📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
नेत्तिप्पकरण-अट्ठकथा
गन्थारम्भकथा
महाकारुणिकं ¶ ¶ नाथं, ञेय्यसागरपारगुं;
वन्दे निपुणगम्भीर-विचित्रनयदेसनं.
विज्जाचरणसम्पन्ना, येन निय्यन्ति लोकतो;
वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.
सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;
वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.
वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये;
हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.
ठितिं ¶ आकङ्खमानेन, चिरं सद्धम्मनेत्तिया;
धम्मरक्खितनामेन, थेरेन अभियाचितो.
पदुमुत्तरनाथस्स, पादमूले पवत्तितं;
पस्सता अभिनीहारं, सम्पत्तं यस्स मत्थकं.
संखित्तं विभजन्तानं, एसो अग्गोति तादिना;
ठपितो एतदग्गस्मिं, यो महासावकुत्तमो.
छळभिञ्ञो वसिप्पत्तो, पभिन्नपटिसम्भिदो;
महाकच्चायनो थेरो, सम्बुद्धेन पसंसितो.
तेन ¶ या भासिता नेत्ति, सत्थारा अनुमोदिता;
सासनस्स सदायत्ता, नवङ्गस्सत्थवण्णना.
तस्सा गम्भीरञाणेहि, ओगाहेतब्बभावतो;
किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया.
सह संवण्णनं यस्मा, धरते सत्थुसासनं;
पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो.
तस्मा तमुपनिस्साय, ओगाहेत्वान पञ्चपि;
निकाये पेटकेनापि, संसन्दित्वा यथाबलं.
सुविसुद्धमसंकिण्णं, निपुणत्थविनिच्छयं;
महाविहारवासीनं, समयं अविलोमयं.
पमादलेखं वज्जेत्वा, पाळिं सम्मा नियोजयं;
उपदेसं विभावेन्तो, करिस्सामत्थवण्णनं.
इति ¶ अत्थं असङ्किण्णं, नेत्तिप्पकरणस्स मे;
विभजन्तस्स सक्कच्चं, निसामयथ साधवोति.
तत्थ केनट्ठेन नेत्ति? सद्धम्मनयनट्ठेन नेत्ति. यथा हि तण्हा सत्ते कामादिभवं नयतीति ‘‘भवनेत्ती’’ति वुच्चति, एवमयम्पि वेनेय्यसत्ते अरियधम्मं नयतीति सद्धम्मनयनट्ठेन ‘‘नेत्ती’’ति वुच्चति. अथ वा नयन्ति तायाति नेत्ति. नेत्तिप्पकरणेन हि करणभूतेन धम्मकथिका वेनेय्यसत्ते दस्सनमग्गं नयन्ति सम्पापेन्तीति, नीयन्ति वा एत्थ एतस्मिं पकरणे अधिट्ठानभूते पतिट्ठापेत्वा वेनेय्या निब्बानं सम्पापियन्तीति नेत्ति. न हि नेत्तिउपदेससन्निस्सयेन विना अविपरीतसुत्तत्थावबोधो सम्भवति. तथा हि वुत्तं – ‘‘तस्मा निब्बायितुकामेना’’तिआदि. सब्बापि हि सुत्तस्स अत्थसंवण्णना नेत्तिउपदेसायत्ता, नेत्ति च सुत्तप्पभवा, सुत्तं सम्मासम्बुद्धप्पभवन्ति.
सा पनायं नेत्ति पकरणपरिच्छेदतो तिप्पभेदा हारनयपट्ठानानं वसेन. पठमञ्हि हारविचारो, ततो नयविचारो, पच्छा पट्ठानविचारोति. पाळिववत्थानतो पन सङ्गहवारविभागवारवसेन दुविधा. सब्बापि हि नेत्ति सङ्गहवारो विभागवारोति वारद्वयमेव होति.
तत्थ ¶ सङ्गहवारो आदितो पञ्चहि गाथाहि परिच्छिन्नो. सब्बो हि पकरणत्थो ‘‘यं लोको पूजयते’’तिआदीहि पञ्चहि गाथाहि अपरिग्गहितो नाम नत्थि. ननु चेत्थ पट्ठानं असङ्गहितन्ति? नयिदमेवं दट्ठब्बं, मूलपदग्गहणेन पट्ठानस्स सङ्गहितत्ता. तथा हि वक्खति – ‘‘अट्ठारस मूलपदा कुहिं दट्ठब्बा सासनपट्ठाने’’ति. मूलपदपट्ठानानि हि अत्थनयसङ्खारत्तिका विय अञ्ञमञ्ञं सङ्गहितानि.
विभागवारो पन उद्देसनिद्देसपटिनिद्देसवसेन तिविधो. तेसु ‘‘तत्थ कतमे सोळस हारा’’ति आरभित्वा याव ‘‘भवन्ति अट्ठारस पदानी’’ति अयं उद्देसवारो. ‘‘अस्सादादीनवता’’ति आरभित्वा याव ‘‘तेत्तिंसा एत्तिका नेत्ती’’ति अयं निद्देसवारो. पटिनिद्देसवारो पन हारविभङ्गवारो हारसम्पातवारो नयसमुट्ठानवारो सासनपट्ठानवारोति चतुब्बिधो. तेसु ‘‘तत्थ कतमो देसनाहारो’’ति आरभित्वा याव ‘‘अयं पहानेन समारोपना’’ति अयं हारविभङ्गवारो. तत्थ ‘‘कतमो देसनाहारसम्पातो’’ति आरभित्वा याव ‘‘अनुपादिसेसा च निब्बानधातू’’ति अयं हारसम्पातवारो. एत्थाह – हारविभङ्गहारसम्पातवारानं किं नानाकरणन्ति? वुच्चते – यत्थ अनेकेहिपि उदाहरणसुत्तेहि एको ¶ हारो निद्दिसीयति, अयं हारविभङ्गवारो. यत्थ पन एकस्मिं सुत्ते अनेके हारा सम्पतन्ति, अयं हारसम्पातवारो. वुत्तञ्हेतं पेटके –
‘‘यत्थ च सब्बे हारा, सम्पतमाना नयन्ति सुत्तत्थं;
ब्यञ्जनविधिपुथुत्ता, सा भूमी हारसम्पातो’’ति.
नयसमुट्ठानसासनपट्ठानवारविभागो पाकटो एव. सासनपट्ठानवारो पन सङ्गहवारे विय उद्देसनिद्देसवारेसुपि न सरूपतो उद्धटोति. एत्थाह – ‘‘इदं नेत्तिप्पकरणं महासावकभासितं, भगवता अनुमोदित’’न्ति च कथमेतं विञ्ञायतीति? पाळितो एव. न हि पाळितो अञ्ञं पमाणतरं अत्थि. या हि चतूहि महापदेसेहि अविरुद्धा पाळि, सा पमाणं. तथा हि अगरहिताय आचरियपरम्पराय पेटकोपदेसो विय इदं नेत्तिप्पकरणं आभतं. यदि एवं कस्मास्स निदानं न वुत्तं. सावकभासितानम्पि हि सुभसुत्त- (दी. नि. १.४४४ आदयो) अनङ्गणसुत्त- (म. नि. १.५७ आदयो) कच्चायनसंयुत्तादीनं ¶ निदानं भासितन्ति? नयिदं एकन्तिकं. सावकभासितानं बुद्धभासितानम्पि हि एकच्चानं पटिसम्भिदामग्गनिद्देसादीनं धम्मपदबुद्धवंसादीनञ्च निदानं न भासितं, न च तावता तानि अप्पमाणं, एवमिधापि दट्ठब्बं.
निदानञ्च नाम सुत्तविनयानं धम्मभण्डागारिकउपालित्थेरादीहि महासावकेहेव भासितं, इदञ्च महासावकभासितं, थेरं मुञ्चित्वा अनञ्ञविसयत्ता इमिस्सा विचारणायाति किमेतेन निदानगवेसनेन, अत्थोयेवेत्थ गवेसितब्बो, यो पाळिया अविरुद्धोति. अथ वा पाळिया अत्थसंवण्णनाभावतो न इमस्स पकरणस्स विसुं निदानवचनकिच्चं अत्थि, पटिसम्भिदामग्गनिद्देसादीनं वियाति दट्ठब्बं.
इदानि एतस्मिं पकरणे नानप्पकारकोसल्लत्थं अयं विभागो वेदितब्बो – सब्बमेव चेतं पकरणं सासनपरियेट्ठिभावतो एकविधं, तथा अरियमग्गसम्पादनतो विमुत्तिरसतो च. ब्यञ्जनत्थविचारभावतो दुविधं, तथा सङ्गहविभागभावतो धम्मविनयत्थसंवण्णनतो लोकियलोकुत्तरत्थसङ्गहणतो रूपारूपधम्मपरिग्गाहकतो लक्खणलक्खियभावतो पवत्तिनिवत्तिवचनतो सभागविसभागनिद्देसतो साधारणासाधारणधम्मविभागतो च.
तिविधं पुग्गलत्तयनिद्देसतो तिविधकल्याणविभागतो परिञ्ञत्तयकथनतो पहानत्तयूपदेसतो ¶ सिक्खत्तयसङ्गहणतो तिविधसंकिलेसविसोधनतो मूलगीतिअनुगीतिसङ्गीतिभेदतो पिटकत्तयत्थसंवण्णनतो हारनयपट्ठानप्पभेदतो च.
चतुब्बिधं चतुप्पटिसम्भिदाविसयतो चतुनयदेसनतो धम्मत्थदेसनापटिवेधगम्भीरभावतो च. पञ्चविधं अभिञ्ञेय्यादिधम्मविभागतो पञ्चक्खन्धनिद्देसतो पञ्चगतिपरिच्छेदतो पञ्चनिकायत्थविवरणतो च. छब्बिधं छळारम्मणविभागतो छअज्झत्तिकबाहिरायतनविभागतो च. सत्तविधं सत्तविञ्ञाणट्ठितिपरिच्छेदतो. नवविधं सुत्तादिनवङ्गनिद्देसतो. चुद्दसविधं सुत्ताधिट्ठानविभागतो. सोळसविधं अट्ठवीसतिविधञ्च सासनपट्ठानप्पभेदतो. चतुरासीतिसहस्सविधं चतुरासीतिसहस्सधम्मक्खन्धविचारभावतोतिआदिना नयेन पकरणविभागो वेदितब्बो.
तत्थ सासनपरियेट्ठिभावतोति सकलं नेत्तिप्पकरणं सिक्खत्तयसङ्गहस्स नवङ्गस्स सत्थुसासनस्स अत्थसंवण्णनाभावतो. अरियमग्गसम्पादनतोति ¶ दस्सनभूमिभावनाभूमिसम्पादनतो. विमुत्तिरसतोति सासनस्स अमतपरियोसानत्ता वुत्तं. ब्यञ्जनत्थविचारभावतोति हारब्यञ्जनपदकम्मनयानं ब्यञ्जनविचारत्ता अत्थपदअत्थनयानं अत्थविचारत्ता वुत्तं. सङ्गहविभागभावो परतो आवि भविस्सति. धम्मविनयत्थसंवण्णनतोति सकलस्सापि परियत्तिसासनस्स धम्मविनयभावतो वुत्तं. लक्खणलक्खियभावतोति नेत्तिवचनस्स लक्खणत्ता उदाहरणसुत्तानञ्च लक्खियत्ता वुत्तं. सभागविसभागनिद्देसतोति समानजातिया धम्मा सभागा, पटिपक्खा विसभागा, तंविचारभावतोति अत्थो. साधारणासाधारणधम्मविभागतोति पहानेकट्ठसहजेकट्ठतादिसामञ्ञेन ये धम्मा येसं धम्मानं नामवत्थादिना साधारणा तब्बिधुरताय असाधारणा च, तंविभागतो दुविधन्ति अत्थो.
पुग्गलत्तयनिद्देसतोति उग्घटितञ्ञुआदि पुग्गलत्तयनिद्देसतो. तिविधकल्याणविभागतोति आदिकल्याणादिविभागतो. मूलगीतिअनुगीतिसङ्गीतिभेदतोति पठमं वचनं मूलगीति, वुत्तस्सेव अत्थस्स सङ्गहगाथा अनुगीति, तंतंसुत्तत्थयोजनवसेन विप्पकिण्णस्स पकरणस्स सङ्गायनं सङ्गीति, सा थेरस्स परतो पवत्तिताति वेदितब्बा, एतासं तिस्सन्नं भेदतो तिविधन्ति अत्थो. पञ्चक्खन्धनिद्देसतोति रूपादिपञ्चक्खन्धसीलादिपञ्चधम्मक्खन्धनिद्देसतो पञ्चविधन्ति अत्थो. सुत्ताधिट्ठानविभागतोति लोभदोसमोहानं अलोभादोसामोहानं कायवचीमनोकम्मानं सद्धादिपञ्चिन्द्रियानञ्च वसेन चुद्दसविधस्स सुत्ताधिट्ठानस्स विभागवचनतो चुद्दसविधन्ति अत्थो. सेसं सुविञ्ञेय्यन्ति न पपञ्चितं.