📜
२. युगनद्धवग्गो
१. युगनद्धकथा
१. एवं ¶ ¶ ¶ मे सुतं – एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे. तत्र खो आयस्मा आनन्दो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवो’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पच्चस्सोसुं. आयस्मा आनन्दो एतदवोच –
‘‘यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा मम सन्तिके अरहत्तपत्तं [अरहत्तं (स्या.), अरहत्तपत्तिं अ. नि. ४.१७०] ब्याकरोति, सब्बसो चतूहि मग्गेहि एतेसं वा अञ्ञतरेन. कतमेहि चतूहि?
‘‘इधावुसो, भिक्खु समथपुब्बङ्गमं विपस्सनं भावेति. तस्स समथपुब्बङ्गमं विपस्सनं भावयतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति [बहुलिं करोति (क.) अ. नि. ४.१७० पस्सितब्बा]. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘पुन चपरं, आवुसो, भिक्खु विपस्सनापुब्बङ्गमं समथं भावेति. तस्स विपस्सनापुब्बङ्गमं समथं भावयतो मग्गो सञ्जायति. सो तं ¶ मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘पुन चपरं, आवुसो, भिक्खु समथविपस्सनं युगनद्धं [युगनन्धं (क. सी. अट्ठ.)] भावेति. तस्स समथविपस्सनं युगनद्धं ¶ भावयतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो ¶ बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘पुन चपरं, आवुसो, भिक्खुनो धम्मुद्धच्चविग्गहितं मानसं होति. सो, आवुसो, समयो यं तं चित्तं अज्झत्तमेव [अज्झत्तञ्ञेव (स्या. क.)] सन्तिट्ठति सन्निसीदति एकोदि ¶ होति समाधियति. तस्स मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा मम सन्तिके अरहत्तपत्तं ब्याकरोति, सब्बसो इमेहि चतूहि मग्गेहि, एतेसं वा अञ्ञतरेना’’ति.
१. सुत्तन्तनिद्देसो
२. कथं समथपुब्बङ्गमं विपस्सनं भावेति? नेक्खम्मवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. तत्थ जाते धम्मे अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो ¶ अनुपस्सनट्ठेन विपस्सना. इति पठमं समथो, पच्छा विपस्सना. तेन वुच्चति – ‘‘समथपुब्बङ्गमं विपस्सनं भावेती’’ति. भावेतीति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना.
मग्गो सञ्जायतीति कथं मग्गो सञ्जायति? दस्सनट्ठेन सम्मादिट्ठि मग्गो सञ्जायति, अभिनिरोपनट्ठेन सम्मासङ्कप्पो मग्गो सञ्जायति, परिग्गहट्ठेन सम्मावाचा मग्गो सञ्जायति, समुट्ठानट्ठेन सम्माकम्मन्तो मग्गो सञ्जायति, वोदानट्ठेन सम्माआजीवो मग्गो सञ्जायति, पग्गहट्ठेन सम्मावायामो मग्गो सञ्जायति, उपट्ठानट्ठेन सम्मासति मग्गो सञ्जायति, अविक्खेपट्ठेन सम्मासमाधि मग्गो सञ्जायति – एवं मग्गो सञ्जायति.
सो तं मग्गं आसेवति भावेति बहुलीकरोति आसेवतीति कथं आसेवति? आवज्जन्तो आसेवति, जानन्तो आसेवति, पस्सन्तो आसेवति, पच्चवेक्खन्तो आसेवति, चित्तं ¶ अधिट्ठहन्तो आसेवति, सद्धाय अधिमुच्चन्तो आसेवति, वीरियं पग्गण्हन्तो आसेवति, सतिं उपट्ठापेन्तो आसेवति, चित्तं समादहन्तो आसेवति, पञ्ञाय पजानन्तो आसेवति, अभिञ्ञेय्यं ¶ अभिजानन्तो आसेवति, परिञ्ञेय्यं परिजानन्तो आसेवति, पहातब्बं पजहन्तो आसेवति ¶ , भावेतब्बं ¶ भावेन्तो आसेवति, सच्छिकातब्बं सच्छिकरोन्तो आसेवति – एवं आसेवति.
भावेतीति कथं भावेति? आवज्जन्तो भावेति, जानन्तो भावेति, पस्सन्तो भावेति, पच्चवेक्खन्तो भावेति, चित्तं अधिट्ठहन्तो भावेति, सद्धाय अधिमुच्चन्तो भावेति, वीरियं पग्गण्हन्तो भावेति, सतिं उपट्ठापेन्तो भावेति, चित्तं समादहन्तो भावेति, पञ्ञाय पजानन्तो भावेति, अभिञ्ञेय्यं अभिजानन्तो भावेति, परिञ्ञेय्यं परिजानन्तो भावेति, पहातब्बं पजहन्तो भावेति, भावेतब्बं भावेन्तो भावेति, सच्छिकातब्बं सच्छिकरोन्तो भावेति – एवं भावेति.
बहुलीकरोतीति कथं बहुलीकरोति? आवज्जन्तो बहुलीकरोति, जानन्तो बहुलीकरोति, पस्सन्तो बहुलीकरोति, पच्चवेक्खन्तो बहुलीकरोति, चित्तं अधिट्ठहन्तो बहुलीकरोति, सद्धाय अधिमुच्चन्तो बहुलीकरोति, वीरियं पग्गण्हन्तो बहुलीकरोति, सतिं उपट्ठापेन्तो बहुलीकरोति, चित्तं समादहन्तो बहुलीकरोति, पञ्ञाय पजानन्तो बहुलीकरोति, अभिञ्ञेय्यं अभिजानन्तो बहुलीकरोति, परिञ्ञेय्यं परिजानन्तो बहुलीकरोति, पहातब्बं पजहन्तो बहुलीकरोति, भावेतब्बं भावेन्तो बहुलीकरोति, सच्छिकातब्बं सच्छिकरोन्तो बहुलीकरोति – एवं बहुलीकरोति.
तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति ¶ अनुसया ब्यन्तीहोन्तीति कथं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति? सोतापत्तिमग्गेन, सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो – इमानि तीणि सञ्ञोजनानि पहीयन्ति; दिट्ठानुसयो, विचिकिच्छानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. सकदागामिमग्गेन ओळारिकं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं – इमानि द्वे सञ्ञोजनानि पहीयन्ति; ओळारिको कामरागानुसयो, पटिघानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. अनागामिमग्गेन अनुसहगतं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं ¶ – इमानि द्वे सञ्ञोजनानि पहीयन्ति; अनुसहगतो कामरागानुसयो, पटिघानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. अरहत्तमग्गेन रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि पञ्च सञ्ञोजनानि पहीयन्ति; मानानुसयो, भवरागानुसयो ¶ , अविज्जानुसयो – इमे तयो अनुसया ब्यन्तीहोन्ति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
३. अब्यापादवसेन ¶ चित्तस्स एकग्गता अविक्खेपो समाधि…पे… आलोकसञ्ञावसेन चित्तस्स एकग्गता अविक्खेपो समाधि…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. तत्थ जाते धम्मे अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो ¶ अनुपस्सनट्ठेन विपस्सना. इति पठमं समथो, पच्छा विपस्सना. तेन वुच्चति – ‘‘समथपुब्बङ्गमं विपस्सनं भावेती’’ति. भावेतीति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना.
मग्गो सञ्जायतीति कथं मग्गो सञ्जायति? दस्सनट्ठेन सम्मादिट्ठि मग्गो सञ्जायति, अभिनिरोपनट्ठेन सम्मासङ्कप्पो मग्गो सञ्जायति…पे… अविक्खेपट्ठेन सम्मासमाधि मग्गो सञ्जायति. एवं मग्गो सञ्जायति.
सो तं मग्गं आसेवति भावेति बहुलीकरोति आसेवतीति कथं आसेवति? आवज्जन्तो आसेवति…पे… सच्छिकातब्बं सच्छिकरोन्तो आसेवति, एवं आसेवति. भावेतीति कथं भावेति? आवज्जन्तो भावेति, जानन्तो भावेति…पे… सच्छिकातब्बं सच्छिकरोन्तो भावेति, एवं भावेति. बहुलीकरोतीति कथं बहुलीकरोति? आवज्जन्तो बहुलीकरोति, जानन्तो बहुलीकरोति…पे… सच्छिकातब्बं सच्छिकरोन्तो बहुलीकरोति, एवं बहुलीकरोति.
तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्तीति कथं सञ्ञोजना पहीयन्ति, अनुसया ब्यन्तीहोन्ति? सोतापत्तिमग्गेन ¶ ¶ सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो – इमानि तीणि सञ्ञोजनानि पहीयन्ति; दिट्ठानुसयो, विचिकिच्छानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. सकदागामिमग्गेन ओळारिकं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं – इमानि द्वे सञ्ञोजनानि पहीयन्ति; ओळारिको कामरागानुसयो पटिघानुसयो ¶ – इमे द्वे अनुसया ब्यन्तीहोन्ति. अनागामिमग्गेन अनुसहगतं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं – इमानि द्वे सञ्ञोजनानि पहीयन्ति; अनुसहगतो कामरागानुसयो, पटिघानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. अरहत्तमग्गेन रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि पञ्च सञ्ञोजनानि पहीयन्ति; मानानुसयो, भवरागानुसयो, अविज्जानुसयो – इमे तयो अनुसया ¶ ब्यन्तीहोन्ति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं समथपुब्बङ्गमं विपस्सनं भावेति.
४. कथं विपस्सनापुब्बङ्गमं समथं भावेति? अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो अनुपस्सनट्ठेन विपस्सना. तत्थ जातानं धम्मानञ्च वोसग्गारम्मणता [वोस्सग्गारम्मणता (स्या. क.)] चित्तस्स एकग्गता अविक्खेपो. समाधि इति पठमं विपस्सना, पच्छा समथो. तेन वुच्चति – ‘‘विपस्सनापुब्बङ्गमं समथं भावेती’’ति. भावेतीति ¶ चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
रूपं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, रूपं दुक्खतो अनुपस्सनट्ठेन विपस्सना, रूपं अनत्ततो अनुपस्सनट्ठेन विपस्सना. तत्थ जातानं धम्मानञ्च वोसग्गारम्मणता चित्तस्स एकग्गता अविक्खेपो समाधि. इति पठमं विपस्सना, पच्छा समथो. तेन वुच्चति – ‘‘विपस्सनापुब्बङ्गमं समथं भावेती’’ति. भावेतीति चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
वेदनं…पे… सञ्ञं ¶ … सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, जरामरणं दुक्खतो…पे… अनत्ततो अनुपस्सनट्ठेन विपस्सना. तत्थ जातानं धम्मानञ्च वोसग्गारम्मणता चित्तस्स एकग्गता अविक्खेपो समाधि. इति पठमं विपस्सना, पच्छा समथो. तेन वुच्चति – ‘‘विपस्सनापुब्बङ्गमं समथं भावेती’’ति. भावेतीति चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं ¶ मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं विपस्सनापुब्बङ्गमं समथं ¶ भावेति.
५. कथं समथविपस्सनं युगनद्धं भावेति? सोळसहि आकारेहि समथविपस्सनं युगनद्धं भावेति. आरम्मणट्ठेन गोचरट्ठेन पहानट्ठेन परिच्चागट्ठेन वुट्ठानट्ठेन विवट्टनट्ठेन सन्तट्ठेन पणीतट्ठेन विमुत्तट्ठेन अनासवट्ठेन तरणट्ठेन अनिमित्तट्ठेन अप्पणिहितट्ठेन सुञ्ञतट्ठेन एकरसट्ठेन अनतिवत्तनट्ठेन युगनद्धट्ठेन.
कथं ¶ आरम्मणट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधारम्मणो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना निरोधारम्मणा. इति आरम्मणट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘आरम्मणट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति. भावेतीति चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं आरम्मणट्ठेन समथविपस्सनं युगनद्धं भावेति.
कथं गोचरट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति गोचरट्ठेन ¶ समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति ¶ . तेन वुच्चति – ‘‘गोचरट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं पहानट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसे च खन्धे च पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसे च खन्धे च पजहतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति पहानट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘पहानट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं परिच्चागट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसे च खन्धे च परिच्चजतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसे च खन्धे च परिच्चजतो अनुपस्सनट्ठेन ¶ विपस्सना निरोधगोचरा. इति परिच्चागट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘परिच्चागट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं वुट्ठानट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसेहि च खन्धेहि च वुट्ठहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसेहि च खन्धेहि च ¶ वुट्ठहतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति वुट्ठानट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘वुट्ठानट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं ¶ विवट्टनट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसेहि च खन्धेहि च विवट्टतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसेहि च खन्धेहि च विवट्टतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति विवट्टनट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘विवट्टनट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं सन्तट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि सन्तो होन्ति निरोधगोचरो, अविज्जं पजहतो ¶ अनुपस्सनट्ठेन विपस्सना सन्ता होति निरोधगोचरा. इति सन्तट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘सन्तट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं पणीतट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि पणीतो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना पणीता होति निरोधगोचरा ¶ . इति पणीतट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘पणीतट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं विमुत्तट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि कामासवा विमुत्तो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना अविज्जासवा विमुत्ता ¶ होति निरोधगोचरा. इति रागविरागा चेतोविमुत्ति अविज्जाविरागा पञ्ञा विमुत्तट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘विमुत्तट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं अनासवट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि कामासवेन अनासवो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना अविज्जासवेन अनासवा होति निरोधगोचरा. इति अनासवट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘अनासवट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं ¶ तरणट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसे च खन्धे च तरतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसे च खन्धे च तरतो अनुपस्सनट्ठेन ¶ विपस्सना निरोधगोचरा. इति तरणट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘तरणट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं अनिमित्तट्ठेन समथविपस्सनं युगनद्धं ¶ भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि सब्बनिमित्तेहि अनिमित्तो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना सब्बनिमित्तेहि अनिमित्ता होति निरोधगोचरा. इति अनिमित्तट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘अनिमित्तट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं अप्पणिहितट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि सब्बपणिधीहि अप्पणिहितो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना सब्बपणिधीहि अप्पणिहिता होति निरोधगोचरा. इति अप्पणिहितट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘अप्पणिहितट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं ¶ सुञ्ञतट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि सब्बाभिनिवेसेहि सुञ्ञो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना ¶ सब्बाभिनिवेसेहि सुञ्ञा होति निरोधगोचरा. इति सुञ्ञतट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘सुञ्ञतट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति. भावेतीति चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं सुञ्ञतट्ठेन समथविपस्सनं युगनद्धं भावेति. इमेहि सोळसहि आकारेहि समथविपस्सनं युगनद्धं भावेति, एवं समथविपस्सनं युगनद्धं भावेति.
सुत्तन्तनिद्देसो.
२. धम्मुद्धच्चवारनिद्देसो
६. कथं ¶ धम्मुद्धच्चविग्गहितं मानसं होति? अनिच्चतो मनसिकरोतो ओभासो उप्पज्जति, ओभासो ¶ धम्मोति ओभासं आवज्जति, ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति, दुक्खतो उपट्ठानं यथाभूतं नप्पजानाति, अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति. तेन वुच्चति – ‘‘धम्मुद्धच्चविग्गहितमानसो होति सो समयो, यं तं चित्तं अज्झत्तमेव सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति ¶ . तस्स मग्गो सञ्जायती’’ति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति, एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
अनिच्चतो मनसिकरोतो ञाणं उप्पज्जति, पीति उप्पज्जति, पस्सद्धि उप्पज्जति, सुखं उप्पज्जति, अधिमोक्खो उप्पज्जति, पग्गहो उप्पज्जति, उपट्ठानं उप्पज्जति, उपेक्खा उप्पज्जति, निकन्ति उप्पज्जति, ‘निकन्ति धम्मो’ति निकन्तिं आवज्जति. ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति, दुक्खतो उपट्ठानं यथाभूतं नप्पजानाति, अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति. तेन वुच्चति – ‘‘धम्मुद्धच्चविग्गहितमानसो ¶ होति सो समयो, यं तं चित्तं अज्झत्तमेव सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. तस्स मग्गो सञ्जायती’’ति. कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति, एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
दुक्खतो मनसिकरोतो…पे… अनत्ततो मनसिकरोतो ओभासो उप्पज्जति…पे… ञाणं उप्पज्जति, पीति उप्पज्जति, पस्सद्धि उप्पज्जति, सुखं उप्पज्जति, अधिमोक्खो उप्पज्जति, पग्गहो उप्पज्जति, उपट्ठानं उप्पज्जति, उपेक्खा उप्पज्जति, निकन्ति उप्पज्जति, ‘निकन्ति धम्मो’ति निकन्तिं आवज्जति. ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो ¶ अनत्ततो उपट्ठानं, अनिच्चतो उपट्ठानं, दुक्खतो उपट्ठानं यथाभूतं नप्पजानाति ¶ . तेन वुच्चति – ‘‘धम्मुद्धच्चविग्गहितमानसो…पे… एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति’’.
रूपं अनिच्चतो मनसिकरोतो…पे… रूपं दुक्खतो मनसिकरोतो… रूपं अनत्ततो मनसिकरोतो… वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो ¶ मनसिकरोतो…पे… जरामरणं दुक्खतो मनसिकरोतो, जरामरणं अनत्ततो मनसिकरोतो ओभासो उप्पज्जति…पे… ञाणं उप्पज्जति, पीति उप्पज्जति, पस्सद्धि उप्पज्जति, सुखं उप्पज्जति, अधिमोक्खो उप्पज्जति, पग्गहो उप्पज्जति, उपट्ठानं उप्पज्जति, उपेक्खा उप्पज्जति, निकन्ति उप्पज्जति, ‘निकन्ति धम्मो’ति निकन्तिं आवज्जति. ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो. जरामरणं अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति. जरामरणं अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति, जरामरणं दुक्खतो उपट्ठानं यथाभूतं नप्पजानाति. तेन वुच्चति – ‘‘धम्मुद्धच्चविग्गहितमानसो होति. सो समयो, यं तं चित्तं अज्झत्तमेव सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. तस्स मग्गो सञ्जायती’’ति. कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं धम्मुद्धच्चविग्गहितं ¶ मानसं होति.
ओभासे चेव ञाणे च, पीतिया च विकम्पति;
पस्सद्धिया सुखे चेव, येहि चित्तं पवेधति.
अधिमोक्खे ¶ च पग्गाहे, उपट्ठाने च कम्पति;
उपेक्खावज्जनाय चेव, उपेक्खाय च निकन्तिया.
इमानि दस ठानानि, पञ्ञा यस्स परिच्चिता;
धम्मुद्धच्चकुसलो होति, न च सम्मोह गच्छति.
विक्खिपति चेव किलिस्सति च, चवति चित्तभावना;
विक्खिपति ¶ न किलिस्सति, भावना परिहायति.
विक्खिपति न किलिस्सति, भावना न परिहायति;
न च विक्खिपते चित्तं न किलिस्सति, न चवति चित्तभावना.
इमेहि चतूहि ठानेहि चित्तस्स सङ्खेपविक्खेपविग्गहितं [सङ्खेपं विक्खेपं विग्गहितं (स्या.)] दस ठाने सम्पजानातीति.
युगनद्धकथा निट्ठिता.
२. सच्चकथा
८. पुरिमनिदानं ¶ . ‘‘चत्तारिमानि ¶ , भिक्खवे [सं. नि. ५.१०९०], तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेतं ¶ ; ‘अयं दुक्खसमुदयो’ति तथमेतं अवितथमेतं अनञ्ञथमेतं, ‘अयं दुक्खनिरोधो’ति तथमेतं अवितथमेतं अनञ्ञथमेतं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति तथमेतं अवितथमेतं अनञ्ञथमेतं. इमानि खो, भिक्खवे, चत्तारि तथानि अवितथानि अनञ्ञथानि’’.
१. पठमसुत्तन्तनिद्देसो
कथं दुक्खं तथट्ठेन सच्चं? चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो – इमे चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. एवं दुक्खं तथट्ठेन सच्चं.
कथं समुदयो तथट्ठेन सच्चं? चत्तारो समुदयस्स समुदयट्ठा तथा अवितथा अनञ्ञथा. समुदयस्स आयूहनट्ठो, निदानट्ठो, संयोगट्ठो ¶ पलिबोधट्ठो – इमे चत्तारो समुदयस्स समुदयट्ठा तथा अवितथा अनञ्ञथा. एवं समुदयो तथट्ठेन सच्चं.
कथं निरोधो तथट्ठेन सच्चं? चत्तारो निरोधस्स ¶ निरोधट्ठा तथा अवितथा अनञ्ञथा. निरोधस्स निस्सरणट्ठो, विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो – इमे चत्तारो निरोधस्स निरोधट्ठा तथा अवितथा अनञ्ञथा. एवं निरोधो तथट्ठेन सच्चं.
कथं मग्गो तथट्ठेन सच्चं? चत्तारो मग्गस्स मग्गट्ठा तथा अवितथा अनञ्ञथा. मग्गस्स ¶ निय्यानट्ठो, हेतुट्ठो, दस्सनट्ठो, आधिपतेय्यट्ठो – इमे चत्तारो मग्गस्स मग्गट्ठा तथा अवितथा अनञ्ञथा. एवं मग्गो तथट्ठेन सच्चं.
९. कतिहाकारेहि ¶ चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि चत्तारि सच्चानि एकप्पटिवेधानि. तथट्ठेन, अनत्तट्ठेन, सच्चट्ठेन, पटिवेधट्ठेन – इमेहि चतूहाकारेहि चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो तथट्ठो, समुदयस्स समुदयट्ठो तथट्ठो, निरोधस्स निरोधट्ठो तथट्ठो, मग्गस्स मग्गट्ठो तथट्ठो – इमेहि चतूहाकारेहि तथट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं अनत्तट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि अनत्तट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो अनत्तट्ठो, समुदयस्स समुदयट्ठो अनत्तट्ठो, निरोधस्स निरोधट्ठो अनत्तट्ठो, मग्गस्स मग्गट्ठो अनत्तट्ठो – इमेहि चतूहाकारेहि अनत्तट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं सच्चट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि सच्चट्ठेन ¶ चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो सच्चट्ठो, समुदयस्स ¶ समुदयट्ठो सच्चट्ठो, निरोधस्स निरोधट्ठो सच्चट्ठो, मग्गस्स ¶ मग्गट्ठो सच्चट्ठो – इमेहि चतूहाकारेहि सच्चट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं पटिवेधट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि पटिवेधट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो पटिवेधट्ठो, समुदयस्स समुदयट्ठो पटिवेधट्ठो निरोधस्स निरोधट्ठो पटिवेधट्ठो, मग्गस्स मग्गट्ठो पटिवेधट्ठो – इमेहि चतूहाकारेहि पटिवेधट्ठेन चत्तारि ¶ सच्चानि एकसङ्गहितानि यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
१०. कतिहाकारेहि चत्तारि सच्चानि एकप्पटिवेधानि? यं अनिच्चं तं दुक्खं, यं दुक्खं तं अनिच्चं, यं अनिच्चञ्च दुक्खञ्च तं अनत्ता. यं अनिच्चञ्च दुक्खञ्च अनत्ता च तं तथं. यं अनिच्चं च दुक्खञ्च अनत्ता च तथञ्च तं सच्चं. यं अनिच्चञ्च दुक्खञ्च अनत्ता च तथञ्च सच्चञ्च तं एकसङ्गहितं. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कतिहाकारेहि ¶ चत्तारि सच्चानि एकप्पटिवेधानि? नवहाकारेहि चत्तारि सच्चानि एकप्पटिवेधानि. तथट्ठेन, अनत्तट्ठेन, सच्चट्ठेन, पटिवेधट्ठेन, अभिञ्ञट्ठेन, परिञ्ञट्ठेन, पहानट्ठेन, भावनट्ठेन, सच्छिकिरियट्ठेन – इमेहि नवहाकारेहि चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? नवहाकारेहि तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो तथट्ठो, समुदयस्स समुदयट्ठो तथट्ठो, निरोधस्स निरोधट्ठो तथट्ठो, मग्गस्स मग्गट्ठो तथट्ठो, अभिञ्ञाय अभिञ्ञट्ठो तथट्ठो, परिञ्ञाय परिञ्ञट्ठो तथट्ठो, पहानस्स पहानट्ठो तथट्ठो, भावनाय भावनट्ठो तथट्ठो, सच्छिकिरियाय सच्छिकिरियट्ठो तथट्ठो – इमेहि नवहाकारेहि तथट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं ¶ ¶ अनत्तट्ठेन… सच्चट्ठेन… पटिवेधट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? नवहाकारेहि पटिवेधट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो पटिवेधट्ठो, समुदयस्स समुदयट्ठो पटिवेधट्ठो, निरोधस्स निरोधट्ठो पटिवेधट्ठो, मग्गस्स मग्गट्ठो ¶ पटिवेधट्ठो, अभिञ्ञाय अभिञ्ञट्ठो पटिवेधट्ठो, परिञ्ञाय परिञ्ञट्ठो पटिवेधट्ठो, पहानस्स पहानट्ठो पटिवेधट्ठो, भावनाय भावनट्ठो पटिवेधट्ठो, सच्छिकिरियाय सच्छिकिरियट्ठो पटिवेधट्ठो – इमेहि नवहाकारेहि पटिवेधट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
११. कतिहाकारेहि ¶ चत्तारि सच्चानि एकप्पटिवेधानि? द्वादसहि आकारेहि चत्तारि सच्चानि एकप्पटिवेधानि. तथट्ठेन, अनत्तट्ठेन, सच्चट्ठेन, पटिवेधट्ठेन, अभिजाननट्ठेन, परिजाननट्ठेन, धम्मट्ठेन, तथट्ठेन, ञातट्ठेन, सच्छिकिरियट्ठेन, फस्सनट्ठेन, अभिसमयट्ठेन – इमेहि द्वादसहि आकारेहि चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? सोळसहि आकारेहि तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो, तथट्ठो; समुदयस्स आयूहनट्ठो, निदानट्ठो, संयोगट्ठो, पलिबोधट्ठो तथट्ठो; निरोधस्स निस्सरणट्ठो, विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो तथट्ठो; मग्गस्स निय्यानट्ठो, हेतुट्ठो, दस्सनट्ठो, आधिपतेय्यट्ठो तथट्ठो – इमेहि ¶ सोळसहि आकारेहि तथट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं ¶ अनत्तट्ठेन…पे… सच्चट्ठेन… पटिवेधट्ठेन… अभिजाननट्ठेन… परिजाननट्ठेन… धम्मट्ठेन… तथट्ठेन… ञातट्ठेन… सच्छिकिरियट्ठेन… फस्सनट्ठेन… अभिसमयट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? सोळसहि आकारेहि अभिसमयट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो, अभिसमयट्ठो; समुदयस्स आयूहनट्ठो, निदानट्ठो, संयोगट्ठो, पलिबोधट्ठो, अभिसमयट्ठो; निरोधस्स निस्सरणट्ठो ¶ , विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो, अभिसमयट्ठो; मग्गस्स निय्यानट्ठो, हेतुट्ठो, दस्सनट्ठो, आधिपतेय्यट्ठो, अभिसमयट्ठो – इमेहि सोळसहि आकारेहि अभिसमयट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
१२. सच्चानं कति लक्खणानि? सच्चानं द्वे लक्खणानि. सङ्खतलक्खणञ्च, असङ्खतलक्खणञ्च – सच्चानं इमानि द्वे लक्खणानि.
सच्चानं कति लक्खणानि? सच्चानं छ लक्खणानि. सङ्खतानं सच्चानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितानं अञ्ञथत्तं ¶ पञ्ञायति असङ्खतस्स सच्चस्स न उप्पादो पञ्ञायति ¶ , न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति – सच्चानं इमानि छ लक्खणानि.
सच्चानं कति लक्खणानि? सच्चानं द्वादस लक्खणानि. दुक्खसच्चस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; समुदयसच्चस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; मग्गसच्चस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; निरोधसच्चस्स न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति – सच्चानं इमानि द्वादस लक्खणानि.
चतुन्नं सच्चानं कति कुसला, कति अकुसला, कति अब्याकता? समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं ¶ , निरोधसच्चं अब्याकतं. दुक्खसच्चं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं.
सिया तीणि सच्चानि एकसच्चेन सङ्गहितानि, एकसच्चं तीहि सच्चेहि सङ्गहितं? वत्थुवसेन परियायेन सियाति. कथञ्च सिया? यं दुक्खसच्चं अकुसलं, समुदयसच्चं अकुसलं – एवं अकुसलट्ठेन द्वे सच्चानि एकसच्चेन सङ्गहितानि, एकसच्चं द्वीहि सच्चेहि सङ्गहितं. यं दुक्खसच्चं कुसलं, मग्गसच्चं कुसलं – एवं कुसलट्ठेन द्वे सच्चानि एकसच्चेन सङ्गहितानि ¶ , एकसच्चं द्वीहि सच्चेहि सङ्गहितं. यं दुक्खसच्चं अब्याकतं, निरोधसच्चं अब्याकतं – एवं अब्याकतट्ठेन द्वे सच्चानि एकसच्चेन सङ्गहितानि, एकसच्चं द्वीहि सच्चेहि सङ्गहितं. एवं सिया तीणि सच्चानि एकसच्चेन सङ्गहितानि, एकसच्चं तीहि सच्चेहि सङ्गहितं वत्थुवसेन परियायेनाति.
२. दुतियसुत्तन्तपाळि
१३. ‘‘पुब्बे ¶ मे, भिक्खवे [सं. नि. ३.२६], सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘को नु खो रूपस्स अस्सादो, को आदीनवो, किं निस्सरणं; को वेदनाय अस्सादो, को आदीनवो, किं निस्सरणं; को सञ्ञाय अस्सादो, को आदीनवो, किं निस्सरणं; को सङ्खारानं अस्सादो, को आदीनवो, किं निस्सरणं; को विञ्ञाणस्स अस्सादो, को आदीनवो, किं निस्सरण’न्ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘यं खो ¶ रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं रूपस्स अस्सादो. यं रूपं अनिच्चं, तं दुक्खं विपरिणामधम्मं – अयं रूपस्स आदीनवो. यो रूपस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं रूपस्स निस्सरणं. यं वेदनं पटिच्च…पे… यं सञ्ञं पटिच्च… यं सङ्खारे पटिच्च… यं विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं विञ्ञाणस्स अस्सादो. यं विञ्ञाणं अनिच्चं तं दुक्खं विपरिणामधम्मं – अयं विञ्ञाणस्स आदीनवो. यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं विञ्ञाणस्स निस्सरणं’’.
‘‘यावकीवञ्चाहं ¶ , भिक्खवे, इमेसं पञ्चन्नं उपादानक्खन्धानं एवं अस्सादञ्च अस्सादतो आदीनवञ्च ¶ आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं [अभिसम्बुद्धो पच्चञ्ञासिं (स्या.) सं. नि. ३.२६ पस्सितब्बा] यतो च ख्वाहं, भिक्खवे, इमेसं पञ्चन्नं उपादानक्खन्धानं एवं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, ‘सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति [चेतोविमुत्ति (स्या. क.) सं. नि. ३.२७ पस्सितब्बा]. अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति.
३. दुतियसुत्तन्तनिद्देसो
१४. यं ¶ रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं रूपस्स अस्सादोति – पहानप्पटिवेधो समुदयसच्चं. यं रूपं अनिच्चं तं दुक्खं विपरिणामधम्मं, अयं रूपस्स आदीनवोति – परिञ्ञापटिवेधो दुक्खसच्चं. यो रूपस्मिं छन्दरागविनयो छन्दरागप्पहानं, इदं रूपस्स निस्सरणन्ति – सच्छिकिरियापटिवेधो निरोधसच्चं. या इमेसु तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि – भावनापटिवेधो मग्गसच्चं.
यं वेदनं पटिच्च…पे… यं सञ्ञं पटिच्च… यं सङ्खारे पटिच्च… यं विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं विञ्ञाणस्स ¶ अस्सादोति – पहानप्पटिवेधो समुदयसच्चं. यं विञ्ञाणं अनिच्चं तं दुक्खं विपरिणामधम्मं, अयं विञ्ञाणस्स आदीनवोति – परिञ्ञापटिवेधो दुक्खसच्चं. यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागप्पहानं, इदं विञ्ञाणस्स निस्सरणन्ति – सच्छिकिरियापटिवेधो निरोधसच्चं. या इमेसु ¶ तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि – भावनापटिवेधो मग्गसच्चं.
१५. सच्चन्ति कतिहाकारेहि सच्चं? एसनट्ठेन ¶ , परिग्गहट्ठेन, पटिवेधट्ठेन. कथं एसनट्ठेन सच्चं? जरामरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. जरामरणं जातिनिदानं, जातिसमुदयं, जातिजातिकं, जातिप्पभवन्ति – एवं परिग्गहट्ठेन सच्चं. जरामरणञ्च पजानाति, जरामरणसमुदयञ्च पजानाति, जरामरणनिरोधञ्च पजानाति, जरामरणनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
जाति किंनिदाना, किंसमुदया, किंजातिका, किंपभवाति – एवं एसनट्ठेन सच्चं. जाति भवनिदाना, भवसमुदया, भवजातिका, भवप्पभवाति – एवं परिग्गहट्ठेन सच्चं. जातिञ्च पजानाति, जातिसमुदयञ्च पजानाति, जातिनिरोधञ्च पजानाति, जातिनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
भवो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवोति – एवं एसनट्ठेन सच्चं ¶ . भवो उपादाननिदानो, उपादानसमुदयो, उपादानजातिको, उपादानप्पभवोति – एवं परिग्गहट्ठेन सच्चं. भवं च पजानाति, भवसमुदयञ्च ¶ पजानाति, भवनिरोधञ्च पजानाति, भवनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
उपादानं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. उपादानं तण्हानिदानं, तण्हासमुदयं, तण्हाजातिकं, तण्हापभवन्ति – एवं परिग्गहट्ठेन सच्चं. उपादानञ्च पजानाति, उपादानसमुदयञ्च पजानाति, उपादाननिरोधञ्च पजानाति उपादाननिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
तण्हा किंनिदाना, किंसमुदया, किंजातिका, किंपभवाति – एवं एसनट्ठेन सच्चं. तण्हा वेदनानिदाना, वेदनासमुदया, वेदनाजातिका, वेदनापभवाति – एवं परिग्गहट्ठेन सच्चं. तण्हञ्च पजानाति, तण्हासमुदयञ्च पजानाति, तण्हानिरोधञ्च पजानाति, तण्हानिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
वेदना ¶ ¶ किंनिदाना, किंसमुदया, किंजातिका, किंपभवाति – एवं एसनट्ठेन सच्चं. वेदना फस्सनिदाना, फस्ससमुदया, फस्सजातिका, फस्सप्पभवाति – एवं परिग्गहट्ठेन सच्चं. वेदनञ्च पजानाति, वेदनासमुदयञ्च पजानाति, वेदनानिरोधञ्च पजानाति, वेदनानिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
फस्सो ¶ किंनिदानो, किंसमुदयो, किंजातिको, किंपभवोति – एवं एसनट्ठेन सच्चं. फस्सो सळायतननिदानो, सळायतनसमुदयो, सळायतनजातिको, सळायतनप्पभवोति – एवं परिग्गहट्ठेन सच्चं. फस्सञ्च पजानाति, फस्ससमुदयञ्च पजानाति, फस्सनिरोधञ्च पजानाति, फस्सनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
सळायतनं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. सळायतनं नामरूपनिदानं, नामरूपसमुदयं, नामरूपजातिकं, नामरूपप्पभवन्ति – एवं परिग्गहट्ठेन सच्चं. सळायतनञ्च पजानाति, सळायतनसमुदयञ्च पजानाति, सळायतननिरोधञ्च पजानाति, सळायतननिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
नामरूपं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. नामरूपं विञ्ञाणनिदानं, विञ्ञाणसमुदयं, विञ्ञाणजातिकं, विञ्ञाणप्पभवन्ति ¶ – एवं परिग्गहट्ठेन सच्चं. नामरूपञ्च पजानाति, नामरूपसमुदयञ्च पजानाति, नामरूपनिरोधञ्च पजानाति, नामरूपनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
विञ्ञाणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. विञ्ञाणं सङ्खारनिदानं, सङ्खारसमुदयं, सङ्खारजातिकं ¶ , सङ्खारप्पभवन्ति – एवं परिग्गहट्ठेन सच्चं. विञ्ञाणञ्च पजानाति, विञ्ञाणसमुदयञ्च पजानाति, विञ्ञाणनिरोधञ्च पजानाति, विञ्ञाणनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
सङ्खारा ¶ किंनिदाना, किंसमुदया, किंजातिका, किंपभवाति – एवं एसनट्ठेन सच्चं. सङ्खारा अविज्जानिदाना, अविज्जासमुदया, अविज्जाजातिका, अविज्जापभवाति – एवं परिग्गहट्ठेन सच्चं. सङ्खारे च पजानाति, सङ्खारसमुदयञ्च पजानाति, सङ्खारनिरोधञ्च पजानाति, सङ्खारनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
१६. जरामरणं ¶ दुक्खसच्चं, जाति समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. जाति दुक्खसच्चं, भवो समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. भवो दुक्खसच्चं, उपादानं समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना ¶ मग्गसच्चं. उपादानं दुक्खसच्चं, तण्हा समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. तण्हा दुक्खसच्चं, वेदना समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. वेदना दुक्खसच्चं, फस्सो समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. फस्सो दुक्खसच्चं, सळायतनं समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. सळायतनं दुक्खसच्चं, नामरूपं समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. नामरूपं दुक्खसच्चं, विञ्ञाणं समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. विञ्ञाणं दुक्खसच्चं, सङ्खारा समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. सङ्खारा दुक्खसच्चं, अविज्जा समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं.
जरामरणं ¶ सिया दुक्खसच्चं, सिया समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. जाति सिया दुक्खसच्चं ¶ , सिया समुदयसच्चं…पे… भवो सिया दुक्खसच्चं, सिया समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चन्ति.
भाणवारो.
सच्चकथा निट्ठिता.
३. बोज्झङ्गकथा
१७. ¶ सावत्थिनिदानं. ‘‘सत्तिमे ¶ , भिक्खवे [सं. नि. ५.२००], बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो ¶ , धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा’’.
बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति – बोज्झङ्गा. बुज्झन्तीति – बोज्झङ्गा. अनुबुज्झन्तीति – बोज्झङ्गा. पटिबुज्झन्तीति – बोज्झङ्गा. सम्बुज्झन्तीति – बोज्झङ्गा.
बुज्झनट्ठेन बोज्झङ्गा, अनुबुज्झनट्ठेन बोज्झङ्गा, पटिबुज्झनट्ठेन बोज्झङ्गा, सम्बुज्झनट्ठेन बोज्झङ्गा.
बोधेन्तीति – बोज्झङ्गा. अनुबोधेन्तीति – बोज्झङ्गा. पटिबोधेन्तीति – बोज्झङ्गा. सम्बोधेन्तीति – बोज्झङ्गा.
बोधनट्ठेन बोज्झङ्गा, अनुबोधनट्ठेन बोज्झङ्गा, पटिबोधनट्ठेन बोज्झङ्गा, सम्बोधनट्ठेन बोज्झङ्गा.
बोधिपक्खियट्ठेन बोज्झङ्गा, अनुबोधिपक्खियट्ठेन बोज्झङ्गा, पटिबोधिपक्खियट्ठेन बोज्झङ्गा, सम्बोधिपक्खियट्ठेन बोज्झङ्गा.
बुद्धिलभनट्ठेन ¶ बोज्झङ्गा, बुद्धिपटिलभनट्ठेन बोज्झङ्गा, बुद्धिरोपनट्ठेन बोज्झङ्गा, बुद्धिअभिरोपनट्ठेन बोज्झङ्गा, बुद्धिपापनट्ठेन बोज्झङ्गा, बुद्धिसम्पापनट्ठेन बोज्झङ्गा.
मूलमूलकादिदसकं
१८. मूलट्ठेन ¶ बोज्झङ्गा, मूलचरियट्ठेन बोज्झङ्गा, मूलपरिग्गहट्ठेन बोज्झङ्गा, मूलपरिवारट्ठेन बोज्झङ्गा ¶ , मूलपरिपूरणट्ठेन [मूलपरिपूरट्ठेन (स्या. क.) एवमुपरिपि] बोज्झङ्गा, मूलपरिपाकट्ठेन बोज्झङ्गा, मूलपटिसम्भिदट्ठेन ¶ बोज्झङ्गा, मूलपटिसम्भिदापापनट्ठेन बोज्झङ्गा, मूलपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, मूलपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
हेतुट्ठेन बोज्झङ्गा, हेतुचरियट्ठेन बोज्झङ्गा, हेतुपरिग्गहट्ठेन बोज्झङ्गा, हेतुपरिवारट्ठेन बोज्झङ्गा, हेतुपरिपूरणट्ठेन बोज्झङ्गा, हेतुपरिपाकट्ठेन बोज्झङ्गा, हेतुपटिसम्भिदट्ठेन बोज्झङ्गा, हेतुपटिसम्भिदापापनट्ठेन बोज्झङ्गा, हेतुपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, हेतुपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
पच्चयट्ठेन बोज्झङ्गा, पच्चयचरियट्ठेन बोज्झङ्गा, पच्चयपरिग्गहट्ठेन बोज्झङ्गा, पच्चयपरिवारट्ठेन बोज्झङ्गा, पच्चयपरिपूरणट्ठेन बोज्झङ्गा, पच्चयपरिपाकट्ठेन बोज्झङ्गा, पच्चयपटिसम्भिदट्ठेन बोज्झङ्गा, पच्चयपटिसम्भिदापापनट्ठेन बोज्झङ्गा, पच्चयपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, पच्चयपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
विसुद्धट्ठेन बोज्झङ्गा, विसुद्धिचरियट्ठेन बोज्झङ्गा, विसुद्धिपरिग्गहट्ठेन बोज्झङ्गा, विसुद्धिपरिवारट्ठेन बोज्झङ्गा, विसुद्धिपरिपूरणट्ठेन बोज्झङ्गा, विसुद्धिपरिपाकट्ठेन बोज्झङ्गा, विसुद्धिपटिसम्भिदट्ठेन बोज्झङ्गा, विसुद्धिपटिसम्भिदापापनट्ठेन बोज्झङ्गा, विसुद्धिपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, विसुद्धिपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
अनवज्जट्ठेन बोज्झङ्गा, अनवज्जचरियट्ठेन ¶ बोज्झङ्गा, अनवज्जपरिग्गहट्ठेन बोज्झङ्गा, अनवज्जपरिवारट्ठेन बोज्झङ्गा, अनवज्जपरिपूरणट्ठेन बोज्झङ्गा, अनवज्जपरिपाकट्ठेन बोज्झङ्गा, अनवज्जपटिसम्भिदट्ठेन बोज्झङ्गा, अनवज्जपटिसम्भिदापापनट्ठेन बोज्झङ्गा, अनवज्जपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, अनवज्जपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
नेक्खम्मट्ठेन ¶ बोज्झङ्गा, नेक्खम्मचरियट्ठेन बोज्झङ्गा, नेक्खम्मपरिग्गहट्ठेन बोज्झङ्गा, नेक्खम्मपरिवारट्ठेन बोज्झङ्गा, नेक्खम्मपरिपूरणट्ठेन बोज्झङ्गा, नेक्खम्मपरिपाकट्ठेन ¶ ¶ बोज्झङ्गा, नेक्खम्मपटिसम्भिदट्ठेन बोज्झङ्गा, नेक्खम्मपटिसम्भिदापापनट्ठेन बोज्झङ्गा, नेक्खम्मपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, नेक्खम्मपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
विमुत्तट्ठेन बोज्झङ्गा, विमुत्तिचरियट्ठेन बोज्झङ्गा, विमुत्तिपरिग्गहट्ठेन बोज्झङ्गा, विमुत्तिपरिवारट्ठेन बोज्झङ्गा, विमुत्तिपरिपूरणट्ठेन बोज्झङ्गा, विमुत्तिपरिपाकट्ठेन बोज्झङ्गा, विमुत्तिपटिसम्भिदट्ठेन बोज्झङ्गा, विमुत्तिपटिसम्भिदापापनट्ठेन बोज्झङ्गा, विमुत्तिपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, विमुत्तिपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
अनासवट्ठेन बोज्झङ्गा, अनासवचरियट्ठेन बोज्झङ्गा, अनासवपरिग्गहट्ठेन बोज्झङ्गा, अनासवपरिवारट्ठेन बोज्झङ्गा, अनासवपरिपूरणट्ठेन बोज्झङ्गा, अनासवपरिपाकट्ठेन बोज्झङ्गा ¶ , अनासवपटिसम्भिदट्ठेन बोज्झङ्गा, अनासवपटिसम्भिदापापनट्ठेन बोज्झङ्गा, अनासवपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, अनासवपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
विवेकट्ठेन बोज्झङ्गा, विवेकचरियट्ठेन बोज्झङ्गा, विवेकपरिग्गहट्ठेन बोज्झङ्गा, विवेकपरिवारट्ठेन बोज्झङ्गा, विवेकपरिपूरणट्ठेन बोज्झङ्गा, विवेकपरिपाकट्ठेन बोज्झङ्गा, विवेकपटिसम्भिदट्ठेन बोज्झङ्गा, विवेकपटिसम्भिदापापनट्ठेन बोज्झङ्गा, विवेकपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, विवेकपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
वोसग्गट्ठेन बोज्झङ्गा, वोसग्गचरियट्ठेन बोज्झङ्गा, वोसग्गपरिग्गहट्ठेन बोज्झङ्गा, वोसग्गपरिवारट्ठेन बोज्झङ्गा, वोसग्गपरिपूरणट्ठेन बोज्झङ्गा, वोसग्गपरिपाकट्ठेन बोज्झङ्गा, वोसग्गपटिसम्भिदट्ठेन बोज्झङ्गा, वोसग्गपटिसम्भिदापापनट्ठेन बोज्झङ्गा, वोसग्गपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, वोसग्गपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
१९. मूलट्ठं बुज्झन्तीति – बोज्झङ्गा. हेतुट्ठं बुज्झन्तीति – बोज्झङ्गा. पच्चयट्ठं बुज्झन्तीति – बोज्झङ्गा. विसुद्धट्ठं बुज्झन्तीति – बोज्झङ्गा. अनवज्जट्ठं बुज्झन्तीति – बोज्झङ्गा. नेक्खम्मट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. अनासवट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. विवेकट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . वोसग्गट्ठं बुज्झन्तीति – बोज्झङ्गा.
मूलचरियट्ठं ¶ ¶ बुज्झन्तीति – बोज्झङ्गा. हेतुचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. पच्चयचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विसुद्धिचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. अनवज्जचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. नेक्खम्मचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तिचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. अनासवचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विवेकचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. वोसग्गचरियट्ठं बुज्झन्तीति – बोज्झङ्गा.
मूलपरिग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपरिग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपरिवारट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपरिवारट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपरिपूरणट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपरिपूरट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपरिपाकट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपरिपाकट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपटिसम्भिदट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपटिसम्भिदट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपटिसम्भिदापापनट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपटिसम्भिदापापनट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपटिसम्भिदाय वसीभावट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपटिसम्भिदाय वसीभावट्ठं बुज्झन्तीति – बोज्झङ्गा…पे….
परिग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. परिवारट्ठं बुज्झन्तीति – बोज्झङ्गा. परिपूरणट्ठं बुज्झन्तीति – बोज्झङ्गा. एकग्गट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा. पग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. अविसारट्ठं बुज्झन्तीति – बोज्झङ्गा. अनाविलट्ठं बुज्झन्तीति – बोज्झङ्गा. अनिञ्जनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्तुपट्ठानवसेन चित्तस्स ठितट्ठं बुज्झन्तीति – बोज्झङ्गा. आरम्मणट्ठं बुज्झन्तीति – बोज्झङ्गा. गोचरट्ठं बुज्झन्तीति – बोज्झङ्गा. पहानट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. परिच्चागट्ठं बुज्झन्तीति – बोज्झङ्गा. वुट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. विवट्टनट्ठं बुज्झन्तीति – बोज्झङ्गा. सन्तट्ठं बुज्झन्तीति – बोज्झङ्गा. पणीतट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. अनासवट्ठं बुज्झन्तीति – बोज्झङ्गा. तरणट्ठं बुज्झन्तीति – बोज्झङ्गा. अनिमित्तट्ठं बुज्झन्तीति – बोज्झङ्गा. अप्पणिहितट्ठं बुज्झन्तीति – बोज्झङ्गा. सुञ्ञतट्ठं बुज्झन्तीति – बोज्झङ्गा. एकरसट्ठं बुज्झन्तीति – बोज्झङ्गा. अनतिवत्तनट्ठं बुज्झन्तीति – बोज्झङ्गा. युगनद्धट्ठं बुज्झन्तीति – बोज्झङ्गा. निय्यानट्ठं बुज्झन्तीति – बोज्झङ्गा. हेतुट्ठं बुज्झन्तीति – बोज्झङ्गा. दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा. आधिपतेय्यट्ठं बुज्झन्तीति – बोज्झङ्गा.
समथस्स अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा. विपस्सनाय अनुपस्सनट्ठं बुज्झन्तीति ¶ – बोज्झङ्गा. समथविपस्सनानं एकरसट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. युगनद्धस्स अनतिवत्तनट्ठं बुज्झन्तीति – बोज्झङ्गा. सिक्खाय समादानट्ठं बुज्झन्तीति ¶ – बोज्झङ्गा. आरम्मणस्स गोचरट्ठं बुज्झन्तीति – बोज्झङ्गा. लीनस्स चित्तस्स पग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. उद्धतस्स चित्तस्स निग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. उभोविसुद्धानं अज्झुपेक्खनट्ठं बुज्झन्तीति – बोज्झङ्गा. विसेसाधिगमट्ठं बुज्झन्तीति – बोज्झङ्गा. उत्तरि पटिवेधट्ठं बुज्झन्तीति – बोज्झङ्गा. सच्चाभिसमयट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधे पतिट्ठापकट्ठं बुज्झन्तीति – बोज्झङ्गा.
सद्धिन्द्रियस्स अधिमोक्खट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… पञ्ञिन्द्रियस्स दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा. सद्धाबलस्स अस्सद्धिये अकम्पियट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… पञ्ञाबलस्स अविज्जाय अकम्पियट्ठं बुज्झन्तीति – बोज्झङ्गा. सतिसम्बोज्झङ्गस्स उपट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. सम्मादिट्ठिया दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… सम्मासमाधिस्स अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा.
इन्द्रियानं आधिपतेय्यट्ठं बुज्झन्तीति – बोज्झङ्गा. बलानं अकम्पियट्ठं बुज्झन्तीति – बोज्झङ्गा. निय्यानट्ठं बुज्झन्तीति – बोज्झङ्गा. मग्गस्स हेतुट्ठं बुज्झन्तीति – बोज्झङ्गा. सतिपट्ठानानं उपट्ठानट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. सम्मप्पधानानं पदहनट्ठं बुज्झन्तीति – बोज्झङ्गा. इद्धिपादानं इज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. सच्चानं तथट्ठं बुज्झन्तीति – बोज्झङ्गा. पयोगानं पटिप्पस्सद्धट्ठं बुज्झन्तीति – बोज्झङ्गा. फलानं सच्छिकिरियट्ठं बुज्झन्तीति – बोज्झङ्गा.
वितक्कस्स अभिनिरोपनट्ठं बुज्झन्तीति – बोज्झङ्गा. विचारस्स उपविचारट्ठं बुज्झन्तीति – बोज्झङ्गा. पीतिया फरणट्ठं बुज्झन्तीति – बोज्झङ्गा. सुखस्स अभिसन्दनट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स एकग्गट्ठं बुज्झन्तीति – बोज्झङ्गा.
आवज्जनट्ठं बुज्झन्तीति – बोज्झङ्गा. विजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. पजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. सञ्जाननट्ठं बुज्झन्तीति – बोज्झङ्गा. एकोदट्ठं बुज्झन्तीति – बोज्झङ्गा. अभिञ्ञाय ञातट्ठं [अभिञ्ञेय्यत्थं (स्या.)] बुज्झन्तीति – बोज्झङ्गा. परिञ्ञाय तीरणट्ठं बुज्झन्तीति – बोज्झङ्गा. पहानस्स परिच्चागट्ठं बुज्झन्तीति – बोज्झङ्गा. भावनाय एकरसट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . सच्छिकिरियाय फस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . खन्धानं खन्धट्ठं बुज्झन्तीति – बोज्झङ्गा. धातूनं धातुट्ठं बुज्झन्तीति – बोज्झङ्गा. आयतनानं आयतनट्ठं बुज्झन्तीति – बोज्झङ्गा. सङ्खतानं सङ्खतट्ठं बुज्झन्तीति – बोज्झङ्गा. असङ्खतस्स असङ्खतट्ठं बुज्झन्तीति – बोज्झङ्गा.
चित्तट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. चित्तानन्तरियट्ठं बुज्झन्तीति ¶ – बोज्झङ्गा. चित्तस्स वुट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स विवट्टनट्ठं [विवज्जनट्ठं (स्या.)] बुज्झन्तीति – बोज्झङ्गा. चित्तस्स हेतुट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स पच्चयट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स वत्थुट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स भूमट्ठं [भुम्मट्ठं (स्या.) पटि. म. १.१४ पस्सितब्बा] बुज्झन्तीति – बोज्झङ्गा. चित्तस्स आरम्मणट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स गोचरट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स चरियट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स गतट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स अभिनीहारट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स निय्यानट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स निस्सरणट्ठं बुज्झन्तीति – बोज्झङ्गा.
एकत्ते आवज्जनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते विजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सञ्जाननट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते एकोदट्ठं बुज्झन्तीति – बोज्झङ्गा. ( ) [(एकत्ते उपनिबन्धनट्ठं बुज्झन्तीति – बोज्झङ्गा) (सब्बत्थ)]. एकत्ते पक्खन्दनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पसीदनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सन्तिट्ठनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते विमुच्चनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते ¶ एतं सन्तन्ति पस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते यानीकतट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते वत्थुकतट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुट्ठितट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते परिचितट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सुसमारद्धट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . एकत्ते परिग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते परिवारट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते परिपूरणट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते समोधानट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अधिट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते आसेवनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते भावनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते बहुलीकम्मट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सुसमुग्गतट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सुविमुत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते बुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुबुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पटिबुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सम्बुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते बोधनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुबोधनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पटिबोधनट्ठं बुज्झन्तीति ¶ – बोज्झङ्गा. एकत्ते सम्बुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते बोधिपक्खियट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुबोधिपक्खियट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पटिबोधिपक्खियट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सम्बोधिपक्खियट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते जोतनट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. एकत्ते उज्जोतनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुजोतनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पटिजोतनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सञ्जोतनट्ठं बुज्झन्तीति – बोज्झङ्गा.
पतापनट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. विरोचनट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . किलेसानं सन्तापनट्ठं बुज्झन्तीति – बोज्झङ्गा. अमलट्ठं बुज्झन्तीति – बोज्झङ्गा. विमलट्ठं बुज्झन्तीति – बोज्झङ्गा. निम्मलट्ठं बुज्झन्तीति – बोज्झङ्गा. समट्ठं बुज्झन्तीति – बोज्झङ्गा. समयट्ठं बुज्झन्तीति – बोज्झङ्गा. विवेकट्ठं बुज्झन्तीति – बोज्झङ्गा. विवेकचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विरागट्ठं बुज्झन्तीति – बोज्झङ्गा. विरागचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. वोसग्गट्ठं बुज्झन्तीति – बोज्झङ्गा. वोसग्गचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तिचरियट्ठं बुज्झन्तीति – बोज्झङ्गा.
छन्दट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स मूलट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स पादट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स पधानट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स इज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स अधिमोक्खट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स पग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स उपट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा.
वीरियट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… चित्तट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वीमंसट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय मूलट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. वीमंसाय पादट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय पधानट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय इज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय अधिमोक्खट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय पग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय उपट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा.
दुक्खट्ठं बुज्झन्तीति – बोज्झङ्गा. दुक्खस्स पीळनट्ठं बुज्झन्तीति – बोज्झङ्गा. दुक्खस्स ¶ सङ्खतट्ठं बुज्झन्तीति – बोज्झङ्गा. दुक्खस्स सन्तापट्ठं बुज्झन्तीति – बोज्झङ्गा. दुक्खस्स विपरिणामट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. समुदयट्ठं बुज्झन्तीति – बोज्झङ्गा. समुदयस्स आयूहनट्ठं निदानट्ठं सञ्ञोगट्ठं पलिबोधट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधस्स निस्सरणट्ठं विवेकट्ठं असङ्खतट्ठं अमतट्ठं बुज्झन्तीति – बोज्झङ्गा. मग्गट्ठं बुज्झन्तीति – बोज्झङ्गा. मग्गस्स निय्यानट्ठं हेतुट्ठं दस्सनट्ठं आधिपतेय्यट्ठं बुज्झन्तीति – बोज्झङ्गा.
तथट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. अनत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. सच्चट्ठं बुज्झन्तीति – बोज्झङ्गा. पटिवेधट्ठं बुज्झन्तीति – बोज्झङ्गा. अभिजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. परिजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. धम्मट्ठं बुज्झन्तीति – बोज्झङ्गा. धातुट्ठं बुज्झन्तीति – बोज्झङ्गा. ञातट्ठं बुज्झन्तीति – बोज्झङ्गा. सच्छिकिरियट्ठं बुज्झन्तीति – बोज्झङ्गा. फस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा. अभिसमयट्ठं बुज्झन्तीति – बोज्झङ्गा.
नेक्खम्मं बुज्झन्तीति – बोज्झङ्गा. अब्यापादं ¶ बुज्झन्तीति – बोज्झङ्गा. आलोकसञ्ञं बुज्झन्तीति – बोज्झङ्गा. अविक्खेपं बुज्झन्तीति – बोज्झङ्गा. धम्मववत्थानं बुज्झन्तीति – बोज्झङ्गा. ञाणं बुज्झन्तीति – बोज्झङ्गा. पामोज्जं बुज्झन्तीति – बोज्झङ्गा. पठमं झानं बुज्झन्तीति – बोज्झङ्गा…पे… अरहत्तमग्गं बुज्झन्तीति – बोज्झङ्गा. अरहत्तफलसमापत्तिं बुज्झन्तीति – बोज्झङ्गा.
अधिमोक्खट्ठेन सद्धिन्द्रियं बुज्झन्तीति – बोज्झङ्गा…पे… दस्सनट्ठेन पञ्ञिन्द्रियं बुज्झन्तीति – बोज्झङ्गा. अस्सद्धिये अकम्पियट्ठेन सद्धाबलं बुज्झन्तीति – बोज्झङ्गा…पे… अविज्जाय अकम्पियट्ठेन पञ्ञाबलं बुज्झन्तीति – बोज्झङ्गा. उपट्ठानट्ठेन सतिसम्बोज्झङ्गं बुज्झन्तीति – बोज्झङ्गा…पे… पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गं बुज्झन्तीति – बोज्झङ्गा.
दस्सनट्ठेन सम्मादिट्ठिं बुज्झन्तीति – बोज्झङ्गा…पे… अविक्खेपट्ठेन सम्मासमाधिं बुज्झन्तीति – बोज्झङ्गा. आधिपतेय्यट्ठेन इन्द्रियं बुज्झन्तीति – बोज्झङ्गा. अकम्पियट्ठेन बलं बुज्झन्तीति – बोज्झङ्गा. निय्यानट्ठं बुज्झन्तीति – बोज्झङ्गा. हेतुट्ठेन मग्गं बुज्झन्तीति – बोज्झङ्गा. उपट्ठानट्ठेन सतिपट्ठानं बुज्झन्तीति ¶ – बोज्झङ्गा. पदहनट्ठेन सम्मप्पधानं बुज्झन्तीति – बोज्झङ्गा. इज्झनट्ठेन इद्धिपादं बुज्झन्तीति – बोज्झङ्गा. तथट्ठेन सच्चं बुज्झन्तीति – बोज्झङ्गा. अविक्खेपट्ठेन समथं बुज्झन्तीति – बोज्झङ्गा. अनुपस्सनट्ठे विपस्सनं ¶ …पे… एकरसट्ठेन समथविपस्सनं ¶ बुज्झन्तीति – बोज्झङ्गा. अनतिवत्तनट्ठेन युगनद्धं बुज्झन्तीति – बोज्झङ्गा. संवरट्ठेन सीलविसुद्धिं बुज्झन्तीति – बोज्झङ्गा. अविक्खेपट्ठेन चित्तविसुद्धिं बुज्झन्तीति – बोज्झङ्गा. दस्सनट्ठेन दिट्ठिविसुद्धिं बुज्झन्तीति – बोज्झङ्गा. मुत्तट्ठेन विमोक्खं बुज्झन्तीति – बोज्झङ्गा. पटिवेधट्ठेन विज्जं बुज्झन्तीति – बोज्झङ्गा. परिच्चागट्ठेन विमुत्तिं बुज्झन्तीति – बोज्झङ्गा. समुच्छेदट्ठेन खये ञाणं बुज्झन्तीति – बोज्झङ्गा. पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं बुज्झन्तीति – बोज्झङ्गा.
छन्दं मूलट्ठेन बुज्झन्तीति – बोज्झङ्गा. मनसिकारं समुट्ठानट्ठेन बुज्झन्तीति – बोज्झङ्गा. फस्सं समोधानट्ठेन बुज्झन्तीति – बोज्झङ्गा. वेदनं समोसरणट्ठेन बुज्झन्तीति – बोज्झङ्गा. समाधिं पमुखट्ठेन बुज्झन्तीति – बोज्झङ्गा. सतिं आधिपतेय्यट्ठेन ¶ बुज्झन्तीति – बोज्झङ्गा. पञ्ञं ततुत्तरट्ठेन बुज्झन्तीति – बोज्झङ्गा. विमुत्तिं सारट्ठेन बुज्झन्तीति – बोज्झङ्गा. अमतोगधं निब्बानं परियोसानट्ठेन बुज्झन्तीति – बोज्झङ्गा.
२०. सावत्थिनिदानं. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवो’’ति [आवुसोति (स्या.) सं. नि. ५.१८५ पस्सितब्बा]. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘सत्तिमे, आवुसो, बोज्झङ्गा ¶ . कतमे सत्त? सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – इमे खो, आवुसो, सत्त बोज्झङ्गा. इमेसं ख्वाहं, आवुसो, सत्तन्नं बोज्झङ्गानं येन येन बोज्झङ्गेन आकङ्खामि पुब्बण्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन पुब्बण्हसमयं विहरामि. येन येन बोज्झङ्गेन आकङ्खामि मज्झन्हिकसमयं…पे… सायन्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन सायन्हसमयं ¶ विहरामि. सतिसम्बोज्झङ्गो इति चे मे, ‘आवुसो, होति, अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति. तिट्ठन्तञ्च नं [तिट्ठन्तं चरं (स्या.) सं. नि. ५.१८५ पस्सितब्बा] ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि. धम्मविचयसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति. तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि.
‘‘सेय्यथापि, आवुसो, रञ्ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स. सो यञ्ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं, तं तदेव ¶ दुस्सयुगं पुब्बण्हसमयं पारुपेय्य. यञ्ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकसमयं…पे… सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य. एवमेव ख्वाहं, आवुसो, इमेसं सत्तन्नं बोज्झङ्गानं येन येन बोज्झङ्गेन आकङ्खामि पुब्बण्हसमयं विहरितुं, तेन ¶ तेन बोज्झङ्गेन पुब्बण्हसमयं विहरामि. येन येन बोज्झङ्गेन आकङ्खामि मज्झन्हिकसमयं…पे… सायन्हसमयं ¶ विहरितुं, तेन तेन बोज्झङ्गेन सायन्हसमयं विहरामि. सतिसम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति. तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि…पे… उपेक्खासम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति. तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि’’.
सुत्तन्तनिद्देसो
२१. कथं सतिसम्बोज्झङ्गो इति चे मे होतीति बोज्झङ्गो? यावता निरोधूपट्ठाति तावता सतिसम्बोज्झङ्गो. इति चे मे होतीति बोज्झङ्गो. सेय्यथापि तेलप्पदीपस्स झायतो यावता अच्चि तावता वण्णो, यावता वण्णो तावता अच्चि. एवमेव यावता निरोधूपट्ठाति तावता सतिसम्बोज्झङ्गो. इति चे मे होतीति बोज्झङ्गो.
कथं ¶ अप्पमाणो इति चे मे होतीति बोज्झङ्गो? पमाणबद्धा [पमाणवन्ता (स्या.), अट्ठकथा ओलोकेतब्बा] किलेसा, सब्बे च परियुट्ठाना, ये च सङ्खारा पोनोभविका अप्पमाणो निरोधो अचलट्ठेन असङ्खतट्ठेन. यावता निरोधूपट्ठाति तावता अप्पमाणो. इति चे मे होतीति बोज्झङ्गो.
कथं सुसमारद्धो इति चे मे होतीति – बोज्झङ्गो? विसमा किलेसा, सब्बे ¶ च परियुट्ठाना, ये च सङ्खारा पोनोभविका, समधम्मो निरोधो सन्तट्ठेन पणीतट्ठेन. यावता निरोधूपट्ठाति तावता सुसमारद्धो इति चे मे होतीति बोज्झङ्गो.
कथं ‘‘तिट्ठन्तञ्च नं तिट्ठती’’ति पजानामि; सचेपि चवति ‘‘इदप्पच्चया चवती’’ति पजानामि? कतिहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति? कतिहाकारेहि सतिसम्बोज्झङ्गो चवति? अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति. अट्ठहाकारेहि सतिसम्बोज्झङ्गो चवति.
कतमेहि ¶ ¶ अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति? अनुप्पादं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, उप्पादं अनावज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, अप्पवत्तं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, पवत्तं अनावज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, अनिमित्तं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, निमित्तं अनावज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, निरोधं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, सङ्खारे अनावज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति – इमेहि अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति.
कतमेहि अट्ठहाकारेहि सतिसम्बोज्झङ्गो चवति? उप्पादं आवज्जितत्ता सतिसम्बोज्झङ्गो चवति, अनुप्पादं अनावज्जितत्ता सतिसम्बोज्झङ्गो चवति, पवत्तं आवज्जितत्ता सतिसम्बोज्झङ्गो चवति, अप्पवत्तं अनावज्जितत्ता सतिसम्बोज्झङ्गो चवति, निमित्तं आवज्जितत्ता सतिसम्बोज्झङ्गो चवति, अनिमित्तं अनावज्जितत्ता सतिसम्बोज्झङ्गो ¶ चवति, सङ्खारे आवज्जितत्ता सतिसम्बोज्झङ्गो चवति, निरोधं अनावज्जितत्ता सतिसम्बोज्झङ्गो चवति – इमेहि अट्ठहाकारेहि सतिसम्बोज्झङ्गो चवति. एवं ¶ ‘‘तिट्ठन्तञ्च नं तिट्ठती’’ति पजानामि. सचेपि चवति, ‘‘इदप्पच्चया मे चवती’’ति पजानामि…पे….
कथं उपेक्खासम्बोज्झङ्गो इति चे मे होतीति बोज्झङ्गो? यावता निरोधूपट्ठाति तावता उपेक्खासम्बोज्झङ्गो इति चे मे होतीति बोज्झङ्गो. सेय्यथापि तेलप्पदीपस्स झायतो यावता अच्चि तावता वण्णो, यावता वण्णो तावता अच्चि. एवमेव यावता निरोधूपट्ठाति तावता उपेक्खासम्बोज्झङ्गो इति चे होतीति बोज्झङ्गो.
कथं अप्पमाणो इति चे होतीति बोज्झङ्गो? पमाणबद्धा किलेसा, सब्बे च परियुट्ठाना, ये च सङ्खारा पोनोभविका अप्पमाणो निरोधो अचलट्ठेन असङ्खतट्ठेन. यावता निरोधूपट्ठाति तावता अप्पमाणो इति चे होतीति बोज्झङ्गो.
कथं सुसमारद्धो इति चे होतीति बोज्झङ्गो? विसमा किलेसा, सब्बे च परियुट्ठाना, ये च सङ्खारा पोनोभविका समधम्मो निरोधो ¶ सन्तट्ठेन पणीतट्ठेन. यावता निरोधूपट्ठाति तावता सुसमारद्धो इति चे होतीति बोज्झङ्गो.
कथं ‘‘तिट्ठन्तञ्च नं तिट्ठती’’ति पजानामि; सचेपि चवति ‘‘इदप्पच्चया ¶ मे चवती’’ति पजानामि? कतिहाकारेहि उपेक्खासम्बोज्झङ्गो तिट्ठति? कतिहाकारेहि उपेक्खासम्बोज्झङ्गो चवति ¶ ? अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो तिट्ठति. अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो चवति.
कतमेहि अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो तिट्ठति? अनुप्पादं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, उप्पादं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, अप्पवत्तं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, पवत्तं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, अनिमित्तं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, निमित्तं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, निरोधं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, सङ्खारे अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति – इमेहि अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो तिट्ठति.
कतमेहि अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो चवति? उप्पादं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, अनुप्पादं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, पवत्तं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, अप्पवत्तं अनावज्जितत्ता ¶ उपेक्खासम्बोज्झङ्गो चवति, निमित्तं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति ¶ , अनिमित्तं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, सङ्खारे आवज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, निरोधं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति – इमेहि अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो चवति. एवं ‘‘तिट्ठन्तञ्च नं तिट्ठती’’ति पजानामि; सचेपि चवति, ‘‘इदप्पच्चया मे चवती’’ति पजानामि.
बोज्झङ्गकथा निट्ठिता.
४. मेत्ताकथा
२२. सावत्थिनिदानं ¶ . ‘‘मेत्ताय ¶ , भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय ¶ परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, तुवटं चित्तं समाधियति, मुखवण्णो विप्पसीदति, असम्मूळ्हो कालङ्करोति, उत्तरि [उत्तरिं (स्या. पी.) अ. नि. ११.१५ पस्सितब्बा] अप्पटिविज्झन्तो ब्रह्मलोकूपगो होति. मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय – इमे एकादसानिसंसा पाटिकङ्खा’’ ¶ .
अत्थि अनोधिसो फरणा मेत्ताचेतोविमुत्ति, अत्थि ओधिसो फरणा मेत्ताचेतोविमुत्ति, अत्थि दिसाफरणा मेत्ताचेतोविमुत्ति. कतिहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ति, कतिहाकारेहि ओधिसो फरणा मेत्ताचेतोविमुत्ति, कतिहाकारेहि दिसाफरणा मेत्ताचेतोविमुत्ति? पञ्चहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ति, सत्तहाकारेहि ओधिसो फरणा मेत्ताचेतोविमुत्ति, दसहाकारेहि दिसाफरणा मेत्ताचेतोविमुत्ति.
कतमेहि पञ्चहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ति? सब्बे सत्ता अवेरा अब्यापज्जा [अब्यापज्झा (स्या.)] अनीघा सुखी अत्तानं परिहरन्तु. सब्बे पाणा…पे… सब्बे भूता…पे… सब्बे पुग्गला…पे… सब्बे अत्तभावपरियापन्ना अवेरा अब्यापज्जा ¶ अनीघा सुखी अत्तानं परिहरन्तूति. इमेहि पञ्चहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ति.
कतमेहि सत्तहाकारेहि ओधिसो फरणा मेत्ताचेतोविमुत्ति? सब्बा इत्थियो अवेरा अब्यापज्जा ¶ अनीघा सुखी अत्तानं परिहरन्तु. सब्बे पुरिसा…पे… सब्बे अरिया…पे… सब्बे अनरिया…पे… सब्बे देवा…पे… सब्बे मनुस्सा…पे… सब्बे विनिपातिका अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तूति. इमेहि सत्तहाकारेहि ¶ ओधिसो फरणा मेत्ताचेतोविमुत्ति.
कतमेहि दसहाकारेहि दिसाफरणा मेत्ताचेतोविमुत्ति? सब्बे पुरत्थिमाय दिसाय सत्ता अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तु ¶ . सब्बे पच्छिमाय दिसाय सत्ता…पे… सब्बे उत्तराय दिसाय सत्ता…पे… सब्बे दक्खिणाय दिसाय सत्ता…पे… सब्बे पुरत्थिमाय अनुदिसाय सत्ता…पे… सब्बे पच्छिमाय अनुदिसाय सत्ता…पे… सब्बे उत्तराय अनुदिसाय सत्ता…पे… सब्बे दक्खिणाय अनुदिसाय सत्ता…पे… सब्बे हेट्ठिमाय दिसाय सत्ता…पे… सब्बे उपरिमाय दिसाय सत्ता अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तु. सब्बे पुरत्थिमाय दिसाय पाणा…पे… भूता… पुग्गला… अत्तभावपरियापन्ना… सब्बा इत्थियो… सब्बे पुरिसा… सब्बे अरिया… सब्बे अनरिया… सब्बे देवा… सब्बे मनुस्सा… सब्बे विनिपातिका अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तु. सब्बे पच्छिमाय दिसाय विनिपातिका…पे… सब्बे उत्तराय दिसाय विनिपातिका… सब्बे दक्खिणाय दिसाय विनिपातिका… सब्बे पुरत्थिमाय अनुदिसाय विनिपातिका… सब्बे पच्छिमाय अनुदिसाय विनिपातिका… सब्बे उत्तराय अनुदिसाय विनिपातिका… सब्बे दक्खिणाय अनुदिसाय विनिपातिका… सब्बे हेट्ठिमाय दिसाय विनिपातिका… सब्बे उपरिमाय दिसाय विनिपातिका अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तूति. इमेहि दसहाकारेहि ¶ दिसाफरणा मेत्ताचेतोविमुत्ति.
१. इन्द्रियवारो
२३. सब्बेसं सत्तानं पीळनं वज्जेत्वा अपीळनाय, उपघातं वज्जेत्वा अनुपघातेन, सन्तापं वज्जेत्वा असन्तापेन, परियादानं वज्जेत्वा अपरियादानेन, विहेसं वज्जेत्वा अविहेसाय, सब्बे सत्ता अवेरिनो होन्तु मा वेरिनो, सुखिनो होन्तु मा दुक्खिनो, सुखितत्ता होन्तु मा दुक्खितत्ताति – इमेहि अट्ठहाकारेहि सब्बे सत्ते मेत्तायतीति – मेत्ता. तं धम्मं चेतयतीति – चेतो. सब्बब्यापादपरियुट्ठानेहि ¶ विमुच्चतीति – विमुत्ति. मेत्ता च चेतो च विमुत्ति चाति – मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सद्धाय अधिमुच्चति. सद्धिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – वीरियं पग्गण्हाति. वीरियिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सतिं उपट्ठापेति. सतिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – चित्तं समादहति. समाधिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – पञ्ञाय पजानाति. पञ्ञिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमानि ¶ पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति आसेवीयति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया भावना होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति भावीयति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया बहुलीकता होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति बहुलीकरीयति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया अलङ्कारा होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति स्वालङ्कता होति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया परिक्खारा होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति सुपरिक्खता होति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया परिवारा होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति, भावना होन्ति, बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना [संसीदना (क. सी. अट्ठ.)] होन्ति, सन्तिट्ठना होन्ति, विमुच्चना होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता होन्ति ¶ , वत्थुकता होन्ति, अनुट्ठिता ¶ होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति ¶ , सुविमुत्ता होन्ति, निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
२. बलवारो
२४. सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – अस्सद्धिये न कम्पति. सद्धाबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – कोसज्जे न कम्पति. वीरियबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – पमादे न कम्पति. सतिबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – उद्धच्चे न कम्पति. समाधिबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – अविज्जाय न कम्पति. पञ्ञाबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति आसेवीयति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया भावना होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति भावीयति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया बहुलीकता होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति बहुलीकरीयति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया अलङ्कारा ¶ होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति स्वालङ्कता होति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया परिक्खारा होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति सुपरिक्खता होति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया परिवारा ¶ होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति, भावना होन्ति, बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना होन्ति, सन्तिट्ठना होन्ति, विमुच्चना ¶ होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता ¶ होन्ति, वत्थुकता होन्ति, अनुट्ठिता होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति, सुविमुत्ता होन्ति निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
३. बोज्झङ्गवारो
२५. सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सतिं उपट्ठापेति. सतिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – पञ्ञाय पविचिनाति. धम्मविचयसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – वीरियं पग्गण्हाति. वीरियसम्बोज्झङ्गपरिभाविता होति ¶ मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – परिळाहं पटिप्पस्सम्भेति. पीतिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – दुट्ठुल्लं पटिप्पस्सम्भेति. पस्सद्धिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – चित्तं समादहति. समाधिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – ञाणेन किलेसे पटिसङ्खाति. उपेक्खासम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति आसेवीयति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया भावना होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति भावीयति. इमे सत्त बोज्झङ्गा मेत्ताय ¶ चेतोविमुत्तिया बहुलीकता होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति बहुलीकरीयति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया अलङ्कारा होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति स्वालङ्कता होति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया परिक्खारा होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति सुपरिक्खता होति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया परिवारा होन्ति. इमेहि सत्तहि बोज्झङ्गेहि ¶ मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति, भावना होन्ति, बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना होन्ति, सन्तिट्ठना होन्ति, विमुच्चना ¶ होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता होन्ति, वत्थुकता होन्ति, अनुट्ठिता होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति, सुविमुत्ता होन्ति, निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
४. मग्गङ्गवारो
२६. सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा पस्सति. सम्मादिट्ठिपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा अभिनिरोपेति. सम्मासङ्कप्पपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा परिग्गण्हाति. सम्मावाचापरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा समुट्ठापेति. सम्माकम्मन्तपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा वोदापेति ¶ . सम्माआजीवपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा पग्गण्हाति. सम्मावायामपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा उपट्ठापेति. सम्मासतिपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा समादहति. सम्मासमाधिपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति आसेवीयति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया भावना होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति भावीयति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया बहुलीकता होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति बहुलीकरीयति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया अलङ्कारा होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति स्वालङ्कता होन्ति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया परिक्खारा होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति सुपरिक्खता होति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया परिवारा होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया आसेवना ¶ होन्ति ¶ , भावना होन्ति ¶ , बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना होन्ति, सन्तिट्ठना होन्ति, विमुच्चना होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता होन्ति, वत्थुकता होन्ति, अनुट्ठिता होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति, सुविमुत्ता होन्ति निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
२७. सब्बेसं पाणानं…पे… सब्बेसं भूतानं… सब्बेसं पुग्गलानं… सब्बेसं अत्तभावपरियापन्नानं… सब्बासं इत्थीनं… सब्बेसं पुरिसानं… सब्बेसं अरियानं… सब्बेसं अनरियानं… सब्बेसं देवानं… सब्बेसं मनुस्सानं… सब्बेसं विनिपातिकानं पीळनं वज्जेत्वा अपीळनाय, उपघातं वज्जेत्वा अनुपघातेन, सन्तापं वज्जेत्वा असन्तापेन, परियादानं वज्जेत्वा अपरियादानेन, विहेसं वज्जेत्वा अविहेसाय, सब्बे विनिपातिका अवेरिनो होन्तु मा ¶ वेरिनो, सुखिनो होन्तु मा दुक्खिनो, सुखितत्ता होन्तु मा दुक्खितत्ताति – इमेहि अट्ठहाकारेहि सब्बे विनिपातिके मेत्तायतीति – मेत्ता. तं धम्मं चेतयतीति – चेतो. सब्बब्यापादपरियुट्ठानेहि विमुच्चतीति – विमुत्ति. मेत्ता च चेतो च विमुत्ति चाति – मेत्ताचेतोविमुत्ति.
सब्बे विनिपातिका अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सद्धाय ¶ अधिमुच्चति. सद्धिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बेसं पुरत्थिमाय दिसाय सत्तानं…पे… सब्बेसं पच्छिमाय दिसाय सत्तानं… सब्बेसं उत्तराय दिसाय सत्तानं… सब्बेसं दक्खिणाय दिसाय सत्तानं… सब्बेसं पुरत्थिमाय अनुदिसाय सत्तानं… सब्बेसं पच्छिमाय अनुदिसाय सत्तानं… सब्बेसं उत्तराय अनुदिसाय सत्तानं… सब्बेसं दक्खिणाय अनुदिसाय सत्तानं… सब्बेसं हेट्ठिमाय दिसाय सत्तानं… सब्बेसं उपरिमाय दिसाय सत्तानं पीळनं वज्जेत्वा अपीळनाय, उपघातं वज्जेत्वा अनुपघातेन, सन्तापं वज्जेत्वा असन्तापेन, परियादानं वज्जेत्वा अपरियादानेन, विहेसं वज्जेत्वा अविहेसाय, सब्बे उपरिमाय दिसाय सत्ता अवेरिनो होन्तु मा वेरिनो, सुखिनो होन्तु ¶ मा दुक्खिनो, सुखितत्ता होन्तु मा दुक्खितत्ताति – इमेहि अट्ठहाकारेहि सब्बे उपरिमाय दिसाय सत्ते मेत्तायतीति – मेत्ता. तं धम्मं चेतयतीति – चेतो. सब्बब्यापादपरियुट्ठानेहि विमुच्चतीति – विमुत्ति. मेत्ता च चेतो च विमुत्ति चाति – मेत्ताचेतोविमुत्ति.
सब्बे उपरिमाय दिसाय सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सद्धाय अधिमुच्चति. सद्धिन्द्रियपरिभाविता ¶ होति मेत्ताचेतोविमुत्ति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बेसं पुरत्थिमाय दिसाय पाणानं…पे… भूतानं… पुग्गलानं ¶ अत्तभावपरियापन्नानं… सब्बासं इत्थीनं… सब्बेसं पुरिसानं… सब्बेसं अरियानं… सब्बेसं अनरियानं… सब्बेसं देवानं… सब्बेसं मनुस्सानं… सब्बेसं विनिपातिकानं… सब्बेसं पच्छिमाय दिसाय विनिपातिकानं… सब्बेसं उत्तराय दिसाय विनिपातिकानं… सब्बेसं दक्खिणाय दिसाय विनिपातिकानं… सब्बेसं पुरत्थिमाय अनुदिसाय विनिपातिकानं… सब्बेसं ¶ पच्छिमाय अनुदिसाय विनिपातिकानं… सब्बेसं उत्तराय अनुदिसाय विनिपातिकानं… सब्बेसं दक्खिणाय अनुदिसाय विनिपातिकानं… सब्बेसं हेट्ठिमाय दिसाय विनिपातिकानं… सब्बेसं उपरिमाय दिसाय विनिपातिकानं पीळनं वज्जेत्वा अपीळनाय, उपघातं वज्जेत्वा अनुपघातेन, सन्तापं वज्जेत्वा असन्तापेन, परियादानं वज्जेत्वा अपरियादानेन, विहेसं वज्जेत्वा अविहेसाय, सब्बे उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु मा वेरिनो, सुखिनो होन्तु मा दुक्खिनो, सुखितत्ता होन्तु मा दुक्खितत्ताति – इमेहि अट्ठहाकारेहि सब्बे उपरिमाय दिसाय विनिपातिके मेत्तायतीति – मेत्ता. तं धम्मं चेतयतीति – चेतो. सब्बब्यापादपरियुट्ठानेहि विमुच्चतीति – विमुत्ति. मेत्ता च चेतो च विमुत्ति चाति – मेत्ताचेतोविमुत्ति.
सब्बे उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सद्धाय अधिमुच्चति. सद्धिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे उपरिमाय दिसाय विनिपातिका ¶ अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – वीरियं पग्गण्हाति. वीरियिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सतिं ¶ उपट्ठापेति. सतिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति. चित्तं समादहति. समाधिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति. पञ्ञाय पजानाति. पञ्ञिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति आसेवीयति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बे ¶ उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – अस्सद्धिये न कम्पति. सद्धाबलपरिभाविता होति मेत्ताचेतोविमुत्ति. कोसज्जे न कम्पति. वीरियबलपरिभाविता होति मेत्ताचेतोविमुत्ति. पमादे न कम्पति. सतिबलपरिभाविता होति मेत्ताचेतोविमुत्ति. उद्धच्चे न कम्पति. समाधिबलपरिभाविता होति मेत्ताचेतोविमुत्ति. अविज्जाय न कम्पति. पञ्ञाबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमानि ¶ पञ्च बलानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति आसेवीयति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बे उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु, खेमिनो ¶ होन्तु, सुखिनो होन्तूति – सतिं उपट्ठापेति. सतिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
पञ्ञाय पविचिनाति. धम्मविचयसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. वीरियं पग्गण्हाति. वीरियसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. परिळाहं पटिप्पस्सम्भेति. पीतिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. दुट्ठुल्लं पटिप्पस्सम्भेति. पस्सद्धिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. चित्तं समादहति. समाधिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. ञाणेन किलेसे पटिसङ्खाति. उपेक्खासम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति आसेवीयति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बे ¶ उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा पस्सति. सम्मादिट्ठि परिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा अभिनिरोपेति. सम्मासङ्कप्पपरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा परिग्गण्हाति. सम्मावाचापरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा समुट्ठापेति. सम्माकम्मन्तपरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा वोदापेति. सम्मा आजीवपरिभाविता होति ¶ मेत्ताचेतोविमुत्ति. सम्मा पग्गण्हाति. सम्मावायामपरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा उपट्ठाति. सम्मासतिपरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा समादहति. सम्मासमाधिपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति आसेवीयति…पे… इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया परिभाविता होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति, भावना होन्ति, बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी ¶ होन्ति, सहगता होन्ति, सहजाता होन्ति ¶ , संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना होन्ति, सन्तिट्ठना होन्ति, विमुच्चना होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता होन्ति, वत्थुकता होन्ति, अनुट्ठिता होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति, सुविमुत्ता होन्ति निब्बत्तेन्ति जोतेन्ति पतापेन्तीति.
मेत्ताकथा निट्ठिता.
५. विरागकथा
२८. विरागो ¶ ¶ ¶ मग्गो, विमुत्ति फलं. कथं विरागो मग्गो? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया विरज्जति, तदनुवत्तककिलेसेहि च खन्धेहि च विरज्जति, बहिद्धा च सब्बनिमित्तेहि विरज्जति. विरागो ¶ विरागारम्मणो विरागगोचरो विरागे समुदागतो [समुपागतो (स्या.)] विरागे ठितो विरागे पतिट्ठितो.
विरागोति द्वे विरागा – निब्बानञ्च विरागो, ये च निब्बानारम्मणताजाता धम्मा सब्बे विरागा होन्तीति – विरागा. सहजातानि सत्तङ्गानि विरागं गच्छन्तीति – विरागो मग्गो. एतेन मग्गेन बुद्धा च सावका च अगतं दिसं निब्बानं गच्छन्तीति – अट्ठङ्गिको मग्गो. यावता पुथुसमणब्राह्मणानं परप्पवादानं मग्गा, अयमेव अरियो अट्ठङ्गिको मग्गो अग्गो च सेट्ठो च पामोक्खो [विमोक्खो (स्या.), मोक्खो (अट्ठ.)] च उत्तमो च पवरो चाति – मग्गानं अट्ठङ्गिको सेट्ठो.
अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा विरज्जति. परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय विरज्जति. समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता विरज्जति. वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा विरज्जति. पग्गहट्ठेन सम्मावायामो मिच्छावायामा विरज्जति. उपट्ठानट्ठेन ¶ सम्मासति मिच्छासतिया विरज्जति. अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो विरज्जति. तदनुवत्तककिलेसेहि ¶ च खन्धेहि च विरज्जति. बहिद्धा च सब्बनिमित्तेहि विरज्जति. विरागो विरागारम्मणो विरागगोचरो विरागे समुदागतो विरागे ठितो विरागे पतिट्ठितो.
विरागोति द्वे विरागा – निब्बानञ्च विरागो, ये च निब्बानारम्मणताजाता धम्मा सब्बे विरागा होन्तीति – विरागा. सहजातानि सत्तङ्गानि विरागं गच्छन्तीति – विरागो मग्गो ¶ . एतेन मग्गेन बुद्धा च सावका च अगतं दिसं निब्बानं गच्छन्तीति – अट्ठङ्गिको मग्गो. यावता पुथुसमणब्राह्मणानं परप्पवादानं मग्गा, अयमेव अरियो अट्ठङ्गिको मग्गो अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो चाति – मग्गानं अट्ठङ्गिको सेट्ठो.
सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया विरज्जति, तदनुवत्तककिलेसेहि च खन्धेहि ¶ च विरज्जति, बहिद्धा च सब्बनिमित्तेहि विरज्जति. विरागो विरागारम्मणो विरागगोचरो विरागे समुदागतो विरागे ठितो विरागे पतिट्ठितो.
विरागोति द्वे विरागा – निब्बानञ्च विरागो, ये च निब्बानारम्मणताजाता धम्मा सब्बे विरागा होन्तीति – विरागा. सहजातानि सत्तङ्गानि विरागं ¶ गच्छन्तीति – विरागो मग्गो. एतेन मग्गेन बुद्धा च सावका च अगतं दिसं निब्बानं गच्छन्तीति – अट्ठङ्गिको मग्गो. यावता पुथुसमणब्राह्मणानं परप्पवादानं मग्गा. अयमेव अरियो अट्ठङ्गिको मग्गो अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो चाति – मग्गानं अट्ठङ्गिको सेट्ठो.
अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया विरज्जति, तदनुवत्तककिलेसेहि च खन्धेहि च विरज्जति, बहिद्धा च सब्बनिमित्तेहि विरज्जति. विरागो विरागारम्मणो…पे… मग्गानं अट्ठङ्गिको सेट्ठो.
अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया विरज्जति, तदनुवत्तककिलेसेहि च खन्धेहि च विरज्जति, बहिद्धा च सब्बनिमित्तेहि विरज्जति विरागो विरागारम्मणो विरागगोचरो विरागे समुदागतो विरागे ठितो विरागे पतिट्ठितो.
विरागोति ¶ द्वे विरागा – निब्बानञ्च विरागो, ये च निब्बानारम्मणताजाता धम्मा सब्बे विरागा होन्तीति – विरागा. सहजातानि सत्तङ्गानि विरागं गच्छन्तीति – विरागो मग्गो. एतेन मग्गेन बुद्धा च ¶ सावका च अगतं दिसं निब्बानं गच्छन्तीति – अट्ठङ्गिको मग्गो ¶ . यावता पुथुसमणब्राह्मणानं परप्पवादानं मग्गा. अयमेव अरियो अट्ठङ्गिको मग्गो अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो चाति – मग्गानं अट्ठङ्गिको सेट्ठो.
दस्सनविरागो सम्मादिट्ठि. अभिनिरोपनविरागो सम्मासङ्कप्पो. परिग्गहविरागो सम्मावाचा. समुट्ठानविरागो सम्माकम्मन्तो. वोदानविरागो सम्माआजीवो ¶ . पग्गहविरागो सम्मावायामो. उपट्ठानविरागो सम्मासति. अविक्खेपविरागो सम्मासमाधि. उपट्ठानविरागो सतिसम्बोज्झङ्गो. पविचयविरागो धम्मविचयसम्बोज्झङ्गो. पग्गहविरागो वीरियसम्बोज्झङ्गो. फरणविरागो पीतिसम्बोज्झङ्गो. उपसमविरागो पस्सद्धिसम्बोज्झङ्गो. अविक्खेपविरागो समाधिसम्बोज्झङ्गो. पटिसङ्खानविरागो उपेक्खासम्बोज्झङ्गो. अस्सद्धिये ¶ अकम्पियविरागो सद्धाबलं. कोसज्जे अकम्पियविरागो वीरियबलं. पमादे अकम्पियविरागो सतिबलं. उद्धच्चे अकम्पियविरागो समाधिबलं. अविज्जाय अकम्पियविरागो पञ्ञाबलं. अधिमोक्खविरागो सद्धिन्द्रियं. पग्गहविरागो वीरियिन्द्रियं. उपट्ठानविरागो सतिन्द्रियं. अविक्खेपविरागो समाधिन्द्रियं. दस्सनविरागो पञ्ञिन्द्रियं. आधिपतेय्यट्ठेन इन्द्रियानि विरागो. अकम्पियट्ठेन बलं विरागो. निय्यानट्ठेन बोज्झङ्गा विरागो. हेतुट्ठेन मग्गो विरागो. उपट्ठानट्ठेन सतिपट्ठाना विरागो. पदहनट्ठेन सम्मप्पधाना ¶ विरागो. इज्झनट्ठेन इद्धिपादा विरागो. तथट्ठेन सच्चा विरागो. अविक्खेपट्ठेन समथो विरागो. अनुपस्सनट्ठेन विपस्सना विरागो. एकरसट्ठेन समथविपस्सना विरागो. अनतिवत्तनट्ठेन युगनद्धं विरागो. संवरट्ठेन सीलविसुद्धि विरागो. अविक्खेपट्ठेन चित्तविसुद्धि विरागो. दस्सनट्ठेन दिट्ठिविसुद्धि विरागो. विमुत्तट्ठेन विमोक्खो विरागो. पटिवेधट्ठेन विज्जा विरागो. परिच्चागट्ठेन विमुत्ति विरागो. समुच्छेदट्ठेन खये ञाणं विरागो. छन्दो मूलट्ठेन विरागो. मनसिकारो समुट्ठानट्ठेन विरागो. फस्सो समोधानट्ठेन विरागो. वेदना समोसरणट्ठेन विरागो. समाधि पमुखट्ठेन विरागो. सति आधिपतेय्यट्ठेन विरागो. पञ्ञा ततुत्तरट्ठेन विरागो. विमुत्ति सारट्ठेन विरागो. अमतोगधं निब्बानं परियोसानट्ठेन मग्गो.
दस्सनमग्गो सम्मादिट्ठि, अभिनिरोपनमग्गो सम्मासङ्कप्पो…पे… अमतोगधं निब्बानं परियोसानट्ठेन मग्गो. एवं विरागो मग्गो.
२९. कथं विमुत्ति फलं? सोतापत्तिफलक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया विमुत्ता होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्ता होति, बहिद्धा च सब्बनिमित्तेहि विमुत्ता होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ¶ ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति द्वे मुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणताजाता धम्मा ¶ सब्बे च विमुत्ता होन्तीति – विमुत्ति फलं.
अभिनिरोपनट्ठेन ¶ सम्मासङ्कप्पो मिच्छासङ्कप्पा विमुत्तो ¶ होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति द्वे विमुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणताजाता धम्मा सब्बे विमुत्ता होन्तीति – विमुत्ति फलं.
परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय विमुत्ता होति, समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता विमुत्तो होति, वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा विमुत्तो होति, पग्गहट्ठेन सम्मावायामो मिच्छावायामा विमुत्तो होति, उपट्ठानट्ठेन सम्मासति मिच्छासतिया विमुत्ता होति, अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो विमुत्तो होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति. द्वे विमुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणताजाता धम्मा सब्बे विमुत्ता होन्तीति – विमुत्ति फलं.
सकदागामिफलक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ¶ ओळारिका कामरागानुसया पटिघानुसया विमुत्तो होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति द्वे विमुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणताजाता धम्मा सब्बे विमुत्ता होन्तीति – विमुत्ति फलं.
अनागामिफलक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया विमुत्तो होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति ¶ विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता…पे….
अरहत्तफलक्खणे ¶ ¶ दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया विमुत्तो होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति द्वे विमुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणता जाता धम्मा सब्बे विमुत्ता होन्तीति – विमुत्ति फलं.
दस्सनविमुत्ति ¶ सम्मादिट्ठि…पे… अविक्खेपविमुत्ति सम्मासमाधि, उपट्ठानविमुत्ति सतिसम्बोज्झङ्गो, पटिसङ्खानविमुत्ति उपेक्खासम्बोज्झङ्गो. अस्सद्धिये अकम्पियविमुत्ति सद्धाबलं…पे… अविज्जाय अकम्पियविमुत्ति पञ्ञाबलं. अधिमोक्खविमुत्ति सद्धिन्द्रियं…पे… दस्सनविमुत्ति पञ्ञिन्द्रियं.
आधिपतेय्यट्ठेन इन्द्रिया विमुत्ति. अकम्पियट्ठेन बला विमुत्ति, निय्यानट्ठेन बोज्झङ्गा विमुत्ति, हेतुट्ठेन मग्गो विमुत्ति, उपट्ठानट्ठेन सतिपट्ठाना विमुत्ति, पदहनट्ठेन सम्मप्पधाना विमुत्ति, इज्झनट्ठेन इद्धिपादा विमुत्ति, तथट्ठेन सच्चा विमुत्ति, अविक्खेपट्ठेन समथो ¶ विमुत्ति, अनुपस्सनट्ठेन विपस्सना विमुत्ति, एकरसट्ठेन समथविपस्सना विमुत्ति, अनतिवत्तनट्ठेन युगनद्धं विमुत्ति, संवरट्ठेन सीलविसुद्धि विमुत्ति, अविक्खेपट्ठेन चित्तविसुद्धि विमुत्ति, दस्सनट्ठेन दिट्ठिविसुद्धि विमुत्ति, विमुत्तट्ठेन विमोक्खो विमुत्ति, पटिवेधट्ठेन विज्जा विमुत्ति, परिच्चागट्ठेन विमुत्ति विमुत्ति, पटिप्पस्सद्धियट्ठेन अनुप्पादे ञाणं विमुत्ति, छन्दो मूलट्ठेन विमुत्ति, मनसिकारो समुट्ठानट्ठेन विमुत्ति, फस्सो समोधानट्ठेन विमुत्ति, वेदना समोसरणट्ठेन विमुत्ति, समाधि पमुखट्ठेन विमुत्ति, सति आधिपतेय्यट्ठेन विमुत्ति, पञ्ञा ततुत्तरट्ठेन विमुत्ति, विमुत्ति सारट्ठेन विमुत्ति, अमतोगधं निब्बानं परियोसानट्ठेन विमुत्ति. एवं विमुत्ति फलं. एवं विरागो मग्गो ¶ , विमुत्ति फलन्ति.
विरागकथा निट्ठिता.
६. पटिसम्भिदाकथा
१. धम्मचक्कपवत्तनवारो
३०. एवं ¶ ¶ मे सुतं – एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तत्र खो भगवा पञ्चवग्गिये भिक्खू आमन्तेसि –
‘‘द्वेमे ¶ , भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा. कतमे द्वे? यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो; यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो. एते खो [एते ते (स्या. क. सी. अट्ठ.) सं. नि. ५.१०८१; महाव. १३ पस्सितब्बा], भिक्खवे, उभो अन्ते अनुपगम्म मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.
‘‘कतमा च सा, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं खो सा, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.
‘‘इदं ¶ खो पन, भिक्खवे, दुक्खं अरियसच्चं. जातिपि दुक्खा, जरापि दुक्खा, ब्याधिपि दुक्खो, मरणम्पि दुक्खं, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं; संखित्तेन पञ्चुपादानक्खन्धा दुक्खा. इदं खो पन, भिक्खवे, दुक्खसमुदयं अरियसच्चं – यायं तण्हा पोनोभविका नन्दिरागसहगता तत्रतत्राभिनन्दिनी ¶ , सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा. इदं ¶ खो पन, भिक्खवे, दुक्खनिरोधं अरियसच्चं – यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो. इदं खो पन, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं – अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘‘इदं दुक्खं अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’न्ति मे, भिक्खवे…पे… परिञ्ञातन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘‘इदं ¶ दुक्खसमुदयं अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु ¶ चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहातब्ब’न्ति मे, भिक्खवे…पे… पहीनन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘‘इदं दुक्खनिरोधं अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खनिरोधं अरियसच्चं सच्छिकातब्ब’न्ति मे, भिक्खवे…पे… सच्छिकतन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावेतब्ब’न्ति मे, भिक्खवे…पे… भावितन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘यावकीवञ्च ¶ मे, भिक्खवे, इमेसु चतूसु अरियसच्चेसु एवं तिपरिवट्टं द्वादसाकारं यथाभूतं ञाणदस्सनं न सुविसुद्धं अहोसि ¶ , नेव तावाहं, भिक्खवे ¶ , सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं. यतो च खो मे, भिक्खवे, इमेसु चतूसु अरियसच्चेसु एवं तिपरिवट्टं द्वादसाकारं यथाभूतं ञाणदस्सनं सुविसुद्धं अहोसि, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति.
इदमवोच भगवा. अत्तमना पञ्चवग्गिया भिक्खू भगवतो भासितं अभिनन्दुन्ति.
इमस्मिञ्च ¶ पन वेय्याकरणस्मिं भञ्ञमाने आयस्मतो कोण्डञ्ञस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति.
पवत्तिते च पन भगवता धम्मचक्के भुम्मा [भूमा (क.)] देवा सद्दमनुस्सावेसुं – ‘‘एतं भगवता बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मि’’न्ति. भुम्मानं देवानं सद्दं सुत्वा चातुमहाराजिका [चातुम्महाराजिका (स्या.)] देवा सद्दमनुस्सावेसुं…पे… चातुमहाराजिकानं देवानं सद्दं सुत्वा तावतिंसा देवा…पे… यामा देवा…पे… तुसिता देवा…पे… निम्मानरती देवा…पे… परनिम्मितवसवत्ती देवा…पे… ब्रह्मकायिका देवा ¶ सद्दमनुस्सावेसुं – ‘‘एतं भगवता बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मि’’न्ति.
इतिह तेन खणेन तेन लयेन तेन मुहुत्तेन याव ब्रह्मलोका सद्दो अब्भुग्गच्छि. अयञ्च दससहस्सी लोकधातु संकम्पि सम्पकम्पि सम्पवेधि, अप्पमाणो च उळारो ओभासो लोके पातुरहोसि अतिक्कम्म [अतिक्कम्मेव (स्या. क.) सं. नि. ५.१०८१ पस्सितब्बा] देवानं देवानुभावन्ति.
अथ खो भगवा इमं उदानं उदानेसि – ‘‘अञ्ञासि वत, भो, कोण्डञ्ञो; अञ्ञासि वत, भो, कोण्डञ्ञो’’ति. इति हिदं आयस्मतो कोण्डञ्ञस्स अञ्ञासिकोण्डञ्ञो त्वेव [अञ्ञाकोण्डञ्ञोत्वेव (स्या.)] नामं अहोसि.
[क] ‘इदं ¶ दुक्खं अरियसच्च’न्ति पुब्बे अननुस्सुतेसु धम्मेसु ¶ चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं ¶ ¶ धम्मो, ञाणं धम्मो, पञ्ञा धम्मो, विज्जा धम्मो, आलोको धम्मो. इमे पञ्च धम्मा धम्मपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘धम्मेसु ञाणं धम्मपटिसम्भिदा’’.
दस्सनट्ठो अत्थो, ञातट्ठो अत्थो, पजाननट्ठो अत्थो, पटिवेधट्ठो अत्थो, ओभासट्ठो अत्थो. इमे पञ्च अत्था अत्थपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. इमा दस निरुत्तिया निरुत्तिपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा’’.
पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. इमानि वीसति ञाणानि पटिभानपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘पटिभानेसु ञाणं पटिभानपटिसम्भिदा’’.
‘‘‘तं ¶ खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’न्ति…पे… परिञ्ञातन्ति पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.
चक्खुं ¶ उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, ञाणं धम्मो, पञ्ञा धम्मो, विज्जा धम्मो, आलोको धम्मो. इमे पञ्च धम्मा धम्मपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च ¶ . ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘धम्मेसु ञाणं धम्मपटिसम्भिदा’’.
दस्सनट्ठो अत्थो, ञातट्ठो अत्थो, पजाननट्ठो अत्थो, पटिवेधट्ठो अत्थो, ओभासट्ठो अत्थो. इमे पञ्च अत्था अत्थपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. इमा दस निरुत्तियो निरुत्तिपटिसम्भिदाय आरम्मणा ¶ चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा’’.
पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. इमानि वीसति ञाणानि पटिभानपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘पटिभानेसु ञाणं पटिभानपटिसम्भिदा’’.
दुक्खे अरियसच्चे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[ख] ‘‘‘इदं ¶ दुक्खसमुदयं अरियसच्च’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहातब्ब’न्ति…पे… पहीनन्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे. ¶ … आलोको उदपादि…पे…’’.
दुक्खसमुदये अरियसच्चे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[ग] ‘‘‘इदं दुक्खनिरोधं अरियसच्च’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘तं खो पनिदं दुक्खनिरोधं अरियसच्चं सच्छिकातब्ब’न्ति…पे… सच्छिकतन्ति पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे…’’.
दुक्खनिरोधे ¶ अरियसच्चे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[घ] ‘‘‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावेतब्ब’न्ति…पे… भावितन्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे…’’.
दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
चतूसु अरियसच्चेसु सट्ठि धम्मा, सट्ठि अत्था, वीसतिसतनिरुत्तियो, चत्तालीसञ्च द्वे च ञाणसतानि.
२. सतिपट्ठानवारो
३१. ‘‘‘अयं काये कायानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं ¶ उदपादि…पे… आलोको उदपादि. सा खो पनायं काये कायानुपस्सना भावेतब्बाति मे, भिक्खवे,…पे… भाविताति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
‘‘अयं वेदनासु…पे… अयं चित्ते…पे… अयं धम्मेसु धम्मानुपस्सनाति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सा खो पनायं धम्मेसु धम्मानुपस्सना भावेतब्बा ति…पे… भाविताति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको ¶ उदपादि’’.
[क] ‘‘‘अयं काये कायानुपस्सना’ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सा ¶ खो पनायं काये कायानुपस्सना भावेतब्बाति…पे… भाविताति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा ¶ उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, ञाणं धम्मो, पञ्ञा धम्मो, विज्जा धम्मो, आलोको धम्मो. इमे पञ्च धम्मा धम्मपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘धम्मेसु ञाणं धम्मपटिसम्भिदा’’.
दस्सनट्ठो अत्थो, ञातट्ठो अत्थो, पजाननट्ठो अत्थो, पटिवेधट्ठो अत्थो, ओभासट्ठो अत्थो. इमे पञ्च अत्था अत्थपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन ¶ वुच्चति – ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा ¶ . इमा दस निरुत्तियो निरुत्तिपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा’’.
पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. इमानि वीसति ञाणानि पटिभानपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘पटिभानेसु ञाणं पटिभानपटिसम्भिदा’’.
काये कायानुपस्सनासतिपट्ठाने पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[ख-घ] ‘‘अयं वेदनासु…पे… अयं चित्ते…पे… अयं धम्मेसु ¶ धम्मानुपस्सनाति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सा खो पनायं धम्मेसु धम्मानुपस्सना भावेतब्बा ति…पे… भाविताति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे…’’.
धम्मेसु ¶ धम्मानुपस्सना सतिपट्ठाने पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
चतूसु सतिपट्ठानेसु सट्ठि धम्मा, सट्ठि अत्था, वीसतिसतनिरुत्तियो, चत्तालीसञ्च ¶ द्वे च ञाणसतानि.
३. इद्धिपादवारो
३२. ‘‘अयं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सो खो पनायं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति मे, भिक्खवे…पे… भावितोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
‘‘अयं ¶ वीरियसमाधि…पे… अयं चित्तसमाधि…पे… अयं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सो खो पनायं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
[क] ‘‘‘अयं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो’ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सो खो पनायं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति…पे… भावितोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको ¶ उदपादीति – ओभासट्ठेन.
चक्खुं ¶ धम्मो, ञाणं धम्मो, पञ्ञा धम्मो, विज्जा धम्मो, आलोको धम्मो. इमे पञ्च धम्मा धम्मपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये ¶ तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘धम्मेसु ञाणं धम्मपटिसम्भिदा’’.
दस्सनट्ठो अत्थो, ञातट्ठो अत्थो, पजाननट्ठो अत्थो, पटिवेधट्ठो अत्थो, ओभासट्ठो अत्थो. इमे पञ्च अत्था अत्थपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. इमा दस निरुत्तियो निरुत्तिपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा ¶ च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा’’.
पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. इमानि वीसति ञाणानि पटिभानपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘पटिभानेसु ¶ ञाणं पटिभानपटिसम्भिदा’’.
छन्दसमाधिपधानसङ्खारसमन्नागते इद्धिपादे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[ख-घ] ‘‘अयं वीरियसमाधि…पे… अयं चित्तसमाधि…पे… अयं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सो खो पनायं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति…पे… भावितोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे…’’.
वीमंसासमाधिपधानसङ्खारसमन्नागते इद्धिपादे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
चतूसु इद्धिपादेसु सट्ठि धम्मा, सट्ठि अत्था, वीसतिसतनिरुत्तियो, चत्तालीसञ्च द्वे च ञाणसतानि.
४. सत्तबोधिसत्तवारो
३३. ‘‘‘समुदयो ¶ ¶ समुदयो’ति खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘निरोधो निरोधो’ति खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’. विपस्सिस्स बोधिसत्तस्स वेय्याकरणे दस धम्मा, दस अत्था, वीसति निरुत्तियो, चत्तालीसं [चत्तालीस (क.)] ञाणानि.
‘‘‘समुदयो ¶ समुदयो’ति खो, भिक्खवे, सिखिस्स बोधिसत्तस्स…पे… वेस्सभुस्स ¶ बोधिसत्तस्स…पे… ककुसन्धस्स बोधिसत्तस्स…पे… कोणागमनस्स बोधिसत्तस्स…पे… कस्सपस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘निरोधो निरोधो’ति खो, भिक्खवे, कस्सपस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’. कस्सपस्स बोधिसत्तस्स वेय्याकरणे दस धम्मा, दस अत्था, वीसति निरुत्तियो, चत्तालीस ञाणानि.
‘‘‘समुदयो समुदयो’ति खो, भिक्खवे, गोतमस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘निरोधो निरोधो’ति खो, भिक्खवे, गोतमस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’. गोतमस्स बोधिसत्तस्स वेय्याकरणे दस धम्मा, दस अत्था, वीसति निरुत्तियो, चत्तालीस ञाणानि.
सत्तन्नं बोधिसत्तानं सत्तसु वेय्याकरणेसु सत्तति धम्मा, सत्तति अत्था, चत्तालीससतं [चत्तारीससता (स्या.)] निरुत्तियो, असीति च द्वे च ञाणसतानि.
५. अभिञ्ञादिवारो
३४. ‘‘‘यावता अभिञ्ञाय अभिञ्ञट्ठो ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय अभिञ्ञट्ठो नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. अभिञ्ञाय अभिञ्ञट्ठे पञ्चवीसति धम्मा ¶ , पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता ¶ परिञ्ञाय परिञ्ञट्ठो…पे… यावता पहानस्स पहानट्ठो…पे… यावता भावनाय भावनट्ठो…पे… यावता सच्छिकिरियाय सच्छिकिरियट्ठो ¶ ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय सच्छिकिरियट्ठो नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. सच्छिकिरियाय सच्छिकिरियट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
अभिञ्ञाय ¶ अभिञ्ञट्ठे, परिञ्ञाय परिञ्ञट्ठे, पहानाय पहानट्ठे, भावनाय भावनट्ठे, सच्छिकिरियाय सच्छिकिरियट्ठे पञ्चवीससतं धम्मा, पञ्चवीससतं अत्था, अड्ढतेय्यानि निरुत्तिसतानि, पञ्च ञाणसतानि.
६. खन्धादिवारो
३५. ‘‘‘यावता खन्धानं खन्धट्ठो, ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय खन्धट्ठो नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. खन्धानं खन्धट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता धातूनं धातुट्ठो…पे… यावता आयतनानं आयतनट्ठो…पे… यावता सङ्खतानं सङ्खतट्ठो…पे… यावता असङ्खतस्स असङ्खतट्ठो ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय असङ्खतट्ठो ¶ नत्थी’ति – चक्खुं उदपादि…पे… आलोको उदपादि’’. असङ्खतस्स असङ्खतट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
खन्धानं खन्धट्ठे, धातूनं धातुट्ठे, आयतनानं आयतनट्ठे सङ्खतानं सङ्खतट्ठे, असङ्खतस्स असङ्खतट्ठे पञ्चवीसतिसतं धम्मा, पञ्चवीसतिसतं अत्था, अड्ढतेय्यानि निरुत्तिसतानि, पञ्च ञाणसतानि.
७. सच्चवारो
३६. ‘‘‘यावता दुक्खस्स दुक्खट्ठो, ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय दुक्खट्ठो नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. दुक्खस्स दुक्खट्ठे ¶ पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता समुदयस्स समुदयट्ठो…पे… यावता निरोधस्स निरोधट्ठो…पे… यावता मग्गस्स मग्गट्ठो ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय मग्गट्ठो ¶ नत्थी’ति – चक्खुं उदपादि…पे… आलोको उदपादि’’. मग्गस्स मग्गट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
चतूसु अरियसच्चेसु सतं धम्मा, सतं अत्था, द्वे निरुत्तिसतानि, चत्तारि ञाणसतानि.
८. पटिसम्भिदावारो
३७. ‘‘‘यावता अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठो, ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय अत्थपटिसम्भिदट्ठो ¶ नत्थी’ति – चक्खुं उदपादि…पे… आलोको उदपादि’’. अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता धम्मपटिसम्भिदाय धम्मपटिसम्भिदट्ठो…पे… यावता निरुत्तिपटिसम्भिदाय निरुत्तिपटिसम्भिदट्ठो…पे… यावता पटिभानपटिसम्भिदाय पटिभानपटिसम्भिदट्ठो, ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय पटिभानपटिसम्भिदट्ठो नत्थी’ति – चक्खुं उदपादि ¶ …पे… आलोको उदपादि’’. पटिभानपटिसम्भिदट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
चतूसु पटिसम्भिदासु सतं धम्मा, सतं अत्था, द्वे निरुत्तिसतानि, चत्तारि ञाणसतानि.
९. छबुद्धधम्मवारो
३८. ‘‘‘यावता इन्द्रियपरोपरियत्ते ञाणं, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय. अफस्सितं पञ्ञाय इन्द्रियपरोपरियत्ते ञाणं नत्थी’ति – चक्खुं उदपादि…पे… आलोको उदपादि’’. इन्द्रियपरोपरियत्ते ञाणे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता ¶ सत्तानं आसयानुसये ञाणं…पे… यावता यमकपाटिहीरे ञाणं ¶ …पे… यावता महाकरुणासमापत्तिया ञाणं…पे… यावता सब्बञ्ञुतञ्ञाणं…पे… यावता अनावरणं ञाणं, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय. अफस्सितं पञ्ञाय अनावरणं ञाणं नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि ¶ , विज्जा उदपादि, आलोको उदपादि’’. अनावरणे ञाणे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
छसु बुद्धधम्मेसु दियड्ढसतं धम्मा, दियड्ढसतं अत्था, तीणि निरुत्तिसतानि, छ ञाणसतानि.
पटिसम्भिदाधिकरणे [पटिसम्भिदापकरणे (स्या.)] अड्ढनवधम्मसतानि [अड्ढनवमानि धम्मसतानि (स्या.), अड्ढनवमधम्मसतानि (क.)], अड्ढनवअत्थसतानि, निरुत्तिसहस्सञ्च सत्त च निरुत्तिसतानि, तीणि च ञाणसहस्सानि, चत्तारि च ञाणसतानीति.
पटिसम्भिदाकथा निट्ठिता.
७. धम्मचक्ककथा
१. सच्चवारो
३९. एकं ¶ ¶ समयं भगवा बाराणसियं विहरति…पे… इति हिदं आयस्मतो कोण्डञ्ञस्स ‘‘अञ्ञासिकोण्डञ्ञो’’ त्वेव नामं अहोसि.
[क] ‘‘इदं दुक्खं अरियसच्च’’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा उदपादीति – पजाननट्ठेन ¶ . विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो. ञाणं धम्मो, ञातट्ठो अत्थो. पञ्ञा धम्मो, पजाननट्ठो अत्थो. विज्जा धम्मो, पटिवेधट्ठो अत्थो. आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था दुक्खवत्थुका ¶ सच्चवत्थुका सच्चारम्मणा सच्चगोचरा सच्चसङ्गहिता सच्चपरियापन्ना सच्चे समुदागता सच्चे ठिता सच्चे पतिट्ठिता.
४०. धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठापेन्तो पवत्तेतीति ¶ – धम्मचक्कं. धम्मे वसिप्पत्तो पवत्तेतीति – धम्मचक्कं. धम्मे वसिं पापेन्तो पवत्तेतीति – धम्मचक्कं ¶ . धम्मे पारमिप्पत्तो पवत्तेतीति – धम्मचक्कं. धम्मे पारमिं पापेन्तो पवत्तेतीति – धम्मचक्कं. धम्मे वेसारज्जप्पत्तो पवत्तेतीति – धम्मचक्कं. धम्मे वेसारज्जं पापेन्तो पवत्तेतीति – धम्मचक्कं. धम्मं सक्करोन्तो पवत्तेतीति – धम्मचक्कं. धम्मं गरुं करोन्तो [गरुकरोन्तो (स्या.)] पवत्तेतीति – धम्मचक्कं. धम्मं मानेन्तो पवत्तेतीति – धम्मचक्कं. धम्मं पूजेन्तो पवत्तेतीति – धम्मचक्कं ¶ . धम्मं अपचायमानो पवत्तेतीति – धम्मचक्कं. धम्मद्धजो पवत्तेतीति – धम्मचक्कं. धम्मकेतु पवत्तेतीति – धम्मचक्कं. धम्माधिपतेय्यो पवत्तेतीति – धम्मचक्कं. तं खो पन धम्मचक्कं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिन्ति – धम्मचक्कं.
सद्धिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. वीरियिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सतिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. समाधिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पञ्ञिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सद्धाबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. वीरियबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सतिबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. समाधिबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पञ्ञाबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सतिसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. धम्मविचयसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. वीरियसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पीतिसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पस्सद्धिसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. समाधिसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. उपेक्खासम्बोज्झङ्गो ¶ धम्मो. तं धम्मं पवत्तेतीति ¶ – धम्मचक्कं ¶ . सम्मादिट्ठि धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मासङ्कप्पो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मावाचा धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्माकम्मन्तो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्माआजीवो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मावायामो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मासति धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मासमाधि धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
आधिपतेय्यट्ठेन इन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अकम्पियट्ठेन बलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. निय्यानिकट्ठेन बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति ¶ – धम्मचक्कं. हेतुट्ठेन मग्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. उपट्ठानट्ठेन सतिपट्ठाना धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पदहनट्ठेन सम्मप्पधाना धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. इज्झनट्ठेन इद्धिपादा धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. तथट्ठेन सच्चा धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अविक्खेपट्ठेन समथो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अनुपस्सनट्ठेन विपस्सना धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. एकरसट्ठेन समथविपस्सना धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अनतिवत्तनट्ठेन युगनद्धं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. संवरट्ठेन सीलविसुद्धि धम्मो. तं धम्मं ¶ पवत्तेतीति – धम्मचक्कं. अविक्खेपट्ठेन चित्तविसुद्धि धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. दस्सनट्ठेन दिट्ठिविसुद्धि धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. मुत्तट्ठेन विमोक्खो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पटिवेधट्ठेन विज्जा धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. परिच्चागट्ठेन विमुत्ति धम्मो ¶ . तं धम्मं पवत्तेतीति – धम्मचक्कं. समुच्छेदट्ठेन खये ञाणं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. छन्दो मूलट्ठेन धम्मो. तं धम्मो पवत्तेतीति – धम्मचक्कं. मनसिकारो समुट्ठानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. फस्सो समोधानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. वेदना समोसरणट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. समाधि पमुखट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सति आधिपतेय्यट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पञ्ञा ततुत्तरट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. विमुत्ति सारट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
‘‘तं ¶ खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’’न्ति…पे… परिञ्ञातन्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन…पे… आलोको उदपादीति ¶ – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन…पे… आलोको उदपादीति – ओभासट्ठेन. चक्खुं धम्मो, दस्सनट्ठो अत्थो…पे… आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था दुक्खवत्थुका सच्चवत्थुका सच्चारम्मणा सच्चगोचरा सच्चसङ्गहिता सच्चपरियापन्ना सच्चे समुदागता सच्चे ठिता सच्चे पतिट्ठिता.
धम्मचक्कन्ति ¶ केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मपरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं…पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो तं धम्मं पवत्तेतीति – धम्मचक्कं.
[ख-घ] ‘‘इदं दुक्खसमुदयं अरियसच्च’’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… ‘‘तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहातब्ब’’न्ति…पे… ‘‘पहीन’’न्ति पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन…पे… आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन…पे… आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो…पे… आलोको धम्मो, ओभासट्ठो ¶ अत्थो. इमे पञ्च धम्मा पञ्च अत्था समुदयवत्थुका सच्चवत्थुका…पे… निरोधवत्थुका सच्चवत्थुका…पे… मग्गवत्थुका सच्चवत्थुका सच्चारम्मणा सच्चगोचरा सच्चसङ्गहिता सच्चपरियापन्ना सच्चे समुदागता सच्चे ठिता सच्चे पतिट्ठिता.
धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं…पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
२. सतिपट्ठानवारो
४१. ‘‘‘अयं ¶ काये कायानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सा खो पनायं काये कायानुपस्सना भावेतब्बाति ¶ मे, भिक्खवे,…पे… भाविताति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
‘‘अयं वेदनासु…पे… अयं चित्ते… अयं धम्मेसु धम्मानुपस्सनाति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सा खो पनायं धम्मेसु धम्मानुपस्सना भावेतब्बाति मे, भिक्खवे…पे… भाविताति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
अयं काये कायानुपस्सनाति पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सा खो पनायं काये कायानुपस्सना भावेतब्बाति…पे… भाविताति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन…पे… आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन…पे… आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो…पे… आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था कायवत्थुका सतिपट्ठानवत्थुका…पे… वेदनावत्थुका सतिपट्ठानवत्थुका… चित्तवत्थुका सतिपट्ठानवत्थुका… धम्मवत्थुका सतिपट्ठानवत्थुका सतिपट्ठानारम्मणा सतिपट्ठानगोचरा सतिपट्ठानसङ्गहिता सतिपट्ठानपरियापन्ना सतिपट्ठाने समुदागता सतिपट्ठाने ठिता सतिपट्ठाने पतिट्ठिता.
धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं ¶ …पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
३. इद्धिपादवारो
४२. ‘‘‘अयं ¶ छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो’ति मे ¶ , भिक्खवे पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘सो खो पनायं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बो’ति मे, भिक्खवे…पे… भावितोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
‘‘अयं वीरियसमाधि…पे… अयं चित्तसमाधि…पे… अयं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सो खो पनायं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति मे, भिक्खवे…पे… भावितोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
अयं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सो खो पनायं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति…पे… भावितोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा ¶ उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो. ञाणं धम्मो, ञातट्ठो अत्थो. पञ्ञा धम्मो, पजाननट्ठो अत्थो. विज्जा धम्मो, पटिवेधट्ठो अत्थो. आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था छन्दवत्थुका इद्धिपादवत्थुका इद्धिपादारम्मणा इद्धिपादगोचरा इद्धिपादसङ्गहिता इद्धिपादपरियापन्ना इद्धिपादे समुदागता इद्धिपादे ठिता इद्धिपादे पतिट्ठिता.
धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति ¶ – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठापेन्तो पवत्तेतीति – धम्मचक्कं. धम्मे वसिप्पत्तो पवत्तेतीति ¶ – धम्मचक्कं. धम्मे वसिं पापेन्तो पवत्तेतीति – धम्मचक्कं. धम्मे पारमिप्पत्तो पवत्तेतीति – धम्मचक्कं. धम्मे पारमिं पापेन्तो पवत्तेतीति – धम्मचक्कं…पे… धम्मं अपचायमानो पवत्तेतीति – धम्मचक्कं. धम्मद्धजो पवत्तेतीति – धम्मचक्कं. धम्मकेतु पवत्तेतीति – धम्मचक्कं. धम्माधिपतेय्यो पवत्तेतीति – धम्मचक्कं. तं खो पन धम्मचक्कं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा ¶ मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिन्ति – धम्मचक्कं.
सद्धिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं…पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
अयं वीरियसमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सो खो पनायं वीरियसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति…पे… भावितोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन…पे… आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन…पे… आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो…पे… आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था वीरियवत्थुका इद्धिपादवत्थुका…पे… चित्तवत्थुका इद्धिपादवत्थुका… वीमंसावत्थुका इद्धिपादवत्थुका इद्धिपादारम्मणा इद्धिपादगोचरा इद्धिपादसङ्गहिता इद्धिपादपरियापन्ना इद्धिपादे समुदागता इद्धिपादे ठिता इद्धिपादे पतिट्ठिता ¶ .
धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ¶ ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं…पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कन्ति.
धम्मचक्ककथा निट्ठिता.
८. लोकुत्तरकथा
४३. कतमे ¶ ¶ ¶ धम्मा लोकुत्तरा? चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो, चत्तारो अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – इमे धम्मा लोकुत्तरा.
लोकुत्तराति केनट्ठेन लोकुत्तरा? लोकं तरन्तीति – लोकुत्तरा. लोका उत्तरन्तीति – लोकुत्तरा. लोकतो उत्तरन्तीति – लोकुत्तरा. लोकम्हा उत्तरन्तीति – लोकुत्तरा. लोकं अतिक्कमन्तीति – लोकुत्तरा. लोकं समतिक्कमन्तीति – लोकुत्तरा. लोकं समतिक्कन्ताति – लोकुत्तरा. लोकेन अतिरेकाति – लोकुत्तरा. लोकन्तं तरन्तीति – लोकुत्तरा. लोका निस्सरन्तीति – लोकुत्तरा. लोकतो निस्सरन्तीति – लोकुत्तरा. लोकम्हा निस्सरन्तीति – लोकुत्तरा. लोका निस्सटाति ¶ – लोकुत्तरा. लोकेन निस्सटाति – लोकुत्तरा. लोकम्हा निस्सटाति – लोकुत्तरा. लोके न तिट्ठन्तीति – लोकुत्तरा. लोकस्मिं न तिट्ठन्तीति – लोकुत्तरा. लोके न लिम्पन्तीति – लोकुत्तरा. लोकेन न लिम्पन्तीति – लोकुत्तरा. लोके असंलित्ताति – लोकुत्तरा. लोकेन असंलित्ताति – लोकुत्तरा. लोके अनुपलित्ताति – लोकुत्तरा. लोकेन अनुपलित्ताति – लोकुत्तरा. लोके विप्पमुत्ताति – लोकुत्तरा. लोकेन विप्पमुत्ताति – लोकुत्तरा. लोका विप्पमुत्ताति – लोकुत्तरा. लोकतो विप्पमुत्ताति – लोकुत्तरा. लोकम्हा विप्पमुत्ताति ¶ – लोकुत्तरा. लोके विसञ्ञुत्ताति – लोकुत्तरा. लोकेन विसञ्ञुत्ताति – लोकुत्तरा. लोका विसञ्ञुत्ताति – लोकुत्तरा. लोकस्मिं विसञ्ञुत्ताति – लोकुत्तरा. लोकतो विसञ्ञुत्ताति – लोकुत्तरा. लोकम्हा विसञ्ञुत्ताति – लोकुत्तरा. लोका सुज्झन्तीति – लोकुत्तरा. लोकतो सुज्झन्तीति – लोकुत्तरा. लोकम्हा सुज्झन्तीति – लोकुत्तरा. लोका विसुज्झन्तीति – लोकुत्तरा. लोकतो विसुज्झन्तीति – लोकुत्तरा. लोकम्हा विसुज्झन्तीति – लोकुत्तरा. लोका वुट्ठहन्तीति [उद्धरन्तीति (क.), उट्ठहन्तीति (सी. अट्ठ.)] – लोकुत्तरा. लोकतो वुट्ठहन्तीति ¶ – लोकुत्तरा. लोकम्हा वुट्ठहन्तीति – लोकुत्तरा. लोका विवट्टन्तीति – लोकुत्तरा ¶ . लोकतो विवट्टन्तीति – लोकुत्तरा. लोकम्हा विवट्टन्तीति – लोकुत्तरा. लोके न सज्जन्तीति – लोकुत्तरा. लोके न गय्हन्तीति – लोकुत्तरा. लोके न बज्झन्तीति – लोकुत्तरा. लोकं समुच्छिन्दन्तीति – लोकुत्तरा. लोकं समुच्छिन्नत्ताति – लोकुत्तरा. लोकं ¶ पटिप्पस्सम्भेन्तीति – लोकुत्तरा. लोकं पटिप्पस्सम्भितत्ताति – लोकुत्तरा. लोकस्स अपथाति – लोकुत्तरा. लोकस्स अगतीति – लोकुत्तरा. लोकस्स अविसयाति – लोकुत्तरा. लोकस्स असाधारणाति – लोकुत्तरा. लोकं वमन्तीति – लोकुत्तरा. लोकं न पच्चावमन्तीति – लोकुत्तरा. लोकं पजहन्तीति – लोकुत्तरा. लोकं न उपादियन्तीति – लोकुत्तरा. लोकं विसिनेन्तीति – लोकुत्तरा. लोकं न उस्सिनेन्तीति – लोकुत्तरा. लोकं विधूपेन्तीति – लोकुत्तरा. लोकं न संधूपेन्तीति – लोकुत्तरा. लोकं समतिक्कम्म अभिभुय्य तिट्ठन्तीति – लोकुत्तरा.
लोकुत्तरकथा निट्ठिता.
९. बलकथा
४४. सावत्थिनिदानं ¶ [सं. नि. ५.७०५-७१६ पस्सितब्बा]. ‘‘पञ्चिमानि ¶ , भिक्खवे, बलानि. कतमानि पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च बलानि.
‘‘अपि च, अट्ठसट्ठि बलानि – सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं, हिरिबलं, ओत्तप्पबलं, पटिसङ्खानबलं, भावनाबलं, अनवज्जबलं, सङ्गहबलं, खन्तिबलं, पञ्ञत्तिबलं, निज्झत्तिबलं, इस्सरियबलं ¶ , अधिट्ठानबलं, समथबलं, विपस्सनाबलं, दस सेखबलानि, दस असेखबलानि, दस खीणासवबलानि, दस इद्धिबलानि, दस तथागतबलानि’’.
कतमं सद्धाबलं? अस्सद्धिये न कम्पतीति – सद्धाबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन सद्धाबलं, किलेसानं परियादानट्ठेन सद्धाबलं, पटिवेधादिविसोधनट्ठेन सद्धाबलं, चित्तस्स अधिट्ठानट्ठेन सद्धाबलं, चित्तस्स वोदानट्ठेन सद्धाबलं, विसेसाधिगमट्ठेन सद्धाबलं, उत्तरि पटिवेधट्ठेन ¶ सद्धाबलं, सच्चाभिसमयट्ठेन सद्धाबलं, निरोधे पतिट्ठापकट्ठेन सद्धाबलं. इदं सद्धाबलं.
कतमं वीरियबलं? कोसज्जे न कम्पतीति – वीरियबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन वीरियबलं, किलेसानं परियादानट्ठेन वीरियबलं, पटिवेधादिविसोधनट्ठेन वीरियबलं, चित्तस्स अधिट्ठानट्ठेन वीरियबलं, चित्तस्स वोदानट्ठेन वीरियबलं, विसेसाधिगमट्ठेन वीरियबलं, उत्तरि पटिवेधट्ठेन वीरियबलं, सच्चाभिसमयट्ठेन वीरियबलं, निरोधे पतिट्ठापकट्ठेन वीरियबलं. इदं वीरियबलं.
कतमं ¶ ¶ सतिबलं? पमादे न कम्पतीति – सतिबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन सतिबलं…पे… निरोधे पतिट्ठापकट्ठेन सतिबलं. इदं सतिबलं.
कतमं ¶ समाधिबलं? उद्धच्चे न कम्पतीति – समाधिबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन समाधिबलं…पे… निरोधे पतिट्ठापकट्ठेन समाधिबलं. इदं समाधिबलं.
कतमं पञ्ञाबलं? अविज्जाय न कम्पतीति – पञ्ञाबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन पञ्ञाबलं…पे… निरोधे पतिट्ठापकट्ठेन पञ्ञाबलं. इदं पञ्ञाबलं.
कतमं हिरिबलं? नेक्खम्मेन कामच्छन्दं हिरीयतीति [हिरियतीति (स्या. क.)] – हिरिबलं. अब्यापादेन ब्यापादं हिरीयतीति – हिरिबलं. आलोकसञ्ञाय थिनमिद्धं हिरीयतीति – हिरिबलं. अविक्खेपेन उद्धच्चं हिरीयतीति – हिरिबलं. धम्मववत्थानेन विचिकिच्छं हिरीयतीति – हिरिबलं. ञाणेन अविज्जं हिरीयतीति – हिरिबलं. पामोज्जेन अरतिं हिरीयतीति – हिरिबलं. पठमेन झानेन नीवरणे हिरीयतीति – हिरिबलं…पे… अरहत्तमग्गेन सब्बकिलेसे हिरीयतीति – हिरिबलं. इदं हिरिबलं.
कतमं ओत्तप्पबलं? नेक्खम्मेन कामच्छन्दं ओत्तप्पतीति – ओत्तप्पबलं. अब्यापादेन ब्यापादं ओत्तप्पतीति – ओत्तप्पबलं. आलोकसञ्ञाय थिनमिद्धं ओत्तप्पतीति – ओत्तप्पबलं. अविक्खेपेन उद्धच्चं ओत्तप्पतीति – ओत्तप्पबलं. धम्मववत्थानेन विचिकिच्छं ओत्तप्पतीति – ओत्तप्पबलं. ञाणेन अविज्जं ओत्तप्पतीति – ओत्तप्पबलं ¶ . पामोज्जेन अरतिं ओत्तप्पतीति – ओत्तप्पबलं. पठमेन झानेन नीवरणे ओत्तप्पतीति – ओत्तप्पबलं…पे… अरहत्तमग्गेन ¶ सब्बकिलेसे ओत्तप्पतीति – ओत्तप्पबलं. इदं ओत्तप्पबलं.
कतमं पटिसङ्खानबलं? नेक्खम्मेन कामच्छन्दं पटिसङ्खातीति – पटिसङ्खानबलं. अब्यापादेन ब्यापादं पटिसङ्खातीति – पटिसङ्खानबलं. आलोकसञ्ञाय थिनमिद्धं पटिसङ्खातीति – पटिसङ्खानबलं. अविक्खेपेन उद्धच्चं पटिसङ्खातीति – पटिसङ्खानबलं. धम्मववत्थानेन विचिकिच्छं पटिसङ्खातीति – पटिसङ्खानबलं. ञाणेन अविज्जं पटिसङ्खातीति – पटिसङ्खानबलं ¶ . पामोज्जेन अरतिं पटिसङ्खातीति – पटिसङ्खानबलं. पठमेन ¶ झानेन नीवरणे पटिसङ्खातीति – पटिसङ्खानबलं…पे… अरहत्तमग्गेन सब्बकिलेसे पटिसङ्खातीति – पटिसङ्खानबलं. इदं पटिसङ्खानबलं.
कतमं भावनाबलं? कामच्छन्दं पजहन्तो नेक्खम्मं भावेतीति – भावनाबलं. ब्यापादं पजहन्तो अब्यापादं भावेतीति – भावनाबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञं भावेतीति – भावनाबलं. उद्धच्चं पजहन्तो अविक्खेपं भावेतीति – भावनाबलं. विचिकिच्छं पजहन्तो धम्मववत्थानं भावेतीति – भावनाबलं. अविज्जं पजहन्तो ञाणं भावेतीति – भावनाबलं. अरतिं पजहन्तो पामोज्जं भावेतीति – भावनाबलं. नीवरणे पजहन्तो पठमं झानं भावेतीति – भावनाबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गं भावेतीति – भावनाबलं. इदं भावनाबलं.
कतमं अनवज्जबलं? कामच्छन्दस्स पहीनत्ता नेक्खम्मे नत्थि किञ्चि ¶ वज्जन्ति – अनवज्जबलं. ब्यापादस्स पहीनत्ता अब्यापादे नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. थिनमिद्धस्स पहीनत्ता आलोकसञ्ञाय नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. उद्धच्चस्स पहीनत्ता अविक्खेपे नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. विचिकिच्छाय पहीनत्ता धम्मववत्थाने नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. अविज्जाय पहीनत्ता ञाणे नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. अरतिया पहीनत्ता पामोज्जे नत्थि किञ्चि वज्जन्ति अनवज्जबलं. नीवरणानं पहीनत्ता पठमज्झाने नत्थि किञ्चि वज्जन्ति – अनवज्जबलं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गे नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. इदं अनवज्जबलं.
कतमं ¶ सङ्गहबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं सङ्गण्हातीति – सङ्गहबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं सङ्गण्हातीति – सङ्गहबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन चित्तं सङ्गण्हातीति – सङ्गहबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं सङ्गण्हातीति – सङ्गहबलं. इदं सङ्गहबलं.
कतमं ¶ खन्तिबलं? कामच्छन्दस्स पहीनत्ता नेक्खम्मं खमतीति – खन्तिबलं. ब्यापादस्स पहीनत्ता अब्यापादो खमतीति – खन्तिबलं. थिनमिद्धस्स पहीनत्ता आलोकसञ्ञा खमतीति – खन्तिबलं. उद्धच्चस्स पहीनत्ता अविक्खेपो खमतीति – खन्तिबलं. विचिकिच्छाय पहीनत्ता ¶ धम्मववत्थानं खमतीति – खन्तिबलं. अविज्जाय पहीनत्ता ¶ ञाणं खमतीति – खन्तिबलं. अरतिया पहीनत्ता पामोज्जं खमतीति – खन्तिबलं. नीवरणानं पहीनत्ता पठमं झानं खमतीति – खन्तिबलं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गो खमतीति – खन्तिबलं. इदं खन्तिबलं.
कतमं पञ्ञत्तिबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं. इदं पञ्ञत्तिबलं.
कतमं निज्झत्तिबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं निज्झापेतीति – निज्झत्तिबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं निज्झापेतीति – निज्झत्तिबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन चित्तं निज्झापेतीति – निज्झत्तिबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं निज्झापेतीति – निज्झत्तिबलं. इदं निज्झत्तिबलं.
कतमं इस्सरियबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं वसं वत्तेतीति – इस्सरियबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं वसं वत्तेतीति – इस्सरियबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन ¶ चित्तं वसं वत्तेतीति – इस्सरियबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं वसं वत्तेतीति – इस्सरियबलं. इदं इस्सरियबलं.
कतमं अधिट्ठानबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं अधिट्ठातीति – अधिट्ठानबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं अधिट्ठातीति ¶ – अधिट्ठानबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन ¶ चित्तं अधिट्ठातीति – अधिट्ठानबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं अधिट्ठातीति – अधिट्ठानबलं. इदं अधिट्ठानबलं.
कतमं समथबलं? नेक्खम्मवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं, अब्यापादवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं, आलोकसञ्ञावसेन चित्तस्स एकग्गता ¶ अविक्खेपो समथबलं…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं, पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं.
समथबलन्ति केनट्ठेन समथबलं? पठमेन झानेन नीवरणे न कम्पतीति – समथबलं. दुतियेन झानेन वितक्कविचारे न कम्पतीति – समथबलं. ततियेन झानेन पीतिया न कम्पतीति – समथबलं. चतुत्थेन झानेन सुखदुक्खे न कम्पतीति – समथबलं. आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय न कम्पतीति – समथबलं ¶ . विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञाय न कम्पतीति – समथबलं. आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञाय न कम्पतीति – समथबलं. नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय न कम्पतीति – समथबलं. उद्धच्चे च उद्धच्चसहगतकिलेसे च खन्धे च न कम्पती न चलति न वेधतीति – समथबलं. इदं समथबलं.
कतमं विपस्सनाबलं? अनिच्चानुपस्सना विपस्सनाबलं, दुक्खानुपस्सना विपस्सनाबलं…पे… पटिनिस्सग्गानुपस्सना विपस्सनाबलं, रूपे अनिच्चानुपस्सना विपस्सनाबलं, रूपे दुक्खानुपस्सना विपस्सनाबलं…पे… रूपे पटिनस्सग्गानुपस्सना विपस्सनाबलं, वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना विपस्सनाबलं, जरामरणे दुक्खानुपस्सना विपस्सनाबलं…पे… जरामरणे पटिनिस्सग्गानुपस्सना विपस्सनाबलं. विपस्सनाबलन्ति केनट्ठेन विपस्सनाबलं? अनिच्चानुपस्सनाय निच्चसञ्ञाय न कम्पतीति – विपस्सनाबलं. दुक्खानुपस्सनाय सुखसञ्ञाय न कम्पतीति – विपस्सनाबलं. अनत्तानुपस्सनाय अत्तसञ्ञाय ¶ कम्पतीति – विपस्सनाबलं. निब्बिदानुपस्सनाय नन्दिया न कम्पतीति – विपस्सनाबलं. विरागानुपस्सनाय रागे न कम्पतीति – विपस्सनाबलं. निरोधानुपस्सना ¶ समुदये न कम्पतीति – विपस्सनाबलं ¶ . पटिनिस्सग्गानुपस्सनाय आदाने न कम्पतीति – विपस्सनाबलं. अविज्जाय अविज्जासहगतकिलेसे च खन्धे च न कम्पति न चलति न वेधतीति – विपस्सनाबलं. इदं विपस्सनाबलं.
कतमानि दस सेखबलानि, दस असेखबलानि? सम्मादिट्ठिं [सम्मादिट्ठि (क.) एवमीदिसेसु नवसु पदेसु दुतियन्तवचनेन. दी. नि. ३.३४८ पस्सितब्बा] सिक्खतीति – सेखबलं. तत्थ सिक्खितत्ता असेखबलं. सम्मासङ्कप्पं सिक्खतीति – सेखबलं. तत्थ सिक्खितत्ता – असेखबलं ¶ . सम्मावाचं…पे… सम्माकम्मन्तं… सम्माआजीवं… सम्मावायामं… सम्मासतिं… सम्मासमाधिं… सम्माञाणं…पे… सम्माविमुत्तिं सिक्खतीति – सेखबलं. तत्थ सिक्खितत्ता – असेखबलं. इमानि दस सेखबलानि, दस असेखबलानि.
कतमानि दस खीणासवबलानि?[अ. नि. १०.९० पस्सितब्बा] इध खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यम्पि खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति.
पुन चपरं खीणासवस्स भिक्खुनो अङ्गारकासूपमा कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यम्पि खीणासवस्स भिक्खुनो अङ्गारकासूपमा कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु ¶ आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति.
पुन चपरं खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तीभूतं [ब्यन्तिभूतं (क.)] सब्बसो आसवट्ठानियेहि धम्मेहि. यम्पि खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तिभूतं सब्बसो आसवट्ठानियेहि धम्मेहि, इदम्पि खीणासवस्स भिक्खुनो बलं ¶ होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति.
पुन ¶ चपरं खीणासवस्स भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता. यम्पि खीणासवस्स भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति.
पुन चपरं खीणासवस्स भिक्खुनो चत्तारो सम्मप्पधाना भाविता होन्ति सुभाविता…पे… चत्तारो इद्धिपादा भाविता होन्ति सुभाविता… पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि… पञ्च बलानि भावितानि होन्ति सुभावितानि… सत्त बोज्झङ्गा ¶ भाविता होन्ति सुभाविता…पे… अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो. यम्पि खीणासवस्स भिक्खुनो अट्ठङ्गिको मग्गो भावितो होति सुभावितो, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं ¶ आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति. इमानि दस खीणासवबलानि.
कतमानि दस इद्धिबलानि? अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मा पयोगप्पच्चया इज्झनट्ठेन इद्धि – इमानि दस इद्धिबलानि.
कतमानि दस तथागतबलानि? इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. यम्पि तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.
पुन चपरं तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति. यम्पि तथागतो अतीतानागतपच्चुप्पन्नानं ¶ कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं, नदति, ब्रह्मचक्कं पवत्तेति.
पुन ¶ चपरं तथागतो सब्बत्थगामिनिं पटिपदं [सब्बत्थगामिनीपटिपदं (स्या.) म. नि. १.१४८ पस्सितब्बा] यथाभूतं पजानाति. यम्पि ¶ तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.
पुन चपरं तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति. यम्पि तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति, इदम्पि तथागतस्स…पे….
पुन चपरं तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति. यम्पि तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, इदम्पि तथागतस्स…पे….
पुन ¶ चपरं तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति. यम्पि तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, इदम्पि तथागतस्स…पे….
पुन चपरं तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति. यम्पि तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति, इदम्पि तथागतस्स…पे….
पुन चपरं तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं ¶ अनेकविहितं पुब्बेनिवासं अनुस्सरति. यम्पि तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इदम्पि तथागतस्स…पे….
पुन चपरं तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने…पे… यम्पि ¶ तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने…पे… इदम्पि तथागतस्स…पे….
पुन ¶ चपरं तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. यम्पि तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. इमानि दस तथागतबलानि.
४५. केनट्ठेन सद्धाबलं? केनट्ठेन वीरियबलं? केनट्ठेन सतिबलं? केनट्ठेन समाधिबलं? केनट्ठेन पञ्ञाबलं? केनट्ठेन हिरिबलं? केनट्ठेन ओत्तप्पबलं? केनट्ठेन पटिसङ्खानबलं…पे… केनट्ठेन तथागतबलं?
अस्सद्धिये अकम्पियट्ठेन सद्धाबलं. कोसज्जे अकम्पियट्ठेन वीरियबलं. पमादे अकम्पियट्ठेन सतिबलं. उद्धच्चे अकम्पियट्ठेन समाधिबलं. अविज्जाय अकम्पियट्ठेन पञ्ञाबलं ¶ ¶ . हिरीयति पापके अकुसले धम्मेति – हिरिबलं. ओत्तप्पति पापके अकुसले धम्मेति – ओत्तप्पबलं. ञाणेन किलेसे पटिसङ्खातीति – पटिसङ्खानबलं. तत्थ जाता धम्मा एकरसा होन्तीति – भावनाबलं. तत्थ नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. तेन चित्तं सङ्गण्हातीति – सङ्गहबलं. तं तस्स खमतीति – [तं खमतीति (क.)] खन्तिबलं. तेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं. तेन चित्तं निज्झापेतीति – निज्झत्तिबलं. तेन चित्तं वसं वत्तेतीति – इस्सरियबलं. तेन चित्तं अधिट्ठातीति – अधिट्ठानबलं. तेन चित्तं एकग्गन्ति – समथबलं. तत्थ जाते धम्मे अनुपस्सतीति – विपस्सनाबलं. तत्थ सिक्खतीति – सेखबलं. तत्थ सिक्खितत्ता – असेखबलं. तेन आसवा खीणाति – खीणासवबलं. तस्स इज्झतीति – इद्धिबलं. अप्पमेय्यट्ठेन तथागतबलन्ति.
बलकथा निट्ठिता.
१०. सुञ्ञकथा
४६. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा आनन्दो येन भगवा ¶ तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘‘सुञ्ञो लोको, सुञ्ञो लोको’ति, भन्ते, वुच्चति ¶ . कित्तावता नु खो, भन्ते, ‘सुञ्ञो लोको’ति वुच्चती’’ति? ‘‘यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा ‘सुञ्ञो लोको’ति वुच्चति. किञ्चानन्द [किञ्च आनन्द सं. नि. ४.८५], सुञ्ञं अत्तेन वा अत्तनियेन वा? चक्खु खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा. रूपा सुञ्ञा अत्तेन वा अत्तनियेन वा. चक्खुविञ्ञाणं सुञ्ञं अत्तेन वा अत्तनियेन वा. चक्खुसम्फस्सो सुञ्ञो अत्तेन वा अत्तनियेन वा. यम्पिदं [यदिदं (क.) सं. नि. ४.८५ पस्सितब्बा] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा.
‘‘सोतं सुञ्ञं…पे… सद्दा सुञ्ञा… घानं सुञ्ञं… गन्धा सुञ्ञा… जिव्हा सुञ्ञा… रसा सुञ्ञा… कायो सुञ्ञो… फोट्ठब्बा सुञ्ञा… मनो सुञ्ञो अत्तेन वा अत्तनियेन वा. धम्मा सुञ्ञा अत्तेन वा अत्तनियेन वा. मनोविञ्ञाणं सुञ्ञं अत्तेन वा अत्तनियेन वा. मनोसम्फस्सो सुञ्ञो अत्तेन वा अत्तनियेन वा. यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा. यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा तस्मा ‘सुञ्ञो लोको’ति वुच्चती’’ति.
१. मातिका
४७. सुञ्ञसुञ्ञं ¶ [सुञ्ञं सुञ्ञं (स्या.)], सङ्खारसुञ्ञं, विपरिणामसुञ्ञं, अग्गसुञ्ञं, लक्खणसुञ्ञं, विक्खम्भनसुञ्ञं, तदङ्गसुञ्ञं, समुच्छेदसुञ्ञं, पटिप्पस्सद्धिसुञ्ञं ¶ , निस्सरणसुञ्ञं, अज्झत्तसुञ्ञं ¶ , बहिद्धासुञ्ञं, दुभतोसुञ्ञं, सभागसुञ्ञं, विसभागसुञ्ञं, एसनासुञ्ञं, परिग्गहसुञ्ञं, पटिलाभसुञ्ञं, पटिवेधसुञ्ञं, एकत्तसुञ्ञं, नानत्तसुञ्ञं, खन्तिसुञ्ञं, अधिट्ठानसुञ्ञं, परियोगाहणसुञ्ञं [परियोगाहनसुञ्ञं (स्या.)], सम्पजानस्स पवत्तपरियादानं सब्बसुञ्ञतानं परमत्थसुञ्ञं.
२. निद्देसो
४८. कतमं ¶ सुञ्ञसुञ्ञं? चक्खु सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. सोतं सुञ्ञं…पे… घानं सुञ्ञं… जिव्हा सुञ्ञा… कायो सुञ्ञो… मनो सुञ्ञो अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. इदं सुञ्ञसुञ्ञं.
कतमं सङ्खारसुञ्ञं? तयो सङ्खारा – पुञ्ञाभिसङ्खारो, अपुञ्ञाभिसङ्खारो, आनेञ्जाभिसङ्खारो. पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारेन च आनेञ्जाभिसङ्खारेन च सुञ्ञो. अपुञ्ञाभिसङ्खारो पुञ्ञाभिसङ्खारेन च आनेञ्जाभिसङ्खारेन च सुञ्ञो. आनेञ्जाभिसङ्खारो पुञ्ञाभिसङ्खारेन च अपुञ्ञाभिसङ्खारेन च सुञ्ञो. इमे तयो सङ्खारा.
अपरेपि तयो सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो. कायसङ्खारो वचीसङ्खारेन च चित्तसङ्खारेन च सुञ्ञो. वचीसङ्खारो कायसङ्खारेन च चित्तसङ्खारेन च सुञ्ञो. चित्तसङ्खारो कायसङ्खारेन ¶ च वचीसङ्खारेन च सुञ्ञो. इमे तयो सङ्खारा.
अपरेपि तयो सङ्खारा – अतीता सङ्खारा, अनागता सङ्खारा, पच्चुप्पन्ना सङ्खारा. अतीता सङ्खारा अनागतेहि च पच्चुप्पन्नेहि च सङ्खारेहि सुञ्ञा. अनागता सङ्खारा अतीतेहि च पच्चुप्पन्नेहि च सङ्खारेहि सुञ्ञा पच्चुप्पन्ना सङ्खारा अतीतेहि च अनागतेहि च सङ्खारेहि सुञ्ञा. इमे तयो सङ्खारा; इदं सङ्खारसुञ्ञं.
कतमं विपरिणामसुञ्ञं? जातं रूपं सभावेन सुञ्ञं. विगतं रूपं विपरिणतञ्चेव सुञ्ञञ्च. जाता वेदना सभावेन सुञ्ञा. विगता वेदना विपरिणता चेव सुञ्ञा च ¶ …पे… जाता सञ्ञा… जाता सङ्खारा… जातं विञ्ञाणं… जातं चक्खु…पे… जातो भवो सभावेन ¶ सुञ्ञो. विगतो भवो विपरिणतो चेव सुञ्ञो च. इदं विपरिणामसुञ्ञं.
कतमं अग्गसुञ्ञं? अग्गमेतं पदं सेट्ठमेतं पदं विसिट्ठमेतं [विसेट्ठमेतं (क.)] पदं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. इदं अग्गसुञ्ञं.
कतमं ¶ लक्खणसुञ्ञं? द्वे लक्खणानि – बाललक्खणञ्च पण्डितलक्खणञ्च. बाललक्खणं पण्डितलक्खणेन सुञ्ञं. पण्डितलक्खणं बाललक्खणेन सुञ्ञं. तीणि लक्खणानि – उप्पादलक्खणं, वयलक्खणं, ठितञ्ञथत्तलक्खणं. उप्पादलक्खणं वयलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. वयलक्खणं उप्पादलक्खणेन ¶ च ठितञ्ञथत्तलक्खणेन च सुञ्ञं, ठितञ्ञथत्तलक्खणं उप्पादलक्खणेन च वयलक्खणेन च सुञ्ञं.
रूपस्स उप्पादलक्खणं वयलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. रूपस्स वयलक्खणं उप्पादलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. रूपस्स ठितञ्ञथत्तलक्खणं उप्पादलक्खणेन च वयलक्खणेन च सुञ्ञं. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स… चक्खुस्स… जरामरणस्स उप्पादलक्खणं वयलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. जरामरणस्स वयलक्खणं उप्पादलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. जरामरणस्स ठितञ्ञथत्तलक्खणं उप्पादलक्खणेन च वयलक्खणेन च सुञ्ञं. इदं लक्खणसुञ्ञं.
कतमं विक्खम्भनसुञ्ञं? नेक्खम्मेन कामच्छन्दो विक्खम्भितो चेव सुञ्ञो च. अब्यापादेन ब्यापादो विक्खम्भितो चेव सुञ्ञो च. आलोकसञ्ञाय थिनमिद्धं विक्खम्भितञ्चेव सुञ्ञञ्च. अविक्खेपेन उद्धच्चं विक्खम्भितञ्चेव सुञ्ञञ्च. धम्मववत्थानेन विचिकिच्छा विक्खम्भिता चेव सुञ्ञा च. ञाणेन अविज्जा विक्खम्भिता चेव सुञ्ञा च. पामोज्जेन अरति विक्खम्भिता चेव सुञ्ञा च. पठमेन झानेन नीवरणा विक्खम्भिता चेव सुञ्ञा च…पे… अरहत्तमग्गेन सब्बकिलेसा विक्खम्भिता चेव सुञ्ञा च. इदं विक्खम्भनसुञ्ञं.
कतमं ¶ ¶ ¶ तदङ्गसुञ्ञं? नेक्खम्मेन कामच्छन्दो तदङ्गसुञ्ञो. अब्यापादेन ब्यापादो तदङ्गसुञ्ञो. आलोकसञ्ञाय थिनमिद्धं तदङ्गसुञ्ञं. अविक्खेपेन उद्धच्चं तदङ्गसुञ्ञं. धम्मववत्थानेन विचिकिच्छा तदङ्गसुञ्ञा. ञाणेन अविज्जा तदङ्गसुञ्ञा. पामोज्जेन अरति तदङ्गसुञ्ञा. पठमेन झानेन नीवरणा तदङ्गसुञ्ञा…पे… विवट्टनानुपस्सनाय सञ्ञोगाभिनिवेसो तदङ्गसुञ्ञो. इदं तदङ्गसुञ्ञं.
कतमं समुच्छेदसुञ्ञं? नेक्खम्मेन कामच्छन्दो समुच्छिन्नो चेव सुञ्ञो च. अब्यापादेन ब्यापादो समुच्छिन्नो चेव सुञ्ञो च. आलोकसञ्ञाय ¶ थिनमिद्धं समुच्छिन्नञ्चेव सुञ्ञञ्च. अविक्खेपेन उद्धच्चं समुच्छिन्नञ्चेव सुञ्ञञ्च. धम्मववत्थानेन विचिकिच्छा समुच्छिन्ना चेव सुञ्ञा च. ञाणेन अविज्जा समुच्छिन्ना चेव सुञ्ञा च. पामोज्जेन अरति समुच्छिन्ना चेव सुञ्ञा च. पठमेन झानेन नीवरणा समुच्छिन्ना चेव सुञ्ञा च…पे… अरहत्तमग्गेन सब्बकिलेसा समुच्छिन्ना चेव सुञ्ञा च. इदं समुच्छेदसुञ्ञं.
कतमं पटिप्पस्सद्धिसुञ्ञं? नेक्खम्मेन कामच्छन्दो पटिप्पस्सद्धो चेव सुञ्ञो च. अब्यापादेन ब्यापादो पटिप्पस्सद्धो चेव सुञ्ञो च. आलोकसञ्ञाय थिनमिद्धं पटिप्पस्सद्धञ्चेव सुञ्ञञ्च. अविक्खेपेन उद्धच्चं पटिप्पस्सद्धञ्चेव सुञ्ञञ्च ¶ . धम्मववत्थानेन विचिकिच्छा पटिप्पस्सद्धा चेव सुञ्ञा च. ञाणेन अविज्जा पटिप्पस्सद्धा चेव सुञ्ञा च. पामोज्जेन अरति पटिप्पस्सद्धा चेव सुञ्ञा च. पठमेन झानेन नीवरणा पटिप्पस्सद्धा चेव सुञ्ञा च…पे… अरहत्तमग्गेन सब्बकिलेसा पटिप्पस्सद्धा चेव सुञ्ञा च. इदं पटिप्पस्सद्धिसुञ्ञं.
कतमं निस्सरणसुञ्ञं? नेक्खम्मेन कामच्छन्दो निस्सटो चेव सुञ्ञो च. अब्यापादेन ब्यापादो निस्सटो चेव सुञ्ञो च. आलोकसञ्ञाय थिनमिद्धं निस्सटञ्चेव सुञ्ञञ्च. अविक्खेपेन उद्धच्चं निस्सटञ्चेव सुञ्ञञ्च. धम्मववत्थानेन विचिकिच्छा निस्सटा चेव सुञ्ञा च. ञाणेन अविज्जा निस्सटा चेव सुञ्ञा च. पामोज्जेन अरति निस्सटा चेव सुञ्ञा च. पठमेन झानेन नीवरणा निस्सटा चेव सुञ्ञा च ¶ …पे… अरहत्तमग्गेन सब्बकिलेसा निस्सटा चेव सुञ्ञा च. इदं निस्सरणसुञ्ञं.
कतमं अज्झत्तसुञ्ञं? अज्झत्तं चक्खुं सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन ¶ वा सस्सतेन वा अविपरिणामधम्मेन वा. अज्झत्तं सोतं सुञ्ञं… अज्झत्तं घानं सुञ्ञं… अज्झत्तं जिव्हा सुञ्ञा… अज्झत्तं कायो सुञ्ञो… अज्झत्तं मनो सुञ्ञो अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन ¶ वा सस्सतेन वा अविपरिणामधम्मेन वा. इदं अज्झत्तसुञ्ञं.
कतमं बहिद्धासुञ्ञं? बहिद्धा रूपा सुञ्ञा…पे… बहिद्धा धम्मा सुञ्ञा अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. इदं बहिद्धासुञ्ञं.
कतमं ¶ दुभतोसुञ्ञं? यञ्च अज्झत्तं चक्खु ये च बहिद्धा रूपा उभयमेतं सुञ्ञं [उभयतो तं सुञ्ञा (स्या.)] अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. यञ्च अज्झत्तं सोतं ये च बहिद्धा सद्दा…पे… यञ्च अज्झत्तं घानं ये च बहिद्धा गन्धा… या च अज्झत्तं जिव्हा ये च बहिद्धा रसा… यो च अज्झत्तं कायो ये च बहिद्धा फोट्ठब्बा… यो च अज्झत्तं मनो ये च बहिद्धा धम्मा उभयमेतं सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. इदं दुभतोसुञ्ञं.
कतमं सभागसुञ्ञं? छ अज्झत्तिकानि आयतनानि सभागानि चेव सुञ्ञानि च. छ बाहिरानि आयतनानि सभागानि चेव सुञ्ञानि च. छ विञ्ञाणकाया सभागा चेव सुञ्ञा च. छ फस्सकाया सभागा चेव सुञ्ञा च. छ वेदनाकाया सभागा चेव ¶ सुञ्ञा च. छ सञ्ञाकाया सभागा चेव सुञ्ञा च. छ चेतनाकाया सभागा चेव सुञ्ञा च. इदं सभागसुञ्ञं.
कतमं विसभागसुञ्ञं? छ अज्झत्तिकानि आयतनानि छहि बाहिरेहि आयतनेहि विसभागानि चेव सुञ्ञानि च. छ बाहिरानि आयतनानि छहि विञ्ञाणकायेहि विसभागानि चेव सुञ्ञानि च. छ विञ्ञाणकाया छहि फस्सकायेहि विसभागा चेव सुञ्ञा च. छ फस्सकाया ¶ छहि वेदनाकायेहि विसभागा चेव सुञ्ञा च. छ वेदनाकाया छहि सञ्ञाकायेहि विसभागा चेव सुञ्ञा च. छ सञ्ञाकाया छहि चेतनाकायेहि विसभागा चेव सुञ्ञा च. इदं विसभागसुञ्ञं.
कतमं ¶ एसनासुञ्ञं? नेक्खम्मेसना कामच्छन्देन सुञ्ञा. अब्यापादेसना ब्यापादेन सुञ्ञा. आलोकसञ्ञेसना थिनमिद्धेन सुञ्ञा. अविक्खेपेसना उद्धच्चेन सुञ्ञा. धम्मववत्थानेसना विचिकिच्छाय सुञ्ञा. ञाणेसना अविज्जाय सुञ्ञा. पामोज्जेसना अरतिया सुञ्ञा. पठमज्झानेसना नीवरणेहि सुञ्ञा…पे… अरहत्तमग्गेसना सब्बकिलेसेहि सुञ्ञा. इदं एसनासुञ्ञं.
कतमं परिग्गहसुञ्ञं? नेक्खम्मपरिग्गहो कामच्छन्देन सुञ्ञो. अब्यापादपरिग्गहो ब्यापादेन सुञ्ञो. आलोकसञ्ञापरिग्गहो थिनमिद्धेन ¶ सुञ्ञो. अविक्खेपपरिग्गहो उद्धच्चेन सुञ्ञो ¶ . धम्मववत्थानपरिग्गहो विचिकिच्छाय सुञ्ञो. ञाणपरिग्गहो अविज्जाय सुञ्ञो. पामोज्जपरिग्गहो अरतिया सुञ्ञो. पठमज्झानपरिग्गहो नीवरणेहि सुञ्ञो…पे… अरहत्तमग्गपरिग्गहो सब्बकिलेसेहि सुञ्ञो. इदं परिग्गहसुञ्ञं.
कतमं पटिलाभसुञ्ञं? नेक्खम्मपटिलाभो कामच्छन्देन सुञ्ञो. अब्यापादपटिलाभो ब्यापादेन सुञ्ञो. आलोकसञ्ञापटिलाभो थिनमिद्धेन सुञ्ञो. अविक्खेपपटिलाभो उद्धच्चेन सुञ्ञो. धम्मववत्थानपटिलाभो विचिकिच्छाय सुञ्ञो. ञाणपटिलाभो अविज्जाय सुञ्ञो. पामोज्जपटिलाभो अरतिया सुञ्ञो. पठमज्झानपटिलाभो नीवरणेहि सुञ्ञो…पे… अरहत्तमग्गपटिलाभो सब्बकिलेसेहि सुञ्ञो. इदं पटिलाभसुञ्ञं.
कतमं पटिवेधसुञ्ञं? नेक्खम्मप्पटिवेधो कामच्छन्देन सुञ्ञो. अब्यापादप्पटिवेधो ब्यापादेन सुञ्ञो. आलोकसञ्ञाप्पटिवेधो थिनमिद्धेन सुञ्ञो. अविक्खेपप्पटिवेधो उद्धच्चेन सुञ्ञो. धम्मववत्थानप्पटिवेधो विचिकिच्छाय सुञ्ञो. ञाणप्पटिवेधो अविज्जाय सुञ्ञो. पामोज्जप्पटिवेधो अरतिया सुञ्ञो. पठमज्झानप्पटिवेधो नीवरणेहि सुञ्ञो…पे… अरहत्तमग्गप्पटिवेधो सब्बकिलेसेहि सुञ्ञो. इदं पटिवेधसुञ्ञं.
कतमं ¶ एकत्तसुञ्ञं, नानत्तसुञ्ञं? कामच्छन्दो नानत्तं, नेक्खम्मं एकत्तं. नेक्खम्मेकत्तं चेतयतो कामच्छन्देन ¶ सुञ्ञं. ब्यापादो नानत्तं, अब्यापादो एकत्तं. अब्यापादेकत्तं चेतयतो ब्यापादेन सुञ्ञं. थिनमिद्धं नानत्तं, आलोकसञ्ञा एकत्तं. आलोकसञ्ञेकत्तं चेतयतो थिनमिद्धेन सुञ्ञं. उद्धच्चं नानत्तं, अविक्खेपो एकत्तं. अविक्खेपेकत्तं चेतयतो उद्धच्चेन सुञ्ञं. विचिकिच्छा नानत्तं, धम्मववत्थानं एकत्तं. धम्मववत्थानेकत्तं चेतयतो विचिकिच्छाय सुञ्ञं. अविज्जा नानत्तं, ञाणं एकत्तं. ञाणेकत्तं चेतयतो ¶ अविज्जाय सुञ्ञं. अरति नानत्तं, पामोज्जं एकत्तं. पामोज्जेकत्तं चेतयतो अरतिया सुञ्ञं. नीवरणा नानत्तं, पठमज्झानं एकत्तं. पठमज्झानेकत्तं चेतयतो नीवरणेहि सुञ्ञं…पे… सब्बकिलेसा नानत्तं, अरहत्तमग्गो एकत्तं. अरहत्तमग्गेकत्तं ¶ चेतयतो सब्बकिलेसेहि सुञ्ञं. इदं एकत्तसुञ्ञं नानत्तसुञ्ञं.
कतमं खन्तिसुञ्ञं? नेक्खम्मखन्ति कामच्छन्देन सुञ्ञा. अब्यापादखन्ति ब्यापादेन सुञ्ञा. आलोकसञ्ञाखन्ति थिनमिद्धेन सुञ्ञा. अविक्खेपखन्ति उद्धच्चेन सुञ्ञा. धम्मववत्थानखन्ति विचिकिच्छाय सुञ्ञा. ञाणखन्ति अविज्जाय सुञ्ञा. पामोज्जखन्ति अरतिया सुञ्ञा. पठमज्झानखन्ति नीवरणेहि सुञ्ञा…पे… अरहत्तमग्गखन्ति सब्बकिलेसेहि सुञ्ञा. इदं खन्तिसुञ्ञं.
कतमं अधिट्ठानसुञ्ञं? नेक्खम्माधिट्ठानं कामच्छन्देन सुञ्ञं. अब्यापादाधिट्ठानं ब्यापादेन सुञ्ञं. आलोकसञ्ञाधिट्ठानं थिनमिद्धेन सुञ्ञं. अविक्खेपाधिट्ठानं उद्धच्चेन सुञ्ञं. धम्मववत्थानाधिट्ठानं विचिकिच्छाय सुञ्ञं. ञाणाधिट्ठानं अविज्जाय सुञ्ञं. पामोज्जाधिट्ठानं अरतिया सुञ्ञं. पठमज्झानाधिट्ठानं ¶ नीवरणेहि सुञ्ञं…पे… अरहत्तमग्गाधिट्ठानं सब्बकिलेसेहि सुञ्ञं. इदं अधिट्ठानसुञ्ञं.
कतमं परियोगाहणसुञ्ञं? नेक्खम्मपरियोगाहणं कामच्छन्देन सुञ्ञं. अब्यापादपरियोगाहणं ब्यापादेन सुञ्ञं. आलोकसञ्ञापरियोगाहणं थिनमिद्धेन सुञ्ञं. अविक्खेपपरियोगाहणं उद्धच्चेन सुञ्ञं. धम्मववत्थानपरियोगाहणं विचिकिच्छाय सुञ्ञं. ञाणपरियोगाहणं अविज्जाय सुञ्ञं. पामोज्जपरियोगाहणं अरतिया सुञ्ञं. पठमज्झानपरियोगाहणं नीवरणेहि सुञ्ञं…पे… अरहत्तमग्गपरियोगाहणं सब्बकिलेसेहि सुञ्ञं. इदं परियोगाहणसुञ्ञं.
कतमं ¶ सम्पजानस्स पवत्तपरियादानं सब्बसुञ्ञतानं परमत्थसुञ्ञं? इध सम्पजानो नेक्खम्मेन कामच्छन्दस्स पवत्तं परियादियति, अब्यापादेन ब्यापादस्स पवत्तं परियादियति, आलोकसञ्ञाय थिनमिद्धस्स पवत्तं परियादियति, अविक्खेपेन उद्धच्चस्स पवत्तं परियादियति, धम्मववत्थानेन विचिकिच्छाय पवत्तं परियादियति, ञाणेन अविज्जाय पवत्तं परियादियति, पामोज्जेन अरतिया पवत्तं परियादियति, पठमेन झानेन नीवरणानं पवत्तं परियादियति…पे… अरहत्तमग्गेन सब्बकिलेसानं पवत्तं परियादियति. अथ वा पन सम्पजानस्स ¶ अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तस्स इदं चेव चक्खुपवत्तं परियादियति, अञ्ञञ्च चक्खुपवत्तं ¶ न ¶ उप्पज्जति. इदञ्चेव सोतपवत्तं…पे… घानपवत्तं… जिव्हापवत्तं… कायपवत्तं… मनोपवत्तं परियादियति, अञ्ञञ्च मनोपवत्तं न उप्पज्जति. इदं सम्पजानस्स पवत्तपरियादानं सब्बसुञ्ञतानं परमत्थसुञ्ञन्ति.
सुञ्ञकथा निट्ठिता.
युगनद्धवग्गो दुतियो.
तस्सुद्दानं –
युगनद्धा सच्चबोज्झङ्गा, मेत्ता विरागपञ्चमा;
पटिसम्भिदा धम्मचक्कं, लोकुत्तरबलसुञ्ञाति.
एस निकायधरेहि ठपितो, असमो दुतियो पवरो
वरवग्गोति.