📜

७. कम्मकथावण्णना

कम्मकथावण्णना

२३४. इदानि तस्सा हेतुसम्पत्तिया पच्चयभूतं कम्मं दस्सेन्तेन कथिताय कम्मकथाय अपुब्बत्थानुवण्णना. तत्थ अहोसि कम्मं अहोसि कम्मविपाकोतिआदीसु अतीतभवेसु कतस्स कम्मस्स अतीतभवेसुयेव विपक्कविपाकं गहेत्वा ‘‘अहोसि कम्मं अहोसि कम्मविपाको’’ति वुत्तं. तस्सेव अतीतस्स कम्मस्स दिट्ठधम्मवेदनीयस्स उपपज्जवेदनीयस्स च पच्चयवेकल्लेन अतीतभवेसुयेव अविपक्कविपाकञ्च अतीतेयेव परिनिब्बुतस्स च दिट्ठधम्मवेदनीयउपपज्जवेदनीयअपरपरियायवेदनीयस्स कम्मस्स अविपक्कविपाकञ्च गहेत्वा अहोसि कम्मं नाहोसि कम्मविपाकोति वुत्तं. अतीतस्सेव कम्मस्स अविपक्कविपाकस्स पच्चुप्पन्नभवे पच्चयसम्पत्तिया विपच्चमानं विपाकं गहेत्वा अहोसि कम्मं अत्थि कम्मविपाकोति वुत्तं. अतीतस्सेव कम्मस्स अतिक्कन्तविपाककालस्स च पच्चुप्पन्नभवे परिनिब्बायन्तस्स च अविपच्चमानं विपाकं गहेत्वा अहोसि कम्मं नत्थि कम्मविपाकोति वुत्तं. अतीतस्सेव कम्मस्स विपाकारहस्स अविपक्कविपाकस्स अनागते भवे पच्चयसम्पत्तिया विपच्चितब्बं विपाकं गहेत्वा अहोसि कम्मं भविस्सति कम्मविपाकोति वुत्तं. अतीतस्सेव कम्मस्स अतिक्कन्तविपाककालस्स च अनागतभवे परिनिब्बायितब्बस्स च अविपच्चितब्बं विपाकं गहेत्वा अहोसि कम्मं न भविस्सति कम्मविपाकोति वुत्तं. एवं अतीतकम्मं अतीतपच्चुप्पन्नानागतविपाकाविपाकवसेन छधा दस्सितं.

पच्चुप्पन्नभवे कतस्स दिट्ठधम्मवेदनीयस्स कम्मस्स इधेव विपच्चमानं विपाकं गहेत्वा अत्थि कम्मं अत्थि कम्मविपाकोति वुत्तं. तस्सेव पच्चुप्पन्नस्स कम्मस्स पच्चयवेकल्लेन इध अविपच्चमानञ्च दिट्ठेव धम्मे परिनिब्बायन्तस्स इध अविपच्चमानञ्च विपाकं गहेत्वा अत्थि कम्मं नत्थि कम्मविपाकोति वुत्तं. पच्चुप्पन्नस्सेव कम्मस्स उपपज्जवेदनीयस्स च अपरपरियायवेदनीयस्स च अनागतभवे विपच्चितब्बं विपाकं गहेत्वा अत्थि कम्मं भविस्सति कम्मविपाकोति वुत्तं. पच्चुप्पन्नस्सेव कम्मस्स उपपज्जवेदनीयस्स पच्चयवेकल्लेन अनागतभवे अविपच्चितब्बञ्च अनागतभवे परिनिब्बायितब्बस्स अपरपरियायवेदनीयस्स अविपच्चितब्बञ्च विपाकं गहेत्वा अत्थि कम्मं न भविस्सति कम्मविपाकोति वुत्तं. एवं पच्चुप्पन्नकम्मं पच्चुप्पन्नानागतविपाकाविपाकवसेन चतुधा दस्सितं.

अनागतभवे कातब्बस्स कम्मस्स अनागतभवे विपच्चितब्बं विपाकं गहेत्वा भविस्सति कम्मं भविस्सति कम्मविपाकोति वुत्तं. तस्सेव अनागतस्स कम्मस्स पच्चयवेकल्लेन अविपच्चितब्बञ्च अनागतभवे परिनिब्बायितब्बस्स अविपच्चितब्बञ्च विपाकं गहेत्वा भविस्सति कम्मं न भविस्सति कम्मविपाकोति वुत्तं. एवं अनागतकम्मं अनागतविपाकाविपाकवसेन द्विधा दस्सितं. तं सब्बं एकतो कत्वा द्वादसविधेन कम्मं दस्सितं होति.

इमस्मिं ठाने ठत्वा तीणि कम्मचतुक्कानि आहरित्वा वुच्चन्ति – तेसु हि वुत्तेसु अयमत्थो पाकटतरो भविस्सतीति. चतुब्बिधञ्हि कम्मं दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरपरियायवेदनीयं अहोसिकम्मन्ति. तेसु एकजवनवीथियं सत्तसु चित्तेसु कुसला वा अकुसला वा पठमजवनचेतना दिट्ठधम्मवेदनीयकम्मं नाम. तं इमस्मिंयेव अत्तभावे विपाकं देति. तथा असक्कोन्तं पन ‘‘अहोसि कम्मं नाहोसि कम्मविपाको, न भविस्सति कम्मविपाको, नत्थि कम्मविपाको’’ति इमस्स तिकस्स वसेन अहोसिकम्मं नाम होति. अत्थसाधिका पन सत्तमजवनचेतना उपपज्जवेदनीयकम्मं नाम. तं अनन्तरे अत्तभावे विपाकं देति. तथा असक्कोन्तं वुत्तनयेनेव अहोसिकम्मं नाम होति. उभिन्नं अन्तरे पन पञ्चजवनचेतना अपरपरियायवेदनीयकम्मं नाम. तं अनागते यदा ओकासं लभति, तदा विपाकं देति. सति संसारप्पवत्तिया अहोसिकम्मं नाम न होति.

अपरम्पि चतुब्बिधं कम्मं यग्गरुकं यब्बहुलं यदासन्नं कटत्ता वा पन कम्मन्ति. तत्थ कुसलं वा होतु अकुसलं वा, गरुकागरुकेसु यं गरुकं मातुघातादिकम्मं वा महग्गतकम्मं वा, तदेव पठमं विपच्चति. तथा बहुलाबहुलेसुपि यं बहुलं होति सुसील्यं वा दुस्सील्यं वा, तदेव पठमं विपच्चति. यदासन्नं नाम मरणकाले अनुस्सरितकम्मं वा कतकम्मं वा. यञ्हि आसन्नमरणे अनुस्सरितुं सक्कोति कातुं वा, तेनेव उपपज्जति. एतेहि पन तीहि मुत्तं पुनप्पुनं लद्धासेवनं कटत्ता वा पन कम्मं नाम होति. तेसं अभावे तं पटिसन्धिं आकड्ढति.

अपरं वा चतुब्बिधं कम्मं जनकं उपत्थम्भकं उपपीळकं उपघातकन्ति. तत्थ जनकं नाम कुसलम्पि होति अकुसलम्पि. तं पटिसन्धियं पवत्तेपि रूपारूपविपाकं जनेति. उपत्थम्भकं पन जनेतुं न सक्कोति, अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेति. उपपीळकं अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं पीळेति बाधति, अद्धानं पवत्तितुं न देति. उपघातकं पन कुसलम्पि अकुसलम्पि समानं अञ्ञं दुब्बलकम्मं घातेत्वा तस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति. एवं पन कम्मेन कते ओकासे तं विपाकं उप्पन्नं नाम वुच्चति.

इति इमेसं द्वादसन्नं कम्मानं कम्मन्तरञ्च विपाकन्तरञ्च बुद्धानं कम्मविपाकञाणस्सेव याथावसरसतो पाकटं होति असाधारणं सावकेहि. विपस्सकेन पन कम्मन्तरं विपाकन्तरञ्च एकदेसतो जानितब्बं. तस्मा अयं मुखमत्तदस्सनेन कम्मविसेसो पकासितोति.

२३५. एवं सुद्धिककम्मवसेन पठमवारं वत्वा तदेव कम्मं द्विधा विभजित्वा कुसलाकुसलादियुगलवसेन दसहि परियायेहि अपरे दस वारा वुत्ता. तत्थ आरोग्यट्ठेन कुसलं, अनारोग्यट्ठेन अकुसलं, इदं दुकं जातिवसेन वुत्तं. अकुसलमेव रागादिदोससंयोगेन सावज्जं, कुसलं तदभावेन अनवज्जं. अकुसलं अपरिसुद्धत्ता, कण्हाभिजातिहेतुत्ता वा कण्हं, कुसलं परिसुद्धत्ता, सुक्काभिजातिहेतुत्ता वा सुक्कं. कुसलं सुखवुद्धिमत्ता सुखुद्रयं, अकुसलं दुक्खवुद्धिमत्ता दुक्खुद्रयं. कुसलं सुखफलवत्ता सुखविपाकं, अकुसलं दुक्खफलवत्ता दुक्खविपाकन्ति एवमेतेसं नानाकारो वेदितब्बोति.

कम्मकथावण्णना निट्ठिता.