📜

६. गतिकथा

गतिकथावण्णना

२३१. इदानि तस्सा विमोक्खुप्पत्तिया हेतुभूतं हेतुसम्पत्तिं दस्सेन्तेन कथिताय गतिकथाय अपुब्बत्थानुवण्णना. दुहेतुकपटिसन्धिकस्सापि हि ‘‘नत्थि झानं अपञ्ञस्सा’’ति (ध. प. ३७२) वचनतो झानम्पि न उप्पज्जति, किं पन विमोक्खो. तत्थ गतिसम्पत्तियाति निरयतिरच्छानयोनिपेत्तिविसयमनुस्सदेवसङ्खातासु पञ्चसु गतीसु मनुस्सदेवसङ्खाताय गतिसम्पत्तिया. एतेन पुरिमा तिस्सो गतिविपत्तियो पटिक्खिपति. गतिया सम्पत्ति गतिसम्पत्ति, सुगतीति वुत्तं होति. गतीति च सहोकासा खन्धा. पञ्चसु च गतीसु पेत्तिविसयग्गहणेनेव असुरकायोपि गहितो. देवाति छ कामावचरदेवा ब्रह्मानो च. देवग्गहणेन असुरापि सङ्गहिता. ञाणसम्पयुत्तेति ञाणसम्पयुत्तपटिसन्धिक्खणे. खणोपि हि ञाणसम्पयुत्तयोगेन तेनेव वोहारेन वुत्तोति वेदितब्बो. कतिनं हेतूनन्ति अलोभादोसामोहहेतूसु कतिनं हेतूनं. उपपत्तीति उपपज्जनं, निब्बत्तीति अत्थो.

यस्मा पन सुद्दकुलजातापि तिहेतुका होन्ति, तस्मा ते सन्धाय पठमपुच्छा. यस्मा च येभुय्येन महापुञ्ञा तीसु महासालकुलेसु जायन्ति, तस्मा तेसं तिण्णं कुलानं वसेन तिस्सो पुच्छा. पाठो पन सङ्खित्तो. महती साला एतेसन्ति महासाला, महाघरा महाविभवाति अत्थो. अथ वा महा सारो एतेसन्ति महासाराति वत्तब्बे र-कारस्स ल-कारं कत्वा ‘‘महासाला’’ति वुत्तं. खत्तिया महासाला, खत्तियेसु वा महासालाति खत्तियमहासाला. सेसेसुपि एसेव नयो. तत्थ यस्स खत्तियस्स गेहे पच्छिमन्तेन कोटिसतं धनं निधानगतं होति, कहापणानञ्च वीसति अम्बणानि दिवसं वलञ्जे निक्खमन्ति, अयं खत्तियमहासालो नाम. यस्स ब्राह्मणस्स गेहे पच्छिमन्तेन असीतिकोटिधनं निधानगतं होति, कहापणानञ्च दस अम्बणानि दिवसं वलञ्जे निक्खमन्ति, अयं ब्राह्मणमहासालो नाम. यस्स गहपतिस्स गेहे पच्छिमन्तेन चत्तालीसकोटिधनं निधानगतं होति, कहापणानञ्च पञ्च अम्बणानि दिवसं वलञ्जे निक्खमन्ति, अयं गहपतिमहासालो नाम.

रूपावचरानं अरूपावचरानञ्च एकन्ततिहेतुकत्ता ‘‘ञाणसम्पयुत्ते’’ति न वुत्तं, मनुस्सेसु पन दुहेतुकाहेतुकानञ्च सब्भावतो, कामावचरेसु देवेसु दुहेतुकानञ्च सब्भावतो सेसेसु ‘‘ञाणसम्पयुत्ते’’ति वुत्तं. एत्थ च कामावचरदेवा पञ्चकामगुणरतिया कीळन्ति, सरीरजुतिया च जोतन्तीति देवा, रूपावचरब्रह्मानो झानरतिया कीळन्ति , सरीरजुतिया च जोतन्तीति देवा, अरूपावचरब्रह्मानो झानरतिया कीळन्ति, ञाणजुतिया च जोतन्तीति देवा.

२३२. कुसलकम्मस्स जवनक्खणेति अतीतजातिया इध तिहेतुकपटिसन्धिजनकस्स तिहेतुककामावचरकुसलकम्मस्स च जवनवीथियं पुनप्पुनं उप्पत्तिवसेन सत्तवारं जवनक्खणे, पवत्तनकालेति अत्थो. तयो हेतू कुसलाति अलोभो कुसलहेतु अदोसो कुसलहेतु अमोहो कुसलहेतु. तस्मिं खणे जातचेतनायाति तस्मिं वुत्तक्खणेयेव जाताय कुसलचेतनाय. सहजातपच्चया होन्तीति उप्पज्जमाना च सहउप्पादनभावेन उपकारका होन्ति. तेन वुच्चतीति तेन सहजातपच्चयभावेनेव वुच्चति. कुसलमूलपच्चयापि सङ्खाराति एकचित्तक्खणिकपच्चयाकारनयेन वुत्तं. ‘‘सङ्खारा’’ति च बहुवचनेन तत्थ सङ्खारक्खन्धसङ्गहिता सब्बे चेतसिका गहिताति वेदितब्बं. अपिसद्देन सङ्खारपच्चयापि कुसलमूलानीतिपि वुत्तं होति.

निकन्तिक्खणेति अत्तनो विपाकं दातुं पच्चुपट्ठितकम्मे वा तथा पच्चुपट्ठितकम्मेन उपट्ठापिते कम्मनिमित्ते वा गतिनिमित्ते वा उप्पज्जमानानं निकन्तिक्खणे. निकन्तीति निकामना पत्थना. आसन्नमरणस्स हि मोहेन आकुलचित्तत्ता अवीचिजालायपि निकन्ति उप्पज्जति, किं पन सेसेसु निमित्तेसु. द्वे हेतूति लोभो अकुसलहेतु मोहो अकुसलहेतु. भवनिकन्ति पन पटिसन्धिअनन्तरं पवत्तभवङ्गवीथितो वुट्ठितमत्तस्सेव अत्तनो खन्धसन्तानं आरब्भ सब्बेसम्पि उप्पज्जति. ‘‘यस्स वा पन यत्थ अकुसला धम्मा न उप्पज्जित्थ, तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति आमन्ता’’ति एवमादि इदमेव सन्धाय वुत्तं. तस्मिं खणे जातचेतनायाति अकुसलचेतनाय.

पटिसन्धिक्खणेति तेन कम्मेन गहितपटिसन्धिक्खणे. तयो हेतूति अलोभो अब्याकतहेतु अदोसो अब्याकतहेतु अमोहो अब्याकतहेतु. तस्मिं खणे जातचेतनायाति विपाकाब्याकतचेतनाय. नामरूपपच्चयापि विञ्ञाणन्ति एत्थ तस्मिं पटिसन्धिक्खणे तयो विपाकहेतू सेसचेतसिका च नामं, हदयवत्थु रूपं. ततो नामरूपपच्चयतोपि पटिसन्धिविञ्ञाणं पवत्तति. विञ्ञाणपच्चयापि नामरूपन्ति एत्थापि नामं वुत्तप्पकारमेव, रूपं पन इध सहेतुकमनुस्सपटिसन्धिया अधिप्पेतत्ता गब्भसेय्यकानं वत्थुदसकं कायदसकं भावदसकन्ति समतिंस रूपानि, संसेदजानं ओपपातिकानञ्च परिपुण्णायतनानं चक्खुदसकं सोतदसकं घानदसकं जिव्हादसकञ्चाति समसत्तति रूपानि. तं वुत्तप्पकारं नामरूपं पटिसन्धिक्खणे पटिसन्धिविञ्ञाणपच्चया पवत्तति.

पञ्चक्खन्धाति एत्थ पटिसन्धिचित्तेन पटिसन्धिक्खणे लब्भमानानि रूपानि रूपक्खन्धो, सहजाता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, सेसचेतसिका सङ्खारक्खन्धो, पटिसन्धिचित्तं विञ्ञाणक्खन्धो. सहजातपच्चया होन्तीति चत्तारो अरूपिनो खन्धा अञ्ञमञ्ञं सहजातपच्चया होन्ति, रूपक्खन्धे चत्तारो महाभूता अञ्ञमञ्ञं सहजातपच्चया होन्ति, अरूपिनो खन्धा च हदयरूपञ्च अञ्ञमञ्ञं सहजातपच्चया होन्ति, महाभूतापि उपादारूपानं सहजातपच्चया होन्ति. अञ्ञमञ्ञपच्चया होन्तीति अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारका होन्ति, चत्तारो अरूपिनो खन्धा च अञ्ञमञ्ञपच्चया होन्ति, चत्तारो महाभूता अञ्ञमञ्ञपच्चया होन्ति. निस्सयपच्चया होन्तीति अधिट्ठानाकारेन निस्सयाकारेन च उपकारका होन्ति, चत्तारो अरूपिनो खन्धा च अञ्ञमञ्ञं निस्सयपच्चया होन्तीति सहजाता विय वित्थारेतब्बा. विप्पयुत्तपच्चया होन्तीति एकवत्थुकादिभावानुपगमनेन विप्पयुत्तभावेन उपकारका होन्ति, अरूपिनो खन्धा पटिसन्धिरूपानं विप्पयुत्तपच्चया होन्ति, हदयरूपं अरूपीनं खन्धानं विप्पयुत्तपच्चयो होति. ‘‘पञ्चक्खन्धा’’ति हेत्थ एवं यथालाभवसेन वुत्तं.

चत्तारो महाभूताति एत्थ तयो पच्चया पठमं वुत्तायेव. तयो जीवितसङ्खाराति आयु च उस्मा च विञ्ञाणञ्च. आयूति रूपजीवितिन्द्रियं अरूपजीवितिन्द्रियञ्च. उस्माति तेजोधातु. विञ्ञाणन्ति पटिसन्धिविञ्ञाणं. एतानि हि उपरूपरि जीवितसङ्खारं सङ्खरोन्ति पवत्तेन्तीति जीवितसङ्खारा. सहजातपच्चया होन्तीति अरूपजीवितिन्द्रियं पटिसन्धिविञ्ञाणञ्च सम्पयुत्तकानं खन्धानञ्च हदयरूपस्स च अञ्ञमञ्ञसहजातपच्चया होन्ति, तेजोधातु तिण्णं महाभूतानं अञ्ञमञ्ञसहजातपच्चयो होति, उपादारूपानं सहजातपच्चयोव, रूपजीवितिन्द्रियं सहजातरूपानं परियायेन सहजातपच्चयो होतीति वेदितब्बं. अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्तीति द्वयं अरूपजीवितिन्द्रियं पटिसन्धिविञ्ञाणञ्च सम्पयुत्तखन्धानं अञ्ञमञ्ञपच्चया होन्ति. अञ्ञमञ्ञनिस्सयपच्चया होन्तीति वुत्तनयेनेव योजेत्वा वेदितब्बं. विप्पयुत्तपच्चया होन्तीति अरूपजीवितिन्द्रियं पटिसन्धिविञ्ञाणञ्च पटिसन्धिरूपानं विप्पयुत्तपच्चया होन्ति. रूपजीवितिन्द्रियं पन अञ्ञमञ्ञनिस्सयविप्पयुत्तपच्चयत्ते न युज्जति. तस्मा ‘‘तयो जीवितसङ्खारा’’ति यथालाभवसेन वुत्तं. नामञ्च रूपञ्च वुत्तनयेनेव चतुपच्चयत्ते योजेतब्बं. चुद्दसधम्माति पञ्चक्खन्धा, चत्तारो महाभूता, तयो जीवितसङ्खारा, नामञ्च रूपञ्चाति एवं गणनावसेन चुद्दस धम्मा. तेसञ्च उपरि अञ्ञेसञ्च सहजातादिपच्चयभावो वुत्तनयो एव. सम्पयुत्तपच्चया होन्तीति पुन एकवत्थुकएकारम्मणएकुप्पादएकनिरोधसङ्खातेन सम्पयुत्तभावेन उपकारका होन्ति.

पञ्चिन्द्रियानीति सद्धिन्द्रियादीनि. नामञ्चाति इध वेदनादयो तयो खन्धा. विञ्ञाणञ्चाति पटिसन्धिविञ्ञाणं. पुन चुद्दस धम्माति चत्तारो खन्धा, पञ्चिन्द्रियानि, तयो हेतू, नामञ्च विञ्ञाणञ्चाति एवं गणनावसेन चुद्दस धम्मा. अट्ठवीसति धम्माति पुरिमा च चुद्दस, इमे च चुद्दसाति अट्ठवीसति. इध रूपस्सापि पविट्ठत्ता सम्पयुत्तपच्चयं अपनेत्वा विप्पयुत्तपच्चयो वुत्तो.

एवं पटिसन्धिक्खणे विज्जमानस्स तस्स तस्स पच्चयुप्पन्नस्स धम्मस्स तं तं पच्चयभेदं दस्सेत्वा पठमं निद्दिट्ठे हेतू निगमेत्वा दस्सेन्तो इमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होतीति आह. कम्मायूहनक्खणे तयो कुसलहेतू, निकन्तिक्खणे द्वे अकुसलहेतू, पटिसन्धिक्खणे तयो अब्याकतहेतूति एवं अट्ठ हेतू. तत्थ तयो कुसलहेतू, द्वे अकुसलहेतू च इध पटिसन्धिक्खणे पवत्तिया उपनिस्सयपच्चया होन्ति. तयो अब्याकतहेतू यथायोगं हेतुपच्चयसहजातपच्चयवसेन पच्चया होन्ति. सेसवारेसुपि एसेव नयो.

अरूपावचरानं पन रूपाभावा नामपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामन्ति वुत्तं. रूपमिस्सकचुद्दसकोपि च परिहीनो. तस्स परिहीनत्ता ‘‘अट्ठवीसति धम्मा’’ति वारो च न लब्भति.

२३३. इदानि विमोक्खस्स पच्चयभूतं तिहेतुकपटिसन्धिं दस्सेत्वा तेनेव सम्बन्धेन दुहेतुकपटिसन्धिविसेसञ्च दस्सेतुकामो गतिसम्पत्तिया ञाणविप्पयुत्तेतिआदिमाह. कुसलकम्मस्स जवनक्खणेति अतीतजातिया इध पटिसन्धिजनकस्स दुहेतुककुसलकम्मस्स वुत्तनयेनेव जवनक्खणे. द्वे हेतूति ञाणविप्पयुत्तत्ता अलोभो कुसलहेतु अदोसो कुसलहेतु. द्वे अब्याकतहेतूपि अलोभादोसायेव.

चत्तारि इन्द्रियानीति पञ्ञिन्द्रियवज्जानि सद्धिन्द्रियादीनि चत्तारि. द्वादस धम्माति पञ्ञिन्द्रियस्स अमोहहेतुस्स च परिहीनत्ता द्वादस. तेसं द्विन्नंयेव परिहीनत्ता छब्बीसति. छन्नं हेतूनन्ति द्विन्नं कुसलहेतूनं, द्विन्नं अकुसलहेतूनं, द्विन्नं विपाकहेतूनन्ति एवं छन्नं हेतूनं. रूपारूपावचरा पनेत्थ एकन्ततिहेतुकत्ता न गहिता. सेसं पठमवारे वुत्तनयेनेव वेदितब्बं. इमस्मिं वारे दुहेतुकपटिसन्धिया दुहेतुककम्मस्सेव वुत्तत्ता तिहेतुककम्मेन दुहेतुकपटिसन्धि न होतीति वुत्तं होति. तस्मा यं धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. ४९८) तिपिटकमहाधम्मरक्खितत्थेरवादे ‘‘तिहेतुककम्मेन पटिसन्धि तिहेतुकाव होति, दुहेतुकाहेतुका न होति. दुहेतुककम्मेन दुहेतुकाहेतुका होति, तिहेतुका न होती’’ति वुत्तं, तं इमाय पाळिया समेति. यं पन तिपिटकचूळनागत्थेरस्स च मोरवापिवासिमहादत्तत्थेरस्स च वादेसु ‘‘तिहेतुककम्मेन पटिसन्धि तिहेतुकापि होति दुहेतुकापि, अहेतुका न होति. दुहेतुककम्मेन दुहेतुकापि होति अहेतुकापि, तिहेतुका न होती’’ति वुत्तं, तं इमाय पाळिया विरुद्धं विय दिस्सति. इमिस्सा कथाय हेतुअधिकारत्ता अहेतुकपटिसन्धि न वुत्ताति.

गतिकथावण्णना निट्ठिता.