📜
४. इन्द्रियकथा
१. पठमसुत्तन्तनिद्देसवण्णना
१८४. इदानि ¶ ¶ ¶ आनापानस्सतिकथानन्तरं कथिताय इन्द्रियकथाय अपुब्बत्थानुवण्णना अनुप्पत्ता. अयञ्हि इन्द्रियकथा आनापानस्सतिभावनाय उपकारकानं इन्द्रियानं अभावे आनापानस्सतिभावनाय अभावतो तदुपकारकानं इन्द्रियानं विसोधनादिविधिदस्सनत्थं आनापानस्सतिकथानन्तरं कथिताति तञ्च कथेतब्बं इन्द्रियकथं अत्तना भगवतो सम्मुखा सुतं विञ्ञाताधिप्पायसुत्तन्तिकदेसनं पुब्बङ्गमं कत्वा तदत्थप्पकासनवसेन कथेतुकामो पठमं ताव एवं मे सुतन्तिआदिमाह.
तत्थ एवन्ति निपातपदं. मेतिआदीनि नामपदानि. विहरतीति एत्थ वि-इति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो.
अत्थतो पन उपमूपदेसगरहपसंसनाकारवचनग्गहणेसु एवं-सद्दो दिस्सति निदस्सनत्थे च अवधारणत्थे च. इध पन एवंसद्दो आकारत्थे निदस्सनत्थे च विञ्ञुजनेन पवुत्तो, तथेव अवधारणत्थे च.
तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.
निदस्सनत्थेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति.
अवधारणत्थेन ¶ थेरो सारिपुत्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८८-१८९), ‘‘नाहं, भिक्खवे, अञ्ञं एकपुग्गलम्पि ¶ समनुपस्सामि, यो एवं तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेति यथयिदं, भिक्खवे, सारिपुत्तो. सारिपुत्तो, भिक्खवे, तथागतेन ¶ अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती’’तिएवमादिना (अ. नि. १.१८७) नयेन भगवता पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव, न अञ्ञथा दट्ठब्ब’’न्ति.
मेसद्दो करणसम्पदानसामिअत्थेसु दिस्सति. इध पन ‘‘मया सुतं, मम सुत’’न्ति च अत्थद्वये युज्जति.
सुतन्ति अयंसद्दो सउपसग्गो अनुपसग्गो च विस्सुतगमनकिलिन्नउपचितअनुयोगसोतविञ्ञेय्येसु दिस्सति विञ्ञातेपि च सोतद्वारानुसारेन. इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वा अत्थो. मे-सद्दस्स हि मयातिअत्थे सति ‘‘एवं मया सुतं सोतद्वारानुसारेन उपधारित’’न्ति युज्जति, ममातिअत्थे सति ‘‘एवं मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति युज्जति.
अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमसवनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कातब्बा’’ति इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति. तेनेतं वुच्चति –
‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;
एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.
एकन्ति गणनपरिच्छेदनिद्देसो. समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –
समवाये ¶ खणे काले, समूहे हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति.
इध ¶ पनस्स कालो अत्थो. तेन संवच्छरउतुमासद्धमासरत्तिन्दिवपुब्बण्हमज्झन्हिकसायन्हपठम- मज्झिमपच्छिमयाममुहुत्तादीसु ¶ कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति.
तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यम्हि यम्हि संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह.
ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोतिएवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्ञतरं समयं सन्धाय ‘‘एकं समय’’न्ति आह.
यस्मा पन ‘‘एकं समय’’न्ति अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि, तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति.
तेनेतं वुच्चति –
‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;
अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.
पोराणा ¶ पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा ‘‘तेन समयेना’’ति वा ‘‘तं समय’’न्ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेवत्थोति. तस्मा ¶ ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो.
भगवाति गरु. गरुञ्हि लोके ‘‘भगवा’’ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा ‘‘भगवा’’ति वेदितब्बो. पोराणेहिपि वुत्तं –
‘‘भगवाति ¶ वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति.
अपिच –
‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. –
इमिस्सापि गाथाय वसेन अस्स पदस्स वित्थारतो अत्थो वेदितब्बो. सो च विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे (विसुद्धि. १.१२३ आदयो) वुत्तोयेव.
एत्तावता चेत्थ एवन्ति वचनेन देसनासम्पत्तिं निद्दिसति, मे सुतन्ति सावकसम्पत्तिं, एकं समयन्ति कालसम्पत्तिं, भगवाति देसकसम्पत्तिं.
सावत्थियन्ति एत्थ च सवत्थस्स इसिनो निवासट्ठानभूता नगरी सावत्थी, यथा काकन्दी माकन्दीति एवं ताव अक्खरचिन्तका. अट्ठकथाचरिया पन भणन्ति – यं किञ्चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थीति सावत्थी, सत्थसमायोगे च किं भण्डमत्थीति पुच्छिते सब्बमत्थीतिपि वचनमुपादाय सावत्थी.
‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं;
तस्मा सब्बमुपादाय, सावत्थीति पवुच्चती’’ति. –
तस्सं सावत्थियं. समीपत्थे भुम्मवचनं. विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु ¶ अञ्ञतरविहारसमङ्गिपरिदीपनमेतं, इध पन ठानगमनासनसयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं. तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा ‘‘विहरति’’च्चेव वेदितब्बो. सो हि भगवा एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तमत्तभावं हरति पवत्तेति, तस्मा ‘‘विहरती’’ति वुच्चति.
जेतवनेति ¶ एत्थ अत्तनो पच्चत्थिकजनं जिनातीति जेतो, रञ्ञो वा अत्तनो पच्चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स ¶ एवंनाममेव कतन्ति जेतो, वनयतीति वनं, अत्तसम्पदाय सत्तानं भत्तिं कारेति, अत्तनि सिनेहं उप्पादेतीति अत्थो. वनुते इति वा वनं, नानाविधकुसुमगन्धसम्मोदमत्तकोकिलादिविहङ्गाभिरुतेहि मन्दमारुतचलितरुक्खसाखाविटपपल्लवपलासेहि ‘‘एथ मं परिभुञ्जथा’’ति पाणिनो याचति वियाति अत्थो. जेतस्स वनं जेतवनं. तञ्हि जेतेन राजकुमारेन रोपितं संवद्धितं परिपालितं, सो च तस्स सामी अहोसि, तस्मा जेतवनन्ति वुच्चति. तस्मिं जेतवने. वनञ्च नाम रोपिमं सयंजातन्ति दुविधं. इदञ्च वेळुवनादीनि च रोपिमानि, अन्धवनमहावनादीनि सयंजातानि.
अनाथपिण्डिकस्स आरामेति सुदत्तो नाम सो गहपति मातापितूहि कतनामवसेन. सब्बकामसमिद्धताय पन विगतमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डमदासि, तेन अनाथपिण्डिकोति सङ्खं गतो. आरमन्ति एत्थ पाणिनो, विसेसेन वा पब्बजिताति आरामो, तस्स पुप्फफलादिसोभाय नातिदूरनच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति, अनुक्कण्ठिता हुत्वा निवसन्तीति अत्थो. वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरं आनेत्वा रमापेतीति आरामो. सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहि हिरञ्ञकोटीहि कोटिसन्थरेन कीणित्वा अट्ठारसहि हिरञ्ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहि हिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादितो, तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चति. तस्मिं अनाथपिण्डिकस्स आरामे.
एत्थ च ‘‘जेतवने’’तिवचनं पुरिमसामिपरिकित्तनं, ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं. किमेतेसं परिकित्तने पयोजनन्ति? पुञ्ञकामानं दिट्ठानुगतिआपज्जनं. तत्थ हि द्वारकोट्ठकपासादमापने भूमिविक्कयलद्धा अट्ठारस हिरञ्ञकोटियो ¶ अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्चागो, चतुपञ्ञास हिरञ्ञकोटियो अनाथपिण्डिकस्स ¶ . इति तेसं परिकित्तनेन एवं पुञ्ञकामा पुञ्ञानि करोन्तीति दस्सेन्तो आयस्मा सारिपुत्तो अञ्ञेपि पुञ्ञकामे तेसं दिट्ठानुगतिआपज्जने नियोजेति.
तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने अनाथपिण्डिकस्स आरामे’’ति न वत्तब्बं. अथ तत्थ विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न ¶ खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्ह ‘‘समीपत्थे भुम्मवचन’’न्ति. तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गाय चरन्ति, यमुनाय चरन्ती’’ति वुच्चन्ति, एवमिधापि यदिदं सावत्थिया समीपे जेतवनं अनाथपिण्डिकस्स आरामो, तत्थ विहरन्तो वुच्चति ‘‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं.
तत्थ सावत्थिकित्तनेन आयस्मा सारिपुत्तो भगवतो गहट्ठानुग्गहकरणं दस्सेति, जेतवनादिकित्तनेन पब्बजितानुग्गहकरणं. तथा पुरिमेन पच्चयग्गहणतो अत्तकिलमथानुयोगविवज्जनं, पच्छिमेन वत्थुकामप्पहानतो कामसुखल्लिकानुयोगविवज्जनूपायं. अथ वा पुरिमेन च धम्मदेसनाभियोगं, पच्छिमेन विवेकाधिमुत्तिं. पुरिमेन करुणाय उपगमनं, पच्छिमेन पञ्ञाय अपगमनं. पुरिमेन सत्तानं हितसुखनिप्फादनाधिमुत्ततं, पच्छिमेन परहितसुखकरणे निरुपलेपतं. पुरिमेन धम्मिकसुखापरिच्चागनिमित्तं फासुविहारं, पच्छिमेन उत्तरिमनुस्सधम्मानुयोगनिमित्तं. पुरिमेन मनुस्सानं उपकारबहुलतं, पच्छिमेन देवानं. पुरिमेन लोके जातस्स लोके संवद्धभावं, पच्छिमेन लोकेन अनुपलित्ततं. पुरिमेन ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७०) वचनतो यदत्थं भगवा उप्पन्नो, तदत्थपरिदीपनं, पच्छिमेन यत्थ उप्पन्नो, तदनुरूपविहारपरिदीपनं. भगवा हि पठमं लुम्बिनिवने, दुतियं बोधिमण्डेति लोकियलोकुत्तरस्स उप्पत्तिया वनेयेव उप्पन्नो, तेनस्स वनेयेव विहारं दस्सेतीति एवमादिना नयेनेत्थ अत्थयोजना वेदितब्बा.
तत्राति ¶ देसकालपरिदीपनं. तञ्हि यं समयं विहरति, तत्र समये, यस्मिञ्च जेतवने विहरति, तत्र जेतवनेति दीपेति. भासितब्बयुत्ते वा देसकाले दीपेति. न हि भगवा ¶ अयुत्ते देसे काले वा धम्मं देसेति. ‘‘अकालो खो ताव बाहिया’’तिआदि (उदा. १०) चेत्थ साधकं. खोति पदपूरणमत्ते अवधारणत्थे आदिकालत्थे वा निपातो. भगवाति लोकगरुदीपनं. भिक्खूति कथासवनयुत्तपुग्गलवचनं. अपिचेत्थ ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खू’’तिआदिना (विभ. ५१०; पारा. ४५) नयेन वचनत्थो वेदितब्बो. आमन्तेसीति आलपि अभासि सम्बोधेसि, अयमेत्थ अत्थो. अञ्ञत्र ¶ पन ञापनेपि पक्कोसनेपि. भिक्खवोति आमन्तनाकारदीपनं. तेन तेसं भिक्खूनं भिक्खनसीलताभिक्खनधम्मताभिक्खनेसाधुकारितादिगुणयोगसिद्धेन वचनेन हीनाधिकजनसेवितं वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति. ‘‘भिक्खवो’’ति इमिना च करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करोन्तो तेनेव कथेतुकम्यतादीपकेन वचनेन नेसं सोतुकम्यतं जनेति. तेनेव च सम्बोधनत्थेन वचनेन साधुकसवनमनसिकारेपि ते नियोजेति. साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ति.
अपरेसु देवमनुस्सेसु विज्जमानेसु कस्मा भिक्खूयेव आमन्तेसीति चे? जेट्ठसेट्ठासन्नसदासन्निहितभाजनभावतो. सब्बपरिससाधारणा हि भगवतो धम्मदेसना. परिसाय च जेट्ठा भिक्खू पठमुप्पन्नत्ता, सेट्ठा अनगारियभावं आदिं कत्वा सत्थु चरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च, आसन्ना तत्थ निसिन्नेसु सत्थुसन्निकत्ता, सदासन्निहिता सत्थुसन्तिकावचरत्ता, धम्मदेसनाय च ते एव भाजनं यथानुसिट्ठं पटिपत्तिसब्भावतो.
तत्थ सिया – किमत्थं पन भगवा धम्मं देसेन्तो पठमं भिक्खू आमन्तेसि, न धम्ममेव देसेसीति? सतिजननत्थं. परिसाय हि भिक्खू अञ्ञं चिन्तेन्तापि विक्खित्तचित्तापि धम्मं पच्चवेक्खन्तापि कम्मट्ठानं मनसिकरोन्तापि निसिन्ना होन्ति, ते अनामन्तेत्वा धम्मे देसियमाने ‘‘अयं देसना किंनिदाना किंपच्चया कतमाय अत्थुप्पत्तिया देसिता’’ति सल्लक्खेतुं असक्कोन्ता विक्खेपं आपज्जेय्युं, दुग्गहितं वा गण्हेय्युं ¶ . तेन तेसं सतिजननत्थं भगवा पठमं आमन्तेत्वा पच्छा धम्मं देसेति.
भदन्तेति गारववचनमेतं, सत्थुनो पटिवचनदानं वा. अपिचेत्थ ‘‘भिक्खवो’’ति वदमानो भगवा ते भिक्खू आलपति, ‘‘भदन्ते’’ति वदमाना ते भगवन्तं पच्चालपन्ति. तथा ‘‘भिक्खवो’’ति भगवा आभासति, ‘‘भदन्ते’’ति ते पच्चाभासन्ति. ‘‘भिक्खवो’’ति पटिवचनं दापेति, भदन्तेति पटिवचनं देन्ति. ते भिक्खूति ये भगवा आमन्तेसि. भगवतो पच्चस्सोसुन्ति ¶ भगवतो आमन्तनं पटिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसु पटिग्गहेसुन्ति अत्थो. भगवा एतदवोचाति भगवा एतं इदानि वत्तब्बं सकलसुत्तं अवोच.
एत्तावता ¶ च यं आयस्मता सारिपुत्तेन कमलकुवलयुज्जलविमलसादुरससलिलाय पोक्खरणिया सुखावतरणत्थं निम्मलसिलातलरचनविलाससोपानं विप्पकिण्णमुत्ताजालसदिसवालिकाकिण्णपण्डरभूमिभागं तित्थं विय, सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्स नक्खत्तपथं फुसितुकामताय विय, विजम्भितसमुस्सयस्स पासादवरस्स सुखारोहणत्थं दन्तमयसण्हमुदुफलककञ्चनलताविनद्धमणिगणप्पभासमुदयुज्जलसोभं सोपानं विय, सुवण्णवलयनूपुरादिसङ्घट्टनसद्दसम्मिस्सितकथितहसितमधुरस्सरगेहजनविचरितस्स उळारिस्सरियविभवसोभितस्स महाघरस्स सुखप्पवेसनत्थं सुवण्णरजतमणिमुत्तापवाळादिजुतिविसदविज्जोतितसुप्पतिट्ठितविसालद्वारकवाटं महाद्वारं विय अत्थब्यञ्जनसम्पन्नस्स बुद्धानं देसनाञाणगम्भीरभावसंसूचकस्स इमस्स सुत्तस्स सुखावगाहणत्थं कालदेसदेसकपरिसापदेसपटिमण्डितं निदानं भासितं, तस्स अत्थवण्णना समत्ता.
सुत्तन्ते पञ्चाति गणनपरिच्छेदो. इमानि इन्द्रियानीति परिच्छिन्नधम्मनिदस्सनं. इन्द्रियट्ठो हेट्ठा वुत्तो.
१८५. इदानि इमं सुत्तन्तं दस्सेत्वा इमस्मिं सुत्तन्ते वुत्तानं इन्द्रियानं विसुद्धिभावनाविधानं भावितत्तं पटिप्पस्सद्धिञ्च दस्सेतुकामो इमानि पञ्चिन्द्रियानीतिआदिमाह. तत्थ विसुज्झन्तीति विसुद्धिं पापुणन्ति. अस्सद्धेति तीसु रतनेसु सद्धाविरहिते. सद्धेति तीसु रतनेसु सद्धासम्पन्ने. सेवतोति ¶ चित्तेन सेवन्तस्स. भजतोति उपसङ्कमन्तस्स. पयिरुपासतोति सक्कच्चं उपनिसीदन्तस्स. पसादनीये सुत्तन्तेति पसादजनके रतनत्तयगुणपटिसंयुत्ते सुत्तन्ते. कुसीतेति कुच्छितेन आकारेन सीदन्तीति कुसीदा, कुसीदा एव कुसीता. ते कुसीते. सम्मप्पधानेति चतुकिच्चसाधकवीरियपटिसंयुत्तसुत्तन्ते. मुट्ठस्सतीति नट्ठस्सतिके. सतिपट्ठानेति सतिपट्ठानाधिकारके सुत्तन्ते. झानविमोक्खेति चतुत्थज्झानअट्ठविमोक्खतिविधविमोक्खाधिकारके सुत्तन्ते. दुप्पञ्ञेति निप्पञ्ञे, पञ्ञाभावतो वा दुट्ठा पञ्ञा एतेसन्ति दुप्पञ्ञा. ते दुप्पञ्ञे. गम्भीरञाणचरियन्ति चतुसच्चपटिच्चसमुप्पादादिपटिसंयुत्ते सुत्तन्ते, ञाणकथासदिसे वा. सुत्तन्तक्खन्धेति सुत्तन्तकोट्ठासे. अस्सद्धियन्तिआदीसु अस्सद्धियन्ति अस्सद्धभावं. अस्सद्धिये आदीनवदस्सावी अस्सद्धियं पजहन्तो सद्धिन्द्रियं भावेति, सद्धिन्द्रिये आनिसंसदस्सावी सद्धिन्द्रियं भावेन्तो अस्सद्धियं ¶ पजहति. एस नयो ¶ सेसेसु. कोसज्जन्ति कुसीतभावं. पमादन्ति सतिविप्पवासं. उद्धच्चन्ति उद्धतभावं, विक्खेपन्ति अत्थो. पहीनत्ताति अप्पनावसेन झानपारिपूरिया पहीनत्ता. सुप्पहीनत्ताति वुट्ठानगामिनिवसेन विपस्सनापारिपूरिया सुट्ठु पहीनत्ता. भावितं होति सुभावितन्ति वुत्तक्कमेनेव योजेतब्बं. विपस्सनाय हि विपक्खवसेन पहीनत्ता ‘‘सुप्पहीनत्ता’’ति वत्तुं युज्जति. तस्मायेव च ‘‘सुभावित’’न्ति, न तथा झानेन. यस्मा पन पहातब्बानं पहानेन भावनासिद्धि, भावनासिद्धिया च पहातब्बानं पहानसिद्धि होति, तस्मा यमकं कत्वा निद्दिट्ठं.
१८६. पटिप्पस्सद्धिवारे भावितानि चेव होन्ति सुभावितानि चाति भावितानंयेव सुभावितता. पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि चाति पटिप्पस्सद्धानंयेव सुप्पटिप्पस्सद्धता वुत्ता. फलक्खणे मग्गकिच्चनिब्बत्तिवसेन भावितता पटिप्पस्सद्धता च वेदितब्बा. समुच्छेदविसुद्धियोति मग्गविसुद्धियोयेव. पटिप्पस्सद्धिविसुद्धियोति फलविसुद्धियो एव.
इदानि तथा वुत्तविधानानि इन्द्रियानि कारकपुग्गलवसेन योजेत्वा दस्सेतुं कतिनं पुग्गलानन्तिआदिमाह. तत्थ सवनेन बुद्धोति सम्मासम्बुद्धतो धम्मकथासवनेन चतुसच्चं बुद्धवा, ञातवाति अत्थो. इदं ¶ भावितिन्द्रियभावस्स कारणवचनं. भावनाभिसमयवसेन हि मग्गस्स बुद्धत्ता फलक्खणे भावितिन्द्रियो होति. अट्ठन्नम्पि अरियानं तथागतस्स सावकत्ता विसेसेत्वा अरहत्तफलट्ठमेव दस्सेन्तो खीणासवोति आह. सोयेव हि सब्बकिच्चनिप्फत्तिया भावितिन्द्रियोति वुत्तो. इतरेपि पन तंतंमग्गकिच्चनिप्फत्तिया परियायेन भावितिन्द्रिया एव. तस्मा एव च चतूसु फलक्खणेसु ‘‘पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि चा’’ति वुत्तं. यस्मा पन तेसं उपरिमग्गत्थाय इन्द्रियभावना अत्थियेव, तस्मा ते न निप्परियायेन भावितिन्द्रिया. सयं भूतट्ठेनाति अनाचरियो हुत्वा सयमेव अरियाय जातिया भूतट्ठेन जातट्ठेन भगवा. सोपि हि भावनासिद्धिवसेन फलक्खणे सयम्भू नाम होति. एवं सयं भूतट्ठेन भावितिन्द्रियो. अप्पमेय्यट्ठेनाति अनन्तगुणयोगतो पमाणेतुं असक्कुणेय्यट्ठेन. भगवा फलक्खणे भावनासिद्धितो अप्पमेय्योति. तस्मायेव भावितिन्द्रियो.
पठमसुत्तन्तनिद्देसवण्णना निट्ठिता.
२. दुतियसुत्तन्तनिद्देसवण्णना
१८७. पुन ¶ अञ्ञं सुत्तन्तं निक्खिपित्वा इन्द्रियविधानं निद्दिसितुकामो पञ्चिमानि, भिक्खवेतिआदिकं सुत्तन्तं दस्सेति. तत्थ ये ¶ हि केचीति अनवसेसपरियादानं, हि-कारो पदपूरणमत्ते निपातो. समणा वा ब्राह्मणा वाति लोकवोहारवसेन वुत्तं. समुदयन्ति पच्चयं. अत्थङ्गमन्ति उप्पन्नानं अभावगमनं, अनुप्पन्नानं अनुप्पादं वा. अस्सादन्ति आनिसंसं. आदीनवन्ति दोसं. निस्सरणन्ति निग्गमनं. यथाभूतन्ति यथासभावं. समणेसूति समितपापेसु. समणसम्मताति न मया समणाति सम्मता. ‘‘सम्मता’’ति वत्तमानकालवसेन वुच्चमाने सद्दलक्खणवसेन ‘‘मे’’ति एत्थ सामिवचनमेव होति. ब्राह्मणेसूति बाहितपापेसु. सामञ्ञत्थन्ति समणभावस्स अत्थं. ब्रह्मञ्ञत्थन्ति ब्राह्मणभावस्स अत्थं. द्वयेनापि अरहत्तफलमेव वुत्तं. अथ वा सामञ्ञत्थन्ति हेट्ठा तीणि फलानि. ब्रह्मञ्ञत्थन्ति अरहत्तफलं. सामञ्ञब्रह्मञ्ञन्ति हि अरियमग्गोयेव. दिट्ठेव धम्मेति पच्चक्खेयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव अधिकेन ञाणेन पच्चक्खं कत्वा. उपसम्पज्जाति पापुणित्वा, निप्फादेत्वा वा.
१८८. सुत्तन्तनिद्देसे ¶ पठमं इन्द्रियसमुदयादीनं पभेदगणनं पुच्छित्वा पुन पभेदगणना विस्सज्जिता. तत्थ असीतिसतन्ति असीतिउत्तरं सतं. पण्डितेहि ‘‘असीतिसत’’न्ति वुत्तेहि आकारेहीति योजना.
पुन पभेदगणनापुच्छापुब्बङ्गमे गणनानिद्देसे अधिमोक्खत्थायाति अधिमुच्चनत्थाय सद्दहनत्थाय. आवज्जनाय समुदयोति मनोद्वारावज्जनचित्तस्स समुदयो. सद्धिन्द्रियस्स समुदयोति सद्धिन्द्रियस्स पच्चयो, सद्धं उप्पादेस्सामीति पुब्बभागावज्जनं सद्धिन्द्रियस्स उपनिस्सयपच्चयो, सद्धिन्द्रियजवनस्स आवज्जनं पठमस्स जवनस्स अनन्तरपच्चयो, दुतियजवनादीनं उपनिस्सयपच्चयो. अधिमोक्खवसेनाति छन्दसम्पयुत्तअधिमोक्खवसेन. छन्दस्स समुदयोति पुब्बभागावज्जनपच्चया उप्पन्नस्स अधिमोक्खसम्पयुत्तस्स येवापनकभूतस्स धम्मच्छन्दस्स समुदयो. सो पन सद्धिन्द्रियस्स सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतवसेन पच्चयो होति, छन्दाधिपतिकाले अधिपतिपच्चयो च होति, सोयेव दुतियस्स अनन्तरसमनन्तरअनन्तरूपनिस्सयासेवननत्थिविगतवसेन ¶ पच्चयो होति. इमिनाव नयेन मनसिकारस्सपि योजना कातब्बा. केवलञ्हेत्थ मनसिकारोति सारणलक्खणो येवापनकमनसिकारो. अधिपतिपच्चयता पनस्स न होति. सम्पयुत्तेसु इमेसं द्विन्नंयेव गहणं बलवपच्चयत्ताति वेदितब्बं ¶ . सद्धिन्द्रियस्स वसेनाति भावनाभिवुद्धिया इन्द्रियभावं पत्तस्स सद्धिन्द्रियस्स वसेन. एकत्तुपट्ठानन्ति एकारम्मणे अचलभावेन भुसं ठानं उपरूपरि सद्धिन्द्रियस्स पच्चयो होति. सद्धिन्द्रिये वुत्तनयेनेव सेसिन्द्रियानिपि वेदितब्बानि. एवमेकेकस्स इन्द्रियस्स चत्तारो चत्तारो समुदयाति पञ्चन्नं इन्द्रियानं वीसति समुदया होन्ति. पुन चतुन्नं समुदयानं एकेकस्मिं समुदये पञ्च पञ्च इन्द्रियानि योजेत्वा वीसति समुदया वुत्ता. पठमवीसति नानामग्गवसेन दट्ठब्बा, दुतियवीसति एकमग्गवसेन दट्ठब्बाति वदन्ति. एवं चत्तालीस आकारा होन्ति. अत्थङ्गमवारोपि इमिनाव नयेन वेदितब्बो. सो पन अत्थङ्गमो इन्द्रियभावनं अननुयुत्तस्स अप्पटिलद्धा पटिलाभत्थङ्गमो, इन्द्रियभावनाय परिहीनस्स पटिलद्धपरिहानि अत्थङ्गमो, फलप्पत्तस्स पटिप्पस्सद्धिअत्थङ्गमो. एकत्तअनुपट्ठानन्ति एकत्ते अनुपट्ठानं.
क. अस्सादनिद्देसवण्णना
१८९. अस्सादनिद्देसे ¶ अस्सद्धियस्स अनुपट्ठानन्ति अस्सद्धे पुग्गले परिवज्जयतो सद्धे पुग्गले सेवतो पसादनीयसुत्तन्ते पच्चवेक्खतो तत्थ योनिसोमनसिकारं बहुलीकरोतो च अस्सद्धियस्स अनुपट्ठानं होति. अस्सद्धियपरिळाहस्स अनुपट्ठानन्ति एत्थ अस्सद्धस्स सद्धाकथाय पवत्तमानाय दुक्खं दोमनस्सं उप्पज्जति. अयं अस्सद्धियपरिळाहो. अधिमोक्खचरियाय वेसारज्जन्ति सद्धावत्थुवसेन वा भावनाय वा वसिप्पत्तस्स सद्धापवत्तिया विसारदभावो होति. सन्तो च विहाराधिगमोति समथस्स वा विपस्सनाय वा पटिलाभो. सुखं सोमनस्सन्ति एत्थ चेतसिकसुखभावदस्सनत्थं सोमनस्सवचनं. सद्धिन्द्रियसमुट्ठितपणीतरूपफुट्ठकायस्स कायिकसुखम्पि लब्भतियेव. सुखसोमनस्सस्स पधानस्सादत्ता ‘‘अयं सद्धिन्द्रियस्स अस्सादो’’ति विसेसेत्वा वुत्तं. इमिनाव नयेन सेसिन्द्रियस्सादापि योजेत्वा वेदितब्बा.
ख. आदीनवनिद्देसवण्णना
१९०. आदीनवनिद्देसे ¶ अनिच्चट्ठेनाति सद्धिन्द्रियस्स अनिच्चट्ठेन. सो अनिच्चट्ठो सद्धिन्द्रियस्स आदीनवोति वुत्तं होति. इतरद्वयेपि एसेव नयो. इमे समुदयत्थङ्गमस्सादादीनवा लोकियइन्द्रियानमेवाति वेदितब्बा.
ग. निस्सरणनिद्देसवण्णना
१९१. निस्सरणनिद्देसे अधिमोक्खट्ठेनातिआदीसु एकेकस्मिं इन्द्रिये पञ्च पञ्च कत्वा पञ्चन्नं इन्द्रियानं पञ्चवीसति निस्सरणानि मग्गफलवसेन निद्दिट्ठानि. तत्थ ततो पणीततरसद्धिन्द्रियस्स पटिलाभाति ततो विपस्सनाक्खणे पवत्तसद्धिन्द्रियतो ¶ मग्गक्खणे पणीततरस्स सद्धिन्द्रियस्स पटिलाभवसेन. पुरिमतरसद्धिन्द्रिया निस्सटं होतीति तस्मिं मग्गक्खणे सद्धिन्द्रियं पुरिमतरतो विपस्सनाक्खणे पवत्तसद्धिन्द्रियतो निक्खन्तं होति. इमिनाव नयेन फलक्खणे सद्धिन्द्रियम्पि उभयत्थ सेसिन्द्रियानिपि योजेतब्बानि.
१९२. पुब्बभागे ¶ पञ्चहि इन्द्रियेहीति पठमज्झानूपचारे पञ्चहि इन्द्रियेहि पठमज्झानादिअट्ठसमापत्तिवसेन अट्ठ निस्सरणानि, अनिच्चानुपस्सनादिअट्ठारसमहाविपस्सनावसेन अट्ठारस निस्सरणानि, सोतापत्तिमग्गादिवसेन अट्ठ लोकुत्तरनिस्सरणानि. एवं झानसमापत्तिमहाविपस्सनामग्गफलवसेन चतुत्तिंस निस्सरणानि पुरिमपुरिमसमतिक्कमतो निद्दिट्ठानि. नेक्खम्मे पञ्चिन्द्रियानीतिआदीनि पन सत्ततिंस निस्सरणानि पटिपक्खपहानवसेन पटिपक्खतो निद्दिट्ठानि. तत्थ नेक्खम्मादीसु सत्तसु सत्त निस्सरणानि उपचारभूमिवसेन वुत्तानि, फलानि पन पटिपक्खपहानाभावतो न वुत्तानि.
१९३. दिट्ठेकट्ठेहीति याव सोतापत्तिमग्गा दिट्ठिया सह एकस्मिं पुग्गले ठिताति दिट्ठेकट्ठा. तेहि दिट्ठेकट्ठेहि. ओळारिकेहीति थूलेहि कामरागब्यापादेहि. अणुसहगतेहीति सुखुमभूतेहि कामरागब्यापादेहियेव. सब्बकिलेसेहीति रूपरागादीहि. तेसु हि पहीनेसु सब्बकिलेसा पहीना होन्ति, तस्मा ‘‘सब्बकिलेसेही’’ति वुत्तं. अवुत्तत्थानि पनेत्थ पदानि हेट्ठा वुत्तत्थानेवाति. सब्बेसञ्ञेव खीणासवानं तत्थ तत्थ पञ्चिन्द्रियानीति ‘‘अधिमोक्खट्ठेना’’तिआदीसु ¶ पुब्बे वुत्तेसु ठानेसु तस्मिं तस्मिं ठाने पञ्चिन्द्रियानि बुद्धपच्चेकबुद्धसावकानं खीणासवानं यथायोगं ततो ततो निस्सटानि होन्ति. इमस्मिं वारे पठमं वुत्तनया एव यथायोगं खीणासववसेन वुत्ता.
कथं पनेतानि निस्सरणानि असीतिसतं होन्तीति? वुच्चते – मग्गफलवसेन वुत्तानि पञ्चवीसति, समतिक्कमवसेन वुत्तानि चतुत्तिंस, पटिपक्खवसेन वुत्तानि सत्ततिंसाति पठमवारे सब्बानि छन्नवुति निस्सरणानि होन्ति, एतानियेव दुतियवारे खीणासवानं वसेन द्वादससु अपनीतेसु चतुरासीति होन्ति. इति पुरिमानि छन्नवुति, इमानि च चतुरासीतीति असीतिसतं होन्ति. कतमानि पन द्वादस खीणासवानं अपनेतब्बानि? समतिक्कमतो वुत्तेसु मग्गफलवसेन वुत्तानि अट्ठ निस्सरणानि, पटिपक्खतो वुत्तेसु मग्गवसेन वुत्तानि चत्तारीति इमानि द्वादस अपनेतब्बानि. अरहत्तफलवसेन ¶ वुत्तानि कस्मा अपनेतब्बानीति चे? सब्बपठमं वुत्तानं पञ्चवीसतिया निस्सरणानं मग्गफलवसेनेव लब्भनतो. अरहत्तफलवसेन निस्सरणानि वुत्तानेव होन्ति ¶ . हेट्ठिमं हेट्ठिमं पन फलसमापत्तिं उपरिमा उपरिमा न समापज्जन्तियेवाति हेट्ठा तीणिपि फलानि न लब्भन्तियेव. झानसमापत्तिविपस्सनानेक्खम्मादीनि च किरियावसेन लब्भन्ति. पञ्चपि चेतानि इन्द्रियानि पुब्बमेव पटिपक्खानं पटिप्पस्सद्धत्ता पटिपक्खतो निस्सटानेव होन्तीति.
दुतियसुत्तन्तनिद्देसवण्णना निट्ठिता.
३. ततियसुत्तन्तनिद्देसवण्णना
१९४. पुन अञ्ञं सुत्तन्तं निक्खिपित्वा इन्द्रियविधानं निद्दिसितुकामो पञ्चिमानि, भिक्खवेतिआदिमाह. तत्थ सोतापत्तियङ्गेसूति एत्थ सोतो अरियो अट्ठङ्गिको मग्गो, सोतस्स आपत्ति भुसं पापुणनं सोतापत्ति, सोतापत्तिया अङ्गानि सम्भारानि सोतापत्तिअङ्गानि. सोतापन्नताय पुब्बभागपटिलाभअङ्गानि. सप्पुरिससंसेवो सोतापत्तिअङ्गं, सद्धम्मस्सवनं सोतापत्तिअङ्गं, योनिसोमनसिकारो सोतापत्तिअङ्गं, धम्मानुधम्मपटिपत्ति सोतापत्तिअङ्गं, इमानि चत्तारि सोतापत्तिअङ्गानि. सेसा हेट्ठा वुत्ता एव. इदञ्च इमेसं इन्द्रियानं सकविसये जेट्ठकभावदस्सनत्थं वुत्तं. यथा हि चत्तारो सेट्ठिपुत्ता राजातिराजपञ्चमेसु सहायेसु ‘‘नक्खत्तं कीळिस्सामा’’ति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो ¶ तुण्ही निसीदन्ति, गेहसामिकोव ‘‘इमेसं खादनीयं भोजनीयं देथ, इमेसं गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति, दुतियस्स ततियस्स चतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव ‘‘इमेसं खादनीयं भोजनीयं देथ, इमेसं गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति, अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरोव, इमस्मिं पन काले अत्तनो गेहेयेव ‘‘इमेसं खादनीयं भोजनीयं देथ, इमेसं गन्धमालालङ्कारादीनि देथा’’ति विचारेति, एवमेव सद्धापञ्चमकेसु इन्द्रियेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति ¶ , एवं सोतापत्तिअङ्गानि पत्वा अधिमोक्खलक्खणं सद्धिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहणलक्खणं वीरियिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानानि पत्वा अविक्खेपलक्खणं समाधिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. सब्बपच्छा ¶ रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव विचारेति, एवं अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्तीति.
क. पभेदगणननिद्देसवण्णना
१९५. सुत्तन्तस्स पभेदगणनापुच्छापुब्बङ्गमेव पभेदगणननिद्देसे सप्पुरिससंसेवेति सोभनानं पुरिसानं सम्मा सेवने. अधिमोक्खाधिपतेय्यट्ठेनाति अधिमोक्खसङ्खातेन सेसिन्द्रियेसु अधिपतिभावट्ठेन, सेसिन्द्रियानं पुब्बङ्गमट्ठेनाति अत्थो. सद्धम्मसवनेति सतं धम्मो, सोभनो वा धम्मोति सद्धम्मो. तस्स सद्धम्मस्स सवने. योनिसोमनसिकारेति उपायेन मनसिकारे. धम्मानुधम्मपटिपत्तियाति एत्थ नव लोकुत्तरधम्मे अनुगतो धम्मो धम्मानुधम्मो, सीलसमाधिपञ्ञासङ्खातस्स धम्मानुधम्मस्स पटिपत्ति पटिपज्जनं धम्मानुधम्मपटिपत्ति. सम्मप्पधानादीसुपि एसेव नयो.
ख. चरियावारवण्णना
१९६. चरियावारेपि ¶ इमिनाव नयेन अत्थो वेदितब्बो. केवलं पठमवारो इन्द्रियानं उप्पादनकालवसेन वुत्तो, चरियावारो उप्पन्नानं आसेवनकालवसेन च पारिपूरिकालवसेन च वुत्तो. चरिया पकति उस्सन्नताति हि अत्थतो एकं.
चारविहारनिद्देसवण्णना
१९७. इदानि ¶ चरियासम्बन्धेनेव चारविहारनिद्देसवसेन अपरेन परियायेन इन्द्रियविधानं निद्दिसितुकामो चारो च विहारो चातिआदिकं उद्देसं उद्दिसित्वा तस्स निद्देसमाह. तत्थ उद्देसे ताव यथा चरन्तं विहरन्तं विञ्ञू सब्रह्मचारी गम्भीरेसु ठानेसु ओकप्पेय्युं – अद्धा अयमायस्मा पत्तो वा पापुणिस्सति वाति, तथा इन्द्रियसम्पन्नस्स चारो च विहारो च विञ्ञूहि सब्रह्मचारीहि अनुबुद्धो होति पटिविद्धोति उद्देसस्स सम्बन्धो वेदितब्बो. उद्देसनिद्देसे चरिया चारोयेव. चारो चरियाति हि अत्थतो एकं. तस्मा ‘‘चारो’’तिपदस्स निद्देसे ‘‘चरिया’’ति वुत्तं. इरियापथचरियाति इरियापथानं चरिया, पवत्तनन्ति अत्थो. सेसेसुपि एसेव नयो. आयतनचरिया पन आयतनेसु सतिसम्पजञ्ञानं चरिया. पत्तीति फलानि. तानि हि पापुणियन्तीति ‘‘पत्ती’’ति वुत्ता. सत्तलोकस्स दिट्ठधम्मिकसम्परायिका अत्था लोकत्थाति अयं विसेसो.
इदानि तासं चरियानं भूमिं दस्सेन्तो चतूसु इरियापथेसूतिआदिमाह. सतिपट्ठानेसूति आरम्मणसतिपट्ठानेसु. सतिपट्ठानेसुपि वुच्चमानेसु सतितो अनञ्ञानि वोहारवसेन अञ्ञानि विय कत्वा वुत्तं. अरियसच्चेसूति पुब्बभागलोकियसच्चञाणेन विसुं ¶ विसुं सच्चपरिग्गहवसेन वुत्तं. अरियमग्गेसु सामञ्ञफलेसूति च वोहारवसेनेव वुत्तं. पदेसेति लोकत्थचरियाय एकदेसे. निप्पदेसतो हि लोकत्थचरियं बुद्धा एव करोन्ति. पुन ता एव चरियायो कारकपुग्गलवसेन दस्सेन्तो पणिधिसम्पन्नानन्तिआदिमाह. तत्थ पणिधिसम्पन्ना नाम इरियापथानं सन्तत्ता इरियापथगुत्तिया सम्पन्ना अकम्पितइरियापथा भिक्खुभावानुरूपेन सन्तेन इरियापथेन सम्पन्ना. इन्द्रियेसु गुत्तद्वारानन्ति चक्खादीसु छसु इन्द्रियेसु अत्तनो अत्तनो विसये पवत्तएकेकद्वारवसेन गुत्तं द्वारं एतेसन्ति गुत्तद्वारा. तेसं गुत्तद्वारानं. द्वारन्ति चेत्थ उप्पत्तिद्वारवसेन चक्खादयो एव. अप्पमादविहारीनन्ति सीलादीसु अप्पमादविहारवतं. अधिचित्तमनुयुत्तानन्ति ¶ विपस्सनाय पादकभावेन अधिचित्तसङ्खातं समाधिमनुयुत्तानं. बुद्धिसम्पन्नानन्ति नामरूपववत्थानं आदिं कत्वा याव गोत्रभु, ताव पवत्तेन ञाणेन ¶ सम्पन्नानं. सम्मापटिपन्नानन्ति चतुमग्गक्खणे. अधिगतफलानन्ति चतुफलक्खणे.
अधिमुच्चन्तोति अधिमोक्खं करोन्तो. सद्धाय चरतीति सद्धावसेन पवत्तति. पग्गण्हन्तोति चतुसम्मप्पधानवीरियेन पदहन्तो. उपट्ठापेन्तोति सतिया आरम्मणं उपट्ठापेन्तो. अविक्खेपं करोन्तोति समाधिवसेन विक्खेपं अकरोन्तो. पजानन्तोति चतुसच्चपजाननपञ्ञाय पकारेन जानन्तो. विजानन्तोति इन्द्रियसम्पयुत्तजवनपुब्बङ्गमेन आवज्जनविञ्ञाणेन आरम्मणं विजानन्तो. विञ्ञाणचरियायाति आवज्जनविञ्ञाणचरियवसेन. एवं पटिपन्नस्साति सहजवनाय इन्द्रियचरियाय पटिपन्नस्स. कुसला धम्मा आयापेन्तीति समथविपस्सनावसेन पवत्ता कुसला धम्मा भुसं यापेन्ति, पवत्तन्तीति अत्थो. आयतनचरियायाति कुसलानं धम्मानं भुसं यतनचरियाय, घटनचरियाय पवत्तनचरियायाति वुत्तं होति. विसेसमधिगच्छतीति विक्खम्भनतदङ्गसमुच्छेदपटिप्पस्सद्धिवसेन विसेसं अधिगच्छति. दस्सनचरियादयो वुत्तत्थायेव.
सद्धाय विहरतीतिआदीसु सद्धादिसमङ्गिस्स इरियापथविहारो दट्ठब्बो. अनुबुद्धोति अनुमानबुद्धिया. पटिविद्धोति पच्चक्खबुद्धिया. यस्मा अधिमोक्खट्ठादीसु अनुबुद्धेसु पटिविद्धेसु च चारो च विहारो च अनुबुद्धो होति पटिविद्धो, तस्मा अनुबोधपटिवेधेसु अधिमोक्खट्ठादयो च निद्दिट्ठा.
एवं सद्धाय चरन्तन्तिआदीसु एवन्ति वुत्तप्पकारं निद्दिसन्तो यथासद्दस्स अत्थं निद्दिसति. विञ्ञूतिआदीसुपि यथासभावं जानन्तीति विञ्ञू. विञ्ञातं सभावं विभावेन्ति पाकटं करोन्तीति विभावी. असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन ¶ वा मेधा, मेधा एतेसं अत्थीति मेधावी. ञाणगतिया पण्डन्ति गच्छन्ति पवत्तन्तीति पण्डिता. बुद्धिसम्पदाय समन्नागतत्ता बुद्धिसम्पन्ना. सह ब्रह्मं चरियं उत्तमं पटिपदं चरन्तीति सब्रह्मचारिनो. अपलोकनकम्मादिचतुब्बिधं कम्मं एकतो करणवसेन एकं कम्मं. तथा पञ्चविधो पातिमोक्खुद्देसो एकुद्देसो. समा सिक्खा एतेसन्ति समसिक्खा, समसिक्खानं भावो समसिक्खता. समसिक्खातातिपि पठन्ति. येसं एकं कम्मं एको उद्देसो समसिक्खता, ते सब्रह्मचारीति वुत्तं होति. ‘‘झानानी’’ति ¶ वत्तब्बे झानाति लिङ्गविपल्लासो कतो. विमोक्खाति तयो वा अट्ठ वा विमोक्खा. समाधीति सवितक्कसविचारअवितक्कविचारमत्तअवितक्काविचारा ¶ तयो समाधी. समापत्तियोति सुञ्ञतानिमित्ताप्पणिहिता. अभिञ्ञायोति छ अभिञ्ञा.
एको अंसो भागो, न दुतियोति एकंसो, एकंसस्स अत्थस्स वचनं एकंसवचनं. एवं सेसेसुपि योजना कातब्बा. विसेसतो पन समं, समन्ता वा सेति पवत्ततीति संसयो, नत्थेत्थ संसयोति निस्संसयो. एकस्मिंयेव अनिच्छयता हुत्वा इतरम्पि कङ्खतीति कङ्खा, नत्थेत्थ कङ्खाति निक्कङ्खो. द्विधा भावो द्वेज्झं, नत्थेत्थ द्वेज्झन्ति अद्वेज्झो. द्विधा एलयति कम्पेतीति द्वेळ्हकं, नत्थेत्थ द्वेळ्हकन्ति अद्वेळ्हको. नियोगेन नियमेन वचनं नियोगवचनं. निय्योगवचनन्तिपि पठन्ति. अपण्णकस्स अविरद्धस्स निय्यानिकस्स अत्थस्स वचनं अपण्णकवचनं. अवत्थापनवचनन्ति निच्छयवचनं. सब्बम्पि हेतं विचिकिच्छाभावस्स वेवचनं. पियस्स अत्थस्स सब्भावतो वचनं, पियमेवाति पियवचनं. तथा गरुवचनं. सह गारवेन गरुभावेन सगारवं. पतिस्सयनं पतिस्सयो परं गरुं कत्वा निस्सयनं अपस्सयनन्ति अत्थो. पतिस्सवनं वा पतिस्सवो, निवातवुत्तिताय परवचनसवनन्ति अत्थो. उभयथापि परजेट्ठकभावस्सेतं नामं. सह गारवेन वत्ततीति सगारवं. सह पतिस्सयेन, पतिस्सवेन वा वत्ततीति सप्पतिस्सयं. ‘‘सप्पतिस्सव’’न्ति वा वत्तब्बे य-कारं, व-कारं वा लोपं कत्वा ‘‘सप्पतिस्स’’न्ति वुत्तं. अधिकं विसिट्ठं वचनं अधिवचनं, सगारवञ्च तं सप्पतिस्सञ्चाति सगारवसप्पतिस्सं, सगारवसप्पतिस्सं अधिवचनं सगारवसप्पतिस्साधिवचनं. उभयत्थापि वेवचनविकप्पनानत्तवसेन पुनप्पुनं एतन्ति वुत्तं. पत्तो वा पापुणिस्सति वाति झानादीनियेवाति.
ततियसुत्तन्तनिद्देसवण्णना निट्ठिता.
४. चतुत्थसुत्तन्तनिद्देसवण्णना
१९८. पुन ¶ पठमसुत्तमेव निक्खिपित्वा अपरेन आकारेन इन्द्रियानि निद्दिसति. तत्थ कतिहाकारेहि केनट्ठेन दट्ठब्बानीति कतिहि आकारेहि ¶ दट्ठब्बानि. केनट्ठेन दट्ठब्बानीति दट्ठब्बाकारे च दट्ठब्बट्ठञ्च पुच्छति. छहाकारेहि तेनट्ठेन दट्ठब्बानीति छहि आकारेहि दट्ठब्बानि, तेनेव छआकारसङ्खातेनट्ठेन दट्ठब्बानि. आधिपतेय्यट्ठेनाति अधिपतिभावट्ठेन. आदिविसोधनट्ठेनाति कुसलानं धम्मानं आदिभूतस्स सीलस्स विसोधनट्ठेन. अधिमत्तट्ठेनाति बलवट्ठेन ¶ . बलवञ्हि अधिका मत्ता पमाणं अस्साति अधिमत्तन्ति वुच्चति. अधिट्ठानट्ठेनाति पतिट्ठानट्ठेन. परियादानट्ठेनाति खेपनट्ठेन. पतिट्ठापकट्ठेनाति पतिट्ठापनट्ठेन.
क. आधिपतेय्यट्ठनिद्देसवण्णना
१९९. आधिपतेय्यट्ठनिद्देसे अस्सद्धियं पजहतोतिआदि एकेकस्सेव इन्द्रियस्स पटिपक्खपजहनवचनं एकक्खणेपि अत्तनो अत्तनो पटिपक्खपहानकिच्चसाधने अधिपतिभावसाधनत्थं वुत्तं. सेसानि चत्तारि इन्द्रियानि तंसम्पयुत्तानेव वुत्तानि. नानाक्खणेसु वा एकेकं इन्द्रियं धुरं कत्वा तस्स तस्स पटिपक्खस्स तं तं इन्द्रियं जेट्ठकं कत्वा सेसानि तदन्वयानि कत्वा वुत्तन्तिपि वेदितब्बं. कामच्छन्दं पजहतोतिआदि पन एकक्खणवसेनेव वुत्तं.
ख. आदिविसोधनट्ठनिद्देसवण्णना
२००. आदिविसोधनट्ठनिद्देसे अस्सद्धियसंवरट्ठेन सीलविसुद्धीति अस्सद्धियस्स निवारणट्ठेन विरतिअत्थेन सीलमलविसोधनतो सीलविसुद्धि नाम. सद्धिन्द्रियस्स आदिविसोधनाति सद्धिन्द्रियस्स उपनिस्सयवसेन आदिभूतस्स सीलस्स विसोधना. इमिनाव नयेन सेसानिपि कामच्छन्दादिसंवरणमूलकानि च इन्द्रियानि वेदितब्बानि.
ग. अधिमत्तट्ठनिद्देसवण्णना
२०१. अधिमत्तट्ठनिद्देसे सद्धिन्द्रियस्स भावनाय छन्दो उप्पज्जतीति सद्धस्स पुग्गलस्स सद्धापटिसंयुत्तं धम्मं सुत्वा वा सद्धिन्द्रियभावनाय अस्सादं दिस्वा वा सद्धिन्द्रिये कुसलो धम्मच्छन्दो जायति. पामोज्जं उप्पज्जतीति छन्दजातत्ता दुब्बलपीति उप्पज्जति. पीति उप्पज्जतीति ¶ पमुदितत्ता बलवपीति उप्पज्जति. पस्सद्धि उप्पज्जतीति पीतिया पीणितत्ता कायचित्तपस्सद्धि उप्पज्जति. सुखं उप्पज्जतीति पस्सद्धकायचित्तत्ता चेतसिकं सुखं उप्पज्जति ¶ ¶ . ओभासो उप्पज्जतीति सुखेन अभिसन्नत्ता ञाणोभासो उप्पज्जति. संवेगो उप्पज्जतीति ञाणोभासेन विदितसङ्खारादीनवत्ता सङ्खारपवत्तियं संवेगो उप्पज्जति. संवेजेत्वा चित्तं समादहतीति संवेगं उप्पादेत्वा तेनेव संवेगेन चित्तं समाहितं करोति. साधुकं पग्गण्हातीति लीनुद्धतभावं मोचेत्वा सुट्ठु पग्गण्हाति. साधुकं अज्झुपेक्खतीति वीरियस्स समं हुत्वा पवत्तत्ता पुन वीरियसमतानियोजने ब्यापारं अकरोन्तो तत्रमज्झत्तुपेक्खावसेन साधुकं अज्झुपेक्खति नाम. उपेक्खावसेनाति समवाहितलक्खणाय तत्रमज्झत्तुपेक्खाय वसेन. नानत्तकिलेसेहीति विपस्सनाय पटिपक्खभूतेहि नानासभावेहि किलेसेहि. विमोक्खवसेनाति भङ्गानुपस्सनतो पट्ठाय नानत्तकिलेसेहि विमुच्चनवसेन. विमुत्तत्ताति नानत्तकिलेसेहि विमुत्तत्ता.
ते धम्माति छन्दादयो धम्मा. एकरसा होन्तीति विमुत्तिरसेन एकरसा होन्ति. भावनावसेनाति एकरसभावनावसेन. ततो पणीततरे विवट्टन्तीति तेन कारणेन विपस्सनारम्मणतो पणीततरे निब्बानारम्मणे विवट्टनानुपस्सनासङ्खातेन गोत्रभुञाणेन छन्दादयो धम्मा निवत्तन्ति, सङ्खारारम्मणतो अपगन्त्वा निब्बानारम्मणे पवत्तन्तीति अत्थो. विवट्टनावसेनाति एवं गोत्रभुखणे सङ्खारारम्मणतो विवट्टनवसेन. विवट्टितत्ता ततो वोसज्जतीति मग्गसमङ्गिपुग्गलो मग्गस्स उप्पादक्खणेयेव दुभतोवुट्ठानवसेन विवट्टितत्ता तेनेव कारणेन किलेसे च खन्धे च वोसज्जति. वोसज्जितत्ता ततो निरुज्झन्तीति मग्गस्स उप्पादक्खणेयेव किलेसे च खन्धे च वोसज्जितत्ता तेनेव कारणेन किलेसा च खन्धा च अनुप्पत्तिनिरोधवसेन निरुज्झन्ति. वोसज्जितत्ताति च आसंसायं भूतवचनं कतं. किलेसनिरोधे सति खन्धनिरोधसब्भावतो च खन्धनिरोधो वुत्तो. निरोधवसेनाति यथावुत्तनिरोधवसेन. तस्सेव मग्गस्स उप्पादक्खणे द्वे वोसग्गे दस्सेतुकामो निरोधवसेन द्वे वोसग्गातिआदिमाह. द्वेपि हेट्ठा वुत्तत्था एव. अस्सद्धियस्स पहानाय छन्दो उप्पज्जतीतिआदीसुपि इमिनाव नयेन वित्थारतो अत्थो वेदितब्बो. वीरियिन्द्रियादिमूलकेसुपि वारेसु एसेव नयो. इमिनाव नयेन अधिट्ठानट्ठनिद्देसोपि वित्थारतो वेदितब्बो. केवलञ्हेत्थ अधिट्ठातीति विसेसो, पतिट्ठातीति अत्थो.
घ-ङ. परियादानट्ठपतिट्ठापकट्ठनिद्देसवण्णना
२०२-२०३. परियादानट्ठनिद्देसे ¶ ¶ ¶ परियादियतीति खेपेति. पतिट्ठापकट्ठनिद्देसे सद्धो सद्धिन्द्रियं अधिमोक्खे पतिट्ठापेतीति सद्धासम्पन्नो ‘‘सब्बे सङ्खारा अनिच्चा दुक्खा अनत्ता’’ति अधिमुच्चन्तो सद्धिन्द्रियं अधिमोक्खे पतिट्ठापेति. इमिना पुग्गलविसेसेन इन्द्रियभावनाविसेसो निद्दिट्ठो. सद्धस्स सद्धिन्द्रियं अधिमोक्खे पतिट्ठापेतीति सद्धासम्पन्नस्स पुग्गलस्स सद्धिन्द्रियं तंयेव सद्धं पतिट्ठापेति. तथा अधिमुच्चन्तं अधिमोक्खे पतिट्ठापेतीति. इमिना इन्द्रियभावनाविसेसेन पुग्गलविसेसो निद्दिट्ठो. एवं चित्तं पग्गण्हन्तो पग्गहे पतिट्ठापेति, सतिं उपट्ठापेन्तो उपट्ठाने पतिट्ठापेति, चित्तं समादहन्तो अविक्खेपे पतिट्ठापेति, अनिच्चं दुक्खं अनत्ताति पस्सन्तो दस्सने पतिट्ठापेतीति सेसेसुपि योजना वेदितब्बा. योगावचरोति समथयोगे, विपस्सनायोगे वा अवचरतीति योगावचरो. अवचरतीति पविसित्वा चरतीति.
चतुत्थसुत्तन्तनिद्देसवण्णना निट्ठिता.
५. इन्द्रियसमोधानवण्णना
२०४. इदानि समाधिं भावयतो विपस्सनं भावयतो च इन्द्रियसमोधानं दस्सेतुकामो पठमं ताव उपट्ठानकोसल्लप्पभेदं निद्दिसितुं पुथुज्जनो समाधिं भावेन्तोतिआदिमाह. तत्थ पुथुज्जनो समाधिं भावेन्तोति निब्बेधभागियं समाधिं भावेन्तो. सेक्खस्स वीतरागस्स च पन लोकुत्तरोपि समाधि लब्भति. आवज्जितत्ताति कसिणादिनिमित्तस्स आवज्जितत्ता, कसिणादिपरिकम्मं कत्वा तत्थ उप्पादितनिमित्तत्ताति वुत्तं होति. आरम्मणूपट्ठानकुसलोति तस्स उप्पादितस्स निमित्तस्सेव उपट्ठाने कुसलो. समथनिमित्तूपट्ठानकुसलोति अच्चारद्धवीरियतादीहि उद्धते चित्ते पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गभावनावसेन चित्तोपसमनिमित्तस्स उपट्ठाने कुसलो. पग्गहनिमित्तूपट्ठानकुसलोति अतिसिथिलवीरियतादीहि लीने चित्ते धम्मविचयवीरियपीतिसम्बोज्झङ्गभावनावसेन चित्तपग्गहनिमित्तस्स उपट्ठाने कुसलो. अविक्खेपूपट्ठानकुसलोति ¶ अनुद्धतालीनचित्तस्स सम्पयुत्तस्स समाधिस्स उपट्ठाने कुसलो. ओभासूपट्ठानकुसलोति ¶ पञ्ञापयोगमन्दताय निरस्सादे चित्ते अट्ठसंवेगवत्थुपच्चवेक्खणेन चित्तं संवेजेत्वा ञाणोभासस्स उपट्ठाने कुसलो. अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. सम्पहंसनूपट्ठानकुसलोति उपसमसुखानधिगमेन निरस्सादे चित्ते ¶ बुद्धधम्मसङ्घगुणानुस्सरणेन चित्तं पसादेन्तो सम्पहंसनस्स उपट्ठाने कुसलो. उपेक्खूपट्ठानकुसलोति उद्धतादिदोसविरहिते चित्ते निग्गहपग्गहादीसु ब्यापाराभावकरणेन उपेक्खाय उपट्ठाने कुसलो. सेक्खोति तिस्सो सिक्खा सिक्खतीति सेक्खो. एकत्तूपट्ठानकुसलोति सक्कायदिट्ठादीनं पहीनत्ता नेक्खम्मादिनो एकत्तस्स उपट्ठाने कुसलो.
वीतरागोति सब्बसो पहीनरागत्ता वीतरागो खीणासवो. ञाणूपट्ठानकुसलोति अरहा धम्मेसु विगतसम्मोहत्ता तत्थ तत्थ असम्मोहञाणस्स उपट्ठाने कुसलो. विमुत्तूपट्ठानकुसलोति अरहत्तफलविमुत्तिया उपट्ठाने कुसलो. विमुत्तीति हि सब्बकिलेसेहि विमुत्तत्ता अरहत्तफलविमुत्ति अधिप्पेता.
२०५. विपस्सनाभावनाय उपट्ठानानुपट्ठानेसु अनिच्चतोतिआदीनि निच्चतोतिआदीनि च सीलकथायं वुत्तनयेनेव वेदितब्बानि. पाठतो पन ‘‘आयूहनानुपट्ठानकुसलो विपरिणामूपट्ठानकुसलो अनिमित्तूपट्ठानकुसलो निमित्तानुपट्ठानकुसलो अप्पणिहितूपट्ठानकुसलो पणिधिअनुपट्ठानकुसलो अभिनिवेसानुपट्ठानकुसलो’’ति एतेसु सामिवचनेन समासपदच्छेदो कातब्बो. सेसेसु पन निस्सक्कवचनेन पाठो.
२०६. सुञ्ञतूपट्ठानकुसलोति पनेत्थ सुञ्ञतो उपट्ठानकुसलोति वा सुञ्ञताय उपट्ठानकुसलोति वा पदच्छेदो कातब्बो. यस्मा पन निब्बिदाविरागनिरोधपटिनिस्सग्गानुपस्सना अधिपञ्ञाधम्मविपस्सना यथाभूतञाणदस्सनं पटिसङ्खानुपस्सना विवट्टनानुपस्सनाति इमा अट्ठ महाविपस्सना ¶ अत्तनो सभावविसेसेन विसेसिता, न आरम्मणविसेसेन, तस्मा इमासं अट्ठन्नं ‘‘अनिच्चतो उपट्ठानकुसलो होती’’तिआदीनि वचनानि विय ‘‘निब्बिदातो उपट्ठानकुसलो होती’’तिआदीनि वचनानि न युज्जन्ति. तस्मा एव इमा अट्ठ न योजिता. आदीनवानुपस्सना पन ‘‘सुञ्ञतूपट्ठानकुसलो होति, अभिनिवेसानुपट्ठानकुसलो होती’’ति इमिना युगलकवचनेनेव अत्थतो ‘‘आदीनवतो उपट्ठानकुसलो होति, आलयाभिनिवेसानुपट्ठानकुसलो होती’’ति योजिताव होतीति सरूपेन न योजिता. इति पुरिमा च अट्ठ, अयञ्च आदीनवानुपस्सनाति ¶ अट्ठारससु महाविपस्सनासु इमा नव अयोजेत्वा इतरा एव नव योजिताति वेदितब्बा. ञाणूपट्ठानकुसलोति सेक्खो विपस्सनूपक्किलेसानं अभावतो विपस्सनाभावनाय ञाणस्स उपट्ठाने कुसलो. समाधिभावनाय पन निकन्तिसब्भावतो ञाणूपट्ठाने कुसलोति न वुत्तो.
विसञ्ञोगूपट्ठानकुसलोति ‘‘कामयोगविसञ्ञोगो भवयोगविसञ्ञोगो दिट्ठियोगविसञ्ञोगो अविज्जायोगविसञ्ञोगो’’ति (दी. नि. ३.३१२) चतुधा वुत्तस्स विसञ्ञोगस्स उपट्ठाने ¶ कुसलो. सञ्ञोगानुपट्ठानकुसलोति कामयोगभवयोगदिट्ठियोगाविज्जायोगवसेन चतुधा वुत्तस्स सञ्ञोगस्स अनुपट्ठाने कुसलो. निरोधूपट्ठानकुसलोति ‘‘पुन चपरं, भिक्खवे, खीणासवस्स भिक्खुनो निब्बाननिन्नं चित्तं होति निब्बानपोणं निब्बानपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तीभूतं सब्बसो आसवट्ठानियेहि धम्मेही’’ति (अ. नि. १०.९०; पटि. म. २.४४ अत्थतो समानं) वुत्तखीणासवबलवसेन निब्बाननिन्नचित्तत्ता खीणासवोव निरोधसङ्खातस्स निब्बानस्स उपट्ठाने कुसलो.
आरम्मणूपट्ठानकुसलवसेनातिआदीसु कुसलन्ति ञाणं. ञाणम्पि हि कुसलपुग्गलयोगतो कुसलं यथा पण्डितपुग्गलयोगतो ‘‘पण्डिता धम्मा’’ति (ध. स. दुकमातिका १०३). तस्मा कोसल्लवसेनाति अत्थो.
२०७. इदानि चतुसट्ठिया आकारेहीतिआदि ञाणकथायं (पटि. म. १.१०७) वुत्तम्पि इन्द्रियकथासम्बन्धेन इधानेत्वा वुत्तं. तं हेट्ठा वुत्तनयेनेव वेदितब्बं.
२०८. पुन ¶ समन्तचक्खुसम्बन्धेन इन्द्रियविधानं वत्तुकामो न तस्स अद्दिट्ठमिधत्थि किञ्चीतिआदिमाह. तत्थ समन्तचक्खूति सब्बञ्ञुतञ्ञाणं. पञ्ञिन्द्रियस्स वसेनातिआदिना पञ्चन्नं इन्द्रियानं अवियोगितं दस्सेति. सद्दहन्तो पग्गण्हातीतिआदीहि एकेकिन्द्रियमूलकेहि पञ्चहि चतुक्केहि पञ्चन्नं इन्द्रियानं निन्नपयोगकाले वा मग्गक्खणे वा एकरसभावं अञ्ञमञ्ञपच्चयभावञ्च दस्सेति. सद्दहितत्ता पग्गहितन्तिआदीहि एकेकिन्द्रियमूलकेहि पञ्चहि चतुक्केहि पञ्चन्नं इन्द्रियानं निब्बत्तिकाले वा फलकाले वा एकरसभावं अञ्ञमञ्ञपच्चयभावञ्च दस्सेति. पुन बुद्धचक्खुसम्बन्धेन इन्द्रियविधानं वत्तुकामो यं बुद्धचक्खूतिआदिमाह ¶ . तत्थ बुद्धचक्खूति इन्द्रियपरोपरियत्तञाणं आसयानुसयञाणञ्च. बुद्धञाणन्ति च इदं तदेव द्वयं, सेसं हेट्ठा वुत्तत्थमेवाति.
इन्द्रियसमोधानवण्णना निट्ठिता.
सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय
इन्द्रियकथावण्णना निट्ठिता.