📜
५. विमोक्खकथा
१. विमोक्खुद्देसवण्णना
२०९. इदानि ¶ ¶ इन्द्रियकथानन्तरं कथिताय विमोक्खकथाय अपुब्बत्थानुवण्णना अनुप्पत्ता. अयञ्हि विमोक्खकथा इन्द्रियभावनानुयुत्तस्स विमोक्खसब्भावतो इन्द्रियकथानन्तरं कथिता. तञ्च कथेन्तो भगवतो सम्मुखा सुतसुत्तन्तदेसनापुब्बङ्गमं कत्वा कथेसि. तत्थ सुत्तन्ते ताव सुञ्ञतो विमोक्खोतिआदीसु सुञ्ञताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अरियमग्गो सुञ्ञतो विमोक्खो. सो हि सुञ्ञताय धातुया उप्पन्नत्ता सुञ्ञतो, किलेसेहि विमुत्तत्ता विमोक्खो. एतेनेव नयेन अनिमित्ताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अनिमित्तो, अप्पणिहिताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अप्पणिहितोति वेदितब्बो.
एको ¶ हि आदितोव अनिच्चतो सङ्खारे सम्मसति. यस्मा पन न अनिच्चतो सम्मसनमत्तेनेव मग्गवुट्ठानं होति, दुक्खतोपि अनत्ततोपि सम्मसितब्बमेव, तस्मा दुक्खतोपि अनत्ततोपि सम्मसति. तस्स एवं पटिपन्नस्स अनिच्चतो चे सम्मसनकाले मग्गवुट्ठानं होति, अयं अनिच्चतो अभिनिविसित्वा अनिच्चतो वुट्ठाति नाम. सचे पनस्स दुक्खतो अनत्ततो सम्मसनकाले मग्गवुट्ठानं होति, अयं अनिच्चतो अभिनिविसित्वा दुक्खतो, अनत्ततो वुट्ठाति नाम. एस नयो दुक्खतो अनत्ततो अभिनिविसित्वा वुट्ठानेसुपि. एत्थ च योपि अनिच्चतो अभिनिविट्ठो, योपि दुक्खतो, योपि अनत्ततो. वुट्ठानकाले चे अनिच्चतो वुट्ठानं होति, तयोपि जना अधिमोक्खबहुला होन्ति, सद्धिन्द्रियं पटिलभन्ति, अनिमित्तविमोक्खेन विमुच्चन्ति, पठममग्गक्खणे सद्धानुसारिनो होन्ति, सत्तसु ठानेसु सद्धाविमुत्ता. सचे पन दुक्खतो वुट्ठानं होति, तयोपि जना पस्सद्धिबहुला होन्ति, समाधिन्द्रियं पटिलभन्ति, अप्पणिहितविमोक्खेन विमुच्चन्ति, सब्बत्थ कायसक्खिनो होन्ति. यस्स पनेत्थ अरूपज्झानं पादकं होति, सो अग्गफले उभतोभागविमुत्तो होति. अथ नेसं अनत्ततो वुट्ठानं होति, तयोपि जना वेदबहुला होन्ति, पञ्ञिन्द्रियं पटिलभन्ति, सुञ्ञतविमोक्खेन ¶ विमुच्चन्ति, पठममग्गक्खणे धम्मानुसारिनो होन्ति, छसु ठानेसु दिट्ठिप्पत्ता, अग्गफले पञ्ञाविमुत्ताति.
अपिच मग्गो नाम पञ्चहि कारणेहि नामं लभति सरसेन वा पच्चनीकेन वा सगुणेन वा आरम्मणेन वा आगमनेन वा. सचे हि सङ्खारुपेक्खा अनिच्चतो सङ्खारे सम्मसित्वा वुट्ठाति, अनिमित्तविमोक्खेन विमुच्चति. सचे दुक्खतो सम्मसित्वा वुट्ठाति, अप्पणिहितविमोक्खेन ¶ विमुच्चति. सचे अनत्ततो सम्मसित्वा वुट्ठाति, सुञ्ञतविमोक्खेन विमुच्चति. इदं सरसतो नामं नाम. अनिच्चानुपस्सनाय पन सङ्खारानं घनविनिब्भोगं कत्वा निच्चनिमित्तधुवनिमित्तसस्सतनिमित्तानि पहाय आगतत्ता अनिमित्तो, दुक्खानुपस्सनाय सुखसञ्ञं पहाय पणिधिपत्थनं सुक्खापेत्वा आगतत्ता अप्पणिहितो, अनत्तानुपस्सनाय अत्तसत्तपुग्गलसञ्ञं पहाय सङ्खारे सुञ्ञतो दिट्ठत्ता सुञ्ञतोति इदं पच्चनीकतो नामं नाम. रागादीहि पन सुञ्ञत्ता सुञ्ञतो, रूपनिमित्तादीनं, रागनिमित्तादीनंयेव ¶ वा अभावेन अनिमित्तो, रागपणिधिआदीनं अभावतो अप्पणिहितोति इदमस्स सगुणतो नामं नाम. सोयं सुञ्ञं अनिमित्तं अप्पणिहितञ्च निब्बानं आरम्मणं करोतीतिपि सुञ्ञतो अनिमित्तो अप्पणिहितोति वुच्चति. इदमस्स आरम्मणतो नामं नाम. आगमनं पन दुविधं विपस्सनागमनं मग्गागमनञ्च. तत्थ मग्गे विपस्सनागमनं लब्भति, फले मग्गागमनं. अनत्तानुपस्सना हि सुञ्ञता नाम, सुञ्ञतविपस्सनाय मग्गो सुञ्ञतो, सुञ्ञतमग्गस्स फलं सुञ्ञतं. अनिच्चानुपस्सना अनिमित्ता नाम, अनिमित्तविपस्सनाय मग्गो अनिमित्तो. इदं पन नामं अभिधम्मपरियाये न लब्भति, सुत्तन्तपरियाये पन लब्भति. तत्थ हि गोत्रभुञाणं अनिमित्तं निब्बानं आरम्मणं कत्वा अनिमित्तनामकं हुत्वा सयं आगमनीयट्ठाने ठत्वा मग्गस्स नामं देतीति वदन्ति. तेन मग्गो अनिमित्तोति वुत्तो. मग्गागमनेन फलं अनिमित्तन्ति युज्जतियेव. दुक्खानुपस्सना सङ्खारेसु पणिधिं सुक्खापेत्वा आगतत्ता अप्पणिहिता नाम, अप्पणिहितविपस्सनाय मग्गो अप्पणिहितो, अप्पणिहितमग्गस्स फलं अप्पणिहितन्ति एवं विपस्सना अत्तनो नामं मग्गस्स देति, मग्गो फलस्साति इदं आगमनतो नामं नाम. एवं सङ्खारुपेक्खा विमोक्खविसेसं नियमेतीति.
एवं भगवता देसिते तयो महावत्थुके विमोक्खे उद्दिसित्वा तंनिद्देसवसेनेव अपरेपि विमोक्खे निद्दिसितुकामो अपिच अट्ठसट्ठि विमोक्खातिआदिमाह. तत्थ अपिचाति अपरपरियायदस्सनं. कथं ते अट्ठसट्ठि होन्ति, ननु ते पञ्चसत्ततीति? सच्चं यथारुतवसेन पञ्चसत्तति. भगवता पन देसिते तयो विमोक्खे ठपेत्वा अञ्ञविमोक्खे निद्दिसनतो इमेसं ¶ तदवरोधतो च इमे तयो न गणेतब्बा, अज्झत्तविमोक्खादयो तयोपि विमोक्खा ¶ चतुधा वित्थारवचनेयेव अन्तोगधत्ता न गणेतब्बा, ‘‘पणिहितो विमोक्खो, अप्पणिहितो विमोक्खो’’ति एत्थ अप्पणिहितो विमोक्खो पठमं उद्दिट्ठेन एकनामिकत्ता न गणेतब्बो, एवं इमेसु सत्तसु अपनीतेसु सेसा अट्ठसट्ठि विमोक्खा होन्ति. एवं सन्ते सुञ्ञतविमोक्खादयो तयो पुन कस्मा उद्दिट्ठाति चे? उद्देसेन सङ्गहेत्वा तेसम्पि निद्देसकरणत्थं. अज्झत्तवुट्ठानादयो पन तयो पभेदं विना मूलरासिवसेन ¶ उद्दिट्ठा, पणिहितविमोक्खपटिपक्खवसेन पुन अप्पणिहितो विमोक्खो उद्दिट्ठोति वेदितब्बो.
अज्झत्तवुट्ठानादीसु अज्झत्ततो वुट्ठातीति अज्झत्तवुट्ठानो. अनुलोमेन्तीति अनुलोमा. अज्झत्तवुट्ठानानं पटिप्पस्सद्धि अपगमा अज्झत्तवुट्ठानपटिप्पस्सद्धि. रूपीति अज्झत्तं केसादीसु उप्पादितं रूपज्झानं रूपं, तं रूपमस्स अत्थीति रूपी रूपानि पस्सतीति बहिद्धा नीलकसिणादिरूपानि झानचक्खुना पस्सति. इमिना अज्झत्तबहिद्धावत्थुकेसु कसिणेसु झानपटिलाभो दस्सितो. अज्झत्तं अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो. इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव पटिलद्धज्झानता दस्सिता. सुभन्तेव अधिमुत्तोति ‘‘सुभ’’मिच्चेव आरम्मणे अधिमुत्तो. तत्थ किञ्चापि अन्तोअप्पनायं ‘‘सुभ’’न्ति आभोगो नत्थि, यो पन अप्पटिकूलाकारेन सत्तारम्मणं फरन्तो विहरति, सो यस्मा ‘‘सुभ’’न्तेव अधिमुत्तो होति, तस्मा एवं उद्देसो कतोति. अप्पितप्पितसमये एव विक्खम्भनविमुत्तिसब्भावतो समयविमोक्खो. सोयेव सकिच्चकरणवसेन अप्पितसमये एव नियुत्तोति सामयिको. सामायिकोतिपि पाठो. कोपेतुं भञ्जितुं सक्कुणेय्यताय कुप्पो. लोकं अनतिक्कमनतो लोके नियुत्तोति लोकिको. लोकियोतिपि पाठो. लोकं उत्तरति, उत्तिण्णोति वा लोकुत्तरो. आरम्मणकरणवसेन सह आसवेहीति सासवो. आरम्मणकरणवसेन सम्पयोगवसेन च नत्थेत्थ आसवाति अनासवो. रूपसङ्खातेन सह आमिसेनाति सामिसो. सब्बसो रूपारूपप्पहाना निरामिसतोपि निरामिसतरोति निरामिसा निरामिसतरो. पणिहितोति तण्हावसेन पणिहितो पत्थितो. आरम्मणकरणवसेन सञ्ञोजनेहि संयुत्तत्ता सञ्ञुत्तो. एकत्तविमोक्खोति किलेसेहि अनज्झारुळ्हत्ता एकसभावो विमोक्खो. सञ्ञाविमोक्खोति विपस्सनाञाणमेव विपरीतसञ्ञाय विमुच्चनतो सञ्ञाविमोक्खो. तदेव विपस्सनाञाणं सम्मोहतो विमुच्चनवसेन ञाणमेव विमोक्खोति ञाणविमोक्खो. सीतिसियाविमोक्खोति विपस्सनाञाणमेव सीति भवेय्याति ¶ पवत्तो विमोक्खो सीतिसियाविमोक्खो ¶ . सीतिसिकाविमोक्खोतिपि पाठो, सीतिभाविकाय विमोक्खोति तस्स अत्थं वण्णयन्ति. झानविमोक्खोति ¶ उपचारप्पनाभेदं लोकियलोकुत्तरभेदञ्च झानमेव विमोक्खो. अनुपादा चित्तस्स विमोक्खोति अनुपादियित्वा गहणं अकत्वा चित्तस्स विमोक्खो. सेसं वुत्तनयेनेव वेदितब्बन्ति.
विमोक्खुद्देसवण्णना निट्ठिता.
२. विमोक्खनिद्देसवण्णना
२१०. कतमोतिआदिके उद्देसस्स निद्देसे इति पटिसञ्चिक्खतीति एवं उपपरिक्खति. सुञ्ञमिदन्ति इदं खन्धपञ्चकं सुञ्ञं. केन सुञ्ञं? अत्तेन वा अत्तनियेन वा. तत्थ अत्तेन वाति बालजनपरिकप्पितस्स अत्तनो अभावा तेन अत्तना च सुञ्ञं. अत्तनियेन वाति तस्स परिकप्पितस्स अत्तनो सन्तकेन च सुञ्ञं. अत्तनो अभावेनेव अत्तनियाभावो. अत्तनियञ्च नाम निच्चं वा सिया सुखं वा, तदुभयम्पि नत्थि. तेन निच्चपटिक्खेपेन अनिच्चानुपस्सना, सुखपटिक्खेपेन दुक्खानुपस्सना च वुत्ता होति. सुञ्ञमिदं अत्तेन वाति अनत्तानुपस्सनायेव वुत्ता. सोति सो एवं तीहि अनुपस्सनाहि विपस्समानो भिक्खु. अभिनिवेसं न करोतीति अनत्तानुपस्सनावसेन अत्ताभिनिवेसं न करोति.
निमित्तं न करोतीति अनिच्चानुपस्सनावसेन निच्चनिमित्तं न करोति. पणिधिं न करोतीति दुक्खानुपस्सनावसेन पणिधिं न करोति. इमे तयो विमोक्खा परियायेन विपस्सनाक्खणे तदङ्गवसेनापि लब्भन्ति, निप्परियायेन पन समुच्छेदवसेन मग्गक्खणेयेव. चत्तारि झानानि अज्झत्तं नीवरणादीहि वुट्ठानतो अज्झत्तवुट्ठानो विमोक्खो. चतस्सो अरूपसमापत्तियो आरम्मणेहि वुट्ठानतो बहिद्धावुट्ठानो विमोक्खो. आरम्मणम्पि हि बाहिरायतनानि विय इध ‘‘बहिद्धा’’ति वुत्तं. इमे द्वे विक्खम्भनविमोक्खा, दुभतो वुट्ठानो पन समुच्छेदविमोक्खो.
नीवरणेहि वुट्ठातीतिआदीहि अज्झत्तवुट्ठानं सरूपतो वुत्तं. रूपसञ्ञायातिआदीहि कसिणादिआरम्मणसमतिक्कमस्स पाकटत्ता तं ¶ अवत्वा सुत्तन्तेसु वुत्तरूपसञ्ञादिसमतिक्कमो ¶ वुत्तो. सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासाति समासपदं, सक्कायदिट्ठिया विचिकिच्छाय सीलब्बतपरामासाति विच्छेदो. अयमेव वा पाठो.
२११. वितक्को चातिआदीहि झानानं समापत्तीनञ्च उपचारभूमियो वुत्ता. अनिच्चानुपस्सनातिआदीहि चतुन्नं मग्गानं पुब्बभागविपस्सना वुत्ता. पटिलाभो ¶ वाति पञ्चविधवसिप्पत्तिया ब्यापितो पत्थटो लाभोति पटिलाभो. वसिप्पत्तिया हि सब्बो झानपयोगो च समापत्तिपयोगो च पटिप्पस्सद्धो होति, तस्मा पटिलाभो ‘‘पटिप्पस्सद्धिविमोक्खो’’ति वुत्तो. विपाको पन झानस्स समापत्तिया च पटिप्पस्सद्धि होतीति उजुकमेव. केचि पन ‘‘उपचारपयोगस्स पटिप्पस्सद्धत्ता झानस्स समापत्तिया च पटिलाभो होति, तस्मा झानसमापत्तिपटिलाभो ‘पटिप्पस्सद्धिविमोक्खो’ति वुच्चती’’ति वदन्ति.
२१२. अज्झत्तन्ति अत्तानं अधिकिच्च पवत्तं. पच्चत्तन्ति अत्तानं पटिच्च पवत्तं. उभयेनापि नियकज्झत्तमेव दीपेति नीलनिमित्तन्ति नीलमेव. नीलसञ्ञं पटिलभतीति तस्मिं नीलनिमित्ते नीलमितिसञ्ञं पटिलभति. सुग्गहितं करोतीति परिकम्मभूमियं सुट्ठु उग्गहितं करोति. सूपधारितं उपधारेतीति उपचारभूमियं सुट्ठु उपधारितं कत्वा उपधारेति. स्वावत्थितं अवत्थापेतीति अप्पनाभूमियं सुट्ठु निच्छितं निच्छिनाति. ववत्थापेतीतिपि पाठो. अज्झत्तञ्हि नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकायं वा करोति. बहिद्धा नीलनिमित्तेति नीलपुप्फनीलवत्थनीलधातूनं अञ्ञतरे नीलकसिणे. चित्तं उपसंहरतीति चित्तं उपनेति. पीतादीसुपि एसेव नयो. आसेवतीति तमेव सञ्ञं आदितो सेवति. भावेतीति वड्ढेति. बहुलीकरोतीति पुनप्पुनं करोति. रूपन्ति नीलनिमित्तं रूपं. रूपसञ्ञीति तस्मिं रूपे सञ्ञा रूपसञ्ञा, सा अस्स अत्थीति रूपसञ्ञी. अज्झत्तं पीतनिमित्तादीसु पीतपरिकम्मं करोन्तो मेदे वा छविया वा अक्खीनं पीतट्ठाने वा करोति. लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा हत्थतलपादतलेसु वा अक्खीनं रत्तट्ठाने वा करोति. ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति. अज्झत्तं अरूपन्ति अज्झत्तं रूपनिमित्तं नत्थीति अत्थो.
मेत्तासहगतेनाति ¶ पठमदुतियततियज्झानवसेन मेत्ताय समन्नागतेन. चेतसाति चित्तेन. एकं दिसन्ति एकं एकिस्सा दिसाय पठमपरिग्गहितं सत्तं उपादाय एकदिसापरियापन्नसत्तफरणवसेन वुत्तं. फरित्वाति फुसित्वा आरम्मणं कत्वा. विहरतीति ब्रह्मविहाराधिट्ठितं ¶ इरियापथविहारं पवत्तेति. तथा दुतियन्ति यथा पुरत्थिमादीसु यंकिञ्चि एकं दिसं फरित्वा विहरति, तथेव तदनन्तरं दुतियं ततियं चतुत्थं वाति अत्थो. इति उद्धन्ति एतेनेव नयेन उपरिमं दिसन्ति वुत्तं होति. अधो तिरियन्ति अधोदिसम्पि तिरियं दिसम्पि एवमेव ¶ . तत्थ च अधोति हेट्ठा. तिरियन्ति अनुदिसा. एवं सब्बदिसासु अस्समण्डलिकाय अस्समिव मेत्तासहगतं चित्तं सारेतिपि पच्चासारेतिपीति. एत्तावता एकमेकं दिसं परिग्गहेत्वा ओधिसो मेत्ताफरणं दस्सितं. सब्बधीतिआदि पन अनोधिसो दस्सनत्थं वुत्तं. तत्थ सब्बधीति सब्बत्थ. सब्बत्ततायाति सब्बेसु हीनमज्झिमुक्कट्ठमित्तसपत्तमज्झत्तादिप्पभेदेसु अत्तताय, ‘‘अयं परसत्तो’’ति विभागं अकत्वा अत्तसमतायाति वुत्तं होति. अथ वा सब्बत्ततायाति सब्बेन चित्तभावेन, ईसकम्पि बहि अविक्खिपमानोति वुत्तं होति. सब्बावन्तन्ति सब्बसत्तवन्तं, सब्बसत्तयुत्तन्ति अत्थो. सब्बवन्तन्तिपि पाठो. लोकन्ति सत्तलोकं.
विपुलेनाति एवमादिपरियायदस्सनतो पनेत्थ पुन ‘‘मेत्तासहगतेना’’ति वुत्तं. यस्मा वा एत्थ ओधिसो फरणे विय पुन तथासद्दो वा इति-सद्दो वा न वुत्तो, तस्मा पुन ‘‘मेत्तासहगतेन चेतसा’’ति वुत्तं, निगमनवसेन वा एतं वुत्तं. विपुलेनाति एत्थ फरणवसेन विपुलता दट्ठब्बा. भूमिवसेन पन तं महग्गतं. तञ्हि किलेसविक्खम्भनसमत्थताय विपुलफलताय दीघसन्तानताय च महन्तभावं गतं, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गतं पटिपन्नन्ति महग्गतं. पगुणवसेन अप्पमाणसत्तारम्मणवसेन च अप्पमाणं. ब्यापादपच्चत्थिकप्पहानेन अवेरं. दोमनस्सप्पहानतो अब्यापज्जं, निद्दुक्खन्ति वुत्तं होति. अप्पटिकूला होन्तीति भिक्खुनो चित्तस्स अप्पटिकूला हुत्वा उपट्ठहन्ति. सेसेसुपि वुत्तनयेनेव करुणामुदिताउपेक्खावसेन योजेतब्बं. करुणाय विहेसापच्चत्थिकप्पहानेन अवेरं, मुदिताय अरतिपच्चत्थिकप्पहानेन.
उपेक्खासहगतेनाति ¶ चतुत्थज्झानवसेन उपेक्खाय समन्नागतेन. रागपच्चत्थिकप्पहानेन अवेरं, गेहसितसोमनस्सप्पहानतो अब्यापज्जं. सब्बम्पि हि अकुसलं किलेसपरिळाहयोगतो सब्यापज्जमेवाति अयमेतेसं विसेसो.
२१३. सब्बसोति सब्बाकारेन, सब्बासं वा, अनवसेसानन्ति अत्थो. रूपसञ्ञानन्ति सञ्ञासीसेन वुत्तरूपावचरज्झानानञ्चेव तदारम्मणानञ्च. रूपावचरज्झानम्पि हि रूपन्ति वुच्चति ‘‘रूपी रूपानि पस्सती’’तिआदीसु (पटि. म. १.२०९; ध. स. २४८), तस्स आरम्मणम्पि ¶ बहिद्धा रूपानि पस्सति ‘‘सुवण्णदुब्बण्णानी’’तिआदीसु (ध. स. २२३). तस्मा इध रूपे सञ्ञा रूपसञ्ञाति एवं सञ्ञासीसेन वुत्तरूपावचरज्झानस्सेतं अधिवचनं. रूपं सञ्ञा अस्साति रूपसञ्ञं, रूपमस्स नामन्ति ¶ वुत्तं होति. एवं पथवीकसिणादिभेदस्स तदारम्मणस्स चेतं अधिवचनन्ति वेदितब्बं. समतिक्कमाति विरागा निरोधा च. किं वुत्तं होति? एतासं कुसलविपाककिरियावसेन पञ्चदसन्नं झानसङ्खातानं रूपसञ्ञानं, एतेसञ्च पथवीकसिणादिवसेन नवन्नं आरम्मणसङ्खातानं रूपसञ्ञानं सब्बाकारेन, अनवसेसानं वा विरागा च निरोधा च विरागहेतु चेव निरोधहेतु च आकासानञ्चायतनं उपसम्पज्ज विहरति. न हि सक्का सब्बसो अनतिक्कन्तरूपसञ्ञेन एतं उपसम्पज्ज विहरितुन्ति. यस्मा पन आरम्मणसमतिक्कमेन पत्तब्बा एता समापत्तियो, न एकस्मिंयेव आरम्मणे पठमज्झानादीनि विय. आरम्मणे अविरत्तस्स च सञ्ञासमतिक्कमो न होति, तस्मा अयं आरम्मणसमतिक्कमवसेनापि अत्थवण्णना कताति वेदितब्बा.
पटिघसञ्ञानं अत्थङ्गमाति चक्खादीनं वत्थूनं रूपादीनं आरम्मणानञ्च पटिघातेन उप्पन्ना सञ्ञा पटिघसञ्ञा, रूपसञ्ञादीनं एतं अधिवचनं. तासं कुसलविपाकानं पञ्चन्नं, अकुसलविपाकानं पञ्चन्नन्ति सब्बसो दसन्नम्पि पटिघसञ्ञानं अत्थङ्गमा पहाना असमुप्पादा, अप्पवत्तिं कत्वाति वुत्तं होति. कामञ्चेता पठमज्झानादीनि समापन्नस्सपि न सन्ति, न हि तस्मिं समये पञ्चद्वारवसेन चित्तं पवत्तति, एवं सन्तेपि अञ्ञत्थ पहीनानं सुखदुक्खानं चतुत्थज्झाने विय सक्कायदिट्ठादीनं ततियमग्गे विय च इमस्मिं झाने उस्साहजननत्थं इमस्स झानस्स पसंसावसेन एतासं एत्थ ¶ वचनं वेदितब्बं. अथ वा किञ्चापि ता रूपावचरं समापन्नस्स न सन्ति, अथ खो न पहीनत्ता न सन्ति. न हि रूपविरागाय रूपावचरभावना संवत्तति, रूपायत्तायेव च एतासं पवत्ति. अयं पन भावना रूपविरागाय संवत्तति, तस्मा ता एत्थ पहीनाति वत्तुं वट्टति. न केवलञ्च वत्तुं, एकंसेनेव एवं धारेतुम्पि वट्टति. तासञ्हि इतो पुब्बे अप्पहीनत्तायेव ‘‘पठमज्झानं समापन्नस्स सद्दो कण्टको’’ति (अ. नि. १०.७२) वुत्तो भगवता. इध च पहीनत्तायेव अरूपसमापत्तीनं आनेञ्जता सन्तविमोक्खता च वुत्ता.
नानत्तसञ्ञानं अमनसिकाराति नानत्ते वा गोचरे पवत्तानं सञ्ञानं, नानत्तानं वा सञ्ञानं. यस्मा हेता रूपसद्दादिभेदे नानत्ते नानासभावे गोचरे पवत्तन्ति, यस्मा चेता अट्ठ कामावचरकुसलसञ्ञा, द्वादस अकुसलसञ्ञा, एकादस कामावचरकुसलविपाकसञ्ञा, द्वे ¶ अकुसलविपाकसञ्ञा, एकादस कामावचरकिरियासञ्ञाति एवं चतुचत्तालीसम्पि सञ्ञा नानत्ता नानासभावा अञ्ञमञ्ञविसदिसा, तस्मा ‘‘नानत्तसञ्ञा’’ति वुत्ता. तासं सब्बसो नानत्तसञ्ञानं ¶ अमनसिकारा अनावज्जना चित्ते च अनुप्पादना. यस्मा ता नावज्जति चित्ते च न उप्पादेति न मनसिकरोति न पच्चवेक्खति, तस्माति वुत्तं होति. यस्मा चेत्थ पुरिमा रूपसञ्ञा पटिघसञ्ञा च इमिना झानेन निब्बत्ते भवेपि न विज्जन्ति, पगेव तस्मिं भवे इमं झानं उपसम्पज्ज विहरणकाले, तस्मा तासं समतिक्कमा अत्थङ्गमाति द्वेधापि अभावोयेव वुत्तो. नानत्तसञ्ञासु पन यस्मा अट्ठ कामावचरकुसलसञ्ञा, नव किरियासञ्ञा, दसाकुसलसञ्ञाति इमा सत्तवीसति सञ्ञा इमिना झानेन निब्बत्ते भवे विज्जन्ति, तस्मा तासं अमनसिकाराति वुत्तन्ति वेदितब्बं. तत्थापि हि इमं झानं उपसम्पज्ज विहरन्तो तासं अमनसिकारायेव उपसम्पज्ज विहरति. ता पन मनसिकरोन्तो असमापन्नो होतीति. सङ्खेपतो चेत्थ ‘‘रूपसञ्ञानं समतिक्कमा’’तिइमिना सब्बरूपावचरधम्मानं पहानं वुत्तं. ‘‘पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा’’तिइमिना सब्बेसं कामावचरचित्तचेतसिकानं पहानञ्च अमनसिकारो च वुत्तोति वेदितब्बो.
अनन्तो ¶ आकासोति एत्थ पञ्ञत्तिमत्तत्ता नास्स उप्पादन्तो वा वयन्तो वा पञ्ञायतीति अनन्तो, अनन्तफरणवसेनापि अनन्तो. न हि सो योगी एकदेसवसेन फरति, सकलवसेनेव फरति. आकासोति कसिणुग्घाटिमाकासो. आकासानञ्चायतनादीनि वुत्तत्थानि. उपसम्पज्ज विहरतीति तं पत्वा निप्फादेत्वा तदनुरूपेन इरियापथेन विहरति. तदेव समापज्जितब्बतो समापत्ति.
आकासानञ्चायतनं समतिक्कम्माति पुब्बे वुत्तनयेन झानम्पि आकासानञ्चायतनं आरम्मणम्पि. आरम्मणम्पि हि पुब्बे वुत्तनयेनेव आकासानञ्चं च तं पठमस्स आरुप्पज्झानस्स आरम्मणत्ता देवानं देवायतनं विय अधिट्ठानट्ठेन आयतनञ्चाति आकासानञ्चायतनं, तथा आकासानञ्चं च तं तस्स झानस्स सञ्जातिहेतुत्ता ‘‘कम्बोजा अस्सानं आयतन’’न्तिआदीनि विय सञ्जातिदेसट्ठेन आयतनञ्चातिपि आकासानञ्चायतनं. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं विञ्ञाणञ्चायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतमेकज्झं कत्वा ‘‘आकासानञ्चायतनं समतिक्कम्मा’’ति इदं वुत्तन्ति वेदितब्बं. अनन्तं विञ्ञाणन्ति तंयेव ‘‘अनन्तो आकासो’’ति फरित्वा पवत्तं विञ्ञाणं ‘‘अनन्तं विञ्ञाण’’न्ति ¶ मनसिकरोन्तोति वुत्तं होति. मनसिकारवसेन वा अनन्तं. सो हि तं आकासारम्मणं विञ्ञाणं अनवसेसतो मनसिकरोन्तो अनन्तं मनसि करोति.
विञ्ञाणञ्चायतनं ¶ समतिक्कम्माति एत्थापि च पुब्बे वुत्तनयेनेव झानम्पि विञ्ञाणञ्चायतनं आरम्मणम्पि. आरम्मणम्पि हि पुब्बे वुत्तनयेनेव विञ्ञाणञ्चं च तं दुतियस्स आरुप्पज्झानस्स आरम्मणत्ता अधिट्ठानट्ठेन आयतनञ्चाति विञ्ञाणञ्चायतनं, तथा विञ्ञाणञ्चं च तं तस्सेव झानस्स सञ्जातिहेतुत्ता सञ्जातिदेसट्ठेन आयतनञ्चातिपि विञ्ञाणञ्चायतनं. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं आकिञ्चञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतमेकज्झं कत्वा ‘‘विञ्ञाणञ्चायतनं समतिक्कम्मा’’ति इदं वुत्तन्ति वेदितब्बं. नत्थि किञ्चीति नत्थि नत्थि, सुञ्ञं सुञ्ञं, विवित्तं विवित्तन्ति एवं मनसिकरोन्तोति वुत्तं होति.
आकिञ्चञ्ञायतनं ¶ समतिक्कम्माति एत्थापि पुब्बे वुत्तनयेनेव झानम्पि आकिञ्चञ्ञायतनं आरम्मणम्पि. आरम्मणम्पि हि पुब्बे वुत्तनयेनेव आकिञ्चञ्ञञ्च तं ततियस्स आरुप्पज्झानस्स आरम्मणत्ता अधिट्ठानट्ठेन आयतनञ्चाति आकिञ्चञ्ञायतनं, तथा आकिञ्चञ्ञञ्च तं तस्सेव झानस्स सञ्जातिहेतुत्ता सञ्जातिदेसट्ठेन आयतनञ्चातिपि आकिञ्चञ्ञायतनं. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतमेकज्झं कत्वा ‘‘आकिञ्चञ्ञायतनं समतिक्कम्मा’’ति इदं वुत्तन्ति वेदितब्बं. सञ्ञावेदयितनिरोधकथा हेट्ठा कथिताव.
‘‘रूपी रूपानि पस्सती’’तिआदिका सत्त विमोक्खा पच्चनीकधम्मेहि सुट्ठु विमुच्चनट्ठेन आरम्मणे अभिरतिवसेन सुट्ठु मुच्चनट्ठेन च विमोक्खा, निरोधसमापत्ति पन चित्तचेतसिकेहि विमुत्तट्ठेन विमोक्खो. समापत्तिसमापन्नसमये विमुत्तो होति, वुट्ठितसमये अविमुत्तो होतीति समयविमोक्खो. समुच्छेदविमुत्तिवसेन अच्चन्तविमुत्तत्ता अरियमग्गा, पटिप्पस्सद्धिविमुत्तिवसेन अच्चन्तविमुत्तत्ता सामञ्ञफलानि, निस्सरणविमुत्तिवसेन अच्चन्तविमुत्तत्ता निब्बानं असमयविमोक्खो. तथा सामयिकासामयिकविमोक्खा.
पमादं आगम्म परिहायतीति कुप्पो. तथा न परिहायतीति अकुप्पो. लोकाय संवत्ततीति ¶ लोकियो. अरियमग्गा लोकं उत्तरन्तीति लोकुत्तरा, सामञ्ञफलानि निब्बानञ्च लोकतो उत्तिण्णाति लोकुत्तरा. आदित्तं अयोगुळं मक्खिका विय तेजुस्सदं लोकुत्तरं धम्मं आसवा नालम्बन्तीति अनासवो. रूपप्पटिसञ्ञुत्तोति ¶ रूपज्झानानि. अरूपप्पटिसञ्ञुत्तोति अरूपसमापत्तियो. तण्हाय आलम्बितो पणिहितो. अनालम्बितो अप्पणिहितो. मग्गफलानि एकारम्मणत्ता एकनिट्ठत्ता च एकत्तविमोक्खो, निब्बानं अदुतियत्ता एकत्तविमोक्खो, आरम्मणनानत्ता विपाकनानत्ता च नानत्तविमोक्खो.
२१४. सियाति भवेय्य, दस होन्तीति च एको होतीति च भवेय्याति अत्थो. ‘‘सिया’’ति च एतं विधिवचनं, न पुच्छावचनं. वत्थुवसेनाति निच्चसञ्ञादिदसवत्थुवसेन दस होन्ति. परियायेनाति विमुच्चनपरियायेन ¶ एको होति. सियाति कथञ्च सियाति यं वा सियाति विहितं, तं कथं सियाति पुच्छति. अनिच्चानुपस्सनञाणन्ति समासपदं. अनिच्चानुपस्सनाञाणन्ति वा पाठो. तथा सेसेसुपि. निच्चतो सञ्ञायाति निच्चतो पवत्ताय सञ्ञाय, ‘‘निच्च’’न्ति पवत्ताय सञ्ञायाति अत्थो. एस नयो सुखतो अत्ततो निमित्ततो सञ्ञायाति एत्थापि. निमित्ततोति च निच्चनिमित्ततो. नन्दिया सञ्ञायाति नन्दिवसेन पवत्ताय सञ्ञाय, नन्दिसम्पयुत्ताय सञ्ञायाति अत्थो. एस नयो रागतो समुदयतो आदानतो पणिधितो अभिनिवेसतो सञ्ञायाति एत्थापि. यस्मा पन खयवयविपरिणामानुपस्सना तिस्सो अनिच्चानुपस्सनादीनं बलवभावाय बलवपच्चयभूता भङ्गानुपस्सनाविसेसा. भङ्गदस्सनेन हि अनिच्चानुपस्सना बलवती होति. अनिच्चानुपस्सनाय च बलवतिया जाताय ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५) दुक्खानत्तानुपस्सनापि बलवतियो होन्ति. तस्मा अनिच्चानुपस्सनादीसु वुत्तासु तापि तिस्सो वुत्ताव होन्ति. यस्मा च सुञ्ञतानुपस्सना ‘‘अभिनिवेसतो सञ्ञाय मुच्चती’’ति वचनेनेव सारादानाभिनिवेससम्मोहाभिनिवेसआलयाभिनिवेससञ्ञोगाभिनिवेसतो सञ्ञाय मुच्चतीति वुत्तमेव होति, अभिनिवेसाभावेनेव अप्पटिसङ्खातो सञ्ञाय मुच्चतीति वुत्तमेव होति, तस्मा अधिपञ्ञाधम्मविपस्सनादयो पञ्चपि अनुपस्सना न वुत्ताति वेदितब्बा. एवं अट्ठारससु महाविपस्सनासु एता अट्ठ अनुपस्सना अवत्वा दसेव अनुपस्सना वुत्ताति वेदितब्बा.
२१५. अनिच्चानुपस्सना यथाभूतं ञाणन्ति अनिच्चानुपस्सनायेव यथाभूतञाणं. उभयम्पि पच्चत्तवचनं. यथाभूतञाणन्ति ञाणत्थो वुत्तो. एवं सेसेसुपि. सम्मोहा अञ्ञाणाति सम्मोहभूता अञ्ञाणा. मुच्चतीति विमोक्खत्थो वुत्तो.
२१६. अनिच्चानुपस्सना ¶ अनुत्तरं सीतिभावञाणन्ति एत्थ सासनेयेव सब्भावतो उत्तमट्ठेन अनुत्तरं, अनुत्तरस्स पच्चयत्ता वा अनुत्तरं, सीतिभावो एव ञाणं सीतिभावञाणं. तं अनिच्चानुपस्सनासङ्खातं ¶ अनुत्तरं सीतिभावञाणं. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो ¶ अनुत्तरं सीतिभावं सच्छिकातु’’न्ति (अ. नि. ६.८५) एत्थ निब्बानं अनुत्तरो सीतिभावो नाम. इध पन विपस्सना अनुत्तरो सीतिभावो. निच्चतो सन्तापपरिळाहदरथा मुच्चतीति एत्थापि ‘‘निच्च’’न्ति पवत्तकिलेसा एव इध चामुत्र च सन्तापनट्ठेन सन्तापो, परिदहनट्ठेन परिळाहो, उण्हट्ठेन दरथोति वुच्चन्ति.
२१७. नेक्खम्मं झायतीति झानन्तिआदयो हेट्ठा वुत्तत्था. नेक्खम्मादीनि चेत्थ अट्ठ समापत्तियो च निब्बेधभागियानेव.
२१८. अनुपादा चित्तस्स विमोक्खोति इध विपस्सनायेव. ‘‘एतदत्था कथा, एतदत्था मन्तना, यदिदं अनुपादा चित्तस्स विमोक्खो’’ति (परि. ३६६; अ. नि. ३.६८) एत्थ पन निब्बानं अनुपादा चित्तस्स विमोक्खो. कतिहुपादानेहीति कतिहि उपादानेहि. कतमा एकुपादानाति कतमतो एकुपादानतो. इदं एकुपादानाति इतो एकतो उपादानतो. इदन्ति पुब्बञाणापेक्खं वा. उपादानतो मुच्चनेसु यस्मा आदितो सङ्खारानं उदयब्बयं पस्सित्वा पस्सित्वा अनिच्चानुपस्सनाय विपस्सति, पच्छा सङ्खारानं भङ्गमेव पस्सित्वा अनिमित्तानुपस्सनाय विपस्सति. अनिच्चानुपस्सनाविसेसोयेव हि अनिमित्तानुपस्सना. सङ्खारानं उदयब्बयदस्सनेन च भङ्गदस्सनेन च अत्ताभावो पाकटो होति. तेन दिट्ठुपादानस्स च अत्तवादुपादानस्स च पहानं होति. दिट्ठिप्पहानेनेव च ‘‘सीलब्बतेन अत्ता सुज्झती’’ति दस्सनस्स अभावतो सीलब्बतुपादानस्स पहानं होति. यस्मा च अनत्तानुपस्सनाय उजुकमेव अत्ताभावं पस्सति, अनत्तानुपस्सनाविसेसोयेव च सुञ्ञतानुपस्सना, तस्मा इमानि चत्तारि ञाणानि दिट्ठुपादानादीहि तीहि उपादानेहि मुच्चन्ति. दुक्खानुपस्सनादीनंयेव पन चतस्सन्नं तण्हाय उजुविपच्चनीकत्ता अनिच्चानुपस्सनादीनं चतस्सन्नं कामुपादानतो मुच्चनं न वुत्तं. यस्मा आदितो दुक्खानुपस्सनाय ‘‘सङ्खारा दुक्खा’’ति पस्सतो पच्छा अप्पणिहितानुपस्सनाय च ‘‘सङ्खारा दुक्खा’’ति पस्सतो सङ्खारानं पत्थना पहीयति. दुक्खानुपस्सनाविसेसोयेव हि अप्पणिहितानुपस्सना. यस्मा च सङ्खारेसु निब्बिदानुपस्सनाय निब्बिन्दन्तस्स विरागानुपस्सनाय ¶ विरज्जन्तस्स सङ्खारानं पत्थना पहीयति, तस्मा इमानि चत्तारि ञाणानि कामुपादानतो मुच्चन्ति. यस्मा निरोधानुपस्सनाय किलेसे निरोधेति, पटिनिस्सग्गानुपस्सनाय किलेसे ¶ परिच्चजति, तस्मा इमानि द्वे ञाणानि चतूहि उपादानेहि मुच्चन्तीति एवं सभावनानत्तेन च आकारनानत्तेन च अट्ठसट्ठि विमोक्खा निद्दिट्ठा.
२१९. इदानि ¶ आदितो उद्दिट्ठानं तिण्णं विमोक्खानं मुखानि दस्सेत्वा विमोक्खमुखपुब्बङ्गमं इन्द्रियविसेसं पुग्गलविसेसञ्च दस्सेतुकामो तीणि खो पनिमानीतिआदिमाह. तत्थ विमोक्खमुखानीति तिण्णं विमोक्खानं मुखानि. लोकनिय्यानाय संवत्तन्तीति तेधातुकलोकतो निय्यानाय निग्गमनाय संवत्तन्ति. सब्बसङ्खारे परिच्छेदपरिवटुमतो समनुपस्सनतायाति सब्बेसं सङ्खारानं उदयब्बयवसेन परिच्छेदतो चेव परिवटुमतो च समनुपस्सनताय. लोकनिय्यानं होतीति पाठसेसो. अनिच्चानुपस्सना हि उदयतो पुब्बे सङ्खारा नत्थीति परिच्छिन्दित्वा तेसं गतिं समन्नेसमाना वयतो परं न गच्छन्ति, एत्थेव अन्तरधायन्तीति परिवटुमतो परियन्ततो समनुपस्सति. सब्बसङ्खारा हि उदयेन पुब्बन्तपरिच्छिन्ना, वयेन अपरन्तपरिच्छिन्ना. अनिमित्ताय च धातुया चित्तसम्पक्खन्दनतायाति विपस्सनाक्खणेपि निब्बाननिन्नताय अनिमित्ताकारेन उपट्ठानतो अनिमित्तसङ्खाताय निब्बानधातुया चित्तपविसनताय च लोकनिय्यानं होति. मनोसमुत्तेजनतायाति चित्तसंवेजनताय. दुक्खानुपस्सनाय हि सङ्खारेसु चित्तं संविज्जति. अप्पणिहिताय च धातुयाति विपस्सनाक्खणेपि निब्बाननिन्नताय अप्पणिहिताकारेन उपट्ठानतो अप्पणिहितसङ्खाताय निब्बानधातुया. सब्बधम्मेति निब्बानस्स अविपस्सनुपगत्तेपि अनत्तसभावसब्भावतो ‘‘सब्बसङ्खारे’’ति अवत्वा ‘‘सब्बधम्मे’’ति वुत्तं. परतो समनुपस्सनतायाति पच्चयायत्तत्ता अवसताय अविधेय्यताय च ‘‘नाहं न मम’’न्ति एवं अनत्ततो समनुपस्सनताय. सुञ्ञताय च धातुयाति विपस्सनाक्खणेपि निब्बाननिन्नताय सुञ्ञताकारेन उपट्ठानतो सुञ्ञतासङ्खाताय निब्बानधातुया. इति इमानि तीणि वचनानि अनिच्चदुक्खानत्तानुपस्सनानं वसेन वुत्तानि. तेनेव तदनन्तरं अनिच्चतो मनसिकरोतोतिआदि वुत्तं. तत्थ खयतोति खीयनतो. भयतोति सभयतो. सुञ्ञतोति अत्तरहिततो.
अधिमोक्खबहुलन्ति ¶ अनिच्चानुपस्सनाय ‘‘खणभङ्गवसेन सङ्खारा भिज्जन्ती’’ति सद्धाय पटिपन्नस्स पच्चक्खतो खणभङ्गदस्सनेन ‘‘सच्चं वताह भगवा’’ति भगवति सद्धाय सद्धाबहुलं चित्तं होति. अथ वा पच्चुप्पन्नानं पदेससङ्खारानं अनिच्चतं पस्सित्वा ‘‘एवं अनिच्चा अतीतानागतपच्चुप्पन्ना सब्बे सङ्खारा’’ति अधिमुच्चनतो अधिमोक्खबहुलं चित्तं होति. पस्सद्धिबहुलन्ति दुक्खानुपस्सनाय चित्तक्खोभकराय पणिधिया पजहनतो चित्तदरथाभावेन पस्सद्धिबहुलं चित्तं होति. अथ वा दुक्खानुपस्सनाय संवेगजननतो संविग्गस्स ¶ च योनिसो पदहनतो विक्खेपाभावेन पस्सद्धिबहुलं ¶ चित्तं होति. वेदबहुलन्ति अनत्तानुपस्सनाय बाहिरकेहि अदिट्ठं गम्भीरं अनत्तलक्खणं पस्सतो ञाणबहुलं चित्तं होति. अथ वा ‘‘सदेवकेन लोकेन अदिट्ठं अनत्तलक्खणं दिट्ठ’’न्ति तुट्ठस्स तुट्ठिबहुलं चित्तं होति.
अधिमोक्खबहुलो सद्धिन्द्रियं पटिलभतीति पुब्बभागे अधिमोक्खो बहुलं पवत्तमानो भावनापारिपूरिया सद्धिन्द्रियं नाम होति, तं सो पटिलभति नाम. पस्सद्धिबहुलो समाधिन्द्रियं पटिलभतीति पुब्बभागे पस्सद्धिबहुलस्स ‘‘पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियती’’ति (पटि. म. १.७३; अ. नि. ५.२६) वचनतो भावनापारिपूरिया पस्सद्धिपच्चया समाधिन्द्रियं होति, तं सो पटिलभति नाम. वेदबहुलो पञ्ञिन्द्रियं पटिलभतीति पुब्बभागे वेदो बहुलं पवत्तमानो भावनापारिपूरिया पञ्ञिन्द्रियं नाम होति, तं सो पटिलभति नाम.
आधिपतेय्यं होतीति छन्दादिके अधिपतिभूतेपि सकिच्चनिप्फादनवसेन अधिपति होति पधानो होति. भावनायाति भुम्मवचनं, उपरूपरि भावनत्थाय वा. तदन्वया होन्तीति तं अनुगामिनी तं अनुवत्तिनी होन्ति. सहजातपच्चया होन्तीति उप्पज्जमाना च सहउप्पादनभावेन उपकारका होन्ति पकासस्स पदीपो विय. अञ्ञमञ्ञपच्चया होन्तीति अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारका होन्ति अञ्ञमञ्ञूपत्थम्भकं तिदण्डं विय. निस्सयपच्चया होन्तीति अधिट्ठानाकारेन निस्सयाकारेन च उपकारका होन्ति तरुचित्तकम्मानं पथवीपटादि विय. सम्पयुत्तपच्चया होन्तीति एकवत्थुकएकारम्मणएकुप्पादएकनिरोधसङ्खातेन सम्पयुत्तभावेन उपकारका होन्ति.
२२०. पटिवेधकालेति ¶ मग्गक्खणे सच्चपटिवेधकाले. पञ्ञिन्द्रियं आधिपतेय्यं होतीति मग्गक्खणे निब्बानं आरम्मणं कत्वा सच्चदस्सनकिच्चकरणवसेन च किलेसप्पहानकिच्चकरणवसेन च पञ्ञिन्द्रियमेव जेट्ठकं होति. पटिवेधायाति सच्चपटिविज्झनत्थाय. एकरसाति विमुत्तिरसेन. दस्सनट्ठेनाति सच्चदस्सनट्ठेन. एवं पटिविज्झन्तोपि भावेति, भावेन्तोपि पटिविज्झतीति मग्गक्खणे सकिंयेव भावनाय च पटिवेधस्स च सब्भावदस्सनत्थं वुत्तं. अनत्तानुपस्सनाय विपस्सनाक्खणेपि पञ्ञिन्द्रियस्सेव आधिपतेय्यत्ता ‘‘पटिवेधकालेपी’’ति अपिसद्दो पयुत्तो.
२२१. अनिच्चतो ¶ मनसिकरोतो कतमिन्द्रियं अधिमत्तं होतीतिआदि इन्द्रियविसेसेन पुग्गलविसेसं दस्सेतुं वुत्तं. तत्थ अधिमत्तन्ति अधिकं. तत्थ सद्धिन्द्रियसमाधिन्द्रियपञ्ञिन्द्रियानं अधिमत्तता सङ्खारुपेक्खाय ¶ वेदितब्बा. सद्धाविमुत्तोति एत्थ अविसेसेत्वा वुत्तेपि उपरि विसेसेत्वा वुत्तत्ता सोतापत्तिमग्गं ठपेत्वा सेसेसु सत्तसु ठानेसु सद्धाविमुत्तोति वुत्तं होति. सद्धाविमुत्तो सद्धिन्द्रियस्स अधिमत्तत्ता होति, न सद्धिन्द्रियस्स अधिमत्तत्ता सब्बत्थ सद्धाविमुत्तोतिपि वुत्तं होति. सोतापत्तिमग्गक्खणे सद्धिन्द्रियस्स अधिमत्तत्तायेव सेसेसु समाधिन्द्रियपञ्ञिन्द्रियाधिमत्तत्तेपि सति सद्धाविमुत्तोयेव नाम होतीति वदन्ति. कायसक्खी होतीति अट्ठसुपि ठानेसु कायसक्खी नाम होति. दिट्ठिप्पत्तो होतीति सद्धाविमुत्ते वुत्तनयेनेव वेदितब्बं.
सद्दहन्तो विमुत्तोति सद्धाविमुत्तोति सद्धिन्द्रियस्स अधिमत्तत्ता सोतापत्तिमग्गक्खणे सद्दहन्तो चतूसुपि फलक्खणेसु विमुत्तोति सद्धाविमुत्तोति वुत्तं होति. उपरिमग्गत्तयक्खणे सद्धाविमुत्तत्तं इदानि वक्खति. सोतापत्तिमग्गक्खणे पन सद्धानुसारित्तं पच्छा वक्खति. फुट्ठत्ता सच्छिकतोति कायसक्खीति सुक्खविपस्सकत्ते सति उपचारज्झानफस्सस्स रूपारूपज्झानलाभित्ते सति रूपारूपज्झानफस्सस्स फुट्ठत्ता निब्बानं सच्छिकतोति कायसक्खी, नामकायेन वुत्तप्पकारे झानफस्से च निब्बाने च सक्खीति वुत्तं होति. दिट्ठत्ता पत्तोति दिट्ठिप्पत्तोति सोतापत्तिमग्गक्खणे सम्पयुत्तेन पञ्ञिन्द्रियेन पठमं निब्बानस्स दिट्ठत्ता पच्छा सोतापत्तिफलादिवसेन निब्बानं पत्तोति दिट्ठिप्पत्तो, पञ्ञिन्द्रियसङ्खाताय दिट्ठिया ¶ निब्बानं पत्तोति वुत्तं होति. सोतापत्तिमग्गक्खणे पन धम्मानुसारित्तं पच्छा वक्खति. सद्दहन्तो विमुच्चतीति सद्धाविमुत्तोति सद्धिन्द्रियस्स अधिमत्तत्ता सकदागामिअनागामिअरहत्तमग्गक्खणेसु सद्दहन्तो विमुच्चतीति सद्धाविमुत्तो. एत्थ विमुच्चमानोपि आसंसाय भूतवचनवसेन ‘‘विमुत्तो’’ति वुत्तो. झानफस्सन्ति तिविधं झानफस्सं. ‘‘झानफस्स’’न्तिआदीनि ‘‘दुक्खा सङ्खारा’’तिआदीनि च पठमं वुत्तं द्वयमेव विसेसेत्वा वुत्तानि. ञातं होतीतिआदीनि हेट्ठा वुत्तत्थानि. एत्थ च झानलाभी पुग्गलो समाधिन्द्रियस्स अनुकूलाय दुक्खानुपस्सनाय एव वुट्ठहित्वा मग्गफलानि पापुणातीति आचरियानं अधिप्पायो.
सियाति सियुं, भवेय्युन्ति अत्थो. ‘‘सिया’’ति एतं विधिवचनमेव. तयो पुग्गलाति विपस्सनानियमेन इन्द्रियनियमेन च वुत्ता तयो पुग्गला. वत्थुवसेनाति तीसु अनुपस्सनासु एकेकइन्द्रियवत्थुवसेन. परियायेनाति तेनेव परियायेन. इमिना वारेन किं दस्सितं होति ¶ ? हेट्ठा ¶ एकेकिस्सा अनुपस्सनाय एकेकस्स इन्द्रियस्स आधिपच्चं येभुय्यवसेन वुत्तन्ति च, कदाचि तीसुपि अनुपस्सनासु एकेकस्सेव इन्द्रियस्स आधिपच्चं होतीति च दस्सितं होति. अथ वा पुब्बभागविपस्सनाक्खणे तिस्सन्नम्पि अनुपस्सनानं सब्भावतो तासु पुब्बभागविपस्सनासु तेसं तेसं इन्द्रियानं आधिपच्चं अपेक्खित्वा मग्गफलक्खणेसु सद्धाविमुत्तादीनि नामानि होन्तीति. एवञ्हि वुच्चमाने हेट्ठा वुट्ठानगामिनिविपस्सनाय उपरि च कतो इन्द्रियाधिपच्चपुग्गलनियमो सुकतोयेव निच्चलोयेव च होति. अनन्तरवारे सियाति अञ्ञोयेवाति एवं सियाति अत्थो. एत्थ पुब्बे वुत्तोयेव नियमो.
इदानि मग्गफलवसेन पुग्गलविसेसं विभजित्वा दस्सेतुं अनिच्चतो मनसिकरोतो…पे… सोतापत्तिमग्गं पटिलभतीतिआदिमाह. तत्थ सद्धं अनुस्सरति अनुगच्छति, सद्धाय वा निब्बानं अनुस्सरति अनुगच्छतीति सद्धानुसारी. सच्छिकतन्ति पच्चक्खकतं. अरहत्तन्ति अरहत्तफलं. पञ्ञासङ्खातं धम्मं अनुस्सरति, तेन वा धम्मेन निब्बानं अनुस्सरतीति धम्मानुसारी.
२२२. पुन ¶ अपरेहि परियायेहि इन्द्रियत्तयविसेसेन पुग्गलविसेसं वण्णेतुकामो ये हि केचीतिआदिमाह. तत्थ भाविता वाति अतीते भावयिंसु वा. भावेन्ति वाति पच्चुप्पन्ने. भाविस्सन्ति वाति अनागते. अधिगता वातिआदि एकेकन्तिकं पुरिमस्स पुरिमस्स अत्थविवरणत्थं वुत्तं. फस्सिता वाति ञाणफुसनाय फुसिंसु वा. वसिप्पत्ताति इस्सरभावं पत्ता. पारमिप्पत्ताति वोसानं पत्ता. वेसारज्जप्पत्ताति विसारदभावं पत्ता. सब्बत्थ सद्धाविमुत्तादयो हेट्ठा वुत्तक्खणेसुयेव, सतिपट्ठानादयो मग्गक्खणेयेव. अट्ठ विमोक्खेति ‘‘रूपी रूपानि पस्सती’’तिआदिके (पटि. म. १.२०९; ध. स. २४८) पटिसम्भिदामग्गप्पत्तिया एव पत्ता.
तिस्सो सिक्खाति अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खा मग्गप्पत्ता एव सिक्खमाना. दुक्खं परिजानन्तीतिआदीनि मग्गक्खणेयेव. परिञ्ञापटिवेधं पटिविज्झतीति परिञ्ञापटिवेधेन पटिविज्झति, परिञ्ञाय पटिविज्झितब्बन्ति वा परिञ्ञापटिवेधं. एवं सेसेसुपि. सब्बधम्मादीहि विसेसेत्वा अभिञ्ञापटिवेधादयो वुत्ता. सच्छिकिरियापटिवेधो पन मग्गक्खणेयेव निब्बानपच्चवेक्खणञाणसिद्धिवसेन ¶ वेदितब्बोति. एवमिध पञ्च अरियपुग्गला निद्दिट्ठा होन्ति, उभतोभागविमुत्तो च पञ्ञाविमुत्तो चाति इमे द्वे अनिद्दिट्ठा. अञ्ञत्थ (विसुद्धि. २.७७३) पन ‘‘यो पन दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो समाधिन्द्रियं ¶ पटिलभति, सो सब्बत्थ कायसक्खी नाम होति, अरूपज्झानं पन पत्वा अग्गफलं पत्तो उभतोभागविमुत्तो नाम होति. यो पन अनत्ततो मनसिकरोन्तो वेदबहुलो पञ्ञिन्द्रियं पटिलभति, सोतापत्तिमग्गक्खणे धम्मानुसारी होति, छसु ठानेसु दिट्ठिप्पत्तो, अग्गफले पञ्ञाविमुत्तो’’ति वुत्तं. ते इध कायसक्खिदिट्ठिप्पत्तेहियेव सङ्गहिता. अत्थतो पन अरूपज्झानेन चेव अरियमग्गेन चाति उभतोभागेन विमुत्तोति उभतोभागविमुत्तो. पजानन्तो विमुत्तोति पञ्ञाविमुत्तोति. एत्तावता इन्द्रियपुग्गलविसेसा निद्दिट्ठा होन्ति.
२२३-२२६. इदानि विमोक्खपुब्बङ्गममेव विमोक्खविसेसं पुग्गलविसेसञ्च दस्सेतुकामो अनिच्चतो मनसिकरोतोतिआदिमाह. तत्थ द्वे विमोक्खाति अप्पणिहितसुञ्ञतविमोक्खा. अनिच्चानुपस्सनागमनवसेन हि अनिमित्तविमोक्खोति लद्धनामो मग्गो रागदोसमोहपणिधीनं अभावा ¶ सगुणतो च तेसंयेव पणिधीनं अभावा अप्पणिहितन्ति लद्धनामं निब्बानं आरम्मणं करोतीति आरम्मणतो च अप्पणिहितविमोक्खोति नामम्पि लभति. तथा रागदोसमोहेहि सुञ्ञत्ता सगुणतो च रागादीहियेव सुञ्ञत्ता सुञ्ञतन्ति लद्धनामं निब्बानं आरम्मणं करोतीति आरम्मणतो च सुञ्ञतविमोक्खोति नामम्पि लभति. तस्मा ते द्वे विमोक्खा अनिमित्तविमोक्खन्वया नाम होन्ति. अनिमित्तमग्गतो अनञ्ञेपि अट्ठन्नं मग्गङ्गानं एकेकस्स मग्गङ्गस्स वसेन सहजातादिपच्चया च होन्तीति वेदितब्बा. पुन द्वे विमोक्खाति सुञ्ञतानिमित्तविमोक्खा. दुक्खानुपस्सनागमनवसेन हि अप्पणिहितविमोक्खोति लद्धनामो मग्गो रूपनिमित्तादीनं रागनिमित्तादीनं निच्चनिमित्तादीनञ्च अभावा सगुणतो च तेसंयेव निमित्तानं अभावा अनिमित्तसङ्खातं निब्बानं आरम्मणं करोतीति आरम्मणतो च अनिमित्तविमोक्खोति नामम्पि लभति. सेसं वुत्तनयेनेव योजेतब्बं. पुन द्वे विमोक्खाति अनिमित्तअप्पणिहितविमोक्खा. योजना पनेत्थ वुत्तनया एव.
पटिवेधकालेति इन्द्रियानं वुत्तक्कमेनेव वुत्तं. मग्गक्खणं पन मुञ्चित्वा विपस्सनाक्खणे विमोक्खो नाम नत्थि ¶ . पठमं वुत्तोयेव पन मग्गविमोक्खो ‘‘पटिवेधकाले’’ति वचनेन विसेसेत्वा दस्सितो. ‘‘यो चायं पुग्गलो सद्धाविमुत्तो’’तिआदिका द्वे वारा च ‘‘अनिच्चतो मनसिकरोन्तो सोतापत्तिमग्गं पटिलभती’’तिआदिको वारो च सङ्खित्तो, विमोक्खवसेन पन योजेत्वा वित्थारतो वेदितब्बो. ये हि केचि नेक्खम्मन्तिआदिको वारो वुत्तनयेनेव वेदितब्बोति. एत्तावता विमोक्खपुग्गलविसेसा निद्दिट्ठा होन्तीति.
२२७. पुन ¶ विमोक्खमुखानि च विमोक्खे च अनेकधा निद्दिसितुकामो अनिच्चतो मनसिकरोन्तोतिआदिमाह. तत्थ यथाभूतन्ति यथासभावेन. जानातीति ञाणेन जानाति. पस्सतीति तेनेव ञाणेन चक्खुना विय पस्सति. तदन्वयेनाति तदनुगमनेन, तस्स पच्चक्खतो ञाणेन दिट्ठस्स अनुगमनेनाति अत्थो. कङ्खा पहीयतीति अनिच्चानुपस्सनाय निच्चानिच्चकङ्खा, इतराहि इतरकङ्खा. निमित्तन्ति सन्ततिघनविनिब्भोगेन निच्चसञ्ञाय पहीनत्ता आरम्मणभूतं सङ्खारनिमित्तं यथाभूतं जानाति. तेन वुच्चति सम्मादस्सनन्ति तेन यथाभूतजाननेन तं ञाणं ‘‘सम्मादस्सन’’न्ति ¶ वुच्चति. पवत्तन्ति दुक्खप्पत्ताकारे सुखसञ्ञं उग्घाटेत्वा सुखसञ्ञाय पहानेन पणिधिसङ्खाताय तण्हाय पहीनत्ता सुखसम्मतम्पि विपाकपवत्तं यथाभूतं जानाति. निमित्तञ्च पवत्तञ्चाति नानाधातुमनसिकारसम्भवेन समूहघनविनिब्भोगेन उभयथापि अत्तसञ्ञाय पहीनत्ता सङ्खारनिमित्तञ्च विपाकपवत्तञ्च यथाभूतं जानाति. यञ्च यथाभूतं ञाणन्तिआदित्तयं इदानि वुत्तमेव, न अञ्ञं. भयतो उपट्ठातीति निच्चसुखअत्ताभावदस्सनतो यथाक्कमं तं तं भयतो उपट्ठाति. या च भयतुपट्ठाने पञ्ञातिआदिना ‘‘उदयब्बयानुपस्सनाञाणं भङ्गानुपस्सनाञाणं भयतुपट्ठानञाणं आदीनवानुपस्सनाञाणं निब्बिदानुपस्सनाञाणं मुञ्चितुकम्यताञाणं पटिसङ्खानुपस्सनाञाणं सङ्खारुपेक्खाञाणं अनुलोमञाण’’न्ति वुत्तेसु पटिपदाञाणदस्सनविसुद्धिसङ्खातेसु नवसु विपस्सनाञाणेसु भयतुपट्ठानसम्बन्धेन अवत्थाभेदेन भिन्नानि एकट्ठानि तीणि ञाणानि वुत्तानि, न सेसानि.
पुन तीसु अनुपस्सनासु अन्ते ठिताय अनन्तराय अनत्तानुपस्सनाय ¶ सम्बन्धेन ताय सह सुञ्ञतानुपस्सनाय एकट्ठतं दस्सेतुं या च अनत्तानुपस्सना या च सुञ्ञतानुपस्सनातिआदिमाह. इमानि हि द्वे ञाणानि अत्थतो एकमेव, अवत्थाभेदेन पन भिन्नानि. यथा च इमानि, तथा अनिच्चानुपस्सना च अनिमित्तानुपस्सना च अत्थतो एकमेव ञाणं, दुक्खानुपस्सना च अप्पणिहितानुपस्सना च अत्थतो एकमेव ञाणं, केवलं अवत्थाभेदेनेव भिन्नानि. अनत्तानुपस्सनासुञ्ञतानुपस्सनानञ्च एकट्ठताय वुत्ताय तेसं द्विन्नं द्विन्नम्पि ञाणानं एकलक्खणत्ता एकट्ठता वुत्ताव होतीति. निमित्तं पटिसङ्खा ञाणं उप्पज्जतीति ‘‘सङ्खारनिमित्तं अद्धुवं तावकालिक’’न्ति अनिच्चलक्खणवसेन जानित्वा ञाणं उप्पज्जति. कामञ्च न पठमं जानित्वा पच्छा ञाणं उप्पज्जति, वोहारवसेन पन ‘‘मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्तिआदीनि (सं. नि. ४.६०; म. नि. १.४००; ३.४२१) विय एवं वुच्चति. सद्दसत्थविदूपि च ‘‘आदिच्चं पापुणित्वा तमो विगच्छती’’तिआदीसु विय समानकालेपि इमं पदं इच्छन्ति. एकत्तनयेन वा ¶ पुरिमञ्च पच्छिमञ्च एकं कत्वा एवं वुत्तन्ति वेदितब्बं. इमिना नयेन इतरस्मिम्पि पदद्वये अत्थो वेदितब्बो. मुञ्चितुकम्यतादीनं तिण्णं ञाणानं एकट्ठता हेट्ठा वुत्तनया एव.
निमित्ता ¶ चित्तं वुट्ठातीति सङ्खारनिमित्ते दोसदस्सनेन तत्थ अनल्लीनताय सङ्खारनिमित्ता चित्तं वुट्ठाति नाम. अनिमित्ते चित्तं पक्खन्दतीति सङ्खारनिमित्तपटिपक्खेन अनिमित्तसङ्खाते निब्बाने तन्निन्नताय चित्तं पविसति. सेसानुपस्सनाद्वयेपि इमिना नयेन अत्थो वेदितब्बो. निरोधे निब्बानधातुयाति इध वुत्तेनेव पठमानुपस्सनाद्वयम्पि वुत्तमेव होति. निरोधेतिपि पाठो. बहिद्धावुट्ठानविवट्टने पञ्ञाति वुट्ठानसम्बन्धेन गोत्रभुञाणं वुत्तं. गोत्रभू धम्माति गोत्रभुञाणमेव. इतरथा हि एकट्ठता न युज्जति. ‘‘असङ्खता धम्मा, अप्पच्चया धम्मा’’तिआदीसु (ध. स. दुकमातिका ७, ८) विय वा चतुमग्गवसेन वा बहुवचनं कतन्ति वेदितब्बं. यस्मा विमोक्खोति मग्गो, मग्गो च दुभतोवुट्ठानो, तस्मा तेन सम्बन्धेन या च दुभतोवुट्ठानविवट्टने पञ्ञातिआदि वुत्तं.
२२८. पुन विमोक्खानं नानाक्खणानं एकक्खणपरियायं दस्सेतुकामो कतिहाकारेहीतिआदिमाह. तत्थ आधिपतेय्यट्ठेनाति जेट्ठकट्ठेन. अधिट्ठानट्ठेनाति पतिट्ठानट्ठेन. अभिनीहारट्ठेनाति विपस्सनावीथितो नीहरणट्ठेन. निय्यानट्ठेनाति निब्बानुपगमनट्ठेन. अनिच्चतो मनसिकरोतोति वुट्ठानगामिनिविपस्सनाक्खणेयेव ¶ . अनिमित्तो विमोक्खोति मग्गक्खणेयेव. एस नयो सेसेसु. चित्तं अधिट्ठातीति चित्तं अधिकं कत्वा ठाति, चित्तं पतिट्ठापेतीति अधिप्पायो. चित्तं अभिनीहरतीति विपस्सनावीथितो चित्तं नीहरति. निरोधं निब्बानं निय्यातीति निरोधसङ्खातं निब्बानं उपगच्छतीति एवं आकारनानत्ततो चतुधा नानाक्खणता दस्सिता.
एकक्खणताय समोधानट्ठेनाति एकज्झं समोसरणट्ठेन. अधिगमनट्ठेनाति विन्दनट्ठेन. पटिलाभट्ठेनाति पापुणनट्ठेन. पटिवेधट्ठेनाति ञाणेन पटिविज्झनट्ठेन. सच्छिकिरियट्ठेनाति पच्चक्खकरणट्ठेन. फस्सनट्ठेनाति ञाणफुसनाय फुसनट्ठेन. अभिसमयट्ठेनाति अभिमुखं समागमनट्ठेन. एत्थ ‘‘समोधानट्ठेना’’ति मूलपदं, सेसानि अधिगमवेवचनानि. तस्मायेव हि सब्बेसं एकतो विस्सज्जनं कतं. निमित्ता मुच्चतीति निच्चनिमित्ततो मुच्चति. इमिना विमोक्खट्ठो वुत्तो. यतो मुच्चतीति यतो निमित्ततो मुच्चति. तत्थ न पणिदहतीति तस्मिं निमित्ते ¶ पत्थनं न करोति. यत्थ न पणिदहतीति यस्मिं निमित्ते न पणिदहति. तेन सुञ्ञोति ¶ तेन निमित्तेन सुञ्ञो. येन सुञ्ञोति येन निमित्तेन सुञ्ञो. तेन निमित्तेन अनिमित्तोति इमिना अनिमित्तट्ठो वुत्तो.
पणिधिया मुच्चतीति पणिधितो मुच्चति. ‘‘पणिधि मुच्चती’’ति पाठो निस्सक्कत्थोयेव. इमिना विमोक्खट्ठो वुत्तो. यत्थ न पणिदहतीति यस्मिं दुक्खे न पणिदहति. तेन सुञ्ञोति तेन दुक्खेन सुञ्ञो. येन सुञ्ञोति येन दुक्खनिमित्तेन सुञ्ञो. येन निमित्तेनाति येन दुक्खनिमित्तेन. तत्थ न पणिदहतीति इमिना अप्पणिहितट्ठो वुत्तो. अभिनिवेसा मुच्चतीति इमिना विमोक्खट्ठो वुत्तो. येन सुञ्ञोति येन अभिनिवेसनिमित्तेन सुञ्ञो. येन निमित्तेनाति येन अभिनिवेसनिमित्तेन. यत्थ न पणिदहति, तेन सुञ्ञोति यस्मिं अभिनिवेसनिमित्ते न पणिदहति, तेन अभिनिवेसनिमित्तेन सुञ्ञो. इमिना सुञ्ञतट्ठो वुत्तो.
२२९. पुन अट्ठविमोक्खादीनि निद्दिसितुकामो अत्थि विमोक्खोतिआदिमाह. तत्थ निच्चतो अभिनिवेसातिआदीनि सञ्ञाविमोक्खे वुत्तनयेन वेदितब्बानि. सब्बाभिनिवेसेहीति वुत्तप्पकारेहि अभिनिवेसेहि. इति अभिनिवेसमुच्चनवसेन सुञ्ञतविमोक्खा नाम जाता, तेयेव निच्चादिनिमित्तमुच्चनवसेन अनिमित्तविमोक्खा, निच्चन्तिआदिपणिधीहि मुच्चनवसेन अप्पणिहितविमोक्खा. एत्थ च पणिधि मुच्चतीति सब्बत्थ निस्सक्कत्थो वेदितब्बो. पणिधिया ¶ मुच्चतीति वा पाठो. ‘‘सब्बपणिधीहि मुच्चती’’ति चेत्थ साधकं. एवं तिस्सो अनुपस्सना तदङ्गविमोक्खत्ता च समुच्छेदविमोक्खस्स पच्चयत्ता च परियायेन विमोक्खाति वुत्ता.
२३०. तत्थ जाताति अनन्तरे विपस्सनाविमोक्खेपि सति इमिस्सा कथाय मग्गविमोक्खाधिकारत्ता तस्मिं मग्गविमोक्खे जाताति वुत्तं होति. अनवज्जकुसलाति रागादिवज्जविरहिता कुसला. विच्छेदं कत्वा वा पाठो. बोधिपक्खिया धम्माति ‘‘चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा ¶ , अरियो अट्ठङ्गिको मग्गो’’ति (म. नि. ३.३५, ४३; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २२; मि. प. ५.४.१) वुत्ता सत्ततिंस बोधिपक्खियधम्मा. इदं मुखन्ति इदं वुत्तप्पकारं धम्मजातं आरम्मणतो निब्बानपवेसाय मुखत्ता मुखं नामाति वुत्तं होति. तेसं धम्मानन्ति तेसं बोधिपक्खियानं धम्मानं. इदं विमोक्खमुखन्ति निब्बानं विक्खम्भनतदङ्गसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमोक्खेसु निस्सरणविमोक्खोव, ‘‘यावता, भिक्खवे ¶ , धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती’’ति (इतिवु. ९०; अ. नि. ४.३४) वुत्तत्ता उत्तमट्ठेन मुखञ्चाति विमोक्खमुखं. विमोक्खञ्च तं मुखञ्च विमोक्खमुखन्ति कम्मधारयसमासवसेन अयमेव अत्थो वुत्तो. विमोक्खञ्चाति एत्थ लिङ्गविपल्लासो कतो. तीणि अकुसलमूलानीति लोभदोसमोहा. तीणि दुच्चरितानीति कायवचीमनोदुच्चरितानि. सब्बेपि अकुसला धम्माति अकुसलमूलेहि सम्पयुत्ता दुच्चरितेहि सम्पयुत्ता च असम्पयुत्ता च सेवितब्बदोमनस्सादीनि ठपेत्वा सब्बेपि अकुसला धम्मा. कुसलमूलसुचरितानि वुत्तपटिपक्खेन वेदितब्बानि. सब्बेपि कुसला धम्माति वुत्तनयेनेव सम्पयुत्ता असम्पयुत्ता च विमोक्खस्स उपनिस्सयभूता सब्बेपि कुसला धम्मा. विवट्टकथा हेट्ठा वुत्ता. विमोक्खविवट्टसम्बन्धेन पनेत्थ सेसविवट्टापि वुत्ता. आसेवनाति आदितो सेवना. भावनाति तस्सेव वड्ढना. बहुलीकम्मन्ति तस्सेव वसिप्पत्तिया पुनप्पुनं करणं. मग्गस्स पन एकक्खणेयेव किच्चसाधनवसेन आसेवनादीनि वेदितब्बानि. पटिलाभो वा विपाको वातिआदीनि हेट्ठा वुत्तत्थानेवाति.
विमोक्खनिद्देसवण्णना निट्ठिता.
सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय
विमोक्खकथावण्णना निट्ठिता.