📜

८. विपल्लासकथा

विपल्लासकथावण्णना

२३६. इदानि तस्स कम्मस्स पच्चयभूते विपल्लासे दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय विपल्लासकथाय अपुब्बत्थानुवण्णना. सुत्तन्ते ताव सञ्ञाविपल्लासाति सञ्ञाय विपल्लत्थभावा विपरीतभावा, विपरीतसञ्ञाति अत्थो. सेसद्वयेसुपि एसेव नयो. चित्तकिच्चस्स दुब्बलट्ठाने दिट्ठिविरहिताय अकुसलसञ्ञाय सककिच्चस्स बलवकाले सञ्ञाविपल्लासो. दिट्ठिविरहितस्सेव अकुसलचित्तस्स सककिच्चस्स बलवकाले चित्तविपल्लासो. दिट्ठिसम्पयुत्ते चित्ते दिट्ठिविपल्लासो. तस्मा सब्बदुब्बलो सञ्ञाविपल्लासो, ततो बलवतरो चित्तविपल्लासो, सब्बबलवतरो दिट्ठिविपल्लासो. अजातबुद्धिदारकस्स कहापणदस्सनं विय हि सञ्ञा आरम्मणस्स उपट्ठानाकारमत्तग्गहणतो. गामिकपुरिसस्स कहापणदस्सनं विय चित्तं लक्खणपटिवेधस्सापि सम्पापनतो. कम्मारस्स महासण्डासेन अयोगहणं विय दिट्ठि अभिनिविस्स परामसनतो. अनिच्चे निच्चन्ति सञ्ञाविपल्लासोति अनिच्चे वत्थुस्मिं ‘‘निच्चं इद’’न्ति एवं गहेत्वा उप्पज्जनकसञ्ञा सञ्ञाविपल्लासो. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. न सञ्ञाविपल्लासो न चित्तविपल्लासो न दिट्ठिविपल्लासोति चतूसु वत्थूसु द्वादसन्नं विपल्लासग्गाहानं अभावा याथावग्गहणं वुत्तं.

गाथासु अनत्तनि च अत्ताति अनत्तनि अत्ताति एवंसञ्ञिनोति अत्थो. मिच्छादिट्ठिहताति न केवलं सञ्ञिनोव, सञ्ञाय विय उप्पज्जमानाय मिच्छादिट्ठियापि हता. खित्तचित्ताति सञ्ञादिट्ठीहि विय उप्पज्जमानेन खित्तेन विब्भन्तेन चित्तेन समन्नागता. विसञ्ञिनोति देसनामत्तमेतं, विपरीतसञ्ञाचित्तदिट्ठिनोति अत्थो. अथ वा सञ्ञापुब्बङ्गमत्ता दिट्ठिया पठमं चतूहि पदेहि सञ्ञाविपल्लासो वुत्तो, ततो मिच्छादिट्ठिहताति दिट्ठिविपल्लासो, खित्तचित्ताति चित्तविपल्लासो. विसञ्ञिनोति तीहि विपल्लासग्गाहेहि पकतिसञ्ञाविरहिता मोहं गता ‘‘मुच्छितो विसवेगेन, विसञ्ञी समपज्जथा’’तिएत्थ (जा. २.२२.३२८) विय. ते योगयुत्ता मारस्साति ते जना सत्ता मारस्स योगे युत्ता नाम होन्ति. अयोगक्खेमिनोति चतूहि योगेहि ईतीहि खेमं निब्बानं अप्पत्ता. सत्ता गच्छन्ति संसारन्ति तेयेव पुग्गला संसारं संसरन्ति. कस्मा? जातिमरणगामिनो हि ते, तस्मा संसरन्तीति अत्थो. बुद्धाति चतुसच्चबुद्धा सब्बञ्ञुनो. कालत्तयसाधारणवसेन बहुवचनं. लोकस्मिन्ति ओकासलोके. पभङ्कराति लोकस्स पञ्ञालोकं करा. इमं धम्मं पकासेन्तीति विपल्लासप्पहानं धम्मं जोतेन्ति. दुक्खूपसमगामिनन्ति दुक्खवूपसमं निब्बानं गच्छन्तं. तेसं सुत्वानाति तेसं बुद्धानं धम्मं सुत्वान. सप्पञ्ञाति भब्बभूता पञ्ञवन्तो. सचित्तं पच्चलद्धूति विपल्लासवज्जितं सकचित्तं पटिलभित्वा. पटिअलद्धूति पदच्छेदो. अथ वा पटिलभिंसु पटिअलद्धुन्ति पदच्छेदो. अनिच्चतो दक्खुन्ति अनिच्चवसेनेव अद्दसंसु. अनत्तनि अनत्ताति अनत्तानं अनत्ताति अद्दक्खुं. अथ वा अनत्तनि वत्थुस्मिं अत्ता नत्थीति अद्दक्खुं. सम्मादिट्ठिसमादानाति गहितसम्मादस्सना. सब्बं दुक्खं उपच्चगुन्ति सकलं वट्टदुक्खं समतिक्कन्ता.

पहीनापहीनपुच्छाय दिट्ठिसम्पन्नस्साति सोतापन्नस्स. दुक्खे सुखन्ति सञ्ञा उप्पज्जति. चित्तं उप्पज्जतीति मोहकालुस्सियस्स अप्पहीनत्ता सञ्ञामत्तं वा चित्तमत्तं वा उप्पज्जति, अनागामिस्सपि उप्पज्जति, किं पन सोतापन्नस्स. इमे द्वे अरहतोयेव पहीना. असुभे सुभन्ति सञ्ञा उप्पज्जति. चित्तं उप्पज्जतीति सकदागामिस्सपि उप्पज्जति, किं पन सोतापन्नस्स. इमे द्वे अनागामिस्स पहीनाति अट्ठकथायं वुत्तं. तस्मा इदं द्वयं सोतापन्नसकदागामिनो सन्धाय वुत्तन्ति वेदितब्बं. अनागामिनो कामरागस्स पहीनत्ता ‘‘असुभे सुभ’’न्ति सञ्ञाचित्तविपल्लासानञ्च पहानं वुत्तन्ति वेदितब्बं. द्वीसुवत्थूसूतिआदीहि पदेहि पहीनापहीने निगमेत्वा दस्सेति. तत्थ ‘‘अनिच्चे निच्च’’न्ति, ‘‘अनत्तनि अत्ता’’ति इमेसु द्वीसु वत्थूसु छ विपल्लासा पहीना. ‘‘दुक्खे सुख’’न्ति, ‘‘असुभे सुभ’’न्ति इमेसु द्वीसु वत्थूसु द्वे दिट्ठिविपल्लासा पहीना. केसुचि पोत्थकेसु द्वेति पठमं लिखितं, पच्छा छाति. चतूसु वत्थूसूति चत्तारि एकतो कत्वा वुत्तं. अट्ठाति द्वीसु छ, द्वीसु द्वेति अट्ठ. चत्तारोति दुक्खासुभवत्थूसु एकेकस्मिं द्वे द्वे सञ्ञाचित्तविपल्लासाति चत्तारो. केसुचि पोत्थकेसु ‘‘छ द्वीसू’’ति वुत्तट्ठानेसुपि एवमेव लिखितन्ति.

विपल्लासकथावण्णना निट्ठिता.