्ठानं सञ्ञानानताय नानतो उपट्ठाति. सञ्ञजञ्हि एतं सञ्ञानिदानं सञ्ञापभवं, तस्मा सञ्ञानानताय नानतो उपट्ठातीति वेदितब्बं.
एवं ¶ उपट्ठिते पन निमित्ते तेन भिक्खुना आचरियस्स सन्तिकं गन्त्वा आरोचेतब्बं ‘‘मय्हं, भन्ते, एवरूपं नाम उपट्ठाती’’ति. आचरियेन पन ‘‘निमित्तमिदं, आवुसो, कम्मट्ठानं पुनप्पुनं मनसि करोहि सप्पुरिसा’’ति वत्तब्बो. अथानेन निमित्तेयेव चित्तं ठपेतब्बं. एवमस्सायं इतो पभुति ठपनावसेन भावना होति. वुत्तञ्हेतं पोराणेहि –
‘‘निमित्ते ठपयं चित्तं, नानाकारं विभावयं;
धीरो अस्सासपस्सासे, सकं चित्तं निबन्धती’’ति. (पारा. अट्ठ. २.१६५; विसुद्धि. १.२३२);
तस्सेवं निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ति, किलेसा सन्निसिन्नाव, चित्तं उपचारसमाधिना समाहितमेव. अथानेन तं निमित्तं नेव वण्णतो मनसि कातब्बं, न लक्खणतो पच्चवेक्खितब्बं, अपिच खो खत्तियमहेसिया चक्कवत्तिगब्भो विय कस्सकेन सालियवगब्भो विय च आवासादीनि सत्त असप्पायानि वज्जेत्वा तानेव सत्त सप्पायानि सेवन्तेन साधुकं रक्खितब्बं, अथ ¶ नं एवं रक्खित्वा पुनप्पुनं मनसिकारवसेन वुद्धिं विरूळ्हिं गमयित्वा दसविधं अप्पनाकोसल्लं सम्पादेतब्बं, वीरियसमता योजेतब्बा. तस्सेवं घटेन्तस्स ¶ विसुद्धिमग्गे वुत्तानुक्कमेन तस्मिं निमित्ते चतुक्कपञ्चकज्झानानि निब्बत्तन्ति. एवं निब्बत्तचतुक्कपञ्चकज्झानो पनेत्थ भिक्खु सल्लक्खणाविवट्टनावसेन कम्मट्ठानं वड्ढेत्वा पारिसुद्धिं पत्तुकामो तदेव झानं पञ्चहाकारेहि वसिप्पत्तं पगुणं कत्वा नामरूपं ववत्थपेत्वा विपस्सनं पट्ठपेति. कथं? सो हि समापत्तितो वुट्ठाय अस्सासपस्सासानं समुदयो करजकायो च चित्तञ्चाति पस्सति. यथा हि कम्मारगग्गरिया धममानाय भस्तञ्च पुरिसस्स च तज्जं वायामं पटिच्च वातो सञ्चरति, एवमेवं कायञ्च चित्तञ्च पटिच्च अस्सासपस्सासाति. ततो अस्सासपस्सासे च कायञ्च रूपन्ति, चित्तञ्च तंसम्पयुत्ते च धम्मे अरूपन्ति ववत्थपेति.
एवं नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसति, परियेसन्तो च तं दिस्वा तीसुपि अद्धासु नामरूपस्स पवत्तिं आरब्भ कङ्खं वितरति, वितिण्णकङ्खो कलापसम्मसनवसेन ‘‘अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्ने ओभासादयो दस विपस्सनुपक्किलेसे पहाय उपक्किलेसविमुत्तं उदयब्बयानुपस्सनाञाणं ‘‘मग्गो’’ति ववत्थपेत्वा उदयं पहाय भङ्गानुपस्सनं पत्वा निरन्तरं भङ्गानुपस्सनेन भयतो उपट्ठितेसु सब्बसङ्खारेसु निब्बिन्दन्तो विरज्जन्तो विमुच्चन्तो यथाक्कमेन चत्तारो अरियमग्गे पापुणित्वा ¶ अरहत्तफले पतिट्ठाय एकूनवीसतिभेदस्स पच्चवेक्खणाञाणस्स परियन्तं पत्तो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होति. एत्तावता चस्स गणनं आदिं कत्वा विपस्सनापरियोसाना आनापानस्सतिसमाधिभावना समत्ता होतीति. अयं सब्बाकारतो पठमचतुक्कवण्णना.
इतरेसु ¶ पन तीसु चतुक्केसु यस्मा विसुं कम्मट्ठानभावनानयो नाम नत्थि, तस्मा अनुपदवण्णनानयेनेव तेसं एवमत्थो वेदितब्बो. पीतिपटिसंवेदीति पीतिं पटिसंविदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि पीति पटिसंविदिता होति आरम्मणतो च असम्मोहतो च.
कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता.
कथं ¶ असम्मोहतो? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणपटिवेधेन असम्मोहतो पीति पटिसंविदिता होति. एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानि. इदं पनेत्थ विसेसमत्तं – तिण्णं झानानं वसेन सुखपटिसंविदिता होति. चतुन्नम्पि झानानं वसेन चित्तसङ्खारपटिसंविदिता वेदितब्बा. चित्तसङ्खारोति वेदनासञ्ञाक्खन्धा. पस्सम्भयं चित्तसङ्खारन्ति ओळारिकं ओळारिकं चित्तसङ्खारं पस्सम्भेन्तो, निरोधेन्तोति अत्थो. सो वित्थारतो कायसङ्खारे वुत्तनयेन वेदितब्बो. अपिचेत्थ पीतिपदे पीतिसीसेन वेदना वुत्ता, सुखपदे सरूपेनेव वेदना. द्वीसु चित्तसङ्खारपदेसु ‘‘सञ्ञा च वेदना च चेतसिका, एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि. म. १.१७४; म. नि. १.४६३) वचनतो सञ्ञासम्पयुत्ता वेदनाति एवं वेदनानुपस्सनानयेन इदं चतुक्कं भासितन्ति वेदितब्बं.
ततियचतुक्केपि चतुन्नं झानानं वसेन चित्तपटिसंविदिता वेदितब्बा. अभिप्पमोदयं चित्तन्ति चित्तं मोदेन्तो पमोदेन्तो हासेन्तो पहासेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि अभिप्पमोदो होति समाधिवसेन च विपस्सनावसेन च.
कथं समाधिवसेन? सप्पीतिके ¶ द्वे झाने समापज्जति, सो समापत्तिक्खणे सम्पयुत्ताय ¶ पीतिया चित्तं आमोदेति पमोदेति. कथं विपस्सनावसेन? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति. एवं विपस्सनाक्खणे झानसम्पयुत्तं पीतिं आरम्मणं कत्वा चित्तं आमोदेति पमोदेति. एवं पटिपन्नो ‘‘अभिप्पमोदयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति.
समादहं चित्तन्ति पठमज्झानादिवसेन आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो, तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तं चित्तं खयतो वयतो सम्मसतो विपस्सनाक्खणे लक्खणपटिवेधेन उप्पज्जति खणिकचित्तेकग्गता, एवं उप्पन्नाय खणिकचित्तेकग्गताय वसेनपि आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो ‘‘समादहं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति.
विमोचयं ¶ चित्तन्ति पठमज्झानेन नीवरणेहि चित्तं मोचेन्तो विमोचेन्तो, दुतियेन वितक्कविचारेहि, ततियेन पीतिया, चतुत्थेन सुखदुक्खेहि चित्तं मोचेन्तो विमोचेन्तो, तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तं चित्तं खयतो वयतो सम्मसति. सो विपस्सनाक्खणे अनिच्चानुपस्सनाय निच्चसञ्ञातो चित्तं मोचेन्तो विमोचेन्तो, दुक्खानुपस्सनाय सुखसञ्ञातो, अनत्तानुपस्सनाय अत्तसञ्ञातो, निब्बिदानुपस्सनाय नन्दितो, विरागानुपस्सनाय रागतो, निरोधानुपस्सनाय समुदयतो, पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति च. तेन वुच्चति – ‘‘विमोचयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति. एवं चित्तानुपस्सनावसेन इदं चतुक्कं भासितन्ति वेदितब्बं.
चतुत्थचतुक्के पन अनिच्चानुपस्सीति एत्थ ताव अनिच्चं वेदितब्बं, अनिच्चता वेदितब्बा, अनिच्चानुपस्सना वेदितब्बा, अनिच्चानुपस्सी वेदितब्बो. तत्थ अनिच्चन्ति पञ्चक्खन्धा. कस्मा? उप्पादवयञ्ञथत्तभावा. अनिच्चताति तेसंयेव उप्पादवयञ्ञथत्तं, हुत्वा अभावो वा, निब्बत्तानं तेनेवाकारेन अट्ठत्वा खणभङ्गेन भेदोति ¶ अत्थो. अनिच्चानुपस्सनाति तस्सा अनिच्चताय वसेन रूपादीसु ‘‘अनिच्च’’न्ति अनुपस्सना. अनिच्चानुपस्सीति ताय अनुपस्सनाय समन्नागतो. तस्मा एवंभूतो अस्ससन्तो च पस्ससन्तो च इध ‘‘अनिच्चानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो.
विरागानुपस्सीति एत्थ पन द्वे विरागा खयविरागो च अच्चन्तविरागो च. तत्थ खयविरागोति ¶ सङ्खारानं खणभङ्गो. अच्चन्तविरागोति निब्बानं. विरागानुपस्सनाति तदुभयदस्सनवसेन पवत्ता विपस्सना च मग्गो च. ताय दुविधायपि अनुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च ‘‘विरागानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो. निरोधानुपस्सीपदेपि एसेव नयो.
पटिनिस्सग्गानुपस्सीति एत्थापि द्वे पटिनिस्सग्गा परिच्चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च. पटिनिस्सग्गोयेव अनुपस्सना पटिनिस्सग्गानुपस्सना, विपस्सनामग्गानमेतं अधिवचनं. विपस्सनाति तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने ¶ तन्निन्नताय पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. मग्गो समुच्छेदवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, आरम्मणकरणेन च निब्बाने पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. उभयम्पि पन पुरिमपुरिमञाणानं अनुअनु पस्सनतो अनुपस्सनाति वुच्चति. ताय दुविधायपि पटिनिस्सग्गानुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च ‘‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो.
एत्थ च ‘‘अनिच्चानुपस्सी’’ति तरुणविपस्सनाय वसेन वुत्तं, ‘‘विरागानुपस्सी’’ति ततो बलवतराय सङ्खारेसु विरज्जनसमत्थाय विपस्सनाय वसेन, ‘‘निरोधानुपस्सी’’ति ततो बलवतराय किलेसनिरोधनसमत्थाय विपस्सनाय वसेन ¶ , ‘‘पटिनिस्सग्गानुपस्सी’’ति मग्गस्स आसन्नभूताय अतितिक्खाय विपस्सनाय वसेन वुत्तन्ति वेदितब्बं. यत्थ पन मग्गोपि लब्भति, सो अभिन्नोयेव. एवमिदं चतुक्कं सुद्धविपस्सनावसेन वुत्तं, पुरिमानि पन तीणि समथविपस्सनावसेनाति.
आनापानस्सतिमातिकावण्णना निट्ठिता.
१६४. इदानि यथानिक्खित्तं मातिकं पटिपाटिया भाजेत्वा दस्सेतुं इधाति इमिस्सा दिट्ठियातिआदि आरद्धं. तत्थ इमिस्सा दिट्ठियातिआदीहि दसहि पदेहि सिक्खत्तयसङ्खातं सब्बञ्ञुबुद्धसासनमेव कथितं. तञ्हि बुद्धेन भगवता दिट्ठत्ता दिट्ठीति वुच्चति, तस्सेव खमनवसेन खन्ति, रुच्चनवसेन रुचि, गहणवसेन आदायो, सभावट्ठेन धम्मो, सिक्खितब्बट्ठेन विनयो, तदुभयेनपि धम्मविनयो, पवुत्तवसेन पावचनं, सेट्ठचरियट्ठेन ब्रह्मचरियं ¶ , अनुसिट्ठिदानवसेन सत्थुसासनन्ति वुच्चति. तस्मा ‘‘इमिस्सा दिट्ठिया’’तिआदीसु इमिस्सा बुद्धदिट्ठिया, इमिस्सा बुद्धखन्तिया, इमिस्सा बुद्धरुचिया, इमस्मिं बुद्धआदाये, इमस्मिं बुद्धधम्मे, इमस्मिं बुद्धविनये, इमस्मिं बुद्धधम्मविनये, इमस्मिं बुद्धपावचने, इमस्मिं बुद्धब्रह्मचरिये, इमस्मिं बुद्धसत्थुसासनेति अत्थो वेदितब्बो. अपिचेतं सिक्खत्तयसङ्खातं सकलं पावचनं भगवता दिट्ठत्ता सम्मादिट्ठिपच्चयत्ता सम्मादिट्ठिपुब्बङ्गमत्ता च दिट्ठि. भगवतो खमनवसेन खन्ति. रुच्चनवसेन रुचि. गहणवसेन आदायो ¶ . अत्तनो कारकं अपाये अपतमानं धारेतीति धम्मो. सोव संकिलेसपक्खं विनेतीति विनयो. धम्मो च सो विनयो चाति धम्मविनयो, कुसलधम्मेहि वा अकुसलधम्मानं एस विनयोति धम्मविनयो. तेनेव वुत्तं – ‘‘ये च खो त्वं, गोतमि, धम्मे जानेय्यासि इमे धम्मा विरागाय संवत्तन्ति, नो सरागाय…पे… एकंसेन, गोतमि, धारेय्यासि एसो धम्मो एसो विनयो एतं सत्थुसासन’’न्ति (अ. नि. ८.५३; चूळव. ४०६). धम्मेन वा विनयो, न दण्डादीहीति धम्मविनयो. वुत्तम्पि चेतं –
‘‘दण्डेनेके ¶ दमयन्ति, अङ्कुसेहि कसाहि च;
अदण्डेन असत्थेन, नागो दन्तो महेसिना’’ति. (म. नि. २.३५२; चूळव. ३४२);
तथा ‘‘धम्मेन नयमानानं, का उसूया विजानत’’न्ति (महाव. ६३). धम्माय वा विनयो धम्मविनयो. अनवज्जधम्मत्थं हेस विनयो, न भवभोगामिसत्थं. तेनाह भगवा – ‘‘नयिदं, भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थ’’न्ति (इतिवु. ३५; अ. नि. ४.२५) वित्थारो. पुण्णत्थेरोपि आह – ‘‘अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५९). विसुद्धं वा नयतीति विनयो, धम्मतो विनयो धम्मविनयो. संसारधम्मतो हि सोकादिधम्मतो वा एस विसुद्धं निब्बानं नयति, धम्मस्स वा विनयो, न तित्थकरानन्ति धम्मविनयो. धम्मभूतो हि भगवा, तस्सेव एस विनयो. यस्मा वा धम्मा एव अभिञ्ञेय्या परिञ्ञेय्या पहातब्बा भावेतब्बा सच्छिकातब्बा च, तस्मा एस धम्मेसु विनयो, न सत्तेसु न जीवेसु चाति धम्मविनयो. सात्थसब्यञ्जनतादीहि अञ्ञेसं वचनतो पधानं वचनन्ति पवचनं, पवचनमेव पावचनं. सब्बचरियाहि विसिट्ठचरियभावेन ब्रह्मचरियं. देवमनुस्सानं सत्थुभूतस्स भगवतो सासनन्ति सत्थुसासनं, सत्थुभूतं वा सासनन्तिपि सत्थुसासनं. ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६) हि धम्मविनयोव ¶ सत्थाति वुत्तो. एवमेतेसं पदानं अत्थो वेदितब्बो. यस्मा पन इमस्मिंयेव सासने सब्बाकारआनापानस्सतिसमाधिनिब्बत्तको भिक्खु विज्जति, न अञ्ञत्र, तस्मा तत्थ तत्थ ‘‘इमिस्सा’’ति च ‘‘इमस्मि’’न्ति च अयं नियमो कतोति वेदितब्बो. अयं ‘‘इधा’’तिमातिकाय निद्देसस्स अत्थो.
पुथुज्जनकल्याणको ¶ वातिआदिना च भिक्खुसद्दस्स वचनत्थं अवत्वा इधाधिप्पेतभिक्खुयेव दस्सितो. तत्थ ¶ पुथुज्जनो च सो किलेसानं असमुच्छिन्नत्ता, कल्याणो च सीलादिपटिपत्तियुत्तत्ताति पुथुज्जनकल्याणो, पुथुज्जनकल्याणोव पुथुज्जनकल्याणको. अधिसीलादीनि सिक्खतीति सेक्खो. सोतापन्नो वा सकदागामी वा अनागामी वा. अकुप्पो चलयितुमसक्कुणेय्यो अरहत्तफलधम्मो अस्साति अकुप्पधम्मो. सोपि हि इमं समाधिं भावेति.
अरञ्ञनिद्देसे विनयपरियायेन ताव ‘‘ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञ’’न्ति (पारा. ९२) आगतं. सुत्तन्तपरियायेन आरञ्ञकं भिक्खुं सन्धाय ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पाचि. ५७३) आगतं. विनयसुत्तन्ता पन उभोपि परियायदेसना नाम, अभिधम्मो निप्परियायदेसनाति अभिधम्मपरियायेन (विभ. ५२९) अरञ्ञं दस्सेतुं निक्खमित्वा बहि इन्दखीलाति वुत्तं, इन्दखीलतो बहि निक्खमित्वाति अत्थो. निक्खमित्वा बहि इन्दखीलन्तिपि पाठो, इन्दखीलं अतिक्कमित्वा बहीति वुत्तं होति. इन्दखीलोति चेत्थ गामस्स वा नगरस्स वा उम्मारो.
रुक्खमूलनिद्देसे रुक्खमूलस्स पाकटत्ता तं अवत्वाव यत्थातिआदिमाह. तत्थ यत्थाति यस्मिं रुक्खमूले. आसन्ति निसीदन्ति एत्थाति आसनं. पञ्ञत्तन्ति ठपितं. मञ्चो वातिआदीनि आसनस्स पभेदवचनानि. मञ्चोपि हि निसज्जायपि ओकासत्ता इध आसनेसु वुत्तो. सो पन मसारकबुन्दिकाबद्धकुळीरपादकआहच्चपादकानं अञ्ञतरो. पीठं तेसं अञ्ञतरमेव. भिसीति उण्णाभिसिचोळभिसिवाकभिसितिणभिसिपण्णभिसीनं अञ्ञतरा. तट्टिकाति तालपण्णादीहि चिनित्वा कता. चम्मखण्डोति निसज्जारहो यो कोचि चम्मखण्डो. तिणसन्थरादयो तिणादीनि गुम्बेत्वा कता. तत्थाति तस्मिं रुक्खमूले. चङ्कमति वातिआदीहि रुक्खमूलस्स चतुइरियापथपवत्तनयोग्यता कथिता. ‘‘यत्था’’तिआदीहि सब्बपदेहि रुक्खमूलस्स सन्दच्छायता जनविवित्तता च वुत्ता होति. केनचीति केनचि समूहेन. तं समूहं भिन्दित्वा वित्थारेन्तो गहट्ठेहि वा पब्बजितेहि वाति आह. अनाकिण्णन्ति ¶ असंकिण्णं असम्बाधं. यस्स सेनासनस्स समन्ता गावुतम्पि अड्ढयोजनम्पि पब्बतगहनं ¶ वनगहनं नदीगहनं ¶ होति, न कोचि अवेलाय उपसङ्कमितुं सक्कोति, इदं सन्तिकेपि अनाकिण्णं नाम. यं पन अड्ढयोजनिकं वा योजनिकं वा होति, इदं दूरताय एव अनाकिण्णं नाम.
विहारोति अड्ढयोगादिमुत्तको अवसेसावासो. अड्ढयोगोति सुपण्णवङ्कगेहं. पासादोति द्वे कण्णिका गहेत्वा कतो दीघपासादो. हम्मियन्ति उपरिआकासतले पतिट्ठितकूटागारपासादोयेव. गुहाति इट्ठकागुहा सिलागुहा दारुगुहा पंसुगुहाति एवञ्हि खन्धकट्ठकथायं (चूळव. अट्ठ. २९४) वुत्तं. विभङ्गट्ठकथायं पन विहारोति समन्ता परिहारपथं अन्तोयेव रत्तिट्ठानदिवाट्ठानानि च दस्सेत्वा कतसेनासनं. गुहाति भूमिगुहा, यत्थ रत्तिन्दिवं दीपं लद्धुं वट्टति. पब्बतगुहा वा भूमिगुहा वाति इदं द्वयं विसेसेत्वा वुत्तं. मातिकाय सब्बकालसाधारणलक्खणवसेन ‘‘निसीदती’’ति वत्तमानवचनं कतं, इध पन निसिन्नस्स भावनारम्भसब्भावतो निसज्जारम्भपरियोसानदस्सनत्थं निसिन्नोति निट्ठानवचनं कतं. यस्मा पन उजुं कायं पणिधाय निसिन्नस्स कायो उजुको होति, तस्मा ब्यञ्जने आदरं अकत्वा अधिप्पेतम एव दस्सेन्तो उजुकोतिआदिमाह. तत्थ ठितो सुपणिहितोति उजुकं पणिहितत्ता उजुको हुत्वा ठितो, न सयमेवाति अत्थो. परिग्गहट्ठोति परिग्गहितट्ठो. किं परिग्गहितं? निय्यानं. किं निय्यानं? आनापानस्सतिसमाधियेव याव अरहत्तमग्गा निय्यानं. तेनाहनिय्यानट्ठोति मुखसद्दस्स जेट्ठकत्थवसेन संसारतो निय्यानट्ठो ¶ वुत्तो. उपट्ठानट्ठोति सभावट्ठोयेव. सब्बेहि पनेतेहि पदेहि परिग्गहितनिय्यानं सतिं कत्वाति अत्थो वुत्तो होति. केचि पन ‘‘परिग्गहट्ठोति सतिया परिग्गहट्ठो, निय्यानट्ठोति अस्सासपस्सासानं पविसननिक्खमनद्वारट्ठो’’ति वण्णयन्ति. परिग्गहितअस्सासपस्सासनिय्यानं सतिं उपट्ठपेत्वाति वुत्तं होति.
१६५. बात्तिंसाय आकारेहीति तासु तासु अवत्थासु यथाक्कमेन लब्भमानानं अनवसेसपरियादानवसेन वुत्तं. दीघं अस्सासवसेनाति मातिकाय ‘‘दीघ’’न्तिवुत्तअस्सासवसेन. एवं सेसेसु. एकग्गतन्ति एकग्गभावं. अविक्खेपन्ति अविक्खिपनं. एकग्गता एव ¶ हि नानारम्मणेसु चित्तस्स अविक्खिपनतो अविक्खेपोति वुच्चति. पजानतोति असम्मोहवसेन पजानन्तस्स, विन्दन्तस्साति वा अत्थो. ‘‘अविक्खेपो मे पटिलद्धो’’ति आरम्मणकरणवसेन पजानन्तस्स वा. ताय सतियाति ताय उपट्ठिताय सतिया. तेन ञाणेनाति तेन अविक्खेपजाननञाणेन. सतो कारी होतीति एत्थ यस्मा ञाणसम्पयुत्ता ¶ एव सति सतीति अधिप्पेता, यथाह – ‘‘सतिमा होति परमेन सतिनेपक्केन समन्नागतो’’ति (विभ. ४६७). तस्मा ‘‘सतो’’ति वचनेनेव ञाणम्पि गहितमेव होति.
१६६. अद्धानसङ्खातेति दीघसङ्खाते काले. दीघो हि मग्गो अद्धानोति वुच्चति. अयम्पि कालो दीघत्ता अद्धानो विय अद्धानोति वुत्तो. ‘‘अस्ससती’’ति च ‘‘पस्ससती’’ति च अस्सासञ्च पस्सासञ्च विसुं विसुं वत्वापि भावनाय निरन्तरप्पवत्तिदस्सनत्थं ‘‘अस्ससतिपि पस्ससतिपी’’ति पुन समासेत्वा वुत्तं. छन्दो उप्पज्जतीति भावनाभिवुद्धिया भिय्योभावाय छन्दो जायति. सुखुमतरन्ति पस्सम्भनसब्भावतो वुत्तं. पामोज्जं उप्पज्जतीति भावनापारिपूरिया पीति जायति. अस्सासपस्सासापि चित्तं विवत्ततीति अस्सासपस्सासे निस्साय पटिभागनिमित्ते उप्पज्जन्ते पकतिअस्सासपस्सासतो चित्तं निवत्तति. उपेक्खा सण्ठातीति तस्मिं पटिभागनिमित्ते उपचारप्पनासमाधिपत्तिया पुन समाधाने ब्यापाराभावतो तत्रमज्झत्तुपेक्खा सण्ठाति नाम. नवहाकारेहीति एत्थ भावनारम्भतो पभुति पुरे छन्दुप्पादा ‘‘अस्ससतिपि पस्ससतिपी’’ति वुत्ता तयो आकारा, छन्दुप्पादतो पभुति पुरे पामोज्जुप्पादा तयो, पामोज्जुप्पादतो पभुति तयोति नव आकारा. कायोति ¶ चुण्णविचुण्णापि अस्सासपस्सासा समूहट्ठेन कायो. पकतिअस्सासपकतिपस्सासे निस्साय उप्पन्ननिमित्तम्पि अस्सासपस्सासाति नामं लभति. उपट्ठानं सतीति तं आरम्मणं उपेच्च तिट्ठतीति सति उपट्ठानं नाम. अनुपस्सना ञाणन्ति समथवसेन निमित्तकायानुपस्सना, विपस्सनावसेन नामकायरूपकायानुपस्सना ञाणन्ति अत्थो. कायो उपट्ठानन्ति सो कायो उपेच्च तिट्ठति एत्थ सतीति उपट्ठानं नाम. नो सतीति सो कायो सति नाम न होतीति अत्थो. ताय सतियाति इदानि वुत्ताय सतिया. तेन ञाणेनाति इदानेव ¶ वुत्तेन ञाणेन. तं कायं अनुपस्सतीति समथविपस्सनावसेन यथावुत्तं कायं अनुगन्त्वा झानसम्पयुत्तञाणेन वा विपस्सनाञाणेन वा पस्सति.
मातिकाय कायादीनं पदानं अभावेपि इमस्स चतुक्कस्स कायानुपस्सनावसेन वुत्तत्ता इदानि वत्तब्बं ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति वचनं सन्धाय कायपदनिद्देसो कतो. काये कायानुपस्सनाति बहुविधे काये तस्स तस्स कायस्स अनुपस्सना. अथ वा काये कायानुपस्सना, न अञ्ञधम्मानुपस्सनाति वुत्तं होति. अनिच्चदुक्खानत्तासुभभूते काये न निच्चसुखत्तसुभानुपस्सना, अथ खो अनिच्चदुक्खानत्तासुभतो कायस्सेव अनुपस्सना. अथ वा काये अहन्ति वा ममन्ति वा इत्थीति वा पुरिसोति वा गहेतब्बस्स कस्सचि अननुपस्सनतो तस्सेव कायमत्तस्स अनुपस्सनाति वुत्तं होति. उपरि वेदनासु वेदनानुपस्सनातिआदीसु ¶ तीसुपि एसेव नयो. सतियेव उपट्ठानं सतिपट्ठानं, कायानुपस्सनाय सम्पयुत्तं सतिपट्ठानं कायानुपस्सनासतिपट्ठानं, तस्स भावना कायानुपस्सनासतिपट्ठानभावना.
१६७. तं कायन्ति अनिद्दिट्ठेपि नामरूपकाये कायसद्देन तस्सापि सङ्गहितत्ता निद्दिट्ठं विय कत्वा वुत्तं. अनिच्चानुपस्सनादयो हि नामरूपकाये एव लब्भन्ति, न निमित्तकाये. अनुपस्सना च भावना च वुत्तत्था एव. दीघं अस्सासपस्सासवसेनातिआदि आनापानस्सतिभावनाय आनिसंसं दस्सेतुं वुत्तं. तस्सा हि सतिवेपुल्लताञाणवेपुल्लता ¶ च आनिसंसो. तत्थ चित्तस्स एकग्गतं अविक्खेपं पजानतोति पटिलद्धज्झानस्स विपस्सनाकाले चित्तेकग्गतं सन्धाय वुत्तं. विदिता वेदनाति सामञ्ञतो उदयदस्सनेन विदिता वेदना. विदिता उपट्ठहन्तीति खयतो वयतो सुञ्ञतो विदिता उपट्ठहन्ति. विदिता अब्भत्थं गच्छन्तीति सामञ्ञतो वयदस्सनेन विदिता विनासं गच्छन्ति, भिज्जन्तीति अत्थो. सञ्ञावितक्केसुपि एसेव नयो. इमेसु पन तीसु वुत्तेसु सेसा रूपधम्मापि वुत्ता होन्ति. कस्मा पन इमे तयो एव वुत्ताति चे? दुप्परिग्गहत्ता. वेदनासु ताव सुखदुक्खा पाकटा, उपेक्खा पन सुखुमा दुप्परिग्गहा, न सुट्ठु पाकटा. सापि चस्स पाकटा होति, सञ्ञा आकारमत्तग्गाहकत्ता न यथासभावग्गाहिनी ¶ . सा च सभावसामञ्ञलक्खणग्गाहकेन विपस्सनाञाणेन सम्पयुत्ता अति विय अपाकटा. सापि चस्स पाकटा होति, वितक्को ञाणपतिरूपकत्ता ञाणतो विसुं कत्वा दुप्परिग्गहो. ञाणपतिरूपको हि वितक्को. यथाह – ‘‘या चावुसो विसाख, सम्मादिट्ठि यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२). सोपि चस्स वितक्को पाकटो होतीति एवं दुप्परिग्गहेसु वुत्तेसु सेसा वुत्ताव होन्तीति. इमेसं पन पदानं निद्देसे कथं विदिता वेदना उप्पज्जन्तीति पुच्छित्वा तं अविस्सज्जेत्वाव वेदनुप्पादस्स विदितत्तेयेव विस्सज्जिते वेदनाय विदितत्तं विस्सज्जितं होतीति कथं वेदनाय उप्पादो विदितो होतीतिआदिमाह. सेसेसुपि एसेव नयो. अविज्जासमुदया अविज्जानिरोधातिआदयो हेट्ठा वुत्तत्था एव. इमिनाव नयेन सञ्ञावितक्कापि वेदितब्बा. वितक्कवारे पन ‘‘फस्ससमुदया फस्सनिरोधा’’ति अवत्वा फस्सट्ठाने सञ्ञासमुदया सञ्ञानिरोधाति वुत्तं. तं कस्मा इति चे? सञ्ञामूलकत्ता वितक्कस्स. ‘‘सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्त’’न्ति (दी. नि. ३.३५९) हि वुत्तं.
अनिच्चतो मनसिकरोतोतिआदीसु च ‘‘वेदनं अनिच्चतो मनसिकरोतो’’तिआदिना नयेन तस्मिं तस्मिं वारे सो सोयेव धम्मो योजेतब्बो. यस्मा पन विपस्सनासम्पयुत्ता ¶ वेदना विपस्सनाकिच्चकरणे असमत्थत्ता विपस्सनाय अनुपकारिका, तस्मायेव च बोधिपक्खियधम्मेसु ¶ नागता. विपस्सनासम्पयुत्ताय पन सञ्ञाय किच्चमेव अपरिब्यत्तं, तस्मा सा विपस्सनाय एकन्तमनुपकारिका एव. वितक्कं पन विना विपस्सनाकिच्चमेव नत्थि. वितक्कसहाया हि विपस्सना सककिच्चं करोति. यथाह –
‘‘पञ्ञा अत्तनो धम्मताय अनिच्चं दुक्खमनत्ताति आरम्मणं निच्छेतुं न सक्कोति, वितक्के पन आकोटेत्वा आकोटेत्वा देन्ते सक्कोति. कथं? यथा हि हेरञ्ञिको कहापणं हत्थे ठपेत्वा सब्बभागेसु ओलोकेतुकामो समानोपि न चक्खुतलेनेव परिवत्तेतुं सक्कोति, अङ्गुलिपब्बेहि पन परिवत्तेत्वा परिवत्तेत्वा इतो चितो च ओलोकेतुं सक्कोति, एवमेव न पञ्ञा अत्तनो धम्मताय अनिच्चादिवसेन ¶ आरम्मणं निच्छेतुं सक्कोति, अभिनिरोपनलक्खणेन पन आहननपरियाहननरसेन वितक्केन आकोटेन्तेन विय परिवत्तेन्तेन विय च आदायादाय दिन्नमेव निच्छेतुं सक्कोती’’ति (विसुद्धि. २.५६८).
तस्मा वेदनासञ्ञानं विपस्सनाय अनुपकारत्ता लक्खणमत्तवसेनेव दस्सेतुं ‘‘वेदनाय सञ्ञाया’’ति तत्थ तत्थ एकवचनेन निद्देसो कतो. यत्तको पन विपस्सनाय भेदो, तत्तको एव वितक्कस्साति दस्सेतुं ‘‘वितक्कान’’न्ति तत्थ तत्थ बहुवचनेन निद्देसो कतोति वत्तुं युज्जति.
१६८. पुन दीघं अस्सासपस्सासवसेनातिआदि आनापानस्सतिभावनाय सम्पत्तिं भावनाफलञ्च दस्सेतुं वुत्तं. तत्थ समोधानेतीति आरम्मणं ठपेति, आरम्मणं पतिट्ठापेतीति वा अत्थो. समोदहनब्यापाराभावेपि भावनापारिपूरिया एव समोदहति नाम. गोचरन्ति विपस्सनाक्खणे सङ्खारारम्मणं, मग्गक्खणे फलक्खणे च निब्बानारम्मणं. समत्थन्ति सममेव अत्थो, समस्स वा अत्थोति समत्थो. तं समत्थं. सेसेसुपि एसेव नयो. मग्गं समोधानेतीति मग्गफलक्खणेयेव गोचरं निब्बानमेव. अयं पुग्गलोति आनापानस्सतिभावनं अनुयुत्तो योगावचरोव. इमस्मिं आरम्मणेति एत्थ पन ‘‘काये’’तिपदेन सङ्गहिते नामरूपकायसङ्खाते सङ्खतारम्मणे तेनेव ¶ कमेन मग्गे निब्बानारम्मणे च. यं तस्सातिआदीहि आरम्मणगोचरसद्दानं एकत्थता वुत्ता. तस्साति तस्स पुग्गलस्स. पजानातीति पुग्गलो पजानना पञ्ञाति पुग्गलो पञ्ञाय पजानातीति वुत्तं होति. आरम्मणस्स उपट्ठानन्ति विपस्सनाक्खणे सङ्खारारम्मणस्स, मग्गफलक्खणे निब्बानारम्मणस्स उपट्ठानं सति. एत्थ च कम्मत्थे सामिवचनं यथा रञ्ञो उपट्ठानन्ति. अविक्खेपोति समाधि. अधिट्ठानन्ति यथावुत्तसङ्खारारम्मणं निब्बानारम्मणञ्च ¶ . तञ्हि अधिट्ठाति एत्थ चित्तन्ति अधिट्ठानं. वोदानन्ति ञाणं. तञ्हि वोदायति विसुज्झति तेन चित्तन्ति वोदानं. लीनपक्खिको समाधि अलीनभावप्पत्तिया समभूतत्ता समं, उद्धच्चपक्खिकं ञाणं अनुद्धतभावप्पत्तिया समभूतत्ता समं. तेन विपस्सनामग्गफलक्खणेसु समथविपस्सनानं ¶ युगनद्धता वुत्ता होति. सति पन सब्बत्थिकत्ता तदुभयसमताय उपकारिकाति समं, आरम्मणं समताधिट्ठानत्ता समं. अनवज्जट्ठोति विपस्सनाय अनवज्जसभावो. निक्लेसट्ठोति मग्गस्स निक्किलेससभावो. निक्किलेसट्ठोति वा पाठो. वोदानट्ठोति फलस्स परिसुद्धसभावो. परमट्ठोति निब्बानस्स सब्बधम्मुत्तमसभावो. पटिविज्झतीति तं तं सभावं असम्मोहतो पटिविज्झति. एत्थ च ‘‘आरम्मणस्स उपट्ठान’’न्तिआदीहि सम्मा पटिवेधो वुत्तो. एत्थेव च वोदानट्ठपटिवेधस्स वुत्तत्ता तेन एकलक्खणा अनवज्जट्ठनिक्किलेसट्ठपरमट्ठा लक्खणहारवसेन वुत्तायेव होन्ति. यथाह –
‘‘वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा केचि;
वुत्ता भवन्ति सब्बे, सो हारो लक्खणो नामा’’ति. (नेत्ति. ४.५ निद्देसवार);
अनवज्जट्ठो निक्किलेसट्ठो चेत्थ अविक्खेपसङ्खातस्स समस्स अत्थो पयोजनन्ति समत्थो, वोदानट्ठो विपस्सनामग्गवोदानं ¶ सन्धाय सममेव अत्थोति समत्थो, फलवोदानं सन्धाय मग्गवोदानसङ्खातस्स समस्स अत्थोति समत्थो, परमट्ठो पन सममेव अत्थोति वा निब्बानपयोजनत्ता सब्बस्स समस्स अत्थोति वा समत्थो, तं वुत्तप्पकारं समञ्च समत्थञ्च एकदेससरूपेकसेसं कत्वा समत्थञ्च पटिविज्झतीति वुत्तं. इन्द्रियबलबोज्झङ्गधम्मा विपस्सनामग्गफलक्खणेपि लब्भन्ति, मग्गो च तिस्सो च विसुद्धियो मग्गफलक्खणेयेव, विमोक्खो च विज्जा च खये ञाणञ्च मग्गक्खणेयेव, विमुत्ति च अनुप्पादे ञाणञ्च फलक्खणेयेव, सेसा विपस्सनाक्खणेपीति. धम्मवारे इमे धम्मे इमस्मिं आरम्मणे समोधानेतीति निब्बानं ठपेत्वा सेसा यथायोगं वेदितब्बा. इदं पन येभुय्यवसेन वुत्तं. अवुत्तत्था पनेत्थ हेट्ठा वुत्ता एव. एकेकचतुक्कवसेनेत्थ निय्याने दस्सितेपि चतुक्कन्तोगधस्स एकेकस्सापि भागस्स निय्यानस्स उपनिस्सयत्ता एकेकभागवसेन निय्यानं दस्सितं. न हि एकेकं विना निय्यानं होतीति.
दीघंअस्सासपस्सासनिद्देसवण्णना निट्ठिता.
१६९. रस्सनिद्देसे ¶ इत्तरसङ्खातेति परित्तसङ्खाते काले. सेसमेत्थ वुत्तनयेन वेदितब्बं.
१७०. सब्बकायपटिसंवेदिनिद्देसे ¶ अरूपधम्मेसु वेदनाय ओळारिकत्ता सुखग्गहणत्थं पठमं इट्ठानिट्ठारम्मणसंवेदिका वेदना वुत्ता, ततो यं वेदेति, तं सञ्जानातीति एवं वेदनाविसयस्स आकारग्गाहिका सञ्ञा, ततो सञ्ञावसेन अभिसङ्खारिका चेतना, ततो ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) वचनतो फस्सो, ततो सब्बेसं साधारणलक्खणो मनसिकारो, चेतनादीहि सङ्खारक्खन्धो वुत्तो. एवं तीसु खन्धेसु वुत्तेसु तंनिस्सयो ¶ विञ्ञाणक्खन्धो वुत्तोव होति. नामञ्चाति वुत्तप्पकारं नामञ्च. नामकायो चाति इदं पन नामेन निब्बानस्सपि सङ्गहितत्ता लोकुत्तरानञ्च अविपस्सनुपगत्ता तं अपनेतुं वुत्तं. ‘‘कायो’’ति हि वचनेन निब्बानं अपनीतं होति निब्बानस्स रासिविनिमुत्तत्ता. ये च वुच्चन्ति चित्तसङ्खाराति ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि. म. १.१७४; म. नि. १.४६३) एवं वुच्चमानापि चित्तसङ्खारा इध नामकायेनेव सङ्गहिताति वुत्तं होति. महाभूताति महन्तपातुभावतो महाभूतसामञ्ञतो महापरिहारतो महाविकारतो महन्तभूतत्ता चाति महाभूता. ते पन – पथवी आपो तेजो वायोति चत्तारो. चतुन्नञ्च महाभूतानं उपादायरूपन्ति उपयोगत्थे सामिवचनं, चत्तारो महाभूते उपादाय निस्साय अमुञ्चित्वा पवत्तरूपन्ति अत्थो. तं पन – चक्खु सोतं घानं जिव्हा कायो रूपं सद्दो गन्धो रसो इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं हदयवत्थु ओजा कायविञ्ञत्ति वचीविञ्ञत्ति आकासधातु रूपस्स लहुता मुदुता कम्मञ्ञत्ता उपचयो सन्तति जरता अनिच्चताति चतुवीसतिविधं. अस्सासो च पस्सासो चाति पाकतिकोयेव. अस्सासपस्सासे निस्साय उप्पन्नं पटिभागनिमित्तम्पि तदेव नामं लभति पथवीकसिणादीनि विय. रूपसरिक्खकत्ता रूपन्ति च नामं लभति ‘‘बहिद्धा रूपानि पस्सती’’तिआदीसु (ध. स. २०४; दी. नि. ३.३३८) विय. निमित्तञ्च उपनिबन्धनाति सतिउपनिबन्धनाय निमित्तभूतं अस्सासपस्सासानं फुसनट्ठानं. ये च वुच्चन्ति कायसङ्खाराति ‘‘अस्सासपस्सासा कायिका एते धम्मा कायपटिबद्धा कायसङ्खारा’’ति (पटि. म. १.१७१; म. नि. १.४६३) एवं वुच्चमानापि कायसङ्खारा इध रूपकायेनेव सङ्गहिताति वुत्तं होति.
ते ¶ काया पटिविदिता होन्तीति झानक्खणे अस्सासपस्सासनिमित्तकाया विपस्सनाक्खणे अवसेसरूपारूपकाया आरम्मणतो पटिविदिता होन्ति, मग्गक्खणे असम्मोहतो ¶ पटिविदिता होन्ति. अस्सासपस्सासवसेन पटिलद्धज्झानस्स योगिस्स उप्पन्नविपस्सनामग्गेपि सन्धाय दीघं अस्सासपस्सासवसेनातिआदि ¶ वुत्तं.
आवज्जतो पजानतोतिआदीनि सीलकथायं वुत्तत्थानि. ते वुत्तप्पकारे काये अन्तोकरित्वा ‘‘सब्बकायपटिसंवेदी’’ति वुत्तं.
सब्बकायपटिसंवेदी अस्सासपस्सासानं संवरट्ठेनातिआदीसु ‘‘सब्बकायपटिसंवेदी’’तिवुत्तअस्सासपस्सासतो उप्पन्नज्झानविपस्सनामग्गेसु संवरोयेव संवरट्ठेन सीलविसुद्धि. अविक्खेपोयेव अविक्खेपट्ठेन चित्तविसुद्धि. पञ्ञायेव दस्सनट्ठेन दिट्ठिविसुद्धि. झानविपस्सनासु विरतिअभावेपि पापाभावमत्तमेव संवरो नामाति वेदितब्बं.
१७१. पस्सम्भयन्तिआदीनं निद्देसे कायिकाति रूपकाये भवा. कायपटिबद्धाति कायं पटिबद्धा कायं निस्सिता, काये सति होन्ति, असति न होन्ति, तस्मायेव ते कायेन सङ्खरीयन्तीति कायसङ्खारा. पस्सम्भेन्तोति निब्बापेन्तो सन्निसीदापेन्तो. पस्सम्भनवचनेनेव ओळारिकानं पस्सम्भनं सिद्धं. निरोधेन्तोति ओळारिकानं अनुप्पादनेन निरोधेन्तो. वूपसमेन्तोति ओळारिकेयेव एकसन्ततिपरिणामनयेन सन्तभावं नयन्तो. सिक्खतीति अधिकारवसेन अस्ससिस्सामीति सिक्खतीति सम्बन्धो, तिस्सो सिक्खा सिक्खतीति वा अत्थो.
इदानि ओळारिकपस्सम्भनं दस्सेतुं यथारूपेहीतिआदिमाह. तत्थ यथारूपेहीति यादिसेहि. आनमनाति पच्छतो नमना. विनमनाति उभयपस्सतो नमना. सन्नमनाति सब्बतोपि नमन्तस्स सुट्ठु नमना. पणमनाति पुरतो नमना. इञ्जनाति कम्पना. फन्दनाति ईसकं चलना. पकम्पनाति भुसं कम्पना. यथारूपेहि कायसङ्खारेहि कायस्स आनमना…पे… पकम्पना, तथारूपं कायसङ्खारं पस्सम्भयन्ति च, या कायस्स आनमना…पे… पकम्पना, तञ्च पस्सम्भयन्ति च सम्बन्धो कातब्बो. कायसङ्खारेसु हि पस्सम्भितेसु कायस्स आनमनादयो च पस्सम्भितायेव होन्तीति. यथारूपेहि कायसङ्खारेहि कायस्स ¶ न आनमनादिका होति, तथारूपं सन्तं सुखुमम्पि कायसङ्खारं पस्सम्भयन्ति च, या कायस्स न आनमनादिका, तञ्च सन्तं सुखुमं पस्सम्भयन्ति च सम्बन्धतो ¶ वेदितब्बं. सन्तं सुखुमन्ति च भावनपुंसकवचनमेतं. इति किराति एत्थ इति एवमत्थे, किर यदिअत्थे. यदि एवं सुखुमकेपि अस्सासपस्सासे पस्सम्भयं अस्ससिस्सामि पस्ससिस्सामीति सिक्खतीति ¶ चोदकेन चोदना आरद्धा होति. अथ वा किराति चोदकवचनत्ता असद्दहनत्थे असहनत्थे परोक्खत्थे च युज्जतियेव, एवं सुखुमानम्पि पस्सम्भनं सिक्खतीति न सद्दहामि न सहामि अपच्चक्खं मेति वुत्तं होति.
एवं सन्तेति एवं सुखुमानं पस्सम्भने सन्ते. वातूपलद्धिया च पभावना न होतीति अस्सासपस्सासवातस्स उपलद्धिया. उपलद्धीति विञ्ञाणं. अस्सासपस्सासवातं उपलब्भमानस्स तदारम्मणस्स भावनाविञ्ञाणस्स पभावना उप्पादना न होति, तस्स आरम्मणस्स भावना न होतीति अत्थो. अस्सासपस्सासानञ्च पभावना न होतीति भावनाय सुखुमकानम्पि अस्सासपस्सासानं निरोधनतो तेसञ्च उप्पादना पवत्तना न होतीति अत्थो. आनापानस्सतिया च पभावना न होतीति अस्सासपस्सासाभावतोयेव तदारम्मणाय भावनाविञ्ञाणसम्पयुत्ताय सतिया च पवत्तना न होति. तस्मायेव तंसम्पयुत्तस्स आनापानस्सतिसमाधिस्स च भावना न होति. न च नं तन्ति एत्थ च नन्ति निपातमत्तं ‘‘भिक्खु च न’’न्तिआदीसु (पारा. २७३) विय. तं वुत्तविधिं समापत्तिं पण्डिता न समापज्जन्तिपि ततो न वुट्ठहन्तिपीति सम्बन्धो. चोदनापक्खस्स परिहारवचने इति किराति एवमेव. एत्थ एवकारत्थे किरसद्दो दट्ठब्बो. एवं सन्तेति एवं पस्सम्भने सन्ते एव.
यथा कथं वियाति यथा तं वुत्तविधानं होति, तथा तं कथं वियाति उपमं पुच्छति. इदानि सेय्यथापीति तं उपमं दस्सेति. कंसेति कंसमयभाजने. निमित्तन्ति तेसं सद्दानं आकारं. ‘‘निमित्त’’न्ति च सामिअत्थे उपयोगवचनं, निमित्तस्साति अत्थो. सद्दनिमित्तञ्च सद्दतो अनञ्ञं. सुग्गहितत्ताति सुट्ठु उग्गहितत्ता. सुगहितत्तातिपि पाठो, सुट्ठु गहितत्ताति ¶ अत्थो. सुमनसिकतत्ताति सुट्ठु आवज्जितत्ता. सूपधारितत्ताति सुट्ठु चित्ते ठपितत्ता. सुखुमसद्दनिमित्तारम्मणतापीति ¶ तदा सुखुमानम्पि सद्दानं निरुद्धत्ता अनुग्गहितसद्दनिमित्तस्स अनारम्मणम्पि सुखुमतरं सद्दनिमित्तं आरम्मणं कत्वा सुखुमतरं सद्दनिमित्तारम्मणम्पि चित्तं पवत्तति, सुखुमतरसद्दनिमित्तारम्मणभावतोपीति वा अत्थो. इमिनाव नयेन अप्पनायम्पि अत्थो वेदितब्बो.
पस्सम्भयन्तिआदीसु ‘‘पस्सम्भयं कायसङ्खार’’न्ति वुत्ता अस्सासपस्सासा कायोति वा ‘‘पस्सम्भयं कायसङ्खार’’न्ति एत्थ अस्सासपस्सासा कायोति वा योजना वेदितब्बा. भावनाविसुद्धिया कायसङ्खारे पस्सम्भमानेपि ओळारिकं कायसङ्खारं पस्सम्भेमीति योगिनो आभोगे सति तेनादरेन अतिविय पस्सम्भति. अनुपट्ठहन्तम्पि सुखुमं सुआनयं होति.
अट्ठ ¶ अनुपस्सनाञाणानीति ‘‘दीघं रस्सं सब्बकायपटिसंवेदी पस्सम्भयं कायसङ्खार’’न्ति वुत्तेसु चतूसु वत्थूसु अस्सासवसेन चतस्सो, पस्सासवसेन चतस्सोति अट्ठ अनुपस्सनाञाणानि. अट्ठ च उपट्ठानानुस्सतियोति ‘‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होती’’तिआदिना (पटि. म. १.१७०) नयेन वुत्तेसु चतूसु वत्थूसु अस्सासवसेन चतस्सो, पस्सासवसेन चतस्सोति अट्ठ च उपट्ठानानुस्सतियो. अट्ठ चुपट्ठानानुस्सतियोतिपि पाठो. चत्तारि सुत्तन्तिकवत्थूनीति भगवता आनापानस्सतिसुत्तन्ते (म. नि. ३.१४४ आदयो) वुत्तत्ता पठमचतुक्कवसेन चत्तारि सुत्तन्तिकवत्थूनीति.
पठमचतुक्कनिद्देसवण्णना निट्ठिता.
१७२. दुतियचतुक्कस्स पीतिपटिसंवेदिनिद्देसे उप्पज्जति पीति पामोज्जन्ति एत्थ पीतीति मूलपदं. पामोज्जन्ति तस्स अत्थपदं, पमुदितभावोति अत्थो. या पीति पामोज्जन्तिआदीसु ¶ ¶ या ‘‘पीती’’ति च ‘‘पामोज्ज’’न्ति च एवमादीनि नामानि लभति, सा पीतीति वुत्तं होति. तत्थ पीतीति सभावपदं. पमुदितस्स भावो पामोज्जं. आमोदनाकारो आमोदना. पमोदनाकारो पमोदना. यथा वा भेसज्जानं वा तेलानं वा उण्होदकसीतोदकानं वा एकतोकरणं मोदनाति वुच्चति, एवमयम्पि धम्मानं एकतोकरणेन मोदना, उपसग्गवसेन पन पदं मण्डेत्वा आमोदना पमोदनाति वुत्तं. हासेतीति हासो, पहासेतीति पहासो, हट्ठपहट्ठाकारानमेतं अधिवचनं. वित्तीति वित्तं, धनस्सेतं नामं. अयं पन सोमनस्सपच्चयत्ता वित्तिसरिक्खताय वित्ति. यथा हि धनिनो धनं पटिच्च सोमनस्सं उप्पज्जति, एवं पीतिमतोपि पीतिं पटिच्च सोमनस्सं उप्पज्जति. तस्मा ‘‘वित्ती’’ति वुत्ता. तुट्ठिसभावसण्ठिताय हि पीतिया एतं नामं. पीतिमा पन पुग्गलो कायचित्तानं उग्गतत्ता अब्भुग्गतत्ता ‘‘उदग्गो’’ति वुच्चति, उदग्गस्स भागो ओदग्यं. अत्तनो मनता अत्तमनता. अनभिरद्धस्स हि मनो दुक्खपदट्ठानत्ता न अत्तनो मनो नाम होति, अभिरद्धस्स सुखपदट्ठानत्ता अत्तनो मनो नाम होति, इति अत्तनो मनता अत्तमनता, सकमनता सकमनस्स भावोति अत्थो. सा पन यस्मा न अञ्ञस्स कस्सचि अत्तनो मनता, चित्तस्सेव पनेसो भावो चेतसिको धम्मो, तस्मा अत्तमनता चित्तस्साति वुत्ता. सेसमेत्थ च उपरि च हेट्ठा वुत्तनयेन योजेत्वा वेदितब्बं.
१७३. सुखपटिसंवेदिनिद्देसे द्वे सुखानीति समथविपस्सनाभूमिदस्सनत्थं वुत्तं. कायिकञ्हि सुखं विपस्सनाय भूमि, चेतसिकं सुखं समथस्स च विपस्सनाय च भूमि. कायिकन्ति ¶ पसादकायं विना अनुप्पत्तितो काये नियुत्तन्ति कायिकं. चेतसिकन्ति अविप्पयोगवसेन चेतसि नियुत्तन्ति चेतसिकं. तत्थ कायिकपदेन चेतसिकं सुखं पटिक्खिपति, सुखपदेन कायिकं दुक्खं. तथा चेतसिकपदेन कायिकं सुखं पटिक्खिपति, सुखपदेन चेतसिकं दुक्खं. सातन्ति मधुरं सुमधुरं. सुखन्ति सुखमेव, न दुक्खं. कायसम्फस्सजन्ति कायसम्फस्से जातं. सातं सुखं ¶ वेदयितन्ति सातं वेदयितं, न असातं वेदयितं. सुखं वेदयितं, न दुक्खं वेदयितं. परतो तीणि पदानि इत्थिलिङ्गवसेन वुत्तानि. साता वेदना, न असाता. सुखा वेदना, न दुक्खाति अयमेव पनेत्थ अत्थो.
चेतसिकसुखनिद्देसो वुत्तपटिपक्खनयेन योजेतब्बो. ते सुखाति लिङ्गविपल्लासो कतो, तानि सुखानीति वुत्तं होति. सेसमेत्थ ¶ चतुक्के हेट्ठा पठमचतुक्के वुत्तनयेनेव वेदितब्बं. चत्तारि सुत्तन्तिकवत्थूनि दुतियचतुक्कवसेन वेदितब्बानीति.
दुतियचतुक्कनिद्देसवण्णना निट्ठिता.
१७६. ततियचतुक्कनिद्देसे चित्तन्ति मूलपदं. विञ्ञाणन्ति अत्थपदं. यं चित्तन्तिआदि पीतियं वुत्तनयेन योजेतब्बं. तत्थ चित्तन्तिआदीसु चित्तविचित्तताय चित्तं. आरम्मणं मिनमानं जानातीति मनो. मानसन्ति मनोयेव. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) हि एत्थ पन सम्पयुत्तकधम्मो मानसोति वुत्तो.
‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;
अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुता’’ति. (सं. नि. १.१५९) –
एत्थ अरहत्तं मानसन्ति वुत्तं. इध पन मनोव मानसं. ब्यञ्जनवसेन हेतं पदं वड्ढितं.
हदयन्ति चित्तं. ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सं. नि. १.२३७; सु. नि. आळवकसुत्त) एत्थ उरो हदयन्ति वुत्तं. ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं. ‘‘वक्कं हदय’’न्ति (दी. नि. २.३७७; म. नि. १.११०) एत्थ हदयवत्थु. इध पन चित्तमेव अब्भन्तरट्ठेन ‘‘हदय’’न्ति ¶ वुत्तं. तदेव परिसुद्धट्ठेन ¶ पण्डरं. भवङ्गं सन्धायेतं वुत्तं. यथाह – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). ततो निक्खन्तत्ता पन अकुसलम्पि गङ्गाय निक्खन्ता नदी गङ्गा विय, गोधावरितो निक्खन्ता गोधावरी विय च ‘‘पण्डर’’न्त्वेव वुत्तं. यस्मा पन आरम्मणविजाननलक्खणं चित्तं उपक्किलेसेन किलेसो न होति, सभावतो परिसुद्धमेव होति, उपक्किलेसयोगे पन सति उपक्किलिट्ठं नाम होति, तस्मापि ‘‘पण्डर’’न्ति वत्तुं युज्जति.
मनो मनायतनन्ति इध पन मनोगहणं मनस्सेव आयतनभावदीपनत्थं. तेनेतं दीपेति – ‘‘नयिदं देवायतनं विय मनस्स आयतनत्ता मनायतनं, अथ खो मनो एव आयतनं मनायतन’’न्ति.
आयतनट्ठो ¶ हेट्ठा वुत्तोयेव. मनते इति मनो, विजानातीति अत्थो. अट्ठकथाचरिया पनाहु – नाळिया मिनमानो विय महातुलाय धारयमानो विय च आरम्मणं जानातीति मनो, तदेव मननलक्खणे इन्दट्ठं कारेतीति इन्द्रियं, मनोव इन्द्रियं मनिन्द्रियं.
विजानातीति विञ्ञाणं. विञ्ञाणमेव खन्धो विञ्ञाणक्खन्धो. रुळ्हितो खन्धो वुत्तो. रासट्ठेन हि विञ्ञाणक्खन्धस्स एकदेसो एकं विञ्ञाणं. तस्मा यथा रुक्खस्स एकदेसं छिन्दन्तो रुक्खं छिन्दतीति वुच्चति, एवमेव विञ्ञाणक्खन्धस्स एकदेसभूतं एकम्पि विञ्ञाणं रुळ्हितो ‘‘विञ्ञाणक्खन्धो’’ति वुत्तं. यस्मा पन रासट्ठोयेव खन्धट्ठो न होति, कोट्ठासट्ठोपि खन्धट्ठोयेव, तस्मा कोट्ठासट्ठेन विञ्ञाणकोट्ठासोतिपि अत्थो. तज्जा मनोविञ्ञाणधातूति तेसं फस्सादीनं सम्पयुत्तधम्मानं अनुच्छविका मनोविञ्ञाणधातु. इमस्मिञ्हि पदे एकमेव चित्तं मिननट्ठेन मनो, विजाननट्ठेन विञ्ञाणं, सभावट्ठेन, निस्सत्तट्ठेन वा धातूति तीहि नामेहि वुत्तं.
अभिप्पमोदोति अधिका तुट्ठि.
१७८. समाधिनिद्देसे अचलभावेन आरम्मणे तिट्ठतीति ठिति. परतो पदद्वयं उपसग्गवसेन वड्ढितं ¶ . अपिच सम्पयुत्तधम्मे आरम्मणम्हि सम्पिण्डेत्वा तिट्ठतीति सण्ठिति. आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिति. कुसलपक्खस्मिं हि चत्तारो धम्मा आरम्मणं ओगाहन्ति सद्धा सति समाधि पञ्ञाति. तेनेव सद्धा ‘‘ओकप्पना’’ति वुत्ता, सति ¶ ‘‘अपिलापनता’’ति, समाधि ‘‘अवट्ठिती’’ति, पञ्ञा ‘‘परियोगाहना’’ति. अकुसलपक्खे पन तयो धम्मा आरम्मणं ओगाहन्ति तण्हा दिट्ठि अविज्जाति. तेनेव ते ‘‘ओघा’’ति वुत्ता. उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारो, अविसाहरणन्ति अत्थो. उद्धच्चविचिकिच्छावसेनेव गच्छन्तं चित्तं विक्खिपति नाम, अयं पन तथा न होतीति अविक्खेपो. उद्धच्चविचिकिच्छावसेनेव चित्तं विसाहटं नाम होति, इतो चितो च हरीयति, अयं पन अविसाहटस्स मानसस्स भावोति अविसाहटमानसता.
समथोति ¶ तिविधो समथो चित्तसमथो अधिकरणसमथो सब्बसङ्खारसमथोति. तत्थ अट्ठसु समापत्तीसु चित्तेकग्गता चित्तसमथो नाम. तञ्हि आगम्म चित्तचलनं चित्तविप्फन्दनं सम्मति वूपसम्मति, तस्मा सो ‘‘चित्तसमथो’’ति वुच्चति. सम्मुखाविनयादिसत्तविधो अधिकरणसमथो नाम. तञ्हि आगम्म तानि तानि अधिकरणानि सम्मन्ति वूपसम्मन्ति, तस्मा सो ‘‘अधिकरणसमथो’’ति वुच्चति. यस्मा पन सब्बे सङ्खारा निब्बानं आगम्म सम्मन्ति वूपसम्मन्ति, तस्मा तं सब्बसङ्खारसमथोति वुच्चति. इमस्मिं अत्थे चित्तसमथो अधिप्पेतो. समाधिलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियं. उद्धच्चे न कम्पतीति समाधिबलं. सम्मासमाधीति याथावसमाधि निय्यानिकसमाधि कुसलसमाधि.
१७९. रागतो विमोचयं चित्तन्तिआदीहि दसहि किलेसवत्थूहि विमोचनं वुत्तं. थिनग्गहणेनेव चेत्थ मिद्धग्गहणं, उद्धच्चग्गहणेनेव च कुक्कुच्चग्गहणं कतं होतीति अञ्ञेसु पाठेसु सहचारित्ता किलेसवत्थुतो विमोचनवचनेनेव पठमज्झानादीहि नीवरणादितो विमोचनं, अनिच्चानुपस्सनादीहि निच्चसञ्ञादितो च विमोचनं वुत्तमेव ¶ होतीति. कथं तं चित्तं अनुपस्सतीति एत्थ पेय्याले च अनिच्चानुपस्सनादीहि निच्चसञ्ञादीनं पहानं वुत्तमेव. चत्तारि सुत्तन्तिकवत्थूनि ततियचतुक्कवसेन वेदितब्बानीति.
ततियचतुक्कनिद्देसवण्णना निट्ठिता.
१८०. चतुत्थचतुक्कनिद्देसे ‘‘अनिद्दिट्ठे नपुंसक’’न्ति वचनतो असुकन्ति अनिद्दिट्ठत्ता ‘‘अनिच्चन्ति किं अनिच्च’’न्ति नपुंसकवचनेन पुच्छा कता. उप्पादवयट्ठेनाति उप्पादवयसङ्खातेन अत्थेन, उप्पादवयसभावेनाति अत्थो. एत्थ च पञ्चक्खन्धा सभावलक्खणं, पञ्चन्नं खन्धानं उप्पादवया विकारलक्खणं. एतेन हुत्वा अभावेन अनिच्चाति वुत्तं होति. तेनेव ¶ च अट्ठकथायं ‘‘सङ्खतलक्खणवसेन अनिच्चताति तेसंयेव उप्पादवयञ्ञथत्त’’न्ति च वत्वापि ‘‘हुत्वा अभावो वा’’ति वुत्तं. एतेन हुत्वा अभावाकारो अनिच्चलक्खणन्ति वुत्तं होति. ‘‘पञ्चन्नं खन्धानं उदयब्बयं पस्सन्तो इमानि पञ्ञाय लक्खणानी’’ति पेय्यालं कत्वा वुत्तं. धम्माति रूपक्खन्धादयो यथावुत्तधम्मा.
विरागानुपस्सीनिद्देसे ¶ रूपे आदीनवं दिस्वाति भङ्गानुपस्सनतो पट्ठाय परतो वुत्तेहि अनिच्चट्ठादीहि रूपक्खन्धे आदीनवं दिस्वा. रूपविरागेति निब्बाने. निब्बानञ्हि आगम्म रूपं विरज्जति अपुनरुप्पत्तिधम्मतं आपज्जनेन निरुज्झति, तस्मा निब्बानं ‘‘रूपविरागो’’ति वुच्चति. छन्दजातो होतीति अनुस्सववसेन उप्पन्नधम्मच्छन्दो होति. सद्धाधिमुत्तोति तस्मिंयेव निब्बाने सद्धाय च अधिमुत्तो निच्छितो. चित्तञ्चस्स स्वाधिट्ठितन्ति अस्स योगिस्स चित्तं खयविरागसङ्खाते रूपभङ्गे आरम्मणवसेन ¶ , अच्चन्त विरागसङ्खाते रूपविरागे निब्बाने अनुस्सववसेन सुट्ठु अधिट्ठितं सुट्ठु पतिट्ठितं होतीति सम्बन्धतो वेदितब्बं. रूपे विरागानुपस्सीति रूपस्स खयविरागो रूपे विरागोति पकतिभुम्मवचनेन वुत्तो. रूपस्स अच्चन्तविरागो रूपे विरागोति निमित्तत्थे भुम्मवचनेन वुत्तो. तं दुविधम्पि विरागं आरम्मणतो अज्झासयतो च अनुपस्सनसीलो ‘‘रूपे विरागानुपस्सी’’ति वुत्तो. एस नयो वेदनादीसु. निरोधानुपस्सीपदनिद्देसेपि एसेव नयो.
१८१. कतिहाकारेहीतिआदि पनेत्थ विसेसो – तत्थ अविज्जादीनं पटिच्चसमुप्पादङ्गानं आदीनवनिरोधदस्सनेनेव रूपादीनम्पि आदीनवनिरोधा दस्सिता होन्ति तेसम्पि पटिच्चसमुप्पादङ्गानतिवत्तनतो. इमिना एव च विसेसवचनेन विरागानुपस्सनतो निरोधानुपस्सनाय विसिट्ठभावो वुत्तो होति. तत्थ अनिच्चट्ठेनाति खयट्ठेन, हुत्वा अभावट्ठेन वा. दुक्खट्ठेनाति भयट्ठेन, पटिपीळनट्ठेन वा. अनत्तट्ठेनाति असारकट्ठेन, अवसवत्तनट्ठेन वा. सन्तापट्ठेनाति किलेससन्तापनट्ठेन. विपरिणामट्ठेनाति जराभङ्गवसेन द्विधा परिणामनट्ठेन. निदाननिरोधेनाति मूलपच्चयाभावेन. निरुज्झतीति न भवति. समुदयनिरोधेनाति आसन्नपच्चयाभावेन. मूलपच्चयो हि ब्याधिस्स असप्पायभोजनं विय निदानन्ति वुत्तो, आसन्नपच्चयो ब्याधिस्स वातपित्तसेम्हा विय समुदयोति वुत्तो. निदानञ्हि निच्छयेन ददाति फलमिति निदानं, समुदयो पन सुट्ठु उदेति एतस्मा फलमिति समुदयो. जातिनिरोधेनाति मूलपच्चयस्स उप्पत्तिअभावेन. पभवनिरोधेनाति आसन्नपच्चयस्स उप्पत्तिअभावेन. जातियेव हि पभवति एतस्मा दुक्खन्ति पभवोति वत्तुं युज्जति. हेतुनिरोधेनाति जनकपच्चयाभावेन. पच्चयनिरोधेनाति उपत्थम्भकपच्चयाभावेन. मूलपच्चयोपि हि ¶ आसन्नपच्चयो च जनकपच्चयो ¶ उपत्थम्भकपच्चयो च होतियेव. एतेहि तिक्खविपस्सनाक्खणे ¶ तदङ्गनिरोधो, मग्गक्खणे समुच्छेदनिरोधो वुत्तो होति. ञाणुप्पादेनाति तिक्खविपस्सनाञाणस्स वा मग्गञाणस्स वा उप्पादेन. निरोधुपट्ठानेनाति विपस्सनाक्खणे पच्चक्खतो खयनिरोधस्स अनुस्सववसेन निरोधसङ्खातस्स निब्बानस्स उपट्ठानेन, मग्गक्खणे पच्चक्खतो च निब्बानस्स उपट्ठानेन. एतेहि विसयविसयिनियमोव कतो होति, तदङ्गसमुच्छेदनिरोधो च वुत्तो होति.
१८२. पटिनिस्सग्गानुपस्सीपदनिद्देसे रूपं परिच्चजतीति आदीनवदस्सनेन निरपेक्खताय रूपक्खन्धं परिच्चजति. परिच्चागपटिनिस्सग्गोति परिच्चागट्ठेन पटिनिस्सग्गोति वुत्तं होति. एतेन पटिनिस्सग्गपदस्स परिच्चागट्ठो वुत्तो, तस्मा किलेसानं पजहनन्ति अत्थो. एत्थ च वुट्ठानगामिनी विपस्सना किलेसे तदङ्गवसेन परिच्चजति, मग्गो समुच्छेदवसेन. रूपनिरोधे निब्बाने चित्तं पक्खन्दतीति वुट्ठानगामिनी तंनिन्नताय पक्खन्दति, मग्गो आरम्मणकरणेन. पक्खन्दनपटिनिस्सग्गोति पक्खन्दनट्ठेन पटिनिस्सग्गोति वुत्तं होति. एतेन पटिनिस्सग्गपदस्स पक्खन्दनट्ठो वुत्तो, तस्मा चित्तस्स निब्बाने विस्सज्जनन्ति अत्थो. चत्तारि सुत्तन्तिकवत्थूनि चतुत्थचतुक्कवसेन वेदितब्बानि. इमस्मिं चतुक्के जरामरणे वत्तब्बंहेट्ठा वुत्तनयेनेव वेदितब्बं. सतिपट्ठानेसु च ‘‘काये कायानुपस्सना, चित्ते चित्तानुपस्सना’’ति कायचित्तानं एकत्तवोहारवसेन एकवचननिद्देसो कतो. ‘‘वेदनासु वेदनानुपस्सना, धम्मेसु धम्मानुपस्सना’’ति वेदनाधम्मानं नानत्तवोहारवसेन बहुवचननिद्देसो कतोति वेदितब्बोति.
चतुत्थचतुक्कनिद्देसवण्णना निट्ठिता.
निट्ठिता च सतोकारिञाणनिद्देसवण्णना.
६. ञाणरासिछक्कनिद्देसवण्णना
१८३. इदानि छहि रासीहि उद्दिट्ठञाणेसु चतुवीसतिसमाधिञाणनिद्देसे ताव कायानुपस्सनादीनं तिण्णं चतुक्कानं वसेन द्वादसन्नं वत्थूनं एकेकस्मिं अस्सासवसेन एको ¶ , पस्सासवसेन एकोति द्वे ¶ द्वे समाधीति द्वादससु वत्थूसु चतुवीसति समाधयो होन्ति. झानक्खणे तेहि सम्पयुत्तानि चतुवीसतिसमाधिवसेन ञाणानि.
द्वासत्ततिविपस्सनाञाणनिद्देसे ¶ दीघं अस्सासाति ‘‘दीघ’’न्तिवुत्तअस्सासतो. किं वुत्तं होति? दीघं अस्सासहेतु झानं पटिलभित्वा समाहितेन चित्तेन विपस्सनाक्खणे अनिच्चतो अनुपस्सनट्ठेन विपस्सनाति वुत्तं होति. एस नयो उत्तरत्रापि. तेसंयेव द्वादसन्नं वत्थूनं एकेकस्मिं अस्सासवसेन तिस्सो, पस्सासवसेन तिस्सोति छ छ अनुपस्सनाति द्वादससु वत्थूसु द्वासत्तति अनुपस्सना होन्ति. ता एव द्वासत्तति अनुपस्सना द्वासत्ततिविपस्सनावसेन ञाणानि.
निब्बिदाञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनिच्चानुपस्सी हुत्वा अस्ससन्तो, अनिच्चानुपस्सी हुत्वा वत्तेन्तोति अत्थो. ‘‘अस्सस’’न्ति च इदं वचनं हेतुअत्थे दट्ठब्बं. यथाभूतं जानाति पस्सतीति निब्बिदाञाणन्ति कलापसम्मसनतो पट्ठाय याव भङ्गानुपस्सना पवत्तविपस्सनाञाणेन सङ्खारानं यथासभावं जानाति, चक्खुना दिट्ठमिव च तेनेव ञाणचक्खुना पस्सति. तस्मा निब्बिदाञाणं नामाति अत्थो, सङ्खारेसु निब्बिन्दञाणं नामाति वुत्तं होति. उपरि भयतूपट्ठानादीनं मुञ्चितुकम्यतादीनञ्च ञाणानं विसुं आगतत्ता इध यथावुत्तानेव विपस्सनाञाणानि निब्बिदाञाणानीति वेदितब्बानि.
निब्बिदानुलोमञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनिच्चानुपस्सिनो अस्ससन्तस्स. सामिअत्थे पच्चत्तवचनं. भयतुपट्ठाने पञ्ञातिवचनेनेव भयतुपट्ठानआदीनवानुपस्सनानिब्बिदानुपस्सनाञाणानि वुत्तानि होन्ति तिण्णं एकलक्खणत्ता. इमानि तीणि ञाणानि अनन्तरा वुत्तानं निब्बिदाञाणानं अनुकूलभावेन अनुलोमतो निब्बिदानुलोमञाणानीति वुत्तानि.
निब्बिदापटिप्पस्सद्धिञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनन्तरसदिसमेव. पटिसङ्खा सन्तिट्ठना पञ्ञातिवचनेनेव ¶ मुञ्चितुकम्यतापटिसङ्खानुपस्सनासङ्खारुपेक्खाञाणानि वुत्तानि होन्ति तिण्णं एकलक्खणत्ता. ‘‘पटिसङ्खा सन्तिट्ठना’’तिवचनेनेव अनुलोमञाणमग्गञाणानिपि गहितानि होन्ति ¶ . सङ्खारुपेक्खाञाणअनुलोमञाणानिपि हि निब्बिदाय सिखाप्पत्तत्ता निब्बिदाजननब्यापारप्पहानेन निब्बिदापटिप्पस्सद्धिञाणानि नाम होन्ति. मग्गञाणं पन निब्बिदापटिप्पस्सद्धन्ते उप्पज्जनतो निब्बिदापटिप्पस्सद्धिञाणं नाम होतीति अतिविय युज्जतीति. निब्बिदानुलोमञाणेसु विय आदिभूतं मुञ्चितुकम्यताञाणं अग्गहेत्वा ‘‘पटिसङ्खा सन्तिट्ठना’’ति अन्ते ञाणद्वयग्गहणं मग्गञाणसङ्गहणत्थं. मुञ्चितुकम्यताति हि वुत्ते अनुलोमञाणं सङ्गय्हति, न मग्गञाणं. मग्गञाणञ्हि मुञ्चितुकम्यता नाम न होति, किच्चसिद्धियं ¶ सन्तिट्ठनतो पन सन्तिट्ठना नाम होति. अट्ठकथायम्पि च ‘‘फुसनाति अप्पना’’ति वुत्तं. इदञ्च मग्गञाणं निब्बाने अप्पनाति कत्वा सन्तिट्ठना नाम होतीति ‘‘सन्तिट्ठना’’तिवचनेन मग्गञाणम्पि सङ्गय्हति. निब्बिदानुलोमञाणानिपि अत्थतो निब्बिदाञाणानेव होन्तीति तानिपि निब्बिदाञाणेहि सङ्गहेत्वा निब्बिदापटिप्पस्सद्धिञाणानीति निब्बिदागहणमेव कतं, न निब्बिदानुलोमग्गहणं. तीसुपि चेतेसु ञाणट्ठकनिद्देसेसु चतुत्थस्स धम्मानुपस्सनाचतुक्कस्स वसेन वुत्तानं चतुन्नं वत्थूनं एकेकस्मिं अस्सासवसेन एकं, पस्सासवसेन एकन्ति द्वे द्वे ञाणानीति चतूसु वत्थूसु अट्ठ ञाणानि होन्ति.
विमुत्तिसुखञाणनिद्देसे पहीनत्ताति पहानं दस्सेत्वा तस्स पहानस्स समुच्छेदप्पहानत्तं दस्सेन्तो समुच्छिन्नत्ताति आह. विमुत्तिसुखे ञाणन्ति फलविमुत्तिसुखसम्पयुत्तञाणञ्च फलविमुत्तिसुखारम्मणपच्चवेक्खणञाणञ्च. अनुसयवत्थुस्स किलेसस्स पहानेन परियुट्ठानदुच्चरितवत्थुप्पहानं होतीति दस्सनत्थं पुन अनुसयानं पहानं वुत्तं. एकवीसतिफलञाणं सन्धाय पहीनकिलेसगणनायपि ञाणगणना कता होति, पच्चवेक्खणञाणञ्च ¶ सन्धाय पहीनकिलेसपच्चवेक्खणगणनाय फलपच्चवेक्खणञाणगणना कता होतीति.
ञाणरासिछक्कनिद्देसवण्णना निट्ठिता.
सद्धम्मप्पकासिनिया पटिसम्भिदामग्गट्ठकथाय
आनापानस्सतिकथावण्णना निट्ठिता.