📜

४. मेण्डकपञ्हो

१. इद्धिबलवग्गो

१. कताधिकारसफलपञ्हो

. अथ खो मिलिन्दो राजा कतावकासो निपच्च गरुनो पादे सिरसि अञ्जलिं कत्वा एतदवोच ‘‘भन्ते नागसेन, इमे तित्थिया एवं भणन्ति [वञ्चो भवति अफलो (सी. पी. क.)] ‘यदि बुद्धो पूजं सादियति, न परिनिब्बुतो बुद्धो संयुत्तो लोकेन अन्तोभविको लोकस्मिं लोकसाधारणो, तस्मा तस्स कतो अधिकारो अवञ्झो भवति सफलो. यदि परिनिब्बुतो विसंयुत्तो लोकेन निस्सटो सब्बभवेहि, तस्स पूजा नुप्पज्जति, परिनिब्बुतो न किञ्चि सादियति, असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलो’ति उभतो कोटिको एसो पञ्हो, नेसो विसयो अप्पत्तमानसानं, महन्तानं येवेसो विसयो, भिन्देतं दिट्ठिजालं एकंसे ठपय, तवेसो पञ्हो अनुप्पत्तो, अनागतानं जिनपुत्तानं चक्खुं देहि परवादनिग्गहाया’’ति.

थेरो आह ‘‘परिनिब्बुतो, महाराज, भगवा, न च भगवा पूजं सादियति, बोधिमूले येव तथागतस्स सादियना पहीना, किं पन अनुपादिसेसाय निब्बानधातुया परिनिब्बुतस्स. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘पूजियन्ता [पूजिता (स्या.)] असमसमा, सदेवमानुसेहि ते;

न सादियन्ति सक्कारं, बुद्धानं एस धम्मता’’’ति.

राजा आह ‘‘भन्ते नागसेन, पुत्तो वा पितुनो वण्णं भासति, पिता वा पुत्तस्स वण्णं भासति, न चेतं कारणं परवादानं निग्गहाय, पसादप्पकासनं नामेतं, इङ्घ मे त्वं तत्थ कारणं सम्मा ब्रूहि सकवादस्स पतिट्ठापनाय दिट्ठिजालविनिवेठनाया’’ति.

थेरो आह ‘‘परिनिब्बुतो, महाराज, भगवा, न च भगवा पूजं सादियति, असादियन्तस्सेव तथागतस्स देवमनुस्सा धातुरतनं वत्थुं करित्वा तथागतस्स ञाणरतनारम्मणेन सम्मापटिपत्तिं सेवन्ता तिस्सो सम्पत्तियो पटिलभन्ति.

‘‘यथा , महाराज, महतिमहाअग्गिक्खन्धो पज्जलित्वा निब्बायेय्य, अपि नु खो सो, महाराज, महाअग्गिक्खन्धो सादियति तिणकट्ठुपादान’’न्ति? ‘‘जलमानोपि सो, भन्ते, महाअग्गिक्खन्धो तिणकट्ठुपादानं न सादियति, किं पन निब्बुतो उपसन्तो अचेतनो सादियति? ‘‘तस्मिं पन, महाराज, अग्गिक्खन्धे उपरते उपसन्ते लोके अग्गि सुञ्ञो होती’’ति. ‘‘न हि, भन्ते, कट्ठं अग्गिस्स वत्थु होति उपादानं, ये केचि मनुस्सा अग्गिकामा, ते अत्तनो थामबलवीरियेन पच्चत्तपुरिसकारेन कट्ठं मन्थयित्वा [मद्दित्वा (क.)] अग्गिं निब्बत्तेत्वा तेन अग्गिना अग्गिकरणीयानि कम्मानि करोन्ती’’ति. ‘‘तेन हि, महाराज, तित्थियानं वचनं मिच्छा भवति ‘असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलो’ति.

‘‘यथा, महाराज, महतिमहाअग्गिक्खन्धो पज्जलि, एवमेव भगवा दससहस्सिया [दससहस्सिम्हि (सी. पी. क.)] लोकधातुया बुद्धसिरिया पज्जलि. यथा, महाराज, महतिमहाअग्गिक्खन्धो पज्जलित्वा निब्बुतो, एवमेव भगवा दससहस्सिया लोकधातुया बुद्धसिरिया पज्जलित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो. यथा, महाराज, निब्बुतो अग्गिक्खन्धो तिणकट्ठुपादानं न सादियति, एवमेव खो लोकहितस्स सादियना पहीना उपसन्ता. यथा, महाराज, मनुस्सा निब्बुते अग्गिक्खन्धे अनुपादाने अत्तनो थामबलवीरियेन पच्चत्तपुरिसकारेन कट्ठं मन्थयित्वा अग्गिं निब्बत्तेत्वा तेन अग्गिना अग्गिकरणीयानि कम्मानि करोन्ति, एवमेव खो देवमनुस्सा तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुरतनं वत्थुं करित्वा तथागतस्स ञाणरतनारम्मणेन सम्मापटिपत्तिं सेवन्ता तिस्सो सम्पत्तियो पटिलभन्ति, इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो.

‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. यथा, महाराज, महतिमहावातो वायित्वा उपरमेय्य, अपि नु खो सो, महाराज, उपरतो वातो सादियति पुन निब्बत्तापन’’न्ति? ‘‘न हि, भन्ते, उपरतस्स वातस्स आभोगो वा मनसिकारो वा पुन निब्बत्तापनाय’’. ‘‘किं कारणं’’? ‘‘अचेतना सा वायोधातू’’ति. ‘‘अपि नु तस्स, महाराज, उपरतस्स वातस्स वातोति समञ्ञा अपगच्छती’’ति? ‘‘न हि, भन्ते, तालवण्टविधूपनानि वातस्स उप्पत्तिया पच्चया, ये केचि मनुस्सा उण्हाभितत्ता परिळाहपरिपीळिता, ते तालवण्टेन वा विधूपनेन वा अत्तनो थामबलवीरियेन पच्चत्तपुरिसकारेन तं निब्बत्तेत्वा तेन वातेन उण्हं निब्बापेन्ति परिळाहं वूपसमेन्ती’’ति. ‘‘तेन हि, महाराज, तित्थियानं वचनं मिच्छा भवति ‘असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलो’ति.

‘‘यथा, महाराज, महतिमहावातो वायि, एवमेव भगवा दससहस्सिया लोकधातुया सीतलमधुरसन्तसुखुममेत्तावातेन उपवायि. यथा, महाराज, महतिमहावातो वायित्वा उपरतो, एवमेव भगवा सीतलमधुरसन्तसुखुममेत्तावातेन उपवायित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो. यथा, महाराज, उपरतो वातो पुन निब्बत्तापनं न सादियति, एवमेव लोकहितस्स सादियना पहीना उपसन्ता. यथा, महाराज, ते मनुस्सा उण्हाभितत्ता परिळाहपरिपीळिता, एवमेव देवमनुस्सा तिविधग्गिसन्तापपरिळाहपरिपीळिता. यथा तालवण्टविधूपनानि वातस्स निब्बत्तिया पच्चया होन्ति, एवमेव तथागतस्स धातु च ञाणरतनञ्च पच्चयो होति तिस्सन्नं सम्पत्तीनं पटिलाभाय. यथा मनुस्सा उण्हाभितत्ता परिळाहपरिपीळिता तालवण्टेन वा विधूपनेन वा वातं निब्बत्तेत्वा उण्हं निब्बापेन्ति परिळाहं वूपसमेन्ति, एवमेव देवमनुस्सा तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुञ्च ञाणरतनञ्च पूजेत्वा कुसलं निब्बत्तेत्वा तेन कुसलेन तिविधग्गिसन्तापपरिळाहं निब्बापेन्ति वूपसमेन्ति. इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.

‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि परवादानं निग्गहाय. यथा, महाराज, पुरिसो भेरिं आकोटेत्वा सद्दं निब्बत्तेय्य, यो सो भेरिसद्दो पुरिसेन निब्बत्तितो, सो सद्दो अन्तरधायेय्य, अपि नु खो सो, महाराज, सद्दो सादियति पुन निब्बत्तापन’’न्ति? ‘‘न हि, भन्ते, अन्तरहितो सो सद्दो, नत्थि तस्स पुन उप्पादाय आभोगो वा मनसिकारो वा, सकिं निब्बत्ते भेरिसद्दे अन्तरहिते सो भेरिसद्दो समुच्छिन्नो होति. भेरी पन, भन्ते, पच्चयो होति सद्दस्स निब्बत्तिया, अथ पुरिसो पच्चये सति अत्तजेन वायामेन भेरिं अकोटेत्वा सद्दं निब्बत्तेती’’ति. ‘‘एवमेव खो, महाराज, भगवा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनपरिभावितं धातुरतनञ्च धम्मञ्च विनयञ्च अनुसिट्ठञ्च [अनुसत्थिञ्च (सी. पी.)] सत्थारं ठपयित्वा सयं अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो, न च परिनिब्बुते भगवति सम्पत्तिलाभो उपच्छिन्नो होति, भवदुक्खपटिपीळिता सत्ता धातुरतनञ्च धम्मञ्च विनयञ्च अनुसिट्ठञ्च पच्चयं करित्वा सम्पत्तिकामा सम्पत्तियो पटिलभन्ति, इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.

‘‘दिट्ठञ्चेतं, महाराज, भगवता अनागतमद्धानं. कथितञ्च भणितञ्च आचिक्खितञ्च ‘सिया खो पनानन्द, तुम्हाकं एवमस्स अतीतसत्थुकं पावचनं नत्थि नो सत्थाति, न खो पनेतं, आनन्द, एवं दट्ठब्बं, यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’ति. परिनिब्बुतस्स तथागतस्स असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलोति, तं तेसं तित्थियानं वचनं मिच्छा अभूतं वितथं अलिकं विरुद्धं विपरीतं दुक्खदायकं दुक्खविपाकं अपायगमनीयन्ति.

‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. सादियति नु खो, महाराज, अयं महापथवी ‘सब्बबीजानि मयि संविरुहन्तू’’’ति? ‘‘न हि, भन्ते’’ति. ‘‘किस्स पन तानि, महाराज, बीजानि असादियन्तिया महापथविया संविरुहित्वा दळ्हमूलजटापतिट्ठिता खन्धसारसाखापरिवित्थिण्णा पुप्फफलधरा होन्ती’’ति? ‘‘असादियन्तीपि, भन्ते, महापथवी तेसं बीजानं वत्थुं होति पच्चयं देति विरुहनाय, तानि बीजानि तं वत्थुं निस्साय तेन पच्चयेन संविरुहित्वा दळ्हमूलजटापतिट्ठिता खन्धसारसाखापरिवित्थिण्णा पुप्फफलधरा होन्ती’’ति. ‘‘तेन हि, महाराज, तित्थिया सके वादे नट्ठा होन्ति हता विरुद्धा, सचे ते भणन्ति ‘असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलो’ ति.

‘‘यथा, महाराज, महापथवी, एवं तथागतो अरहं सम्मासम्बुद्धो. यथा, महाराज, महापथवी न किञ्चि सादियति, एवं तथागतो न किञ्चि सादियति. यथा, महाराज, तानि बीजानि पथविं निस्साय संविरुहित्वा दळ्हमूलजटापतिट्ठिता खन्धसारसाखापरिवित्थिण्णा पुप्फफलधरा होन्ति, एवं देवमनुस्सा तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुञ्च ञाणरतनञ्च निस्साय दळ्हकुसलमूलपतिट्ठिता समाधिक्खन्धधम्मसारसीलसाखापरिवित्थिण्णा विमुत्तिपुप्फसामञ्ञफलधरा होन्ति, इमिनापि, महाराज , कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.

‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. सादियन्ति नु खो, महाराज, इमे ओट्ठा गोणा गद्रभा अजा पसू मनुस्सा अन्तोकुच्छिस्मिं किमिकुलानं सम्भव’’न्ति? ‘‘न हि, भन्ते’’ति. ‘‘किस्स पन ते, महाराज, किमयो तेसं असादियन्तानं अन्तोकुच्छिस्मिं सम्भवित्वा बहुपुत्तनत्ता वेपुल्लतं पापुणन्ती’’ति? ‘‘पापस्स, भन्ते, कम्मस्स बलवताय असादियन्तानं येव तेसं सत्तानं अन्तोकुच्छिस्मिं किमयो सम्भवित्वा बहुपुत्तनत्ता वेपुल्लतं पापुणन्ती’’ति. ‘‘एवमेव खो, महाराज, तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुस्स च ञाणारम्मणस्स च बलवताय तथागते कतो अधिकारो अवञ्झो भवति सफलोति.

‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. सादियन्ति नु खो, महाराज, इमे मनुस्सा इमे अट्ठनवुति रोगा काये निब्बत्तन्तू’’ति? ‘‘न हि, भन्ते’’ति. ‘‘किस्स पन ते, महाराज, रोगा असादियन्तानं काये निपतन्ती’’ति? ‘‘पुब्बे कतेन, भन्ते, दुच्चरितेना’’ति. ‘‘यदि, महाराज, पुब्बे कतं अकुसलं इध वेदनीयं होति, तेन हि, महाराज, पुब्बे कतम्पि इध कतम्पि कुसलाकुसलं कम्मं अवञ्झं भवति सफलन्ति. इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.

‘‘सुतपुब्बं पन तया, महाराज, नन्दको नाम यक्खो थेरं सारिपुत्तं आसादयित्वा पथविं पविट्ठो’’ति? ‘‘आम, भन्ते, सुय्यति, लोके पाकटो एसो’’ति. ‘‘अपि नु खो, महाराज, थेरो सारिपुत्तो सादियि नन्दकस्स यक्खस्स महापथविगिलन’’न्ति [पवत्तमानेपि (स्या.)]. ‘‘उब्बत्तियन्तेपि, भन्ते, सदेवके लोके पतमानेपि छमायं चन्दिमसूरिये विकिरन्तेपि सिनेरुपब्बतराजे थेरो सारिपुत्तो न परस्स दुक्खं सादियेय्य. तं किस्स हेतु? येन हेतुना थेरो सारिपुत्तो कुज्झेय्य वा दुस्सेय्य वा, सो हेतु थेरस्स सारिपुत्तस्स समूहतो समुच्छिन्नो, हेतुनो समुग्घातितत्ता, भन्ते, थेरो सारिपुत्तो जीवितहारकेपि कोपं न करेय्या’’ति. ‘‘यदि, महाराज , थेरो सारिपुत्तो नन्दकस्स यक्खस्स पथविगिलनं न सादियि, किस्स पन नन्दको यक्खो पथविं पविट्ठो’’ति? ‘‘अकुसलस्स, भन्ते, कम्मस्स बलवताया’’ति. ‘‘यदि, महाराज, अकुसलस्स कम्मस्स बलवताय नन्दको यक्खो पथविं पविट्ठो, असादियन्तस्सापि कतो अपराधो अवञ्झो भवति सफलो. तेन हि, महाराज, अकुसलस्सपि कम्मस्स बलवताय असादियन्तस्स कतो अधिकारो अवञ्झो भवति सफलोति. इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.

‘‘कति नु खो ते, महाराज, मनुस्सा, ये एतरहि महापथविं पविट्ठा, अत्थि ते तत्थ सवण’’न्ति? ‘‘आम, भन्ते, सुय्यती’’ति. ‘‘इङ्घ त्वं, महाराज, सावेही’’ति? ‘‘चिञ्चमाणविका, भन्ते, सुप्पबुद्धो च सक्को, देवदत्तो च थेरो, नन्दको च यक्खो, नन्दो च माणवकोति. सुतमेतं, भन्ते, इमे पञ्च जना महापथविं पविट्ठा’’ति. ‘‘किस्मिं ते, महाराज, अपरद्धा’’ति? ‘‘भगवति च, भन्ते, सावकेसु चा’’ति. ‘‘अपि नु खो, महाराज , भगवा वा सावका वा सादियिंसु इमेसं महापथविपविसन’’न्ति? ‘‘न हि भन्ते’’ति. ‘‘तेन हि, महाराज, तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो’’ति. ‘‘सुविञ्ञापितो, भन्ते नागसेन, पञ्हो गम्भीरो उत्तानीकतो, गुय्हं विदंसितं , गण्ठि भिन्नो, गहनं अगहनं कतं, नट्ठा परवादा, भग्गा कुदिट्ठी, निप्पभा जाता कुतित्थिया, त्वं गणीवरपवरमासज्जा’’ति.

कताधिकारसफलपञ्हो पठमो.

२. सब्बञ्ञुभावपञ्हो

. ‘‘भन्ते नागसेन, बुद्धो सब्बञ्ञू’’ति? ‘‘आम, महाराज, भगवा सब्बञ्ञू, न च भगवतो सततं समितं ञाणदस्सनं पच्चुपट्ठितं, आवज्जनपटिबद्धं भगवतो सब्बञ्ञुतञाणं, आवज्जित्वा यदिच्छकं जानाती’’ति. ‘‘तेन हि, भन्ते नागसेन, बुद्धो असब्बञ्ञूति. यदि तस्स परियेसनाय सब्बञ्ञुतञाणं होती’’ति. ‘‘वाहसतं खो, महाराज, वीहीनं अड्ढचूळञ्च वाहा वीहिसत्तम्बणानि द्वे च तुम्बा एकच्छराक्खणे पवत्तचित्तस्स एत्तका वीही लक्खं ठपीयमाना [ठपीयमाने (सी. पी.)] परिक्खयं परियादानं गच्छेय्युं?

‘‘तत्रिमे सत्तविधा चित्ता पवत्तन्ति, ये ते, महाराज, सरागा सदोसा समोहा सकिलेसा अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा, तेसं तं चित्तं गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? अभावितत्ता चित्तस्स. यथा, महाराज, वंसनाळस्स विततस्स विसालस्स वित्थिण्णस्स संसिब्बितविसिब्बितस्स साखाजटाजटितस्स आकड्ढियन्तस्स गरुकं होति आगमनं दन्धं. किं कारणा? संसिब्बितविसिब्बितत्ता साखानं. एवमेव खो, महाराज, ये ते सरागा सदोसा समोहा सकिलेसा अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा, तेसं तं चित्तं गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? संसिब्बितविसिब्बितत्ता किलेसेहि, इदं पठमं चित्तं.

‘‘तत्रिदं दुतियं चित्तं विभत्तमापज्जति – ये ते, महाराज, सोतापन्ना पिहितापाया दिट्ठिप्पत्ता विञ्ञातसत्थुसासना, तेसं तं चित्तं तीसु ठानेसु लहुकं उप्पज्जति लहुकं पवत्तति. उपरिभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? तीसु ठानेसु चित्तस्स परिसुद्धत्ता उपरि किलेसानं अप्पहीनत्ता. यथा, महाराज, वंसनाळस्स तिपब्बगण्ठिपरिसुद्धस्स उपरि साखाजटाजटितस्स आकड्ढियन्तस्स याव तिपब्बं ताव लहुकं एति, ततो उपरि थद्धं. किं कारणा? हेट्ठा परिसुद्धत्ता उपरि साखाजटाजटितत्ता. एवमेव खो, महाराज, ये ते सोतापन्ना पिहितापाया दिट्ठिप्पत्ता विञ्ञातसत्थुसासना, तेसं तं चित्तं तीसु ठानेसु लहुकं उप्पज्जति लहुकं पवत्तति, उपरिभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? तीसु ठानेसु चित्तस्स परिसुद्धत्ता उपरि किलेसानं अप्पहीनत्ता, इदं दुतियं चित्तं.

‘‘तत्रिदं ततियं चित्तं विभत्तमापज्जति – ये ते, महाराज, सकदागामिनो, येसं रागदोसमोहा तनुभूता, तेसं तं चित्तं पञ्चसु ठानेसु लहुकं उप्पज्जति लहुकं पवत्तति, उपरिभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? पञ्चसु ठानेसु चित्तस्स परिसुद्धत्ता उपरि किलेसानं अप्पहीनत्ता. यथा, महाराज, वंसनाळस्स पञ्चपब्बगण्ठिपरिसुद्धस्स उपरि साखाजटाजटितस्स आकड्ढियन्तस्स याव पञ्चपब्बं ताव लहुकं एति, ततो उपरि थद्धं. किं कारणा? हेट्ठा परिसुद्धत्ता उपरि साखाजटाजटितत्ता. एवमेव खो, महाराज, ये ते सकदागामिनो, येसं रागदोसमोहा तनुभूता, तेसं तं चित्तं पञ्चसु ठानेसु लहुकं उप्पज्जति लहुकं पवत्तति, उपरिभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? पञ्चसु ठानेसु चित्तस्स परिसुद्धत्ता उपरि किलेसानं अप्पहीनत्ता, इदं ततियं चित्तं.

‘‘तत्रिदं चतुत्थं चित्तं विभत्तमापज्जति – ये ते, महाराज, अनागामिनो, येसं पञ्चोरम्भागियानि सञ्ञोजनानि पहीनानि, तेसं तं चित्तं दससु ठानेसु लहुकं उप्पज्जति लहुकं पवत्तति, उपरिभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? दससु ठानेसु चित्तस्स परिसुद्धत्ता उपरि किलेसानं अप्पहीनत्ता. यथा, महाराज, वंसनाळस्स दसपब्बगण्ठिपरिसुद्धस्स उपरि साखाजटाजटितस्स आकड्ढियन्तस्स याव दसपब्बं ताव लहुकं एति, ततो उपरि थद्धं. किं कारणा? हेट्ठा परिसुद्धत्ता उपरि साखाजटाजटितत्ता. एवमेव खो, महाराज, ये ते अनागामिनो, येसं पञ्चोरम्भागियानि सञ्ञोजनानि पहीनानि, तेसं तं चित्तं दससु ठानेसु लहुकं उप्पज्जति लहुकं पवत्तति, उपरिभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? दससु ठानेसु चित्तस्स परिसुद्धत्ता उपरि किलेसानं अप्पहीनत्ता, इदं चतुत्थं चित्तं.

‘‘तत्रिदं पञ्चमं चित्तं विभत्तमापज्जति – ये ते, महाराज, अरहन्तो खीणासवा धोतमला वन्तकिलेसा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसञ्ञोजना पत्तपटिसम्भिदा सावकभूमीसु परिसुद्धा, तेसं तं चित्तं सावकविसये लहुकं उप्पज्जति लहुकं पवत्तति, पच्चेकबुद्धभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? परिसुद्धत्ता सावकविसये, अपरिसुद्धत्ता पच्चेकबुद्धविसये. यथा, महाराज, वंसनाळस्स सब्बपब्बगण्ठिपरिसुद्धस्स आकड्ढियन्तस्स लहुकं होति आगमनं अदन्धं. किं कारणा? सब्बपब्बगण्ठिपरिसुद्धत्ता अगहनत्ता वंसस्स. एवमेव खो, महाराज, ये ते अरहन्तो खीणासवा धोतमला वन्तकिलेसा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसञ्ञोजना पत्तपटिसम्भिदा सावकभूमीसु परिसुद्धा, तेसं तं चित्तं सावकविसये लहुकं उप्पज्जति लहुकं पवत्तति, पच्चेकबुद्धभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? परिसुद्धत्ता सावकविसये, अपरिसुद्धत्ता पच्चेकबुद्धविसये, इदं पञ्चमं चित्तं.

‘‘तत्रिदं छट्ठं चित्तं विभत्तमापज्जति – ये ते, महाराज, पच्चेकबुद्धा सयम्भुनो अनाचरियका एकचारिनो खग्गविसाणकप्पा सकविसये परिसुद्धविमलचित्ता, तेसं तं चित्तं सकविसये लहुकं उप्पज्जति लहुकं पवत्तति, सब्बञ्ञुबुद्धभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? परिसुद्धत्ता सकविसये महन्तत्ता सब्बञ्ञुबुद्धविसयस्स. यथा, महाराज, पुरिसो सकविसयं परित्तं नदिं रत्तिम्पि दिवापि यदिच्छक अच्छम्भितो ओतरेय्य, अथ परतो महासमुद्दं गम्भीरं वित्थतं अगाधमपारं दिस्वा भायेय्य, दन्धायेय्य न विसहेय्य ओतरितुं. किं कारणा? तिण्णत्ता [चिण्णत्ता (सी. स्या. पी.)] सकविसयस्स, महन्तत्ता च महासमुद्दस्स. एवमेव खो, महाराज, ये ते पच्चेकबुद्धा सयम्भुनो अनाचरियका एकचारिनो खग्गविसाणकप्पा सकविसये परिसुद्धविमलचित्ता, तेसं तं चित्तं सकविसये लहुकं उप्पज्जति लहुकं पवत्तति, सब्बञ्ञुबुद्धभूमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किं कारणा? परिसुद्धत्ता सकविसये महन्तत्ता सब्बञ्ञुबुद्धविसयस्स, इदं छट्ठं चित्तं.

‘‘तत्रिदं सत्तमं चित्तं विभत्तमापज्जति – ये ते, महाराज, सम्मासम्बुद्धा सब्बञ्ञुनो दसबलधरा चतुवेसारज्जविसारदा अट्ठारसहि बुद्धधम्मेहि समन्नागता अनन्तजिना अनावरणञाणा, तेसं तं चित्तं सब्बत्थ लहुकं उप्पज्जति लहुकं पवत्तति. किं कारणा? सब्बत्थ परिसुद्धत्ता. अपि नु खो, महाराज, नाराचस्स सुधोतस्स विमलस्स निग्गण्ठिस्स सुखुमधारस्स अजिम्हस्स अवङ्कस्स अकुटिलस्स दळ्हचापसमारूळ्हस्स खोमसुखुमे वा कप्पाससुखुमे वा कम्बलसुखुमे वा बलवनिपातितस्स दन्धायितत्तं वा लग्गनं वा होती’’ति? ‘‘न हि, भन्ते, ‘‘किं कारणा’’? ‘‘सुखुमत्ता वत्थानं सुधोतत्ता नाराचस्स निपातस्स च बलवत्ता’’ति , एवमेव खो, महाराज, ये ते सम्मासम्बुद्धा सब्बञ्ञुनो दसबलधरा चतुवेसारज्जविसारदा अट्ठारसहि बुद्धधम्मेहि समन्नागता अनन्तजिना अनावरणञाणा, तेसं तं चित्तं सब्बत्थ लहुकं उप्पज्जति लहुकं पवत्तति. किं कारणा? सब्बत्थ परिसुद्धत्ता, इदं सत्तमं चित्तं.

‘‘तत्र, महाराज, यदिदं सब्बञ्ञुबुद्धानं चित्तं, तं छन्नम्पि चित्तानं गणनं अतिक्कमित्वा असङ्ख्येय्येन गुणेन परिसुद्धञ्च लहुकञ्च. यस्मा च भगवतो चित्तं परिसुद्धञ्च लहुकञ्च, तस्मा, महाराज, भगवा यमकपाटिहीरं दस्सेति. यमकपाटिहीरे, महाराज, ञातब्बं बुद्धानं भगवन्तानं चित्तं एवं लहुपरिवत्तन्ति, न तत्थ सक्का उत्तरिं कारणं वत्तुं, तेपि, महाराज, पाटिहीरा सब्बञ्ञुबुद्धानं चित्तं उपादाय गणनम्पि सङ्खम्पि कलम्पि कलभागम्पि न उपेन्ति, आवज्जनपटिबद्धं, महाराज, भगवतो सब्बञ्ञुतञाणं, आवज्जेत्वा यदिच्छकं जानाति.

‘‘यथा, महाराज, पुरिसो हत्थे ठपितं यं किञ्चि दुतिये हत्थे ठपेय्य विवटेन मुखेन वाचं निच्छारेय्य, मुखगतं भोजनं गिलेय्य, उम्मीलेत्वा वा निमीलेय्य, निमीलेत्वा वा उम्मीलेय्य, समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, चिरतरं एतं, महाराज, लहुतरं भगवतो सब्बञ्ञुतञाणं, लहुतरं आवज्जनं, आवज्जेत्वा यदिच्छकं जानाति , आवज्जनविकलमत्तकेन न तावता बुद्धा भगवन्तो असब्बञ्ञुनो नाम होन्ती’’ति.

‘‘आवज्जनम्पि , भन्ते नागसेन, परियेसनाय कातब्बं, इङ्घ मं तत्थ कारणेन सञ्ञापेही’’ति. ‘‘यथा, महाराज, पुरिसस्स अड्ढस्स महद्धनस्स महाभोगस्स पहूतजातरूपरजतस्स पहूतवित्तूपकरणस्स पहूतधनधञ्ञस्स सालिवीहियवतण्डुलतिलमुग्गमासपुब्बण्णापरण्णसप्पितेलनवनीतखीरदधिमधुगुळफाणिता च खळोपिकुम्भिपीठरकोट्ठभाजनगता भवेय्युं, तस्स च पुरिसस्स पाहुनको आगच्छेय्य भत्तारहो भत्ताभिकङ्खी, तस्स च गेहे यं रन्धं भोजनं, तं परिनिट्ठितं भवेय्य, कुम्भितो तण्डुले नीहरित्वा भोजनं रन्धेय्य, अपि च खो सो, महाराज, तावतकेन भोजनवेकल्लमत्तकेन अधनो नाम कपणो नाम भवेय्या’’ति? ‘‘न हि, भन्ते, चक्कवत्तिरञ्ञो घरेपि, भन्ते, अकाले भोजनवेकल्लं होति, किं पन गहपतिकस्सा’’ति? ‘‘एवमेव खो, महाराज, तथागतस्स आवज्जनविकलमत्तकं सब्बञ्ञुतञाणं आवज्जेत्वा यदिच्छकं जानाति.

‘‘यथा वा पन, महाराज, रुक्खो अस्स फलितो ओणतविनतो पिण्डिभारभरितो, न किञ्चि तत्थ पतितं फलं भवेय्य, अपि नु खो सो, महाराज, रुक्खो तावतकेन पतितफलवेकल्लमत्तकेन अफलो नाम भवेय्या’’ति? ‘‘न हि, भन्ते, पतनपटिबद्धानि तानि रुक्खफलानि, पतिते यदिच्छकं लभती’’ति. ‘‘एवमेव खो, महाराज, तथागतस्स आवज्जनपटिबद्धं सब्बञ्ञुतञाणं आवज्जेत्वा यदिच्छकं जानाती’’ति.

‘‘भन्ते नागसेन, आवज्जेत्वा आवज्जेत्वा बुद्धो यदिच्छकं जानाती’’ति? ‘‘आम, महाराज, भगवा आवज्जेत्वा आवज्जेत्वा यदिच्छकं जानाती’’ति.

‘‘यथा, महाराज, चक्कवत्ती राजा यदा चक्करतनं सरति ‘उपेतु मे चक्करतन’न्ति, सरिते चक्करतनं उपेति, एवमेव खो, महाराज, तथागतो आवज्जेत्वा आवज्जेत्वा यदिच्छकं जानाती’’ति. ‘‘दळ्हं, भन्ते नागसेन, कारणं, बुद्धो सब्बञ्ञू, सम्पटिच्छाम बुद्धो सब्बञ्ञू’’ति.

बुद्धसब्बञ्ञुभावपञ्हो दुतियो.

३. देवदत्तपब्बज्जपञ्हो

. ‘‘भन्ते नागसेन, देवदत्तो केन पब्बाजितो’’ति? ‘‘छ यिमे, महाराज, खत्तियकुमारा भद्दियो च अनुरुद्धो च आनन्दो च भगु च किमिलो [किम्बिलो (सी. पी.) म. नि. २.१६६ पस्सितब्बं] च देवदत्तो च उपालिकप्पको सत्तमो अभिसम्बुद्धे सत्थरि सक्यकुलानन्दजनने भगवन्तं अनुपब्बजन्ता निक्खमिंसु, ते भगवा पब्बाजेसी’’ति. ‘‘ननु, भन्ते, देवदत्तेन पब्बजित्वा सङ्घो भिन्नो’’ति? ‘‘आम, महाराज, देवदत्तेन पब्बजित्वा सङ्घो भिन्नो, न गिही सङ्घं भिन्दति, न भिक्खुनी, न सिक्खमाना, न सामणेरो, न सामणेरी सङ्घं भिन्दति, भिक्खु पकतत्तो समानसंवासको समानसीमायं ठितो सङ्घं भिन्दतीति. सङ्घभेदको, भन्ते, पुग्गलो किं कम्मं फुसती’’ति? ‘‘कप्पट्ठितिकं, महाराज, कम्मं फुसती’’ति.

‘‘किं पन, भन्ते नागसेन, बुद्धो जानाति ‘देवदत्तो पब्बजित्वा सङ्घं भिन्दिस्सति, सङ्घं भिन्दित्वा कप्पं निरये पच्चिस्सती’’’ति? ‘‘आम, महाराज, तथागतो जानाति ‘देवदत्तो पब्बजित्वा सङ्घं भिन्दिस्सति, सङ्घं भिन्दित्वा कप्पं निरये पच्चिस्सती’’’ति. ‘‘यदि, भन्ते नागसेन, बुद्धो जानाति ‘देवदत्तो पब्बजित्वा सङ्घं भिन्दिस्सति, सङ्घं भिन्दित्वा कप्पं निरये पच्चिस्सती’ति, तेन हि, भन्ते नागसेन, बुद्धो कारुणिको अनुकम्पको हितेसी सब्बसत्तानं अहितं अपनेत्वा हितमुपदहतीति यं वचनं, तं मिच्छा. यदि तं अजानित्वा पब्बाजेसि, तेन हि बुद्धो असब्बञ्ञूति, अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, विजटेहि एतं महाजटं, भिन्द परापवादं, अनागते अद्धाने तया सदिसा बुद्धिमन्तो भिक्खू दुल्लभा भविस्सन्ति, एत्थ तव बलं पकासेही’’ति.

‘‘कारुणिको, महाराज, भगवा सब्बञ्ञू च, कारुञ्ञेन, महाराज, भगवा सब्बञ्ञुतञाणेन देवदत्तस्स गतिं ओलोकेन्तो अद्दस देवदत्तं आपायिकं कम्मं [अपरापरियकम्मं (सी. स्या. पी.)] आयूहित्वा अनेकानि कप्पकोटिसतसहस्सानि निरयेन निरयं विनिपातेन विनिपातं गच्छन्तं, तं भगवा सब्बञ्ञुतञाणेन जानित्वा इमस्स अपरियन्तकतं कम्मं मम सासने पब्बजितस्स परियन्तकतं भविस्सति, पुरिमं उपादाय परियन्तकतं दुक्खं भविस्सति, अपब्बजितोपि अयं मोघपुरिसो कप्पट्ठियमेव कम्मं आयूहिस्सतीति कारुञ्ञेन देवदत्तं पब्बाजेसी’’ति.

‘‘तेन हि, भन्ते नागसेन, बुद्धो वधित्वा तेलेन मक्खेति, पपाते पातेत्वा हत्थं देति, मारेत्वा जीवितं परियेसति, यं सो पठमं दुक्खं दत्वा पच्छा सुखं उपदहती’’ति? ‘‘वधेतिपि, महाराज, तथागतो सत्तानं हितवसेन, पातेतिपि सत्तानं हितवसेन, मारेतिपि सत्तानं हितवसेन, वधित्वापि, महाराज, तथागतो सत्तानं हितमेव उपदहति, पातेत्वापि सत्तानं हितमेव उपदहति, मारेत्वापि सत्तानं हितमेव उपदहति. यथा, महाराज, मातापितरो नाम वधित्वापि पातयित्वापि पुत्तानं हितमेव उपदहन्ति, एवमेव खो, महाराज, तथागतो वधेतिपि सत्तानं हितवसेन, पातेतिपि सत्तानं हितवसेन, मारेतिपि सत्तानं हितवसेन, वधित्वापि, महाराज, तथागतो सत्तानं हितमेव उपदहति, पातेत्वापि सत्तानं हितमेव उपदहति, मारेत्वापि सत्तानं हितमेव उपदहति, येन येन योगेन सत्तानं गुणवुड्ढि होति, तेन तेन योगेन सब्बसत्तानं हितमेव उपदहति. सचे, महाराज, देवदत्तो न पब्बाजेय्य, गिहिभूतो समानो निरयसंवत्तनिकं बहुं पापकम्मं कत्वा अनेकानि कप्पकोटिसतसहस्सानि निरयेन निरयं विनिपातेन विनिपातं गच्छन्तो बहुं दुक्खं वेदयिस्सति, तं भगवा जानमानो कारुञ्ञेन देवदत्तं पब्बाजेसि, ‘मम सासने पब्बजितस्स दुक्खं परियन्तकतं भविस्सती’ति कारुञ्ञेन गरुकं दुक्खं लहुकं अकासि.

‘‘यथा वा, महाराज, धनयससिरिञातिबलेन बलवा पुरिसो अत्तनो ञातिं वा मित्तं वा रञ्ञा गरुकं दण्डं धारेन्तं अत्तनो बहुविस्सत्थभावेन समत्थताय गरुकं दण्डं लहुकं अकासि, एवमेव खो, महाराज, भगवा बहूनि कप्पकोटिसतसहस्सानि दुक्खं वेदयमानं देवदत्तं पब्बाजेत्वा सीलसमाधिपञ्ञाविमुत्तिबलसमत्थभावेन गरुकं दुक्खं लहुकं अकासि.

‘‘यथा वा पन, महाराज, कुसलो भिसक्को सल्लकत्तो गरुकं रोगं बलवोसधबलेन लहुकं करोति, एवमेव खो, महाराज, बहूनि कप्पकोटिसतसहस्सानि दुक्खं वेदयमानं देवदत्तं भगवा रोगञ्ञुताय पब्बाजेत्वा कारुञ्ञबलो पत्थद्धधम्मोसधबलेन गरुकं दुक्खं लहुकं अकासि. अपि नु खो सो, महाराज, भगवा बहुवेदनीयं देवदत्तं अप्पवेदनीयं करोन्तो किञ्चि अपुञ्ञं आपज्जेय्या’’ति? ‘‘न किञ्चि, भन्ते, अपुञ्ञं आपज्जेय्य अन्तमसो गद्दूहनमत्तम्पी’’ति. ‘‘इमम्पि खो, महाराज, कारणं अत्थतो सम्पटिच्छ, येन कारणेन भगवा देवदत्तं पब्बाजेसि.

‘‘अपरम्पि , महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन भगवा देवदत्तं पब्बाजेसि. यथा, महाराज, चोरं आगुचारिं गहेत्वा रञ्ञो दस्सेय्युं, ‘अयं खो, देव, चोरो आगुचारी, इमस्स यं इच्छसि, तं दण्डं पणेही’ति. तमेनं राजा एवं वदेय्य ‘तेन हि , भणे, इमं चोरं बहिनगरं नीहरित्वा आघातने सीसं छिन्दथा’’ति, ‘एवं देवा’ति खो ते रञ्ञो पटिस्सुत्वा तं बहिनगरं नीहरित्वा आघातनं नयेय्युं. तमेनं पस्सेय्य कोचिदेव पुरिसो रञ्ञो सन्तिका लद्धवरो लद्धयसधनभोगो आदेय्यवचनो बलविच्छितकारी, सो तस्स कारुञ्ञं कत्वा ते पुरिसे एवं वदेय्य ‘अलं, भो, किं तुम्हाकं इमस्स सीसच्छेदनेन, तेन हि भो इमस्स हत्थं वा पादं वा छिन्दित्वा जीवितं रक्खथ, अहमेतस्स कारणा रञ्ञो सन्तिके पटिवचनं करिस्सामी’ति. ते तस्स बलवतो वचनेन तस्स चोरस्स हत्थं वा पादं वा छिन्दित्वा जीवितं रक्खेय्युं. अपि नु खो सो, महाराज, पुरिसो एवं कारी तस्स चोरस्स किच्चकारी अस्सा’’ति? ‘‘जीवितदायको सो, भन्ते, पुरिसो तस्स चोरस्स, जीविते दिन्ने किं तस्स अकतं नाम अत्थी’’ति? ‘‘या पन हत्थपादच्छेदने वेदना, सो ताय वेदनाय किञ्चि अपुञ्ञं आपज्जेय्या’’ति? ‘‘अत्तनो कतेन सो, भन्ते, चोरो दुक्खवेदनं वेदयति, जीवितदायको पन पुरिसो न किञ्चि अपुञ्ञं आपज्जेय्या’’ति. ‘‘एवमेव खो, महाराज, भगवा कारुञ्ञेन देवदत्तं पब्बाजेसि ‘मम सासने पब्बजितस्स दुक्खं परियन्तकतं भविस्सती’ति. परियन्तकतञ्च, महाराज, देवदत्तस्स दुक्खं, देवदत्तो, महाराज, मरणकाले –

‘‘‘इमेहि अट्ठीहि तमग्गपुग्गलं, देवातिदेवं नरदम्मसारथिं;

समन्तचक्खुं सतपुञ्ञलक्खणं, पाणेहि बुद्धं सरणं उपेमी’ति.

‘‘पाणुपेतं सरणमगमासि. देवदत्तो, महाराज, छ कोट्ठासे कते कप्पे अतिक्कन्ते पठमकोट्ठासे सङ्घं भिन्दि, पञ्च कोट्ठासे निरये पच्चित्वा ततो मुच्चित्वा अट्ठिस्सरो नाम पच्चेकबुद्धो भविस्सति. अपि नु खो सो, महाराज, भगवा एवं कारी देवदत्तस्स किच्चकारी अस्सा’’ति? ‘‘सब्बददो, भन्ते नागसेन, तथागतो देवदत्तस्स, यं तथागतो देवदत्तं पच्चेकबोधिं पापेस्सति, किं तथागतेन देवदत्तस्स अकतं नाम अत्थी’’ति? ‘‘यं पन, महाराज, देवदत्तो सङ्घं भिन्दित्वा निरये दुक्खवेदनं वेदयति, अपि नु खो भगवा ततोनिदानं किञ्चि अपुञ्ञं आपज्जेय्या’’ति? ‘‘न हि, भन्ते, अत्तना कतेन, भन्ते, देवदत्तो कप्पं निरये पच्चति, दुक्खपरियन्तकारको सत्था न किञ्चि अपुञ्ञं आपज्जती’’ति. ‘‘इमम्पि खो, त्वं महाराज, कारणं अत्थतो सम्पटिच्छ, येन कारणेन भगवा देवदत्तं पब्बाजेसि.

‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन भगवा देवदत्तं पब्बाजेसि . यथा, महाराज, कुसलो भिसक्को सल्लकत्तो वातपित्तसेम्हसन्निपातउतुपरिणामविसमपरिहारओपक्कमिकोपक्कन्तं पूतिकुणपदुग्गन्धाभिसञ्छन्नं अन्तोसल्लं सुसिरगतं पुब्बरुहिरसम्पुण्णं वणं वूपसमेन्तो वणमुखं कक्खळतिखिणखारकटुकेन भेसज्जेन अनुलिम्पति परिपच्चनाय, परिपच्चित्वा मुदुभावमुपगतं सत्थेन विकन्तयित्वा डहति सलाकाय, दड्ढे खारलवणं देति, भेसज्जेन अनुलिम्पति वणरुहनाय ब्याधितस्स सोत्थिभावमनुप्पत्तिया, अपि नु खो सो, महाराज, भिसक्को सल्लकत्तो अहितचित्तो भेसज्जेन अनुलिम्पति, सत्थेन विकन्तेति, डहति सलाकाय, खारलवणं देती’’ति? ‘‘न हि, भन्ते, हितचित्तो सोत्थिकामो तानि किरियानि करोती’’ति. ‘‘या पनस्स भेसज्जकिरियाकरणेन उप्पन्ना दुक्खवेदना, ततोनिदानं सो भिसक्को सल्लकत्तो किञ्चि अपुञ्ञं आपज्जेय्या’’ति? ‘‘हितचित्तो, भन्ते, सोत्थिकामो भिसक्को सल्लकत्तो तानि किरियानि करोति, किं सो ततोनिदानं अपुञ्ञं आपज्जेय्य, सग्गगामी सो, भन्ते, भिसक्को सल्लकत्तो’’ति. ‘‘एवमेव खो, महाराज, कारुञ्ञेन भगवा देवदत्तं पब्बाजेसि दुक्खपरिमुत्तिया.

‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन भगवा देवदत्तं पब्बाजेसि. यथा, महाराज, पुरिसो कण्टकेन विद्धो अस्स, अथञ्ञतरो पुरिसो तस्स हितकामो सोत्थिकामो तिण्हेन कण्टकेनवा सत्थमुखेन वा समन्ततो छिन्दित्वा पग्घरन्तेन लोहितेन तं कण्टकं नीहरेय्य, अपि नु खो सो, महाराज, पुरिसो अहितकामो तं कण्टकं नीहरती’’ति? ‘‘न हि, भन्ते, हितकामो सो, भन्ते, पुरिसो सोत्थिकामो तं कण्टकं नीहरति. सचे सो, भन्ते, तं कण्टकं न नीहरेय्य, मरणं वा सो तेन पापुणेय्य मरणमत्तं वा दुक्ख’’न्ति. ‘‘एवमेव खो, महाराज, तथागतो कारुञ्ञेन देवदत्तं पब्बाजेसि दुक्खपरिमुत्तिया. सचे महाराज, भगवा देवदत्तं न पब्बाजेय्य, कप्पकोटिसतसहस्सम्पि देवदत्तो भवपरम्पराय निरये पच्चेय्या’’ति.

‘‘अनुसोतगामिं, भन्ते नागसेन, देवदत्तं तथागतो पटिसोतं पापेसि, विपन्थपटिपन्नं देवदत्तं पन्थे पटिपादेसि, पपाते पतितस्स देवदत्तस्स पतिट्ठं अदासि, विसमगतं देवदत्तं तथागतो समं आरोपेसि, इमे च, भन्ते नागसेन, हेतू इमानि च कारणानि न सक्का अञ्ञेन सन्दस्सेतुं अञ्ञत्र तवादिसेन बुद्धिमता’’ति.

देवदत्तपब्बज्जपञ्हो ततियो.

४. पथविचलनपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता – ‘अट्ठिमे, भिक्खवे [अट्ठिमे आनन्द (अ. नि. ८.७०)], हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया’ति. असेसवचनं इदं, निस्सेसवचनं इदं, निप्परियायवचनं इदं, नत्थञ्ञो नवमो हेतु महतो भूमिचालस्स पातुभावाय. यदि, भन्ते नागसेन, अञ्ञो नवमो हेतु भवेय्य महतो भूमिचालस्स पातुभावाय, तम्पि हेतुं भगवा कथेय्य. यस्मा च खो, भन्ते नागसेन, नत्थञ्ञो नवमो हेतु महतो भूमिचालस्स पातुभावाय, तस्मा अनाचिक्खितो भगवता, अयञ्च नवमो हेतु दिस्सति महतो भूमिचालस्स पातुभावाय, यं वेस्सन्तरेन रञ्ञा महादाने दीयमाने सत्तक्खत्तुं महापथवी कम्पिताति. यदि, भन्ते नागसेन, अट्ठेव हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावाय, तेन हि वेस्सन्तरेन रञ्ञा महादाने दीयमाने सत्तक्खत्तुं महापथवी कम्पिताति यं वचनं, तं मिच्छा. यदि वेस्सन्तरेन रञ्ञा महादाने दीयमाने सत्तक्खत्तुं महापथवी कम्पिता, तेन हि अट्ठेव हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावायाति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो सुखुमो दुन्निवेठियो अन्धकरणो चेव गम्भीरो च, सो तवानुप्पत्तो, नेसो अञ्ञेन इत्तरपञ्ञेन सक्का विसज्जेतुं अञ्ञत्र तवादिसेन बुद्धिमता’’ति.

‘‘भासितम्पेतं, महाराज, भगवता – ‘अट्ठिमे, भिक्खवे, हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया’ति. यं वेस्सन्तरेन रञ्ञा महादाने दीयमाने सत्तक्खत्तुं महापथवी कम्पिता, तञ्च पन अकालिकं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, तस्मा अगणितं अट्ठहि हेतूहि.

‘‘यथा, महाराज, लोके तयो येव मेघा गणीयन्ति वस्सिको हेमन्तिको पावुसकोति. यदि ते मुञ्चित्वा अञ्ञो मेघो पवस्सति, न सो मेघो गणीयति सम्मतेहि मेघेहि, अकालमेघोत्वेव सङ्खं गच्छति. एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूहि.

‘‘यथा वा पन, महाराज, हिमवन्ता पब्बता पञ्च नदिसतानि सन्दन्ति, तेसं, महाराज, पञ्चन्नं नदिसतानं दसेव नदियो नदिगणनाय गणीयन्ति. सेय्यथीदं, गङ्गा यमुना अचिरवती सरभू मही सिन्धु सरस्सती वेत्रवती वीतंसा चन्दभागाति, अवसेसा नदियो नदिगणनाय अगणिता. किं कारणा? न ता नदियो धुवसलिला. एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूहि.

‘‘यथा वा पन, महाराज, रञ्ञो सतम्पि द्विसतम्पि तिसतम्पि अमच्चा होन्ति, तेसं छ येव जना अमच्चगणनाय गणीयन्ति. सेय्यथीदं, सेनापति पुरोहितो अक्खदस्सो भण्डागारिको छत्तग्गाहको खग्गग्गाहको. एते येव अमच्चगणनाय गणीयन्ति. किं कारणा? युत्तत्ता राजगुणेहि, अवसेसा अगणिता, सब्बे अमच्चात्वेव सङ्खं गच्छन्ति . एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूहि.

‘‘सुय्यति नु खो, महाराज, एतरहि जिनसासने कताधिकारानं दिट्ठधम्मसुखवेदनीयकम्मं, कित्ति च येसं अब्भुग्गता देवमनुस्सेसू’’ति? ‘‘आम, भन्ते, सुय्यति एतरहि जिनसासने कताधिकारानं दिट्ठधम्मसुखवेदनीयकम्मं, कित्ति च येसं अब्भुग्गता देवमनुस्सेसु सत्त जनाति’’. ‘‘के च ते, महाराजा’’ति? ‘‘सुमनो च, भन्ते, मालाकारो, एकसाटको च ब्राह्मणो, पुण्णो च भतको, मल्लिका च देवी, गोपालमाता च देवी, सुप्पिया च उपासिका, पुण्णा च दासीति इमे सत्त दिट्ठधम्मसुखवेदनीया सत्ता, कित्ति च इमेसं अब्भुग्गता देवमनुस्सेसू’’ति.

‘‘अपरेपि सुय्यन्ति नु खो अतीते मानुसकेनेव सरीरदेहेन तिदसभवनं गता’’ति? ‘‘आम, भन्ते, सुय्यन्ती’’ति. ‘‘के च ते, महाराजा’’ति? ‘‘गुत्तिलो च गन्धब्बो, साधीनो च राजा, निमि च राजा, मन्धाता च राजाति इमे चतुरो जना सुय्यन्ति, तेनेव मानुसकेन सरीरदेहेन तिदसभवनं गता’’ति. ‘‘सुचिरम्पि कतं सुय्यति सुकतदुक्कटन्ति? सुतपुब्बं पन तया, महाराज, अतीते वा अद्धाने वत्तमाने वा अद्धाने इत्थन्नामस्स दाने दीयमाने सकिं वा द्विक्खत्तुं वा तिक्खत्तुं वा महापथवी कम्पिता’’ति? ‘‘न हि भन्ते’’ति. ‘‘अत्थि मे, महाराज, आगमो अधिगमो परियत्ति सवनं सिक्खाबलं सुस्सूसा परिपुच्छा आचरियुपासनं, मयापि न सुतपुब्बं ‘इत्थन्नामस्स दाने दीयमाने सकिं वा द्विक्खत्तुं वा तिक्खत्तुं वा महापथवी कम्पिता’ति ठपेत्वा वेस्सन्तरस्स राजवसभस्स दानवरं . भगवतो च, महाराज, कस्सपस्स, भगवतो च सक्यमुनिनोति द्विन्नं बुद्धानं अन्तरे गणनपथं वीतिवत्ता वस्सकोटियो अतिक्कन्ता, तत्थपि मे सवनं नत्थि ‘इत्थन्नामस्स दाने दीयमाने सकिं वा द्विक्खत्तुं वा तिक्खत्तुं वा महापथवी कम्पिता’ति. न, महाराज, तावतकेन वीरियेन तावतकेन परक्कमेन महापथवी कम्पति, गुणभारभरिता, महाराज, सब्बसोचेय्यकिरियगुणभारभरिता धारेतुं न विसहन्ती महापथवी चलति कम्पति पवेधति.

‘‘यथा, महाराज, सकटस्स अतिभारभरितस्स नाभियो च नेमियो च फलन्ति अक्खो भिज्जति, एवमेव खो, महाराज, सब्बसोचेय्यकिरियगुणभारभरिता महापथवी धारेतुं न विसहन्ती चलति कम्पति पवेधति.

‘‘यथा वा पन, महाराज, गगनं अनिलजलवेगसञ्छादितं उस्सन्नजलभारभरितं अतिवातेन फुटितत्ता नदति रवति गळगळायति, एवमेव खो, महाराज, महापथवी रञ्ञो वेस्सन्तरस्स दानबलविपुलउस्सन्नभारभरिता धारेतुं न विसहन्ती चलति कम्पति पवेधति. न हि, महाराज, रञ्ञो वेस्सन्तरस्स चित्तं रागवसेन पवत्तति, न दोसवसेन पवत्तति, न मोहवसेन पवत्तति, न मानवसेन पवत्तति, न दिट्ठिवसेन पवत्तति, न किलेसवसेन पवत्तति, न वितक्कवसेन पवत्तति, न अरतिवसेन पवत्तति, अथ खो दानवसेन बहुलं पवत्तति ‘किन्ति अनागता याचका मम सन्तिके आगच्छेय्युं, आगता च याचका यथाकामं लभित्वा अत्तमना भवेय्यु’न्ति सततं समितं दानं पति मानसं ठपितं होति. रञ्ञो, महाराज, वेस्सन्तरस्स सततं समितं दससु ठानेसु मानसं ठपितं होति दमे समे खन्तियं संवरे यमे नियमे अक्कोधे अविहिंसायं सच्चे सोचेय्ये. रञ्ञो, महाराज, वेस्सन्तरस्स कामेसना पहीना, भवेसना पटिप्पस्सद्धा, ब्रह्मचरियेसनाय येव उस्सुक्कं आपन्नो, रञ्ञो, महाराज, वेस्सन्तरस्स अत्तरक्खा [पररक्खाय (सी. पी.)] पहीना, सब्बसत्तरक्खाय उस्सुक्कं आपन्नो ‘किन्ति इमे सत्ता समग्गा अस्सु अरोगा सधना दीघायुका’ति बहुलं येव मानसं पवत्तति. ददमानो च, महाराज, वेस्सन्तरो राजा तं दानं न भवसम्पत्तिहेतु देति, न धनहेतु देति, न पटिदानहेतु देति, न उपलापनहेतु देति, न आयुहेतु देति, न वण्णहेतु देति, न सुखहेतु देति, न बलहेतु देति, न यसहेतु देति, न पुत्तहेतु देति, न धीतुहेतु देति, अथ खो सब्बञ्ञुतञाणहेतु सब्बञ्ञुतञाणरतनस्स कारणा एवरूपे अतुलविपुलानुत्तरे दानवरे अदासि, सब्बञ्ञुतं पत्तो च इमं गाथं अभासि –

‘‘‘जालिं कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतं;

चजमानो न चिन्तेसिं, बोधिया येव कारणा’ति.

‘‘वेस्सन्तरो, महाराज, राजा अक्कोधेन कोधं जिनाति, असाधुं साधुना जिनाति, कदरियं दानेन जिनाति, अलिकवादिनं सच्चेन जिनाति, सब्बं अकुसलं कुसलेन जिनाति. तस्स एवं ददमानस्स धम्मानुगतस्स धम्मसीसकस्स [धम्मासीसकस्स (क.)] दाननिस्सन्दबलव [दाननिस्सन्दबल (सी. पी.)] वीरियविपुलविप्फारेन हेट्ठा महावाता सञ्चलन्ति सणिकं सणिकं सकिं सकिं आकुलाकुला वायन्ति ओनमन्ति उन्नमन्ति विनमन्ति, छिन्नपत्तपादपा [सीन्नप्पत्तपादपा (सी.)] पपतन्ति, गुम्बं गुम्बं वलाहका गगने सन्धावन्ति, रजोसञ्चिता वाता दारुणा होन्ति, गगनं उप्पीळिता वाता वायन्ति, सहसा धमधमायन्ति, महाभीमो सद्दो निच्छरति, तेसु वातेसु कुपितेसु उदकं सणिकं सणिकं चलति, उदके चलिते खुब्भन्ति मच्छकच्छपा, यमकयमका ऊमियो जायन्ति, जलचरा सत्ता तसन्ति, जलवीचि युगनद्धो वत्तति, वीचिनादो पवत्तति, घोरा बुब्बुळा [पुब्बुळा (क.)] उट्ठहन्ति, फेणमाला भवन्ति, उत्तरति महासमुद्दो, दिसाविदिसं धावति उदकं, उद्धंसोतपटिसोतमुखा सन्दन्ति सलिलधारा, तसन्ति असुरा गरुळा नागा यक्खा, उब्बिज्जन्ति ‘किं नु खो, कथं नु खो, सागरो विपरिवत्तती’ति, गमनपथमेसन्ति भीतचित्ता, खुभिते लुळिते जलधारे पकम्पति महापथवी सनगा ससागरा , परिवत्तति सिनेरुगिरि कूटसेलसिखरो विनममानो होति, विमना होन्ति अहिनकुलबिळारकोट्ठुकसूकरमिगपक्खिनो, रुदन्ति यक्खा अप्पेसक्खा, हसन्ति यक्खा महेसक्खा कम्पमानाय महापथविया.

‘‘यथा, महाराज, महति महापरियोगे उद्धनगते उदकसम्पुण्णे आकिण्णतण्डुले हेट्ठतो अग्गि जलमानो पठमं ताव परियोगं सन्तापेति, परियोगो सन्तत्तो उदकं सन्तापेति, उदकं सन्तत्तं तण्डुलं सन्तापेति, तण्डुलं सन्तत्तं उम्मुज्जति निमुज्जति, बुब्बुळकजातं होति, फेणमाला उत्तरति; एवमेव खो, महाराज, वेस्सन्तरो राजा यं लोके दुच्चजं, तं चजि, तस्स तं दुच्चजं चजन्तस्स दानस्स सभावनिस्सन्देन हेट्ठा महावाता धारेतुं न विसहन्ता परिकुप्पिंसु [परिकम्पिंसु (क.)], महावातेसु परिकुपितेसु [परिखुब्भितेसु (स्या.)] उदकं कम्पि, उदके कम्पिते महापथवी कम्पि, इति तदा महावाता च उदकञ्च महापथवी चाति इमे तयो एकमना विय अहेसुं महादाननिस्सन्देन विपुलबलवीरियेन नत्थेदिसो, महाराज, अञ्ञस्स दानानुभावो, यथा वेस्सन्तरस्स रञ्ञो महादानानुभावो. यथा, महाराज, महिया बहुविधा मणयो विज्जन्ति. सेय्यथीदं, इन्दनीलो महानीलो जोतिरसो वेळुरियो उम्मापुप्फो सिरीसपुप्फो मनोहरो सूरियकन्तो चन्दकन्तो वजिरो खज्जोपनको फुस्सरागो लोहितङ्गो मसारगल्लोति, एते सब्बे अतिक्कम्म चक्कवत्तिमणि अग्गमक्खायति, चक्कवत्तिमणि, महाराज, समन्ता योजनं ओभासेति. एवमेव खो, महाराज, यं किञ्चि महिया दानं विज्जति अपि असदिसदानं परमं, तं सब्बं अतिक्कम्म वेस्सन्तरस्स रञ्ञो महादानं अग्गमक्खायति, वेस्सन्तरस्स, महाराज, रञ्ञो महादाने दीयमाने सत्तक्खत्तुं महापथवी कम्पिता’’ति.

‘‘अच्छरियं, भन्ते नागसेन, बुद्धानं, अब्भुतं, भन्ते नागसेन, बुद्धानं, यं तथागतो बोधिसत्तो समानो असमो लोकेन एवंखन्ति एवंचित्तो एवंअधिमुत्ति एवंअधिप्पायो, बोधिसत्तानं, भन्ते नागसेन, परक्कमो दक्खापितो, पारमी च जिनानं भिय्यो ओभासिता, चरियं चरतोपि ताव तथागतस्स सदेवके लोके सेट्ठभावो अनुदस्सितो. साधु, भन्ते नागसेन, थोमितं जिनसासनं, जोतिता जिनपारमी, छिन्नो तित्थियानं वादगण्ठि, भिन्नो परापवादकुम्भो [गुम्बो तया विद्धंसितो (स्या.)], पञ्हो गम्भीरो उत्तानीकतो, गहनं अगहनं कतं, सम्मा लद्धं जिनपुत्तानं निब्बाहनं [निब्बायनं (क.)], एवमेतं गणिवरपवर तथा सम्पटिच्छामा’’ति.

पथविचलनपञ्हो चतुत्थो.

५. सिविराजचक्खुदानपञ्हो

. ‘‘भन्ते नागसेन, तुम्हे एवं भणथ ‘सिविराजेन याचकस्स चक्खूनि दिन्नानि, अन्धस्स सतो पुन दिब्बचक्खूनि उप्पन्नानी’ति, एतम्पि वचनं सकसटं सनिग्गहं सदोसं ‘हेतुसमुग्घाते अहेतुस्मिं अवत्थुस्मिं नत्थि दिब्बचक्खुस्स उप्पादो’ति सुत्ते वुत्तं, यदि, भन्ते नागसेन, सिविराजेन याचकस्स चक्खूनि दिन्नानि, तेन हि ‘पुन दिब्बचक्खूनि उप्पन्नानी’ति यं वचनं, तं मिच्छा; यदि दिब्बचक्खूनि उप्पन्नानि, तेन हि ‘सिविराजेन याचकस्स चक्खूनि दिन्नानी’ति यं वचनं, तम्पि मिच्छा. अयम्पि उभतो कोटिको पञ्हो गण्ठितोपि गण्ठितरो वेठतोपि वेठतरो गहनतोपि गहनतरो, सो तवानुप्पत्तो, तत्थ छन्दमभिजनेहि निब्बाहनाय परवादानं निग्गहाया’’ति.

‘‘दिन्नानि , महाराज, सिविराजेन याचकस्स चक्खूनि, तत्थ मा विमतिं उप्पादेहि, पुन दिब्बानि च चक्खूनि उप्पन्नानि, तत्थापि मा विमतिं जनेही’’ति. ‘‘अपि नु खो, भन्ते नागसेन, हेतुसमुग्घाते अहेतुस्मिं अवत्थुस्मिं दिब्बचक्खु उप्पज्जती’’ति? ‘‘न हि, महाराजा’’ति. ‘‘किं पन, भन्ते, एत्थ कारणं, येन कारणेन हेतुसमुग्घाते अहेतुस्मिं अवत्थुस्मिं दिब्बचक्खु उप्पज्जति, इङ्घ ताव कारणेन मं सञ्ञापेही’’ति?

‘‘किं पन, महाराज, अत्थि लोके सच्चं नाम, येन सच्चवादिनो सच्चकिरियं करोन्ती’’ति? ‘‘आम, भन्ते, अत्थि लोके सच्चं नाम, सच्चेन, भन्ते नागसेन, सच्चवादिनो सच्चकिरियं कत्वा देवं वस्सापेन्ति, अग्गिं निब्बापेन्ति, विसं पटिहनन्ति, अञ्ञम्पि विविधं कत्तब्बं करोन्ती’’ति. ‘‘तेन हि, महाराज, युज्जति समेति सिविराजस्स सच्चबलेन दिब्बचक्खूनि उप्पन्नानीति, सच्चबलेन, महाराज, अवत्थुस्मिं दिब्बचक्खु उप्पज्जति, सच्चं येव तत्थ वत्थु भवति दिब्बचक्खुस्स उप्पादाय.

‘‘यथा, महाराज, ये केचि सत्ता सच्चमनुगायन्ति ‘महामेघो पवस्सतू’ति, तेसं सह सच्चमनुगीतेन महामेघो पवस्सति, अपि नु खो, महाराज, अत्थि आकासे वस्सहेतु सन्निचितो ‘येन हेतुना महामेघो पवस्सती’’’ति? ‘‘न हि, भन्ते, सच्चं येव तत्थ हेतु भवति महतो मेघस्स पवस्सनाया’’ति. ‘‘एवमेव खो, महाराज, नत्थि तस्स पकतिहेतु, सच्चं येवेत्थ वत्थु भवति दिब्बचक्खुस्स उप्पादायाति.

‘‘यथा वा पन, महाराज, ये केचि सत्ता सच्चमनुगायन्ति ‘जलितपज्जलितमहाअग्गिक्खन्धो पटिनिवत्ततू’ति, तेसं सह सच्चमनुगीतेन जलितपज्जलितमहाअग्गिक्खन्धो खणेन पटिनिवत्तति. अपि नु खो, महाराज, अत्थि तस्मिं जलितपज्जलिते महाअग्गिक्खन्धे हेतु सन्निचितो ‘येन हेतुना जलितपज्जलितमहाअग्गिक्खन्धो खणेन पटिनिवत्तती’’ति? ‘‘न हि, भन्ते, सच्चं येव तत्थ वत्थु होति तस्स जलितपज्जलितस्स महाअग्गिक्खन्धस्स खणेन पटिनिवत्तनाया’’ति. ‘‘एवमेव खो, महाराज, नत्थि तस्स पकतिहेतु, सच्चं येवेत्थ वत्थु भवति दिब्बचक्खुस्स उप्पादायाति.

‘‘यथा वा पन, महाराज, ये केचि सत्ता सच्चमनुगायन्ति ‘विसं हलाहलं अगदं भवतू’ति. तेसं सह सच्चमनुगीतेन विसं हलाहलं खणेन अगदं भवति, अपि नु खो, महाराज, अत्थि तस्मिं हलाहलविसे हेतु सन्निचितो ‘येन हेतुना विसं हलाहलं खणेन अगदं भवती’’’ति? ‘‘न हि, भन्ते, सच्चं येव तत्थ हेतु भवति विसस्स हलाहलस्स खणेन पटिघाताया’’ति. ‘‘एवमेव खो, महाराज, विना पकतिहेतुं सच्चं येवेत्थ वत्थु भवति दिब्बचक्खुस्स उप्पादायाति.

‘‘चतुन्नम्पि, महाराज, अरियसच्चानं पटिवेधाय नत्थञ्ञं वत्थु, सच्चं वत्थुं कत्वा चत्तारि अरियसच्चानि पटिविज्झन्तीति. अत्थि, महाराज, चीनविसये चीनराजा, सो महासमुद्दे कीळितुकामो [बलिं कातुकामो (सी. पी.)] चतुमासे चतुमासे सच्चकिरियं कत्वा सह रथेन अन्तोमहासमुद्दे योजनं पविसति, तस्स रथसीसस्स पुरतो पुरतो महावारिक्खन्धो पटिक्कमति, निक्खन्तस्स पुन ओत्थरति, अपि नु खो, महाराज, सो महासमुद्दो सदेवमनुस्सेनपि लोकेन पकतिकायबलेन सक्का पटिक्कमापेतु’’न्ति? ‘‘अतिपरित्तकेपि, भन्ते, तळाके उदकं न सक्का सदेवमनुस्सेनपि लोकेन पकतिकायबलेन पटिक्कमापेतुं, किं पन महासमुद्दे उदक’’न्ति? ‘‘इमिनापि, महाराज, कारणेन सच्चबलं ञातब्बं ‘नत्थि तं ठानं, यं सच्चेन न पत्तब्ब’न्ति.

‘‘नगरे, महाराज, पाटलिपुत्ते असोको धम्मराजा सनेगमजानपदअमच्चभटबलमहामत्तेहि परिवुतो गङ्गं नदिं [गङ्गानदिं (सी.)] नवसलिलसम्पुण्णं समतित्थिकं सम्भरितं पञ्चयोजनसतायामं योजनपुथुलं सन्दमानं दिस्वा अमच्चे एवमाह ‘अत्थि कोचि, भणे, समत्थो, यो इमं महागङ्गं पटिसोतं सन्दापेतु’न्ति. अमच्चा आहंसु ‘दुक्करं देवा’ति.

‘‘तस्मिं येव गङ्गाकूले ठिता बन्धुमती नाम गणिका अस्सोसि रञ्ञा किर एवं वुत्तं ‘सक्का नु खो इमं महागङ्गं पटिसोतं सन्दापेतु’न्ति, सा एवमाह ‘अहञ्हि नगरे पाटलिपुत्ते गणिका रूपूपजीविनी अन्तिमजीविका, मम ताव राजा सच्चकिरियं पस्सतू’ति. अथ सा सच्चकिरियं अकासि, सह तस्सा सच्चकिरियाय खणेन सा महागङ्गा गळगळायन्ती पटिसोतं सन्दित्थ महतो जनकायस्स पस्सतो.

‘‘अथ राजा गङ्गाय आवट्टऊमिवेगजनितं हलाहलसद्दं सुत्वा विम्हितो अच्छरियब्भुतजातो अमच्चे एवमाह ‘किस्सायं, भणे, महागङ्गा पटिसोतं सन्दती’ति? ‘बन्धुमती, महाराज, गणिका तव वचनं सुत्वा सच्चकिरियं अकासि, तस्सा सच्चकिरियाय महागङ्गा उद्धंमुखा सन्दती’ति.

‘‘अथ संविग्गहदयो राजा तुरिततुरितो सयं गन्त्वा तं गणिकं पुच्छि ‘सच्चं किर, जे , तया सच्चकिरियाय अयं गङ्गा पटिसोतं सन्दापिता’ति? ‘आम देवा’ति. राजा आह ‘किं ते तत्थ बलं अत्थि, को वा ते वचनं आदियति अनुम्मत्तो, केन त्वं बलेन इमं महागङ्गं पटिसोतं सन्दापेसी’ति? सा आह ‘सच्चबलेनाहं, महाराज, इमं महागङ्गं पटिसोतं सन्दापेसि’न्ति. राजा आह ‘किं ते सच्चबलं अत्थि चोरिया धुत्तिया असतिया छिन्निकाय पापिया भिन्नसीलाय [पापिकाय भिन्नसीमाय (सी.)] हिरिअतिक्कन्तिकाय अन्धजनपलोभिकाया’ति. ‘सच्चं, महाराज, तादिसिका अहं, तादिसिकायपि मे, महाराज, सच्चकिरिया अत्थि, यायाहं इच्छमाना सदेवकम्पि लोकं परिवत्तेय्य’न्ति. राजा आह ‘कतमा पन सा होति सच्चकिरिया, इङ्घ मं सावेही’ति. ‘यो मे, महाराज, धनं देति खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा अञ्ञो वा कोचि, तेसं समकं येव उपट्ठहामि, ‘‘खत्तियो’’ति विसेसो नत्थि, ‘‘सुद्दो’’ति अतिमञ्ञना [अतिमञ्ञमानो (क.)] नत्थि, अनुनयप्पटिघविप्पमुत्ता धनस्सामिकं परिचरामि, एसा मे देव सच्चकिरिया, यायाहं इमं महागङ्गं पटिसोतं सन्दापेसि’न्ति.

‘‘इतिपि, महाराज, सच्चे ठिता न किञ्चि अत्थं न विन्दन्ति. दिन्नानि च, महाराज, सिविराजेन याचकस्स चक्खूनि , दिब्बचक्खूनि च उप्पन्नानि, तञ्च सच्चकिरियाय. यं पन सुत्ते वुत्तं ‘मंसचक्खुस्मिं नट्ठे अहेतुस्मिं अवत्थुस्मिं नत्थि दिब्बचक्खुस्स उप्पादो’ति. तं भावनामयं चक्खुं सन्धाय वुत्तं, एवमेतं, महाराज, धारेही’’ति. ‘‘साधु, भन्ते नागसेन, सुनिब्बेठितो पञ्हो, सुनिद्दिट्ठो निग्गहो, सुमद्दिता परवादा, एवमेतं तथा सम्पटिच्छामी’’ति.

सिविराजचक्खुदानपञ्हो पञ्चमो.

६. गब्भावक्कन्तिपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘तिण्णं खो पन, भिक्खवे, सन्निपाता गब्भस्स अवक्कन्ति [गब्भस्सावक्कन्ति (म. नि. १.४०८)] होति, इध मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति, इमेसं खो, भिक्खवे, तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’ति, असेसवचनमेतं, निस्सेसवचनमेतं, निप्परियायवचनमेतं, अरहस्सवचनमेतं, सदेवमनुस्सानं मज्झे निसीदित्वा भणितं, अयञ्च द्विन्नं सन्निपाता गब्भस्स अवक्कन्ति दिस्सति, दुकूलेन तापसेन पारिकाय तापसिया उतुनिकाले दक्खिणेन हत्थङ्गुट्ठेन नाभि परामट्ठा, तस्स तेन नाभिपरामसनेन सामकुमारो निब्बत्तो. मातङ्गेनापि इसिना ब्राह्मणकञ्ञाय उतुनिकाले दक्खिणेन हत्थङ्गुट्ठेन नाभि परामट्ठा, तस्स तेन नाभिपरामसनेन मण्डब्यो नाम माणवको निब्बत्तोति. यदि, भन्ते नागसेन, भगवता भणितं ‘तिण्णं खो पन, भिक्खवे, सन्निपाता गब्भस्स अवक्कन्ति होती’ति. तेन हि सामो च कुमारो मण्डब्यो च माणवको उभोपि ते नाभिपरामसनेन निब्बत्ताति यं वचनं, तं मिच्छा. यदि, भन्ते, तथागतेन भणितं ‘सामो च कुमारो मण्डब्यो च माणवको नाभिपरामसनेन निब्बत्ता’’ति, तेन हि ‘तिण्णं खो पन, भिक्खवे, सन्निपाता गब्भस्स अवक्कन्ति होती’ति यं वचनं, तम्पि मिच्छा. अयम्पि उभतो कोटिको पञ्हो सुगम्भीरो सुनिपुणो विसयो बुद्धिमन्तानं, सो तवानुप्पत्तो, छिन्द विमतिपथं, धारेहि ञाणवरप्पज्जोत’’न्ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘तिण्णं खो पन, भिक्खवे, सन्निपाता गब्भस्स अवक्कन्ति होति, इध मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति, एवं तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’ति. भणितञ्च ‘सामो च कुमारो मण्डब्यो च माणवको नाभिपरामसनेन निब्बत्ता’’ति. ‘‘तेन हि, भन्ते नागसेन, येन कारणेन पञ्हो सुविनिच्छितो होति, तेन कारणेन मं सञ्ञापेही’’ति.

‘‘सुतपुब्बं पन तया, महाराज, संकिच्चो च कुमारो इसिसिङ्गो च तापसो थेरो च कुमारकस्सपो ‘इमिना नाम ते निब्बत्ता’’ति? ‘‘आम, भन्ते, सुय्यति, अब्भुग्गता तेसं जाति, द्वे मिगधेनुयो ताव उतुनिकाले द्विन्नं तापसानं पस्सावट्ठानं आगन्त्वा ससम्भवं पस्सावं पिविंसु, तेन पस्सावसम्भवेन संकिच्चो च कुमारो इसिसिङ्गो च तापसो निब्बत्ता. थेरस्स उदायिस्स भिक्खुनुपस्सयं उपगतस्स रत्तचित्तेन भिक्खुनिया अङ्गजातं उपनिज्झायन्तस्स सम्भवं कासावे मुच्चि. अथ खो आयस्मा उदायि तं भिक्खुनिं एतदवोच ‘गच्छ भगिनि, उदकं आहर अन्तरवासकं धोविस्सामी’ति. ‘आहरय्य अहमेव धोविस्सामी’ति. ततो सा भिक्खुनी उतुनिसमये तं सम्भवं एकदेसं मुखेन अग्गहेसि, एकदेसं अङ्गजाते पक्खिपि, तेन थेरो कुमारकस्सपो निब्बत्तोति एतं जनो आहा’’ति.

‘‘अपि नु खो त्वं, महाराज, सद्दहसि तं वचन’’न्ति? ‘‘आम भन्ते, बलवं तत्थ मयं कारणं उपलभाम, येन मयं कारणेन सद्दहाम ‘इमिना कारणेन निब्बत्ता’’ति. ‘‘किं पनेत्थ, महाराज, कारण’’न्ति? ‘‘सुपरिकम्मकते , भन्ते, कलले बीजं निपतित्वा खिप्पं संविरुहती’’ति . ‘‘आम महाराजा’’ति. ‘‘एवमेव खो, भन्ते, सा भिक्खुनी उतुनी समाना सण्ठिते कलले रुहिरे पच्छिन्नवेगे ठिताय धातुया तं सम्भवं गहेत्वा तस्मिं कलले पक्खिपि, तेन तस्सा गब्भो सण्ठासि, एवं तत्थ कारणं पच्चेम तेसं निब्बत्तिया’’ति. ‘‘एवमेतं, महाराज, तथा सम्पटिच्छामि, योनिप्पवेसेन गब्भो सम्भवतीति. सम्पटिच्छसि पन, त्वं महाराज, थेरस्स कुमारकस्सपस्स गब्भावक्कमन’’न्ति? ‘‘आम भन्ते’’ति. ‘‘साधु, महाराज, पच्चागतोसि मम विसयं, एकविधेनपि गब्भावक्कन्तिं कथयन्तो ममानुबलं भविस्ससि, अथ या पन ता द्वे मिगधेनुयो पस्सावं पिवित्वा गब्भं पटिलभिंसु, तासं त्वं सद्दहसि गब्भस्सावक्कमन’’न्ति? ‘‘आम, भन्ते, यं किञ्चि भुत्तं पीतं खायितं लेहितं, सब्बं तं कललं ओसरति, ठानगतं वुड्ढिमापज्जति. यथा, भन्ते नागसेन, या काचि सरिता नाम, सब्बा ता महासमुद्दं ओसरन्ति, ठानगता वुड्ढिमापज्जन्ति. एवमेव खो, भन्ते नागसेन, यं किञ्चि भुत्तं पीतं खायितं लेहितं, सब्बं तं कललं ओसरति, ठानगतं वुड्ढिमापज्जति, तेनाहं कारणेन सद्दहामि मुखगतेनपि गब्भस्स अवक्कन्ति होती’’ति. ‘‘साधु, महाराज, गाळ्हतरं उपगतोसि मम विसयं, मुखपानेनपि द्वयसन्निपातो भवति. संकिच्चस्स च, महाराज, कुमारस्स इसिसिङ्गस्स च तापसस्स थेरस्स च कुमारकस्सपस्स गब्भावक्कमनं सम्पटिच्छसी’’ति? ‘‘आम, भन्ते, सन्निपातो ओसरती’’ति.

‘‘सामोपि, महाराज, कुमारो मण्डब्योपि माणवको तीसु सन्निपातेसु अन्तोगधा, एकरसा येव पुरिमेन, तत्थ कारणं वक्खामि. दुकूलो च, महाराज, तापसो पारिका च तापसी उभोपि ते अरञ्ञवासा अहेसुं पविवेकाधिमुत्ता उत्तमत्थगवेसका, तपतेजेन याव ब्रह्मलोकं सन्तापेसुं . तेसं तदा सक्को देवानमिन्दो सायं पातं उपट्ठानं आगच्छति. सो तेसं गरुकतमेत्तताय उपधारेन्तो अद्दस अनागतमद्धाने द्विन्नम्पि तेसं चक्खूनं अन्तरधानं, दिस्वा ते एवमाह ‘एकं मे, भोन्तो, वचनं करोथ, साधु एकं पुत्तं जनेय्याथ, सो तुम्हाकं उपट्ठाको भविस्सति आलम्बनो चा’ति. ‘अलं, कोसिय, मा एवं भणी’ति. ते तस्स तं वचनं न सम्पटिच्छिंसु. अनुकम्पको अत्थकामो सक्को देवानमिन्दो दुतियम्पि…पे… ततियम्पि ते एवमाह ‘एकं मे, भोन्तो, वचनं करोथ, साधु एकं पुत्तं जनेय्याथ, सो तुम्हाकं उपट्ठाको भविस्सति आलम्बनो चा’ति. ततियम्पि ते आहंसु ‘अलं, कोसिय, मा त्वं खो अम्हे अनत्थे नियोजेहि, कदायं कायो न भिज्जिस्सति, भिज्जतु अयं कायो भेदनधम्मो, भिज्जन्तियापि धरणिया पतन्तेपि सेलसिखरे फलन्तेपि आकासे पतन्तेपि चन्दिमसूरिये नेव मयं लोकधम्मेहि मिस्सयिस्साम, मा त्वं अम्हाकं सम्मुखभावं उपगच्छ, उपगतस्स ते एसो विस्सासो, अनत्थचरो त्वं मञ्ञे’ति.

ततो सक्को देवानमिन्दो तेसं मनं अलभमानो गरुकतो पञ्जलिको पुन याचि ‘यदि मे वचनं न उस्सहथ कातुं, यदा तापसी उतुनी होति पुप्फवती, तदा त्वं, भन्ते, दक्खिणेन हत्थङ्गुट्ठेन नाभिं परामसेय्यासि, तेन सा गब्भं लच्छति, सन्निपातो येवेस गब्भावक्कन्तिया’ति. ‘सक्कोमहं, कोसिय, तं वचनं कातुं, न तावतकेन अम्हाकं तपो भिज्जति, होतू’ति सम्पटिच्छिंसु. ताय च पन वेलाय देवभवने अत्थि देवपुत्तो उस्सन्नकुसलमूलो खीणायुको आयुक्खयप्पत्तो यदिच्छकं समत्थो ओक्कमितुं अपि चक्कवत्तिकुलेपि. अथ सक्को देवानमिन्दो तं देवपुत्तं उपसङ्कमित्वा एवमाह ‘एहि खो, मारिस, सुपभातो ते दिवसो, अत्थसिद्धि उपगता, यमहं ते उपट्ठानमागमिं, रमणीये ते ओकासे वासो भविस्सति, पतिरूपे कुले पटिसन्धि भविस्सति, सुन्दरेहि मातापितूहि वड्ढेतब्बो, एहि मे वचनं करोही’ति याचि. दुतियम्पि…पे… ततियम्पि याचि सिरसि पञ्जलिकतो.

ततो सो देवपुत्तो एवमाह ‘कतमं तं, मारिस, कुलं, यं त्वं अभिक्खणं कित्तयसि पुनप्पुन’न्ति. ‘दुकूलो च तापसो पारिका च तापसी’ति. सो तस्स वचनं सुत्वा तुट्ठो सम्पटिच्छि ‘साधु, मारिस, यो तव छन्दो, सो होतु, आकङ्खमानो अहं, मारिस, पत्थिते कुले उप्पज्जेय्यं, किम्हि कुले उप्पज्जामि अण्डजे वा जलाबुजे वा संसेदजे वा ओपपातिके वा’ति? ‘जलाबुजाय, मारिस, योनिया उप्पज्जाही’ति. अथ सक्को देवानमिन्दो उप्पत्तिदिवसं विगणेत्वा दुकूलस्स तापसस्स आरोचेसि ‘असुकस्मिं नाम दिवसे तापसी उतुनी भविस्सति पुप्फवती, तदा त्वं, भन्ते, दक्खिणेन हत्थङ्गुट्ठेन नाभिं परामसेय्यासी’ति. तस्मिं, महाराज, दिवसे तापसी च उतुनी पुप्फवती अहोसि, देवपुत्तो च तत्थूपगो पच्चुपट्ठितो अहोसि, तापसो च दक्खिणेन हत्थङ्गुट्ठेन तापसिया नाभिं परामसि, इति ते तयो सन्निपाता अहेसुं, नाभिपरामसनेन तापसिया रागो उदपादि, सो पनस्सा रागो नाभिपरामसनं पटिच्च मा त्वं सन्निपातं अज्झाचारमेव मञ्ञि, ऊहसनम्पि [हसनम्पि (क.)] सन्निपातो, उल्लपनम्पि सन्निपातो, उपनिज्झायनम्पि सन्निपातो, पुब्बभागभावतो रागस्स उप्पादाय आमसनेन सन्निपातो जायति, सन्निपाता ओक्कमनं होतीति.

‘‘अनज्झाचारेपि, महाराज, परामसनेन गब्भावक्कन्ति होति. यथा, महाराज, अग्गि जलमानो अपरामसनोपि उपगतस्स सीतं ब्यपहन्ति, एवमेव खो, महाराज, अनज्झाचारेपि परामसनेन गब्भावक्कन्ति होति.

‘‘चतुन्नं, महाराज, वसेन सत्तानं गब्भावक्कन्ति होति कम्मवसेन योनिवसेन कुलवसेन आयाचनवसेन, अपि च सब्बेपेते सत्ता कम्मसम्भवा कम्मसमुट्ठाना .

‘‘कथं, महाराज, कम्मवसेन सत्तानं गब्भावक्कन्ति होति? उस्सन्नकुसलमूला, महाराज, सत्ता यदिच्छकं उप्पज्जन्ति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा देवेसु वा अण्डजाय वा योनिया जलाबुजाय वा योनिया संसेदजाय वा योनिया ओपपातिकाय वा योनिया. यथा, महाराज, पुरिसो अड्ढो महद्धनो महाभोगो पहूतजातरूपरजतो पहूतवित्तूपकरणो पहूतधनधञ्ञो पहूतञातिपक्खो दासिं वा दासं वा खेत्तं वा वत्थुं वा गामं वा निगमं वा जनपदं वा यं किञ्चि मनसा अभिपत्थितं, यदिच्छकं द्विगुणतिगुणम्पि धनं दत्वा किणाति, एवमेव खो, महाराज, उस्सन्नकुसलमूला सत्ता यदिच्छकं उप्पज्जन्ति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा देवेसु वा अण्डजाय वा योनिया जलाबुजाय वा योनिया संसेदजय वा योनिया ओपपातिकाय वा योनिया. एवं कम्मवसेन सत्तानं गब्भावक्कन्ति होति.

‘‘कथं योनिवसेन सत्तानं गब्भावक्कन्ति होति? कुक्कुटानं, महाराज, वातेन गब्भावक्कन्ति होति. बलाकानं मेघसद्देन गब्भावक्कन्ति होति. सब्बेपि देवा अगब्भसेय्यका सत्ता येव, तेसं नानावण्णेन गब्भावक्कन्ति होति. यथा, महाराज, मनुस्सा नानावण्णेन महिया चरन्ति, केचि पुरतो पटिच्छादेन्ति, केचि पच्छतो पटिच्छादेन्ति, केचि नग्गा होन्ति, केचि भण्डू होन्ति सेतपटधरा, केचि मोळिबद्धा होन्ति, केचि भण्डू कासाववसना होन्ति, केचि कासाववसना मोळिबद्धा होन्ति, केचि जटिनो वाकचीरधरा [वाकचीरा (क.)] होन्ति, केचि चम्मवसना होन्ति, केचि रस्मियो निवासेन्ति, सब्बेपेते मनुस्सा नानावण्णेन महिया चरन्ति, एवमेव खो, महाराज, सत्ता येव ते सब्बे, तेसं नानावण्णेन गब्भावक्कन्ति होति. एवं योनिवसेन सत्तानं गब्भावक्कन्ति होति.

‘‘कथं कुलवसेन सत्तानं गब्भावक्कन्ति होति? कुलं नाम, महाराज, चत्तारि कुलानि अण्डजं जलाबुजं संसेदजं ओपपातिकं. यदि तत्थ गन्धब्बो यतो कुतोचि आगन्त्वा अण्डजे कुले उप्पज्जति, सो तत्थ अण्डजो होति…पे… जलाबुजे कुले…पे… संसेदजे कुले…पे… ओपपातिके कुले उप्पज्जति, सो तत्थ ओपपातिको होति. तेसु तेसु कुलेसु तादिसा येव सत्ता सम्भवन्ति. यथा, महाराज, हिमवति नेरुपब्बतं ये केचि मिगपक्खिनो उपेन्ति, सब्बे ते सकवण्णं विजहित्वा सुवण्णवण्णा होन्ति, एवमेव खो, महाराज, यो कोचि गन्धब्बो यतो कुतोचि आगन्त्वा अण्डजं योनिं उपगन्त्वा सभाववण्णं विजहित्वा अण्डजो होति…पे… जलाबुजं…पे… संसेदजं…पे… ओपपातिकं योनिं उपगन्त्वा सभाववण्णं विजहित्वा ओपपातिको होति, एवं कुलवसेन सत्तानं गब्भावक्कन्ति होति.

‘‘कथं आयाचनवसेन सत्तानं गब्भावक्कन्ति होति? इध, महाराज, कुलं होति अपुत्तकं बहुसापतेय्यं सद्धं पसन्नं सीलवन्तं कल्याणधम्मं तपनिस्सितं, देवपुत्तो च उस्सन्नकुसलमूलो चवनधम्मो होति. अथ सक्को देवानमिन्दो तस्स कुलस्स अनुकम्पाय तं देवपुत्तं आयाचति ‘पणिधेहि, मारिस, असुकस्स कुलस्स महेसिया कुच्छि’न्ति. सो तस्स आयाचनहेतु तं कुलं पणिधेति. यथा, महाराज, मनुस्सा पुञ्ञकामा समणं मनोभावनीयं आयाचित्वा गेहं उपनेन्ति, अयं उपगन्त्वा सब्बस्स कुलस्स सुखावहो भविस्सतीति. एवमेव खो, महाराज, सक्को देवानमिन्दो तं देवपुत्तं आयाचित्वा तं कुलं उपनेति. एवं आयाचनवसेन सत्तानं गब्भावक्कन्ति होति.

‘‘सामो, महाराज, कुमारो सक्केन देवानमिन्देन आयाचितो पारिकाय तापसिया कुच्छिं ओक्कन्तो. सामो, महाराज, कुमारो कतपुञ्ञो, मातापितरो सीलवन्तो कल्याणधम्मा, आयाचको सक्को, तिण्णं चेतोपणिधिया सामो कुमारो निब्बत्तो. इध, महाराज, नयकुसलो पुरिसो सुकट्ठे अनूपखेत्ते बीजं रोपेय्य, अपि नु तस्स बीजस्स अन्तरायं विवज्जेन्तस्स वुड्ढिया कोचि अन्तरायो भवेय्या’’ति ? ‘‘न हि, भन्ते, निरुपघातं बीजं खिप्पं संविरुहेय्या’’ति. ‘‘एवमेव खो, महाराज, सामो कुमारो मुत्तो उप्पन्नन्तरायेहि तिण्णं चेतोपणिधिया निब्बत्तो.

‘‘अपि नु खो, महाराज, सुतपुब्बं तया इसीनं मनोपदोसेन इद्धो फीतो महाजनपदो सजनो समुच्छिन्नो’’ति? ‘‘आम, भन्ते, सुय्यति. महिया दण्डकारञ्ञं [दण्डकीरञ्ञं (म. नि. २.६५)] मज्झारञ्ञं कालिङ्गारञ्ञं मातङ्गारञ्ञं, सब्बं तं अरञ्ञं अरञ्ञभूतं, सब्बेपेते जनपदा इसीनं मनोपदोसेन खयं गता’’ति. ‘‘यदि , महाराज, तेसं मनोपदोसेन सुसमिद्धा जनपदा उच्छिज्जन्ति, अपि नु खो तेसं मनोपसादेन किञ्चि निब्बत्तेय्या’’ति? ‘‘आम भन्ते’’ति. ‘‘तेन हि, महाराज, सामो कुमारो तिण्णं बलवन्तानं चेतोपसादेन निब्बत्तो इसिनिम्मितो देवनिम्मितो पुञ्ञनिम्मितोति. एवमेतं, महाराज, धारेहि.

‘‘तयोमे, महाराज, देवपुत्ता सक्केन देवानमिन्देन आयाचिता कुलं उप्पन्ना. कतमे तयो? सामो कुमारो महापनादो कुसराजा, तयोपेते बोधिसत्ता’’ति. ‘‘सुनिद्दिट्ठा, भन्ते नागसेन, गब्भावक्कन्ति, सुकथितं कारणं, अन्धकारो आलोको कतो, जटा विजटिता, निच्छुद्धा परवादा, एवमेतं तथा सम्पटिच्छामी’’ति.

गब्भावक्कन्तिपञ्हो छट्ठो.

७. सद्धम्मन्तरधानपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘पञ्चेव दानि, आनन्द, वस्ससतानि [वस्ससहस्सानि (सी.) पस्स अ. नि. ८.५१] सद्धम्मो ठस्सती’ति. पुन च परिनिब्बानसमये सुभद्देन परिब्बाजकेन पञ्हं पुट्ठेन भगवता भणितं ‘इमे च, सुभद्द [दी. नि. २.२१४ पस्सितब्बं], भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’ति, असेसवचनमेतं, निस्सेसवचनमेतं, निप्परियायवचनमेतं. यदि, भन्ते नागसेन, तथागतेन भणितं ‘पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सती’ति, तेन हि ‘असुञ्ञो लोको अरहन्तेहि अस्सा’ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘असुञ्ञो लोको अरहन्तेहि अस्सा’ति, तेन हि ‘पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सती’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो गहनतोपि गहनतरो बलवतोपि बलवतरो गण्ठितोपि गण्ठितरो, सो तवानुप्पत्तो, तत्थ ते ञाणबलविप्फारं दस्सेहि मकरो विय सागरब्भन्तरगतो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सती’ति. परिनिब्बानसमये च सुभद्दस्स परिब्बाजकस्स भणितं ‘इमे च, सुभद्द, भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’ति. तञ्च पन, महाराज, भगवतो वचनं नानत्थञ्चेव होति नानाब्यञ्जनञ्च, अयं सासनपरिच्छेदो, अयं पटिपत्ति परिदीपनाति दूरं विवज्जिता ते उभो अञ्ञमञ्ञं. यथा, महाराज, नभं पथवितो दूरं विवज्जितं , निरयं सग्गतो दूरं विवज्जितं, कुसलं अकुसलतो दूरं विवज्जितं, सुखं दुक्खतो दूरं विवज्जितं. एवमेव खो, महाराज, ते उभो अञ्ञमञ्ञं दूरं विवज्जिता.

‘‘अपि च, महाराज, मा ते पुच्छा मोघा अस्स [अस्सु (सी. स्या.)], रसतो ते संसन्दित्वा कथयिस्सामि ‘पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सती’ति यं भगवा आह, तं खयं परिदीपयन्तो सेसकं परिच्छिन्दि, वस्ससहस्सं, आनन्द, सद्धम्मो तिट्ठेय्य, सचे भिक्खुनियो न पब्बाजेय्युं. पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सतीति. अपि नु खो, महाराज, भगवा एवं वदन्तो सद्धम्मस्स अन्तरधानं वा वदेति अभिसमयं वा पटिक्कोसती’’ति? ‘‘न हि भन्ते’’ति. ‘‘नट्ठं, महाराज, परिकित्तयन्तो सेसकं परिदीपयन्तो परिच्छिन्दि. यथा, महाराज, पुरिसो नट्ठायिको सब्बसेसकं गहेत्वा जनस्स परिदीपेय्य ‘एत्तकं मे भण्डं नट्ठं, इदं सेसक’न्ति . एवमेव खो, महाराज, भगवा नट्ठं परिदीपयन्तो सेसकं देवमनुस्सानं कथेसि ‘पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सती’ति. यं पन, महाराज, भगवता भणितं ‘पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सती’ति, सासनपरिच्छेदो एसो.

‘‘यं पन परिनिब्बानसमये सुभद्दस्स परिब्बाजकस्स समणे परिकित्तयन्तो आह ‘इमे च, सुभद्द, भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’ति, पटिपत्तिपरिदीपना एसा, त्वं पन तं परिच्छेदञ्च परिदीपनञ्च एकरसं करोसि. यदि पन ते छन्दो, एकरसं कत्वा कथयिस्सामि, साधुकं सुणोहि मनसिकरोहि अविक्खित्तमानसो [अविचलमानसो (सी.) अविमानसो (पी. क.)].

‘‘इध, महाराज, तळाको भवेय्य नवसलिलसम्पुण्णो सम्मुखमुत्तरियमानो परिच्छिन्नो परिवटुमकतो, अपरियादिण्णे येव तस्मिं तळाके उदकूपरि महामेघो अपरापरं अनुप्पबन्धो अभिवस्सेय्य, अपि नु खो, महाराज, तस्मिं तळाके उदकं परिक्खयं परियादानं गच्छेय्या’’ति? ‘‘न हि भन्ते’’ति. ‘‘केन कारणेन महाराजा’’ति? ‘‘मेघस्स, भन्ते, अनुप्पबन्धताया’’ति. ‘‘एवमेव खो, महाराज, जिनसासनवरसद्धम्मतळाको आचारसीलगुणवत्तपटिपत्तिविमलनवसलिलसम्पुण्णो उत्तरियमानो भवग्गमभिभवित्वा ठितो. यदि तत्थ बुद्धपुत्ता आचारसीलगुणवत्तपटिपत्तिमेघवस्सं अपरापरं अनुप्पबन्धापेय्युं अभिवस्सापेय्युं. एवमिदं जिनसासनवरसद्धम्मतळाको चिरं दीघमद्धानं तिट्ठेय्य, अरहन्तेहि लोको असुञ्ञो भवेय्य, इममत्थं भगवता सन्धाय भासितं ‘इमे च, सुभद्द, भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’ति.

‘‘इध पन, महाराज, महति महाअग्गिक्खन्धे जलमाने अपरापरं सुक्खतिणकट्ठगोमयानि उपसंहरेय्युं, अपि नु खो सो, महाराज, अग्गिक्खन्धो निब्बायेय्या’’ति ? ‘‘न हि, भन्ते, भिय्यो भिय्यो सो अग्गिक्खन्धो जलेय्य, भिय्यो भिय्यो पभासेय्या’’ति. ‘‘एवमेव खो, महाराज, दससहस्सिया [दससहस्सिम्हि (बहूसु)] लोकधातुया जिनसासनवरम्पि आचारसीलगुणवत्तपटिपत्तिया जलति पभासति. यदि पन, महाराज, तदुत्तरिं बुद्धपुत्ता पञ्चहि पधानियङ्गेहि समन्नागता सततमप्पमत्ता पदहेय्युं, तीसु सिक्खासु छन्दजाता सिक्खेय्युं, चारित्तञ्च सीलं समत्तं परिपूरेय्युं, एवमिदं जिनसासनवरं भिय्यो भिय्यो चिरं दीघमद्धानं तिट्ठेय्य, असुञ्ञो लोको अरहन्तेहि अस्साति इममत्थं भगवता सन्धाय भासितं ‘इमे च, सुभद्द, भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’ति.

‘‘इध पन, महाराज, सिनिद्धसमसुमज्जितसप्पभासविमलादासं [सप्पभं सुविमलादासं (सी.)] सण्हसुखुमगेरुकचुण्णेन अपरापरं मज्जेय्युं, अपि नु खो, महाराज, तस्मिं आदासे मलकद्दमरजोजल्लं जायेय्या’’ति? ‘‘न हि, भन्ते, अञ्ञदत्थु विमलतरं येव भवेय्या’’ति. ‘‘एवमेव खो, महाराज, जिनसासनवरं पकतिनिम्मलं ब्यपगतकिलेसमलरजोजल्लं, यदि तं बुद्धपुत्ता आचारसीलगुणवत्तपटिपत्तिसल्लेखधुतगुणेन जिनसासनवरं सल्लक्खेय्युं [सल्लिक्खेय्युं (सी. पी.)], एवमिदं जिनसासनवरं चिरं दीघमद्धानं तिट्ठेय्य, असुञ्ञो च लोको अरहन्तेहि अस्साति इममत्थं भगवता सन्धाय भासितं ‘इमे च, सुभद्द, भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा’ति. पटिपत्तिमूलकं, महाराज, सत्थुसासनं पटिपत्तिकारणं पटिपत्तिया अनन्तरहिताय तिट्ठती’’ति.

‘‘भन्ते नागसेन, ‘सद्धम्मन्तरधान’न्ति यं वदेसि, कतमं तं सद्धम्मन्तरधान’’न्ति? ‘‘तीणिमानि, महाराज, सासनन्तरधानानि. कतमानि तीणि? अधिगमन्तरधानं पटिपत्तन्तरधानं लिङ्गन्तरधानं , अधिगमे, महाराज, अन्तरहिते सुप्पटिपन्नस्सापि धम्माभिसमयो न होति, पटिपत्तिया अन्तरहिताय सिक्खापदपञ्ञत्ति अन्तरधायति, लिङ्गंयेव तिट्ठति, लिङ्गे अन्तरहिते पवेणुपच्छेदो होति, इमानि खो, महाराज, तीणि अन्तरधानानी’’ति.

‘‘सुविञ्ञापितो, भन्ते नागसेन, पञ्हो, गम्भीरो उत्तानीकतो, गण्ठि भिन्नो, नट्ठा परवादा भग्गा निप्पभा कता, त्वं गणिवरवसभमासज्जाति.

सद्धम्मन्तरधानपञ्हो सत्तमो.

८. अकुसलच्छेदनपञ्हो

. ‘‘भन्ते नागसेन, तथागतो सब्बं अकुसलं झापेत्वा सब्बञ्ञुतं पत्तो, उदाहु सावसेसे अकुसले सब्बञ्ञुतं पत्तो’’ति? ‘‘सब्बं, महाराज, अकुसलं झापेत्वा भगवा सब्बञ्ञुतं पत्तो, नत्थि भगवतो सेसेकं अकुसल’’न्ति.

‘‘किं पन, भन्ते, दुक्खा वेदना तथागतस्स काये उप्पन्नपुब्बा’’ति? ‘‘आम, महाराज, राजगहे भगवतो पादो सकलिकाय [सक्खलिकाय (स्या. क.)] खतो, लोहितपक्खन्दिकाबाधो उप्पन्नो, काये अभिसन्ने जीवकेन विरेको कारितो, वाताबाधे उप्पन्ने उपट्ठाकेन थेरेन उण्होदकं परियिट्ठ’’न्ति.

‘‘यदि , भन्ते नागसेन, तथागतो सब्बं अकुसलं झापेत्वा सब्बञ्ञुतं पत्तो, तेन हि भगवतो पादो सकलिकाय खतो, लोहितपक्खन्दिका च आबाधो उप्पन्नोति यं वचनं, तं मिच्छा. यदि तथागतस्स पादो सकलिकाय खतो, लोहितपक्खन्दिका च आबाधो उप्पन्नो, तेन हि तथागतो सब्बं अकुसलं झापेत्वा सब्बञ्ञुतं पत्तोति तम्पि वचनं मिच्छा. नत्थि, भन्ते, विना कम्मेन वेदयितं, सब्बं तं वेदयितं कम्ममूलकं, तं कम्मेनेव वेदयति, अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति [निब्बायितब्बोति (क.)].

‘‘न हि, महाराज, सब्बं तं वेदयितं कम्ममूलकं. अट्ठहि, महाराज, कारणेहि वेदयितानि उप्पज्जन्ति, येहि कारणेहि पुथू सत्ता वेदना वेदियन्ति. कतमेहि अट्ठहि? वातसमुट्ठानानिपि खो, महाराज, इधेकच्चानि वेदयितानि उप्पज्जन्ति, पित्तसमुट्ठानानिपि खो, महाराज…पे… सेम्हसमुट्ठानानिपि खो, महाराज…पे… सन्निपातिकानिपि खो, महाराज…पे… उतुपरिणामजानिपि खो, महाराज…पे… विसमपरिहारजानिपि खो, महाराज…पे… ओपक्कमिकानिपि खो, महाराज…पे… कम्मविपाकजानिपि खो, महाराज, इधेकच्चानि वेदयितानि उप्पज्जन्ति. इमेहि खो, महाराज, अट्ठहि कारणेहि पुथू सत्ता वेदना वेदयन्ति. तत्थ ये ते पुग्गला ‘सत्ते कम्मं विबाधती’ति वदेय्युं, ते इमे पुग्गला सत्तकारणं पटिबाहन्ति. तेसं तं वचनं मिच्छा’’ति. ‘‘भन्ते नागसेन, यञ्च वातिकं यञ्च पित्तिकं यञ्च सेम्हिकं यञ्च सन्निपातिकं यञ्च उतुपरिणामजं यञ्च विसमपरिहारजं यञ्च ओपक्कमिकं, सब्बेते कम्मसमुट्ठाना येव, कम्मेनेव ते सब्बे सम्भवन्ती’’ति.

‘‘यदि, महाराज, तेपि सब्बे कम्मसमुट्ठानाव आबाधा भवेय्युं, न तेसं कोट्ठासतो लक्खणानि भवेय्युं. वातो खो, महाराज, कुप्पमानो दसविधेन कुप्पति सीतेन उण्हेन जिघच्छाय विपासाय अतिभुत्तेन ठानेन पधानेन आधावनेन उपक्कमेन कम्मविपाकेन. तत्र ये ते नव विधा, न ते अतीते, न अनागते, वत्तमानके भवे उप्पज्जन्ति, तस्मा न वत्तब्बा ‘कम्मसम्भवा सब्बा वेदना’ति. पित्तं, महाराज, कुप्पमानं तिविधेन कुप्पति सीतेन उण्हेन विसमभोजनेन. सेम्हं, महाराज, कुप्पमानं तिविधेन कुप्पति सीतेन उण्हेन अन्नपानेन. यो च, महाराज, वातो यञ्च पित्तं यञ्च सेम्हं, तेहि तेहि कोपेहि कुप्पित्वा मिस्सी हुत्वा सकं सकं वेदनं आकड्ढति. उतुपरिणामजा, महाराज, वेदना उतुपरियामेन उप्पज्जति. विसमपरिहारजा वेदना विसमपरिहारेन उप्पज्जति. ओपक्कमिका, महाराज, वेदना अत्थि किरिया, अत्थि कम्मविपाका, कम्मविपाकजा वेदना पुब्बे कतेन कम्मेन उप्पज्जति. इति खो, महाराज, अप्पं कम्मविपाकजं, बहुतरं अवसेसं. तत्थ बाला ‘सब्बं कम्मविपाकजं येवा’ति अतिधावन्ति. तं कम्मं न सक्का विना बुद्धञाणेन ववत्थानं कातुं.

‘‘यं पन, महाराज, भगवतो पादो सकलिकाय खतो, तं वेदयितं नेव वातसमुट्ठानं, न पित्तसमुट्ठानं, न सेम्हसमुट्ठानं, न सन्निपातिकं, न उतुपरिणामजं, न विसमपरिहारजं, न कम्मविपाकजं, ओपक्कमिकं येव. देवदत्तो हि, महाराज, बहूनि जातिसतसहस्सानि तथागते आघातं बन्धि, सो तेन आघातेन महतिं गरुं सिलं गहेत्वा ‘मत्थके पातेस्सामी’ति मुञ्चि, अथञ्ञे द्वे सेला आगन्त्वा तं सिलं तथागतं असम्पत्तं येव सम्पटिच्छिंसु, तासं पहारेन पपटिका भिज्जित्वा भगवतो पादे पतित्वा रुहिरं [निपतित्वा रुधिरं (स्या.)] उप्पादेसि, कम्मविपाकतो वा, महाराज, भगवतो एसा वेदना निब्बत्ता किरियतो वा, ततुद्धं नत्थञ्ञा वेदना.

‘‘यथा, महाराज, खेत्तदुट्ठताय वा बीजं न सम्भवति बीजदुट्ठताय वा. एवमेव खो, महाराज, कम्मविपाकतो वा भगवतो एसा वेदना निब्बत्ता किरियतो वा, ततुद्धं नत्थञ्ञा वेदना.

‘‘यथा वा पन, महाराज, कोट्ठदुट्ठताय वा भोजनं विसमं परिणमति आहारदुट्ठताय वा, एवमेव खो, महाराज, कम्मविपाकतो वा भगवतो एसा वेदना निब्बत्ता किरियतो वा, ततुद्धं नत्थञ्ञा वेदना. अपि च, महाराज, नत्थि भगवतो कम्मविपाकजा वेदना, नत्थि विसमपरिहारजा वेदना, अवसेसेहि समुट्ठानेहि भगवतो वेदना उप्पज्जति, ताय च पन वेदनाय न सक्का भगवन्तं जीविता वोरोपेतुं.

‘‘निपतन्ति , महाराज, इमस्मिं चातुमहाभूतिके [चातुम्महाभूतिके (सी.)] काये इट्ठानिट्ठा सुभासुभवेदना. इध, महाराज, आकासे खित्तो लेड्डु महापथविया निपतति, अपि नु खो सो, महाराज, लेड्डु पुब्बे कतेन महापथविया निपती’’ति? ‘‘न हि, भन्ते, नत्थि सो, भन्ते, हेतु महापथविया, येन हेतुना महापथवी कुसलाकुसलविपाकं पटिसंवेदेय्य, पच्चुप्पन्नेन , भन्ते, अकम्मकेन हेतुना सो लेड्डु महापथवियं निपतति. यथा, महाराज, महापथवी, एवं तथागतो दट्ठब्बो. यथा लेड्डु पुब्बे अकतेन महापथवियं निपतति, एवमेव खो, महाराज, तथागतस्स पुब्बे अकतेन सा सकलिकापादे निपतिता.

‘‘इध पन, महाराज, मनुस्सा महापथविं भिन्दन्ति च खणन्ति च, अपि नु खो, महाराज, ते मनुस्सा पुब्बे कतेन महापथविं भिन्दन्ति च खणन्ति चा’’ति? ‘‘न हि भन्ते’’ति. ‘‘एवमेव खो, महाराज, या सा सकलिका भगवतो पादे निपतिता, न सा सकलिका पुब्बे कतेन भगवतो पादे निपतिता. योपि, महाराज, भगवतो लोहितपक्खन्दिकाबाधो उप्पन्नो, सोपि आबाधो न पुब्बे कतेन उप्पन्नो, सन्निपातिकेनेव उप्पन्नो, ये केचि, महाराज, भगवतो कायिका आबाधा उप्पन्ना, न ते कम्माभिनिब्बत्ता, छन्नं एतेसं समुट्ठानानं अञ्ञतरतो निब्बत्ता.

‘‘भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरलञ्छके मोळियसीवके [मोलियसिवके (स्या. क.) सं. नि. ४.२६९ पस्सितब्बं] वेय्याकरणे –

‘‘‘पित्तसमुट्ठानानिपि खो, सीवक, इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं, सीवक, वेदितब्बं, यथा पित्तसमुट्ठानानिपि इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं, सीवक, सच्चसम्मतं, यथा पित्तसमुट्ठानानिपि इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र, सीवक, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो ‘‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बे कतहेतू’’ति . यञ्च सामं ञातं, तञ्च अतिधावन्ति, यञ्च लोके सच्चसम्मतं, तञ्च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाति वदामि.

‘‘‘सेम्हसमुट्ठानानिपि खो, सीवक, इधेकच्चानि वेदयितानि उप्पज्जन्ति. वातसमुट्ठानानिपि खो, सीवक…पे… सन्निपातिकानिपि खो, सीवक…पे… उतुपरिणामजानिपि खो, सीवक…पे… विसमपरिहारजानिपि खो , सीवक…पे… ओपक्कमिकानिपि खो, सीवक…पे… कम्मविपाकजानिपि खो, सीवक, इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं, सीवक, वेदितब्बं, यथा कम्मविपाकजानिपि इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं, सीवक, सच्चसम्मतं, यथा कम्मविपाकजानिपि इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र, सीवक, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो ‘‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बे कतहेतू’’ति. यञ्च सामं ञातं, तञ्च अतिधावन्ति, यञ्च लोके सच्चसम्मतं, तञ्च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाति वदामी’’’ति.

‘‘इतिपि, महाराज, न सब्बा वेदना कम्मविपाकजा, सब्बं, महाराज, अकुसलं झापेत्वा भगवा सब्बञ्ञुतं पत्तोति एवमेतं धारेही’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

अकुसलच्छेदनपञ्हो अट्ठमो.

९. उत्तरिकरणीयपञ्हो

. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘यं किञ्चि करणीयं तथागतस्स, सब्बं तं बोधिया येव मूले परिनिट्ठितं, नत्थि तथागतस्स उत्तरिं करणीयं, कतस्स वा पतिचयो’ति, इदञ्च तेमासं पटिसल्लानं दिस्सति. यदि, भन्ते नागसेन, यं किञ्चि करणीयं तथागतस्स, सब्बं तं बोधिया येव मूले परिनिट्ठितं, नत्थि तथागतस्स उत्तरिं करणीयं, कतस्स वा पतिचयो, तेन हि ‘तेमासं पटिसल्लीनो’ति यं वचनं, तं मिच्छा. यदि तेमासं पटिसल्लीनो, तेन हि ‘यं किञ्चि करणीयं, तथागतस्स, सब्बं तं बोधिया येव मूले परिनिट्ठित’न्ति तम्पि वचनं मिच्छा . नत्थि कतकरणीयस्स पटिसल्लानं, सकरणीयस्सेव पटिसल्लानं यथा नाम ब्याधितस्सेव भेसज्जेन करणीयं होति, अब्याधितस्स किं भेसज्जेन. छातस्सेव भोजनेन करणीयं होति, अछातस्स किं भोजनेन. एवमेव खो, भन्ते नागसेन, नत्थि कतकरणीयस्स पटिसल्लानं, सकरणीयस्सेव पटिसल्लानं. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘यं किञ्चि, महाराज, करणीयं तथागतस्स, सब्बं तं बोधिया येव मूले परिनिट्ठितं, नत्थि तथागतस्स उत्तरिं करणीयं, कतस्स वा पतिचयो, भगवा च तेमासं पटिसल्लीनो, पटिसल्लानं खो, महाराज, बहुगुणं, सब्बेपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता, तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति. यथा, महाराज, पुरिसो रञ्ञो सन्तिका लद्धवरो पटिलद्धभोगो तं सुकतगुणमनुस्सरन्तो अपरापरं रञ्ञो उपट्ठानं एति. एवमेव खो, महाराज, सब्बेपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता, तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति.

‘‘यथा वा पन, महाराज, पुरिसो आतुरो दुक्खितो बाळ्हगिलानो भिसक्कमुपसेवित्वा सोत्थिमनुप्पत्तो तं सुकतगुणमनुस्सरन्तो अपरापरं भिसक्कमुपसेवति. एवमेव खो, महाराज, सब्बेपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता, तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति.

‘‘अट्ठवीसति खो पनिमे, महाराज, पटिसल्लानगुणा, ये गुणे समनुस्सरन्ता [समनुपस्सन्ता (सी. पी.)] तथागता पटिसल्लानं सेवन्ति. कतमे अट्ठवीसति? इध, महाराज, पटिसल्लानं पटिसल्लीयमानं अत्तानं रक्खति, आयुं वड्ढेति, बलं देति, वज्जं पिदहति, अयसमपनेति, यसमुपनेति, अरतिं विनोदेति, रतिमुपदहति, भयमपनेति, वेसारज्जं करोति, कोसज्जमपनेति, वीरियमभिजनेति, रागमपनेति, दोसमपनेति, मोहमपनेति, मानं निहन्ति, वितक्कं भञ्जति, चित्तं एकग्गं करोति, मानसं स्नेहयति [सोभयति (सी.)], हासं जनेति, गरुकं करोति, लाभमुप्पादयति, नमस्सियं करोति , पीतिं पापेति, पामोज्जं करोति, सङ्खारानं सभावं दस्सयति, भवप्पटिसन्धिं उग्घाटेति, सब्बसामञ्ञं देति. इमे खो, महाराज, अट्ठवीसति पटिसल्लानगुणा, ये गुणे समनुस्सरन्ता तथागता पटिसल्लानं सेवन्ति.

‘‘अपि च खो, महाराज, तथागता सन्तं सुखं समापत्तिरतिं अनुभवितुकामा पटिसल्लानं सेवन्ति परियोसितसङ्कप्पा. चतूहि खो, महाराज, कारणेहि तथागता पटिसल्लानं सेवन्ति. कतमेहि चतूहि? विहारफासुतायपि, महाराज, तथागता पटिसल्लानं सेवन्ति, अनवज्जगुणबहुलतायपि तथागता पटिसल्लानं सेवन्ति, असेसअरियवीथितोपि तथागता पटिसल्लानं सेवन्ति, सब्बबुद्धानं थुतथोमितवण्णितपसत्थतोपि तथागता पटिसल्लानं सेवन्ति. इमेहि खो, महाराज, चतूहि कारणेहि तथागता पटिसल्लानं सेवन्ति. इति खो, महाराज, तथागता पटिसल्लानं सेवन्ति न सकरणीयताय, न कतस्स वा पतिचयाय, अथ खो गुणविसेसदस्साविताय तथागता पटिसल्लानं सेवन्ती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

उत्तरिकरणीयपञ्हो नवमो.

१०. इद्धिबलदस्सनपञ्हो

१०. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’ति. पुन च भणितं ‘इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बायिस्सती’ति. यदि, भन्ते नागसेन, भगवता भणितं ‘तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता…पे… कप्पावसेसं वा’ति, तेन हि तेमासपरिच्छेदो मिच्छा. यदि, भन्ते, तथागतेन भणितं ‘इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बायिस्सती’ति, तेन हि ‘‘तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता…पे… कप्पावसेसं वा’ति तम्पि वचनं मिच्छा. नत्थि तथागतानं अट्ठाने गज्जितं. अमोघवचना बुद्धा भगवन्तो तथवचना अद्वेज्झवचना. अयम्पि उभतो कोटिको पञ्हो गम्भीरो सुनिपुणो दुन्निज्झापयो तवानुप्पत्तो, भिन्देतं दिट्ठिजालं, एकंसे ठपय, भिन्द परवाद’’न्ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता…पे… कप्पावसेसं वा’ति, तेमासपरिच्छेदो च भणितो, सो च पन कप्पो आयुकप्पो वुच्चति. न, महाराज, भगवा अत्तनो बलं कित्तयमानो एवमाह, इद्धिबलं पन महाराज, भगवा परिकित्तयमानो एवमाह ‘तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता…पे… कप्पावसेसं वा’ति.

‘‘यथा, महाराज, रञ्ञो अस्साजानीयो भवेय्य सीघगति अनिलजवो, तस्स राजा जवबलं परिकित्तयन्तो सनेगमजानपदभटबलब्राह्मणगहपतिकअमच्चजनमज्झे एवं वदेय्य ‘आकङ्खमानो मे, भो, अयं हयवरो सागरजलपरियन्तं महिं अनुविचरित्वा खणेन इधागच्छेय्या’ति, न च तं जवगतिं तस्सं परिसायं दस्सेय्य, विज्जति च सो जवो तस्स, समत्थो च सो खणेन सागरजलपरियन्तं महिं अनुविचरितुं. एवमेव खो, महाराज, भगवा अत्तनो इद्धिबलं परिकित्तयमानो एवमाह, तम्पि तेविज्जानं छळभिञ्ञानं अरहन्तानं विमलखीणासवानं देवमनुस्सानञ्च मज्झे निसीदित्वा भणितं ‘तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’ति. विज्जति च तं, महाराज, इद्धिबलं भगवतो, समत्थो च भगवा इद्धिबलेन कप्पं वा ठातुं कप्पावसेसं वा, न च भगवा तं इद्धिबलं तस्सं परिसायं दस्सेति, अनत्थिको, महाराज, भगवा सब्बभवेहि, गरहिता च तथागतस्स सब्बभवा. भासितम्पेतं, महाराज, भगवता ‘सेय्यथापि, भिक्खवे, अप्पमत्तकोपि गूथो दुग्गन्धो होति . एवमेव खो अहं, भिक्खवे, अप्पमत्तकम्पि भवं न वण्णेमि अन्तमसो अच्छरासङ्घातमत्तम्पी’ति अपि नु खो, महाराज, भगवा सब्बभवगतियोनियो गूथसमं दिस्वा इद्धिबलं निस्साय भवेसु छन्दरागं करेय्या’’ति? ‘‘न हि भन्ते’’ति. ‘‘तेन हि, महाराज, भगवा इद्धिबलं परिकित्तयमानो एवरूपं बुद्धसीहनादमभिनदी’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

इद्धिबलदस्सनपञ्हो दसमो.

इद्धिबलवग्गो पठमो.

इमस्मिं वग्गे दस पञ्हा.

२. अभेज्जवग्गो

१. खुद्दानुखुद्दकपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि नो अनभिञ्ञाया’ति. पुन च विनयपञ्ञत्तिया एवं भणितं ‘आकङ्खमानो, आनन्द, सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनतू’ति. किं नु खो, भन्ते नागसेन, खुद्दानुखुद्दकानि सिक्खापदानि दुप्पञ्ञत्तानि, उदाहु अवत्थुस्मिं अजानित्वा पञ्ञत्तानि, यं भगवा अत्तनो अच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनापेति? यदि, भन्ते नागसेन, भगवता भणितं ‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि नो अनभिञ्ञाया’ति, तेन हि ‘आकङ्खमानो, आनन्द, सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनतू’ति यं वचनं, तं मिच्छा. यदि तथागते विनयपञ्ञत्तिया एवं भणितं ‘आकङ्खमानो, आनन्द, सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनतू’ति तेन हि ‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि नो अनभिञ्ञाया’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो सुखुमो निपुणो गम्भीरो सुगम्भीरो दुन्निज्झापयो, सो तवानुप्पत्तो, तत्थ ते ञाणबलविप्फारं दस्सेही’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि नो अनभिञ्ञाया’ति, विनयपञ्ञत्तियापि एवं भणितं ‘आकङ्खमानो, आनन्द, सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनतू’ति, तं पन, महाराज, तथागतो भिक्खू वीमंसमानो आह ‘उक्कलेस्सन्ति [उक्कड्ढिस्सन्ति (सी.), उस्सक्किस्सन्ति (स्या.)] नु खो मम सावका मया विस्सज्जापीयमाना ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि, उदाहु आदियिस्सन्ती’ति.

‘‘यथा, महाराज, चक्कवत्ती राजा पुत्ते एवं वदेय्य ‘अयं खो, ताता, महाजनपदो सब्बदिसासु सागरपरियन्तो, दुक्करो, ताता, तावतकेन बलेन धारेतुं, एथ तुम्हे, ताता, ममच्चयेन पच्चन्ते पच्चन्ते देसे पजहथा’ति. अपि नु खो ते, महाराज, कुमारा पितुअच्चयेन हत्थगते जनपदे सब्बे ते पच्चन्ते पच्चन्ते देसे मुञ्चेय्यु’’न्ति? ‘‘न हि भन्ते, राजतो [राजानो (सी. पी.)], भन्ते, लुद्धतरा [लद्धतरा (क.)] कुमारा रज्जलोभेन तदुत्तरिं दिगुणतिगुणं जनपदं परिग्गण्हेय्युं [परिकड्ढेय्युं (सी. पी.)], किं पन ते हत्थगतं जनपदं मुञ्चेय्यु’’न्ति? ‘‘एवमेव खो, महाराज, तथागतो भिक्खू वीमंसमानो एवमाह ‘आकङ्खमानो, आनन्द, सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनतू’ति. दुक्खपरिमुत्तिया, महाराज, बुद्धपुत्ता धम्मलोभेन अञ्ञम्पि उत्तरिं दियड्ढसिक्खापदसतं गोपेय्युं, किं पन पकतिपञ्ञत्तं सिक्खापदं मुञ्चेय्यु’’न्ति?

‘‘भन्ते नागसेन, यं भगवा आह ‘खुद्दानुखुद्दकानि सिक्खापदानी’ति, एत्थायं जनो सम्मूळ्हो विमतिजातो अधिकतो संसयपक्खन्दो. कतमानि तानि खुद्दकानि सिक्खापदानि, कतमानि अनुखुद्दकानि सिक्खापदानीति? दुक्कटं, महाराज, खुद्दकं सिक्खापदं, दुब्भासितं अनुखुद्दकं सिक्खापदं, इमानि द्वे खुद्दानुखुद्दकानि सिक्खापदानि, पुब्बकेहिपि, महाराज, महाथेरेहि एत्थ विमति उप्पादिता, तेहिपि एकज्झं न कतो धम्मसण्ठितिपरियाये भगवता एसो पञ्हो उपदिट्ठोति. चिरनिक्खित्तं, भन्ते नागसेन, जिनरहस्सं अज्जेतरहि लोके विवटं पाकटं कत’’न्ति.

खुद्दानुखुद्दकपञ्हो पठमो.

२. अब्याकरणीयपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘नत्थानन्द तथागतस्स धम्मेसु आचरियमुट्ठी’ति, पुन च थेरेन मालुक्यपुत्तेन [मालुङ्क्यपुत्तेन (सी. स्या. पी.) सं. नि. ४.९५; अ. नि. १.४.२५७ पस्सितब्बं] पञ्हं पुट्ठो न ब्याकासि. एसो खो, भन्ते नागसेन, पञ्हो द्वयन्तो [द्वयतो (सी.)] एकन्तनिस्सितो भविस्सति अजाननेन वा गुय्हकरणेन वा. यदि, भन्ते नागसेन, भगवता भणितं ‘नत्थानन्द तथागतस्स धम्मेसु आचरियमुट्ठी’ति, तेन हि थेरस्स मालुक्यपुत्तस्स अजानन्तेन न ब्याकतं. यदि जानन्तेन न ब्याकतं, तेन हि अत्थि तथागतस्स धम्मेसु आचरियमुट्ठि. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘नत्थानन्द तथागतस्स धम्मेसु आचरियमुट्ठी’ति, अब्याकतो च थेरेन मालुक्यपुत्तेन पुच्छितो पञ्हो, तञ्च पन न अजानन्तेन न गुय्हकरणेन. चत्तारिमानि, महाराज, पञ्हब्याकरणानि. कतमानि चत्तारि? एकंसब्याकरणीयो पञ्हो विभज्जब्याकरणीयो पञ्हो पटिपुच्छाब्याकरणीयो पञ्हो ठपनीयो पञ्होति.

‘‘कतमो च, महाराज, एकंसब्याकरणीयो पञ्हो? ‘रूपं अनिच्च’न्ति एकंसब्याकरणीयो पञ्हो, ‘वेदना अनिच्चा’ति…पे… ‘सञ्ञा अनिच्चा’ति…पे… ‘सङ्खारा अनिच्चा’ति…पे… ‘विञ्ञाणं अनिच्च’’न्ति एकंसब्याकरणीयो पञ्हो, अयं एकंसब्याकरणीयो पञ्हो.

‘‘कतमो विभज्जब्याकरणीयो पञ्हो? ‘अनिच्चं पन रूप’न्ति विभज्जब्याकरणीयो पञ्हो, ‘अनिच्चा पन वेदना’ति…पे… ‘अनिच्चा पन सञ्ञा’ति…पे… ‘अनिच्चा पन सङ्खारा’ति…पे… ‘अनिच्चं पन विञ्ञाण’न्ति विभज्जब्याकरणीयो पञ्हो, अयं विभज्जब्याकरणीयो पञ्हो.

‘‘कतमो पटिपुच्छाब्याकरणीयो पञ्हो? ‘किं नु खो चक्खुना सब्बं विजानाती’ति अयं पटिपुच्छाब्याकरणीयो पञ्हो.

‘‘कतमो ठपनीयो पञ्हो? ‘सस्सतो लोको’ति ठपनीयो पञ्हो, ‘असस्सतो लोको’ति. ‘अन्तवा लोको’ति. ‘अनन्तवा लोको’ति. ‘अन्तवा च अनन्तवा च लोको’ति. ‘नेवन्तवा नानन्तवा लोको’ति. ‘तं जीवं तं सरीर’न्ति. ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति. ‘होति तथागतो परं मरणा’ति. ‘न होति तथागतो परं मरणा’ति. ‘होति च न च होति तथागतो परं मरणा’ति. ‘नेव होति न न होति तथागतो परं मरणा’ति ठपनीयो पञ्हो, अयं ठपनीयो पञ्हो.

‘‘भगवा, महाराज, थेरस्स मालुक्यपुत्तस्स तं ठपनीयं पञ्हं न ब्याकासि. सो पन पञ्हो किं कारणा ठपनीयो? न तस्स दीपनाय हेतु वा कारणं वा अत्थि, तस्मा सो पञ्हो ठपनीयो. नत्थि बुद्धानं भगवन्तानं अकारणमहेतुकं गिरमुदीरण’’न्ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

अब्याकरणीयपञ्हो दुतियो.

३. मच्चुभायनाभायनपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’ति, पुन भणितं ‘अरहा सब्बभयमतिक्कन्तो’ति. किं नु खो, भन्ते नागसेन, अरहा दण्डभया तसति , निरये वा नेरयिका सत्ता जलिता कुथिता तत्ता सन्तत्ता तम्हा जलितग्गिजालका महानिरया चवमाना मच्चुनो भायन्ति. यदि, भन्ते नागसेन, भगवता भणितं ‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’ति, तेन हि ‘अरहा सब्बभयमतिक्कन्तो’ति यं वचनं, तं मिच्छा. यदि भगवता भणितं ‘अरहा सब्बभयमतिक्कन्तो’ति, तेन हि ‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’ति तम्पि वचनं मिच्छा. अयं उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘नेतं, महाराज, वचनं भगवता अरहन्ते उपादाय भणितं ‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’ति. ठपितो अरहा तस्मिं वत्थुस्मिं, समूहतो भयहेतु अरहतो. ये ते, महाराज, सत्ता सकिलेसा, येसञ्च अधिमत्ता अत्तानुदिट्ठि, ये च सुखदुक्खेसु उन्नतावनता, ते उपादाय भगवता भणितं ‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’ति. अरहतो, महाराज, सब्बगति उपच्छिन्ना, योनि विद्धंसिता, पटिसन्धि उपहता, भग्गा फासुका, समूहता सब्बभवालया, समुच्छिन्ना सब्बसङ्खारा, हतं कुसलाकुसलं, विहता अविज्जा, अबीजं विञ्ञाणं कतं, दड्ढा सब्बकिलेसा, अतिवत्ता लोकधम्मा, तस्मा अरहा न तसति सब्बभयेहि.

‘‘इध, महाराज, रञ्ञो चत्तारो महामत्ता भवेय्युं अनुरक्खा लद्धयसा विस्सासिका ठपिता महति इस्सरिये ठाने. अथ राजा किस्मिञ्चि देव करणीये समुप्पन्ने यावता सकविजिते सब्बजनस्स आणापेय्य ‘सब्बेव मे बलिं करोन्तु, साधेथ तुम्हे चत्तारो महामत्ता तं करणीय’न्ति. अपि नु खो, महाराज, तेसं चतुन्नं महामत्तानं बलिभया सन्तासो उप्पज्जेय्या’’ति? ‘‘न हि भन्ते’’ति. ‘‘केन कारणेन महाराजा’’ति. ‘‘ठपिता ते, भन्ते, रञ्ञा उत्तमट्ठाने, नत्थि तेसं बलि, समतिक्कन्तबलिनो ते, अवसेसे उपादाय रञ्ञा आणापितं ‘सब्बेव मे बलिं करोन्तू’ति. ‘‘एवमेव खो, महाराज, नेतं वचनं भगवता अरहन्ते उपादाय भणितं, ठपितो अरहा तस्मिं वत्थुस्मिं, समूहतो भयहेतु अरहतो, ये ते, महाराज, सत्ता सकिलेसा, येसञ्च अधिमत्ता अत्तानुदिट्ठि, ये च सुखदुक्खेसु उन्नतावनता , ते उपादाय भगवता भणितं ‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’ति. तस्मा अरहा न तसति सब्बभयेही’’ति.

‘‘नेतं, भन्ते नागसेन, वचनं सावसेसं, निरवसेसवचनमेतं ‘सब्बे’ति. तत्थ मे उत्तरिं कारणं ब्रूहि तं वचनं पतिट्ठापेतु’’न्ति.

‘‘इध, महाराज, गामे गामस्सामिको आणापकं आणापेय्य ‘एहि, भो आणापक, यावता गामे गामिका, ते सब्बे सीघं मम सन्तिके सन्निपातेही’ति. सो ‘साधु सामी’ति सम्पटिच्छित्वा गाममज्झे ठत्वा तिक्खत्तुं सद्दमनुस्सावेय्य ‘यावता गामे गामिका, ते सब्बे सीघसीघं सामिनो सन्तिके सन्निपतन्तू’ति. ततो ते गामिका आणापकस्स वचनेन तुरिततुरिता सन्निपतित्वा गामस्सामिकस्स आरोचेन्ति ‘सन्निपतिता, सामि, सब्बे गामिका, यं ते करणीयं तं करोही’ति. इति सो, महाराज, गामस्सामिको कुटिपुरिसे सन्निपातेन्तो सब्बे गामिके आणापेति, ते च आणत्ता न सब्बे सन्निपतन्ति, कुटिपुरिसा येव सन्निपतन्ति, ‘एत्तका येव मे गामिका’ति गामस्सामिको च तथा सम्पटिच्छति, अञ्ञे बहुतरा अनागता इत्थिपुरिसा दासिदासा भतका कम्मकरा गामिका गिलाना गोमहिंसा अजेळका सुवाना, ये अनागता, सब्बे ते अगणिता, कुटिपुरिसे येव उपादाय आणापितत्ता ‘सब्बे सन्निपतन्तू’ति. एवमेव खो, महाराज, नेतं वचनं भगवता अरहन्ते उपादाय भणितं, ठपितो अरहा तस्मिं वत्थुस्मिं, समूहतो भयहेतु अरहतो, ये ते, महाराज, सत्ता सकिलेसा, येसञ्च अधिमत्ता अत्तानुदिट्ठि, ये च सुखदुक्खेसु उन्नतावनता, ते उपादाय भगवता भणितं ‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’ति . तस्मा अरहा न तसति सब्बभयेहि.

‘‘अत्थि, महाराज, सावसेसं वचनं सावसेसो अत्थो, अत्थि सावसेसं वचनं निरवसेसो अत्थो, अत्थि निरवसेसं वचनं सावसेसो अत्थो, अत्थि निरवसेसं वचनं निरवसेसो अत्थो. तेन तेन अत्थो सम्पटिच्छितब्बो.

‘‘पञ्चविधेहि, महाराज, कारणेहि अत्थो सम्पटिच्छितब्बो आहच्चपदेन रसेन आचरियवंसेन [आचरियवंसताय (पी. क.)] अधिप्पाया कारणुत्तरियताय. एत्थ हि आहच्चपदन्ति सुत्तं अधिप्पेतं. रसोति सुत्तानुलोमं. आचरियवंसोति आचरियवादो. अधिप्पायोति अत्तनो मति. कारणुत्तरियताति इमेहि चतूहि समेन्तं [समेतं (सी.)] कारणं. इमेहि खो, महाराज, पञ्चहि कारणेहि अत्थो सम्पटिच्छितब्बो. एवमेसो पञ्हो सुविनिच्छितो होती’’ति.

‘‘होतु, भन्ते नागसेन, तथा तं सम्पटिच्छामि. ठपितो होतु अरहा तस्मिं वत्थुस्मिं, तसन्तु अवसेसा सत्ता, निरये पन नेरयिका सत्ता दुक्खा तिब्बा कटुका वेदना वेदयमाना जलितपज्जलितसब्बङ्गपच्चङ्गा रुण्णकारुञ्ञकन्दितपरिदेवितलालप्पितमुखा असय्हतिब्बदुक्खाभिभूता अताणा असरणा असरणीभूता अनप्पसोकातुरा अन्तिमपच्छिमगतिका एकन्तसोकपरायणा उण्हतिखिणचण्डखरतपनतेजवन्तो भीमभयजनकनिनादमहासद्दा संसिब्बितछब्बिधजालामालाकुला समन्ता सतयोजनानुफरणच्चिवेगा कदरिया तपना महानिरया चवमाना मच्चुनो भायन्ती’’ति? ‘‘आम, महाराजा’’ति.

‘‘ननु, भन्ते नागसेन, निरयो एकन्तदुक्खवेदनीयो, किस्स पन ते नेरयिका सत्ता एकन्तदुक्खवेदनीया निरया चवमाना मच्चुनो भायन्ति, किस्स निरये रमन्ती’’ति? ‘‘न ते, महाराज, नेरयिका सत्ता निरये रमन्ति, मुञ्चितुकामाव ते निरया. मरणस्सेव सो [मरणस्सेसो (सी. पी.)], महाराज, आनुभावो, येन तेसं सन्तासो उप्पज्जती’’ति. ‘‘एतं खो, भन्ते नागसेन, न सद्दहामि, यं मुच्चितुकामानं चुतिया सन्तासो उप्पज्जतीति, हासनीयं , भन्ते नागसेन, तं ठानं, यं ते पत्थितं लभन्ति, कारणेन मं सञ्ञापेही’’ति.

‘‘मरणन्ति खो, महाराज, एतं अदिट्ठसच्चानं तासनीयट्ठानं, एत्थायं जनो तसति च उब्बिज्जति च. यो च, महाराज, कण्हसप्पस्स भायति, सो मरणस्स भायन्तो कण्हसप्पस्स भायति. यो च हत्थिस्स भायति…पे… सीहस्स…पे… ब्यग्घस्स…पे… दीपिस्स…पे… अच्छस्स…पे… तरच्छस्स…पे… महिंसस्स…पे… गवयस्स…पे… अग्गिस्स…पे… उदकस्स…पे… खाणुकस्स…पे… कण्टकस्स भायति. यो च सत्तिया भायति, सो मरणस्स भायन्तो सत्तिया भायति. मरणस्सेव सो [मरणस्सेसो (सी. पी.)], महाराज, सरससभावतेजो [सरसभावतेजो (सी. पी.)], तस्स सरससभावतेजेन सकिलेसा सत्ता मरणस्स तसन्ति भायन्ति, मुच्चितुकामापि, महाराज, नेरयिका सत्ता मरणस्स तसन्ति भायन्ति.

‘‘इध, महाराज, पुरिसस्स काये मेदो गण्ठि उप्पज्जेय्य. सो तेन रोगेन दुक्खितो उपद्दवा परिमुच्चितुकामो भिसक्कं सल्लकत्तं आमन्तापेय्य. तस्स वचनं सो भिसक्को सल्लकत्तो सम्पटिच्छित्वा तस्स रोगस्स उद्धरणाय उपकरणं उपट्ठापेय्य, सत्थकं तिखिणं करेय्य , यमकसलाका [दहनसलाकं (क.)] अग्गिम्हि पक्खिपेय्य, खारलवणं निसदाय पिसापेय्य, अपि नु खो, महाराज, तस्स आतुरस्स तिखिणसत्थकच्छेदनेन यमकसलाकादहनेन खारलोणप्पवेसनेन तासो उप्पज्जेय्या’’ति? ‘‘आम भन्ते’’ति. ‘‘इति, महाराज, तस्स आतुरस्स रोगा मुच्चितुकामस्सापि वेदनाभया सन्तासो उप्पज्जति. एवमेव खो, महाराज, निरया मुच्चितुकामानम्पि नेरयिकानं सत्तानं मरणभया सन्तासो उप्पज्जति.

‘‘इध, महाराज, पुरिसो इस्सरापराधिको बद्धो सङ्खलिकबन्धनेन गब्भे पक्खित्तो परिमुच्चितुकामो अस्स, तमेनं सो इस्सरो मोचेतुकामो पक्कोसापेय्य. अपि नु खो, महाराज, तस्स इस्सरापराधिकस्स पुरिसस्स ‘कतदोसो अह’न्ति जानन्तस्स इस्सरदस्सनेन सन्तासो उप्पज्जेय्या’’ति? ‘‘आम भन्ते’’ति. ‘‘इति, महाराज, तस्स इस्सरापराधिकस्स पुरिसस्स परिमुच्चितुकामास्सापि इस्सरभया सन्तासो उप्पज्जति. एवमेव खो, महाराज, निरया मुच्चितुकामानम्पि नेरयिकानं सत्तानं मरणभया सन्तासो उप्पज्जती’’ति.

‘‘अपरम्पि , भन्ते, उत्तरिं कारणं ब्रूहि, येनाहं कारणेन ओकप्पेय्य’’न्ति. ‘‘इध, महाराज, पुरिसो दट्ठविसेन आसीविसेन दट्ठो भवेय्य, सो तेन विसविकारेन पतेय्य उप्पतेय्य वट्टेय्य पवट्टेय्य, अथञ्ञतरो पुरिसो बलवन्तेन मन्तपदेन तं दट्ठविसं आसीविसं आनेत्वा तं दट्ठविसं पच्चाचमापेय्य, अपि नु खो, महाराज, तस्स विसगतस्स पुरिसस्स तस्मिं दट्ठविसे सप्पे सोत्थिहेतु उपगच्छन्ते सन्तासो उप्पज्जेय्या’’ति? ‘‘आम भन्ते’’ति. इति, महाराज, तथारूपे अहिम्हि सोत्थिहेतुपि उपगच्छन्ते तस्स सन्तासो उप्पज्जति. एवमेव खो, महाराज, निरया मुच्चितुकामानम्पि नेरयिकानं सन्तानं मरणभया सन्तासो उप्पज्जति. अनिट्ठं, महाराज, सब्बसत्तानं मरणं, तस्मा नेरयिका सत्ता निरया परिमुच्चितुकामापि मच्चुनो भायन्ती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

मच्चुभायनाभायनपञ्हो ततियो.

४. मच्चुपासमुत्तिपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता –

‘‘‘न अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स;

न विज्जती सो जगतिप्पदेसो, यत्थट्ठितो मुच्चेय्य मच्चुपासा’ति.

‘‘पुन भगवता परित्ता च उद्दिट्ठा. सेय्यथिदं, रतनसुत्तं मेत्तसुत्तं खन्धपरित्तं मोरपरित्तं धजग्गपरित्तं आटानाटियपरित्तं अङ्गुलिमालपरित्तं. यदि, भन्ते नागसेन, आकासगतोपि समुद्दमज्झगतोपि पासादकुटिलेणगुहापब्भारदरिबिलगिरि विवरपब्बतन्तरगतोपि न मुच्चति मच्चुपासा, तेन हि परित्तकम्मं मिच्छा. यदि परित्तकरणेन मच्चुपासा परिमुत्ति भवति, तेन हि ‘न अन्तलिक्खे…पे… मच्चुपासा’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो गण्ठितोपि गण्ठितरो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं , महाराज, भगवता ‘न अन्तलिक्खे…पे… मच्चुपासा’ति, परित्ता च भगवता उद्दिट्ठा, तञ्च पन सावसेसायुकस्स वयसम्पन्नस्स अपेतकम्मावरणस्स, नत्थि, महाराज, खीणायुकस्स ठितिया किरिया वा उपक्कमो वा.

‘‘यथा महाराज मतस्स रुक्खस्स सुक्खस्स कोळापस्स निस्नेहस्स उपरुद्धजीवितस्स गतायुसङ्खारस्स कुम्भसहस्सेनपि उदके आकिरन्ते अल्लत्तं वा पल्लवितहरितभावो वा न भवेय्य. एवमेव खो, महाराज, भेसज्जपरित्तकम्मेन नत्थि खीणायुकस्स ठितिया किरिया वा उपक्कमो वा, यानि तानि, महाराज, महिया ओसधानि भेसज्जानि, तानिपि खीणायुकस्स अकिच्चकरानि भवन्ति. सावसेसायुकं, महाराज, वयसम्पन्नं अपेतकम्मावरणं परित्तं रक्खति गोपेति, तस्सत्थाय भगवता परित्ता उद्दिट्ठा.

‘‘यथा, महाराज, कस्सको परिपक्के धञ्ञे मते सस्सनाळे उदकप्पवेसनं वारेय्य, यं पन सस्सं तरुणं मेघसन्निभं वयसम्पन्नं, तं उदकवड्ढिया वड्ढति. एवमेव खो, महाराज, खीणायुकस्स भेसज्जपरित्तकिरिया ठपिता पटिक्खित्ता , ये पन ते मनुस्सा सावसेसायुका वयसम्पन्ना, तेसं अत्थाय परित्तभेसज्जानि भणितानि, ते परित्तभेसज्जेहि वड्ढन्ती’’ति.

‘‘यदि, भन्ते नागसेन, खीणायुको मरति, सावसेसायुको जीवति, तेन हि परित्तभेसज्जानि निरत्थकानि होन्ती’’ति? ‘‘दिट्ठपुब्बो पन तया, महाराज, कोचि रोगो भेसज्जेहि पटिनिवत्तितो’’ति? ‘‘आम, भन्ते, अनेकसतानि दिट्ठानी’’ति. ‘‘तेन हि, महाराज, ‘परित्तभेसज्जकिरिया निरत्थका’ति यं वचनं, तं मिच्छा भवती’’ति.

‘‘दिस्सन्ति , भन्ते नागसेन, वेज्जानं उपक्कमा भेसज्जपानानुलेपा, तेन तेसं उपक्कमेन रोगो पटिनिवत्तती’’ति. ‘‘परित्तानम्पि, महाराज, पवत्तीयमानानं सद्दो सुय्यति, जिव्हा सुक्खति, हदयं ब्यावट्टति, कण्ठो आतुरति. तेन तेसं पवत्तेन सब्बे ब्याधयो वूपसमन्ति, सब्बा ईतियो अपगच्छन्तीति.

‘‘दिट्ठपुब्बो पन तया, महाराज, कोचि अहिना दट्ठो मन्तपदेन विसं पातीयमानो विसं चिक्खस्सन्तो उद्धमधो आचमयमानो’’ति? ‘‘आम, भन्ते , अज्जेतरहिपि तं लोके वत्तती’’ति. ‘‘तेन हि, महाराज, ‘परित्तभेसज्जकिरिया निरत्थका’ति यं वचनं, तं मिच्छा भवति. कतपरित्तञ्हि, महाराज, पुरिसं डंसितुकामो अहि न डंसति, विवटं मुखं पिदहति, चोरानं उक्खित्तलगुळम्पि न सम्भवति, ते लगुळं मुञ्चित्वा पेमं करोन्ति, कुपितोपि हत्थिनागो समागन्त्वा उपरमति, पज्जलितमहाअग्गिक्खन्धोपि उपगन्त्वा निब्बायति, विसं हलाहलम्पि खायितं अगदं सम्पज्जति, आहारत्थं वा फरति, वधका हन्तुकामा उपगन्त्वा दासभूता सम्पज्जन्ति, अक्कन्तोपि पासो न संवरति [न संचरति (सी.)].

‘‘सुतपुब्बं पन तया, महाराज, ‘मोरस्स कतपरित्तस्स सत्तवस्ससतानि लुद्दको नासक्खि पासं उपनेतुं, अकतपरित्तस्स तं येव दिवसं पासं उपनेसी’’ति ? ‘‘आम, भन्ते, सुय्यति, अब्भुग्गतो सो सद्दो सदेवके लोके’’ति. ‘‘तेन हि, महाराज ‘परित्तभेसज्जकिरिया निरत्थका’ति यं वचनं, तं मिच्छा भवति.

‘‘सुतपुब्बं पन तया, महाराज, ‘दानवो भरियं परिरक्खन्तो समुग्गे पक्खिपित्वा गिलित्वा कुच्छिना परिहरति, अथेको विज्जाधरो तस्स दानवस्स मुखेन पविसित्वा ताय सद्धिं अभिरमति, यदा सो दानवो अञ्ञासि, अथ समुग्गं वमित्वा विवरि, सह समुग्गे विवटे विज्जाधरो यथाकामं [येन कामं (क.)] पक्कामी’’ति? ‘‘आम, भन्ते, सुय्यति, अब्भुग्गतो सोपि सद्दो सदेवके लोके’’ति. ‘‘ननु सो, महाराज, विज्जाधरो परित्तबलेन [मन्तबलेन (?)] गहणा मुत्तो’’ति. ‘‘आम भन्ते’’ति. ‘‘तेन हि, महाराज, अत्थि परित्तबलं.

‘‘सुतपुब्बं पन तया, महाराज, ‘अपरोपि विज्जाधरो बाराणसिरञ्ञो अन्तेपुरे महेसिया सद्धिं सम्पदुट्ठो [संसट्ठो (सी.)] गहणप्पत्तो समानो खणेन अदस्सनं गतो मन्तबलेना’’ति. ‘‘आम, भन्ते, सुय्यती’’ति. ‘‘ननु सो, महाराज, विज्जाधरो परित्तबलेन गहणा मुत्तो’’ति? ‘‘आम भन्ते’’ति. ‘‘तेन हि, महाराज, अत्थि परित्तबल’’न्ति.

‘‘भन्ते नागसेन, ‘किं सब्बे येव परित्तं रक्खती’ति? ‘‘एकच्चे, महाराज, रक्खति, एकच्चे न रक्खती’’ति. ‘‘तेन हि, भन्ते नागसेन, परित्तं न सब्बत्थिक’’न्ति? ‘‘अपि नु खो, महाराज, भोजनं सब्बेसं जीवितं रक्खती’’ति? ‘‘एकच्चे, भन्ते , रक्खति, एकच्चे न रक्खती’’ति. ‘‘किं कारणा’’ति. ‘‘यतो, भन्ते, एकच्चे तं येव भोजनं अतिभुञ्जित्वा विसूचिकाय मरन्ती’’ति. ‘‘तेन हि, महाराज, भोजनं न सब्बेसं जीवितं रक्खती’’ति? ‘‘द्वीहि, भन्ते नागसेन, कारणेहि भोजनं जीवितं हरति अतिभुत्तेन वा उस्मादुब्बलताय वा, आयुददं, भन्ते नागसेन, भोजनं दुरुपचारेन जीवितं हरती’’ति. ‘‘एवमेव खो, महाराज, परित्तं एकच्चे रक्खति, एकच्चे न रक्खति.

‘‘तीहि, महाराज, कारणेहि परित्तं न रक्खति कम्मावरणेन, किलेसावरणेन, असद्दहनताय. सत्तानुरक्खणं, महाराज, परित्तं अत्तना कतेन आरक्खं जहति, यथा, महाराज, माता पुत्तं कुच्छिगतं पोसेति, हितेन उपचारेन जनेति, जनयित्वा असुचिमलसिङ्घाणिकमपनेत्वा उत्तमवरसुगन्धं उपलिम्पति, सो अपरेन समयेन परेसं पुत्ते अक्कोसन्ते वा पहरन्ते वा पहारं देति. ते तस्स कुज्झित्वा परिसाय आकड्ढित्वा तं गहेत्वा सामिनो उपनेन्ति, यदि पन तस्सा पुत्तो अपरद्धो होति वेलातिवत्तो. अथ नं सामिनो मनुस्सा आकड्ढयमाना दण्डमुग्गरजाणुमुट्ठीहि ताळेन्ति पोथेन्ति, अपि नु खो, महाराज, तस्स माता लभति आकड्ढनपरिकड्ढनं गाहं सामिनो उपनयनं कातु’’न्ति? ‘‘न हि भन्ते’’ति. ‘‘केन कारणेन, महाराजा’’ति. ‘‘अत्तनो, भन्ते, अपराधेना’’ति. ‘‘एवमेव खो, महाराज, सत्तानं आरक्खं परित्तं अत्तनो अपराधेन वञ्झं करोती’’ति [कारेतीति (सी.)]. ‘‘साधु, भन्ते नागसेन, सुविनिच्छितो पञ्हो, गहनं अगहनं कतं, अन्धकारो आलोको कतो, विनिवेठितं दिट्ठिजालं, त्वं गणिवरपवरमासज्जा’’ति.

मच्चुपासमुत्तिपञ्हो चतुत्थो.

५. बुद्धलाभन्तरायपञ्हो

. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘लाभी तथागतो चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’न्ति. पुन च तथागतो पञ्चसालं ब्राह्मणगामं पिण्डाय पविसित्वा किञ्चिदेव अलभित्वा यथाधोतेन पत्तेन निक्खन्तोति. यदि, भन्ते नागसेन, तथागतो लाभी चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं, तेन हि पञ्चसालं ब्राह्मणगामं पिण्डाय पविसित्वा किञ्चिदेव अलभित्वा यथाधोतेन पत्तेन निक्खन्तोति यं वचनं, तं मिच्छा. यदि पञ्चसालं ब्राह्मणगामं पिण्डाय पविसित्वा किञ्चिदेव अलभित्वा यथाधोतेन पत्तेन निक्खन्तो, तेन हि लाभी तथागतो चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानन्ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो सुमहन्तो दुन्निब्बेठो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘लाभी, महाराज, तथागतो चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं, पञ्चसालञ्च ब्राह्मणगामं पिण्डाय पविसित्वा किञ्चिदेव अलभित्वा यथाधोतेन पत्तेन निक्खन्तो, तञ्च पन मारस्स पापिमतो कारणा’’ति. ‘‘तेन हि, भन्ते नागसेन, भगवतो गणनपथं वीतिवत्तकप्पे [गणनपथवीतिवत्ते कप्पे (सी.)] अभिसङ्खतं कुसलं किन्ति निट्ठितं, अधुनुट्ठितेन मारेन पापिमता तस्स कुसलस्स बलवेगं [तं कुसलबलवेगविप्फारं (सी.)] किन्ति पिहितं, तेन हि, भन्ते नागसेन, तस्मिं वत्थुस्मिं द्वीसु ठानेसु उपवादो आगच्छति, कुसलतोपि अकुसलं बलवतरं होति, बुद्धबलतोपि मारबलं बलवतरं होतीति, तेन हि रुक्खस्स मूलतोपि अग्गं भारतरं होति, गुणसम्परिकिण्णतोपि पापियं बलवतरं होती’’ति. ‘‘न, महाराज, तावतकेन कुसलतोपि अकुसलं बलवतरं नाम होति, न बुद्धबलतोपि मारबलं बलवतरं नाम होति. अपि चेत्थ कारणं इच्छितब्बं.

‘‘यथा, महाराज, पुरिसो रञ्ञो चक्कवत्तिस्स मधुं वा मधुपिण्डिकं वा अञ्ञं वा उपायनं अभिहरेय्य, तमेनं रञ्ञो द्वारपालो एवं वदेय्य ‘अकालो, भो, अयं रञ्ञो दस्सनाय, तेन हि, भो, तव उपायनं गहेत्वा सीघसीघं पटिनिवत्त, पुरे तव राजा दण्डं धारेस्सती’ति [मा ते राजा दण्डं पापेय्याति (सी.)]. ततो सो पुरिसो दण्डभया तसितो उब्बिग्गो तं उपायनं आदाय सीघसीघं पटिनिवत्तेय्य, अपि नु खो सो, महाराज, राजा चक्कवत्ती तावतकेन उपायनविकलमत्तकेन द्वारपालतो दुब्बलतरो नाम होति , अञ्ञं वा पन किञ्चि उपायनं न लभेय्या’’ति? ‘‘न हि, भन्ते, इस्सापकतो सो, भन्ते, द्वारपालो उपायनं निवारेसि, अञ्ञेन पन द्वारेन सतसहस्सगुणम्पि रञ्ञो उपायनं उपेती’’ति . ‘‘एवमेव खो, महाराज, इस्सापकतो मारो पापिमा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि, अञ्ञानि पन अनेकानि देवतासतसहस्सानि अमतं दिब्बं ओजं गहेत्वा उपगतानि ‘भगवतो काये ओजं ओदहिस्सामा’ति भगवन्तं नमस्समानानि पञ्जलिकानि ठितानी’’ति.

‘‘होतु, भन्ते नागसेन, सुलभा भगवतो चत्तारो पच्चया लोके उत्तमपुरिसस्स, याचितोव भगवा देवमनुस्सोहि चत्तारो पच्चये परिभुञ्जति, अपि च खो पन मारस्स यो अधिप्पायो, सो तावतकेन सिद्धो, यं सो भगवतो भोजनस्स अन्तरायमकासि. एत्थ मे, भन्ते, कङ्खा न छिज्जति, विमतिजातोहं तत्थ संसयपक्खन्दो. न मे तत्थ मानसं पक्खन्दति, यं तथागतस्स अरहतो सम्मासम्बुद्धस्स सदेवके लोके अग्गपुग्गलवरस्स कुसलवरपुञ्ञसम्भवस्स असमसमस्स अनुपमस्स अप्पटिसमस्स छवकं लामकं परित्तं पापं अनरियं विपन्नं मारो लाभन्तरायमकासी’’ति.

‘‘चत्तारो खो, महाराज, अन्तराया अदिट्ठन्तरायो उद्दिस्स कतन्तरायो उपक्खटन्तरायो परिभोगन्तरायोति. तत्थ कतमो अदिट्ठन्तरायो? अनोदिस्स अदस्सनेन अनभिसङ्खतं कोचि अन्तरायं करोति ‘किं परस्स दिन्नेना’ति, अयं अदिट्ठन्तरायो नाम.

‘‘कतमो उद्दिस्स कतन्तरायो? इधेकच्चं पुग्गलं उपदिसित्वा उद्दिस्स भोजनं पटियत्तं होति, तं कोचि अन्तरायं करोति, अयं उद्दिस्स कतन्तरायो नाम.

‘‘कतमो उपक्खटन्तरायो? इध यं किञ्चि उपक्खटं होति अप्पटिग्गहितं, तत्थ कोचि अन्तरायं करोति, अयं उपक्खटन्तरायो नाम.

‘‘कतमो परिभोगन्तरायो? इध यं किञ्चि परिभोगं, तत्थ कोचि अन्तरायं करोति, अयं परिभोगन्तरायो नाम. इमे खो, महाराज, चत्तारो अन्तराया.

‘‘यं पन मारो पापिमा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि, तं नेव भगवतो परिभोगं न उपक्खटं न उद्दिस्सकतं, अनागतं असम्पत्तं अदस्सनेन अन्तरायं कतं, तं पन नेकस्स भगवतो येव, अथ खो ये ते तेन समयेन निक्खन्ता अब्भागता, सब्बेपि ते तं दिवसं भोजनं न लभिंसु, नाहं तं, महाराज, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो तस्स भगवतो उद्दिस्स कतं उपक्खटं परिभोगं अन्तरायं करेय्य. सचे कोचि इस्साय उद्दिस्स कतं उपक्खटं परिभोगं अन्तरायं करेय्य, फलेय्य तस्स मुद्धा सतधा वा सहस्सधा वा.

‘‘चत्तारोमे, महाराज, तथागतस्स केनचि अनावरणीया गुणा. कतमे चत्तारो? लाभो, महाराज, भगवतो उद्दिस्स कतो उपक्खटो न सक्का केनचि अन्तरायं कातुं; सरीरानुगता , महाराज, भगवतो ब्यामप्पभा न सक्का केनचि अन्तरायं कातुं; सब्बञ्ञुतं, महाराज, भगवतो ञाणरतनं न सक्का केनचि अन्तरायं कातुं; जीवितं, महाराज, भगवतो न सक्का केनचि अन्तरायं कातुं. इमे खो, महाराज, चत्तारो तथागतस्स केनचि अनावरणीया गुणा, सब्बेपेते, महाराज, गुणा एकरसा अरोगा अकुप्पा अपरूपक्कमा अफुसानि किरियानि. अदस्सनेन, महाराज, मारो पापिमा निलीयित्वा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि.

‘‘यथा, महाराज, रञ्ञो पच्चन्ते देसे विसमे अदस्सनेन निलीयित्वा चोरा पन्थं दूसेन्ति. यदि पन राजा ते चोरे पस्सेय्य, अपि नु खो ते चोरा सोत्थिं लभेय्यु’’न्ति? ‘‘न हि, भन्ते, फरसुना फालापेय्य सतधा वा सहस्सधा वा’’ति. ‘‘एवमेव खो, महाराज, अदस्सनेन मारो पापिमा निलीयित्वा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि.

‘‘यथा वा पन, महाराज, इत्थी सपतिका अदस्सनेन निलीयित्वा परपुरिसं सेवति, एवमेव खो, महाराज, अदस्सनेन मारो पापिमा निलीयित्वा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि. यदि, महाराज, इत्थी सामिकस्स सम्मुखा परपुरिसं सेवति, अपि नु खो सा इत्थी सोत्थिं लभेय्या’’ति? ‘‘न हि, भन्ते, हनेय्यापि तं, भन्ते, सामिको वधेय्यापि बन्धेय्यापि दासित्तं वा उपनेय्या’’ति. ‘‘एवमेव खो, महाराज, अदस्सनेन मारो पापिमा निलीयित्वा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि. यदि, महाराज, मारो पापिमा भगवतो उद्दिस्स कतं उपक्खटं परिभोगं अन्तरायं करेय्य, फलेय्य तस्स मुद्धा सतधा वा सहस्सधा वा’’ति. ‘‘एवमेतं, भन्ते नागसेन, चोरिकाय कतं मारेन पापिमता, निलीयित्वा मारो पापिमा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि. सचे सो, भन्ते, मारो पापिमा भगवतो उद्दिस्स कतं उपक्खटं परिभोगं अन्तरायं करेय्य, मुद्धा वास्स फलेय्य सतधा वा सहस्सधा वा, कायो वास्स भुसमुट्ठि विय विकिरेय्य, साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

बुद्धलाभन्तरायपञ्हो पञ्चमो.

६. अपुञ्ञपञ्हो

. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘यो अजानन्तो पाणातिपातं करोति, सो बलवतरं अपुञ्ञं पसवती’ति. पुन च भगवता विनयपञ्ञत्तिया भणितं ‘अनापत्ति अजानन्तस्सा’ति. यदि, भन्ते नागसेन, अजानित्वा पाणातिपातं करोन्तो बलवतरं अपुञ्ञं पसवति, तेन हि ‘अनापत्ति अजानन्तस्सा’ति यं वचनं, तं मिच्छा. यदि अनापत्ति अजानन्तस्स, तेन हि ‘अजानित्वा पाणातिपातं करोन्तो बलवतरं अपुञ्ञं पसवती’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो दुरुत्तरो दुरतिक्कमो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘यो अजानन्तो पाणातिपातं करोति, सो बलवतरं अपुञ्ञं पसवती’ति. पुन च विनयपञ्ञत्तिया भगवता भणितं ‘अनापत्ति अजानन्तस्सा’ति. तत्थ अत्थन्तरं अत्थि. कतमं अत्थन्तरं ? अत्थि, महाराज, आपत्ति सञ्ञाविमोक्खा, अत्थि आपत्ति नोसञ्ञाविमोक्खा. यायं, महाराज, आपत्ति सञ्ञाविमोक्खा, तं आपत्तिं आरब्भ भगवता भणितं ‘अनापत्ति अजानन्तस्सा’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

अपुञ्ञपञ्हो छट्ठो.

७. भिक्खुसङ्घपरिहरणपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘तथागतस्स खो, आनन्द, न एवं होति ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’’ति वा, ‘‘ममुद्देसिको भिक्खुसङ्घो’’ति वा’ति. पुन च मेत्तेय्यस्स भगवतो सभावगुणं परिदीपयमानेन भगवता एवं भणितं ‘‘सो अनेकसहस्सं भिक्खुसङ्घं परिहरिस्सति, सेय्यथापि अहं एतरहि अनेकसतं भिक्खुसङ्घं परिहरामी’’ति. यदि, भन्ते नागसेन, भगवता भणितं ‘तथागतस्स खो, आनन्द, न एवं होति ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’ति वा, ‘‘ममुद्देसिको भिक्खुसङ्घो’’ति वा’ति, तेन हि अनेकसतं भिक्खुसङ्घं परिहरामीति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘सो अनेकसहस्सं भिक्खुसङ्घं परिहरिस्सति, सेय्यथापि अहं एतरहि अनेकसतं भिक्खुसङ्घं परिहरामी’ति, तेन हि तथागतस्स खो, आनन्द, न एवं होति ‘अहं भिक्खुसङ्घं परिहरिस्सामी’ति वा, ‘ममुद्देसिको भिक्खुसङ्घो’ति वाति तम्पि वचनं मिच्छा, अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘तथागतस्स खो, आनन्द, न एवं होति ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’ति वा, ‘‘ममुद्देसिको भिक्खुसङ्घो’’ति वा’ति. पुन च मेत्तेय्यस्सापि भगवतो सभावगुणं परिदीपयमानेन भगवता भणितं ‘सो अनेकसहस्सं भिक्खुसङ्घं परिहरिस्सति, सेय्यथापि अहं एतरहि अनेकसतं भिक्खुसङ्घं परिहरामी’ति. एतस्मिञ्च, महाराज, पञ्हे एको अत्थो सावसेसो, एको अत्थो निरवसेसो. न, महाराज, तथागतो परिसाय अनुगामिको, परिसा पन तथागतस्स अनुगामिका . सम्मुति, महाराज, एसा ‘अह’न्ति ‘ममा’ति, न परमत्थो एसो, विगतं, महाराज, तथागतस्स पेमं, विगतो सिनेहो, ‘मय्ह’न्तिपि तथागतस्स गहणं नत्थि, उपादाय पन अवस्सयो होति.

‘‘यथा, महाराज, पथवी भूमट्ठानं सत्तानं पतिट्ठा होति उपस्सयं, पथविट्ठा चेते सत्ता, न च महापथविया ‘मय्हेते’ति अपेक्खा होति, एवमेव खो, महाराज, तथागतो सब्बसत्तानं पतिट्ठा होति उपस्सयं, तथागतट्ठा [तथागतपतिट्ठा एव (सी.)] चेते सत्ता, न च तथागतस्स ‘मय्हेते’ति अपेक्खा होति. यथा वा पन, महाराज, महतिमहामेघो अभिवस्सन्तो तिणरुक्खपसुमनुस्सानं वुड्ढिं देति सन्ततिं अनुपालेति. वुट्ठूपजीविनो चेते सत्ता सब्बे, न च महामेघस्स ‘मय्हेते’ति अपेक्खा होति. एवमेव खो, महाराज, तथागतो सब्बसत्तानं कुसलधम्मे जनेति अनुपालेति, सत्थूपजीविनो चेते सत्ता सब्बे, न च तथागतस्स ‘मय्हेते’ति अपेक्खा होति. तं किस्स हेतु? अत्तानुदिट्ठिया पहीनत्ता’’ति.

‘‘साधु, भन्ते नागसेन, सुनिब्बेठितो पञ्हो बहुविधेहि कारणेहि, गम्भीरो उत्तानीकतो, गण्ठि भिन्नो, गहनं अगहनं कतं, अन्धकारो आलोको कतो, भग्गा परवादा, जिनपुत्तानं चक्खुं उप्पादित’’न्ति.

भिक्खुसङ्घपरिहरणपञ्हो सत्तमो.

८. अभेज्जपरिसपञ्हो

. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘तथागतो अभेज्जपरिसो’ति, पुन च भणथ ‘देवदत्तेन एकप्पहारं पञ्च भिक्खुसतानि भिन्नानी’ति. यदि, भन्ते नागसेन, तथागतो अभेज्जपरिसो, तेन हि देवदत्तेन एकप्पहारं पञ्च भिक्खुसतानि भिन्नानीति यं वचनं, तं मिच्छा. यदि देवदत्तेन एकप्पहारं पञ्च भिक्खुसतानि भिन्नानि, तेन हि ‘तथागतो अभेज्जपरिसो’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, गम्भीरो दुन्निवेठियो, गण्ठितोपि गण्ठितरो, एत्थायं जनो आवटो निवुतो ओवुतो पिहितो परियोनद्धो, एत्थ तव ञाणबलं दस्सेहि परवादेसू’’ति.

‘‘अभेज्जपरिसो, महाराज, तथागतो, देवदत्तेन च एकप्पहारं पञ्च भिक्खुसतानि भिन्नानि, तञ्च पन भेदकस्स बलेन, भेदके विज्जमाने नत्थि, महाराज, अभेज्जं नाम. भेदके सति मातापि पुत्तेन भिज्जति, पुत्तोपि मातरा भिज्जति, पितापि पुत्तेन भिज्जति, पुत्तोपि पितरा भिज्जति, भातापि भगिनिया भिज्जति, भगिनीपि भातरा भिज्जति, सहायोपि सहायेन भिज्जति, नावापि नानादारुसङ्घटिता ऊमिवेगसम्पहारेन भिज्जति, रुक्खोपि मधुकप्पसम्पन्नफलो अनिलबलवेगाभिहतो भिज्जति, सुवण्णम्पि जातिमन्तं [जातरूपम्पि (सी.)] लोहेन भिज्जति. अपि च, महाराज, नेसो अधिप्पायो विञ्ञूनं, नेसा बुद्धानं अधिमुत्ति, नेसो पण्डितानं छन्दो ‘तथागतो भेज्जपरिसो’ति. अपि चेत्थ कारणं अत्थि, येन कारणेन तथागतो वुच्चति ‘अभेज्जपरिसो’ति. कतमं एत्थ कारणं? तथागतस्स, महाराज, कतेन अदानेन वा अप्पियवचनेन वा अनत्थचरियाय वा असमानत्तताय वा यतो कुतोचि चरियं चरन्तस्सपि परिसा भिन्नाति न सुतपुब्बं, तेन कारणेन तथागतो वुच्चति ‘अभेज्जपरिसो’ति. तयापेतं, महाराज, ञातब्बं ‘अत्थि किञ्चि नवङ्गे बुद्धवचने सुत्तागतं, इमिना नाम कारणेन बोधिसत्तस्स कतेन तथागतस्स परिसा भिन्ना’ति? ‘‘नत्थि भन्ते, नो चेतं लोके दिस्सति नोपि सुय्यति. साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

अभेज्जपरिसपञ्हो अट्ठमो.

अभेज्जवग्गो दुतियो.

इमस्मिं वग्गे अट्ठ पञ्हा.

३. पणामितवग्गो

१. सेट्ठधम्मपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्पराये चा’ति. पुन च ‘उपासको गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेती’ति. यदि, भन्ते नागसेन, भगवता भणितं ‘धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्पराये चा’ति, तेन हि ‘उपासको गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेती’ति यं वचनं, तं मिच्छा. यदि ‘उपासको गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेति’, तेन हि ‘धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्पराये चाति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘धम्मो हि, वासेट्ठ, सेट्ठो जनेतस्मिं दिट्ठे चेव धम्मे अभिसम्पराये चा’ति, ‘उपासको च गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेति’. तत्थ पन कारणं अत्थि. कतमं तं कारणं?

‘‘वीसति खो पनिमे, महाराज, समणस्स समणकरणा धम्मा द्वे च लिङ्गानि, येहि समणो अभिवादनपच्चुट्ठानसमाननपूजनारहो होति. कतमे वीसति समणस्स समणकरणा धम्मा द्वे च लिङ्गानि? सेट्ठो [सेट्ठभूमिसयो (सी. स्या.), सेट्ठो यमो (पी.)] धम्मारामो, अग्गो नियमो, चारो विहारो संयमो संवरो खन्ति सोरच्चं एकत्तचरिया एकत्ताभिरति पटिसल्लानं हिरिओत्तप्पं वीरियं अप्पमादो सिक्खासमादानं [सिक्खापधानं (सी. स्या.), सुक्कावदानं (क.)] उद्देसो परिपुच्छा सीलादिअभिरति निरालयता सिक्खापदपारिपूरिता, कासावधारणं , भण्डुभावो . इमे खो , महाराज, वीसति समणस्स समणकरणा धम्मा द्वे च लिङ्गानि. एते गुणे भिक्खु समादाय वत्तति, सो तेसं धम्मानं अनूनत्ता परिपुण्णत्ता सम्पन्नत्ता समन्नागतत्ता असेक्खभूमिं अरहन्तभूमिं ओक्कमति, सेट्ठं भूमन्तरं ओक्कमति, अरहत्तासन्नगतोति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘‘खीणासवेहि सो सामञ्ञं उपगतो, नत्थि मे सो समयो’ति [तं सामञ्ञ’’न्ति (?)] अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘‘अग्गपरिसं सो उपगतो, नाहं तं ठानं उपगतो’ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘‘लभति सो पातिमोक्खुद्देसं सोतुं, नाहं तं लभामि सोतु’न्ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘‘सो अञ्ञे पब्बाजेति उपसम्पादेति जिनसासनं वड्ढेति, अहमेतं न लभामि कातु’न्ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘‘अप्पमाणेसु सो सिक्खापदेसु समत्तकारी, नाहं तेसु वत्तामी’ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘‘उपगतो सो समणलिङ्गं, बुद्धाधिप्पाये ठितो, तेनाहं लिङ्गेन दूरमपगतो’ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘‘परूळ्हकच्छलोमो सो अनञ्जितअमण्डितो अनुलित्तसीलगन्धो, अहं पन मण्डनविभूसनाभिरतो’ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘अपि च, महाराज, ‘ये ते वीसति समणकरणा धम्मा द्वे च लिङ्गानि, सब्बेपेते धम्मा भिक्खुस्स संविज्जन्ति, सो येव ते धम्मे धारेति, अञ्ञेपि तत्थ सिक्खापेति, सो मे आगमो सिक्खापनञ्च नत्थी’ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं .

‘‘यथा, महाराज, राजकुमारो पुरोहितस्स सन्तिके विज्जं अधीयति, खत्तियधम्मं सिक्खति, सो अपरेन समयेन अभिसित्तो आचरियं अभिवादेति पच्चुट्ठेति ‘सिक्खापको मे अय’न्ति, एवमेव खो, महाराज, ‘भिक्खु सिक्खापको वंसधरो’ति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं.

‘‘अपि च, महाराज, इमिनापेतं परियायेन जानाहि भिक्खुभूमिया महन्ततं असमविपुलभावं. यदि, महाराज, उपासको सोतापन्नो अरहत्तं सच्छिकरोति, द्वेव तस्स गतियो भवन्ति अनञ्ञा तस्मिं येव दिवसे परिनिब्बायेय्य वा, भिक्खुभावं वा उपगच्छेय्य. अचला हि सा, महाराज, पब्बज्जा, महती अच्चुग्गता, यदिदं भिक्खुभूमी’’ति. ‘‘ञाणगतो, भन्ते नागसेन, पञ्हो सुनिब्बेठितो बलवता अतिबुद्धिना तया, न यिमं पञ्हं समत्थो अञ्ञो एवं विनिवेठेतुं अञ्ञत्र तवादिसेन बुद्धिमता’’ति.

सेट्ठधम्मपञ्हो पठमो.

२. सब्बसत्तहितफरणपञ्हो

. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘तथागतो सब्बसत्तानं अहितमपनेत्वा हितमुपदहती’ति. पुन च भणथ अग्गिक्खन्धूपमे धम्मपरियाये भञ्ञमाने ‘सट्ठिमत्तानं भिक्खूनं उण्हं लोहितं मुखतो उग्गत’न्ति. अग्गिक्खन्धूपमं, भन्ते, धम्मपरियायं देसेन्तेन तथागतेन सट्ठिमत्तानं भिक्खूनं हितमपनेत्वा अहितमुपदहितं. यदि, भन्ते नागसेन, तथागतो सब्बसत्तानं अहितमपनेत्वा हितमुपदहति, तेन हि अग्गिक्खन्धूपमे धम्मपरियाये भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हं लोहितं मुखतो उग्गतन्ति यं वचनं, तं मिच्छा. यदि अग्गिक्खन्धूपमे धम्मपरियाये भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हं लोहितं मुखतो उग्गतं, तेन हि तथागतो सब्बसत्तानं अहितमपनेत्वा हितमुपदहतीति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘तथागतो , महाराज, सब्बसत्तानं अहितमपनेत्वा हितमुपदहति, अग्गिक्खन्धूपमे धम्मपरियाये भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हं लोहितं मुखतो उग्गतं, तञ्च पन न तथागतस्स कतेन, तेसं येव अत्तनो कतेना’’ति.

‘‘यदि, भन्ते नागसेन, तथागतो अग्गिक्खन्धूपमं धम्मपरियायं न भासेय्य, अपि नु तेसं उण्हं लोहितं मुखतो उग्गच्छेय्याति, न हि, महाराज, मिच्छापटिपन्नानं तेसं भगवतो धम्मपरियायं सुत्वा परिळाहो काये उप्पज्जि, तेन तेसं परिळाहेन उण्हं लोहितं मुखतो उग्गत’’न्ति. ‘‘तेन हि, भन्ते नागसेन, तथागतस्सेव कतेन तेसं उण्हं लोहितं मुखतो उग्गतं, तथागतो येव तत्थ अधिकारो तेसं नासनाय, यथा नाम, भन्ते नागसेन, अहि वम्मिकं पविसेय्य, अथञ्ञतरो पंसुकामो पुरिसो वम्मिकं भिन्दित्वा पंसुं हरेय्य, तस्स पंसुहरणेन वम्मिकस्स सुसिरं पिदहेय्य, अथ तत्थेव सो अस्सासं अलभमानो मरेय्य, ननु सो, भन्ते, अहि तस्स पुरिसस्स कतेन मरणप्पत्तो’’ति. ‘‘आम महाराजा’’ति. ‘‘एवमेव खो, भन्ते नागसेन, तथागतो येव तत्थ अधिकारो तेसं नासनाया’’ति.

‘‘तथागतो, महाराज, धम्मं देसयमानो अनुनयप्पटिघं न करोति, अनुनयप्पटिघविप्पमुत्तो धम्मं देसेति, एवं धम्मे देसीयमाने ये तत्थ सम्मापटिपन्ना, ते बुज्झन्ति. ये पन मिच्छापटिपन्ना, ते पतन्ति. यथा, महाराज, पुरिसस्स अम्बं वा जम्बुं वा मधुकं वा चालयमानस्स यानि तत्थ फलानि सारानि दळ्हबन्धनानि, तानि तत्थेव अच्चुतानि तिट्ठन्ति, यानि तत्थ फलानि पूतिवण्टमूलानि दुब्बलबन्धनानि, तानि पतन्ति. एवमेव खो, महाराज, तथागतो धम्मं देसयमानो अनुनयप्पटिघं न करोति, अनुनयप्पटिघविप्पमुत्तो धम्मं देसेति, एवं धम्मे देसीयमाने ये तत्थ सम्मापटिपन्ना, ते बुज्झन्ति. ये पन मिच्छापटिपन्ना, ते पतन्ति.

‘‘यथा वा पन, महाराज, कस्सको धञ्ञं रोपेतुकामो खेत्तं कसति, तस्स कसन्तस्स अनेकसतसहस्सानि तिणानि मरन्ति. एवमेव खो, महाराज, तथागतो परिपक्कमानसे सत्ते बोधेन्तो [बोधेतुं (सी.)] अनुनयप्पटिघविप्पमुत्तो धम्मं देसेति, एवं धम्मे देसीयमाने ये तत्थ सम्मापटिपन्ना, ते बुज्झन्ति. ये पन मिच्छापटिपन्ना, ते तिणानि विय मरन्ति.

‘‘यथा वा पन, महाराज, मनुस्सा रसहेतु यन्तेन उच्छुं पीळयन्ति, तेसं उच्छुं पीळयमानानं ये तत्थ यन्तमुखगता किमयो, ते पीळियन्ति. एवमेव खो, महाराज, तथागतो परिपक्कमानसे सत्ते बोधेन्तो धम्मयन्तमभिपीळयति [धम्मयन्तमतिपीळयति (क.)], ये तत्थ मिच्छापटिपन्ना, ते किमी विय मरन्ती’’ति.

‘‘ननु, भन्ते नागसेन, ते भिक्खू ताय धम्मदेसनाय पतिता’’ति? ‘‘अपि नु खो, महाराज, तच्छको रुक्खं तच्छन्तो [रक्खन्तो (सी. पी.] उजुकं परिसुद्धं करोती’’ति? ‘‘न हि, भन्ते, वज्जनीयं अपनेत्वा तच्छको रुक्खं उजुकं परिसुद्धं करोती’’ति. ‘‘एवमेव खो, महाराज, तथागतो परिसं रक्खन्तो न सक्कोति बोधनेय्ये [अबोधनीये (स्या.)] सत्ते बोधेतुं, मिच्छापटिपन्ने पन सत्ते अपनेत्वा बोधनेय्ये सत्ते बोधेति, अत्तकतेन पन ते, महाराज, मिच्छापटिपन्ना पतन्ति.

‘‘यथा, महाराज, कदली वेळु अस्सतरी अत्तजेन [अत्तजेन फलेन (सी.)] हञ्ञति, एवमेव खो, महाराज, ये ते मिच्छापटिपन्ना, ते अत्तकतेन हञ्ञन्ति पतन्ति.

‘‘यथा, महाराज, चोरा अत्तकतेन चक्खुप्पाटनं सूलारोपनं सीसच्छेदनं पापुणन्ति, एवमेव खो, महाराज, ये ते मिच्छापटिपन्ना, ते अत्तकतेन हञ्ञन्ति पतन्ति [जिनसासना पतन्ति (सी. पी.)]. येसं, महाराज, सट्ठिमत्तानं भिक्खूनं उण्हं लोहितं मुखतो उग्गतं, तेसं तं नेव भगवतो कतेन, न परेसं कतेन, अथ खो अत्तनो येव कतेन.

‘‘यथा, महाराज, पुरिसो सब्बजनस्स अमतं ददेय्य, ते तं अमतं असित्वा अरोगा दीघायुका सब्बीतितो [सब्बीतिया (सी.)] परिमुच्चेय्युं, अथञ्ञतरो पुरिसो दुरुपचारेन तं असित्वा मरणं पापुणेय्य, अपि नु खो सो, महाराज, अमतदायको पुरिसो ततोनिदानं किञ्चि अपुञ्ञं आपज्जेय्या’’ति? ‘‘न हि, भन्ते’’ति. ‘‘एवमेव खो, महाराज, तथागतो दससहस्सिया लोकधातुया देवमनुस्सानं अमतं धम्मदानं देति, ये ते सत्ता भब्बा, ते धम्मामतेन बुज्झन्ति. ये पन ते सत्ता अभब्बा, ते धम्मामतेन हञ्ञन्ति पतन्ति. भोजनं, महाराज, सब्बसत्तानं जीवितं रक्खति, तमेकच्चे भुञ्जित्वा विसूचिकाय मरन्ति, अपि नु खो सो, महाराज, भोजनदायको पुरिसो ततोनिदानं किञ्चि अपुञ्ञं आपज्जेय्या’’ति? ‘‘न हि, भन्ते’’ति. ‘‘एवमेव खो, महाराज, तथागतो दससहस्सिया लोकधातुया देवमनुस्सानं अमतं धम्मदानं देति, ये ते सत्ता भब्बा, ते धम्मामतेन बुज्झन्ति. ये पन ते सत्ता अभब्बा, ते धम्मामतेन हञ्ञन्ति पतन्ती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

सब्बसत्तहितफरणपञ्हो दुतियो.

३. वत्थगुय्हनिदस्सनपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं तथागतेन –

‘‘‘कायेन संवरो साधु [ध. प. ३६१], साधु वाचाय संवरो;

मनसा संवरो साधु, साधु सब्बत्थ संवरो’ति.

‘‘पुन च तथागतो चतुन्नं परिसानं मज्झे निसीदित्वा पुरतो देवमनुस्सानं सेलस्स ब्राह्मणस्स कोसोहितं वत्थगुय्हं दस्सेसि. यदि, भन्ते नागसेन, भगवता भणितं ‘कायेन संवरो साधू’ति, तेन हि सेलस्स ब्राह्मणस्स कोसोहितं वत्थगुय्हं दस्सेसीति यं वचनं, तं मिच्छा. यदि सेलस्स ब्राह्मणस्स कोसोहितं वत्थगुय्हं दस्सेति, तेन हि ‘कायेन संवरो साधू’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘कायेन संवरो साधू’ति, सेलस्स च ब्राह्मणस्स कोसोहितं वत्थगुय्हं दस्सितं. यस्स खो, महाराज, तथागते कङ्खा उप्पन्ना, तस्स बोधनत्थाय भगवा इद्धिया तप्पटिभागं कायं दस्सेति, सो येव तं पाटिहारियं पस्सती’’ति.

‘‘को पनेतं, भन्ते नागसेन, सद्दहिस्सति, यं परिसगतो एको येव तं गुय्हं पस्सति, अवसेसा तत्थेव वसन्ता न पस्सन्तीति. इङ्घ मे त्वं तत्थ कारणं उपदिस, कारणेन मं सञ्ञापेही’’ति. ‘‘दिट्ठपुब्बो पन तया, महाराज, कोचि ब्याधितो पुरिसो परिकिण्णो ञातिमित्तेही’’ति. ‘‘आम भन्ते’’ति. ‘‘अपि नु खो सा, महाराज, परिसा पस्सतेतं वेदनं, याय सो पुरिसो वेदनाय वेदयती’’ति. ‘‘न हि भन्ते, अत्तना येव सो, भन्ते, पुरिसो वेदयती’’ति. ‘‘एवमेव खो, महाराज, यस्सेव तथागते कङ्खा उप्पन्ना, तस्सेव तथागतो बोधनत्थाय इद्धिया तप्पटिभागं कायं दस्सेति, सो येव तं पाटिहारियं पस्सति.

‘‘यथा वा पन, महाराज, कञ्चिदेव पुरिसं भूतो आविसेय्य, अपि नु खो सा, महाराज, परिसा पस्सति तं भूतागमन’’न्ति? ‘‘न हि, भन्ते, सो येव आतुरो तस्स भूतस्स आगमनं पस्सती’’ति. ‘‘एवमेव खो, महाराज, यस्सेव तथागते कङ्खा उप्पन्ना, तस्सेव तथागतो बोधनत्थाय इद्धिया तप्पटिभागं कायं दस्सेति, सो येव तं पाटिहारियं पस्सती’’ति.

‘‘दुक्करं, भन्ते नागसेन, भगवता कतं, यं एकस्सपि अदस्सनीयं, तं दस्सेन्तेना’’ति. ‘‘न, महाराज, भगवा गुय्हं दस्सेसि , इद्धिया पन छायं दस्सेसी’’ति. ‘‘छायायपि, भन्ते, दिट्ठाय दिट्ठं येव होति गुय्हं, यं दिस्वा निट्ठं गतो’’ति. ‘‘दुक्करञ्चापि, महाराज, तथागतो करोति बोधनेय्ये सत्ते बोधेतुं. यदि, महाराज, तथागतो किरियं हापेय्य, बोधनेय्या सत्ता न बुज्झेय्युं. यस्मा च खो, महाराज, योगञ्ञू तथागतो बोधनेय्ये सत्ते बोधेतुं, तस्मा तथागतो येन येन योगेन बोधनेय्या बुज्झन्ति, तेन तेन योगेन बोधनेय्ये बोधेति.

‘‘यथा, महाराज, भिसक्को सल्लकत्तो येन येन भेसज्जेन आतुरो अरोगो होति, तेन तेन भेसज्जेन आतुरं उपसङ्कमति, वमनीयं वमेति, विरेचनीयं विरेचेति, अनुलेपनीयं अनुलिम्पेति, अनुवासनीयं अनुवासेति. एवमेव खो, महाराज, तथागतो येन येन योगेन बोधनेय्या सत्ता बुज्झन्ति, तेन तेन योगेन बोधेति.

‘‘यथा वा पन, महाराज, इत्थी मूळ्हगब्भा भिसक्कस्स अदस्सनीयं गुय्हं दस्सेति, एवमेव खो, महाराज, तथागतो बोधनेय्ये सत्ते बोधेतुं अदस्सनीयं गुय्हं इद्धिया छायं दस्सेसि. नत्थि, महाराज, अदस्सनीयो नाम ओकासो पुग्गलं उपादाय. यदि, महाराज, कोचि भगवतो हदयं दिस्वा बुज्झेय्य, तस्सपि भगवा योगेन हदयं दस्सेय्य, योगञ्ञू, महाराज, तथागतो देसनाकुसलो.

‘‘ननु, महाराज, तथागतो थेरस्स नन्दस्स अधिमुत्तिं जानित्वा तं देवभवनं नेत्वा देवकञ्ञायो दस्सेसि ‘इमिनायं कुलपुत्तो बुज्झिस्सती’ति, तेन च सो कुलपुत्तो बुज्झि. इति खो, महाराज, तथागतो अनेकपरियायेन सुभनिमित्तं हीळेन्तो गरहन्तो जिगुच्छन्तो तस्स बोधनहेतु ककुटपादिनियो अच्छरायो दस्सेसि. एवम्पि तथागतो योगञ्ञू देसनाकुसलो.

‘‘पुन चपरं, महाराज, तथागतो थेरस्स चूळपन्थकस्स भातरा निक्कड्ढितस्स दुक्खितस्स दुम्मनस्स उपगन्त्वा सुखुमं चोळखण्डं अदासि ‘इमिनायं कुलपुत्तो बुज्झिस्सती’ति , सो च कुलपुत्तो तेन कारणेन जिनसासने वसीभावं पापुणि. एवम्पि, महाराज, तथागतो योगञ्ञू देसनाकुसलो.

‘‘पुन चपरं, महाराज, तथागतो ब्राह्मणस्स मोघराजस्स याव ततियं पञ्हं पुट्ठो न ब्याकासि ‘एवमिमस्स कुलपुत्तस्स मानो उपसमिस्सति, मानूपसमा अभिसमयो भविस्सती’ति, तेन च तस्स कुलपुत्तस्स मानो उपसमि, मानूपसमा सो ब्राह्मणो छसु अभिञ्ञासु वसीभावं पापुणि. एवम्पि, महाराज, तथागतो योगञ्ञू देसनाकुसलो’’ति.

‘‘साधु, भन्ते नागसेन, सुनिब्बेठितो पञ्हो बहुविधेहि कारणेहि, गहनं अगहनं कतं, अन्धकारो आलोको कतो, गण्ठि भिन्नो, भग्गा परवादा, जिनपुत्तानं चक्खुं तया उप्पादितं, निप्पटिभाना तित्थिया, त्वं गणिवरपवरमासज्जा’’ति.

वत्थगुय्हनिदस्सनपञ्हो ततियो.

४. फरुसवाचाभावपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं थेरेन सारिपुत्तेन धम्मसेनापतिना ‘परिसुद्धवचीसमाचारो आवुसो तथागतो, नत्थि तथागतस्स वचीदुच्चरितं, यं तथागतो रक्खेय्य ‘मा मे इदं परो अञ्ञासी’ति. पुन च तथागतो थेरस्स सुदिन्नस्स कलन्दपुत्तस्स अपराधे पाराजिकं पञ्ञपेन्तो फरुसाहि वाचाहि मोघपुरिसवादेन समुदाचरि, तेन च सो थेरो मोघपुरिसवादेन मङ्कुचित्तवसेन रुन्धितत्ता विप्पटिसारी नासक्खि अरियमग्गं पटिविज्झितुं. यदि, भन्ते नागसेन, परिसुद्धवचीसमाचारो तथागतो, नत्थि तथागतस्स वचीदुच्चरितं, तेन हि तथागतेन थेरस्स सुदिन्नस्स कलन्दपुत्तस्स अपराधे मोघपुरिसवादेन समुदाचिण्णन्ति यं वचनं, तं मिच्छा. यदि भगवता थेरस्स सुदिन्नस्स कलन्दपुत्तस्स अपराधे मोघपुरिसवादेन समुदाचिण्णं, तेन हि परिसुद्धवचीसमाचारो तथागतो, नत्थि तथागतस्स वचीदुच्चरितन्ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना ‘परिसुद्धवचीसमाचारो आवुसो तथागतो, नत्थि तथागतस्स वचीदुच्चरितं, यं तथागतो रक्खेय्य ‘मा मे इदं परो अञ्ञासी’ति. आयस्मतो च सुदिन्नस्स कलन्दपुत्तस्स अपराधे पाराजिकं पञ्ञपेन्तेन भगवता मोघपुरिसवादेन समुदाचिण्णं, तञ्च पन अदुट्ठचित्तेन असारम्भेन याथावलक्खणेन. किञ्च तत्थ याथावलक्खणं, यस्स, महाराज, पुग्गलस्स इमस्मिं अत्तभावे चतुसच्चाभिसमयो न होति, तस्स पुरिसत्तनं मोघं अञ्ञं कयिरमानं अञ्ञेन सम्भवति, तेन वुच्चति ‘मोघपुरिसो’ति. इति, महाराज, भगवता आयस्मतो सुदिन्नस्स कलन्दपुत्तस्स सताववचनेन समुदाचिण्णं, नो अभूतवादेना’’ति.

‘‘सभावम्पि, भन्ते नागसेन, यो अक्कोसन्तो भणति, तस्स मयं कहापणं दण्डं धारेम, अपराधो येव सो वत्थुं निस्साय विसुं वोहारं आचरन्तो अक्कोसती’’ति. ‘‘अत्थि पन, महाराज, सुतपुब्बं तया खलितस्स अभिवादनं वा पच्चुट्ठानं वा सक्कारं वा उपायनानुप्पदानं वा’’ति? ‘‘न हि, भन्ते, यतो कुतोचि यत्थ कत्थचि खलितो, सो परिभासनारहो होति तज्जनारहो, उत्तमङ्गम्पिस्स छिन्दन्ति हनन्तिपि बन्धन्तिपि घातेन्तिपि झापेन्तिपी’’ति [जापेन्तिपीति (सी. पी.)]. ‘‘तेन हि, महाराज, भगवता किरिया येव कता, नो अकिरिया’’ति.

‘‘किरियम्पि, भन्ते नागसेन, कुरुमानेन पतिरूपेन कातब्बं अनुच्छविकेन, सवनेनपि, भन्ते नागसेन, तथागतस्स सदेवको लोको ओत्तप्पति हिरियति भिय्यो दस्सनेन ततुत्तरिं उपसङ्कमनेन पयिरुपासनेना’’ति. ‘‘अपि नु खो, महाराज, तिकिच्छको अभिसन्ने काये कुपिते दोसे सिनेहनीयानि भेसज्जानि देती’’ति? ‘‘न हि, भन्ते, तिण्हानि लेखनीयानि भेसज्जानि देती’’ति. ‘‘एवमेव खो, महाराज, तथागतो सब्बकिलेसब्याधिवूपसमाय अनुसिट्ठिं देति, फरुसापि, महाराज, तथागतस्स वाचा सत्ते सिनेहयति, मुदुके करोति. यथा, महाराज, उण्हम्पि उदकं यं किञ्चि सिनेहनीयं सिनेहयति, मुदुकं करोति, एवमेव खो, महाराज, फरुसापि तथागतस्स वाचा अत्थवती होति करुणासहगता. यथा, महाराज, पितुवचनं पुत्तानं अत्थवन्तं होति करुणासहगतं, एवमेव खो, महाराज, फरुसापि तथागतस्स वाचा अत्थवती होति करुणासहगता. फरुसापि, महाराज, तथागतस्स वाचा सत्तानं किलेसप्पहाना [किलेसप्पहानाय (सी.)] होति. यथा, महाराज, दुग्गन्धम्पि गोमुत्तं पीतं विरसम्पि अगदं खायितं सत्तानं ब्याधिं हनति, एवमेव खो, महाराज, फरुसापि तथागतस्स वाचा अत्थवती करुणासहगता. यथा, महाराज, महन्तोपि तूलपुञ्जो [तूलपिचु (सी. स्या.)] परस्स काये निपतित्वा रुजं न करोति, एवमेव खो, महाराज, फरुसापि तथागतस्स वाचा न कस्सचि दुक्खं उप्पादेती’’ति. ‘‘सुविनिच्छितो, भन्ते नागसेन, पञ्हो बहूहि कारणेहि, साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

फरुसवाचाभावपञ्हो चतुत्थो.

५. रुक्खअचेतनाभावपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं तथागतेन –

‘‘‘अचेतनं ब्राह्मण अस्सुणन्तं, जानो अजानन्तमिमं पलासं;

आरद्धवीरियो धुवं अप्पमत्तो, सुखसेय्यं पुच्छसि किस्स हेतू’ति [जा. १.४.२५].

पुन च भणितं –

‘‘‘इति फन्दनरुक्खोपि, तावदे अज्झभासथ;

मय्हम्पि वचनं अत्थि, भारद्वाज सुणोहि मे’ति [जा. १.१३.२०].

‘‘यदि, भन्ते नागसेन, रुक्खो अचेतनो, तेन हि फन्दनेन रुक्खेन भारद्वाजेन सह सल्लपितन्ति यं वचनं, तं मिच्छा. यदि फन्दनेन रुक्खेन भारद्वाजेन सद्धिं सल्लपितं, तेन हि रुक्खो अचेतनोति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पतो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘रुक्खो अचेतनो’ति, फन्दनेन च रुक्खेन भारद्वाजेन सद्धिं सल्लपितं, तञ्च पन वचनं लोकसमञ्ञाय भणितं. नत्थि, महाराज, अचेतनस्स रुक्खस्स सल्लापो नाम, अपि च, महाराज, तस्मिं रुक्खे अधिवत्थाय देवतायेतं अधिवचनं रुक्खोति, रुक्खो सल्लपतीति चेसा लोकपण्णत्ति, यथा, महाराज, सकटं धञ्ञस्स परिपूरितं धञ्ञसकटन्ति जनो वोहरति, न च तं धञ्ञमयं सकटं, रुक्खमयं सकटं, तस्मिं सकटे धञ्ञस्स पन आकिरितत्ता धञ्ञसकटन्ति जनो वोहरति, एवमेव खो, महाराज, न रुक्खो सल्लपति, रुक्खो अचेतनो, या पन तस्मिं रुक्खे अधिवत्था देवता, तस्सा येव तं अधिवचनं रुक्खोति, रुक्खो सल्लपतीति चेसा लोकपण्णत्ति.

‘‘यथा वा पन, महाराज, दधिं मन्थयमानो तक्कं मन्थेमीति वोहरति, न तं तक्कं, यं सो मन्थेति, दधिं येव सो मन्थेन्तो तक्कं मन्थेमीति वोहरति, एवमेव खो, महाराज, न रुक्खो सल्लपति, रुक्खो अचेतनो . या पन तस्मिं रुक्खे अधिवत्था देवता, तस्सायेव तं अधिवचनं रुक्खोति, रुक्खो सल्लपतीति चेसा लोकपण्णत्ति.

‘‘यथा वा पन, महाराज, असन्तं साधेतुकामो सन्तं साधेमीति वोहरति , असिद्धं सिद्धन्ति वोहरति, एवमेसा लोकसमञ्ञा, एवमेव खो, महाराज, न रुक्खो सल्लपति, रुक्खो अचेतनो. या पन तस्मिं रुक्खे अधिवत्था देवता, तस्सायेव तं अधिवचनं रुक्खोति, रुक्खो सल्लपतीति चेसा लोकपण्णत्ति, याय, महाराज, लोकसमञ्ञाय जनो वोहरति, तथागतोपि तायेव लोकसमञ्ञाय सत्तानं धम्मं देसेती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

रुक्खअचेतनाभावपञ्हो पञ्चमो.

६. पिण्डपातमहप्फलपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं धम्मसङ्गीतिकारकेहि थेरेहि –

‘‘‘चुन्दस्स भत्तं भुञ्जित्वा, कम्मारस्साति मे सुतं;

आबाधं सम्फुसी धीरो, पबाळ्हं मारणन्तिक’न्ति [दी. नि. २.१९०].

‘‘पुन च भगवता भणितं ‘द्वेमे, आनन्द, पिण्डपाता समसमफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च. कतमे द्वे? यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायति. इमे द्वे पिण्डपाता समसमफला समविपाका, अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’ति. यदि, भन्ते नागसेन, भगवतो चुन्दस्स भत्तं भुत्ताविस्स [भुञ्जित्वा (सी.)] खरो आबाधो उप्पन्नो, पबाळ्हा च वेदना पवत्ता मारणन्तिका, तेन हि ‘द्वेमे, आनन्द, पिण्डपाता समसमफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’ति यं वचनं, तं मिच्छा. यदि द्वेमे पिण्डपाता समसमफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च, तेन हि भगवतो चुन्दस्स भत्तं भुत्ताविस्स [भुञ्जित्वा (सी.)] खरो आबाधो उप्पन्नो, पबाळ्हा च वेदना पवत्ता मारणन्तिकाति तम्पि वचनं मिच्छा. किंनु खो, भन्ते नागसेन, सो पिण्डपातो विसगतताय महप्फलो, रोगुप्पादकताय महप्फलो , आयुविनासकताय महप्फलो, भगवतो जीवितहरणताय महप्फलो? तत्थ मे कारणं ब्रूहि परवादानं निग्गहाय, एत्थायं जनो सम्मूळ्हो लोभवसेन अतिबहुं खायितेन लोहितपक्खन्दिका उप्पन्नाति. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, धम्मसङ्गीतिकारकेहि थेरेहि –

‘‘‘चुन्दस्स भत्तं भुञ्जित्वा, कम्मारस्साति मे सुतं;

आबाधं सम्फुसी धीरो, पबाळ्हं मारणन्तिक’न्ति.

‘‘भगवता च भणितं ‘द्वेमे, आनन्द, पिण्डपाता समसमफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च. कतमे द्वे? यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायति [परिनिब्बायि (सी.)], इमे द्वे पिण्डपाता समसमफला समविपाका, अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’ति.

‘‘सो पन पिण्डपातो बहुगुणो अनेकानिसंसो. देवता, महाराज, हट्ठा पसन्नमानसा ‘अयं भगवतो पच्छिमो पिण्डपातो’ति दिब्बं ओजं सूकरमद्दवे आकिरिंसु. तञ्च पन सम्मापाकं लहुपाकं [बहुपाकं (सी.)] मनुञ्ञं बहुरसं जट्ठरग्गितेजस्स हितं. न, महाराज, ततोनिदानं भगवतो कोचि अनुप्पन्नो रोगो उप्पन्नो, अपि च, महाराज, भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्नो रोगो भिय्यो अभिवड्ढि.

‘‘यथा, महाराज, पकतिया जलमानो अग्गि अञ्ञस्मिं उपादाने दिन्ने भिय्यो पज्जलति, एवमेव खो, महाराज, भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्नो रोगो भिय्यो अभिवड्ढि.

‘‘यथा वा पन, महाराज, सोतो पकतिया सन्दमानो अभिवुट्ठे महामेघे भिय्यो महोघो उदकवाहको होति, एवमेव खो, महाराज, भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्नो रोगो भिय्यो अभिवड्ढि.

‘‘यथा वा पन, महाराज, पकतिया अभिसन्नधातु कुच्छि अञ्ञस्मिं अज्झोहरिते भिय्यो आयमेय्य [आमयेय्य (सी.)], एवमेव खो, महाराज, भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्नो रोगो भिय्यो अभिवड्ढि, नत्थि, महाराज, तस्मिं पिण्डपाते दोसो, न च तस्स सक्का दोसं आरोपेतु’’न्ति.

‘‘भन्ते नागसेन, केन कारणेन ते द्वे पिण्डपाता समसमफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’’ति? ‘‘धम्मानुमज्जनसमापत्तिवसेन, महाराज, ते द्वे पिण्डपाता समसमफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’’ति.

‘‘भन्ते नागसेन, कतमेसं धम्मानं अनुमज्जनसमापत्तिवसेन ते द्वे पिण्डपाता समसमफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’’ति? ‘‘नवन्नं, महाराज, अनुपुब्बविहारसमापत्तीनं अनुलोमप्पटिलोमसमापज्जनवसेन ते द्वे पिण्डपाता समसमफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा’’ति.

‘‘भन्ते नागसेन, द्वीसु येव दिवसेसु अधिमत्तं तथागतो नवानुपुब्बविहारसमापत्तियो अनुलोमप्पटिलोमं समापज्जी’’ति? ‘‘आम, महाराजा’’ति. ‘‘अच्छरियं, भन्ते नागसेन, अब्भुतं भन्ते नागसेन. यं इमस्मिं बुद्धक्खेत्ते असदिसं परमदानं, तम्पि इमेहि द्वीहि पिण्डपातेहि अगणितं. अच्छरियं, भन्ते नागसेन, अब्भुतं, भन्ते नागसेन. याव महन्ता नवानुपुब्बविहारसमापत्तियो, यत्र हि नाम नवानुपुब्बविहारसमापत्तिवसेन दानं महप्फलतरं होति महानिसंसतरञ्च. साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

पिण्डपातमहप्फलपञ्हो छट्ठो.

७. बुद्धपूजनपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं तथागतेन ‘अब्यावटा तुम्हे, आनन्द, होथ तथागतस्स सरीरपूजाया’ति. पुन च भणितं –

‘‘‘पूजेथ नं पूजनियस्स धातुं;

एवं किर सग्गमितो गमिस्सथा’ति.

‘‘यदि, भन्ते नागसेन, तथागतेन भणितं ‘अब्यावटा तुम्हे, आनन्द, होथ तथागतस्स सरीरपूजाया’ति, तेन हि ‘पूजेथ नं पूजनियस्स धातुं, एवं करा सग्गमितो गमिस्सथा’ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘पूजेथ नं पूजनियस्स धातुं, एवं करा सग्गमितो गमिस्सथा’ति, तेन हि ‘अब्यावटा तुम्हे आनन्द, होथ तथागतस्स सरीरपूजाया’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘अब्यावटा तुम्हे, आनन्द, होथ तथागतस्स सरीरपूजाया’ति, पुन च भणितं ‘पूजेथ नं पूजनियस्स धातुं, एवं करा सग्गमितो गमिस्सथा’ति, तञ्च पन न सब्बेसं जिनपुत्तानं येव आरब्भ भणितं ‘अब्यावटा तुम्हे, आनन्द, होथ तथागतस्स सरीरपूजाया’ति. अकम्मं हेतं, महाराज, जिनपुत्तानं यदिदं पूजा, सम्मसनं सङ्खारानं, योनिसो मनसिकारो, सतिपट्ठानानुपस्सना, आरम्मणसारग्गाहो, किलेसयुद्धं, सदत्थमनुयुञ्जना, एतं जिनपुत्तानं करणीयं, अवसेसानं देवमनुस्सानं पूजा करणीया.

‘‘यथा, महाराज, महिया राजपुत्तानं हत्थिअस्सरथधनुथरुलेखमुद्दासिक्खाखग्गमन्तसुति- सम्मुतियुद्धयुज्झापनकिरिया करणीया, अवसेसानं पुथुवेस्ससुद्दानं कसि वणिज्जा गोरक्खा करणीया, एवमेव खो, महाराज, अकम्मं हेतं जिनपुत्तानं यदिदं पूजा, सम्मसनं सङ्खारानं, योनिसो मनसिकारो, सतिपट्ठानानुपस्सना, आरम्मणसारग्गाहो, किलेसयुद्धं, सदत्थमनुयुञ्जना, एतं जिनपुत्तानं करणीयं, अवसेसानं देवमनुस्सानं पूजा करणीया.

‘‘यथा वा पन, महाराज, ब्राह्मणमाणवकानं इरुवेदं यजुवेदं सामवेदं अथब्बणवेदं लक्खणं इतिहासं पुराणं निघण्डु केटुभं अक्खरप्पभेदं पदं वेय्याकरणं भासमग्गं उप्पातं सुपिनं निमित्तं छळङ्गं चन्दग्गाहं सूरियग्गाहं सुक्कराहुचरितं उळुग्गहयुद्धं [ओळुग्गहयुद्धं (क.)] देवदुन्दुभिस्सरं ओक्कन्ति उक्कापातं भूमिकम्मं [भूमिकम्पं (सी. पी.)] दिसादाहं भुम्मन्तलिक्खं जोतिसं लोकायतिकं साचक्कं मिगचक्कं अन्तरचक्कं मिस्सकुप्पादं सकुणरुतरवितं [सकुणरुतं (सी.)] सिक्खा करणीया, अवसेसानं पुथुवेस्ससुद्दानं कसि वणिज्जा गोरक्खा करणीया, एवमेव खो, महाराज, अकम्मं हेतं जिनपुत्तानं यदिदं पूजा, सम्मसनं सङ्खारानं, योनिसो मनसिकारो, सतिपट्ठानानुपस्सना, आरम्मणसारग्गाहो, किलेसयुद्धं, सदत्थमनुयुञ्जना, एतं जिनपुत्तानं करणीयं, अवसेसानं देवमनुस्सानं पूजा करणीया, तस्मा, महाराज, तथागतो ‘मा इमे अकम्मे युञ्जन्तु, कम्मे इमे युञ्जन्तू’ति आह ‘अब्यावटा तुम्हे, आनन्द, होथ तथागतस्स सरीरपूजाया’ति. यदेतं, महाराज, तथागतो न भणेय्य, पत्तचीवरम्पि अत्तनो परियादापेत्वा भिक्खू बुद्धपूजं येव करेय्यु’’न्ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

बुद्धपूजनपञ्हो सत्तमो.

८. पादसकलिकाहतपञ्हो

. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘भगवतो गच्छन्तस्स अयं अचेतना महापथवी निन्नं उन्नमति, उन्नतं ओनमती’ति, पुन च भणथ ‘भगवतो पादो सकलिकाय खतो’ति. या सा सकलिका भगवतो पादे पतिता, किस्स पन सा सकलिका भगवतो पादा न निवत्ता. यदि, भन्ते नागसेन, भगवतो गच्छन्तस्स अयं अचेतना महापथवी निन्नं उन्नमति, उन्नतं ओनमति, तेन हि ‘भगवतो पादो सकलिकाय खतो’ति यं वचनं, तं मिच्छा. यदि भगवतो पादो सकलिकाय खतो, तेन हि ‘भगवतो गच्छन्तस्स अयं अचेतना महापथवी निन्नं उन्नमति उन्नतं ओनमती’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘सच्चं , महाराज, अत्थेतं भगवतो गच्छन्तस्स अयं अचेतना महापथवी निन्नं उन्नमति उन्नतं ओनमति, भगवतो च पादो सकलिकाय खतो, न च पन सा सकलिका अत्तनो धम्मताय पतिता, देवदत्तस्स उपक्कमेन पतिता. देवदत्तो, महाराज, बहूनि जातिसतसहस्सानि भगवति आघातं बन्धि, सो तेन आघातेन ‘महन्तं कूटागारप्पमाणं पासाणं भगवतो उपरि पातेस्सामी’ति मुञ्चि. अथ द्वे सेला पथवितो उट्ठहित्वा तं पासाणं सम्पटिच्छिंसु, अथ नेसं सम्पहारेन पासाणतो पपटिका भिज्जित्वा येन वा तेन वा पतन्ती भगवतो पादे पतिता’’ति.

‘‘यथा च, भन्ते नागसेन, द्वे सेला पासाणं सम्पटिच्छिंसु, तथेव पपटिकापि सम्पटिच्छितब्बा’’ति? ‘‘सम्पटिच्छितम्पि, महाराज, इधेकच्चं पग्घरति पसवति न ठानमुपगच्छति, यथा, महाराज, उदकं पाणिना गहितं अङ्गुलन्तरिकाहि पग्घरति पसवति न ठानमुपगच्छति, खीरं तक्कं मधुं सप्पि तेसं मच्छरसं मंसरसं पाणिना गहितं अङ्गुलन्तरिकाहि पग्घरति पसवति न ठानमुपगच्छति, एवमेव खो, महाराज, सम्पटिच्छनत्थं उपगतानं द्विन्नं सेलानं सम्पहारेन पासाणतो पपटिका भिज्जित्वा येन वा तेन वा पतन्ती भगवतो पादे पतिता.

‘‘यथा वा पन, महाराज, सण्हसुखुमअणुरजसमं पुळिनं मुट्ठिना गहितं अङ्गुलन्तरिकाहि पग्घरति पसवति न ठानमुपगच्छति, एवमेव खो, महाराज, सम्पटिच्छनत्थं उपगतानं द्विन्नं सेलानं सम्पहारेन पासाणतो पपटिका भिज्जित्वा येन वा तेन वा पतन्ती भगवतो पादे पतिता.

‘‘यथा वा पन, महाराज, कबळो मुखेन गहितो इधेकच्चस्स मुखतो मुच्चित्वा पग्घरति पसवति न ठानमुपगच्छति, एवमेव खो, महाराज, सम्पटिच्छनत्थं उपगतानं द्विन्नं सेलानं सम्पहारेन पासाणतो पपटिका भिज्जित्वा येन वा तेन वा पतन्ती भगवतो पादे पतिता’’ति.

‘‘होतु, भन्ते नागसेन, सेलेहि पासाणो सम्पटिच्छितो, अथ पपटिकायपि अपचिति कातब्बा यथेव महापथविया’’ति? ‘‘द्वादसिमे, महाराज, अपचितिं न करोन्ति. कतमे द्वादस? रत्तो रागवसेन अपचितिं न करोति, दुट्ठो दोसवसेन, मूळ्हो मोहवसेन, उन्नतो मानवसेन, निग्गुणो अविसेसताय, अतिथद्धो अनिसेधनताय, हीनो हीनसभावताय, वचनकरो अनिस्सरताय, पापो कदरियताय, दुक्खापितो पटिदुक्खापनताय, लुद्धो लोभाभिभूतताय, आयूहितो अत्थसाधनताय [अत्थसाधनेन (स्या. पी. क.)] अपचितिं न करोति. इमे खो महाराज द्वादस अपचितिं न करोन्ति. सा च पन पपटिका पासाणसम्पहारेन भिज्जित्वा अनिमित्तकतदिसा येन वा तेन वा पतमाना भगवतो पादे पतिता.

‘‘यथा वा पन, महाराज, सण्हसुखुमअणुरजो अनिलबलसमाहतो अनिमित्तकतदिसो येन वा तेन वा अभिकिरति, एवमेव खो, महाराज, सा पपटिका पासाणसम्पहारेन भिज्जित्वा अनिमित्तकतदिसा येन वा तेन वा पतमाना भगवतो पादे पतिता. यदि पन, महाराज, सा पपटिका पासाणतो विसुं न भवेय्य, तम्पि ते सेला पासाणपपटिकं उप्पतित्वा गण्हेय्युं. एसा पन, महाराज, पपटिका न भूमट्ठा न आकासट्ठा, पासाणसम्पहारवेगेन भिज्जित्वा अनिमित्तकतदिसा येन वा तेन वा पतमाना भगवतो पादे पतिता.

‘‘यथा वा पन, महाराज, वातमण्डलिकाय उक्खित्तं पुराणपण्णं अनिमित्तकतदिसं येन वा तेन वा पतति, एवमेव खो, महाराज, एसा पपटिका पासाणसम्पहारवेगेन अनिमित्तकतदिसा येन वा तेन वा पतमाना भगवतो पादे पतिता. अपि च, महाराज, अकतञ्ञुस्स कदरियस्स देवदत्तस्स दुक्खानुभवनाय पपटिका भगवतो पादे पतिता’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

पादसकलिकाहतपञ्हो अट्ठमो.

९. अग्गग्गसमणपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘आसवानं खया समणो होती’ति. पुन च भणितं –

‘‘‘चतुब्भि धम्मेहि समङ्गिभूतं, तं वे नरं समणं आहु लोके’ति.

तत्रिमे चत्तारो धम्मा खन्ति अप्पाहारता रतिविप्पहानं आकिञ्चञ्ञं. सब्बानि पनेतानि अपरिक्खीणासवस्स सकिलेसस्सेव होन्ति. यदि, भन्ते नागसेन, आसवानं खया समणो होति, तेन हि ‘चतुब्भि धम्मेहि समङ्गिभूतं, तं वे नरं समणं आहु लोके’ति यं वचनं, तं मिच्छा. यदि चतुब्भि धम्मेहि समङ्गिभूतो समणो होति, तेन हि ‘आसवानं खया समणो होती’ति तम्पि वचनं मिच्छा, अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘आसवानं खया समणो होती’ति. पुन च भणितं ‘चतुब्भि धम्मेहि समङ्गिभूतं, तं वे नरं समणं आहु लोके’ति. तदिदं, महाराज, वचनं तेसं तेसं पुग्गलानं गुणवसेन भणितं ‘चतुब्भि धम्मेहि समङ्गिभूतं, तं वे नरं समणं आहु लोके’ति, इदं पन निरवसेसवचनं ‘आसवानं खया समणो होती’ति.

‘‘अपि च, महाराज, ये केचि किलेसूपसमाय पटिपन्ना, ते सब्बे उपादायुपादाय समणो खीणासवो अग्गमक्खायति. यथा, महाराज, यानि कानिचि जलजथलजपुप्फानि, वस्सिकं तेसं अग्गमक्खायति, अवसेसानि यानि कानिचि विविधानि पुप्फजातानि, सब्बानि तानि पुप्फानि येव, उपादायुपादाय पन वस्सिकं येव पुप्फं जनस्स पत्थितं पिहयितं. एवमेव खो, महाराज, ये केचि किलेसूपसमाय पटिपन्ना, ते सब्बे उपादायुपादाय समणो खीणासवो अग्गमक्खायति.

‘‘यथा वा पन, महाराज, सब्बधञ्ञानं सालि अग्गमक्खायति, या काचि अवसेसा विविधा धञ्ञजातियो, ता सब्बा उपादायुपादाय भोजनानि सरीरयापनाय, सालि येव तेसं अग्गमक्खायति. एवमेव खो, महाराज, ये केचि किलेसूपसमाय पटिपन्ना, ते सब्बे उपादायुपादाय समणो खीणासवो अग्गमक्खायती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

अग्गग्गसमणपञ्हो नवमो.

१०. वण्णभणनपञ्हो

१०. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘ममं वा, भिक्खवे, परे वण्णं भासेय्युं, धम्मस्स वा, सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो, न सोमनस्सं, न चेतसो उप्पिलावितत्तं करणीय’न्ति पुन च तथागतो सेलस्स ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने आनन्दितो सुमनो उप्पिलावितो भिय्यो उत्तरिं सकगुणं पकित्तेसि –

‘‘‘राजाहमस्मि सेलाति, धम्मराजा अनुत्तरो;

धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तिय’न्ति [म. नि. २.३९९].

‘‘यदि, भन्ते नागसेन, भगवता भणितं ‘ममं वा, भिक्खवे, परे वण्णं भासेय्युं, धम्मस्स वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो, न सोमनस्सं, न चेतसो उप्पिलावितत्तं करणीय’न्ति, तेन हि सेलस्स ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने आनन्दितो सुमनो उप्पिलावितो भिय्यो उत्तरिं सकगुणं पकित्तेसीति यं वचनं, तं मिच्छा. यदि सेलस्स ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने आनन्दितो सुमनो उप्पिलावितो भिय्यो उत्तरिं सकगुणं पकित्तेसि, तेन हि ‘ममं वा, भिक्खवे, परे वण्णं भासेय्युं, धम्मस्स वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो, न सोमनस्सं, न चेतसो उप्पिलावितत्तं करणीय’न्ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं , महाराज, भगवता ‘ममं वा, भिक्खवे, परे वण्णं भासेय्युं, धम्मस्स वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो, न सोमनस्सं, न चेतसो उप्पिलावितत्तं करणीय’न्ति. सेलस्स च ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने भिय्यो उत्तरिं सकगुणं पकित्तितं –

‘‘‘राजाहमस्मि सेलाति, धम्मराजा अनुत्तरो;

धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तिय’न्ति.

‘‘पठमं, महाराज, भगवता धम्मस्स सभावसरसलक्खणं सभावं अवितथं भूतं तच्छं तथत्थं परिदीपयमानेन भणितं ‘ममं वा भिक्खवे, परे वण्णं भासेय्युं, धम्मस्स वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो, न सोमनस्सं, न चेतसो उप्पिलावितत्तं करणीय’न्ति. यं पन भगवता सेलस्स ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने भिय्यो उत्तरिं सकगुणं पकित्तितं ‘राजाहमस्मि सेलाति, धम्मराजा अनुत्तरो’ति तं न लाभहेतु, न यसहेतु, न अत्तहेतु, न पक्खहेतु, न अन्तेवासिकम्यताय, अथ खो अनुकम्पाय कारुञ्ञेन हितवसेन एवं इमस्स धम्माभिसमयो भविस्सति तिण्णञ्च माणवकसतानन्ति, एवं भिय्यो उत्तरिं सकगुणं भणितं ‘राजाहमस्मि सेलाति, धम्मराजा अनुत्तरो’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

वण्णभणनपञ्हो दसमो.

११. अहिंसानिग्गहपञ्हो

११. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘अहिंसयं परं लोके, पियो होहिसि मामको’ति. पुन च भणितं ‘निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारह’न्ति. निग्गहो नाम, भन्ते नागसेन, हत्थच्छेदो पादच्छेदो वधो बन्धनं कारणा मारणं सन्ततिविकोपनं, न एतं वचनं भगवतो युत्तं, न च भगवा अरहति एतं वचनं वत्तुं. यदि, भन्ते नागसेन, भगवता भणितं ‘अहिंसयं परं लोके, पियो होहिसि मामको’’ति, तेन हि ‘‘निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारह’’न्ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘‘निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारह’’न्ति, तेन हि ‘‘अहिंसयं परं लोके, पियो होहिसि मामको’’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘अहिंसयं परं लोके, पियो होहिसि मामको’ति, भणितञ्च ‘निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारह’न्ति . ‘अहिंसयं परं लोके, पियो होहिसि मामको’ति सब्बेसं, महाराज, तथागतानं अनुमतं एतं, एसा अनुसिट्ठि, एसा धम्मदेसना, धम्मो हि, महाराज, अहिंसालक्खणो, सभाववचनं एतं. यं पन, महाराज, तथागतो आह ‘निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारह’न्ति, भासा एसा, उद्धतं, महाराज, चित्तं निग्गहेतब्बं, लीनं चित्तं पग्गहेतब्बं. अकुसलं चित्तं निग्गहेतब्बं, कुसलं चित्तं पग्गहेतब्बं. अयोनिसो मनसिकारो निग्गहेतब्बो, योनिसो मनसिकारो पग्गहेतब्बो. मिच्छापटिपन्नो निग्गहेतब्बो, सम्मापटिपन्नो पग्गहेतब्बो. अनरियो निग्गहेतब्बो अरियो पग्गहेतब्बो. चोरो निग्गहेतब्बो, अचोरो पग्गहेतब्बो’’ति.

‘‘होतु, भन्ते नागसेन, इदानि त्वं पच्चागतोसि मम विसयं, यमहं पुच्छामि, सो मे अत्थो उपगतो. चोरो पन, भन्ते नागसेन, निग्गण्हन्तेन कथं निग्गहेतब्बो’’ति? ‘‘चोरो, महाराज, निग्गण्हन्तेन एवं निग्गहेतब्बो, परिभासनीयो परिभासितब्बो, दण्डनीयो दण्डेतब्बो, पब्बाजनीयो पब्बाजेतब्बो, बन्धनीयो बन्धितब्बो, घातनीयो घातेतब्बो’’ति. ‘‘यं पन, भन्ते नागसेन, चोरानं घातनं, तं तथागतानं अनुमत’’न्ति? ‘‘न हि, महाराजा’’ति. ‘‘किस्स पन चोरो अनुसासनीयो अनुमतो तथागतान’’न्ति? ‘‘यो सो, महाराज, घातीयति, न सो तथागतानं अनुमतिया घातीयति, सयंकतेन सो घातीयति, अपि च धम्मानुसिट्ठिया अनुसासीयति, सक्का पन, महाराज, तया पुरिसं अकारकं अनपराधं वीथियं चरन्तं गहेत्वा घातयितु’’न्ति? ‘‘न सक्का, भन्ते’’ति. ‘‘केन कारणेन, महाराजा’’ति? ‘‘अकारकत्ता, भन्ते’’ति. ‘‘एवमेव खो, महाराज, न चोरो तथागतानं अनुमतिया हञ्ञति, सयंकतेन सो हञ्ञति, किं पनेत्थ अनुसासको किञ्चि दोसं आपज्जती’’ति? ‘‘न हि भन्ते’’ति. ‘‘तेन हि, महाराज, तथागतानं अनुसिट्ठि सम्मानुसिट्ठि होती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

अहिंसानिग्गहपञ्हो एकादसमो.

१२. भिक्खुपणामितपञ्हो

१२. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘अक्कोधनो विगतखिलोहमस्मी’ति, पुन च तथागतो थेरे सारिपुत्तमोग्गल्लाने सपरिसे पणामेसि, किं नु खो, भन्ते नागसेन, तथागतो कुपितो परिसं पणामेसि, उदाहु तुट्ठो पणामेसि, एतं ताव जानाहि इमं नामाति? यदि, भन्ते नागसेन, कुपितो परिसं पणामेसि, तेन हि तथागतस्स कोधो अप्पटिवत्तितो, यदि तुट्ठो पणामेसि, तेन हि अवत्थुस्मिं अजानन्तेन पणामिता. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘अक्कोधनो विगतखिलोहमस्मी’ति, पणामिता च थेरा सारिपुत्तमोग्गल्लाना सपरिसा, तञ्च पन न कोपेन, इध, महाराज, कोचिदेव पुरिसो महापथविया मूले वा खाणुके वा पासाणे वा कठले वा विसमे वा भूमिभागे खलित्वा पतति, अपि नु खो, महाराज, महापथवी कुपिता तं पातेती’’ति? ‘‘न हि, भन्ते, नत्थि महापथविया कोपो वा पसादो वा, अनुनयप्पटिघविप्पमुत्ता महापथवी, सयमेव सो अलसो खलित्वा पतितोति. एवमेव खो, महाराज, नत्थि तथागतानं कोपो वा पसादो वा, अनुनयप्पटिघविप्पमुत्ता तथागता अरहन्तो सम्मासम्बुद्धा, अथ खो सयं कतेनेव ते अत्तनो अपराधेन पणामिता.

‘‘इध पन, महाराज, महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव निच्छुभति थलं उस्सारेति. अपि नु खो, महाराज, महासमुद्दो कुपितो तं कुणपं निच्छुभती’’ति? ‘‘न हि, भन्ते, नत्थि महासमुद्दस्स कोपो वा पसादो वा, अनुनयप्पटिघविप्पमुत्तो महासमुद्दो’’ति. ‘‘एवमेव खो, महाराज, नत्थि तथागतानं कोपो वा पसादो वा, अनुनयप्पटिघविप्पमुत्ता तथागता अरहन्तो सम्मासम्बुद्धा, अथ खो सयं कतेनेव ते अत्तनो अपराधेन पणामिता.

‘‘यथा, महाराज, पथविया खलितो पतीयति, एवं जिनसासनवरे खलितो पणामीयति. यथा, महाराज, समुद्दे मतं कुणपं निच्छुभीयति , एवं जिनसासनवरे खलितो पणामीयति. यं पन ते, महाराज, तथागतो पणामेसि, तेसं अत्थकामो हितकामो सुखकामो विसुद्धिकामो ‘एवं इमे जातिजराब्याधिमरणेहि परिमुच्चिस्सन्ती’ति पणामेसी’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

भिक्खुपणामितपञ्हो द्वादसमो.

पणामितवग्गो ततियो.

इमस्मिं वग्गे द्वादस पञ्हा.

४. सब्बञ्ञुतञाणवग्गो

१. इद्धिकम्मविपाकपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’ति. पुन च किर सो लगुळेहि परिपोथितो भिन्नसीसो सञ्चुण्णितट्ठिमंसधमनिछिन्नपरिगत्तो परिनिब्बुतो [धमनिमज्जपरिकत्तो (सी. पी.), धम्मनिमिञ्जपरिगत्तो (स्या.)]. यदि, भन्ते नागसेन, थेरो महामोग्गल्लानो इद्धिया कोटिं गतो, तेन हि लगुळेहि पोथितो परिनिब्बुतोति यं वचनं, तं मिच्छा. यदि लगुळेहि परिपोथितो परिनिब्बुतो, तेन हि इद्धिया कोटिं गतोति तम्पि वचनं मिच्छा. किं न समत्थो इद्धिया अत्तनो उपघातं अपनयितुं, सदेवकस्सपि लोकस्स पटिसरणं भवितुं अरहोति? अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’ति. आयस्मा च महामोग्गल्लानो लगुळहतो परिनिब्बुतो, तञ्च पन कम्माधिग्गहितेना’’ति.

‘‘ननु, भन्ते नागसेन, इद्धिमतो इद्धिविसयोपि कम्मविपाकोपि द्वे अचिन्तिया, अचिन्तियेन अचिन्तियं अपनयितब्बं. यथा नाम, भन्ते, केचि फलकामा कपित्थेन कपित्थं पोथेन्ति, अम्बेन अम्बं पोथेन्ति, एवमेव खो, भन्ते नागसेन, अचिन्तियेन अचिन्तियं पोथयित्वा अपनेतब्ब’’न्ति? ‘‘अचिन्तियानम्पि, महाराज, एकं अधिमत्तं बलवतरं, यथा, महाराज, महिया राजानो होन्ति समजच्चा, समजच्चानम्पि तेसं एको सब्बे अभिभवित्वा आणं पवत्तेति. एवमेव खो, महाराज, तेसं अचिन्तियानं कम्मविपाकं येव अधिमत्तं बलवतरं, कम्मविपाकं येव सब्बे अभिभविय आणं पवत्तेति, कम्माधिग्गहितस्स अवसेसा किरिया ओकासं न लभन्ति.

‘‘इध पन, महाराज, कोचि पुरिसो किस्मिञ्चिदेव पकरणे अपरज्झति, न तस्स माता वा पिता वा भगिनी वा भातरो वा सखी वा सहायका वा [भगिनिभातरो वा सखिसहायका वा (सी. पी. क.)] तायन्ति, अथ खो राजा येव तत्थ अभिभविय आणं पवत्तेति. किं तत्थ कारणं? अपराधिकता. एवमेव खो, महाराज, तेसं अचिन्तियानं कम्मविपाकं येव अधिमत्तं बलवतरं, कम्मविपाकं येव सब्बे अभिभविय आणं पवत्तेति, कम्माधिग्गहितस्स अवसेसा किरिया ओकासं न लभन्ति.

‘‘यथा वा पन, महाराज, महिया दवडाहे समुट्ठिते घटसहस्सम्पि उदकं न सक्कोति निब्बापेतुं, अथ खो अग्गि येव तत्थ अभिभविय आणं पवत्तेति. किं तत्थ कारणं? बलवता तेजस्स. एवमेव खो, महाराज, तेसं अचिन्तियानं कम्मविपाकं येव अधिमत्तं बलवतरं, कम्मविपाकं येव सब्बे अभिभविय आणं पवत्तेति, कम्माधिग्गहितस्स अवसेसा किरिया ओकासं न लभन्ति, तस्मा, महाराज, आयस्मतो महामोग्गल्लानस्स कम्माधिग्गहितस्स लगुळेहि पोथियमानस्स इद्धिया समन्नाहारो नाहोसी’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

इद्धिकम्मविपाकपञ्हो पठमो.

२. धम्मविनयपटिच्छन्नापटिच्छन्नपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘तथागतप्पवेदितो, भिक्खवे, धम्मविनयो विवटो विरोचति नो पटिच्छन्नो’ति. पुन च पातिमोक्खुद्देसो केवलञ्च विनयपिटकं पिहितं पटिच्छन्नं. यदि, भन्ते नागसेन, जिनसासने युत्तं वा पत्तं वा समयं लभेथ, विनयपण्णत्ति विवटा सोभेय्य. केन कारणेन? केवलं तत्थ सिक्खा संयमो नियमो सीलगुणआचारपण्णत्ति अत्थरसो धम्मरसो विमुत्तिरसो. यदि, भन्ते नागसेन, भगवता भणितं ‘तथागतप्पवेदितो, भिक्खवे, धम्मविनयो विवटो विरोचति नो पटिच्छन्नो’ति, तेन हि ‘पातिमोक्खुद्देसो केवलञ्च विनयपिटकं पिहितं पटिच्छन्न’न्ति यं वचनं, तं मिच्छा. यदि पातिमोक्खुद्देसो केवलञ्च विनयपिटकं पिहितं पटिच्छन्नं, तेन हि ‘तथागतप्पवेदितो, भिक्खवे, धम्मविनयो विवटो विरोचति नो पटिच्छन्नो’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं , महाराज, भगवता ‘तथागतप्पवेदितो, भिक्खवे, धम्मविनयो विवटो विरोचति नो पटिच्छन्नो’ति. पुन च पातिमोक्खुद्देसो केवलञ्च विनयपिटकं पिहितं पटिच्छन्नं, तञ्च पन न सब्बेसं, सीमं कत्वा पिहितं.

‘‘तिविधेन, महाराज, भगवता पातिमोक्खुद्देसो सीमं कत्वा पिहितो, पुब्बकानं तथागतानं वंसवसेन पातिमोक्खुद्देसो सीमं कत्वा पिहितो, धम्मस्स गरुकत्ता पिहितो, भिक्खुभूमिया गरुकत्ता पिहितो.

‘‘कथं पुब्बकानं तथागतानं वंसवसेन पातिमोक्खुद्देसो सीमं कत्वा पिहितो, एसो वंसो, महाराज, सब्बेसं पुब्बकानं तथागतानं यदिदं भिक्खुमज्झे पातिमोक्खुद्देसो अवसेसानं पिहितो. यथा, महाराज, खत्तियानं खत्तियमाया खत्तियेसु येव चरति, एवमेतं खत्तियानं लोकस्स पवेणी अवसेसानं पिहिता. एवमेव खो, महाराज, एसो वंसो सब्बेसं पुब्बकानं तथागतानं यदिदं भिक्खुमज्झे पातिमोक्खुद्देसो अवसेसानं पिहितो.

‘‘यथा वा पन, महाराज, महिया गणा वत्तन्ति, सेय्यथिदं, मल्ला अतोणा पब्बता धम्मगिरिया ब्रह्मगिरिया नटका नच्चका लङ्घका पिसाचा मणिभद्दा पुण्णबद्धा चन्दिमसूरिया सिरिदेवता कालिदेवता, सिवा वसुदेवा घनिका असिपासा भद्दिपुत्ताति, तेसं तेसं रहस्सं तेसु तेसु गणेसु येव चरति, अवसेसानं पिहितं. एवमेव खो, महाराज, एसो वंसो सब्बेसं पुब्बकानं तथागतानं यदिदं भिक्खुमज्झे पातिमोक्खुद्देसो अवसेसानं पिहितो. एवं पुब्बकानं तथागतानं वंसवसेन पातिमोक्खुद्देसो सीमं कत्वा पिहितो.

‘‘कथं धम्मस्स गरुकत्ता पातिमोक्खुद्देसो सीमं कत्वा पिहितो? धम्मो, महाराज, गरुको भारियो, तत्थ सम्मत्तकारी अञ्ञं आराधेति, तं तत्थ परम्परासम्मत्तकारिताय पापुणाति, न तं तत्थ परम्परासम्मत्तकारिताय पापुणाति, मा चायं सारधम्मो वरधम्मो असम्मत्तकारीनं हत्थगतो ओञ्ञातो अवञ्ञातो हीळितो खीळितो गरहितो भवतु, मा चायं सारधम्मो वरधम्मो दुज्जनगतो ओञ्ञातो अवञ्ञातो हीळितो खीळितो गरहितो भवतूति. एवं धम्मस्स गरुकत्ता पातिमोक्खुद्देसो सीमं कत्वा पिहितो.

‘‘यथा, महाराज, सारवरपवरअभिजातजातिमन्तरत्तलोहितचन्दनं नाम सवरपुरमनुगतं ओञ्ञातं अवञ्ञातं हीळितं खीळितं गरहितं भवति, एवमेव खो, महाराज, मा चायं सारधम्मो वरधम्मो परम्पराअसम्मत्तकारीनं हत्थगतो ओञ्ञातो अवञ्ञातो हीळितो खीळितो गरहितो भवतु, मा चायं सारधम्मो वरधम्मो दुज्जनगतो ओञ्ञातो अवञ्ञातो हीळितो खीळितो गरहितो भवतूति. एवं धम्मस्स गरुकत्ता पातिमोक्खुद्देसो सीमं कत्वा पिहितो .

‘‘कथं भिक्खुभूमिया गरुकत्ता पातिमोक्खुद्देसो सीमं कत्वा पिहितो, भिक्खुभावो खो, महाराज, लोके अतुलियो अप्पमाणो अनग्घियो, न सक्का केनचि अग्घापेतुं तुलेतुं परिमेतुं, मायं एवरूपे भिक्खुभावे ठितो लोकेन समसमो भवतूति भिक्खूनं येव अन्तरे पातिमोक्खुद्देसो चरति. यथा, महाराज, लोके वरपवरभण्डं वत्थं वा अत्थरणं वा गजतुरङ्गरथसुवण्णरजतमणिमुत्ताइत्थिरतनादीनि वा विजितकम्मसूरा वा [निज्जितकम्मसूरा वा (सी. पी.)] सब्बे ते राजानमुपगच्छन्ति, एवमेव खो, महाराज, यावता लोके [लोके सिक्खा (सी. पी.)] सुगतागमपरियत्तिआचारसंयमसीलसंवरगुणा, सब्बे ते भिक्खुसङ्घमुपगता भवन्ति. एवं भिक्खुभूमिया गरुकत्ता पातिमोक्खुद्देसो सीमं कत्वा पिहितो’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पिटिच्छामी’’ति.

धम्मविनयपटिच्छन्नापटिच्छन्नपञ्हो दुतियो.

३. मुसावादगरुलहुभावपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘सम्पजानमुसावादे पाराजिको होती’ति. पुन च भणितं ‘सम्पजानमुसावादे लहुकं आपत्तिं आपज्जति एकस्स सन्तिके देसनावत्थुक’न्ति. भन्ते नागसेन, को पनेत्थ विसेसो, किं कारणं, यञ्चेकेन मुसावादेन उच्छिज्जति, यञ्चेकेन मुसावादेन सतेकिच्छो होति? यदि, भन्ते नागसेन, भगवता भणितं ‘सम्पजानमुसावादे पाराजिको होती’ति, तेन हि ‘सम्पजानमुसावादे लहुकं आपत्तिं आपज्जति एकस्स सन्तिके देसनावत्थुक’न्ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘सम्पजानमुसावादे लहुकं आपत्तिं आपज्जति एकस्स सन्तिके देसनावत्थुक’न्ति, तेन हि ‘सम्पजानमुसावादे पाराजिको होती’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं , महाराज, भगवता ‘सम्पजानमुसावादे पाराजिको होती’ति. भणितञ्च ‘सम्पजानमुसावादे लहुकं आपत्तिं आपज्जति एकस्स सन्तिके देसनावत्थुक’न्ति, तञ्च पन वत्थुवसेन गरुकलहुकं होति. तं किं मञ्ञसि, महाराज, इध कोचि पुरिसो परस्स पाणिना पहारं ददेय्य, तस्स तुम्हे किं दण्डं धारेथा’’ति? ‘‘यदि सो, भन्ते, आह ‘नक्खमामी’ति, तस्स मयं अक्खममाने कहापणं हरापेमा’’ति ‘‘इध पन, महाराज, सो येव पुरिसो तव पाणिना पहारं ददेय्य, तस्स पन को दण्डो’’ति? ‘‘हत्थम्पिस्स, भन्ते, छेदापेय्याम, पादम्पि छेदापेय्याम, याव सीसं कळीरच्छेज्जं छेदापेय्याम, सब्बम्पि तं गेहं विलुम्पापेय्याम, उभतोपक्खे [उभतोपस्से (सी. पी. क.)] याव सत्तमं कुलं समुग्घातापेय्यामा’’ति. ‘‘को पनेत्थ, महाराज, विसेसो, किं कारणं, यं एकस्स पाणिप्पहारे सुखुमो कहापणो दण्डो, यं तव पाणिप्पहारे हत्थच्छेज्जं पादच्छेज्जं याव कळीरच्छेज्जं सब्बगेहादानं उभतोपक्खे याव सत्तमकुला समुग्घातो’’ति? ‘‘मनुस्सन्तरेन, भन्ते’’ति. ‘‘एवमेव खो, महाराज, सम्पजानमुसावादो वत्थुवसेन गरुकलहुको होती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

मुसावादगरुलहुभावपञ्हो ततियो.

४. बोधिसत्तधम्मतापञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता धम्मताधम्मपरियाये ‘पुब्बेव बोधिसत्तानं मातापितरो नियता होन्ति, बोधि नियता होति, अग्गसावका नियता होन्ति, पुत्तो नियतो होति, उपट्ठाको नियतो होती’ति. पुन च तुम्हे भणथ ‘तुसिते काये ठितो बोधिसत्तो अट्ठ महाविलोकनानि विलोकेति, कालं विलोकेति, दीपं विलोकेति, देसं विलोकेति, कुलं विलोकेति, जनेत्तिं विलोकेति, आयुं विलोकेति, मासं विलोकेति, नेक्खम्मं विलोकेती’ति. भन्ते नागसेन, अपरिपक्के ञाणे बुज्झनं नत्थि, परिपक्के ञाणे न सक्का निमेसन्तरम्पि आगमेतुं, अनतिक्कमनीयं परिपक्कमानसं. कस्मा बोधिसत्तो कालं विलोकेहि ‘कम्हि काले उप्पज्जामी’ति. अपरिपक्के ञाणे बुज्झनं नत्थि, परिपक्के ञाणे न सक्का निमेसन्तरम्पि आगमेतुं, कस्मा बोधिसत्तो कुलं विलोकेति ‘कुम्हि कुले उप्पज्जामी’ति. यदि, भन्ते नागसेन, पुब्बेव बोधिसत्तस्स मातापितरो नियता, तेन हि ‘कुलं विलोकेती’ति यं वचनं, तं मिच्छा. यदि कुलं विलोकेति, तेन हि ‘पुब्बेव बोधिसत्तस्स मातापितरो नियता’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘नियता, महाराज, पुब्बेव बोधिसत्तस्स मातापितरो, कुलञ्च बोधिसत्तो विलोकेति. किन्ति पन कुलं विलोकेति ‘ये मे मातापितरो, ते खत्तिया उदाहु ब्राह्मणा’ति. एवं कुलं विलोकेति.

‘‘अट्ठन्नं, महाराज, पुब्बेव अनागतं ओलोकेतब्बं होति. कतमेसं अट्ठन्नं? वाणिजस्स, महाराज, पुब्बेव विक्कयभण्डं ओलोकेतब्बं होति, हत्थिनागस्स पुब्बेव सोण्डाय अनागतो मग्गो ओलोकेतब्बो होति, साकटिकस्स पुब्बेव अनागतं तित्थं ओलोकेतब्बं होति, नियामकस्स पुब्बेव अनागतं तीरं ओलोकेत्वा नावा पेसेतब्बा होति, भिसक्कस्स पुब्बेव आयुं ओलोकेत्वा आतुरो उपसङ्कमितब्बो होति, उत्तरसेतुस्स पुब्बेव थिराथिरभावं जानित्वा अभिरुहितब्बं होति, भिक्खुस्स पुब्बेव अनागतं कालं पच्चवेक्खित्वा भोजनं भुञ्जितब्बं होति, बोधिसत्तानं पुब्बेव कुलं ओलोकेतब्बं होति ‘खत्तियकुलं वा ब्राह्मणकुलं वा’ति. इमेसं खो, महाराज, अट्ठन्नं पुब्बेव अनागतं ओलोकेतब्बं होती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

बोधिसत्तधम्मतापञ्हो चतुत्थो.

५. अत्तनिपातनपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘न, भिक्खवे, अत्तानं पातेतब्बं, यो पातेय्य, यथाधम्मो कारेतब्बो’ति. पुन च तुम्हे भणथ ‘यत्थ कत्थचि भगवा सावकानं धम्मं देसयमानो अनेकपरियायेन जातिया जराय ब्याधिनो मरणस्स समुच्छेदाय धम्मं देसेति, यो हि कोचि जातिजराब्याधिमरणं समतिक्कमति, तं परमाय पसंसाय पसंसती’ति. यदि, भन्ते नागसेन, भगवता भणितं ‘न, भिक्खवे, अत्तानं पातेतब्बं, यो पातेय्य, यथाधम्मो कारेतब्बो’ति, तेन हि ‘जातिया जराय ब्याधिनो मरणस्स समुच्छेदाय धम्मं देसेती’ति यं वचनं, तं मिच्छा. यदि जातिया जराय ब्याधिनो मरणस्स समुच्छेदाय धम्मं देसेति, तेन हि ‘न, भिक्खवे, अत्तानं पातेतब्बं, यो पातेय्य, यथाधम्मो कारेतब्बो’’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘न, भिक्खवे, अत्तानं पातेतब्बं, यो पातेय्य, यथाधम्मो कारेतब्बो’ति. यत्थ कत्थचि भगवता सावकानं धम्मं देसयामानेन च अनेकपरियायेन जातिया जराय ब्याधिनो मरणस्स समुच्छेदाय धम्मो देसितो, तत्थ पन कारणं अत्थि, येन भगवा कारणेन पटिक्खिपि समादपेसि चा’’ति.

‘‘किं पनेत्थ, भन्ते नागसेन, कारणं, येन भगवा कारणेन पटिक्खिपि समादपेसि चा’’ति? ‘‘सीलवा, महाराज, सीलसम्पन्नो अगदसमो सत्तानं किलेसविसविनासने, ओसधसमो सत्तानं किलेसब्याधिवूपसमे, उदकसमो सत्तानं किलेसरजोजल्लापहरणे, मणिरतनसमो सत्तानं सब्बसम्पत्तिदाने, नावासमो सत्तानं चतुरोघपारगमने, सत्थवाहसमो सत्तानं जातिकन्तारतारणे, वातसमो सत्तानं तिविधग्गिसन्तापनिब्बापने, महामेघसमो सत्तानं मानसपरिपूरणे, आचरियसमो सत्तानं कुसलसिक्खापने, सुदेसकसमो सत्तानं खेमपथमाचिक्खणे. एवरूपो, महाराज, बहुगुणो अनेकगुणो अप्पमाणगुणो गुणरासि गुणपुञ्जो सत्तानं वड्ढिकरो सीलवा ‘मा विनस्सी’ति सत्तानं अनुकम्पाय भगवा सिक्खापदं पञ्ञपेसि ‘न, भिक्खवे, अत्तानं पातेतब्बं, यो पातेय्य, यथाधम्मो कारेतब्बो’ति. इदमेत्थ, महाराज, कारणं, येन कारणेन भगवा पटिक्खिपि. भासितम्पेतं, महाराज, थेरेन कुमारकस्सपेन विचित्रकथिकेन पायासिराजञ्ञस्स परलोकं दीपयमानेन ‘यथा यथा खो राजञ्ञ समणब्राह्मणा सीलवन्तो कल्याणधम्मा चिरं दीघमद्धानं तिट्ठन्ति, तथा तथा बहुं पुञ्ञं पसवन्ति, बहुजनहिताय च पटिपज्जन्ति बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’न्ति.

‘‘केन पन कारणेन भगवा समादपेसि? जातिपि, महाराज, दुक्खा, जरापि दुक्खा, ब्याधिपि दुक्खो, मरणम्पि दुक्खं, सोकोपि दुक्खो, परिदेवोपि दुक्खो, दुक्खम्पि दुक्खं, दोमनस्सम्पि दुक्खं, उपायासोपि दुक्खो, अप्पियेहि सम्पयोगोपि दुक्खो, पियेहि विप्पयोगोपि दुक्खो, मातुमरणम्पि दुक्खं, पितुमरणम्पि दुक्खं, भातुमरणम्पि दुक्खं, भगिनिमरणम्पि दुक्खं, पुत्तमरणम्पि दुक्खं, दारमरणम्पि दुक्खं, दासमरणम्पि दुक्खं [इदं वाक्यं सी. पी. पोत्थकेसु नत्थि], ञातिमरणम्पि दुक्खं, ञातिब्यसनम्पि दुक्खं, रोगब्यसनम्पि दुक्खं, भोगब्यसनम्पि दुक्खं, सीलब्यसनम्पि दुक्खं, दिट्ठिब्यसनम्पि दुक्खं, राजभयम्पि दुक्खं, चोरभयम्पि दुक्खं, वेरिभयम्पि दुक्खं, दुब्भिक्खभयम्पि दुक्खं, अग्गिभयम्पि दुक्खं, उदकभयम्पि दुक्खं, ऊमिभयम्पि दुक्खं, आवट्टभयम्पि दुक्खं, कुम्भीलभयम्पि दुक्खं, सुसुकाभयम्पि दुक्खं, अत्तानुवादभयम्पि दुक्खं, परानुवादभयम्पि दुक्खं, दण्डभयम्पि दुक्खं, दुग्गतिभयम्पि दुक्खं, परिसासारज्जभयम्पि दुक्खं, आजीवकभयम्पि दुक्खं, मरणभयम्पि दुक्खं, वेत्तेहि ताळनम्पि दुक्खं, कसाहि ताळनम्पि दुक्खं, अद्धदण्डकेहि ताळनम्पि दुक्खं, हत्थच्छेदनम्पि दुक्खं, पादच्छेदनम्पि दुक्खं, हत्थपादच्छेदनम्पि दुक्खं, कण्णच्छेदनम्पि दुक्खं, नासच्छेदनम्पि दुक्खं, कण्णनासच्छेदनम्पि दुक्खं, बिलङ्गथालिकम्पि दुक्खं, सङ्खमुण्डिकम्पि दुक्खं, राहुमुखम्पि दुक्खं, जोतिमालिकम्पि दुक्खं, हत्थपज्जोतिकम्पि दुक्खं, एरकवत्तिकम्पि दुक्खं, चीरकवासिकम्पि दुक्खं, एणेय्यकम्पि दुक्खं , बळिसमंसिकम्पि दुक्खं, कहापणिकम्पि दुक्खं, खारापतच्छिकम्पि दुक्खं, पलिघपरिवत्तिकम्पि दुक्खं, पलालपीठकम्पि दुक्खं, तत्तेन तेलेन ओसिञ्चनम्पि दुक्खं, सुनखेहि खादापनम्पि दुक्खं, जीवसूलारोपनम्पि दुक्खं, असिना सीसच्छेदनम्पि दुक्खं, एवरूपानि, महाराज, बहुविधानि अनेकविधानि दुक्खानि संसारगतो अनुभवति.

‘‘यथा, महाराज, हिमवन्तपब्बते अभिवुट्ठं उदकं गङ्गाय नदिया पासाण सक्खर खर मरुम्ब आवट्ट गग्गलक ऊमिकवङ्कचदिक आवरणनीवरणमूलकसाखासु परियोत्थरति, एवमेव खो, महाराज, एवरूपानि बहुविधानि अनेकविधानि दुक्खानि संसारगतो अनुभवति. पवत्तं, महाराज, दुक्खं, अप्पवत्तं सुखं. अप्पवत्तस्स गुणं पवत्तस्स [पवत्ते (सी. पी. क.)] च भयं दीपयमानो, महाराज, भगवा अप्पवत्तस्स सच्छिकिरियाय जातिजराब्याधिमरणसमतिक्कमाय समादपेसि, इदमेत्थ, महाराज, कारणं, येन कारणेन भगवा समादपेसी’’ति. ‘‘साधु, भन्ते नागसेन, सुनिब्बेठितो पञ्हो, सुकथितं कारणं, एवमेतं तथा सम्पटिच्छामी’’ति.

अत्तनिपातनपञ्हो पञ्चमो.

६. मेत्ताभावनानिसंसपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति , न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति [सत्थं कमति (स्या.) अ. नि. ११.१५ पस्सितब्बं], तुवटं चित्तं समाधियति, मुखवण्णो विप्पसीदति, असम्मूळ्हो कालं करोति, उत्तरिं अप्पटिविज्झन्तो ब्रह्मलोकूपगो होती’ति. पुन च तुम्हे भणथ ‘सामो कुमारो मेत्ताविहारी मिगसङ्घेन परिवुतो पवने विचरन्तो पीळियक्खेन रञ्ञा विद्धो विसपीतेन सल्लेन तत्थेव मुच्छितो पतितो’ति.

‘‘यदि , भन्ते नागसेन, भगवता भणितं ‘मेत्ताय भिक्खवे…पे… ब्रह्मलोकूपगो होती’ति, तेन हि ‘‘सामो कुमारो मेत्ताविहारी मिगसङ्घेन परिवुतो पवने विचरन्तो पीळियक्खेन रञ्ञा विद्धो विसपीतेन सल्लेन तत्थेव मुच्छितो पतितो’ति यं वचनं, तं मिच्छा. यदि सामो कुमारो मेत्ताविहारी मिगसङ्घेन परिवुतो पवने विचरन्तो पीळियक्खेन रञ्ञा विद्धो विसपीतेन सल्लेन तत्थेव मुच्छितो पतितो, तेन हि ‘मेत्ताय, भिक्खवे…पे… सत्थं वा कमती’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो सुनिपुणो परिसण्हो सुखुमो गम्भीरो, अपि सुनिपुणानं मनुजानं गत्ते सेदं मोचेय्य, सो तवानुप्पत्तो, विजटेहि तं महाजटाजटितं, अनागतानं जिनपुत्तानं चक्खुं देहि निब्बाहनाया’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘मेत्ताय भिक्खवे…पे... सत्थं वा कमती’ति. सामो च कुमारो मेत्ताविहारी मिगसङ्घेन परिवुतो पवने विचरन्तो पीळियक्खेन रञ्ञा विद्धो विसपीतेन सल्लेन तत्थेव मुच्छितो पतितो, तत्थ पन, महाराज, कारणं अत्थि. कतमं तत्थ कारणं? नेते, महाराज, गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा, सामो, महाराज, कुमारो घटं उक्खिपन्तो तस्मिं खणे मेत्ताभावनाय पमत्तो अहोसि.

‘‘यस्मिं, महाराज, खणे पुग्गलो मेत्तं समापन्नो होति, न तस्स पुग्गलस्स तस्मिं खणे अग्गि वा विसं वा सत्थं वा कमति. तस्स ये केचि अहितकामा उपगन्त्वा तं न पस्सन्ति, न तस्मिं ओकासं लभन्ति. नेते, महाराज, गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा. इध, महाराज, पुरिसो सङ्गामसूरो अभेज्जकवचजालिकं सन्नय्हित्वा सङ्गामं ओतरेय्य, तस्स सरा खित्ता उपगन्त्वा पतन्ति विकिरन्ति, न तस्मिं ओकासं लभन्ति, नेसो, महाराज, गुणो सङ्गामसूरस्स, अभेज्जकवचजालिकायेसो गुणो, यस्स सरा खित्ता उपगन्त्वा पतन्ति विकिरन्ति. एवमेव खो, महाराज, नेते गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा.

‘‘यस्मिं , महाराज, खणे पुग्गलो मेत्तं समापन्नो होति, न तस्स पुग्गलस्स तस्मिं खणे अग्गि वा विसं वा सत्थं वा कमति. तस्स ये केचि अहितकामा उपगन्त्वा तं न पस्सन्ति, तस्मिं ओकासं न लभन्ति, नेते , महाराज, गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा. इध पन, महाराज, पुरिसो दिब्बं अन्तरधानं मूलं हत्थे करेय्य, याव तं मूलं तस्स हत्थगतं होति, ताव न अञ्ञो कोचि पकतिमनुस्सो तं पुरिसं पस्सति. नेसो, महाराज, गुणो पुरिसस्स, मूलस्सेसो गुणो अन्तरधानस्स, यं सो पकतिमनुस्सानं चक्खुपथे न दिस्सति. एवमेव खो, महाराज, नेते गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा.

‘‘यस्मिं, महाराज, खणे पुग्गलो मेत्तं समापन्नो होति, न तस्स पुग्गलस्स तस्मिं खणे अग्गि वा विसं वा सत्थं वा कमति. तस्स ये केचि अहितकामा उपगन्त्वा तं न पस्सन्ति, न तस्मिं ओकासं लभन्ति. नेते, महाराज, गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा. यथा वा पन, महाराज, पुरिसं सुकतं महालेणमनुप्पविट्ठं महतिमहामेघो अभिवस्सन्तो न सक्कोति तेमयितुं, नेसो, महाराज, गुणो पुरिसस्स, महालेणस्सेसो गुणो, यं महामेघो अभिवस्समानो न तं तेमेति. एवमेव खो, महाराज, नेते गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा.

‘‘यस्मिं, महाराज, खणे पुग्गलो मेत्तं समापन्नो होति, न तस्स पुग्गलस्स तस्मिं खणे अग्गि वा विसं वा सत्थं वा कमति. तस्स ये केचि अहितकामा उपगन्त्वा तं न पस्सन्ति, न तस्स सक्कोन्ति अहितं कातुं नेते, महाराज, गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा’’ति. ‘‘अच्छरियं, भन्ते नागसेन, अब्भुतं भन्ते नागसेन, सब्बपापनिवारणा मेत्ताभावना’’ति. ‘‘सब्बकुसलगुणावहा, महाराज, मेत्ताभावना हितानम्पि अहितानम्पि, ये ते सत्ता विञ्ञाणबद्धा, सब्बेसं महानिसंसा मेत्ताभावना संविभजितब्बा’’ति.

मेत्ताभावनानिसंसपञ्हो छट्ठो.

७. कुसलाकुसलसमविसमपञ्हो

. ‘‘भन्ते नागसेन ‘कुसलकारिस्सपि अकुसलकारिस्सपि विपाको समसमो, उदाहु कोचि विसेसो अत्थी’ति? ‘‘अत्थि, महाराज, कुसलस्स च अकुसलस्स च विसेसो, कुसलं, महाराज, सुखविपाकं सग्गसंवत्तनिकं, अकुसलं दुक्खविपाकं निरयसंवत्तनिक’’न्ति.

‘‘भन्ते नागसेन, तुम्हे भणथ ‘देवदत्तो एकन्तकण्हो, एकन्तकण्हेहि धम्मेहि समन्नागतो, बोधिसत्तो एकन्तसुक्को, एकन्तसुक्केहि धम्मेहि समन्नागतो’ति. पुन च देवदत्तो भवे भवे यसेन च पक्खेन च बोधिसत्तेन समसमो होति, कदाचि अधिकतरो वा. यदा देवदत्तो नगरे बाराणसियं ब्रह्मदत्तस्स रञ्ञो पुरोहितपुत्तो अहोसि, तदा बोधिसत्तो छवकचण्डालो अहोसि विज्जाधरो, विज्जं परिजप्पित्वा अकाले अम्बफलानि निब्बत्तेसि, एत्थ ताव बोधिसत्तो देवदत्ततो जातिया निहीनो यसेन च निहीनो.

‘‘पुन चपरं यदा देवदत्तो राजा अहोसि महा महीपति सब्बकामसमङ्गी, तदा बोधिसत्तो तस्सूपभोगो अहोसि हत्थिनागो सब्बलक्खणसम्पन्नो, तस्स चारुगतिविलासं असहमानो राजा वधमिच्छन्तो हत्थाचरियं एवमवोच ‘असिक्खितो ते, आचरिय, हत्थिनागो, तस्स आकासगमनं नाम कारणं करोही’ति, तत्थपि ताव बोधिसत्तो देवदत्ततो जातिया निहीनो लामको तिरच्छानगतो.

‘‘पुन चपरं यदा देवदत्तो मनुस्सो अहोसि पवने नट्ठायिको, तदा बोधिसत्तो महापथवी नाम मक्कटो अहोसि, एत्थपि ताव दिस्सति विसेसो मनुस्सस्स च तिरच्छानगतस्स च, तत्थपि ताव बोधिसत्तो देवदत्ततो जातिया निहीनो.

‘‘पुन चपरं यदा देवदत्तो मनुस्सो अहोसि सोणुत्तरो नाम नेसादो बलवा बलवतरो नागबलो, तदा बोधिसत्तो छद्दन्तो नाम नागराजा अहोसि. तदा सो लुद्दको तं हत्थिनागं घातेसि, तत्थपि ताव देवदत्तोव अधिकतरो.

‘‘पुन चपरं यदा देवदत्तो मनुस्सो अहोसि वनचरको अनिकेतवासी, तदा बोधिसत्तो सकुणो अहोसि तित्तिरो मन्तज्झायी, तदापि सो वनचरको तं सकुणं घातेसि, तत्थपि ताव देवदत्तोव जातिया अधिकतरो.

‘‘पुन चपरं यदा देवदत्तो कलाबु नाम कासिराजा [कासिकराजा (क.)] अहोसि, तदा बोधिसत्तो तापसो अहोसि खन्तिवादी. तदा सो राजा तस्स तापसस्स कुद्धो हत्थपादे वंसकळीरे विय छेदापेसि, तत्थपि ताव देवदत्तो येव अधिकतरो जातिया च यसेन च.

‘‘पुन चपरं यदा देवदत्तो मनुस्सो अहोसि वनचरो, तदा बोधिसत्तो नन्दियो नाम वानरिन्दो अहोसि, तदापि सो वनचरो तं वानरिन्दं घातेसि सद्धिं मातरा कनिट्ठभातिकेन च, तत्थपि ताव देवदत्तो येव अधिकतरो जातिया.

‘‘पुन चपरं यदा देवदत्तो मनुस्सो अहोसि अचेलको कारम्भियो नाम, तदा बोधिसत्तो पण्डरको नाम नागराजा अहोसि, तत्थपि ताव देवदत्तो येव अधिकतरो जातिया.

‘‘पुन चपरं यदा देवदत्तो मनुस्सो अहोसि पवने जटिलको, तदा बोधिसत्तो तच्छको नाम महासूकरो अहोसि, तत्थपि ताव देवदत्तो येव जातिया अधिकतरो.

‘‘पुन चपरं यदा देवदत्तो चेतीसु सूरपरिचरो नाम राजा अहोसि उपरि पुरिसमत्ते गगने वेहासङ्गमो, तदा बोधिसत्तो कपिलो नाम ब्राह्मणो अहोसि, तत्थपि ताव देवदत्तो येव अधिकतरो जातिया च यसेन च.

‘‘पुन चपरं यदा देवदत्तो मनुस्सो अहोसि सामो नाम, तदा बोधिसत्तो रुरु नाम मिगराजा अहोसि, तत्थपि ताव देवदत्तो येव जातिया अधिकतरो.

‘‘पुन चपरं यदा देवदत्तो मनुस्सो अहोसि लुद्दको पवनचरो, तदा बोधिसत्तो हत्थिनागो अहोसि, सो लुद्दको तस्स हत्थिनागस्स सत्तक्खत्तुं दन्ते छिन्दित्वा हरि, तत्थपि ताव देवदत्तो येव योनिया अधिकतरो.

‘‘पुन चपरं यदा देवदत्तो सिङ्गालो अहोसि खत्तियधम्मो, सो यावता जम्बुदीपे पदेसराजानो ते सब्बे अनुयुत्ते अकासि, तदा बोधिसत्तो विधुरो नाम पण्डितो अहोसि, तत्थपि ताव देवदत्तो येव यसेन अधिकतरो.

‘‘पुन चपरं यदा देवदत्तो हत्थिनागो हुत्वा लटुकिकाय सकुणिकाय पुत्तके घातेसि, तदा बोधिसत्तोपि हत्थिनागो अहोसि यूथपति, तत्थ ताव उभोपि ते समसमा अहेसुं.

‘‘पुन चपरं यदा देवदत्तो यक्खो अहोसि अधम्मो नाम, तदा बोधिसत्तोपि यक्खो अहोसि धम्मो नाम, तत्थपि ताव उभोपि समसमा अहेसुं.

‘‘पुन चपरं यदा देवदत्तो नाविको अहोसि पञ्चन्नं कुलसतानं इस्सरो, तदा बोधिसत्तोपि नाविको अहोसि पञ्चन्नं कुलसतानं इस्सरो, तत्थपि ताव उभोपि समसमा अहेसुं.

‘‘पुन चपरं यदा देवदत्तो सत्थवाहो अहोसि पञ्चन्नं सकटसतानं इस्सरो, तदा बोधिसत्तोपि सत्थवाहो अहोसि पञ्चन्नं सकटसतानं इस्सरो, तत्थपि ताव उभोपि समसमा अहेसुं.

‘‘पुन चपरं यदा देवदत्तो साखो नाम मिगराजा अहोसि, तदा बोधिसत्तोपि निग्रोधो नाम मिगराजा अहोसि, तत्थपि ताव उभोपि समसमा अहेसुं.

‘‘पुन चपरं यदा देवदत्तो साखो नाम सेनापति अहोसि, तदा बोधिसत्तोपि निग्रोधो नाम राजा अहोसि, तत्थपि ताव उभोपि समसमा अहेसुं.

‘‘पुन चपरं यदा देवदत्तो खण्डहालो नाम ब्राह्मणो अहोसि, तदा बोधिसत्तो चन्दो नाम राजकुमारो अहोसि, तदा सो खण्डहालो येव अधिकतरो.

‘‘पुन चपरं यदा देवदत्तो ब्रह्मदत्तो नाम राजा अहोसि, तदा बोधिसत्तो तस्स पुत्तो महापदुमो नाम कुमारो अहोसि, तदा सो राजा सकपुत्तं चोरपपाते खिपापेसि, यतो कुतोचि पिताव पुत्तानं अधिकतरो होति विसिट्ठोति, तत्थपि ताव देवदत्तो येव अधिकतरो.

‘‘पुन चपरं यदा देवदत्तो महापतापो नाम राजा अहोसि, तदा बोधिसत्तो तस्स पुत्तो धम्मपालो नाम कुमारो अहोसि, तदा सो राजा सकपुत्तस्स हत्थपादे सीसञ्च छेदापेसि, तत्थपि ताव देवदत्तो येव उत्तरो अधिकतरो.

अज्जेतरहि उभोपि सक्यकुले जायिंसु. बोधिसत्तो बुद्धो अहोसि सब्बञ्ञू लोकनायको, देवदत्तो तस्स देवातिदेवस्स सासने पब्बजित्वा इद्धिं निब्बत्तेत्वा बुद्धालयं अकासि. किं नु खो, भन्ते नागसेन, यं मया भणितं, तं सब्बं तथं उदाहु वितथ’’न्ति?

‘‘यं त्वं, महाराज, बहुविधं कारणं ओसारेसि, सब्बं तं तथेव, नो अञ्ञथा’’ति. ‘‘यदि, भन्ते नागसेन, कण्होपि सुक्कोपि समसमगतिका होन्ति, तेन हि कुसलम्पि अकुसलम्पि समसमविपाकं होती’’ति? ‘‘न हि, महाराज, कुसलम्पि अकुसलम्पि समसमविपाकं होति, न हि, महाराज, देवदत्तो सब्बजनेहि पटिविरुद्धो, बोधिसत्तेनेव पटिविरुद्धो. यो तस्स बोधिसत्तेन पटिविरुद्धो, सो तस्मिं तस्मिं येव भवे पच्चति फलं देति. देवदत्तोपि, महाराज, इस्सरिये ठितो जनपदेसु आरक्खं देति, सेतुं सभं पुञ्ञसालं कारेति, समणब्राह्मणानं कपणद्धिकवणिब्बकानं नाथानाथानं यथापणिहितं दानं देति. तस्स सो विपाकेन भवे भवे सम्पत्तियो पटिलभति. कस्सेतं, महाराज, सक्का वत्तुं विना दानेन दमेन संयमेन उपोसथकम्मेन सम्पत्तिं अनुभविस्सतीति?

‘‘यं पन त्वं, महाराज, एवं वदेसि ‘देवदत्तो च बोधिसत्तो च एकतो अनुपरिवत्तन्ती’ति, सो न जातिसतस्स अच्चयेन समागमो अहोसि, न जातिसहस्सस्स अच्चयेन, न जातिसतसहस्सस्स अच्चयेन, कदाचि करहचि बहूनं अहोरत्तानं अच्चयेन समागमो अहोसि. यं पनेतं, महाराज, भगवता काणकच्छपोपमं उपदस्सितं मनुस्सत्तप्पटिलाभाय, तथूपमं, महाराज, इमेसं समागमं धारेहि.

‘‘न, महाराज, बोधिसत्तस्स देवदत्तेनेव सद्धिं समागमो अहोसि, थेरोपि, महाराज, सारिपुत्तो अनेकेसु जातिसतसहस्सेसु बोधिसत्तस्स पिता अहोसि, महापिता अहोसि, चूळपिता अहोसि , भाता अहोसि, पुत्तो अहोसि, भागिनेय्यो अहोसि, मित्तो अहोसि.

‘‘बोधिसत्तोपि, महाराज, अनेकेसु जातिसतसहस्सेसु थेरस्स सारिपुत्तस्स पिता अहोसि, महापिता अहोसि, चूळपिता अहोसि, भाता अहोसि, पुत्तो अहोसि, भागिनेय्यो अहोसि , मित्तो अहोसि, सब्बेपि, महाराज, सत्तनिकायपरियापन्ना संसारसोतमनुगता संसारसोतेन वुय्हन्ता अप्पियेहिपि पियेहिपि समागच्छन्ति. यथा, महाराज, उदकं सोतेन वुय्हमानं सुचिअसुचिकल्याणपापकेन समागच्छति, एवमेव खो, महाराज, सब्बेपि सत्तनिकायपरियापन्ना संसारसोतमनुगता संसारसोतेन वुय्हन्ता अप्पियेहिपि पियेहिपि समागच्छन्ति. देवदत्तो, महाराज, यक्खो समानो अत्तना अधम्मो परे अधम्मे नियोजेत्वा सत्तपञ्ञासवस्सकोटियो सट्ठि च वस्ससतसहस्सानि महानिरये पच्चि , बोधिसत्तोपि, महाराज, यक्खो समानो अत्तना धम्मो परे धम्मे नियोजेत्वा सत्तपञ्ञासवस्सकोटियो सट्ठि च वस्ससतसहस्सानि सग्गे मोदि सब्बकामसमङ्गी, अपि च, महाराज, देवदत्तो इमस्मिं भवे बुद्धं अनासादनीयमासादयित्वा समग्गञ्च सङ्घं भिन्दित्वा पथविं पाविसि, तथागतो बुज्झित्वा सब्बधम्मे परिनिब्बुतो उपधिसङ्खये’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

कुसलाकुसलसमविसमपञ्हो सत्तमो.

८. अमरादेवीपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता –

‘‘‘सचे लभेथ खणं वा रहो वा, निमन्तकं [निवातकं (कुणालजातके)] वापि लभेथ तादिसं;

सब्बाव [सब्बापि (सी. पी.)] इत्थी कयिरुं [करेय्युं (सी. पी. क.)] नु पापं, अञ्ञं अलद्धा पीठसप्पिना सद्धि’न्ति.

‘‘पुन च कथीयति ‘महोसधस्स भरिया अमरा नाम इत्थी गामके ठपिता पवुत्थपतिका रहो निसिन्ना विवित्ता राजप्पटिसमं सामिकं करित्वा सहस्सेन निमन्तीयमाना पापं नाकासी’ति. यदि, भन्ते नागसेन, भगवता भणितं ‘सचे…पे… सद्धि’न्ति तेन हि ‘महोसधस्स भरिया…पे… नाकासी’ति यं वचनं, तं मिच्छा. यदि महोसधस्स भरिया…पे… नाकासि, तेन हि ‘सचे…पे… सद्धि’न्ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘सचे…पे… सद्धि’न्ति. कथीयति च ‘महोसधस्स भरिया …पे… नाकासी’ति. करेय्य सा, महाराज, इत्थी सहस्सं लभमाना तादिसेन पुरिसेन सद्धिं पापकम्मं, न सा करेय्य सचे खणं वा रहो वा निमन्तकं वापि तादिसं लभेय्य, विचिनन्ती सा, महाराज, अमरा इत्थी न अद्दस खणं वा रहो वा निमन्तकं वापि तादिसं.

‘‘इध लोके गरहभया खणं न पस्सि, परलोके निरयभया खणं न पस्सि, कटुकविपाकं पापन्ति खणं न पस्सि, पियं अमुञ्चितुकामा खणं न पस्सि, सामिकस्स गरुकताय खणं न पस्सि, धम्मं अपचायन्ती खणं न पस्सि, अनरियं गरहन्ती खणं न पस्सि, किरियं अभिन्दितुकामा खणं न पस्सि. एवरूपेहि बहूहि कारणेहि खणं न पस्सि.

‘‘रहोपि सा लोके विचिनित्वा अपस्सन्ती पापं नाकासि. सचे सा मनुस्सेहि रहो लभेय्य, अथ अमनुस्सेहि रहो न लभेय्य. सचे अमनुस्सेहि रहो लभेय्य, अथ परचित्तविदूहि पब्बजितेहि रहो न लभेय्य. सचे परचित्तविदूहि पब्बजितेहि रहो लभेय्य, अथ परचित्तविदूनीहि देवताहि रहो न लभेय्य. सचे परचित्तविदूनीहि देवताहि रहो लभेय्य, अत्तनाव पापेहि रहो न लभेय्य. सचे अत्तनाव पापेहि रहो लभेय्य, अथ अधम्मेन रहो न लभेय्य. एवरूपेहि बहुविधेहि कारणेहि रहो अलभित्वा पापं नाकासि.

‘‘निमन्तकम्पि सा लोके विचिनित्वा तादिसं अलभन्ती पापं नाकासि. महोसधो, महाराज, पण्डितो अट्ठवीसतिया अङ्गेहि समन्नागतो. कतमेहि अट्ठवीसतिया अङ्गेहि समन्नागतो? महोसधो, महाराज, सूरो हिरिमा ओत्तप्पी सपक्खो मित्तसम्पन्नो खमो सीलवा सच्चवादी सोचेय्यसम्पन्नो अक्कोधनो अनतिमानी अनुसूयको वीरियवा आयूहको सङ्गाहको संविभागी सखिलो निवातवुत्ति सण्हो असठो अमायावी अतिबुद्धिसम्पन्नो कित्तिमा विज्जासम्पन्नो हितेसी उपनिस्सितानं पत्थितो सब्बजनस्स धनवा यसवा. महोसधो, महाराज, पण्डितो इमेहि अट्ठवीसतिया अङ्गेहि समन्नागतो. सा अञ्ञं तादिसं निमन्तकं अलभित्वा पापं नाकासी’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

अमरादेवीपञ्हो अट्ठमो.

९. अरहन्तअभायनपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘विगतभयसन्तासा अरहन्तो’ति. पुन च नगरे राजगहे धनपालकं हत्थिं भगवति ओपतन्तं दिस्वा पञ्च खीणासवसतानि परिच्चजित्वा जिनवरं पक्कन्तानि दिसाविदिसं एकं ठपेत्वा थेरं आनन्दं. किं नु खो, भन्ते नागसेन, ते अरहन्तो भया पक्कन्ता, पञ्ञायिस्सति सकेन कम्मेनाति दसबलं पातेतुकामा पक्कन्ता , उदाहु तथागतस्स अतुलं विपुलमसमं पाटिहारियं दट्ठुकामा पक्कन्ता? यदि, भन्ते नागसेन, भगवता भणितं ‘विगतभयसन्तासा अरहन्तो’ति, तेन हि ‘नगरे…पे… आनन्द’न्ति यं वचनं तं मिच्छा. यदि नगरे राजगहे धनपालकं हत्थिं भगवति ओपतन्तं दिस्वा पञ्च खीणासवसतानि परिच्चजित्वा जिनवरं पक्कन्तानि दिसाविदिसं एकं ठपेत्वा थेरं आनन्दं, तेन हि ‘विगतभयसन्तासा अरहन्तो’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘विगतभयसन्तासा अरहन्तो’ति, नगरे राजगहे धनपालकं हत्थिं भगवति ओपतन्तं दिस्वा पञ्च खीणासवसतानि परिच्चजित्वा जिनवरं पक्कन्तानि दिसाविदिसं एकं ठपेत्वा थेरं आनन्दं, तञ्च पन न भया, नापि भगवन्तं पातेतुकामताय.

‘‘येन पन, महाराज, हेतुना अरहन्तो भायेय्युं वा तासेय्युं वा, सो हेतु अरहन्तानं समुच्छिन्नो, तस्मा विगतभयसन्तासा अरहन्तो, भायति नु, महाराज, महापथवी खणन्तेपि भिन्दन्तेपि धारेन्तेपि समुद्दपब्बतगिरिसिखरेति? ‘‘न हि, भन्ते’’ति. ‘‘केन कारणेन महाराजा’’ति? ‘‘नत्थि, भन्ते, महापथविया सो हेतु, येन हेतुना महापथवी भायेय्य वा तासेय्य वा’’ति. ‘‘एवमेव खो, महाराज, नत्थि अरहन्तानं सो हेतु, येन हेतुना अरहन्तो भायेय्युं वा तासेय्युं वा.

‘‘भायति नु, महाराज, गिरिसिखरं छिन्दन्ते वा भिन्दन्ते वा पतन्ते वा अग्गिना दहन्ते वा’’ति? ‘‘न हि, भन्ते’’ति. ‘‘केन कारणेन महाराजा’’ति? ‘‘नत्थि, भन्ते, गिरिसिखरस्स सो हेतु, येन हेतुना गिरिसिखरं भायेय्य वा तासेय्य वा’’ति. ‘‘एवमेव खो, महाराज, नत्थि अरहन्तानं सो हेतु, येन हेतुना अरहन्तो भायेय्युं वा तासेय्युं वा.

‘‘यदिपि , महाराज, लोकधातुसतसहस्सेसु ये केचि सत्तनिकायपरियापन्ना सब्बेपि ते सत्तिहत्था एकं अरहन्तं उपधावित्वा तासेय्युं, न भवेय्य अरहतो चित्तस्स किञ्चि अञ्ञथत्तं. किं कारणं? अट्ठानमनवकासताय.

‘‘अपि च, महाराज, तेसं खीणासवानं एवं चेतोपरिवितक्को अहोसि ‘अज्ज नरवरपवरे जिनवरवसभे नगरवरमनुप्पविट्ठे वीथिया धनपालको हत्थी आपतिस्सति, असंसयमतिदेवदेवं उपट्ठाको न परिच्चजिस्सति, यदि मयं सब्बेपि भगवन्तं न परिच्चजिस्साम, आनन्दस्स गुणो पाकटो न भविस्सति, न हेव च तथागतं समुपगमिस्सति हत्थिनागो, हन्द मयं अपगच्छाम, एवमिदं महतो जनकायस्स किलेसबन्धनमोक्खो भविस्सति, आनन्दस्स च गुणो पाकटो भविस्सती’ति. एवं ते अरहन्तो आनिसंसं दिस्वा दिसाविदिसं पक्कन्ता’’ति. ‘‘सुविभत्तो, भन्ते नागसेन, पञ्हो, एवमेतं नत्थि अरहन्तानं भयं वा सन्तासो वा, आनिसंसं दिस्वा अरहन्तो पक्कन्ता दिसाविदिस’’न्ति.

अरहन्तअभायनपञ्हो नवमो.

१०. बुद्धसब्बञ्ञुभावपञ्हो

१०. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘तथागतो सब्बञ्ञू’ति. पुन च भणथ ‘तथागतेन सारिपुत्तमोग्गल्लानप्पमुखे भिक्खुसङ्घे पणामिते चातुमेय्यका च सक्या ब्रह्मा च सहम्पति बीजूपमञ्च वच्छतरुणूपमञ्च उपदस्सेत्वा भगवन्तं पसादेसुं खमापेसुं निज्झत्तं अकंसू’ति. किं नु खो, भन्ते नागसेन, अञ्ञाता ता उपमा तथागतस्स, याहि तथागतो उपमाहि ओरतो खमितो उपसन्तो निज्झत्तं गतो? यदि, भन्ते नागसेन, तथागतस्स ता उपमा अञ्ञाता, तेन हि बुद्धो असब्बञ्ञू, यदि ञाता, तेन हि ओकस्स पसय्ह वीमंसापेक्खो पणामेसि, तेन हि तस्स अकारुञ्ञता सम्भवति. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘सब्बञ्ञू, महाराज, तथागतो, ताहि च उपमाहि भगवा पसन्नो ओरतो खमितो उपसन्तो निज्झत्तं गतो. धम्मस्सामी, महाराज, तथागतो, तथागतप्पवेदितेहेव ते ओपम्मेहि तथागतं आराधेसुं तोसेसुं पसादेसुं, तेसञ्च तथागतो पसन्नो ‘साधू’ति अब्भानुमोदि.

‘‘यथा, महाराज, इत्थी सामिकस्स सन्तकेनेव धनेन सामिकं आराधेति तोसेति पसादेति, तञ्च सामिको ‘साधू’ति अब्भानुमोदति, एवमेव खो, महाराज, चातुमेय्यका च सक्या ब्रह्मा च सहम्पति तथागतप्पवेदितेहेव ओपम्मेहि तथागतं आराधेसुं तोसेसुं पसादेसुं, तेसञ्च तथागतो पसन्नो ‘साधू’ति अब्भानुमोदि.

‘‘यथा वा पन, महाराज, कप्पको रञ्ञो सन्तकेनेव सुवण्णफणकेन रञ्ञो उत्तमङ्गं पसाधयमानो राजानं आराधेति तोसेति पसादेति, तस्स च राजा पसन्नो ‘साधू’ति अब्भानुमोदति, यथिच्छितमनुप्पदेति, एवमेव खो, महाराज, चातुमेय्यका च सक्या ब्रह्मा च सहम्पति तथागतप्पवेदितेहेव ओपम्मेहि तथागतं आराधेसुं तोसेसुं पसादेसुं, तेसञ्च तथागतो पसन्नो ‘साधू’ति अब्भानुमोदि.

‘‘यथा वा पन, महाराज, सद्धिविहारिको उपज्झायाभतं पिण्डपातं गहेत्वा उपज्झायस्स उपनामेन्तो उपज्झायं आराधेति तोसेति पसादेति, तञ्च उपज्झायो पसन्नो ‘साधू’ति अब्भानुमोदति, एवमेव खो, महाराज, चातुमेय्यका च सक्या ब्रह्मा च सहम्पति तथागतप्पवेदितेहेव ओपम्मेहि तथागतं आराधेसुं तोसेसुं पसादेसुं, तेसञ्च तथागतो पसन्नो ‘साधू’ति अब्भानुमोदित्वा सब्बदुक्खपरिमुत्तिया धम्मं देसेसी’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामीति.

बुद्धसब्बञ्ञुभावपञ्हो दसमो.

सब्बञ्ञुतञाणवग्गो चतुत्थो.

इमस्मिं वग्गे दस पञ्हा.

५. सन्थववग्गो

१. सन्थवपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता –

‘‘‘सन्थवतो भयं जातं, निकेता जायते रजो;

अनिकेतमसन्थवं, एतं वे मुनिदस्सन’न्ति.

‘‘पुन च भगवता भणितं ‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते’ति. यदि, भन्ते नागसेन, तथागतेन भणितं ‘सन्थवतो भयं जातं, निकेता जायते रजो. अनिकेतमसन्थवं, एतं वे मुनिदस्सन’न्ति, तेन हि ‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते’ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते’ति, तेन हि ‘सन्थवतो भयं जातं, निकेता जायते रजो. अनिकेतमसन्थवं, एतं वे मुनिदस्सन’न्ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं , महाराज, भगवता ‘सन्थवतो भयं जातं, निकेता जायते रजो. अनिकेतमसन्थवं, एतं वे मुनिदस्सन’न्ति. भणितञ्च ‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते’ति. यं, महाराज, भगवता भणितं ‘सन्थवतो भयं जातं, निकेता जायते रजो. अनिकेतमसन्थवं, एतं वे मुनिदस्सन’न्ति, तं सभाववचनं असेसवचनं निस्सेसवचनं निप्परियायवचनं समणानुच्छवं समणसारुप्पं समणप्पतिरूपं समणारहं समणगोचरं समणप्पटिपदा समणप्पटिपत्ति. यथा, महाराज, आरञ्ञको मिगो अरञ्ञे पवने चरमानो निरालयो अनिकेतो यथिच्छकं सयति, एवमेव खो, महाराज, भिक्खुना ‘सन्थवतो भयं जातं, निकेता जायते रजो. अनिकेतमसन्थवं, एतं वे मुनिदस्सन’न्ति चिन्तेतब्बं.

‘‘यं पन, महाराज, भगवता भणितं ‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते’ति, तं द्वे अत्थवसे सम्पस्समानेन भगवता भणितं. कतमे द्वे? विहारदानं नाम सब्बबुद्धेहि वण्णितं अनुमतं थोमितं पसत्थं, तं ते विहारदानं दत्वा जातिजरामरणा परिमुच्चिस्सन्तीति. अयं ताव पठमो आनिसंसो विहारदाने.

‘‘पुन चपरं विहारे विज्जमाने भिक्खुनियो ब्यत्तसङ्केता भविस्सन्ति, सुलभं दस्सनं दस्सनकामानं, अनिकेते दुद्दस्सना भविस्सन्तीति. अयं दुतियो आनिसंसो विहारदाने. इमे द्वे अत्थवसे सम्पस्समानेन भगवता भणितं ‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते’ति, न तत्थ बुद्धपुत्तेन आलयो करणीयो निकेते’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

सन्थवपञ्हो पठमो.

२. उदरसंयतपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता –

‘‘‘उत्तिट्ठे नप्पमज्जेय्य, उदरे संयतो सिया’ति.

‘‘पुन च भगवता भणितं ‘अहं खो पनुदायि, अप्पेकदा इमिना पत्तेन समतित्तिकम्पि भुञ्जामि, भिय्योपि भुञ्जामी’ति. यदि, भन्ते नागसेन, भगवता भणितं ‘उत्तिट्ठे नप्पमज्जेय्य, उदरे संयतो सिया’ति, तेन हि ‘अहं खो पनुदायि, अप्पेकदा इमिना पत्तेन समतित्थिकम्पि भुञ्जामि, भिय्योपि भुञ्जामी’ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘अहं खो पनुदायि, अप्पेकदा इमिना पत्तेन समतित्थिकम्पि भुञ्जामि, भिय्योपि भुञ्जामी’ति, तेन हि ‘उत्तिट्ठे नप्पमज्जेय्य, उदरे संयतो सिया’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘उत्तिट्ठे नप्पमज्जेय्य, उदरे संयतो सिया’ति, भणितञ्च ‘अहं खो पनुदायि, अप्पेकदा इमिना पत्तेन समतित्तिकम्पि भुञ्जामि, भिय्योपि भुञ्जामी’ति . यं, महाराज, भगवता भणितं ‘उत्तिट्ठे नप्पमज्जेय्य, उदरे संयतो सिया’ति, तं सभाववचनं असेसवचनं निस्सेसवचनं निप्परियायवचनं भूतवचनं तच्छवचनं याथाववचनं अविपरीतवचनं इसिवचनं मुनिवचनं भगवन्तवचनं अरहन्तवचनं पच्चेकबुद्धवचनं जिनवचनं सब्बञ्ञुवचनं तथागतस्स अरहतो सम्मासम्बुद्धस्स वचनं.

‘‘उदरे असंयतो, महाराज, पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, मज्जम्पि पिवति, मातरम्पि जीविता वोरोपेति, पितरम्पि जीविता वोरोपेति, अरहन्तम्पि जीविता वोरोपेति, सङ्घम्पि भिन्दति, दुट्ठेन चित्तेन तथागतस्स लोहितम्पि उप्पादेति. ननु, महाराज, देवदत्तो उदरे असंयतो सङ्घं भिन्दित्वा कप्पट्ठियं कम्मं आयूहि [आयूहति (क.)]. एवरूपानि, महाराज, अञ्ञानिपि बहुविधानि कारणानि दिस्वा भगवता भणितं ‘उत्तिट्ठे नप्पमज्जेय्य, उदरे संयतो सिया’ति.

‘‘उदरे संयतो, महाराज, चतुसच्चाभिसमयं अभिसमेति, चत्तारि सामञ्ञफलानि सच्छिकरोति, चतूसु पटिसम्भिदासु अट्ठसु समापत्तीसु छसु अभिञ्ञासु वसीभावं पापुणाति, केवलञ्च समणधम्मं पूरेति. ननु, महाराज, सुकपोतको उदरे संयतो हुत्वा याव तावतिंसभवनं कम्पेत्वा सक्कं देवानमिन्दं उपट्ठानमुपनेसि, एवरूपानि, महाराज, अञ्ञानिपि बहुविधानि कारणानि दिस्वा भगवता भणितं ‘उत्तिट्ठे नप्पमज्जेय्य, उदरे संयतो सिया’ति.

‘‘यं पन, महाराज, भगवता भणितं ‘अहं खो पनुदायि अप्पेकदा इमिना पत्तेन समतित्तिकम्पि भुञ्जामि, भिय्योपि भुञ्जामी’ति, तं कतकिच्चेन निट्ठितकिरियेन सिद्धत्थेन वुसितवोसानेन निरावरणेन सब्बञ्ञुना सयम्भुना तथागतेन अत्तानं उपादाय भणितं.

‘‘यथा, महाराज, वन्तस्स विरित्तस्स अनुवासितस्स आतुरस्स सप्पायकिरिया इच्छितब्बा होति, एवमेव खो, महाराज, सकिलेसस्स अदिट्ठसच्चस्स उदरे संयमो करणीयो होति. यथा, महाराज, मणिरतनस्स सप्पभासस्स जातिमन्तस्स अभिजातिपरिसुद्धस्स मज्जननिघंसनपरिसोधनेन करणीयं न होति, एवमेव खो, महाराज, तथागतस्स बुद्धविसये पारमिं गतस्स किरियाकरणेसु आवरणं न होती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

उदरसंयतपञ्हो दुतियो.

३. बुद्धअप्पाबाधपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘अहमस्मि, भिक्खवे, ब्राह्मणो याचयोगो सदा पयतपाणि अन्तिमदेहधरो अनुत्तरो भिसक्को सल्लकत्तो’ति. पुन च भणितं भगवता ‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अप्पाबाधानं यदिदं बाकुलो’ति. भगवतो च सरीरे बहुक्खत्तुं आबाधो उप्पन्नो दिस्सति. यदि, भन्ते नागसेन, तथागतो अनुत्तरो, तेन हि ‘एतदग्गं…पे… बाकुलो’ति यं वचनं, तं मिच्छा. यदि थेरो बाकुलो अप्पाबाधानं अग्गो, तेन हि ‘अहमस्मि…पे… सल्लकत्तो’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘अहमस्मि…पे… सल्लकत्तो’ति, भणितञ्च ‘एतदग्गं…पे… बाकुलो’ति, तञ्च पन बाहिरानं आगमानं अधिगमानं परियत्तीनं अत्तनि विज्जमानतं सन्धाय भासितं.

‘‘सन्ति खो पन, महाराज, भगवतो सावका ठानचङ्कमिका, ते ठानेन चङ्कमेन दिवारत्तिं वीतिनामेन्ति, भगवा पन, महाराज, ठानेन चङ्कमेन निसज्जाय सयनेन दिवारत्तिं वीतिनामेति, ये ते, महाराज, भिक्खू ठानचङ्कमिका, ते तेन अङ्गेन अतिरेका.

‘‘सन्ति खो पन, महाराज, भगवतो सावका एकासनिका, ते जीवितहेतुपि दुतियं भोजनं न भुञ्जन्ति, भगवा पन, महाराज, दुतियम्पि याव ततियम्पि भोजनं भुञ्जति, ये ते, महाराज, भिक्खू एकासनिका, ते तेन अङ्गेन अतिरेका, अनेकविधानि, महाराज, तानि कारणानि तेसं तेसं तं तं सन्धाय भणितानि. भगवा पन, महाराज, अनुत्तरो सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन दसहि च बलेहि चतूहि वेसारज्जेहि अट्ठारसहि बुद्धधम्मेहि छहि असाधारणेहि ञाणेहि, केवले च बुद्धविसये तं सन्धाय भणितं ‘अहमस्मि…पे… सल्लकत्तो’ति.

‘‘इध, महाराज, मनुस्सेसु एको जातिमा होति, एको धनवा, एको विज्जवा, एको सिप्पवा, एको सूरो, एको विचक्खणो, सब्बेपेते अभिभविय राजा येव तेसं उत्तमो होति, एवमेव खो, महाराज, भगवा सब्बसत्तानं अग्गो जेट्ठो सेट्ठो.

‘‘यं पन आयस्मा बाकुलो अप्पाबाधो अहोसि, तं अभिनीहारवसेन, सो हि, महाराज, अनोमदस्सिस्स भगवतो उदरवाताबाधे उप्पन्ने विपस्सिस्स च भगवतो अट्ठसट्ठिया च भिक्खुसतसहस्सानं तिणपुप्फकरोगे उप्पन्ने सयं तापसो समानो नानाभेसज्जेहि तं ब्याधिं अपनेत्वा अप्पाबाधतं पत्तो, भणितो च ‘एतदग्गं…पे… बाकुलो’ति.

‘‘भगवतो, महाराज, ब्याधिम्हि उप्पज्जन्तेपि अनुप्पज्जन्तेपि धुतङ्गं आदियन्तेपि अनादियन्तेपि नत्थि भगवता सदिसो कोचि सत्तो. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरलञ्छके –

‘‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो’ति. ‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’’ति.

बुद्धअप्पाबाधपञ्हो ततियो.

४. मग्गुप्पादनपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘तथागतो भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता’ति. पुन च भणितं ‘अद्दसं ख्वाहं, भिक्खवे, पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयात’न्ति. यदि, भन्ते नागसेन, तथागतो अनुप्पन्नस्स मग्गस्स उप्पादेता, तेन हि ‘अद्दसं ख्वाहं, भिक्खवे, पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयात’न्ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘अद्दसं ख्वाहं, भिक्खवे, पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयात’न्ति, तेन हि ‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं , महाराज, भगवता ‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता’ति. भणितञ्च ‘अद्दसं ख्वाहं, भिक्खवे, पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयात’न्ति, तं द्वयम्पि सभाववचनमेव, पुब्बकानं, महाराज, तथागतानं अन्तरधानेन असति अनुसासके मग्गो अन्तरधायि, तं [सो तं (सी. पी. क.)] तथागतो मग्गं लुग्गं पलुग्गं गूळ्हं पिहितं पटिच्छन्नं असञ्चरणं पञ्ञाचक्खुना सम्पस्समानो [सम्मसमानो (सी. पी.)] अद्दस पुब्बकेहि सम्मासम्बुद्धेहि अनुयातं, तंकारणा आह ‘अद्दसं ख्वाहं, भिक्खवे, पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयात’न्ति.

‘‘पुब्बकानं, महाराज, तथागतानं अन्तरधानेन असति अनुसासके लुग्गं पलुग्गं गूळ्हं पिहितं पटिच्छन्नं असञ्चरणं मग्गं यं दानि तथागतो सञ्चरणं अकासि, तंकारणा आह ‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता’ति.

‘‘इध, महाराज, रञ्ञो चक्कवत्तिस्स अन्तरधानेन मणिरतनं गिरिसिखन्तरे निलीयति, अपरस्स चक्कवत्तिस्स सम्मापटिपत्तिया उपगच्छति, अपि नु खो तं, महाराज, मणिरतनं तस्स पकत’’न्ति? ‘‘न हि, भन्ते, पाकतिकं येव तं मणिरतनं, तेन पन निब्बत्तित’’न्ति [निब्बत्तन्ति (सी. पी.)]. ‘‘एवमेव खो, महाराज, पाकतिकं पुब्बकेहि तथागतेहि अनुचिण्णं अट्ठङ्गिकं सिवं मग्गं असति अनुसासके लुग्गं पलुग्गं गूळ्हं पिहितं पटिच्छन्नं असञ्चरणं भगवा पञ्ञाचक्खुना सम्पस्समानो उप्पादेसि, सञ्चरणं अकासि, तंकारणा आह ‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता’ति.

‘‘यथा वा पन, महाराज, सन्तं येव पुत्तं योनिया जनयित्वा माता ‘जनिका’ति वुच्चति, एवमेव खो, महाराज, तथागतो सन्तं येव मग्गं लुग्गं पलुग्गं गूळ्हं पिहितं पटिच्छन्नं असञ्चरणं पञ्ञाचक्खुना सम्पस्समानो उप्पादेसि, सञ्चरणं अकासि, तंकारणा आह ‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता’ति.

‘‘यथा वा पन, महाराज, कोचि पुरिसो यं किञ्चि नट्ठं पस्सति, ‘तेन तं भण्डं निब्बत्तित’न्ति जनो वोहरति, एवमेव खो, महाराज, तथागतो सन्तं येव मग्गं लुग्गं पलुग्गं गूळ्हं पिहितं पटिच्छन्नं असञ्चरणं पञ्ञाचक्खुना सम्पस्समानो उप्पादेसि, सञ्चरणं अकासि, तंकारणा आह ‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता’ति.

‘‘यथा वा पन, महाराज, कोचि पुरिसो वनं सोधेत्वा भूमिं नीहरति, ‘तस्स सा भूमी’ति जनो वोहरति, न चेसा भूमि तेन पवत्तिता, तं भूमिं कारणं कत्वा भूमिसामिको नाम होति, एवमेव खो, महाराज, तथागतो सन्तं येव मग्गं लुग्गं पलुग्गं गूळ्हं पिहितं पटिच्छन्नं असञ्चरणं पञ्ञाय सम्पस्समानो उप्पादेसि, सञ्चरणं अकासि, तंकारणा आह ‘तथागतो, भिक्खवे, अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेता’’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

मग्गुप्पादनपञ्हो चतुत्थो.

५. बुद्धअविहेठकपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘पुब्बे वाहं मनुस्सभूतो समानो सत्तानं अविहेठकजातिको अहोसि’न्ति. पुन च भणितं ‘लोमसकस्सपो नाम इसि समानो अनेकसते पाणे घातयित्वा वाजपेय्यं महायञ्ञं यजी’ति. यदि, भन्ते नागसेन, भगवता भणितं ‘पुब्बे वाहं मनुस्सभूतो समानो सत्तानं अविहेठकजातिको अहोसि’न्ति, तेन हि ‘लोमसकस्सपेन इसिना अनेकसते पाणे घातयित्वा वाजपेय्यं महायञ्ञं यजित’न्ति यं वचनं, तं मिच्छा. यदि ‘लोमसकस्सपेन इसिना अनेकसते पाणे घातयित्वा वाजपेय्यं महायञ्ञं यजितं’, तेन हि ‘पुब्बे वाहं मनुस्सभूतो समानो सत्तानं अविहेठकजातिको अहोसि’न्ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘पुब्बे वाहं मनुस्सभूतो समानो सत्तानं अविहेठकजातिको अहोसि’न्ति, ‘लोमसकस्सपेन इसिना अनेकसते पाणे घातयित्वा वाजपेय्यं महायञ्ञं यजितं’, तञ्च पन रागवसेन विसञ्ञिना, नो सचेतनेना’’ति.

‘‘अट्ठिमे , भन्ते नागसेन, पुग्गला पाणं हनन्ति. कतमे अट्ठ? रत्तो रागवसेन पाणं हनति, दुट्ठो दोसवसेन पाणं हनति, मूळ्हो मोहवसेन पाणं हनति, मानी मानवसेन पाणं हनति, लुद्धो लोभवसेन पाणं हनति, अकिञ्चनो जीविकत्थाय पाणं हनति, बालो हस्सवसेन [अञ्ञाणवसेन (क. सी.)] पाणं हनति, राजा विनयनवसेन पाणं हनति. इमे खो, भन्ते नागसेन, अट्ठ पुग्गला पाणं हनन्ति. पाकतिकं येव, भन्ते नागसेन, बोधिसत्तेन कत’’न्ति . ‘‘न, महाराज, पाकतिकं बोधिसत्तेन कतं, यदि, महाराज, बोधिसत्तो पकतिभावेन ओनमेय्य महायञ्ञं यजितुं, न यिमं गाथं भणेय्य –

‘‘‘ससमुद्दपरियायं, महिं सागरकुण्डलं;

न इच्छे सह निन्दाय, एवं सेय्ह [सय्ह (सी. पी.)] विजानही’ति.

‘‘एवंवादी, महाराज, बोधिसत्तो सह दस्सनेन चन्दवतिया राजकञ्ञाय विसञ्ञी अहोसि खित्तचित्तो रत्तो विसञ्ञिभूतो आकुलाकुलो तुरिततुरितो तेन विक्खित्तभन्तलुळितचित्तेन महतिमहापसुघातगलरुहिरसञ्चयं वाजपेय्यं महायञ्ञं यजि.

‘‘यथा, महाराज, उम्मत्तको खित्तचित्तो जलितम्पि जातवेदं अक्कमति, कुपितम्पि आसीविसं गण्हाति, मत्तम्पि हत्थिं उपेति, समुद्दम्पि अतीरदस्सिं पक्खन्दति, चन्दनिकम्पि ओळिगल्लम्पि ओमद्दति, कण्टकाधानम्पि अभिरुहति, पपातेपि पतति, असुचिम्पि भक्खेति, नग्गोपि रथिया चरति, अञ्ञम्पि बहुविधं अकिरियं करोति. एवमेव खो, महाराज, बोधिसत्तो सह दस्सनेन चन्दवतिया राजकञ्ञाय विसञ्ञी अहोसि खित्तचित्तो रत्तो विसञ्ञिभूतो आकुलाकुलो तुरिततुरितो, तेन विक्खित्तभन्तलुळितचित्तेन महतिमहापसुघातगलरुहिरसञ्चयं वाजपेय्यं महायञ्ञं यजि.

‘‘खित्तचित्तेन, महाराज, कतं पापं दिट्ठधम्मेपि न महासावज्जं होति, सम्पराये विपाकेनपि नो तथा. इध, महाराज, कोचि उम्मत्तको वज्झमापज्जेय्य, तस्स तुम्हे किं दण्डं धारेथा’’ति? ‘‘को, भन्ते, उम्मत्तकस्स दण्डो भविस्सति, तं मयं पोथापेत्वा नीहरापेम, एसोव तस्स दण्डो’’ति. ‘‘इति खो, महाराज, उम्मत्तकस्स अपराधे दण्डोपि न भवति , तस्मा उम्मत्तकस्स कतेपि न दोसो भवति सतेकिच्छो. एवमेव खो, महाराज, लोमसकस्सपो इसि सह दस्सनेन चन्दवतिया राजकञ्ञाय विसञ्ञी अहोसि खित्तचित्तो रत्तो विसञ्ञिभूतो विसटपयातो आकुलाकुलो तुरिततुरितो, तेन विक्खित्तभन्तलुळितचित्तेन महतिमहापसुघातगलरुहिरसञ्चयं वाजपेय्यं महायञ्ञं यजि. यदा च पन पकतिचित्तो अहोसि पटिलद्धस्सति, तदा पुनदेव पब्बजित्वा पञ्चाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसी’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

बुद्धअविहेठकपञ्हो पञ्चमो.

६. छद्दन्तजोतिपालारब्भपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता छद्दन्तो नागराजा –

‘‘‘वधिस्समेतन्ति परामसन्तो, कासावमद्दक्खि धजं इसीनं;

दुक्खेन फुट्ठस्सुदपादि सञ्ञा, अरहद्धजो सब्भि अवज्झरूपो’ति.

‘‘पुन च भणितं ‘जोतिपालमाणवो समानो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं मुण्डकवादेन समणकवादेन असब्भाहि फरुसाहि वाचाहि अक्कोसि परिभासी’ति. यदि, भन्ते नागसेन, बोधिसत्तो तिरच्छानगतो समानो कासावं अभिपूजयि, तेन हि ‘जोतिपालेन माणवेन कस्सपो भगवा अरहं सम्मासम्बुद्धो मुण्डकवादेन समणकवादेन असब्भाहि फरुसाहि वाचाहि अक्कुट्ठो परिभासितो’ति यं वचनं, तं मिच्छा. यदि जोतिपालेन माणवेन कस्सपो भगवा अरहं सम्मासम्बुद्धो मुण्डकवादेन समणकवादेन असब्भाहि फरुसाहि वाचाहि अक्कुट्ठो परिभासितो, तेन हि ‘छद्दन्तेन नागराजेन कासावं पूजित’न्ति तम्पि वचनं मिच्छा. यदि तिरच्छानगतेन बोधिसत्तेन कक्खळखरकटुकवेदनं वेदयमानेन लुद्दकेन निवत्थं कासावं पूजितं, किं मनुस्सभूतो समानो परिपक्कञाणो परिपक्काय बोधिया कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दसबलं लोकनायकं उदितोदितं जलितब्यामोभासं पवरुत्तमं पवररुचिरकासिककासावमभिपारुतं दिस्वा न पूजयि? अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बोति.

‘‘भासितम्पेतं, महाराज, भगवता छद्दन्तो नागराजा ‘वधिस्समेतन्ति…पे… अवज्झरूपो’ति. जोतिपालेन च माणवेन कस्सपो भगवा अरहं सम्मासम्बुद्धो मुण्डकवादेन समणकवादेन असब्भाहि फरुसाहि वाचाहि अक्कुट्ठो परिभासितो, तञ्च पन जातिवसेन कुलवसेन. जोतिपालो, महाराज, माणवो अस्सद्धे अप्पसन्ने कुले पच्चाजातो, तस्स मातापितरो भगिनिभातरो दासिदासचेटकपरिवारकमनुस्सा ब्रह्मदेवता ब्रह्मगरुका, ते ‘ब्राह्मणा एव उत्तमा पवरा’ति अवसेसे पब्बजिते गरहन्ति जिगुच्छन्ति, तेसं तं वचनं सुत्वा जोतिपालो माणवो घटिकारेन कुम्भकारेन सत्थारं दस्सनाय पक्कोसितो एवमाह ‘किं पन तेन मुण्डकेन समणकेन दिट्ठेना’ति.

‘‘यथा , महाराज , अमतं विसमासज्ज तित्तकं होति, यथा च सीतोदकं अग्गिमासज्ज उण्हं होति, एवमेव खो, महाराज, जोतिपालो माणवो अस्सद्धे अप्पसन्ने कुले पच्चाजातो, सो कुलवसेन अन्धो हुत्वा [सो कुलजातिवसेन अन्धो भवित्वा (स्या.)] तथागतं अक्कोसि परिभासि.

‘‘यथा, महाराज, जलितपज्जलितो महाअग्गिक्खन्धो सप्पभासो उदकमासज्ज उपहतप्पभातेजो सीतलो काळको भवति परिपक्कनिग्गुण्डिफलसदिसो, एवमेव खो, महाराज, जोतिपालो माणवो पुञ्ञवा सद्धो ञाणविपुलसप्पभासो अस्सद्धे अप्पसन्ने कुले पच्चाजातो, सो कुलवसेन अन्धो हुत्वा तथागतं अक्कोसि परिभासि, उपगन्त्वा च बुद्धगुणमञ्ञाय चेटकभूतो विय अहोसि, जिनसासने पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसी’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

छद्दन्तजोतिपालारब्भपञ्हो छट्ठो.

७. घटिकारपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘घटिकारस्स कुम्भकारस्स आवेसनं सब्बं तेमासं आकासच्छदनं अट्ठासि, न देवोतिवस्सी’ति. पुन च भणितं ‘कस्सपस्स तथागतस्स [भगवतो अरहतो सम्मासम्बुद्धस्स (म. नि. २.२८९)] कुटि ओवस्सती’ति. किस्स पन, भन्ते नागसेन, तथागतस्स एवमुस्सन्नकुसलमूलस्स [एवरूपस्स उस्सन्नकुसलमूलस्स (क.)] कुटि ओवस्सति, तथागतस्स नाम सो आनुभावो इच्छितब्बो? यदि, भन्ते नागसेन, घटिकारस्स कुम्भकारस्स आवेसनं अनोवस्सं आकासच्छदनं अहोसि, तेन हि ‘तथागतस्स कुटि ओवस्सती’ति यं वचनं, तं मिच्छा. यदि तथागतस्स कुटि ओवस्सति, तेन हि ‘घटिकारस्स कुम्भकारस्स आवेसनं अनोवस्सकं अहोसि आकासच्छदन’न्ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘घटिकारस्स कुम्भकारस्स आवेसनं सब्बं तेमासं आकासच्छदनं अट्ठासि, न देवोतिवस्सी’ति. भणितञ्च ‘कस्सपस्स तथागतस्स कुटि ओवस्सती’ति. घटिकारो, महाराज, कुम्भकारो सीलवा कल्याणधम्मो उस्सन्नकुसलमूलो अन्धे जिण्णे मातापितरो पोसेति, तस्स असम्मुखा अनापुच्छायेवस्स घरे तिणं हरित्वा भगवतो कुटिं छादेसुं, सो तेन तिणहरणेन अकम्पितं असञ्चलितं सुसण्ठितं विपुलमसमं पीतिं पटिलभति, भिय्यो सोमनस्सञ्च अतुलं उप्पादेसि ‘अहो वत मे भगवा लोकुत्तमो सुविस्सत्थो’ति, तेन तस्स दिट्ठधम्मिको विपाको निब्बत्तो. न हि, महाराज, तथागतो तावतकेन विकारेन चलति.

‘‘यथा, महाराज, सिनेरु गिरिराजा अनेकसतसहस्सवातसम्पहारेनपि न कम्पति न चलति, महोदधि वरप्पवरसागरो अनेकसतनहुतमहागङ्गासतसहस्सेहिपि न पूरति न विकारमापज्जति, एवमेव खो, महाराज, तथागतो न तावतकेन विकारेन चलति.

‘‘यं पन, महाराज, तथागतस्स कुटि ओवस्सति, तं महतो जनकायस्स अनुकम्पाय. द्वेमे, महाराज, अत्थवसे सम्पस्समाना तथागता सयं निम्मितं पच्चयं नप्पटिसेवन्ति, ‘अयं अग्गदक्खिणेय्यो सत्था’ति भगवतो पच्चयं दत्वा देवमनुस्सा सब्बदुग्गतितो परिमुच्चिस्सन्तीति, दस्सेत्वा वुत्तिं परियेसन्तीति ‘मा अञ्ञे उपवदेय्यु’न्ति. इमे द्वे अत्थवसे सम्पस्समाना तथागता सयं निम्मितं पच्चयं नप्पटिसेवन्ति. यदि, महाराज, सक्को वा तं कुटिं अनोवस्सं करेय्य ब्रह्मा वा सयं वा, सावज्जं भवेय्य तं येव करणं [कारणं (सी. पी.)] सदोसं सनिग्गहं, इमे विभूतं [विभूसं (सी. पी.)] कत्वा लोकं सम्मोहेन्ति अधिकतं करोन्तीति, तस्मा तं करणं वज्जनीयं. न, महाराज, तथागता वत्थुं याचन्ति, ताय अवत्थुयाचनाय अपरिभासिया भवन्ती’’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

घटिकारपञ्हो सत्तमो.

८. ब्राह्मणराजवादपञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं तथागतेन ‘अहमस्मि, भिक्खवे, ब्राह्मणो याचयोगो’ति. पुन च भणितं ‘राजाहमस्मि सेला’ति. यदि, भन्ते नागसेन, भगवता भणितं ‘अहमस्मि, भिक्खवे , ब्राह्मणो याचयोगो’ति, तेन हि ‘राजाहमस्मि सेला’ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘राजाहमस्मि सेला’ति, तेन हि ‘अहमस्मि, भिक्खवे, ब्राह्मणो याचयोगो’ति तम्पि वचनं मिच्छा. खत्तियो वा हि भवेय्य ब्राह्मणो वा, नत्थि एकाय जातिया द्वे वण्णा नाम, अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘अहमस्मि, भिक्खवे, ब्राह्मणो याचयोगो’ति, पुन च भणितं ‘राजाहमस्मि सेला’ति, तत्थ कारणं अत्थि, येन कारणेन तथागतो ब्राह्मणो च राजा च होती’’ति.

‘‘किं पन तं, भन्ते नागसेन, कारणं, येन कारणेन तथागतो ब्राह्मणो च राजा च होति’’? ‘‘सब्बे, महाराज, पापका अकुसला धम्मा तथागतस्स बाहिता पहीना अपगता ब्यपगता उच्छिन्ना खीणा खयं पत्ता निब्बुता उपसन्ता, तस्मा तथागतो ‘ब्राह्मणो’ति वुच्चति.

‘‘ब्राह्मणो नाम संसयमनेकंसं विमतिपथं वीतिवत्तो, भगवापि, महाराज, संसयमनेकंसं विमतिपथं वीतिवत्तो, तेन कारणेन तथागतो ‘ब्राह्मणो’ति वुच्चति.

‘‘ब्राह्मणो नाम सब्बभवगतियोनिनिस्सटो मलरजगतविप्पमुत्तो असहायो, भगवापि, महाराज, सब्बभवगतियोनिनिस्सटो मलरजगतविप्पमुत्तो असहायो, तेन कारणेन तथागतो ‘ब्राह्मणो’ति वुच्चति.

‘‘ब्राह्मणा नाम अग्गसेट्ठवरपवरदिब्बविहारबहुलो, भगवापि, महाराज, अग्गसेट्ठवरपवरदिब्बविहारबहुलो, तेनापि कपरणेन तथागतो ‘‘ब्राह्मणो’’ति वुच्चति.

‘‘ब्राह्मणो नाम अज्झयन अज्झापन दानप्पटिग्गहण दम संयमनियमपुब्बमनुसिट्ठि पवेणि वंस धरणो, भगवापि, महाराज, अज्झयन अज्झापन दानप्पटिग्गहण दम संयम नियम पुब्बजिनाचिण्ण अनुसिट्ठि पवेणि वंस धरणो तेनापि कारणेन तथागतो ‘ब्राह्मणो’ति वुच्चति.

‘‘ब्राह्मणो नाम ब्रहासुखविहारज्झानझायी; भगवापि, महाराज, ब्रहासुखविहारज्झानझायी, तेनापि कारणेन तथागतो ‘ब्राह्मणो’ति वुच्चति.

‘‘ब्राह्मणो नाम सब्बभवाभवगतीसु अभिजातिवत्तितमनुचरितं जानाति, भगवापि, महाराज, सब्बभवाभवगतीसु अभिजातिवत्तितमनुचरितं जानाति, तेनापि कारणेन तथागतो ‘ब्राह्मणो’ति वुच्चति.

‘‘ब्राह्मणोति, महाराज, भगवतो नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं, विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं नामं बोधिया येव मूले मारसेनं विधमित्वा अतीतानागतपच्चुप्पन्ने पापके अकुसले धम्मे बाहेत्वा सह सब्बञ्ञुतञाणस्स पटिलाभा पटिलद्धपातुभूतसमुप्पन्नमत्ते सच्छिका पञ्ञत्ति यदिदं ब्राह्मणोति, तेन कारणेन तथागतो वुच्चति ‘ब्राह्मणो’’’ति.

‘‘केन पन, भन्ते नागसेन, कारणेन तथागतो वुच्चति ‘राजा’’’ति? ‘‘राजा नाम, महाराज, यो कोचि रज्जं कारेति लोकमनुसासति, भगवापि, महाराज, दससहस्सिया लोकधातुया धम्मेन रज्जं कारेति, सदेवकं लोकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं अनुसासति, तेनापि कारणेन तथागतो वुच्चति ‘राजा’ति.

‘‘राजा नाम, महाराज, सब्बजनमनुस्से अभिभवित्वा नन्दयन्तो ञातिसङ्घं, सोचयन्तो अमित्तसङ्घं, महतिमहायससिरिहरं थिरसारदण्डं अनूनसतसलाकालङ्कतं उस्सापेति पण्डरविमलसेतच्छत्तं, भगवापि, महाराज, सोचयन्तो मारसेनं मिच्छापटिपन्नं, नन्दयन्तो देवमनुस्से सम्मापटिपन्ने दससहस्सिया लोकधातुया महतिमहायससिरिहरं खन्तिथिरसारदण्डं ञाणवरसतसलाकालङ्कतं उस्सापेति अग्गवरविमुत्तिपण्डरविमलसेतच्छत्तं, तेनापि कारणेन तथागतो वुच्चति ‘राजा’ति.

‘‘राजा नाम उपगतसम्पत्तजनानं बहूनमभिवन्दनीयो भवति, भगवापि, महाराज, उपगतसम्पत्तदेवमनुस्सानं बहूनमभिवन्दनीयो, तेनापि कारणेन तथागतो वुच्चति ‘राजा’ति.

‘‘राजा नाम यस्स कस्सचि आराधकस्स पसीदित्वा वरितं वरं दत्वा कामेन तप्पयति, भगवापि, महाराज, यस्स कस्सचि कायेन वाचाय मनसा आराधकस्स पसीदित्वा वरितं वरमनुत्तरं सब्बदुक्खपरिमुत्तिं दत्वा असेसकामवरेन च तप्पयति, तेनापि कारणेन तथागतो वुच्चति ‘राजा’ति.

‘‘राजा नाम आणं वीतिक्कमन्तं विगरहति झापेति [जापेति (सी. पी.)] धंसेति, भगवतोपि, महाराज, सासनवरे आणं अतिक्कमन्तो अलज्जी मङ्कुभावेन ओञ्ञातो हीळितो गरहितो भवित्वा वज्जति जिनसासनवरम्हा, तेनापि कारणेन तथागतो वुच्चति ‘राजा’ति.

‘‘राजा नाम पुब्बकानं धम्मिकानं राजूनं पवेणिमनुसिट्ठिया धम्माधम्ममनुदीपयित्वा धम्मेन रज्जं कारयमानो पिहयितो पियो पत्थितो भवति जनमनुस्सानं, चिरं राजकुलवंसं ठपयति धम्मगुणबलेन, भगवापि, महाराज, पुब्बकानं सयम्भूनं पवेणिमनुसिट्ठिया धम्माधम्ममनुदीपयित्वा धम्मेन लोकमनुसासमानो पिहयितो पियो पत्थितो देवमनुस्सानं चिरं सासनं पवत्तेति धम्मगुणबलेन, तेनापि कारणेन तथागतो वुच्चति ‘राजा’ति. एवमनेकविधं, महाराज, कारणं, येन कारणेन तथागतो ब्राह्मणोपि भवेय्य राजापि भवेय्य, सुनिपुणो भिक्खु कप्पम्पि नो नं सम्पादेय्य, किं अतिबहुं भणितेन, संखित्तं सम्पटिच्छितब्ब’’न्ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

ब्राह्मणराजवादपञ्हो अट्ठमो.

९. गाथाभिगीतभोजनकथापञ्हो

. ‘‘भन्ते नागसेन, भासितम्पेतं भगवता –

‘‘‘गाथाभिगीतं मे अभोजनेय्यं [अभोजनीयं (क.) सु. नि. ८१ पस्सितब्बं], सम्पस्सतं ब्राह्मण नेस धम्मा;

गाथाभिगीतं पनुदन्ति बुद्धा, धम्मे सती ब्राह्मण वुत्तिरेसा’ति.

‘‘पुन च भगवा परिसाय धम्मं देसेन्तो कथेन्तो अनुपुब्बिकथं पठमं ताव दानकथं कथेति, पच्छा सीलकथं, तस्स भगवतो सब्बलोकिस्सरस्स भासितं सुत्वा देवमनुस्सा अभिसङ्खरित्वा दानं देन्ति, तस्स तं उय्योजितं दानं सावका परिभुञ्जन्ति. यदि, भन्ते नागसेन, भगवता भणितं ‘गाथाभिगीतं मे अभोजनेय्य’न्ति, तेन हि ‘भगवा दानकथं पठमं कथेती’ति यं वचनं, तं मिच्छा. यदि दानकथं पठमं कथेति, तेन हि ‘गाथाभिगीतं मे अभोजनेय्य’न्ति तम्पि वचनं मिच्छा. किं कारणं? यो सो, भन्ते, दक्खिणेय्यो गिहीनं पिण्डपातदानस्स विपाकं कथेति, तस्स ते धम्मकथं सुत्वा पसन्नचित्ता अपरापरं दानं देन्ति, ये तं दानं परिभुञ्जन्ति, सब्बे ते गाथाभिगीतं परिभुञ्जन्ति. अयम्पि उभतो कोटिको पञ्हो निपुणो गम्भीरो तपानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं, महाराज, भगवता ‘गाथाभिगीतं मे अभोजनेय्यं, सम्पस्सतं ब्राह्मण नेस धम्मो. गाथाभिगीतं पनुदन्ति बुद्धा, धम्मे सती ब्राह्मण वुत्तिरेसा’ति, कथेति च भगवा पठमं दानकथं, तञ्च पन किरियं सब्बेसं तथागतानं पठमं दानकथाय, तत्थ चित्तं अभिरमापेत्वा पच्छा सीले नियोजेन्ति. यथा, महाराज, मनुस्सा तरुणदारकानं पठमं ताव कीळाभण्डकानि देन्ति. सेय्यथिदं, वङ्ककं घटिकं चिङ्गुलकं पत्ताळ्हकं रथकं धनुकं, पच्छा ते सके सके कम्मे नियोजेन्ति. एवमेव खो, महाराज, तथागतो पठमं दानकथाय चित्तं अभिरमापेत्वा पच्छा सीले नियोजेति.

‘‘यथा वा पन, महाराज, भिसक्को नाम आतुरानं पठमं ताव चतूहपञ्चाहं तेलं पायेति बलकरणाय सिनेहनाय, पच्छा विरेचेति. एवमेव खो, महाराज, तथागतो पठमं ताव दानकथाय चित्तं अभिरमापेत्वा पच्छा सीले नियोजेति. दायकानं, महाराज, दानपतीनं चित्तं मुदुकं होति मद्दवं सिनिद्धं, तेन ते दानसेतुसङ्कमेन दाननावाय संसारसागरपारमनुगच्छन्ति, तस्मा तेसं पठमं कम्मभूमिमनुसासति, न च केनचि [तेन (सी. पी.)] विञ्ञत्तिमापज्जती’’ति.

‘‘भन्ते नागसेन, ‘विञ्ञत्ति’न्ति यं वदेसि, कति पन ता विञ्ञत्तियो’’ति? ‘‘द्वेमा, महाराज, विञ्ञत्तियो कायविञ्ञत्ति वचीविञ्ञत्ति चाति. तत्थ अत्थि कायविञ्ञत्ति सावज्जा, अत्थि अनवज्जा. अत्थि वचीविञ्ञत्ति सावज्जा, अत्थि अनवज्जा.

‘‘कतमा कायविञ्ञत्ति सावज्जा? इधेकच्चो भिक्खु कुलानि उपगन्त्वा अनोकासे ठितो ठानं भञ्जति, अयं कायविञ्ञत्ति सावज्जा. ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये ओञ्ञातो होति हीळितो खीळितो गरहितो परिभूतो अचित्तीकतो, भिन्नाजीवोत्वेव सङ्खं गच्छति.

‘‘पुन चपरं, महाराज, इधेकच्चो भिक्खु कुलानि उपगन्त्वा अनोकासे ठितो गलं पणामेत्वा मोरपेक्खितं पेक्खति ‘एवं इमे पस्सन्ती’ति, तेन च ते पस्सन्ति. अयम्पि कायविञ्ञत्ति सावज्जा. ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये ओञ्ञातो होति हीळितो खीळितो गरहितो परिभूतो अचित्तीकतो, भिन्नाजीवोत्वेव सङ्खं गच्छति.

‘‘पुन चपरं, महाराज, इधेकच्चो भिक्खु हनुकाय वा भमुकाय वा अङ्गुट्ठेन वा विञ्ञापेति, अयम्पि कायविञ्ञत्ति सावज्जा, ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये ओञ्ञातो होति हीळितो खीळितो गरहितो परिभूतो अचित्तीकतो, भिन्नाजीवोत्वेव सङ्खं गच्छति.

‘‘कतमा कायविञ्ञत्ति अनवज्जा? इध भिक्खु कुलानि उपगन्त्वा सतो समाहितो सम्पजानो ठानेपि अट्ठानेपि यथानुसिट्ठिं गन्त्वा ठाने तिट्ठति, दातुकामेसु तिट्ठति, अदातुकामेसु पक्कमति. अयं कायविञ्ञत्ति अनवज्जा, ताय च विञ्ञापितं अरिया परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये वण्णितो होति थुतो पसत्थो सल्लेखिताचारो, परिसुद्धाजीवोत्वेव सङ्खं गच्छति. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘न वे याचन्ति सप्पञ्ञा, धीरो च वेदितुमरहति [अरिया गरहन्ति याचनं (सी. पी.)];

उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’ति.

‘‘कतमा वचीविञ्ञत्ति सावज्जा? इध, महाराज, भिक्खु वाचाय बहुविधं विञ्ञापेति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, अयं वचीविञ्ञत्ति सावज्जा, ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये ओञ्ञातो होति हीळितो खीळितो गरहितो परिभूतो अचित्तीकतो, भिन्नाजीवोत्वेव सङ्खं गच्छति.

‘‘पुन चपरं, महाराज, इधेकच्चो भिक्खु परेसं सावेन्तो एवं भणति ‘इमिना मे अत्थो’ति, ताय च वाचाय परेसं साविताय तस्स लाभो उप्पज्जति, अयम्पि वचीविञ्ञत्ति सावज्जा, ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये ओञ्ञातो होति हीळितो खीळितो गरहितो परिभूतो अचित्तीकतो, भिन्नाजीवोत्वेव सङ्खं गच्छति.

‘‘पुन चपरं, महाराज, इधेकच्चो भिक्खु वचीविप्फारेन परिसाय सावेति ‘एवञ्च एवञ्च भिक्खूनं दातब्ब’न्ति, तञ्च ते वचनं सुत्वा परिकित्तितं अभिहरन्ति, अयम्पि वचीविञ्ञत्ति सावज्जा, ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये ओञ्ञातो होति हीळितो खीळितो गरहितो परिभूतो अचित्तीकतो, भिन्नाजीवोत्वेव सङ्खं गच्छति.

‘‘ननु, महाराज, थेरोपि सारिपुत्तो अत्थङ्गते सूरिये रत्तिभागे गिलानो समानो थेरेन महामोग्गल्लानेन भेसज्जं पुच्छीयमानो वाचं भिन्दि, तस्स तेन वचीभेदेन भेसज्जं उप्पज्जि. अथ थेरो सारिपुत्तो ‘वचीभेदेन मे इमं भेसज्जं उप्पन्नं, मा मे आजीवो भिज्जी’ति आजीवभेदभया तं भेसज्जं पजहि न उपजीवि. एवम्पि वचीविञ्ञत्ति सावज्जा, ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति. सो च पुग्गलो अरियानं समये ओञ्ञातो होति हीळितो खीळितो गरहितो परिभूतो अचित्तीकतो, भिन्नाजीवोत्वेव सङ्खं गच्छति.

‘‘कतमा वचीविञ्ञत्ति अनवज्जा? इध, महाराज, भिक्खु सति पच्चये भेसज्जं विञ्ञापेति ञातिपवारितेसु कुलेसु, अयं वचीविञ्ञत्ति अनवज्जा, ताय च विञ्ञापितं अरिया परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये वण्णितो होति थोमितो पसत्थो, परिसुद्धाजीवोत्वेव सङ्खं गच्छति, अनुमतो तथागतेहि अरहन्तेहि सम्मासम्बुद्धेहि.

‘‘यं पन, महाराज, तथागतो कसिभारद्वाजस्स ब्राह्मणस्स भोजनं पजहि [पजहति (क.)], तं आवेठनविनिवेठनकड्ढननिग्गहप्पटिकम्मेन निब्बत्ति, तस्मा तथागतो तं पिण्डपातं पटिक्खिपि न उपजीवी’’ति.

‘‘सब्बकालं, भन्ते नागसेन, तथागते भुञ्जमाने देवता दिब्बं ओजं पत्ते आकिरन्ति, उदाहु ‘सूकरमद्दवे च मधुपायासे चा’ति द्वीसु येव पिण्डपातेसु आकिरिंसू’’ति? ‘‘सब्बकालं, महाराज, तथागते भुञ्जमाने देवता दिब्बं ओजं गहेत्वा उपतिट्ठित्वा उद्धटुद्धटे आलोपे आकिरन्ति.

‘‘यथा , महाराज, रञ्ञो सूदो रञ्ञो भुञ्जन्तस्स सूपं गहेत्वा उपतिट्ठित्वा कबळे कबळे सूपं आकिरति, एवमेव खो, महाराज, सब्बकालं तथागते भुञ्जमाने देवता दिब्बं ओजं गहेत्वा उपतिट्ठित्वा उद्धटुद्धटे आलोपे दिब्बं ओजं आकिरन्ति. वेरञ्जायम्पि, महाराज , तथागतस्स सुक्खयवपुलके [सुक्खयवमूलके (क.)] भुञ्जमानस्स देवता दिब्बेन ओजेन तेमयित्वा तेमयित्वा उपसंहरिंसु, तेन तथागतस्स कायो उपचितो अहोसी’’ति. ‘‘लाभा वत, भन्ते नागसेन, तासं देवतानं, या तथागतस्स सरीरप्पटिजग्गने सततं समितं उस्सुक्कमापन्ना. साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

गाथाभिगीतभोजनकथापञ्हो नवमो.

१०. धम्मदेसनाय अप्पोस्सुक्कपञ्हो

१०. ‘‘भन्ते नागसेन, तुम्हे भणथ ‘तथागतेन चतूहि च असङ्ख्येय्येहि कप्पानं सतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचितं महतो जनकायस्स समुद्धरणाया’ति. पुन च ‘सब्बञ्ञुतं पत्तस्स अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाया’ति.

‘‘यथा नाम, भन्ते नागसेन, इस्सासो वा इस्सासन्तेवासी वा बहुके दिवसे सङ्गामत्थाय उपासनं सिक्खित्वा सम्पत्ते महायुद्धे ओसक्केय्य, एवमेव खो, भन्ते नागसेन, तथागतेन चतूहि च असङ्ख्येय्येहि कप्पानं सतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचेत्वा महतो जनकायस्स समुद्धरणाय सब्बञ्ञुतं पत्तेन धम्मदेसनाय ओसक्कितं.

‘‘यथा वा पन, भन्ते नागसेन, मल्लो वा मल्लन्तेवासी वा बहुके दिवसे निब्बुद्धं सिक्खित्वा सम्पत्ते मल्लयुद्धे ओसक्केय्य, एवमेव खो, भन्ते नागसेन, तथागतेन चतूहि च असङ्ख्येय्येहि कप्पानं सतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचेत्वा महतो जनकायस्स समुद्धरणाय सब्बञ्ञुतं पत्तेन धम्मदेसनाय ओसक्कितं.

‘‘किं नु खो, भन्ते नागसेन, तथागतेन भया ओसक्कितं, उदाहु अपाकटताय ओसक्कितं, उदाहु दुब्बलताय ओसक्कितं, उदाहु असब्बञ्ञुताय ओसक्कितं, किं तत्थ कारणं, इङ्घ मे त्वं कारणं ब्रूहि कङ्खावितरणाय. यदि, भन्ते नागसेन, तथागतेन चतूहि च असङ्ख्येय्येहि कप्पानं सतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचितं महतो जनकायस्स समुद्धरणाय, तेन हि ‘सब्बञ्ञुतं पत्तस्स अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाया’ति यं वचनं, तं मिच्छा. यदि सब्बञ्ञुतं पत्तस्स अप्पोस्सुक्कताय चित्तं नमि नो धम्मदेसनाय, तेन हि ‘तथागतेन चतूहि च असङ्ख्येय्येति कप्पानं सतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचितं महतो जनकायस्स समुद्धरणाया’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो गम्भीरो दुन्निब्बेठो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘परिपाचितञ्च, महाराज, तथागतेन चतूहि च असङ्ख्येय्येहि कप्पानं सतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं महतो जनकायस्स समुद्धरणाय, पत्तसब्बञ्ञुतस्स च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाय. तञ्च पन धम्मस्स गम्भीरनिपुणदुद्दसदुरनुबोधसुखुमदुप्पटिवेधतं सत्तानञ्च आलयारामतं सक्कायदिट्ठिया दळ्हसुग्गहिततञ्च दिस्वा ‘किं नु खो, कथं नु खो’ति अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाय, सत्तानं पटिवेधचिन्तनमानसं येवेतं.

‘‘यथा, महाराज, भिसक्को सल्लकत्तो अनेकब्याधिपरिपीळितं नरं उपसङ्कमित्वा एवं चिन्तयति ‘केन नु खो उपक्कमेन कतमेन वा भेसज्जेन इमस्स ब्याधि वूपसमेय्या’ति, एवमेव खो, महाराज, तथागतस्स सब्बकिलेसब्याधिपरिपीळितं जनं धम्मस्स च गम्भीरनिपुणदुद्दसदुरनुबोधसुखुमदुप्पटिवेधतं दिस्वा ‘किं नु खो, कथं नु खो’ति अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाय, सत्तानं पटिवेधचिन्तनमानसं येवेतं.

‘‘यथा, महाराज, रञ्ञो खत्तियस्स मुद्धावसित्तस्स दोवारिकअनीकट्ठपारिसज्जनेगमभटबल [बलत्थ (सी. पी.)] अमच्चराजञ्ञराजूपजीविने जने दिस्वा एवं चित्तमुप्पज्जेय्य ‘किं नु खो, कथं नु खो इमे सङ्गण्हिस्सामी’ति, एवमेव खो, महाराज, तथागतस्स धम्मस्स गम्भीरनिपुणदुद्दसदुरनुबोधसुखुमदुप्पटिवेधतं सत्तानञ्च आलयारामतं सक्कायदिट्ठिया दळ्हसुग्गहिततञ्च दिस्वा ‘किं नु खो, कथं नु खो’ति अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाय, सत्तानं पटिवेधचिन्तनमानसं येवेतं.

‘‘अपि च, महाराज, सब्बेसं तथागतानं धम्मता एसा, यं ब्रह्मुना आयाचिता धम्मं देसेन्ति. तत्थ पन किं कारणं? ये तेन समयेन मनुस्सा तापसपरिब्बाजका समणब्राह्मणा, सब्बेते ब्रह्मदेवता होन्ति ब्रह्मगरुका ब्रह्मपरायणा, तस्मा तस्स बलवतो यसवतो ञातस्स पञ्ञातस्स उत्तरस्स अच्चुग्गतस्स ओनमनेन सदेवको लोको ओनमिस्सति ओकप्पेस्सति अधिमुच्चिस्सतीति इमिना च, महाराज, कारणेन तथागता ब्रह्मुना आयाचिता धम्मं देसेन्ति.

‘‘यथा, महाराज, कोचि राजा वा राजमहामत्तो वा यस्स ओनमति अपचितिं करोति, बलवतरस्स तस्स ओनमनेन अवसेसा जनता ओनमति अपचितिं करोति, एवमेव खो, महाराज, ब्रह्मे ओनमिते तथागतानं सदेवको लोको ओनमिस्सति, पूजितपूजको महाराज, लोको, तस्मा सो ब्रह्मा सब्बेसं तथागतानं आयाचति धम्मदेसनाय, तेन च कारणेन तथागता ब्रह्मुना आयाचिता धम्मं देसेन्ती’’ति. ‘‘साधु, भन्ते नागसेन, सुनिब्बेठितो पञ्हो, अतिभद्रकं वेय्याकरणं, एवमेतं तथा सम्पटिच्छामी’’ति.

धम्मदेसनाय अप्पोस्सुक्कपञ्हो दसमो.

११. आचरियानाचरियपञ्हो

११. ‘‘भन्ते, नागसेन, भासितम्पेतं भगवता –

‘‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;

सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’ति [महाव. ११].

‘‘पुन च भणितं ‘इति खो, भिक्खवे, आळारो कालामो आचरियो मे समानो अन्तेवासिं मं समानं अत्तना समसमं ठपेसि, उळाराय च मं पूजाय पूजेसी’ति. यदि, भन्ते नागसेन, तथागतेन भणितं ‘न मे आचरियो अत्थि, सदिसो मे न विज्जति. सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’ति, तेन हि ‘इति खो, भिक्खवे, आळारो कालामो आचरियो मे समानो अन्तेवासिं मं समानं अत्तना समसमं ठपेसी’ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं ‘इति खो, भिक्खवे, आळारो कालामो आचरियो मे समानो अन्तेवासिं मं समानं अत्तना समसमं ठपेसी’ति, तेन हि ‘न मे आचरियो अत्थि, सदिसो मे न विज्जति. सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’ति तम्पि वचनं मिच्छा. अयम्पि उभतो कोटिको पञ्हो तवानुप्पत्तो, सो तया निब्बाहितब्बो’’ति.

‘‘भासितम्पेतं , महाराज, तथागतेन ‘न मे आचरियो अत्थि, सदिसो मे न विज्जति. सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’ति, भणितञ्च ‘इति खो, भिक्खवे, आळारो कालामो आचरियो मे समानो अन्तेवासिं मं समानं अत्तना समसमं ठपेसि, उळाराय च मं पूजाय पूजेसी’ति.

‘‘तञ्च पन वचनं पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो आचरियभावं सन्धाय भासितं.

‘पञ्चिमे, महाराज, पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्स सतो आचरिया, येहि अनुसिट्ठो बोधिसत्तो तत्थ तत्थ दिवसं वीतिनामेसि. कतमे पञ्च? ये ते, महाराज, अट्ठ ब्राह्मणा जातमत्ते बोधिसत्ते लक्खणानि परिग्गण्हिंसु, सेय्यथीदं, रामो धजो लक्खणो मन्ती यञ्ञो सुयामो सुभोजो सुदत्तोति. ते तस्स सोत्थिं पवेदयित्वा रक्खाकम्मं अकंसु, ते च पठमं आचरिया.

‘‘पुन चपरं, महाराज, बोधिसत्तस्स पिता सुद्धोदनो राजा यं तेन समयेन अभिजातं उदिच्चजातिमन्तं पदकं वेय्याकरणं छळङ्गवन्तं सब्बमित्तं नाम ब्राह्मणं उपनेत्वा सोवण्णेन भिङ्गारेन [भिङ्कारेन (सी. पी.)] उदकं ओणोजेत्वा ‘इमं कुमारं सिक्खापेही’ति अदासि, अयं दुतियो आचरियो.

‘‘पुन चपरं, महाराज, या सा देवता बोधिसत्तं संवेजेसी, यस्सा वचनं सुत्वा बोधिसत्तो संविग्गो उब्बिग्गो तस्मिं येव खणे नेक्खम्मं निक्खमित्वा पब्बजि, अयं ततियो आचरियो.

‘‘पुन चपरं, महाराज, आळारो कालामो आकिञ्चञ्ञायतनस्स परिकम्मं आचिक्खि, अयं चतुत्थो आचरियो.

‘‘पुन चपरं, महाराज, उदको रामपुत्तो नेवसञ्ञानासञ्ञायतनस्स परिकम्मं आचिक्खि [आचिक्खति (क.)], अयं पञ्चमो आचरियो. इमे खो, महाराज, पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्स सतो पञ्च आचरिया. ते च पन आचरिया लोकिये धम्मे. इमस्मिञ्च पन, महाराज, लोकुत्तरे धम्मे सब्बञ्ञुतञाणप्पटिवेधाय नत्थि तथागतस्स अनुत्तरो अनुसासको, सयम्भू , महाराज, तथागतो अनाचरियको, तस्मा कारणा तथागतेन भणितं ‘न मे आचरियो अत्थि, सदिसो मे न विज्जति. सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो’ति. ‘‘साधु, भन्ते नागसेन, एवमेतं तथा सम्पटिच्छामी’’ति.

आचरियानाचरियपञ्हो एकादसमो.

सन्थववग्गो पञ्चमो.

इमस्मिं वग्गे एकादस पञ्हो.

मेण्डकपञ्हो निट्ठितो.