📜

६. ओपम्मकथापञ्हो

मातिका

भन्ते नागसेन, कतिहङ्गेहि समन्नागतो भिक्खु अरहत्तं सच्छिकरोतीति?

इध, महाराज, अरहत्तं सच्छिकातुकामेन भिक्खुना –

गद्रभस्स [घोरस्सरस्स (सी. स्या. पी.)] एकं अङ्गं गहेतब्बं.

कुक्कुटस्स पञ्च अङ्गानि गहेतब्बानि.

कलन्दकस्स एकं अङ्गं गहेतब्बं.

दीपिनिया एकं अङ्गं गहेतब्बं.

दीपिकस्स द्वे अङ्गानि गहेतब्बानि.

कुम्मस्स पञ्च अङ्गानि गहेतब्बानि.

वंसस्स एकं अङ्गं गहेतब्बं.

चापस्स एकं अङ्गं गहेतब्बं.

वायसस्स द्वे अङ्गानि गहेतब्बानि.

मक्कटस्स द्वे अङ्गानि गहेतब्बानि.

गद्रभवग्गो पठमो.

लाबुलताय एकं अङ्गं गहेतब्बं.

पदुमस्स तीणि अङ्गानि गहेतब्बानि.

बीजस्स द्वे अङ्गानि गहेतब्बानि.

सालकल्याणिकाय एकं अङ्गं गहेतब्बं.

नावाय तीणि अङ्गानि गहेतब्बानि.

नावालग्गनकस्स [नावालगनकस्स (सी. पी.)] द्वे अङ्गानि गहेतब्बानि.

कूपस्स [कूपकस्स (क.)] एकं अङ्गं गहेतब्बं.

नियामकस्स तीणि अङ्गानि गहेतब्बानि.

कम्मकारस्स एकं अङ्गं गहेतब्बं.

समुद्दस्स पञ्च अङ्गानि गहेतब्बानि.

समुद्दवग्गो दुतियो.

पथविया पञ्च अङ्गानि गहेतब्बानि.

आपस्स पञ्च अङ्गानि गहेतब्बानि.

तेजस्स पञ्च अङ्गानि गहेतब्बानि.

वायुस्स पञ्च अङ्गानि गहेतब्बानि.

पब्बतस्स पञ्च अङ्गानि गहेतब्बानि.

आकासस्स पञ्च अङ्गानि गहेतब्बानि.

चन्दस्स पञ्च अङ्गानि गहेतब्बानि.

सूरियस्स सत्त अङ्गानि गहेतब्बानि.

सक्कस्स तीणि अङ्गानि गहेतब्बानि.

चक्कवत्तिस्स चत्तारि अङ्गानि गहेतब्बानि.

पथवीवग्गो ततियो.

उपचिकाय एकं अङ्गं गहेतब्बं.

बिळारस्स द्वे अङ्गानि गहेतब्बानि.

उन्दूरस्स एकं अङ्गं गहेतब्बं.

विच्छिकस्स एकं अङ्गं गहेतब्बं.

नकुलस्स एकं अङ्गं गहेतब्बं.

जरसिङ्गालस्स द्वे अङ्गानि गहेतब्बानि.

मिगस्स तीणि अङ्गानि गहेतब्बानि.

गोरूपस्स चत्तारि अङ्गानि गहेतब्बानि.

वराहस्स द्वे अङ्गानि गहेतब्बानि.

हत्थिस्स पञ्च अङ्गानि गहेतब्बानि.

उपचिकावग्गो चतुत्थो.

सीहस्स सत्त अङ्गानि गहेतब्बानि.

चक्कवाकस्स तीणि अङ्गानि गहेतब्बानि.

पेणाहिकाय द्वे अङ्गानि गहेतब्बानि.

घरकपोतस्स एकं अङ्गं गहेतब्बं.

उलूकस्स द्वे अङ्गानि गहेतब्बानि.

सतपत्तस्स एकं अङ्गं गहेतब्बं.

वग्गुलिस्स द्वे अङ्गानि गहेतब्बानि.

जलूकाय एकं अङ्गं गहेतब्बं.

सप्पस्स तीणि अङ्गानि गहेतब्बानि.

अजगरस्स एकं अङ्गं गहेतब्बं.

सीहवग्गो पञ्चमो.

पन्थमक्कटकस्स एकं अङ्गं गहेतब्बं.

थनसितदारकस्स [थनपीतदारकस्स (स्या.)] एकं अङ्गं गहेतब्बं.

चित्तकधरकुम्मस्स [चित्तकथलकुम्मस्स (क.)] एकं अङ्गं गहेतब्बं.

पवनस्स पञ्च अङ्गानि गहेतब्बानि.

रुक्खस्स तीणि अङ्गानि गहेतब्बानि.

मेघस्स पञ्च अङ्गानि गहेतब्बानि.

मणिरतनस्स तीणि अङ्गानि गहेतब्बानि.

मागविकस्स चत्तारि अङ्गानि गहेतब्बानि.

बाळिसिकस्स द्वे अङ्गानि गहेतब्बानि.

तच्छकस्स द्वे अङ्गानि गहेतब्बानि.

मक्कटवग्गो छट्ठो.

कुम्भस्स एकं अङ्गं गहेतब्बं.

काळायसस्स [काळहंसस्स (क.)] द्वे अङ्गानि गहेतब्बानि.

छत्तस्स तीणि अङ्गानि गहेतब्बानि.

खेत्तस्स तीणि अङ्गानि गहेतब्बानि.

अगदस्स द्वे अङ्गानि गहेतब्बानि.

भोजनस्स तीणि अङ्गानि गहेतब्बानि.

इस्सासस्स चत्तारि अङ्गानि गहेतब्बानि.

कुम्भवग्गो सत्तमो.

रञ्ञो चत्तारि अङ्गानि गहेतब्बानि.

दोवारिकस्स द्वे अङ्गानि गहेतब्बानि.

निसदाय एकं अङ्गं गहेतब्बं.

पदीपस्स द्वे अङ्गानि गहेतब्बानि.

मयूरस्स द्वे अङ्गानि गहेतब्बानि.

तुरङ्गस्स द्वे अङ्गानि गहेतब्बानि.

सोण्डिकस्स द्वे अङ्गानि गहेतब्बानि.

इन्दखीलस्स द्वे अङ्गानि गहेतब्बानि.

तुलाय एकं अङ्गं गहेतब्बं.

खग्गस्स द्वे अङ्गानि गहेतब्बानि.

मच्छस्स द्वे अङ्गानि गहेतब्बानि.

इणग्गाहकस्स एकं अङ्गं गहेतब्बं.

ब्याधितस्स द्वे अङ्गानि गहेतब्बानि.

मतस्स द्वे अङ्गानि गहेतब्बानि.

नदिया द्वे अङ्गानि गहेतब्बानि.

उसभस्स एकं अङ्गं गहेतब्बं.

मग्गस्स द्वे अङ्गानि गहेतब्बानि.

सुङ्कसायिकस्स एकं अङ्गं गहेतब्बं.

चोरस्स तीणि अङ्गानि गहेतब्बानि.

सकुणग्घिया एकं अङ्गं गहेतब्बं.

सुनखस्स एकं अङ्गं गहेतब्बं.

तिकिच्छकस्स तीणि अङ्गानि गहेतब्बानि.

गब्भिनिया द्वे अङ्गानि गहेतब्बानि.

चमरिया एकं अङ्गं गहेतब्बं.

किकिया द्वे अङ्गानि गहेतब्बानि.

कपोतिकाय तीणि अङ्गानि गहेतब्बानि.

एकनयनस्स द्वे अङ्गानि गहेतब्बानि.

कस्सकस्स तीणि अङ्गानि गहेतब्बानि.

जम्बुकसिङ्गालिया एकं अङ्गं गहेतब्बं.

चङ्गवारकस्स द्वे अङ्गानि गहेतब्बानि.

दब्बिया एकं अङ्गं गहेतब्बं.

इणसाधकस्स तीणि अङ्गानि गहेतब्बानि.

अनुविचिनकस्स एकं अङ्गं गहेतब्बं.

सारथिस्स द्वे अङ्गानि गहेतब्बानि.

भोजकस्स द्वे अङ्गानि गहेतब्बानि.

तुन्नवायस्स एकं अङ्गं गहेतब्बं.

नाविकस्स एकं अङ्गं गहेतब्बं.

भमरस्स द्वे अङ्गानि गहेतब्बानीति.

मातिका निट्ठिता.

१. गद्रभवग्गो

१. गद्रभङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘गद्रभस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, गद्रभो नाम सङ्कारकूटेपि चतुक्केपि सिङ्घाटकेपि गामद्वारेपि थुसरासिम्हिपि यत्थ कत्थचि सयति, न सयनबहुलो होति, एवमेव खो, महाराज, योगिना योगावचरेन तिणसन्थारेपि पण्णसन्थारेपि कट्ठमञ्चकेपि छमायपि यत्थ कत्थचि चम्मखण्डं पत्थरित्वा यत्थ कत्थचि सयितब्बं, न सयनबहुलेन भवितब्बं. इदं, महाराज, गद्रभस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन ‘कलिङ्गरूपधाना, भिक्खवे, एतरहि मम सावका विहरन्ति अप्पमत्ता आतापिनो पधानस्मि’न्ति. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिनापि –

‘‘‘पल्लङ्केन निसिन्नस्स, जण्णुकेनाभिवस्सति;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’’ति.

गद्रभङ्गपञ्हो पठमो.

२. कुक्कुटङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘कुक्कुटस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, कुक्कुटो कालेन समयेन पटिसल्लीयति, एवमेव खो, महाराज, योगिना योगावचरेन कालेन समयेनेव चेतियङ्गणं सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठपेत्वा सरीरं पटिजग्गित्वा नहायित्वा चेतियं वन्दित्वा वुड्ढानं भिक्खूनं दस्सनाय गन्त्वा कालेन समयेन सुञ्ञागारं पविसितब्बं. इदं, महाराज, कुक्कुटस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, कुक्कुटो कालेन समयेनेव वुट्ठाति. एवमेव खो, महाराज, योगिना योगावचरेन कालेन समयेनेव वुट्ठहित्वा चेतियङ्गणं सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठपेत्वा सरीरं पटिजग्गित्वा चेतियं वन्दित्वा पुनदेव सुञ्ञागारं पविसितब्बं. इदं, महाराज, कुक्कुटस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, कुक्कुटो पथविं खणित्वा खणित्वा अज्झोहारं अज्झोहरति. एवमेव खो, महाराज, योगिना योगावचरेन पच्चवेक्खित्वा पच्चवेक्खित्वा अज्झोहारं अज्झोहरितब्बं ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’ति. इदं, महाराज, कुक्कुटस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘‘‘कन्तारे पुत्तमंसंव, अक्खस्सब्भञ्जनं यथा;

एवं आहरि आहारं, यापनत्थममुच्छितो’ति.

‘‘पुन चपरं, महाराज, कुक्कुटो सचक्खुकोपि रत्तिं अन्धो होति. एवमेव खो, महाराज, योगिना योगावचरेन अनन्धेनेव अन्धेन विय भवितब्बं, अरञ्ञेपि गोचरगामे पिण्डाय चरन्तेनपि रजनीयेसु रूपसद्दगन्धरसफोट्ठब्बधम्मेसु अन्धेन बधिरेन मूगेन विय भवितब्बं, न निमित्तं गहेतब्बं, नानुब्यञ्जनं गहेतब्बं. इदं, महाराज, कुक्कुटस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन महाकच्चायनेन –

‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;

पञ्ञवास्स [जिव्हावस्स (सी. पी.)] यथा मूगो, बलवा दुब्बलोरिव;

अत्तअत्थे [अथ अत्थे (सी. पी.)] समुप्पन्ने, सयेथ मतसायिक’न्ति.

‘‘पुन चपरं, महाराज, कुक्कुटो लेड्डुदण्डलगुळमुग्गरेहि परिपातियन्तोपि सकं गेहं न विजहति. एवमेव खो, महाराज, योगिना योगावचरेन चीवरकम्मं करोन्तेनपि नवकम्मं करोन्तेनपि वत्तप्पटिवत्तं करोन्तेनपि उद्दिसन्तेनपि उद्दिसापेन्तेनपि योनिसो मनसिकारो न विजहितब्बो, सकं खो पनेतं, महाराज, योगिनो गेहं, यदिदं योनिसो मनसिकारो . इदं, महाराज, कुक्कुटस्स पञ्चमं अङ्गं गहेतब्बं . भासितम्पेतं, महाराज, भगवता देवातिदेवेन ‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं चत्तारो सतिपट्ठाना’ति. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिनापि –

‘‘‘यथा सुदन्तो मातङ्गो, सकं सोण्डं न मद्दति;

भक्खाभक्खं विजानाति, अत्तनो वुत्तिकप्पनं.

‘‘‘तथेव बुद्धपुत्तेन, अप्पमत्तेन वा पन;

जिनवचनं न मद्दितब्बं, मनसिकारवरुत्तम’’’न्ति.

कुक्कुटङ्गपञ्हो दुतियो.

३. कलन्दकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘कलन्दकस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, कलन्दको पटिसत्तुम्हि ओपतन्ते नङ्गुट्ठं पप्फोटेत्वा महन्तं कत्वा तेनेव नङ्गुट्ठलगुळेन पटिसत्तुं पटिबाहति, एवमेव खो, महाराज, योगिना योगावचरेन किलेससत्तुम्हि ओपतन्ते सतिपट्ठानलगुळं पप्फोटेत्वा महन्तं कत्वा तेनेव सतिपट्ठानलगुळेन सब्बकिलेसा पटिबाहितब्बा. इदं, महाराज, कलन्दकस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन चूळपन्थकेन –

‘यदा किलेसा ओपतन्ति, सामञ्ञगुणधंसना;

सतिपट्ठानलगुळेन, हन्तब्बा ते पुनप्पुन’’’न्ति.

कलन्दकङ्गपञ्हो ततियो.

४. दीपिनियङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘दीपिनिया एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, दीपिनी सकिं येव गब्भं गण्हाति, न पुनप्पुनं पुरिसं उपेति? एवमेव खो, महाराज, योगिना योगावचरेन आयतिं पटिसन्धिं उप्पत्तिं गब्भसेय्यं चुतिं भेदं खयं विनासं संसारभयं दुग्गतिं विसमं सम्पीळितं दिस्वा ‘पुनब्भवे नप्पटिसन्दहिस्सामी’ति योनिसो मनसिकारो करणीयो. इदं, महाराज, दीपिनिया एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन सुत्तनिपाते धनियगोपालकसुत्ते –

‘‘‘उसभोरिव छेत्व बन्धनानि, नागो पूतिलतंव दालयित्वा;

नाहं पुनुपेस्सं गब्भसेय्यं, अथ चे पत्थयसी पवस्स देवा’’’ति.

दीपिनियङ्गपञ्हो चतुत्थो.

५. दीपिकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘दीपिकस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, दीपिको अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा मिगे गण्हाति, एवमेव खो, महाराज, योगिना योगावचरेन विवेकं सेवितब्बं अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं अप्पसद्दं अप्पनिग्घोसं विजनवातं मनुस्सराहसेय्यकं पटिसल्लानसारुप्पं; विवेकं सेवमानो हि, महाराज, योगी योगावचरो नचिरस्सेव छळभिञ्ञासु च वसिभावं पापुणाति. इदं, महाराज, दीपिकस्स पठमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेहि धम्मसङ्गाहकेहि –

‘‘‘यथापि दीपिको नाम, निलीयित्वा गण्हते [गण्हती (सी. पी.)] मिगे;

तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको;

अरञ्ञं पविसित्वान, गण्हाति फलमुत्तम’न्ति.

‘‘पुन चपरं, महाराज, दीपिको यं किञ्चि पसुं वधित्वा वामेन पस्सेन पतितं न भक्खेति. एवमेव खो, महाराज, योगिना योगावचरेन वेळुदानेन वा पत्तदानेन वा पुप्फदानेन वा फलदानेन वा सिनानदानेन वा मत्तिकादानेन वा चुण्णदानेन वा दन्तकट्ठदानेन वा मुखोदकदानेन वा चातुकम्यताय वा मुग्गसुप्यताय [मुग्गसुप्पताय (सी. पी.)] वा पारिभट [पारिभट्टताय (सी. पी.)] यताय वा जङ्घपेसनीयेन वा वेज्जकम्मेन वा दूतकम्मेन वा पहिणगमनेन वा पिण्डपटिपिण्डेन वा दानानुप्पदानेन वा वत्थुविज्जाय वा नक्खत्तविज्जाय वा अङ्गविज्जाय [नगविज्जाय (क.)] वा अञ्ञतरञ्ञतरेन वा बुद्धप्पटिकुट्ठेन मिच्छाजीवेन निप्फादितं भोजनं न भुञ्जितब्बं [परिभुञ्जितब्बं (सी. पी.)] वामेन पस्सेन पतितं पसुं विय दीपिको. इदं, महाराज, दीपिकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘वचीविञ्ञत्तिविप्फारा, उप्पन्नं मधुपायसं;

सचे भुत्तो भवेय्याहं, साजीवो गरहितो मम.

‘‘‘यदिपि मे अन्तगुणं, निक्खमित्वा बही चरे;

नेव भिन्देय्यमाजीवं, चजमानोपि जीवित’’’न्ति.

दीपिकङ्गपञ्हो पञ्चमो.

६. कुम्मङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘कुम्मस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, कुम्मो उदकचरो उदकेयेव वासं कप्पेति, एवमेव खो, महाराज, योगिना योगावचरेन सब्बपाणभूतपुग्गलानं हितानुकम्पिना मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन सब्बावन्तं लोकं फरित्वा विहरितब्बं. इदं, महाराज, कुम्मस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, कुम्मो उदके उप्पिलवन्तो सीसं उक्खिपित्वा यदि कोचि पस्सति, तत्थेव निमुज्जति गाळ्हमोगाहति ‘मा मं ते पुन पस्सेय्यु’न्ति, एवमेव खो, महाराज, योगिना योगावचरेन किलेसेसु ओपतन्तेसु आरम्मणसरे निमुज्जितब्बं गाळ्हमोगाहितब्बं ‘मा मं किलेसा पुन पस्सेय्यु’न्ति. इदं, महाराज, कुम्मस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं , महाराज, कुम्मो उदकतो निक्खमित्वा कायं ओतापेति, एवमेव खो, महाराज, योगिना योगावचरेन निसज्जट्ठानसयनचङ्कमतो मानसं नीहरित्वा सम्मप्पधाने मानसं ओतापेतब्बं. इदं, महाराज, कुम्मस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, कुम्मो पथविं खणित्वा विवित्ते वासं कप्पेति, एवमेव खो, महाराज, योगिना योगावचरेन लाभसक्कारसिलोकं पजहित्वा सुञ्ञं विवित्तं काननं वनपत्थं पब्बतं कन्दरं गिरिगुहं अप्पसद्दं अप्पनिग्घोसं पविवित्तमोगाहित्वा विवित्ते येव वासं उपगन्तब्बं. इदं, महाराज, कुम्मस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन उपसेनेन वङ्गन्तपुत्तेन –

‘‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितं;

सेवे सेनासनं भिक्खु, पटिसल्लानकारणा’ति.

‘‘पुन चपरं, महाराज, कुम्मो चारिकं चरमानो यदि कञ्चि पस्सति वा, सद्दं सुणाति वा, सोण्डिपञ्चमानि अङ्गानि सके कपाले निदहित्वा अप्पोस्सुक्को तुण्हीभूतो तिट्ठति कायमनुरक्खन्तो, एवमेव खो, महाराज, योगिना योगावचरेन सब्बत्थ रूपसद्दगन्धरसफोट्ठब्बधम्मेसु आपतन्तेसु छसु द्वारेसु संवरकवाटं अनुग्घाटेत्वा मानसं समोदहित्वा संवरं कत्वा सतेन सम्पजानेन विहातब्बं समणधम्मं अनुरक्खमानेन. इदं, महाराज, कुम्मस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे कुम्मूपमसुत्तन्ते –

‘‘‘कुम्मोव अङ्गानि सके कपाले, समोदहं भिक्खु मनोवितक्के;

अनिस्सितो अञ्ञमहेठयानो, परिनिब्बुतोनूपवदेय्य कञ्ची’’’ति.

कुम्मङ्गपञ्हो छट्ठो.

७. वंसङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘वंसस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, वंसो यत्थ वातो, तत्थ अनुलोमेति, नाञ्ञत्थमनुधावति, एवमेव खो, महाराज, योगिना योगावचरेन यं बुद्धेन भगवता भासितं नवङ्गं सत्थु सासनं, तं अनुलोमयित्वा कप्पिये अनवज्जे ठत्वा समणधम्मं येव परियेसितब्बं. इदं, महाराज, वंसस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन राहुलेन –

‘‘‘नवङ्गं बुद्धवचनं, अनुलोमेत्वान सब्बदा;

कप्पिये अनवज्जस्मिं, ठत्वापायं समुत्तरि’’’न्ति.

वंसङ्गपञ्हो सत्तमो.

८. चापङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘चापस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, चापो सुतच्छितो नमितो [मितो (सी. पी. क.)] यावग्गमूलं समकमेव अनुनमति नप्पटित्थम्भति, एवमेव खो, महाराज, योगिना योगावचरेन थेरनवमज्झिमसमकेसु अनुनमितब्बं नप्पटिफरितब्बं. इदं, महाराज, चापस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन विधुर [पुण्णक] जातके –

‘‘‘चापोवूनुदरो धीरो, वंसो वापि पकम्पये [चापो वा नुन मे धीरो, वंसोव अनुलोमयं (सी. पी. क.)];

पटिलोमं न वत्तेय्य, स राजवसतिं वसे’’’ति.

चापङ्गपञ्हो अट्ठमो.

९. वायसङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘वायसस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, वायसो आसङ्कितपरिसङ्कितो यत्तप्पयत्तो चरति, एवमेव खो, महाराज, योगिना योगावचरेन आसङ्कितपरिसङ्कितेन यत्तपयत्तेन उपट्ठिताय सतिया संवुतेहि इन्द्रियेहि चरितब्बं. इदं, महाराज, वायसस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, वायसो यं किञ्चि भोजनं दिस्वा ञातीहि संविभजित्वा भुञ्जति, एवमेव खो, महाराज, योगिना योगावचरेन ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि, तथारूपेहि लाभेहि पटिविभत्तभोगिना भवितब्बं सीलवन्तेहि सब्रह्मचारीहि. इदं, महाराज, वायसस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘सचे मे उपनामेन्ति, यथालद्धं तपस्सिनो;

सब्बे संविभजित्वान, ततो भुञ्जामि भोजन’’’न्ति.

वायसङ्गपञ्हो नवमो.

१०. मक्कटङ्गपञ्हो

१०. ‘‘भन्ते नागसेन, ‘मक्कटस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, मक्कटो वासमुपगच्छन्तो तथारूपे ओकासे महतिमहारुक्खे पविवित्ते सब्बट्ठकसाखे [सब्बत्थकसाखे (स्या.), सब्बट्ठसाखे (क.)] भीरुत्ताणे वासमुपगच्छति, एवमेव खो, महाराज , योगिना योगावचरेन लज्जिं पेसलं सीलवन्तं कल्याणधम्मं बहुस्सुतं धम्मधरं विनयधरं पियं गरुभावनीयं वत्तारं वचनक्खमं ओवादकं विञ्ञापकं सन्दस्सकं समादपकं समुत्तेजकं सम्पहंसकं एवरूपं कल्याणमित्तं आचरियं निस्साय विहरितब्बं. इदं, महाराज, मक्कटस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मक्कटो रुक्खे येव चरति तिट्ठति निसीदति, यदि निद्दं ओक्कमति, तत्थेव रत्तिं वासमनुभवति. एवमेव खो, महाराज, योगिना योगावचरेन पवनाभिमुखेन भवितब्बं, पवने येव ठानचङ्कमनिसज्जासयनं निद्दं ओक्कमितब्बं, तत्थेव सतिपट्ठानमनुभवितब्बं. इदं, महाराज, मक्कटस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘चङ्कमन्तोपि तिट्ठन्तो, निसज्जासयनेन वा;

पवने सोभते भिक्खु, पवनन्तंव वण्णित’’’न्ति.

मक्कटङ्गपञ्हो दसमो.

गद्रभवग्गो पठमो.

तस्सुद्दानं –

गद्रभो चेव [घोरस्सरो च (सी. स्या. पी.)] कुक्कुटो, कलन्दो दीपिनि दीपिको;

कुम्मो वंसो च चापो च, वायसो अथ मक्कटोति.

२. समुद्दवग्गो

१. लाबुलतङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘लाबुलताय एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, लाबुलता तिणे वा कट्ठे वा लताय वा सोण्डिकाहि आलम्बित्वा तस्सूपरि वड्ढति, एवमेव खो, महाराज, योगिना योगावचरेन अरहत्ते अभिवड्ढितुकामेन मनसा आरम्मणं आलम्बित्वा अरहत्ते अभिवड्ढितब्बं. इदं, महाराज, लाबुलताय एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘यथा लाबुलता नाम, तिणे कट्ठे लताय वा;

आलम्बित्वा सोण्डिकाहि, ततो वड्ढति उप्परि.

‘‘‘तथेव बुद्धपुत्तेन, अरहत्तफलकामिना;

आरम्मणं आलम्बित्वा, वड्ढितब्बं असेक्खफले’’’ति.

लाबुलतङ्गपञ्हो पठमो.

२. पदुमङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘पदुमस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति ? ‘‘यथा, महाराज, पदुमं उदके जातं उदके संवद्धं अनुपलित्तं उदकेन, एवमेव खो, महाराज, योगिना योगावचरेन कुले गणे लाभे यसे सक्कारे सम्माननाय परिभोगपच्चयेसु च सब्बत्थ अनुपलित्तेन भवितब्बं. इदं, महाराज, पदुमस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पदुमं उदका अच्चुग्गम्म ठाति. एवमेव खो, महाराज, योगिना योगावचरेन सब्बलोकं अभिभवित्वा अच्चुग्गम्म लोकुत्तरधम्मे ठातब्बं. इदं, महाराज, पदुमस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पदुमं अप्पमत्तकेनपि अनिलेन एरितं चलति. एवमेव खो, महाराज, योगिना योगावचरेन अप्पमत्तकेसुपि किलेसेसु संयमो करणीयो, भयदस्साविना विहरितब्बं. इदं, महाराज, पदुमस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन ‘अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसू’ति.

पदुमङ्गपञ्हो दुतियो.

३. बीजङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘बीजस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, बीजं अप्पकम्पि समानं भद्दके खेत्ते वुत्तं देवे सम्मा धारं पवेच्छन्ते सुबहूनि फलानि अनुदस्सति, एवमेव खो, महाराज, योगिना योगावचरेन यथा पटिपादितं सीलं केवलं सामञ्ञफलमनुदस्सति. एवं सम्मा पटिपज्जितब्बं. इदं, महाराज, बीजस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, बीजं सुपरिसोधिते खेत्ते रोपितं खिप्पमेव संविरूहति, एवमेव खो, महाराज, योगिना योगावचरेन मानसं सुपरिग्गहितं सुञ्ञागारे परिसोधितं सतिपट्ठानखेत्तवरे खित्तं खिप्पमेव विरूहति. इदं, महाराज, बीजस्स दुतियं अङ्गं गहेतब्बं . भासितम्पेतं, महाराज, थेरेन अनुरुद्धेन –

‘‘‘यथापि खेत्ते [यथा खेत्ते (सी.)] परिसुद्धे, बीजञ्चस्स पतिट्ठितं;

विपुलं तस्स फलं होति, अपि तोसेति कस्सकं.

‘‘‘तथेव योगिनो चित्तं, सुञ्ञागारे विसोधितं;

सतिपट्ठानखेत्तम्हि, खिप्पमेव विरूहती’’’ति.

बीजङ्गपञ्हो ततियो.

४. सालकल्याणिकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘सालकल्याणिकाय एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, सालकल्याणिका नाम अन्तोपथवियं येव अभिवड्ढति हत्थसतम्पि भिय्योपि, एवमेव खो, महाराज, योगिना योगावचरेन चत्तारि सामञ्ञफलानि चतस्सो पटिसम्भिदा छळभिञ्ञायो केवलञ्च समणधम्मं सुञ्ञागारे येव परिपूरयितब्बं. इदं, महाराज, सालकल्याणिकाय एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन राहुलेन –

‘‘‘सालकल्याणिका नाम, पादपो धरणीरुहो;

अन्तोपथवियं येव, सतहत्थोपि वड्ढति.

‘‘‘यथा कालम्हि सम्पत्ते, परिपाकेन सो दुमो;

उग्गञ्छित्वान एकाहं, सतहत्थोपि वड्ढति.

‘‘‘एवमेवाहं महावीर, सालकल्याणिका विय;

अब्भन्तरे सुञ्ञागारे, धम्मतो अभिवड्ढयि’’’न्ति.

सालकल्याणिकङ्गपञ्हो चतुत्थो.

५. नावङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘नावाय तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, नावा बहुविधदारुसङ्घाटसमवायेन बहुम्पि जनं तारयति, एवमेव खो, महाराज, योगिना योगावचरेन आचारसीलगुणवत्तप्पटिवत्तबहुविधधम्मसङ्घाटसमवायेन सदेवको लोको तारयितब्बो. इदं, महाराज, नावाय पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, नावा बहुविधऊमित्थनितवेगविसटमावट्टवेगं सहति, एवमेव खो, महाराज, योगिना योगावचरेन बहुविधकिलेसऊमिवेगं लाभसक्कारयससिलोकपूजनवन्दना परकुलेसु निन्दापसंसासुखदुक्खसम्माननविमाननबहुविधदोसऊमिवेगञ्च सहितब्बं. इदं, महाराज, नावाय दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, नावा अपरिमितमनन्तमपारमक्खोभितगम्भीरे महतिमहाघोसे तिमितिमिङ्गलमकरमच्छगणाकुले महतिमहासमुद्दे चरति, एवमेव खो, महाराज, योगिना योगावचरेन तिपरिवट्ट द्वादसाकार चतुसच्चाभिसमयप्पटिवेधे मानसं सञ्चारयितब्बं. इदं, महाराज, नावाय ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे सच्चसंयुत्ते –

‘‘‘वितक्केन्ता च खो तुम्हे, भिक्खवे, ‘‘इदं दुक्ख’’न्ति वितक्केय्याथ, ‘‘अयं दुक्खसमुदयो’’ति वितक्केय्याथ, ‘‘अयं दुक्खनिरोधो’’ति वितक्केय्याथ, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति वितक्केय्याथा’’’ति.

नावङ्गपञ्हो पञ्चमो.

६. नावालग्गनकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘नावालग्गनकस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, नावालग्गनकं बहुऊमिजालाकुलविक्खोभितसलिलतले महतिमहासमुद्दे नावं लग्गेति ठपेति, न देति दिसाविदिसं हरितुं, एवमेव खो, महाराज, योगिना योगावचरेन रागदोसमोहूमिजाले महतिमहावितक्कसम्पहारे चित्तं लग्गेतब्बं, न दातब्बं दिसाविदिसं हरितुं. इदं, महाराज, नावालग्गनकस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, नावालग्गनकं न प्लवति [न पिलवति (सी. पी.)] विसीदति, हत्थसतेपि उदके नावं लग्गेति ठानमुपनेति, एवमेव खो, महाराज, योगिना योगावचरेन लाभयससक्कारमाननवन्दनपूजनअपचितीसु लाभग्गयसग्गेपि न प्लवितब्बं, सरीरयापनमत्तके येव चित्तं ठपेतब्बं. इदं, महाराज, नावालग्गनकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘यथा समुद्दे लग्गनकं, न प्लवति विसीदति;

तथेव लाभसक्कारे, मा प्लवथ विसीदथा’’’ति.

नावालग्गनकङ्गपञ्हो छट्ठो.

७. कूपङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘कूपस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, कूपो रज्जुञ्च वरत्तञ्च लङ्कारञ्च धारेति, एवमेव खो, महाराज, योगिना योगावचरेन सतिसम्पजञ्ञसमन्नागतेन भवितब्बं, अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते पसारिते सङ्घाटिपत्तचीवरधारणे असिते पीते खायिते सायिते उच्चारपस्सावकम्मे गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारिना भवितब्बं. इदं, महाराज, कूपस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन ‘सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो, अयं वो अम्हाकं अनुसासनी’’’ति.

कूपङ्गपञ्हो सत्तमो.

८. नियामकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘नियामकस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, नियामको रत्तिन्दिवं सततं समितं अप्पमत्तो यत्तप्पयत्तो नावं सारेति, एवमेव खो, महाराज, योगिना योगावचरेन चित्तं नियामयमानेन रत्तिन्दिवं सततं समितं अप्पमत्तेन यत्तप्पयत्तेन योनिसो मनसिकारेन चित्तं नियामेतब्बं. इदं, महाराज, नियामकस्स पठमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन धम्मपदे –

‘‘‘अप्पमादरता होथ, सचित्तमनुरक्खथ;

दुग्गा उद्धरथत्तानं, पङ्के सन्नोव [सत्तोव (सी. पी.)] कुञ्जरो’ति.

‘‘पुन चपरं, महाराज, नियामकस्स यं किञ्चि महासमुद्दे कल्याणं वा पापकं वा, सब्बं तं विदितं होति, एवमेव खो, महाराज, योगिना योगावचरेन कुसलाकुसलं सावज्जानवज्जं हीनप्पणीतं कण्हसुक्कसप्पटिभागं विजानितब्बं. इदं, महाराज, नियामकस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, नियामको यन्ते मुद्दिकं देति ‘मा कोचि यन्तं आमसित्था’ति, एवमेव खो, महाराज, योगिना योगावचरेन चित्ते संवरमुद्दिका दातब्बा ‘मा किञ्चि पापकं अकुसलवितक्कं वितक्केसी’ति, इदं, महाराज, नियामकस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे ‘मा, भिक्खवे, पापके अकुसले वितक्के वितक्केय्याथ, सेय्यथीदं, कामवितक्कं ब्यापादवितक्कं विहिंसावितक्क’’’न्ति.

नियामकङ्गपञ्हो अट्ठमो.

९. कम्मकारङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘कम्मकारस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, कम्मकारो एवं चिन्तयति ‘भतको अहं इमाय नावाय कम्मं करोमि, इमायाहं नावाय वाहसा भत्तवेतनं लभामि, न मे पमादो करणीयो, अप्पमादेन मे अयं नावा वाहेतब्बा’ति, एवमेव खो, महाराज, योगिना योगावचरेन एवं चिन्तयितब्बं ‘इमं खो अहं चातुमहाभूतिकं कायं सम्मसन्तो सततं समितं अप्पमत्तो उपट्ठितस्सति सतो सम्पजानो समाहितो एकग्गचित्तो जातिजराब्याधिमरणसोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चिस्सामीति अप्पमादो मे करणीयो’ति, इदं, महाराज, कम्मकारस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘कायं इमं सम्मसथ, परिजानाथ पुनप्पुनं;

काये सभावं दिस्वान, दुक्खस्सन्तं करिस्सथा’ति.

कम्मकारङ्गपञ्हो नवमो.

१०. समुद्दङ्गपञ्हो

१०. ‘‘भन्ते नागसेन, ‘समुद्दस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, महासमुद्दो मतेन कुणपेन सद्धिं न संवसति, एवमेव खो, महाराज, योगिना योगावचरेन रागदोसमोहमानदिट्ठिमक्खपळासइस्सामच्छरियमायासाठेय्यकुटिलविसमदुच्चरितकिलेसमलेहि सद्धिं न संवसितब्बं. इदं, महाराज, समुद्दस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, महासमुद्दो मुत्तामणिवेळुरियसङ्खसिलापवाळफलिकमणिविविधरतननिचयं धारेन्तो पिदहति, न बहि विकिरति. एवमेव खो, महाराज, योगिना योगावचरेन मग्गफलझानविमोक्खसमाधिसमापत्तिविपस्सनाभिञ्ञाविविधगुणरतनानि अधिगन्त्वा पिदहितब्बानि, न बहि नीहरितब्बानि. इदं, महाराज, समुद्दस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, महासमुद्दो महन्तेहि महाभूतेहि सद्धिं संवसति. एवमेव खो, महाराज, योगिना योगावचरेन अप्पिच्छं सन्तुट्ठं धुतवादं सल्लेखवुत्तिं आचारसम्पन्नं लज्जिं पेसलं गरुं भावनीयं वत्तारं वचनक्खमं चोदकं पापगरहिं ओवादकं अनुसासकं विञ्ञापकं सन्दस्सकं समादपकं समुत्तेजकं सम्पहंसकं कल्याणमित्तं सब्रह्मचारिं निस्साय वसितब्बं. इदं, महाराज, महासमुद्दस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, महासमुद्दो नवसलिलसम्पुण्णाहि गङ्गायमुनाअचिरवतीसरभूमहीआदीहि नदीसतसहस्सेहि अन्तलिक्खे सलिलधाराहि च पूरितोपि सकं वेलं नातिवत्तति. एवमेव खो, महाराज, योगिना योगावचरेन लाभसक्कारसिलोकवन्दनमाननपूजनकारणा जीवितहेतुपि सञ्चिच्च सिक्खापदवीतिक्कमो न करणीयो. इदं, महाराज, महासमुद्दस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘सेय्यथापि, महाराज [पहाराध (सी. पी.)], महासमुद्दो ठितधम्मो वेलं नातिक्कमति, एवमेव खो, महाराज, यं महा सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’ति.

‘‘पुन चपरं, महाराज, महासमुद्दो सब्बसवन्तीहि गङ्गायमुनाअचिरवतीसरभूमहीहि अन्तलिक्खे उदकधाराहिपि न परिपूरति. एवमेव खो, महाराज, योगिना योगावचरेन उद्देसपरिपुच्छासवनधारणविनिच्छयअभिधम्मविनयगाळ्हसुत्तन्तविग्गहपदनिक्खेपपदसन्धि पदविभत्तिनवङ्गजिनसासनवरं सुणन्तेनापि न तप्पितब्बं. इदं, महाराज, महासमुद्दस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन सुतसोमजातके –

‘‘‘अग्गि यथा तिणकट्ठं दहन्तो, न तप्पति सागरो वा नदीहि;

एवम्पि चे [एवम्पि वे (स्या.), एवं हि मे (क.) जा. १ असीतिनिपाते] पण्डिता राजसेट्ठ, सुत्वा न तप्पन्ति सुभासितेना’’’ति.

समुद्दङ्गपञ्हो दसमो.समुद्दवग्गो दुतियो.

तस्सुद्दानं

लाबुलता च पदुमं, बीजं सालकल्याणिका;

नावा च नावालग्गनं, कूपो नियामको तथा;

कम्मकारो समुद्दो च, वग्गो तेन पवुच्चतीति.

३. पथवीवग्गो

१. पथवीअङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘पथविया पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, पथवी इट्ठानिट्ठानि कप्पूरागरुतगरचन्दनकुङ्कुमादीनि आकिरन्तेपि पित्तसेम्हपुब्बरुहिरसेदमेदखेळसिङ्घाणिकलसिक- मुत्तकरीसादीनि आकिरन्तेपि तादिसा येव, एवमेव खो, महाराज, योगिना योगावचरेन इट्ठानिट्ठे लाभालाभे यसायसे निन्दापसंसाय सुखदुक्खे सब्बत्थ तादिना येव भवितब्बं. इदं, महाराज, पथविया पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पथवी मण्डनविभूसनापगता सकगन्धपरिभाविता, एवमेव खो, महाराज, योगिना योगावचरेन विभूसनापगतेन सकसीलगन्धपरिभावितेन भवितब्बं. इदं, महाराज, पथविया दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पथवी निरन्तरा अखण्डच्छिद्दा असुसिरा बहला घना वित्थिण्णा, एवमेव खो, महाराज, योगिना योगावचरेन निरन्तरमखण्डच्छिद्दमसुसिरबहलघनवित्थिण्णसीलेन भवितब्बं. इदं, महाराज, पथविया ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पथवी गामनिगमनगरजनपदरुक्खपब्बतनदीतळाकपोक्खरणीमिगपक्खिमनुजनरनारिगणं धारेन्तीपि अकिलासु होति, एवमेव खो, महाराज, योगिना योगावचरेन ओवदन्तेनपि अनुसासन्तेनपि विञ्ञापेन्तेनपि सन्दस्सेन्तेनपि समादपेन्तेनपि समुत्तेजेन्तेनपि सम्पहंसेन्तेनपि धम्मदेसनासु अकिलासुना भवितब्बं. इदं, महाराज, पथविया चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पथवी अनुनयप्पटिघविप्पमुत्ता, एवमेव खो, महाराज, योगिना योगावचरेन अनुनयप्पटिघविप्पमुत्तेन पथविसमेन चेतसा विहरितब्बं. इदं, महाराज, पथविया पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं , महाराज, उपासिकाय चूळसुभद्दाय सकसमणे परिकित्तयमानाय –

‘‘‘एकञ्चे बाहं वासिया, तच्छे कुपितमानसा [कुपितमानसो (क.)];

एकञ्चेबाहं गन्धेन, आलिम्पेय्य पमोदिता [पमोदितो (क.)].

‘‘‘अमुस्मिं पटिघो नत्थि, रागो अस्मिं न विज्जति;

पथवीसमचित्ता ते, तादिसा समणा ममा’’’ति.

पथवीअङ्गपञ्हो पठमो.

२. आपङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘आपस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, आपो सुसण्ठितमकम्पितमलुळितसभावपरिसुद्धो, एवमेव खो, महाराज, योगिना योगावचरेन कुहनलपननेमित्तकनिप्पेसिकतं अपनेत्वा सुसण्ठितमकम्पितमलुळितसभावपरिसुद्धाचारेन भवितब्बं. इदं, महाराज, आपस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, आपो सीतलसभावसण्ठितो, एवमेव खो, महाराज, योगिना योगावचरेन सब्बसत्तेसु खन्तिमेत्तानुद्दयसम्पन्नेन हितेसिना अनुकम्पकेन भवितब्बं. इदं, महाराज, आपस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, आपो असुचिं सुचिं करोति, एवमेव खो, महाराज, योगिना योगावचरेन गामे वा अरञ्ञे वा उपज्झाये उपज्झायमत्तेसु आचरिये आचरियमत्तेसु सब्बत्थ अनधिकरणेन भवितब्बं अनवसेसकारिना. इदं, महाराज, आपस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, आपो बहुजनपत्थितो, एवमेव खो, महाराज, योगिना योगावचरेन अप्पिच्छसन्तुट्ठपविवित्तपटिसल्लानेन सततं सब्बलोकमभिपत्थितेन भवितब्बं. इदं, महाराज, आपस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, आपो न कस्सचि अहितमुपदहति, एवमेव खो, महाराज, योगिना योगावचरेन परभण्डनकलहविग्गहविवादरित्तज्झानअरतिजननं कायवचीचित्तेहि पापकं न करणीयं. इदं, महाराज, आपस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज, भगवता, देवातिदेवेन कण्हजातके –

‘‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;

न मनो वा सरीरं वा, मं-कते सक्क कस्सचि;

कदाचि उपहञ्ञेथ, एतं सक्क वरं वरे’’’ति.

आपङ्गपञ्हो दुतियो.

३. तेजङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘तेजस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, तेजो तिणकट्ठसाखापलासं डहति, एवमेव खो, महाराज, योगिना योगावचरेन ये ते अब्भन्तरा वा बाहिरा वा किलेसा इट्ठानिट्ठारम्मणानुभवना, सब्बे ते ञाणग्गिना डहितब्बा. इदं, महाराज, तेजस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, तेजो निद्दयो अकारुणिको, एवमेव खो, महाराज, योगिना योगावचरेन सब्बकिलेसेसु कारुञ्ञानुद्दया न कातब्बा. इदं, महाराज, तेजस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, तेजो सीतं पटिहनति, एवमेव खो, महाराज, योगिना योगावचरेन वीरियसन्तापतेजं अभिजनेत्वा किलेसा पटिहन्तब्बा. इदं, महाराज, तेजस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, तेजो अनुनयप्पटिघविप्पमुत्तो उण्हमभिजनेति, एवमेव खो, महाराज, योगिना योगावचरेन अनुनयप्पटिघविप्पमुत्तेन तेजोसमेन चेतसा विहरितब्बं. इदं, महाराज, तेजस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, तेजो अन्धकारं विधमित्वा [विधमति (सी. पी. क.)] आलोकं दस्सयति, एवमेव खो, महाराज, योगिना योगावचरेन अविज्जन्धकारं विधमित्वा ञाणालोकं दस्सयितब्बं. इदं, महाराज, तेजस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन सकं पुत्तं राहुलं ओवदन्तेन

‘तेजोसमं [म. नि. २.११९], राहुल, भावनं भावेहि, तेजोसमं हि ते, राहुल, भावनं भावयतो उप्पन्ना? मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ती’’’ति.

तेजङ्गपञ्हो ततियो.

४. वायुङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘वायुस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, वायु सुपुप्फितवनसण्डन्तरं अभिवायति, एवमेव खो, महाराज, योगिना योगावचरेन विमुत्तिवरकुसुमपुप्फितारम्मणवनन्तरे रमितब्बं. इदं, महाराज, वायुस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, वायु धरणीरुहपादपगणे मथयति, एवमेव खो, महाराज, योगिना योगावचरेन वनन्तरगतेन सङ्खारे विचिनन्तेन किलेसा मथयितब्बा. इदं, महाराज, वायुस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, वायु आकासे चरति, एवमेव खो, महाराज, योगिना योगावचरेन लोकुत्तरधम्मेसु मानसं सञ्चारयितब्बं. इदं, महाराज, वायुस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, वायु गन्धं अनुभवति, एवमेव खो, महाराज, योगिना योगावचरेन अत्तनो सीलवरसुरभिगन्धो [सीलसुरभिगन्दो (सी. पी.)] अनुभवितब्बो. इदं, महाराज, वायुस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, वायु निरालयो अनिकेतवासी, एवमेव खो, महाराज, योगिना योगावचरेन निरालयमनिकेतमसन्थवेन सब्बत्थ विमुत्तेन भवितब्बं. इदं, महाराज, वायुस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन सुत्तनिपाते –

‘‘‘सन्थवातो भयं जातं, निकेता जायते रजो;

अनिकेतमसन्थवं, एतं वे मुनिदस्सन’’’न्ति.

वायुङ्गपञ्हो चतुत्थो.

५. पब्बतङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘पब्बतस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति ? ‘‘यथा, महाराज, पब्बतो अचलो अकम्पितो [अकम्पियो (सी. पी.)] असम्पवेधी, एवमेव खो, महाराज, योगिना योगावचरेन सम्मानने विमानने सक्कारे असक्कारे गरुकारे अगरुकारे यसे अयसे निन्दाय पसंसाय सुखे दुक्खे इट्ठानिट्ठेसु सब्बत्थ रूपसद्दगन्धरसफोट्ठब्बधम्मेसु रजनीयेसु न रज्जितब्बं, दुस्सनीयेसु न दुस्सितब्बं, मुय्हनीयेसु न मुय्हितब्बं, न कम्पितब्बं न चलितब्बं, पब्बतेन विय अचलेन भवितब्बं. इदं, महाराज, पब्बतस्स पठमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘‘‘सेलो यथा एकघनो [एकग्घनो (क.) ध. प. ८१ धम्मपदे], वातेन न समीरति;

एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता’ति.

‘‘पुन चपरं, महाराज, पब्बतो थद्धो न केनचि संसट्ठो, एवमेव खो, महाराज, योगिना योगावचरेन थद्धेन असंसट्ठेन भवितब्बं, न केनचि संसग्गो करणीयो. इदं, महाराज, पब्बतस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘‘‘असंसट्ठं गहट्ठेहि, अनागारेहि चूभयं;

अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मण’न्ति.

‘‘पुन चपरं, महाराज, पब्बते बीजं न विरूहति, एवमेव खो, महाराज, योगिना योगावचरेन सकमानसे किलेसा न विरूहापेतब्बा. इदं, महाराज, पब्बतस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सुभूतिना –

‘‘‘रागूपसंहितं चित्तं, यदा उप्पज्जते मम;

सयंव पच्चवेक्खामि [पच्चवेक्खित्वा (सब्बत्थ)], एकग्गो [एकको (सब्बत्थ)] तं दमेमहं.

‘‘‘रज्जसे [रज्जसि (सी.), रञ्जसि (पी.)] रजनीये च, दुस्सनीये च दुस्ससे;

मुय्हसे [मुय्हसि (सी.)] मोहनीये च, निक्खमस्सु वना तुवं.

‘‘‘विसुद्धानं अयं वासो, निम्मलानं तपस्सिनं;

मा खो विसुद्धं दूसेसि, निक्खमस्सु वना तुव’न्ति.

‘‘पुन चपरं, महाराज, पब्बतो अच्चुग्गतो, एवमेव खो, महाराज, योगिना योगावचरेन ञाणच्चुग्गतेन भवितब्बं. इदं, महाराज, पब्बतस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘‘‘पमादं अप्पमादेन, यदा नुदति पण्डितो;

पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;

पब्बतट्ठोव भूमट्ठे [भुम्मट्ठे (सी. पी.)], धीरो बाले अवेक्खती’ति.

‘‘पुन चपरं, महाराज, पब्बतो अनुन्नतो अनोनतो, एवमेव खो, महाराज, योगिना योगावचरेन उन्नतावनति न करणीया. इदं, महाराज, पब्बतस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, उपासिकाय चूळसुभद्दाय सकसमणे परिकित्तयमानाय –

‘‘‘लाभेन उन्नतो लोको, अलाभेन च ओनतो;

लाभालाभेन एकत्था [एकट्ठा (सी. पी.)], तादिसा समणा ममा’’’ति.

पब्बतङ्गपञ्हो पञ्चमो.

६. आकासङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘आकासस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, आकासो सब्बसो अगय्हो, एवमेव खो, महाराज, योगिना योगावचरेन सब्बसो किलेसेहि अगय्हेन भवितब्बं. इदं, महाराज, आकासस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, आकासो इसितापसभूतदिजगणानुसञ्चरितो, एवमेव खो, महाराज, योगिना योगावचरेन ‘अनिच्चं दुक्खं अनत्ता’ति सङ्खारेसु मानसं सञ्चारयितब्बं. इदं, महाराज, आकासस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, आकासो सन्तासनीयो, एवमेव खो, महाराज , योगिना योगावचरेन सब्बभवपटिसन्धीसु मानसं उब्बेजयितब्बं, अस्सादो न कातब्बो. इदं, महाराज, आकासस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, आकासो अनन्तो अप्पमाणो अपरिमेय्यो, एवमेव खो, महाराज, योगिना योगावचरेन अनन्तसीलेन अपरिमितञाणेन भवितब्बं. इदं, महाराज, आकासस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, आकासो अलग्गो असत्तो अप्पतिट्ठितो अपलिबुद्धो, एवमेव खो , महाराज, योगिना योगावचरेन कुले गणे लाभे आवासे पलिबोधे पच्चये सब्बकिलेसेसु च सब्बत्थ अलग्गेन भवितब्बं, अनासत्तेन अप्पतिट्ठितेन अपलिबुद्धेन भवितब्बं. इदं, महाराज, आकासस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन सकं पुत्तं राहुलं ओवदन्तेन – ‘सेय्यथापि, राहुल [म. नि. २.११९], आकासो न कत्थचि पतिट्ठितो, एवमेव खो त्वं, राहुल, आकाससमं भावनं भावेहि, आकाससमं हि ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा फस्सा चित्तं परियादाय ठस्सन्ती’’’ति.

आकासङ्गपञ्हो छट्ठो.

७. चन्दङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘चन्दस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, चन्दो सुक्कपक्खे उदयन्तो उत्तरुत्तरिं वड्ढति, एवमेव खो, महाराज, योगिना योगावचरेन आचारसीलगुणवत्तप्पटिपत्तिया आगमाधिगमे पटिसल्लाने सतिपट्ठाने इन्द्रियेसु गुत्तद्वारताय भोजने मत्तञ्ञुताय जागरियानुयोगे उत्तरुत्तरिं वड्ढितब्बं. इदं, महाराज, चन्दस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, चन्दो उळाराधिपति, एवमेव खो, महाराज, योगिना योगावचरेन उळारेन छन्दाधिपतिना भवितब्बं. इदं, महाराज, चन्दस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, चन्दो निसाय चरति, एवमेव खो, महाराज, योगिना योगावचरेन पविवित्तेन भवितब्बं. इदं, महाराज, चन्दस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, चन्दो विमानकेतु, एवमेव खो, महाराज, योगिना योगावचरेन सीलकेतुना भवितब्बं. इदं, महाराज, चन्दस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, चन्दो आयाचितपत्थितो उदेति, एवमेव खो, महाराज, योगिना योगावचरेन आयाचितपत्थितेन कुलानि उपसङ्कमितब्बानि. इदं, महाराज, चन्दस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे ‘चन्दूपमा, भिक्खवे, कुलानि उपसङ्कमथ, अपकस्सेव कायं अपकस्स चित्तं निच्चनवका कुलेसु अप्पगब्भा’’’ति [अप्पगब्बाति (क.) सं. नि. २.१४६].

चन्दङ्गपञ्हो सत्तमो.

८. सूरियङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘सूरियस्स [सुरियस्स (सी. स्या. पी.)] सत्त अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि सत्त अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, सूरियो सब्बं उदकं परिसोसेति, एवमेव खो, महाराज, योगिना योगावचरेन सब्बकिलेसा अनवसेसं परिसोसेतब्बा. इदं, महाराज, सूरियस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सूरियो तमन्धकारं विधमति, एवमेव खो, महाराज, योगिना योगावचरेन सब्बं रागतमं दोसतमं मोहतमं मानतमं दिट्ठितमं किलेसतमं सब्बं दुच्चरिततमं विधमयितब्बं. इदं, महाराज, सूरियस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सूरियो अभिक्खणं चरति, एवमेव खो, महाराज, योगिना योगावचरेन अभिक्खणं योनिसो मनसिकारो कातब्बो. इदं, महाराज, सूरियस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सूरियो रंसिमाली, एवमेव खो, महाराज, योगिना योगावचरेन आरम्मणमालिना भवितब्बं. इदं, महाराज, सूरियस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सूरियो महाजनकायं सन्तापेन्तो चरति, एवमेव खो, महाराज, योगिना योगावचरेन आचारसीलगुणवत्तप्पटिपत्तिया झानविमोक्खसमाधिसमापत्तिइन्द्रियबलबोज्झङ्गसतिपट्ठानसम्मप्पधानइद्धिपादेहि सदेवको लोको सन्तापयितब्बो. इदं, महाराज, सूरियस्स पञ्चमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सूरियो राहुभया भीतो चरति, एवमेव खो, महाराज, योगिना योगावचरेन दुच्चरितदुग्गतिविसमकन्तारविपाकविनिपातकिलेसजालजटिते दिट्ठिसङ्घाटपटिमुक्के कुपथपक्खन्दे कुम्मग्गपटिपन्ने [कुमग्गपटिपन्ने (स्या. क.)] सत्ते दिस्वा महता संवेगभयेन मानसं संवेजेतब्बं. इदं, महाराज, सूरियस्स छट्ठं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सूरियो कल्याणपापके दस्सेति, एवमेव खो, महाराज, योगिना योगावचरेन इन्द्रियबलबोज्झङ्गसतिपट्ठानसम्मप्पधानइद्धिपादलोकियलोकुत्तरधम्मा दस्सेतब्बा. इदं, महाराज, सूरियस्स सत्तमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन वङ्गीसेन –

‘‘‘यथापि सूरियो उदयन्तो, रूपं दस्सेति पाणिनं;

सुचिञ्च असुचिञ्चापि, कल्याणञ्चापि पापकं.

‘‘‘तथा भिक्खु धम्मधरो, अविज्जापिहितं जनं;

पथं दस्सेति विविधं, आदिच्चोवुदयं यथा’’’ति.

सूरियङ्गपञ्हो अट्ठमो.

९. सक्कङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘सक्कस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, सक्को एकन्तसुखसमप्पितो, एवमेव खो, महाराज, योगिना योगावचरेन एकन्तपविवेकसुखाभिरतेन भवितब्बं. इदं, महाराज, सक्कस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सक्को देवे दिस्वा पग्गण्हाति, हासमभिजनेति, एवमेव खो, महाराज, योगिना योगावचरेन कुसलेसु धम्मेसु अलीनमतन्दितं सन्तं मानसं पग्गहेतब्बं, हासमभिजनेतब्बं, उट्ठहितब्बं घटितब्बं वायमितब्बं . इदं, महाराज, सक्कस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सक्कस्स अनभिरति नुप्पज्जति, एवमेव खो, महाराज, योगिना योगावचरेन सुञ्ञागारे अनभिरति न उप्पादेतब्बा. इदं, महाराज, सक्कस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सुभूतिना –

‘‘‘सासने ते महावीर, यतो पब्बजितो अहं;

नाभिजानामि उप्पन्नं, मानसं कामसंहित’’’न्ति.

सक्कङ्गपञ्हो नवमो.

१०. चक्कवत्तिङ्गपञ्हो

१०. ‘‘भन्ते नागसेन, ‘चक्कवत्तिस्स चत्तारि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि चत्तारि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज , चक्कवत्ती चतूहि सङ्गहवत्थूहि जनं सङ्गण्हाति, एवमेव खो, महाराज, योगिना योगावचरेन चतस्सन्नं परिसानं मानसं सङ्गहेतब्बं अनुग्गहेतब्बं सम्पहंसेतब्बं. इदं, महाराज, चक्कवत्तिस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, चक्कवत्तिस्स विजिते चोरा न उट्ठहन्ति, एवमेव खो, महाराज, योगिना योगावचरेन कामरागब्यापादविहिंसावितक्का न उप्पादेतब्बा. इदं, महाराज, चक्कवत्तिस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘‘‘वितक्कूपसमे च यो रतो, असुभं भावयते [भावयती (स्या.) ध. प. ३५० धम्मपदे] सदा सतो;

एस खो ब्यन्तिकाहिति, एस छेच्छति मारबन्धन’न्ति.

‘‘पुन चपरं, महाराज, चक्कवत्ती दिवसे दिवसे समुद्दपरियन्तं महापथविं अनुयायति कल्याणपापकानि विचिनमानो, एवमेव खो, महाराज, योगिना योगावचरेन कायकम्मं वचीकम्मं मनोकम्मं दिवसे दिवसे पच्चवेक्खितब्बं ‘किं नु खो मे इमेहि तीहि ठानेहि अनुपवज्जस्स दिवसो वीतिवत्तती’ति. इदं, महाराज, चक्कवत्तिस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन अङ्गुत्तरनिकायवरे –

‘कथम्भूतस्स मे रत्तिन्दिवा वीतिवत्तन्तीति [वीतिपतन्तीति (सी. पी.)] पब्बजितेन अभिण्हं पच्चवेक्खितब्ब’न्ति.

‘‘पुन चपरं, महाराज, चक्कवत्तिस्स अब्भन्तरबाहिरारक्खा सुसंविहिता होति, एवमेव खो, महाराज, योगिना योगावचरेन अब्भन्तरानं बाहिरानं किलेसानं आरक्खाय सतिदोवारिको ठपेतब्बो. इदं , महाराज, चक्कवत्तिस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘सतिदोवारिको, भिक्खवे, अरियसावको अकुसलं पजहति कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’’ति.

चक्कवत्तिङ्गपञ्हो दसमो.

पथवीवग्गो ततियो.

तस्सुद्दानं –

पथवी आपो च तेजो च, वायो च पब्बतेन च;

आकासो चन्दसूरियो च, सक्को च चक्कवत्तिनाति.

४. उपचिकावग्गो

१. उपचिकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘उपचिकाय एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, उपचिका उपरि छदनं कत्वा अत्तानं पिदहित्वा गोचराय चरति, एवमेव खो, महाराज, योगिना योगावचरेन सीलसंवरछदनं कत्वा मानसं पिदहित्वा पिण्डाय चरितब्बं, सीलसंवरछदनेन खो, महाराज, योगी योगावचरो सब्बभयसमतिक्कन्तो होति. इदं, महाराज, उपचिकाय एकं अङ्गं गहेतब्बं, भासितम्पेतं, महाराज, थेरेन उपसेनेन वङ्गन्तपुत्तेन –

‘‘‘सीलसंवरछदनं, योगी कत्वान मानसं;

अनुपलित्तो लोकेन, भया च परिमुच्चती’’’ति.

उपचिकङ्गपञ्हो पठमो.

२. बिळारङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘बिळारस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, बिळारो गुहागतोपि सुसिरगतोपि हम्मियन्तरगतोपि उन्दूरं येव परियेसति, एवमेव खो, महाराज, योगिना योगावचरेन गामगतेनापि अरञ्ञगतेनापि रुक्खमूलगतेनापि सुञ्ञागारगतेनापि सततं समितं अप्पमत्तेन कायगतासतिभोजनं येव परियेसितब्बं. इदं, महाराज, बिळारस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, बिळारो आसन्ने येव गोचरं परियेसति, एवमेव खो, महाराज, योगिना योगावचरेन इमेसु येव पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सिना विहरितब्बं ‘इति रूपं इति रूपस्स समुदयो इति रूपस्स अत्थङ्गमो, इति वेदना इति वेदनाय समुदयो इति वेदनाय अत्थङ्गमो, इति सञ्ञा इति सञ्ञाय समुदयो इति सञ्ञाय अत्थङ्गमो, इति सङ्खारा इति सङ्खारानं समुदयो इति सङ्खारानं अत्थङ्गमो, इति विञ्ञाणं इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थङ्गमो’ति. इदं, महाराज, बिळारस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘‘‘न इतो दूरे भवितब्बं, भवग्गं किं करिस्सति;

पच्चुप्पन्नम्हि वोहारे, सके कायम्हि विन्दथा’’’ति.

बिळारङ्गपञ्हो दुतियो.

३. उन्दूरङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘उन्दूरस्स [उन्दुरस्स (स्या. क.)] एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, उन्दूरो इतोचितो च विचरन्तो आहारूपासीसको येव चरति, एवमेव खो, महाराज , योगिना योगावचरेन इतोचितो च विचरन्तेन योनिसो मनसिकारूपासीसकेनेव भवितब्बं. इदं, महाराज, उन्दूरस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन उपसेनेन वङ्गन्तपुत्तेन –

‘‘‘धम्मासीसं [धम्मसीसं (सी. पी.)] करित्वान, विहरन्तो विपस्सको;

अनोलीनो विहरति, उपसन्तो सदा सतो’’’ति.

उन्दूरङ्गपञ्हो ततियो.

४. विच्छिकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘विच्छिकस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, विच्छिको नङ्गुलावुधो नङ्गुलं उस्सापेत्वा चरति, एवमेव खो, महाराज, योगिना योगावचरेन ञाणावुधेन भवितब्बं, ञाणं उस्सापेत्वा विहरितब्बं . इदं, महाराज, विच्छिकस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन उपसेनेन वङ्गन्तपुत्तेन –

‘‘‘ञाणखग्गं गहेत्वान, विहरन्तो विपस्सको;

परिमुच्चति सब्बभया, दुप्पसहो च सो भवे’’’ति.

विच्छिकङ्गपञ्हो चतुत्थो.

५. नकुलङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘नकुलस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, नकुलो उरगमुपगच्छन्तो भेसज्जेन कायं परिभावेत्वा उरगमुपगच्छति गहेतुं, एवमेव खो, महाराज, योगिना योगावचरेन कोधाघातबहुलं कलहविग्गहविवादविरोधाभिभूतं लोकमुपगच्छन्तेन मेत्ताभेसज्जेन मानसं अनुलिम्पितब्बं. इदं, महाराज, नकुलस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘तस्मा सकं परेसम्पि, कातब्बा मेत्तभावना;

मेत्तचित्तेन फरितब्बं, एतं बुद्धान सासन’’’न्ति.

नकुलङ्गपञ्हो पञ्चमो.

६. जरसिङ्गालङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘जरसिङ्गालस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, जरसिङ्गालो भोजनं पटिलभित्वा अजिगुच्छमानो यावदत्थं आहरयति, एवमेव खो, महाराज, योगिना योगावचरेन भोजनं पटिलभित्वा अजिगुच्छमानेन सरीरयापनमत्तमेव परिभुञ्जितब्बं. इदं, महाराज, जरसिङ्गालस्स पठमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन महाकस्सपेन –

‘‘‘सेनासनम्हा ओरुय्ह, गामं पिण्डाय पाविसिं;

भुञ्जन्तं पुरिसं कुट्ठिं, सक्कच्च नं उपट्ठहिं.

‘‘‘सो मे पक्केन हत्थेन, आलोपं उपनामयि;

आलोपं पक्खिपन्तस्स, अङ्गुलिपेत्थ छिज्जथ.

‘‘‘कुट्टमूलञ्च निस्साय, आलोपं तं अभुञ्जिसं;

भुञ्जमाने वा भुत्ते वा, जेगुच्छं मे न विज्जती’ति.

‘‘पुन चपरं, महाराज, जरसिङ्गालो भोजनं पटिलभित्वा न विचिनाति लूखं वा पणीतं वाति, एवमेव खो, महाराज, योगिना योगावचरेन भोजनं पटिलभित्वा न विचिनितब्बं ‘लूखं वा पणीतं वा सम्पन्नं वा असम्पन्नं वा’ति, यथालद्धेन सन्तुस्सितब्बं. इदं, महाराज, जरसिङ्गालस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन उपसेनेन वङ्गन्तपुत्तेन –

‘‘‘लूखेनपि च सन्तुस्से, नाञ्ञं पत्थे रसं बहुं;

रसेसु अनुगिद्धस्स, झाने न रमते [रमती (सी. पी.)] मनो;

इतरीतरेन सन्तुट्ठो [सन्तुट्ठे (सी. पी.)], सामञ्ञं परिपूरती’’’ति.

जरसिङ्गालङ्गपञ्हो छट्ठो.

७. मिगङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘मिगस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, मिगो दिवा अरञ्ञे चरति, रत्तिं अब्भोकासे, एवमेव खो, महाराज, योगिना योगावचरेन दिवा अरञ्ञे विहरितब्बं, रत्तिं अब्भोकासे. इदं, महाराज, मिगस्स पठमं अङ्गं गहेतब्बं.

‘‘भासितम्पेतं, महाराज, भगवता देवातिदेवेन लोमहंसनपरियाये –

‘सो खो अहं, सारिपुत्त, या ता रत्तियो सीता हेमन्तिका अन्तरट्ठका हिमपातसमया [अन्तरट्ठके हिमपातसमये (सी. पी. क.)], तथारूपासु रत्तीसु रत्तिं अब्भोकासे विहरामि, दिवा वनसण्डे. गिम्हानं पच्छिमे मासे दिवा अब्भोकासे विहरामि, रत्तिं वनसण्डे’ति.

‘‘पुन चपरं, महाराज, मिगो सत्तिम्हि वा सरे वा ओपतन्ते वञ्चेति [वज्जेति (क.)] पलायति, न कायमुपनेति, एवमेव खो, महाराज, योगिना योगावचरेन किलेसेसु ओपतन्तेसु वञ्चयितब्बं [वज्जयितब्बं (क.)] पलायितब्बं, न चित्तमुपनेतब्बं. इदं, महाराज, मिगस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मिगो मनुस्से दिस्वा येन वा तेन वा पलायति ‘मा मं ते अद्दसंसू’ति, एवमेव खो, महाराज, योगिना योगावचरेन भण्डनकलहविग्गहविवादसीले दुस्सीले कुसीते सङ्गणिकारामे दिस्वा येन वा तेन वा पलायितब्बं ‘मा मं ते अद्दसंसु, अहञ्च ते मा अद्दस’न्ति. इदं, महाराज, मिगस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;

अप्पस्सुतो अनाचारो, सम्मतो [समेतो (सी. पी.)] अहु कत्थची’’’ति.

मिगङ्गपञ्हो सत्तमो.

८. गोरूपङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘गोरूपस्स चत्तारि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि चत्तारि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, गोरूपो सकं गेहं न विजहति, एवमेव खो, महाराज, योगिना योगावचरेन सको कायो न विजहितब्बो ‘अनिच्चुच्छादनपरिमद्दनभेदनविकिरणविद्धंसनधम्मो अयं कायो’ति. इदं, महाराज, गोरूपस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, गोरूपो आदिन्नधुरो सुखदुक्खेन धुरं वहति, एवमेव खो, महाराज, योगिना योगावचरेन आदिन्नब्रह्मचरियेन सुखदुक्खेन याव जीवितपरियादाना आपाणकोटिकं ब्रह्मचरियं चरितब्बं. इदं, महाराज, गोरूपस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, गोरूपो छन्देन घायमानो पानीयं पिवति, एवमेव खो, महाराज, योगिना योगावचरेन आचरियुपज्झायानं अनुसिट्ठि छन्देन पेमेन पसादेन घायमानेन पटिग्गहेतब्बा. इदं, महाराज, गोरूपस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, गोरूपो येन केनचि वाहियमानो वहति, एवमेव खो, महाराज, योगिना योगावचरेन थेरनवमज्झिमभिक्खूनम्पि गिहिउपासकस्सापि ओवादानुसासनी सिरसा सम्पटिच्छितब्बा. इदं, महाराज, गोरूपस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘तदहु पब्बजितो सन्तो, जातिया सत्तवस्सिको;

सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके [मुद्धना (सी.)].

‘‘‘तिब्बं छन्दञ्च पेमञ्च, तस्मिं दिस्वा उपट्ठपे;

ठपेय्याचरियट्ठाने, सक्कच्च नं पुनप्पुन’’’न्ति.

गोरूपङ्गपञ्हो अट्ठमो.

९. वराहङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘वराहस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, वराहो सन्तत्तकठिते [सन्तत्तकठिने (सी. पी.)] गिम्हसमये सम्पत्ते उदकं उपगच्छति, एवमेव खो, महाराज, योगिना योगावचरेन दोसेन चित्ते आलुळितखलितविब्भन्तसन्तत्ते सीतलामतपणीतमेत्ताभावनं उपगन्तब्बं. इदं, महाराज, वराहस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, वराहो चिक्खल्लमुदकमुपगन्त्वा नासिकाय पथविं खणित्वा दोणिं कत्वा दोणिकाय सयति, एवमेव खो, महाराज, योगिना योगावचरेन मानसे कायं निक्खिपित्वा आरम्मणन्तरगतेन सयितब्बं. इदं, महाराज, वराहस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन पिण्डोलभारद्वाजेन –

‘‘‘काये [कायेन (क.)] सभावं दिस्वान, विचिनित्वा विपस्सको;

एकाकियो अदुतियो, सेति आरम्मणन्तरे’’’ति.

वराहङ्गपञ्हो नवमो.

१०. हत्थिङ्गपञ्हो

१०. ‘‘भन्ते नागसेन, ‘हत्थिस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, हत्थी नाम चरन्तो येव पथविं दालेति, एवमेव खो, महाराज, योगिना योगावचरेन कायं सम्मसमानेनेव सब्बे किलेसा दालेतब्बा. इदं, महाराज, हत्थिस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, हत्थी सब्बकायेनेव अपलोकेति, उजुकं येव पेक्खति, न दिसाविदिसा विलोकेति, एवमेव खो, महाराज, योगिना योगावचरेन सब्बकायेन अपलोकिना भवितब्बं, न दिसाविदिसा विलोकेतब्बा, न उद्धं उल्लोकेतब्बं, न अधो ओलोकेतब्बं, युगमत्तपेक्खिना भवितब्बं. इदं, महाराज, हत्थिस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, हत्थी अनिबद्धसयनो गोचरायमनुगन्त्वा न तमेव देसं वासत्थमुपगच्छति, न धुवप्पतिट्ठालयो, एवमेव खो, महाराज, योगिना योगावचरेन अनिबद्धसयनेन भवितब्बं, निरालयेन पिण्डाय गन्तब्बं, यदि पस्सति विपस्सको मनुञ्ञं पतिरूपं रुचिरदेसे भवं मण्डपं वा रुक्खमूलं वा गुहं वा पब्भारं वा, तत्थेव वासमुपगन्तब्बं, धुवप्पतिट्ठालयो न कातब्बो. इदं, महाराज, हत्थिस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, हत्थी उदकं ओगाहित्वा सुचिविमलसीतलसलिलपरिपुण्णं कुमुदुप्पलपदुमपुण्डरीकसञ्छन्नं महतिमहन्तं पदुमसरं ओगाहित्वा कीळति गजवरकीळं, एवमेव खो, महाराज, योगिना योगावचरेन सुचिविमलविप्पसन्नमनाविलधम्मवरवारिपुण्णं विमुत्तिकुसुमसञ्छन्नं महासतिपट्ठानपोक्खरणिं ओगाहित्वा ञाणेन सङ्खारा ओधुनितब्बा विधुनितब्बा, योगावचरकीळा कीळितब्बा. इदं, महाराज, हत्थिस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, हत्थी सतो पादं उद्धरति, सतो पादं निक्खिपति, एवमेव खो, महाराज, योगिना योगावचरेन सतेन सम्पजानेन पादं उद्धरितब्बं, सतेन सम्पजानेन पादं निक्खिपितब्बं, अभिक्कमपटिक्कमे समिञ्जनपसारणे सब्बत्थ सतेन सम्पजानेन भवितब्बं. इदं, महाराज, हत्थिस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे –

‘‘‘कायेन संवरो साधु, साधु वाचाय संवरो;

मनसा संवरो साधु, साधु सब्बत्थ संवरो;

सब्बत्थ संवुतो लज्जी, रक्खितोति पवुच्चती’’’ति.

हत्थिङ्गपञ्हो दसमो.उपचिकावग्गो चतुत्थो.

तस्सुद्दानं

उपचिका बिळारो च, उन्दूरो विच्छिकेन च;

नकुलो सिङ्गालो मिगो,

गोरूपो वराहो हत्थिना दसाति.

५. सीहवग्गो

१. सीहङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘सीहस्स सत्त अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि सत्त अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, सीहो नाम सेतविमलपरिसुद्धपण्डरो, एवमेव खो, महाराज, योगिना योगावचरेन सेतविमलपरिसुद्धपण्डरचित्तेन ब्यपगतकुक्कुच्चेन भवितब्बं. इदं, महाराज, सीहस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सीहो चतुचरणो विक्कन्तचारी, एवमेव खो, महाराज, योगिना योगावचरेन चतुरिद्धिपादचरणेन भवितब्बं. इदं, महाराज, सीहस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सीहो अभिरूपरुचिरकेसरी, एवमेव खो, महाराज, योगिना योगावचरेन अभिरूपरुचिरसीलकेसरिना भवितब्बं. इदं, महाराज, सीहस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सीहो जीवितपरियादानेपि न कस्सचि ओनमति, एवमेव खो, महाराज, योगिना योगावचरेन चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारपरियादानेपि न कस्सचि ओनमितब्बं. इदं, महाराज, सीहस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सीहो सपदानभक्खो यस्मिं ओकासे निपतति, तत्थेव यावदत्थं भक्खयति, न वरमंसं विचिनाति, एवमेव खो, महाराज, योगिना योगावचरेन सपदानभक्खेन भवितब्बं, न कुलानि विचिनितब्बानि, न पुब्बगेहं हित्वा कुलानि उपसङ्कमितब्बानि, न भोजनं विचिनितब्बं, यस्मिं ओकासे कबळं आदीयति, तस्मिं येव ओकासे भुञ्जितब्बं सरीरयापनत्थं [सरीरयापनमत्तं (सी. पी.)], न वरभोजनं विचिनितब्बं. इदं, महाराज, सीहस्स पञ्चमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सीहो असन्निधिभक्खो, सकिं गोचरं भक्खयित्वा न पुन तं उपगच्छति, एवमेव खो, महाराज, योगिना योगावचरेन असन्निधिकारपरिभोगिना भवितब्बं. इदं, महाराज, सीहस्स छट्ठं अङ्गं गहेतब्बं.

‘‘पुन चपरं , महाराज, सीहो भोजनं अलद्धा न परितस्सति, लद्धापि भोजनं अगधितो [अगथितो (सी.)] अमुच्छितो अनज्झोसन्नो परिभुञ्जति, एवमेव खो, महाराज, योगिना योगावचरेन भोजनं अलद्धा न परितस्सितब्बं, लद्धापि भोजनं अगधितेन अमुच्छितेन अनज्झोसन्नेन आदीनवदस्साविना निस्सरणपञ्ञेन परिभुञ्जितब्बं. इदं, महाराज, सीहस्स सत्तमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे थेरं महाकस्सपं परिकित्तयमानेन –

‘सन्तुट्ठोयं, भिक्खवे, कस्सपो इतरीतरेन पिण्डपातेन, इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी, न च पिण्डपातहेतु अनेसनं अप्पतिरूपं आपज्जति, अलद्धा च पिण्डपातं न परितस्सति, लद्धा च पिण्डपातं अगधितो अमुच्छितो अनज्झोसन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जती’’’ति.

सीहङ्गपञ्हो पठमो.

२. चक्कवाकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘चक्कवाकस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानीति’’? ‘‘यथा, महाराज, चक्कवाको याव जीवितपरियादाना दुतियिकं न विजहति, एवमेव खो, महाराज, योगिना योगावचरेन याव जीवितपरियादाना योनिसो मनसिकारो न विजहितब्बो. इदं, महाराज, चक्कवाकस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, चक्कवाको सेवालपणकभक्खो, तेन च सन्तुट्ठिं आपज्जति, ताय च सन्तुट्ठिया बलेन च वण्णेन च न परिहायति, एवमेव खो, महाराज, योगिना योगावचरेन यथालाभसन्तोसो करणीयो, यथालाभसन्तुट्ठो खो, महाराज, योगी योगावचरो न परिहायति सीलेन, न परिहायति समाधिना, न परिहायति पञ्ञाय, न परिहायति विमुत्तिया, न परिहायति विमुत्तिञाणदस्सनेन, न परिहायति सब्बेहि कुसलेहि धम्मेहि. इदं, महाराज, चक्कवाकस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, चक्कवाको पाणे न विहेठयति, एवमेव खो, महाराज, योगिना योगावचरेन निहितदण्डेन निहितसत्थेन लज्जिना दयापन्नेन सब्बपाणभूतहितानुकम्पिना भवितब्बं. इदं, महाराज, चक्कवाकस्स ततियं अङ्गं गहेतब्बं. भासतम्पेतं, महाराज, भगवता देवातिदेवेन चक्कवाकजातके –

‘‘‘यो न हन्ति न घातेति, न जिनाति न जापये;

मेत्तंसो [अहिंसा (सी. पी.)] सब्बभूतेसु, वेरं तस्स न केनची’’’ति.

चक्कवाकङ्गपञ्हो दुतियो.

३. पेणाहिकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘पेणाहिकाय द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, पेणाहिका सकपतिम्हि उसूयाय छापके न पोसयति, एवमेव खो, महाराज, योगिना योगावचरेन सकमने [सकमनो (क.)] किलेसे उप्पन्ने उसूयायितब्बं, सतिपट्ठानेन सम्मासंवरसुसिरे पक्खिपित्वा मनोद्वारे कायगतासति भावेतब्बा. इदं, महाराज, पेणाहिकाय पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पेणाहिका पवने दिवसं गोचरं चरित्वा सायं पक्खिगणं उपेति अत्तनो गुत्तिया, एवमेव खो, महाराज, योगिना योगावचरेन एककेन पविवेकं सेवितब्बं संयोजनपरिमुत्तिया, तत्र रतिं अलभमानेन उपवादभयपरिरक्खणाय सङ्घं ओसरित्वा सङ्घरक्खितेन वसितब्बं. इदं, महाराज, पेणाहिकाय दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, ब्रह्मुना सहम्पतिना भगवतो सन्तिके –

‘‘‘सेवेथ पन्तानि सेनासनानि, चरेय्य संयोजनविप्पमोक्खा;

सचे रतिं नाधिगच्छेय्य तत्थ, सङ्घे वसे रक्खितत्तो सतीमा’’’ति.

पेणाहिकङ्गपञ्हो ततियो.

४. घरकपोतङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘घरकपोतस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, घरकपोतो परगेहे वसमानो न तेसं किञ्चि भण्डस्स निमित्तं गण्हाति, मज्झत्तो वसति सञ्ञाबहुलो, एवमेव खो, महाराज, योगिना योगावचरेन परकुलं उपगतेन तस्मिं कुले इत्थीनं वा पुरिसानं वा मञ्चे वा पीठे वा वत्थे वा अलङ्कारे वा उपभोगे वा परिभोगे वा भोजनविकतीसु वा न निमित्तं गहेतब्बं, मज्झत्तेन भवितब्बं, समणसञ्ञा पच्चुपट्ठपेतब्बा. इदं, महाराज, घरकपोतस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन चूळनारदजातके –

‘‘‘पविसित्वा परकुलं, पानत्थं भोजनाय वा [पानेसु भोजनेसु वा (सी. पी.)];

मितं खादे मितं भुञ्जे, न च रूपे मनं करे’’’ति.

घरकपोतङ्गपञ्हो चतुत्थो.

५. उलूकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘उलूकस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, उलूको काकेहि पटिविरुद्धो, रत्तिं काकसङ्घं गन्त्वा बहूपि काके हनति, एवमेव खो, महाराज, योगिना योगावचरेन अञ्ञाणेन पटिविरुद्धो कातब्बो, एकेन रहो निसीदित्वा अञ्ञाणं सम्पमद्दितब्बं, मूलतो छिन्दितब्बं. इदं, महाराज, उलूकस्स पठमं गहेतब्बं.

‘‘पुन चपरं, महाराज, उलूको सुप्पटिसल्लीनो होति, एवमेव खो, महाराज, योगिना योगावचरेन पटिसल्लानारामेन भवितब्बं पटिसल्लानरतेन. इदं, महाराज, उलूकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे –

‘‘‘इध, भिक्खवे, भिक्खु पटिसल्लानारामो पटिसल्लानरतो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथा भूथं पजानाति , ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाती’’’ति.

उलूकङ्गपञ्हो पञ्चमो.

६. सतपत्तङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘सतपत्तस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, सतपत्तो रवित्वा परेसं खेमं वा भयं वा आचिक्खति, एवमेव खो, महाराज, योगिना योगावचरेन परेसं धम्मं देसयमानेन विनिपातं भयतो दस्सयितब्बं, निब्बानं खेमतो दस्सयितब्बं. इदं, महाराज, सतपत्तस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन पिण्डोलभारद्वाजेन –

‘‘‘निरये भयसन्तासं, निब्बाने विपुलं सुखं;

उभयानेतानत्थानि दस्सेतब्बानि योगिना’’’ति.

सतपत्तङ्गपञ्हो छट्ठो.

७. वग्गुलिङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘वग्गुलिस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, वग्गुलि गेहं पविसित्वा विचरित्वा निक्खमति, न तत्थ पलिबुद्धति, एवमेव खो, महाराज, योगिना योगावचरेन गामं पिण्डाय पविसित्वा सपदानं विचरित्वा पटिलद्धलाभेन खिप्पमेव निक्खमितब्बं, न तत्थ पलिबुद्धेन भवितब्बं. इदं, महाराज, वग्गुलिस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, वग्गुलि परगेहे वसमानो न तेसं परिहानिं करोति, एवमेव खो, महाराज, योगिना योगावचरेन कुलानि उपसङ्कमित्वा अतियाचनाय वा विञ्ञत्तिबहुलताय वा कायदोसबहुलताय वा अतिभाणिताय वा समानसुखदुक्खताय वा न तेसं कोचि विप्पटिसारो करणीयो, नपि तेसं मूलकम्मं परिहापेतब्बं, सब्बथा वड्ढि येव इच्छितब्बा. इदं, महाराज, वग्गुलिस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन दीघनिकायवरे लक्खणसुत्तन्ते –

‘‘‘सद्धाय सीलेन सुतेन बुद्धिया, चागेन धम्मेन बहूहि साधुहि;

धनेन धञ्ञेन च खेत्तवत्थुना, पुत्तेहि दारेहि चतुप्पदेहि च.

‘‘‘ञातीहि मित्तेहि च बन्धवेहि, बलेन वण्णेन सुखेन चूभयं;

कथं न हायेय्युं परेति इच्छति, अत्थसमिद्धिञ्च पनाभिकङ्खती’’’ति.

वग्गुलिङ्गपञ्हो सत्तमो.

८. जलूकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘जलूकाय एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, जलूका यत्थ अल्लीयति, तत्थेव दळ्हं अल्लीयित्वा रुहिरं पिवति, एवमेव खो, महाराज, योगिना योगावचरेन यस्मिं आरम्मणे चित्तं अल्लीयति, तं आरम्मणं वण्णतो च सण्ठानतो च दिसतो च ओकासतो च परिच्छेदतो च लिङ्गतो च निमित्ततो च दळ्हं पतिट्ठापेत्वा तेनेवारम्मणेन विमुत्तिरसमसेचनकं पातब्बं. इदं, महाराज, जलूकाय एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन अनुरुद्धेन –

‘‘‘परिसुद्धेन चित्तेन, आरम्मणे पतिट्ठाय;

तेन चित्तेन पातब्बं, विमुत्तिरसमसेचन’’’न्ति.

जलूकङ्गपञ्हो अट्ठमो.

९. सप्पङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘सप्पस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, सप्पो उरेन गच्छति, एवमेव खो, महाराज, योगिना योगावचरेन पञ्ञाय चरितब्बं, पञ्ञाय चरमानस्स खो, महाराज, योगिनो चित्तं ञाये चरति, विलक्खणं विवज्जेति, सलक्खणं भावेति. इदं, महाराज , सप्पस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सप्पो चरमानो ओसधं परिवज्जेन्तो चरति, एवमेव खो, महाराज, योगिना योगावचरेन दुच्चरितं परिवज्जेन्तेन चरितब्बं. इदं, महाराज, सप्पस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, सप्पो मनुस्से दिस्वा तप्पति [मनुस्सं दिस्वा कम्पति (क.)] सोचति चिन्तयति, एवमेव खो महाराज योगिना योगावचरेन कुवितक्के, वितक्केत्वा अरतिं उप्पादयित्वा तप्पितब्बं सोचितब्बं चिन्तयितब्बं ‘पमादेन मे दिवसो वीतिनामितो, न सो पुन सक्का लद्धु’न्ति. इदं, महाराज, सप्पस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता भल्लाटियजातके द्विन्नं किन्नरानं –

‘‘‘मयेकरत्तं [यमेकरत्तिं (सी. पी.)] विप्पवसिम्ह लुद्द, अकामका अञ्ञमञ्ञं सरन्ता;

तमेकरत्तं [तमेकरत्तिं (सी. पी.)] अनुतप्पमाना, सोचाम ‘सा रत्ति पुन नहेस्सती’’’ति.

सप्पङ्गपञ्हो नवमो.

१०. अजगरङ्गपञ्हो

१०. ‘‘भन्ते नागसेन, ‘अजगरस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, अजगरो महतिमहाकायो बहूपि दिवसे ऊनूदरो दीनतरो कुच्छिपूरं आहारं न लभति, अपरिपुण्णो येव यावदेव सरीरयापनमत्तकेन यापेति, एवमेव खो, महाराज, योगिनो योगावचरस्स भिक्खाचरियप्पसुतस्स परपिण्डमुपगतस्स परदिन्नप्पाटिकङ्खिस्स सयंगाहप्पटिविरतस्स दुल्लभं उदरपरिपूरं आहारं, अपि च अत्थवसिकेन कुलपुत्तेन चत्तारो पञ्च आलोपे अभुञ्जित्वा अवसेसं उदकेन परिपूरेतब्बं. इदं, महाराज, अजगरस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘अल्लं सुक्खं वा भुञ्जन्तो, न बाळ्हं सुहितो सिया;

ऊनूदरो मिताहारो, सतो भिक्खु परिब्बजे.

‘‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासु विहाराय, पहितत्तस्स भिक्खुनो’’’ति.

अजगरङ्गपञ्हो दसमो.

सीहवग्गो पञ्चमो.

तस्सुद्दानं –

केसरी चक्कवाको च, पेणाहि घरकपोतको;

उलूको सतपत्तो च, वग्गुलि च जलूपिका;

सप्पो अजगरो चेव, वग्गो तेन पवुच्चतीति.

६. मक्कटकवग्गो

१. पन्थमक्कटकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘पन्थमक्कटकस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, पन्थमक्कटको पन्थे मक्कटजालवितानं कत्वा यदि तत्थ जालके लग्गति किमि वा मक्खिका वा पटङ्गो वा, तं गहेत्वा भक्खयति, एवमेव खो, महाराज, योगिना योगावचरेन छसु द्वारेसु सतिपट्ठानजालवितानं कत्वा यदि तत्थ किलेसमक्खिका बज्झन्ति, तत्थेव घातेतब्बा. इदं, महाराज, पन्थमक्कटकस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन अनुरुद्धेन –

‘‘‘चित्तं नियमे छसु द्वारेसु, सतिपट्ठानवरुत्तमे;

किलेसा तत्थ लग्गा चे, हन्तब्बा ते विपस्सिना’’’ति.

पन्थमक्कटकङ्गपञ्हो पठमो.

२. थनस्सितदारकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘थनस्सितदारकस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति ? ‘‘यथा, महाराज, थनस्सितदारको सदत्थे लग्गति, खीरत्थिको रोदति, एवमेव खो, महाराज, योगिना योगावचरेन सदत्थे लग्गितब्बं, सब्बत्थ धम्मञाणेन भवितब्बं, उद्देसे परिपुच्छाय सम्मप्पयोगे पविवेके गरुसंवासे कल्याणमित्तसेवने. इदं, महाराज, थनस्सितदारकस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन दीघनिकायवरे परिनिब्बानसुत्तन्ते –

‘‘‘इङ्घं तुम्हे, आनन्द, सारत्थे [सदत्थे (सी. पी.)] घटथ, सारत्थे अनुयुञ्जथ;

सारत्थे अप्पमत्ता आतापिनो पहितत्ता विहरथा’’’ति.

थनस्सितदारकङ्गपञ्हो दुतियो.

३. चित्तकधरकुम्मङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘चित्तकधरकुम्मस्स [चित्तकथलकुम्मस्स (सी. पी.)] एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, चित्तकधरकुम्मो उदकभया उदकं परिवज्जेत्वा विचरति, ताय च पन उदकं परिवज्जनाय आयुना न परिहायति, एवमेव खो, महाराज, योगिना योगावचरेन पमादे भयदस्साविना भवितब्बं, अप्पमादे गुणविसेसदस्साविना. ताय च पन भयदस्साविताय न परिहायति सामञ्ञा, निब्बानस्स सन्तिके उपेति [ठपेति (क.)]. इदं, महाराज, चित्तकधरकुम्मस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन धम्मपदे –

‘‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा;

अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’’ति.

चित्तकधरकुम्मङ्गपञ्हो चतुत्थो.

४. पवनङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘पवनस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, पवनं नाम असुचिजनं पटिच्छादेति, एवमेव खो, महाराज, योगिना योगावचरेन परेसं अपरद्धं खलितं पटिच्छादेतब्बं न विवरितब्बं. इदं, महाराज, पवनस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पवनं सुञ्ञं पचुरजनेहि, एवमेव खो, महाराज, योगिना योगावचरेन रागदोसमोहमानदिट्ठिजालेहि सब्बेहि च किलेसेहि सुञ्ञेन भवितब्बं. इदं, महाराज, पवनस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पवनं विवित्तं जनसम्बाधरहितं, एवमेव खो, महाराज, योगिना योगावचरेन पापकेहि अकुसलेहि धम्मेहि अनरियेहि पविवित्तेन भवितब्बं. इदं, महाराज, पवनस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पवनं सन्तं परिसुद्धं, एवमेव खो, महाराज, योगिना योगावचरेन सन्तेन परिसुद्धेन भवितब्बं, निब्बुतेन पहीनमानेन पहीनमक्खेन भवितब्बं. इदं, महाराज, पवनस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, पवनं अरियजनसंसेवितं, एवमेव खो, महाराज, योगिना योगावचरेन अरियजनसंसेवितेन भवितब्बं. इदं, महाराज, पवनस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन संयुत्तनिकायवरे –

‘‘‘पविवित्तेहि अरियेहि, पहितत्तेहि झायिभि;

निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’’ति.

पवनङ्गपञ्हो चतुत्थो.

५. रुक्खङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘रुक्खस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, रुक्खो नाम पुप्फफलधरो, एवमेव खो, महाराज, योगिना योगावचरेन विमुत्तिपुप्फसामञ्ञफलधारिना भवितब्बं. इदं, महाराज, रुक्खस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, रुक्खो उपगतानमनुप्पविट्ठानं जनानं छायं देति, एवमेव खो , महाराज, योगिना योगावचरेन उपगतानमनुप्पविट्ठानं पुग्गलानं आमिसप्पटिसन्धारेन वा धम्मप्पटिसन्थारेन वा पटिसन्थरितब्बं. इदं, महाराज, रुक्खस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, रुक्खो छायावेमत्तं न करोति, एवमेव खो, महाराज, योगिना योगावचरेन सब्बसत्तेसु वेमत्तता न कातब्बा, चोरवधकपच्चत्थिकेसुपि अत्तनिपि समसमा मेत्ताभावना कातब्बा, ‘किन्ति इमे सत्ता अवेरा अब्यापज्जा [अब्यापज्झा (सी.)] अनीघा सुखी अत्तानं परिहरेय्यु’न्ति. इदं, महाराज, रुक्खस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘वधके देवदत्तम्हि, चोरे अङ्गुलिमालके;

धनपाले राहुले च, सब्बत्थ समको मुनी’’’ति.

रुक्खङ्गपञ्हो पञ्चमो.

६. मेघङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘मेघस्स पञ्च अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, मेघो उप्पन्नं रजोजल्लं वूपसमेति, एवमेव खो, महाराज, योगिना योगावचरेन उप्पन्नं किलेसरजोजल्लं वूपसमेतब्बं. इदं, महाराज, मेघस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मेघो पथविया उण्हं निब्बापेति, एवमेव खो, महाराज, योगिना योगावचरेन मेत्ताभावनाय सदेवको लोको निब्बापेतब्बो. इदं, महाराज, मेघस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मेघो सब्बबीजानि विरुहापेति, एवमेव खो, महाराज, योगिना योगावचरेन सब्बसत्तानं सद्धं उप्पादेत्वा तं सद्धाबीजं तीसु सम्पत्तीसु रोपेतब्बं, दिब्बमानुसिकासु सुखसम्पत्तीसु यावपरमत्थनिब्बानसुखसम्पत्ति. इदं, महाराज, मेघस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मेघो उतुतो समुट्ठहित्वा धरणितलरुहे तिणरुक्खलतागुम्बओसधिवनप्पतयो परिरक्खति, एवमेव खो, महाराज, योगिना योगावचरेन योनिसो मनसिकारं निब्बत्तेत्वा तेन योनिसो मनसिकारेन समणधम्मो परिरक्खितब्बो, योनिसो मनसिकारमूलका सब्बे कुसला धम्मा. इदं, महाराज, मेघस्स चतुत्थं अङ्गं गहेतब्बं.

‘‘पुन चपरं , महाराज, मेघो वस्समानो नदितळाकपोक्खरणियो कन्दरपदरसरसोब्भउदपानानि च परिपूरेति उदकधाराहि, एवमेव खो, महाराज, योगिना योगावचरेन आगमपरियत्तिया धम्ममेघमभिवस्सयित्वा अधिगमकामानं मानसं परिपूरयितब्बं. इदं, महाराज, मेघस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;

खणेन उपगन्त्वान, बोधेति तं महामुनी’’’ति.

मेघङ्गपञ्हो छट्ठो.

७. मणिरतनङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘मणिरतनस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, मणिरतनं एकन्तपरिसुद्धं, एवमेव खो, महाराज, योगिना योगावचरेन एकन्तपरिसुद्धाजीवेन भवितब्बं. इदं, महाराज, मणिरतनस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मणिरतनं न केनचि सद्धिं मिस्सीयति, एवमेव खो, महाराज, योगिना योगावचरेन पापेहि पापसहायेहि सद्धिं न मिस्सितब्बं. इदं, महाराज, मणिरतनस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मणिरतनं जातिरतनेहि योजीयति, एवमेव खो, महाराज, योगिना योगावचरेन उत्तमवरजातिमन्तेहि सद्धिं संवसितब्बं, पटिपन्नकफलट्ठसेक्खफलसमङ्गीहि सोतापन्नसकदागामिअनागामिअरहन्ततेविज्जछळभिञ्ञसमणमणिरतनेहि सद्धिं संवसितब्बं. इदं, महाराज, मणिरतनस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन सुत्तनिपाते –

‘‘‘सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता;

ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा’’’ति.

मणिरतनपञ्हो सत्तमो.

८. मागविकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘मागविकस्स चत्तारि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि चत्तारि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, मागविको अप्पमिद्धो होति, एवमेव खो, महाराज, योगिना योगावचरेन अप्पमिद्धेन भवितब्बं. इदं, महाराज, मागविकस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मागविको मिगेसु येव चित्तं उपनिबन्धति, एवमेव खो, महाराज, योगिना योगावचरेन आरम्मणेसु येव चित्तं उपनिबन्धितब्बं. इदं, महाराज, मागविकस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मागविको कालं कम्मस्स जानाति, एवमेव खो, महाराज, योगिना योगावचरेन पटिसल्लानस्स कालो जानितब्बो ‘अयं कालो पटिसल्लानस्स, अयं कालो निक्खमनाया’ति. इदं, महाराज, मागविकस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, मागविको मिगं दिस्वा हासमभिजनेति ‘इमं लच्छामी’ति, एवमेव खो, महाराज, योगिना योगावचरेन आरम्मणे अभिरमितब्बं, हासमभिजनेतब्बं ‘उत्तरिं विसेसमधिगच्छिस्सामी’ति. इदं, महाराज, मागविकस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन मोघराजेन –

‘‘‘आरम्मणे लभित्वान, पहितत्तेन भिक्खुना;

भिय्यो हासो जनेतब्बो, अधिगच्छिस्सामि उत्तरि’’’न्ति.

मागविकङ्गपञ्हो अट्ठमो.

९. बाळिसिकङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘बाळिसिकस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, बाळिसिको बळिसेन मच्छे उद्धरति, एवमेव खो, महाराज, योगिना योगावचरेन ञाणेन उत्तरिं सामञ्ञफलानि उद्धरितब्बानि. इदं, महाराज, बाळिसिकस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, बाळिसिको परित्तकं वधित्वा विपुलं लाभमधिगच्छति, एवमेव खो, महाराज, योगिना योगावचरेन परित्तलोकामिसमत्तं परिच्चजितब्बं. लोकामिसमत्तं, महाराज, परिच्चजित्वा योगी योगावचरो विपुलं सामञ्ञफलं अधिगच्छति. इदं, महाराज, बाळिसिकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन राहुलेन –

‘‘‘सुञ्ञतञ्चानिमित्तञ्च, विमोक्खञ्चाप्पणिहितं;

चतुरो फले छळभिञ्ञा, चजित्वा लोकामिसं लभे’’’ति.

बाळिसिकङ्गपञ्हो नवमो.

१०. तच्छकङ्गपञ्हो

१०. ‘‘भन्ते नागसेन, ‘तच्छकस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, तच्छको काळसुत्तं अनुलोमेत्वा रुक्खं तच्छति, एवमेव खो, महाराज, योगिना योगावचरेन जिनसासनमनुलोमयित्वा सीलपथवियं पतिट्ठहित्वा सद्धाहत्थेन पञ्ञावासिं गहेत्वा किलेसा तच्छेतब्बा. इदं, महाराज, तच्छकस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, तच्छको फेग्गुं अपहरित्वा सारमादियति, एवमेव खो, महाराज, योगिना योगावचरेन सस्सतं उच्छेदं तं जीवं तं सरीरं अञ्ञं जीवं अञ्ञं सरीरं तदुत्तमं अञ्ञदुत्तमं अकतमभब्बं अपुरिसकारं अब्रह्मचरियवासं सत्तविनासं नवसत्तपातुभावं सङ्खारसस्सतभावं यो करोति, सो पटिसंवेदेति, अञ्ञो करोति, अञ्ञो पटिसंवेदेति, कम्मफलदस्सना च किरियफलदिट्ठि च इति एवरूपानि चेव अञ्ञानि च विवादपथानि अपनेत्वा सङ्खारानं सभावं परमसुञ्ञतं निरीहनिज्जीवतं [निसत्तनिजीवतं (क.)] अच्चन्तं सुञ्ञतं आदियितब्बं. इदं, महाराज, तच्छकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन सुत्तनिपाते –

‘‘‘कारण्डवं निद्धमथ, कसम्बुं अपकस्सथ;

ततो पलापे वाहेथ, अस्समणे समणमानिने.

‘‘‘निद्धमित्वान पापिच्छे, पापआचारगोचरे;

सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता;

ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथा’’’ति.

तच्छकङ्गपञ्हो दसमो.

मक्कटकवग्गो छट्ठो.

तस्सुद्दानं –

मक्कटो दारको कुम्मो, वनं रुक्खो च पञ्चमो;

मेघो मणि मागविको, बाळिसी तच्छकेन चाति.

७. कुम्भवग्गो

१. कुम्भङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘कुम्भस्स एकं अङ्गं गहेतब्ब’न्ति यं वदेसि, कतमं तं एकं अङ्गं गहेतब्ब’’न्ति? ‘‘यथा, महाराज, कुम्भो सम्पुण्णो न सणति, एवमेव खो, महाराज, योगिना योगावचरेन आगमे अधिगमे परियत्तियं सामञ्ञे पारमिं पत्वा न सणितब्बं, न तेन मानो करणीयो, न दब्बो [दप्पो (सी.)] दस्सेतब्बो, निहतमानेन निहतदब्बेन भवितब्बं, उजुकेन अमुखरेन अविकत्थिना. इदं, महाराज, कुम्भस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन सुत्तनिपाते –

‘‘‘यदूनकं तं सणति, यं पूरं सन्तमेव तं;

अड्ढकुम्भूपमो [रित्तकुम्भूपमो (सी.)] बालो, रहदो पूरोव पण्डितो’’’ति.

कुम्भङ्गपञ्हो पठमो.

२. काळायसङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘काळायसस्स [काळहंसस्स (क.)] द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति ? ‘‘यथा, महाराज, काळायसो सुपीतो [सुथितो (क.)] वमति [वहति (स्या. क.)], एवमेव खो, महाराज, योगिनो योगावचरस्स मानसं योनिसो मनसिकारेन [योनिसो मनसिकारे (सी. स्या. क.)] अपीतं वमति. इदं, महाराज, काळायसस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, काळायसो सकिं पीतं उदकं न वमति, एवमेव खो, महाराज , योगिना योगावचरेन यो सकिं उप्पन्नो पसादो, न पुन सो वमितब्बो ‘उळारो सो भगवा सम्मासम्बुद्धो, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’ति. ‘रूपं अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चन्ति यं सकिं उप्पन्नं ञाणं, न पुन तं वमितब्बं. इदं , महाराज, काळायसस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘‘‘दस्सनम्हि परिसोधितो [परिसोधिके (सी. क.)] नरो, अरियधम्मे नियतो विसेसगू;

नप्पवेधति अनेकभागसो, सब्बसो च मुखभावमेव सो’’’ति.

काळायसङ्गपञ्हो दुतियो.

३. छत्तङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘छत्तस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, छत्तं उपरि मुद्धनि चरति, एवमेव खो, महाराज, योगिना योगावचरेन किलेसानं उपरि मुद्धनि चरेन भवितब्बं. इदं, महाराज, छत्तस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, छत्तं मुद्धनुपत्थम्भं होति, एवमेव खो, महाराज, योगिना योगावचरेन योनिसो मनसिकारुपत्थम्भेन भवितब्बं. इदं, महाराज, छत्तस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, छत्तं वातातपमेघवुट्ठियो पटिहनति, एवमेव खो, महाराज, योगिना योगावचरेन नानाविधदिट्ठिपुथुसमणब्राह्मणानं [महावात (क.)] मतवाततिविधग्गिसन्तापकिलेसवुट्ठियो पटिहन्तब्बा . इदं, महाराज, छत्तस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘यथापि छत्तं विपुलं, अच्छिद्दं थिरसंहितं;

वातातपं निवारेति, महती मेघवुट्ठियो.

‘‘‘तथेव बुद्धपुत्तोपि, सीलछत्तधरो सुचि;

किलेसवुट्ठिं वारेति, सन्तापतिविधग्गयो’’’ति.

छत्तङ्गपञ्हो ततियो.

४. खेत्तङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘खेत्तस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, खेत्तं मातिकासम्पन्नं होति, एवमेव खो, महाराज, योगिना योगावचरेन सुचरितवत्तप्पटिवत्तमातिकासम्पन्नेन भवितब्बं. इदं, महाराज, खेत्तस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, खेत्तं मरियादासम्पन्नं होति, ताय च मरियादाय उदकं रक्खित्वा धञ्ञं परिपाचेति, एवमेव खो, महाराज, योगिना योगावचरेन सीलहिरिमरियादासम्पन्नेन भवितब्बं, ताय च सीलहिरिमरियादाय सामञ्ञं रक्खित्वा चत्तारि सामञ्ञफलानि गहेतब्बानि. इदं, महाराज, खेत्तस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, खेत्तं उट्ठानसम्पन्नं होति, कस्सकस्स हासजनकं अप्पम्पि बीजं वुत्तं बहु होति, बहु वुत्तं बहुतरं होति, एवमेव खो, महाराज, योगिना योगावचरेन उट्ठानसम्पन्नेन विपुलफलदायिना भवितब्बं, दायकानं हासजनकेन भवितब्बं, यथा अप्पं दिन्नं बहु होति, बहु दिन्नं बहुतरं होति. इदं, महाराज, खेत्तस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन उपालिना विनयधरेन –

‘‘‘खेत्तूपमेन भवितब्बं, उट्ठानविपुलदायिना;

एस खेत्तवरो नाम, यो ददाति विपुलं फल’’’न्ति.

खेत्तङ्गपञ्हो चतुत्थो.

५. अगदङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘अगदस्स द्वे अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी’’ति. ‘‘यथा, महाराज, अगदे किमी न सण्ठहन्ति, एवमेव खो, महाराज, योगिना योगावचरेन मानसे किलेसा न सण्ठपेतब्बा. इदं, महाराज, अगदस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, अगदो दट्ठफुट्ठदिट्ठअसितपीतखायितसायितं सब्बं विसं पटिहनति, एवमेव खो, महाराज, योगिना योगावचरेन रागदोसमोहमानदिट्ठिविसं सब्बं पटिहनितब्बं. इदं, महाराज, अगदस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, भगवता देवातिदेवेन –

‘‘‘सङ्खारानं सभावत्थं, दट्ठुकामेन योगिना;

अगदेनेव होतब्बं, किलेसविसनासने’’’ति.

अगदङ्गपञ्हो पञ्चमो.

६. भोजनङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘भोजनस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, भोजनं सब्बसत्तानं उपत्थम्भो, एवमेव खो, महाराज, योगिना योगावचरेन सब्बसत्तानं मग्गुपत्थम्भेन भवितब्बं. इदं, महाराज, भोजनस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, भोजनं सब्बसत्तानं बलं वड्ढेति, एवमेव खो, महाराज, योगिना योगावचरेन पुञ्ञवड्ढिया वड्ढितब्बं. इदं, महाराज, भोजनस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, भोजनं सब्बसत्तानं अभिपत्थितं, एवमेव खो, महाराज, योगिना योगावचरेन सब्बलोकाभिपत्थितेन भवितब्बं. इदं, महाराज, भोजनस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन महामोग्गल्लानेन –

‘‘‘संयमेन नियमेन, सीलेन पटिपत्तिया;

पत्थितेन भवितब्बं, सब्बलोकस्स योगिना’’’ति.

भोजनङ्गपञ्हो छट्ठो.

७. इस्सासङ्गपञ्हो

. ‘‘भन्ते नागसेन, ‘इस्सासस्स चत्तारि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि चत्तारि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, इस्सासो सरे पातयन्तो उभो पादे पथवियं दळ्हं पतिट्ठापेति, जण्णुअवेकल्लं करोति, सरकलापं कटिसन्धिम्हि ठपेति, कायं उपत्थद्धं करोति, द्वे हत्थे सन्धिट्ठानं आरोपेति, मुट्ठिं पीळयति, अङ्गुलियो निरन्तरं करोति, गीवं पग्गण्हाति, चक्खूनि मुखञ्च पिदहति, निमित्तं उजुं करोति, हासमुप्पादेति ‘विज्झिस्सामी’ति, एवमेव खो, महाराज, योगिना योगावचरेन सीलपथवियं वीरियपादे पतिट्ठापेतब्बं, खन्तिसोरच्चं अवेकल्लं कातब्बं, संवरे चित्तं ठपेतब्बं, संयमनियमे अत्ता उपनेतब्बो, इच्छा मुच्छा पीळयितब्बा, योनिसो मनसिकारे चित्तं निरन्तरं कातब्बं, वीरियं पग्गहेतब्बं, छ द्वारा पिदहितब्बा, सति उपट्ठपेतब्बा, हासमुप्पादेतब्बं ‘सब्बकिलेसे ञाणनाराचेन विज्झिस्सामी’ति. इदं, महाराज, इस्सासस्स पठमं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, इस्सासो आळकं परिहरति वङ्कजिम्हकुटिलनाराचस्स उजुकरणाय. एवमेव खो, महाराज, योगिना योगावचरेन इमस्मिं काये सतिपट्ठानआळकं परिहरितब्बं वङ्कजिम्हकुटिलचित्तस्स उजुकरणाय. इदं, महाराज, इस्सासस्स दुतियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, इस्सासो लक्खे उपासेति, एवमेव खो, महाराज, योगिना योगावचरेन इमस्मिं काये उपासितब्बं. कथं महाराज योगिना योगावचरेन इमस्मिं काये उपासितब्बं? अनिच्चतो उपासितब्बं, दुक्खतो उपासितब्बं, अनत्ततो उपासितब्बं, रोगतो…पे… गण्डतो…पे… सल्लतो…पे… अघतो…पे… आबाधतो…पे… परतो…पे… पलोकतो…पे… ईतितो…पे… उपद्दवतो…पे… भयतो…पे… उपसग्गतो…पे… चलतो…पे… पभङ्गुतो…पे… अद्धुवतो…पे… अताणतो…पे… अलेणतो…पे… असरणतो…पे… रित्ततो…पे… तुच्छतो…पे… सुञ्ञतो…पे… आदीनवतो…पे… विपरिणामधम्मतो…पे… असारतो …पे… अघमूलतो…पे… वधकतो…पे… विभवतो…पे… सासवतो…पे… सङ्खततो…पे… मारामिसतो…पे… जातिधम्मतो…पे… जराधम्मतो…पे… ब्याधिधम्मतो…पे… मरणधम्मतो…पे… सोकधम्मतो…पे… परिदेवधम्मतो…पे… उपायासधम्मतो…पे… संकिलेसधम्मतो…पे… एवं खो, महाराज, योगिना योगावचरेन इमस्मिं काये उपासितब्बं. इदं, महाराज, इस्सासस्स ततियं अङ्गं गहेतब्बं.

‘‘पुन चपरं, महाराज, इस्सासो सायं पातं उपासति. एवमेव खो, महाराज, योगिना योगावचरेन सायं पातं आरम्मणे उपासितब्बं. इदं, महाराज, इस्सासस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –

‘‘‘यथा इस्सासको नाम, सायं पातं उपासति;

उपासनं अरिञ्चन्तो [न रिच्छन्तो (सी. क.)], लभते भत्तवेतनं.

‘‘‘तथेव बुद्धपुत्तोपि, करोति कायुपासनं;

कायुपासनं अरिञ्चन्तो, अरहत्तमधिगच्छती’’’ति.

इस्सासङ्गपञ्हो सत्तमो.

कुम्भवग्गो सत्तमो [इतो परं राजङ्गपञ्हादिका अट्ठतिंस पञ्हा विनट्ठा, येहि ता दिट्ठा,§तेहि नो आरोचेतब्बा पुन मुद्दापनकाले पक्खिपनत्थायाति (न, बु, स)].

तस्सुद्दानं –

कुम्भो च काळायसो च, छत्तं खेत्तञ्च अगदो;

भोजनेन च इस्सासो, वुत्तं दानि विदूहीति.

ओपम्मकथापञ्हो निट्ठितो.

निगमनं

इति छसु कण्डेसु बावीसतिवग्गपतिमण्डितेसु द्वासट्ठिअधिका द्वेसता इमस्मिं पोत्थके आगता मिलिन्दपञ्हा समत्ता, अनागता च पन द्वाचत्तालीसा होन्ति, आगता च अनागता च सब्बा समोधानेत्वा चतूहि अधिका तिसतपञ्हा होन्ति, सब्बाव मिलिन्दपञ्हाति सङ्खं गच्छन्ति.

रञ्ञो च थेरस्स च पुच्छाविसज्जनावसाने चतुरासीतिसतसहस्सयोजनबहला उदकपरियन्तं कत्वा अयं महापथवी छधा कम्पित्थ, विज्जुल्लता निच्छरिंसु, देवता दिब्बपुप्फवस्सं पवस्सिंसु, महाब्रह्मा साधुकारमदासि, महासमुद्दकुच्छियं मेघत्थनितनिग्घोसो विय महाघोसो अहोसि, इति सो मिलिन्दो राजा च ओरोधगणा च सिरसा अञ्जलिं पणामेत्वा वन्दिंसु.

मिलिन्दो राजा अतिविय पमुदितहदयो सुमथितमानहदयो बुद्धसासने सारमतिनो रतनत्तये सुनिक्कङ्खो निग्गुम्बो नित्थद्धो हुत्वा थेरस्स गुणेसु पब्बज्जासु पटिपदाइरियापथेसु च अतिविय पसन्नो विस्सत्थो निरालयो निहतमानत्थम्भो उद्धटदाठो विय भुजगिन्दो एवमाह ‘‘साधु, भन्ते नागसेन, बुद्धविसयो पञ्हो तया विसज्जितो, इमस्मिं बुद्धसासने ठपेत्वा धम्मसेनापतिं सारिपुत्तत्थेरं अञ्ञो तया सदिसो पञ्हविसज्जने नत्थि, खमथ, भन्ते नागसेन, मम अच्चयं, उपासकं मं, भन्ते नागसेन, धारेथ अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.

तदा राजा सह बलकायेहि नागसेनत्थेरं पयिरुपासित्वा मिलिन्दं नाम विहारं कारेत्वा थेरस्स निय्यातेत्वा चतूहि पच्चयेहि नागसेनं कोटिसतेहि भिक्खूहि सद्धिं परिचरि, पुनपि थेरस्स पञ्ञाय पसीदित्वा पुत्तस्स रज्जं निय्यातेत्वा अगारस्मा अनगारियं पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि, तेन वुत्तं –

‘‘पञ्ञा पसत्था लोकस्मिं, कता सद्धम्मट्ठितिया;

पञ्ञाय विमतिं हन्त्वा, सन्तिं पप्पोन्ति पण्डिता.

यस्मिं खन्धे ठिता पञ्ञा, सति तत्थ अनूनका;

पूजा विसेसस्साधारो, अग्गो सेट्ठो [सो व (पी.)] अनुत्तरो;

तस्मा हि पण्डितो पोसो, सम्पस्सं हितमत्तनो [अत्थमत्तनो (पी.)];

पञ्ञवन्तंभिपूजेय्य, चेतियं विय सादरो’’ति [पूजियन्ति (पी.) इतो परं तिस्सो गाथायो सी. पी. पोत्थकेसु नत्थि].

लङ्कायं दोणिनगरे, वसता दोणिनामिना;

महाथेरेन लेखित्वा, सुट्ठपितं यथासुतं;

मिलिन्दराजपञ्हो च, नागसेनविसज्जनं;

मिलिन्दो हि महापञ्ञो, नागसेनो सुपण्डितो;

इमिना पुञ्ञकम्मेन, इतो गच्छामि तुस्सितं;

मेत्तेय्यंनागते पस्से, सुणेय्यं धम्ममुत्तमन्ति.

मिलिन्दपञ्हो निट्ठितो.