📜

१. सङ्गहवारवण्णना

एवं अनेकभेदविभत्ते नेत्तिप्पकरणे यदिदं वुत्तं ‘‘सङ्गहविभागवारवसेन दुविध’’न्ति, तत्थ सङ्गहवारो आदि. तस्सापि ‘‘यं लोको पूजयते’’ति अयं गाथा आदि. तत्थ न्ति अनियमतो उपयोगनिद्देसो, तस्स ‘‘तस्सा’’ति इमिना नियमनं वेदितब्बं. लोकोति कत्तुनिद्देसो. पूजयतेति किरियानिद्देसो. सलोकपालोति कत्तुविसेसनं. सदाति कालनिद्देसो. नमस्सति चाति उपचयेन किरियानिद्देसो . तस्साति सामिनिद्देसो. एतन्ति पच्चत्तनिद्देसो. सासनवरन्ति पच्चत्तनिद्देसेन निद्दिट्ठधम्मनिदस्सनं. विदूहीति करणवचनेन कत्तुनिद्देसो. ञेय्यन्ति कम्मवाचककिरियानिद्देसो. नरवरस्साति ‘‘तस्सा’’ति नियमेत्वा दस्सितस्स सरूपतो दस्सनं.

तत्थ लोकियन्ति एत्थ पुञ्ञापुञ्ञानि तब्बिपाको चाति लोको, पजा, सत्तनिकायोति अत्थो. लोक-सद्दो हि जातिसद्दताय सामञ्ञवसेन निरवसेसतो सत्ते सङ्गण्हाति. किञ्चापि हि लोकसद्दो सङ्खारभाजनेसुपि दिट्ठप्पयोगो, पूजनकिरियायोग्यभूततावसेन पन सत्तलोकवचनो एव इध गहितोति दट्ठब्बं. पूजयतेति मानयति, अपचायतीति अत्थो.

लोकं पालेन्तीति लोकपाला, चत्तारो महाराजानो. लोकिया पन इन्दयमवरुणकुवेरा लोकपालाति वदन्ति. सह लोकपालेहीति सलोकपालो, ‘‘लोको’’ति इमिना तुल्याधिकरणं. अथ वा इस्सरियाधिपच्चेन तंतंसत्तलोकस्स पालनतो रक्खणतो खत्तियचतुमहाराजसक्कसुयामसन्तुसितसुनिम्मितपरनिम्मितवसवत्तिमहाब्रह्मादयो लोकपाला. तेहि सह तंतंसत्तनिकायो सलोकपालो लोकोति वुत्तो. अथ वा ‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ती’’ति (अ. नि. २.९; इतिवु. ४२) वचनतो हिरोत्तप्पधम्मा लोकपाला. तेहि समन्नागतो लोको सलोकपालो. हिरोत्तप्पसम्पन्ना हि पापगरहिनो सप्पुरिसा धम्मच्छन्दवन्तताय भगवति पूजानमक्कारपरा होन्तीति.

सदाति सब्बकालं रत्तिञ्चेव दिवा च, सदाति वा भगवतो धरमानकाले ततो परञ्च. अथ वा सदाति अभिनीहारतो पट्ठाय याव सासनन्तरधाना, ततो परम्पि वा. महाभिनीहारतो पट्ठाय हि महाबोधिसत्ता बोधिया नियतताय बुद्धङ्कुरभूता सदेवकस्स लोकस्स पूजनीया चेव वन्दनीया च होन्ति. यथाह भगवा सुमेधभूतो –

‘‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.

‘‘ये तत्थासुं जिनपुत्ता, पदक्खिणमकंसु मं;

देवा मनुस्सा असुरा च, अभिवादेत्वान पक्कमु’’न्ति. (बु. वं. २.७५-७६);

नमस्सति चाति केचि केसञ्चि पूजासक्कारादीनि करोन्तापि तेसं अपाकटगुणताय नमक्कारं न करोन्ति, न एवं भगवतो, यथाभूतअब्भुग्गतकित्तिसद्दताय पन भगवन्तं सदेवको लोको पूजयति चेव नमस्सति चाति अत्थो. ‘‘सदा नरमनुस्सो’’ति केचि पठन्ति, तं न सुन्दरं. तस्साति यं सदेवको लोको पूजयति चेव नमस्सति च, तस्स. एतन्ति इदानि वत्तब्बं बुद्धियं विपरिवत्तमानं सामञ्ञेन दस्सेति. सासनवरन्ति तं सरूपतो दस्सेति. तत्थ दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्ते सासति विनेति एतेनाति सासनं, तदेव एकन्तनिय्यानट्ठेन अनञ्ञसाधारणगुणताय च उत्तमट्ठेन तंतंअभिपत्थितसमिद्धिहेतुताय पण्डितेहि वरितब्बतो वा वरं, सासनमेव वरन्ति सासनवरं. विदूहीति यथासभावतो कम्मकम्मफलानि कुसलादिभेदे च धम्मे विदन्तीति विदू, पण्डितमनुस्सा, तेहि. ञातब्बं, ञाणमरहतीति वा ञेय्यं. नरवरस्साति पुरिसवरस्स, अग्गपुग्गलस्साति अत्थो.

इदं वुत्तं होति – यो अनञ्ञसाधारणमहाकरुणासब्बञ्ञुतञ्ञाणादिगुणविसेसयोगेन सदेवकेन लोकेन पूजनीयो नमस्सनीयो च भगवा अरहं सम्मासम्बुद्धो, तस्स लोके उत्तमपुग्गलस्स एतं इदानि अम्हेहि विभजितब्बहारनयपट्ठानविचारणविसयभूतं सासनं आदिकल्याणतादिगुणसम्पत्तिया वरं अग्गं उत्तमं निपुणञाणगोचरताय पण्डितवेदनीयमेवाति. भगवतो हि वचनं एकगाथामत्तम्पि सच्चपटिच्चसमुप्पादखन्धायतनधातिन्द्रियसतिपट्ठानादिसभावधम्मनिद्धारणक्खमताय सोळसहारपञ्चनयसोळसअट्ठवीसतिविधपट्ठानविचारयोग्यभावेन च परमगम्भीरं अत्थतो अगाधपारं सण्हसुखुमञाणविसयमेवाति. तेनेवाह – ‘‘पञ्ञवन्तस्सायं धम्मो, नायं धम्मो दुप्पञ्ञस्सा’’ति (दी. नि. ३.३५८; अ. नि. ८.३०). अथ वा भगवतो सासनं परिञ्ञाक्कमेन लक्खणावबोधप्पटिपत्तिया सुञ्ञतमुखादीहि ओगाहितब्बत्ता अविञ्ञूनं सुपिनन्तेनपि न विसयो होतीति आह – ‘‘विदूहि ञेय्य’’न्ति. तथा च वुत्तं – ‘‘एतु विञ्ञू पुरिसो’’तिआदि.

अपरे पन ‘‘तं तस्स सासनवर’’न्ति पठन्ति, तेसं मतेन यं-सद्दो सासन-सद्देन समानाधिकरणोति दट्ठब्बो. इदं वुत्तं होति यं सासनवरं सलोकपालो लोको पूजयति नमस्सति च, तं सासनवरं विदूहि ञातब्बन्ति. इमस्मिञ्च नये लोकपाल-सद्देन भगवापि वुच्चति. भगवा हि लोकग्गतायकत्ता निप्परियायेन लोकपालो, तस्मा ‘‘तस्सा’’ति लोकपालस्स सत्थुनोति अत्थो. सलोकपालोति चेत्थ लोकपाल-सद्दो गुणीभूतोपि सत्थुविसयत्ता सासन-सद्दापेक्खताय सामिभावेन सम्बन्धीविसेसभूतो पधानभूतो विय पटिनिद्देसं अरहतीति.

कथं पन सयं धम्मस्सामी भगवा धम्मं पूजयतीति? नायं विरोधो. धम्मगरुनो हि बुद्धा भगवन्तो, ते सब्बकालं धम्मं अपचायमानाव विहरन्तीति. वुत्तञ्हेतं – ‘‘यंनूनाहं य्वायं धम्मो मया अभिसम्बुद्धो, तमेव धम्मं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्य’’न्ति (सं. नि. १.१७३; अ. नि. ४.२१).

अपि च भगवतो धम्मपूजना सत्तसत्ताहप्पटिपत्तिआदीहि दीपेतब्बा. धम्मस्सामीति च धम्मेन सदेवकस्स लोकस्स सामीति अत्थो, न धम्मस्स सामीति. एवम्पि नमस्सतीति वचनं न युज्जति. न हि भगवा कञ्चि नमस्सतीति, एसोपि निद्दोसो. न हि नमस्सतीति पदस्स नमक्कारं करोतीति अयमेव अत्थो, अथ खो गरुकरणेन तन्निन्नो तप्पोणो तप्पब्भारोति अयम्पि अत्थो लब्भति. भगवा च धम्मगरुताय सब्बकालं धम्मनिन्नपोणपब्भारभावेन विहरतीति. अयञ्च अत्थो ‘‘येन सुदं स्वाहं निच्चकप्पं विहरामी’’ति (म. नि. १.३८७) एवमादीहि सुत्तपदेहि दीपेतब्बो. ‘‘विदूहि नेय्य’’न्तिपि पाठो, तस्स पण्डितेहि सपरसन्तानेसु नेतब्बं पापेतब्बन्ति अत्थो. तत्थ अत्तसन्ताने पापनं बुज्झनं, परसन्ताने बोधनन्ति दट्ठब्बं.

एवं भगवतो सदेवकस्स लोकस्स पूजनीयवन्दनीयभावो अग्गपुग्गलभावो च वुच्चमानो गुणविसिट्ठतं दीपेति, सा च गुणविसिट्ठता महाबोधिया वेदितब्बा. आसवक्खयञाणपदट्ठानञ्हि सब्बञ्ञुतञ्ञाणं सब्बञ्ञुतञ्ञाणपदट्ठानञ्च आसवक्खयञाणं ‘‘महाबोधी’’ति वुच्चति. सा अविपरीतधम्मदेसनतो तथागते सुप्पतिट्ठिताति विञ्ञायति . न हि सवासननिरवसेसकिलेसप्पहानं अनावरणञाणञ्च विना तादिसी धम्मदेसना सम्भवति. इच्चस्स चतुवेसारज्जयोगो. तेन दसबलछअसाधारणञाणअट्ठारसावेणिकबुद्धधम्मादिसकलसब्बञ्ञुगुणपारिपूरी पकासिता होति. एतादिसी च गुणविभूति महाकरुणापुब्बङ्गमं अभिनीहारसम्पत्तिं पुरस्सरं कत्वा सम्पादितं समत्तिंसपारमिसङ्खातं पुञ्ञञाणसम्भारमन्तरेन न उपलब्भतीति हेतुसम्पदापि अत्थतो विभाविता होतीति एवं भगवतो तीसुपि अवत्थासु सब्बसत्तानं एकन्तहितप्पटिलाभहेतुभूता आदिमज्झपरियोसानकल्याणा निरवसेसा बुद्धगुणा इमाय गाथाय पकासिताति वेदितब्बं.

दुतियनये पन यस्मा सिक्खत्तयसङ्गहं सफलं अरियमग्गसासनं तस्स आरम्मणभूतञ्च अमतधातुं तदधिगमूपायञ्च पुब्बभागपटिपत्तिसासनं तदत्थपरिदीपनञ्च परियत्तिसासनं यथारहं सच्चाभिसमयवसेन अभिसमेन्तो स्वाक्खाततादिगुणविसेसयुत्ततं मनसिकरोन्तो सक्कच्चं सवनधारणपरिपुच्छादीहि परिचयं करोन्तो च सदेवको लोको पूजयति नाम. लोकनाथो च सम्मासम्बोधिप्पत्तिया वेनेय्यानं सक्कच्चं धम्मदेसनेन ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि’’ (म. नि. ३.१३६; सं. नि. ५.२८; पेटको. २४), ‘‘मग्गानट्ठङ्गिको सेट्ठो’’ (ध. प. २७३; कथा. ८७२; नेत्ति. १२५; पेटको. ३०), ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायति’’ (इतिवु. ९०; अ. नि. ४.३४), ‘‘खयं विरागं अमतं पणीतं’’ (खु. पा. ६.४; सु. नि. २२७), ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया’’ (दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३६७), ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याण’’न्तिआदीहि (म. नि. ३.४२०; नेत्ति. ५) वचनेहि थोमनेन च पूजयति नाम. तस्मा सासनवरस्स पूजनीयभावो इध वुच्चमानो अनवसेसतो धम्मगुणे दीपेतीति ये अरियभावादयो निय्यानादयो खयविरागादयो मदनिम्मदनादयो असङ्खतादयो स्वाक्खाततादयो आदिकल्याणतादयो च अनेकेहि सुत्तपदेहि पवेदिता अनेके धम्मगुणा, ते निरवसेसतो इमाय गाथाय पकासिताति वेदितब्बा.

यस्मा पन अरियसच्चप्पटिवेधेन समुग्घाटितसम्मोहायेव परमत्थतो पण्डिता बाल्यादिसमतिक्कमनतो, तस्मा भावितलोकुत्तरमग्गा सच्छिकतसामञ्ञफला च अरियपुग्गला विसेसतो विदूति वुच्चन्ति. ते हि यथावुत्तसासनवरं अविपरीततो ञातुं नेतुञ्च सपरसन्ताने सक्कुणन्तीति अट्ठअरियपुग्गलसमूहस्स परमत्थसङ्घस्सापि इध गहितत्ता ये सुप्पटिपन्नतादयो अनेकेहि सुत्तपदेहि संवण्णिता अरियसङ्घगुणा, तेपि निरवसेसतो इध पकासिताति वेदितब्बा.

एवं पठमगाथाय सातिसयं रतनत्तयगुणपरिदीपनं कत्वा इदानि –

‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;

सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति. (दी. नि. २.९०; ध. प. १८३; नेत्ति. ३०, ५०, ११६, १२४) –

वचनतो सङ्खेपतो सिक्खत्तयसङ्गहं सासनं, तं पन सिक्खत्तयं ञाणविसेसविसयभावभेदतो अवत्थाभेदतो च तिविधं होति. कथं? सुतमयञाणगोचरो च यो ‘‘परियत्तिसद्धम्मो’’ति वुच्चति. चिन्तामयञाणगोचरो च यो आकारपरिवितक्कदिट्ठिनिज्झानक्खन्तीहि गहेतब्बाकारो विमुत्तायतनविसेसो ‘‘पटिपत्तिसद्धम्मो’’ति वुच्चति. विपस्सनाञाणादिसहगतो भावनामयञाणगोचरो च यो ‘‘पटिवेधसद्धम्मो’’ति वुच्चति. एवं तिविधम्पि सासनं सासनवरन्ति पदेन सङ्गण्हित्वा तत्थ यं पठमं, तं इतरेसं अधिगमूपायोति सब्बसासनमूलभूतं अत्तनो पकरणस्स च विसयभूतं परियत्तिसासनमेव ताव सङ्खेपतो विभजन्तो ‘‘द्वादस पदानी’’ति गाथमाह.

तत्थ द्वादसाति गणनपरिच्छेदो. पदानीति परिच्छिन्नधम्मनिदस्सनं. तेसु ब्यञ्जनपदानि पज्जति अत्थो एतेहीति पदानि. अत्थपदानि पन पज्जन्ति ञायन्तीति पदानि. उभयम्पि वा उभयथा योजेतब्बं ब्यञ्जनपदानम्पि अविपरीतं पटिपज्जितब्बत्ता, अत्थपदानं उत्तरिविसेसाधिगमस्स कारणभावतो, तानि पदानि परतो पाळियञ्ञेव आवि भविस्सन्तीति तत्थेव वण्णयिस्साम. अत्थसूचनादिअत्थतो सुत्तं. वुत्तञ्हेतं सङ्गहेसु –

‘‘अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;

सुत्ताणा सुत्तसभागतो च, ‘सुत्त’न्ति अक्खात’’न्ति. (पारा. अट्ठ. १.पठममहासङ्गीतिकथा; दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा);

तदेतं तत्थ सुत्तपिटकवसेन आगतं, इध पन पिटकत्तयवसेन योजेतब्बं. ‘‘द्वादस पदानि सुत्त’’न्ति वुत्तं, यं परियत्तिसासनन्ति अत्थो. तं सब्बन्ति तं ‘‘सुत्त’’न्ति वुत्तं सकलं बुद्धवचनं. ब्यञ्जनञ्च अत्थो चाति ब्यञ्जनञ्चेव तदत्थो च. यतो ‘‘द्वादस पदानि सुत्त’’न्ति वुत्तं. इदं वुत्तं होति – अत्थसूचनादितो सुत्तं परियत्तिधम्मो, तञ्च सब्बं अत्थतो द्वादस पदानि छ ब्यञ्जनपदानि चेव छ अत्थपदानि चाति. अथ वा यदेतं ‘‘सासनवर’’न्ति वुत्तं, तं सब्बं सुत्तं, परियत्तिसासनस्स अधिप्पेतत्ता. अत्थतो पन द्वादस पदानि, ब्यञ्जनत्थपदसमुदायभावतो. यथाह – ‘‘ब्यञ्जनञ्च अत्थो चा’’ति. तं विञ्ञेय्यं उभयन्ति यस्मिं ब्यञ्जने अत्थे च वचनवचनीयभावेन सम्बन्धे सुत्तवोहारो, तदुभयं सरूपतो विञ्ञातब्बं तत्थ कतमं ब्यञ्जनं कतमो अत्थोति? तेनेवाह – ‘‘को अत्थो ब्यञ्जनं कतम’’न्ति.

एवं ‘‘सासनवर’’न्ति वुत्तस्स सुत्तस्स परियत्तिभावं तस्स च अत्थब्यञ्जनपदभावेन वेदितब्बतं दस्सेत्वा इदानि तस्स पविचयुपायं नेत्तिप्पकरणं पदत्थविभागेन दस्सेतुं ‘‘सोळसहारा’’ति गाथमाह.

तत्थ सोळस हारा एतिस्साति सोळसहारा. पञ्चनया अट्ठारसमूलपदाति एत्थापि एसेव नयो. अथ वा सोळस हारा सोळसहारा. एवं इतरत्थापि. हारनयमूलपदानि एव हि सङ्खेपतो वित्थारतो च भासितानि नेत्तीति. सासनस्स परियेट्ठीति सासनस्स अत्थपरियेसना, परियत्तिसासनस्स अत्थसंवण्णनाति अत्थो, सकलस्सेव वा सासनस्स अत्थविचारणाति अत्थो. पटिपत्तिपटिवेधेपि हि नेत्तिनयानुसारेन अधिगच्छन्तीति. महकच्चानेनाति कच्चोति पुरातनो इसि, तस्स वंसालङ्कारभूतोयं महाथेरो ‘‘कच्चानो’’ति वुच्चति. महकच्चानोति पन पूजावचनं, यथा महामोग्गल्लानोति, ‘‘कच्चायनगोत्तनिद्दिट्ठा’’तिपि पाठो. अयञ्च गाथा नेत्तिं सङ्गायन्तेहि पकरणत्थसङ्गण्हनवसेन ठपिताति दट्ठब्बा. यथा चायं, एवं हारविभङ्गवारे तंतंहारनिद्देसनिगमने ‘‘तेनाह आयस्मा’’तिआदिवचनं, हारादिसमुदायभूतायं नेत्तियं ब्यञ्जनत्थसमुदाये च सुत्ते किं केन विचियतीति विचारणायं आह – ‘‘हारा ब्यञ्जनविचयो’’तिआदि.

तत्थ सोळसपि हारा मूलपदनिद्धारणमन्तरेन ब्यञ्जनमुखेनेव सुत्तस्स संवण्णना होन्ति, न नया विय मूलपदसङ्खातसभावधम्मनिद्धारणमुखेनाति ते ‘‘ब्यञ्जनविचयो सुत्तस्सा’’ति वुत्ता. अत्थनया पन यथावुत्तअत्थमुखेनेव सुत्तस्स अत्थसम्पटिपत्तिया होन्तीति आह – ‘‘नया तयो च सुत्तत्थो’’ति. अयञ्च विचारणा परतोपि आगमिस्सति. केचि ‘‘नयो चा’’ति पठन्ति, तं न सुन्दरं. उभयं परिग्गहीतन्ति हारा नया चाति एतं उभयं सुत्तस्स अत्थनिद्धारणवसेन परिसमन्ततो गहितं सब्बथा सुत्ते योजितं. वुच्चति सुत्तं वदति संवण्णेति. कथं? यथासुत्तं सुत्तानुरूपं, यं सुत्तं यथा संवण्णेतब्बं, तथा संवण्णेतीति अत्थो. यं यं सुत्तन्ति वा यथासुत्तं, सब्बं सुत्तन्ति अत्थो. नेत्तिनयेन हि संवण्णेतुं असक्कुणेय्यं नाम सुत्तं नत्थीति.

इदानि यं वुत्तं – ‘‘सासनवरं विदूहि ञेय्य’’न्ति, तत्थ नेत्तिसंवण्णनाय विसयभूतं परियत्तिधम्ममेव पकारन्तरेन नियमेत्वा दस्सेतुं ‘‘या चेवा’’तिआदि वुत्तं.

तत्थ अत्थेसु कतपरिच्छेदो ब्यञ्जनप्पबन्धो देसना, यो पाठोति वुच्चति. तदत्थो देसितं ताय देसनाय पबोधितत्ता. तदुभयञ्च विमुत्तायतनसीसेन परिचयं करोन्तानं अनुपादापरिनिब्बानपरियोसानानं सम्पत्तीनं हेतुभावतो एकन्तेन विञ्ञेय्यं, तदुभयविनिमुत्तस्स वा ञेय्यस्स अभावतो तदेव द्वयं विञ्ञेय्यन्ति इममत्थं दस्सेति या चेव…पे… विञ्ञेय्यन्ति. तत्राति तस्मिं विजानने साधेतब्बे, निप्फादेतब्बे चेतं भुम्मं. अयमानुपुब्बीति अयं वक्खमाना अनुपुब्बि हारनयानं अनुक्कमो, अनुक्कमेन वक्खमाना हारनयाति अत्थो. नवविधसुत्तन्तपरियेट्ठीति सुत्तादिवसेन नवङ्गस्स सासनस्स परियेसना, अत्थविचारणाति अत्थो. सामिअत्थे वा एतं पच्चत्तं नवविधसुत्तन्तपरियेट्ठिया अनुपुब्बीति. अथ वा अनुपुब्बीति करणत्थे पच्चत्तं. इदं वुत्तं होति – यथावुत्तविजानने साधेतब्बे वक्खमानाय हारनयानुपुब्बिया अयं नवविधसुत्तन्तस्स अत्थपरियेसनाति.

एत्थाह – कथं पनेत्थ गेय्यङ्गादीनं सुत्तभावो, सुत्तभावे च तेसं कथं सासनस्स नवङ्गभावो. यञ्च सङ्गहेसु वुच्चति ‘‘सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरण’’न्ति, तथा च सति सुत्तङ्गमेव न सिया. अथापि विसुं सुत्तङ्गं सिया, मङ्गलसुत्तादीनं (खु. पा. ५.१ आदयो; सु. नि. २६१ आदयो) सुत्तङ्गसङ्गहो न सिया, गाथाभावतो धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया, सगाथकत्ता सगाथावग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति. वुच्चते –

सुत्तन्ति सामञ्ञविधि, विसेसविधयो परे;

सनिमित्ता निरुळ्हत्ता, सहताञ्ञेन नाञ्ञतो.

सब्बस्सापि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्ञविधि. तथा हि ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं (पाचि. १२४२), सावत्थिया सुत्तविभङ्गे, सकवादे पञ्च सुत्तसतानी’’तिआदिवचनतो विनयाभिधम्मपरियत्तिविसेसेपि सुत्तवोहारो दिस्सति. तदेकदेसेसु पन गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता. तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं. लोकेपि हि ससिलोकं सगाथकं चुण्णियगन्थं गेय्य’’न्ति वदन्ति. गाथाविरहे पन सति पुच्छित्वा विस्सज्जनभावो वेय्याकरणस्स. पुच्छाविस्सज्जनञ्हि ‘‘ब्याकरण’’न्ति वुच्चति. ब्याकरणमेव वेय्याकरणन्ति. एवं सन्ते सगाथकादीनम्पि पञ्हाविस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति? नापज्जति, गेय्यादिसञ्ञानं अनोकासभावतो ‘‘गाथाविरहे सती’’ति विसेसितत्ता च. तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु सगाथकत्तेपि सोमनस्सञाणमयिकगाथायुत्तेसु ‘‘वुत्तञ्हेत’’न्तिआदिवचनसम्बन्धेसु अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कमं गाथाउदानइतिवुत्तकअब्भुतधम्मसञ्ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्ञा. सतिपि पञ्हाविस्सज्जनभावे सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसञ्ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यङ्गादिसञ्ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो.

यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं सुत्तं, तं सुत्तङ्गं विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतोति. ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्था एवाति? न तदवत्था, सोधितत्ता. सोधितञ्हि पुब्बे गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तन्ति. यञ्च वुत्तं – ‘‘गाथाभावतो मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो न सिया’’ति, तम्पि न, निरुळ्हत्ता. निरुळ्हो हि मङ्गलसुत्तादीसु सुत्तभावो, न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्ञातानि, किन्तु सुत्तभावेनेव. तेनेव हि अट्ठकथायं ‘‘सुत्तनामक’’न्ति नामग्गहणं कतं.

यं पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो वा सिया’’ति, तदपि नत्थि, यस्मा सहताञ्ञेन. सह गाथाहीति हि सगाथकं. सहभावो च नाम अत्थतो अञ्ञेन होति, न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तप्पदेसो अत्थि. यो सह गाथाहीति वुच्चेय्य, न च समुदायो नाम कोचि अत्थि. यदपि वुत्तं – ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तदपि न अञ्ञतो. अञ्ञा एव हि ता गाथा, जातकादिपरियापन्नत्ता. अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति एवं सुत्तादीनं अङ्गानं अञ्ञमञ्ञसङ्कराभावो वेदितब्बो. यस्मा पन सब्बम्पि बुद्धवचनं यथावुत्तनयेन अत्थानं सूचनादिअत्थेन सुत्तन्त्वेव वुच्चति, तस्मा वुत्तं – ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति.

सङ्गहवारवण्णना निट्ठिता.