📜

४. पटिनिद्देसवारवण्णना

१. देसनाहारविभङ्गवण्णना

. एवं हारादयो सुखग्गहणत्थं गाथाबन्धवसेन सरूपतो निद्दिसित्वा इदानि तेसु हारे ताव पटिनिद्देसवसेन विभजितुं ‘‘तत्थ कतमो देसनाहारो’’तिआदि आरद्धं. तत्थ कतमोति कथेतुकम्यतापुच्छा. देसनाहारोति पुच्छितब्बधम्मनिदस्सनं. किञ्चापि देसनाहारो निद्देसवारे सरूपतो दस्सितो, पटिनिद्देसस्स पन विसयं दस्सेन्तो ‘‘अस्सादादीनवता’’ति गाथं एकदेसेन पच्चामसति. अयं देसनाहारो पुब्बापरापेक्खो. तत्थ पुब्बापेक्खत्ते ‘‘कतमो देसनाहारो’’ति पुच्छित्वा ‘‘अस्सादादीनवता’’ति सरूपतो दस्सितस्स निगमनं होति. परापेक्खत्ते पन ‘‘अयं देसनाहारो किं देसयती’’ति देसनाकिरियाय कत्तुनिद्देसो होति. तेन देसनाहारस्स अन्वत्थसञ्ञतं दस्सेति. देसयतीति संवण्णेति, वित्थारेतीति अत्थो.

इदानि अनेन देसेतब्बधम्मे सरूपतो दस्सेन्तो ‘‘अस्साद’’न्तिआदिमाह, तं पुब्बे वुत्तनयत्ता उत्तानमेव. तस्मा इतो परम्पि अवुत्तमेव वण्णयिस्साम. ‘‘कत्थ पन आगते अस्सादादिके अयं हारो संवण्णेती’’ति अनुयोगं मनसिकत्वा देसनाहारेन संवण्णेतब्बधम्मं दस्सेन्तो ‘‘धम्मं वो, भिक्खवे, देसेस्सामी’’तिआदिकं सब्बपरियत्तिधम्मसङ्गाहकं भगवतो छछक्कदेसनं एकदेसेन दस्सेति.

तत्थ धम्मन्ति अयं धम्म-सद्दो परियत्तिसच्चसमाधिपञ्ञापकतिपुञ्ञापत्तिञेय्यादीसु बहूसु अत्थेसु दिट्ठप्पयोगो. तथा हि ‘‘इध, भिक्खु, धम्मं परियापुणाती’’तिआदीसु (अ. नि. ५.७३) परियत्तिधम्मे दिस्सति. ‘‘दिट्ठधम्मो पत्तधम्मो’’तिआदीसु (दी. नि. १.२९९; महाव. १८) सच्चे. ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (दी. नि. २.१३, १४५) समाधिम्हि. ‘‘सच्चं धम्मो धिति चागो’’ति एवमादीसु (जा. १.१.५७; १.२.१४७-१४८) पञ्ञायं. ‘‘जातिधम्मानं, भिक्खवे, सत्तान’’न्ति एवमादीसु (दी. नि. २.३९८; म. नि. १.१३१) पकतियं . ‘‘धम्मो हवे रक्खति धम्मचारि’’न्तिआदीसु (जा. १.१०.१०२; १.१५.३८५) पुञ्ञे. ‘‘चत्तारो पाराजिका धम्मा’’ति एवमादीसु (पारा. २३३) आपत्तियं. ‘‘कुसला धम्मा अकुसलाधम्मा’’तिआदीसु (ध. स. तिकमातिका १) ञेय्ये. इध पन परियत्तियं दट्ठब्बोति (म. नि. अट्ठ. १.मूलपरियायसुत्तवण्णना; ध. स. अट्ठ. चित्तुप्पादकण्ड १; बु. वं. अट्ठ. १.१).

वोति पन अयं वो-सद्दो ‘‘हन्द दानि, भिक्खवे, पवारेमि वो’’ति (सं. नि. १.२१५) एत्थ उपयोगत्थे आगतो. ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीय’’न्तिआदीसु (म. नि. १.२७३) करणत्थे. ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु पदपूरणे. ‘‘आरोचयामि वो, भिक्खवे’’तिआदीसु (अ. नि. ७.७२) सम्पदानत्थे. इधापि सम्पदानत्थे एवाति दट्ठब्बो.

भिक्खनसीलतादिगुणयोगेन भिक्खू, भिन्नकिलेसतादिगुणयोगेन वा. अथ वा संसारे भयं इक्खन्तीति भिक्खू. भिक्खवेति तेसं आलपनं. तेन ते धम्मस्सवने नियोजेन्तो अत्तनो मुखाभिमुखं करोति. देसेस्सामीति कथेस्सामि. तेन नाहं धम्मिस्सरताय तुम्हे अञ्ञं किञ्चि कारेय्यामि, अनावरणञाणेन सब्बं ञेय्यधम्मं पच्चक्खकारिताय पन धम्मं देसेस्सामीति इदानि पवत्तियमानं धम्मदेसनं पटिजानाति. आदिकल्याणन्तिआदीसु आदिम्हि कल्याणं आदिकल्याणं, आदिकल्याणमेतस्साति वा आदिकल्याणं. सेसपदद्वयेपि एसेव नयो. तत्थ सीलेन आदिकल्याणं. समाधिना मज्झेकल्याणं. पञ्ञाय परियोसानकल्याणं. बुद्धसुबुद्धताय वा आदिकल्याणं. धम्मसुधम्मताय मज्झेकल्याणं. सङ्घसुप्पटिपत्तिया परियोसानकल्याणं. अथ वा उग्घटितञ्ञुविनयनेन आदिकल्याणं. विपञ्चितञ्ञुविनयनेन मज्झेकल्याणं नेय्यपुग्गलविनयनेन परियोसानकल्याणं. अयमेवत्थो इधाधिप्पेतो.

अत्थसम्पत्तिया सात्थं. ब्यञ्जनसम्पत्तिया सब्यञ्जनं. सङ्कासनादिछअत्थपदसमायोगतो वा सात्थं. अक्खरादिछब्यञ्जनपदसमायोगतो सब्यञ्जनं. अयमेवत्थो इधाधिप्पेतो. उपनेतब्बाभावतो एकन्तेन परिपुण्णन्ति केवलपरिपुण्णं. अपनेतब्बाभावतो परिसुद्धं. सीलादिपञ्चधम्मक्खन्धपारिपूरिया वा परिपुण्णं. चतुरोघनित्थरणाय पवत्तिया लोकामिसनिरपेक्खताय च परिसुद्धं. ब्रह्मं सेट्ठं उत्तमं ब्रह्मूनं वा सेट्ठानं अरियानं चरियं सिक्खत्तयसङ्गहं सासनं ब्रह्मचरियं पकासयिस्सामि परिदीपयिस्सामीति अत्थो.

एवं भगवता देसितो पकासितो च सासनधम्मो येसं अस्सादादीनं दस्सनवसेन पवत्तो, ते अस्सादादयो देसनाहारस्स विसयभूता यत्थ यत्थ पाठे सविसेसं वुत्ता, ततो ततो निद्धारेत्वा उदाहरणवसेन इधानेत्वा दस्सेतुं ‘‘तत्थ कतमो अस्सादो’’तिआदि आरद्धं. तत्थ कामन्ति मनापियरूपादिं तेभूमकधम्मसङ्खातं वत्थुकामं. कामयमानस्साति इच्छन्तस्स. तस्स चेतं समिज्झतीति तस्स कामयमानस्स सत्तस्स तं कामसङ्खातं वत्थु समिज्झति चे, सचे सो तं लभतीति वुत्तं होति. अद्धापीतिमनोहोतीति एकंसेन तुट्ठचित्तो होति. लद्धाति लभित्वा. मच्चोति सत्तो. यदिच्छतीति यं इच्छति. अयमेत्थ सङ्खेपो, वित्थारो पन निद्देसे (महानि. १) वुत्तनयेन वेदितब्बो. अयं अस्सादोति यायं अधिप्पायसमिज्झना इच्छितलाभे पीतिमनता सोमनस्सं, अयं अस्सादेतब्बतो अस्सादो.

तस्स चे कामयानस्साति तस्स पुग्गलस्स कामे इच्छमानस्स, कामेन वा यायमानस्स. छन्दजातस्साति जाततण्हस्स. जन्तुनोति सत्तस्स. ते कामा परिहायन्तीति ते वत्थुकामा केनचि अन्तरायेन विनस्सन्ति चे. सल्लविद्धोव रुप्पतीति अथ अयोमयादिना सल्लेन विद्धो विय पीळियतीति अत्थो. अयं आदीनवोति यायं कामानं विपरिणामञ्ञथाभावा कामयानस्स सत्तस्स रुप्पना दोमनस्सुप्पत्ति, अयं आदीनवो.

यो कामे परिवज्जेतीति यो भिक्खु यथावुत्ते कामे तत्थ छन्दरागस्स विक्खम्भनेन वा समुच्छिन्दनेन वा सब्बभागेन वज्जेति. यथा किं? सप्पस्सेव पदा सिरोति, यथा कोचि पुरिसो जीवितुकामो कण्हसप्पं पटिपथे पस्सित्वा अत्तनो पादेन तस्स सिरं परिवज्जेति, सोमं…पे… समतिवत्ततीति सो भिक्खु सब्बं लोकं विसरित्वा ठितत्ता लोके विसत्तिकासङ्खातं इमं तण्हं सतिमा हुत्वा समतिक्कमतीति. इदं निस्सरणन्ति यदिदं विसत्तिकासङ्खाताय तण्हाय निब्बानारम्मणेन अरियमग्गेन समतिवत्तनं, इदं निस्सरणं.

खेत्तन्ति केदारादिखेत्तं. वत्थुन्ति घरवत्थुआदिवत्थुं. हिरञ्ञं वाति कहापणसङ्खातं सुवण्णसङ्खातञ्च हिरञ्ञं. वा-सद्दो विकप्पनत्थो, सो सब्बपदेसु योजेतब्बो. गवास्सन्ति गावो च अस्से चाति गवास्सं. दासपोरिसन्ति दासे च पोरिसे चाति दासपोरिसं. थियोति इत्थियो. बन्धूति ञातिबन्धवो. पुथू कामेति अञ्ञेपि वा मनापियरूपादिके बहू कामगुणे. यो नरो अनुगिज्झतीति यो सत्तो अनु अनु अभिकङ्खति पत्थेतीति अत्थो. अयं अस्सादोति यदिदं खेत्तादीनं अनुगिज्झनं, अयं अस्सादेति वत्थुकामे एतेनाति अस्सादो.

अबलानं बलीयन्तीति खेत्तादिभेदे कामे अनुगिज्झन्तं तं पुग्गलं कुसलेहि पहातब्बत्ता अबलसङ्खाता किलेसा बलीयन्ति अभिभवन्ति, सद्धाबलादिविरहेन वा अबलं तं पुग्गलं अबला किलेसा बलीयन्ति, अबलत्ता अभिभवन्तीति अत्थो. मद्दन्तेनं परिस्सयाति एनं कामगिद्धं कामे परियेसन्तं रक्खन्तञ्च सीहादयो च पाकटपरिस्सया कायदुच्चरितादयो च अपाकटपरिस्सया मद्दन्ति. ततो नं…पे… दकन्ति ततो तेहि पाकटापाकटपरिस्सयेहि अभिभूतं तं पुग्गलं जातिआदिदुक्खं समुद्दे भिन्ननावं उदकं विय अन्वेति अनुगच्छतीति अत्थो. अयं आदीनवोति य्वायं तण्हादुच्चरितसंकिलेसहेतुको जातिआदिदुक्खानुबन्धो, अयं आदीनवो.

तस्माति यस्मा कामगिद्धस्स वुत्तनयेन दुक्खानुबन्धो विज्जति, तस्मा. जन्तूति सत्तो. सदा सतोति पुब्बरत्तापररत्तं जागरियानुयोगेन सतो हुत्वा. कामानि परिवज्जयेति विक्खम्भनवसेन समुच्छेदवसेन च रूपादीसु वत्थुकामेसु सब्बप्पकारं किलेसकामं अनुप्पादेन्तो कामानि परिवज्जये पजहेय्य. ते पहाय तरे ओघन्ति एवं ते कामे पहाय तप्पहानकरअरियमग्गेनेव चतुब्बिधम्पि ओघं तरेय्य, तरितुं सक्कुणेय्याति अत्थो. नावं सित्वाव पारगूति यथा पुरिसो उदकग्गहणेन गरुभारं नावं उदकं बहि सिञ्चित्वा लहुकाय नावाय अप्पकसिरेनेव पारगू भवेय्य, पारं गच्छेय्य, एवमेव अत्तभावनावं किलेसूदकगरुकं सिञ्चित्वा लहुकेन अत्तभावेन पारगू भवेय्य, पारं निब्बानं अरहत्तप्पत्तिया गच्छेय्य अनुपादिसेसाय निब्बानधातुया परिनिब्बानेनाति अत्थो. इदं निस्सरणन्ति यं कामप्पहानमुखेन चतुरोघं तरित्वा अनुपादिसेसाय निब्बानधातुया निब्बानं, इदं सब्बसङ्खतनिस्सरणतो निस्सरणन्ति.

धम्मोति दानादिपुञ्ञधम्मो. हवेति निपातमत्तं. रक्खति धम्मचारिन्ति यो तं धम्मं अप्पमत्तो चरति, तं धम्मचारिं दिट्ठधम्मिकसम्परायिकभेदेन दुविधतोपि अनत्थतो रक्खति पालेति. छत्तं महन्तं यथ वस्सकालेति वस्सकाले देवे वस्सन्ते यथा महन्तं छत्तं कुसलेन पुरिसेन धारितं तं वस्सतेमनतो रक्खति. तत्थ यथा तं छत्तं अप्पमत्तो हुत्वा अत्तानं रक्खन्तं छादेन्तञ्च वस्सादितो रक्खति, एवं धम्मोपि अत्तसम्मापणिधानेन अप्पमत्तो हुत्वा धम्मचरियाय अत्तानं रक्खन्तंयेव रक्खतीति अधिप्पायो. एसा…पे… चारीति एतेन वुत्तमेवत्थं पाकटतरं करोति, तं सुविञ्ञेय्यमेव. इदं फलन्ति दिट्ठधम्मिकेहि सम्परायिकेहि च अनत्थेहि यदिदं धम्मस्स रक्खणं वुत्तं रक्खावसानस्स च अब्भुदयस्स निप्फादनं, इदं निस्सरणं अनामसित्वा देसनाय निब्बत्तेतब्बताय फलन्ति.

सब्बे धम्माति सब्बे सङ्खता धम्मा. अनत्ताति नत्थि एतेसं अत्ता कारकवेदकसभावो, सयं वा न अत्ताति अनत्ताति. इतीति एवं. यदा पञ्ञाय पस्सतीति यस्मिं काले विपस्सनं उस्सुक्कापेन्तो अनत्तानुपस्सनासङ्खाताय पञ्ञाय पस्सति. अथ निब्बिन्दति दुक्खेति अथ अनत्तानुपस्सनाय पुब्बे एव अनिच्चतादुक्खतानं सुपरिदिट्ठत्ता निब्बिदानुपस्सनावसेन विपस्सनागोचरभूते पञ्चक्खन्धदुक्खे निब्बिन्दति निब्बेदं आपज्जति. एस मग्गो विसुद्धियाति या वुत्तलक्खणा निब्बिदानुपस्सना सब्बकिलेसविसुज्झनतो विसुद्धिसङ्खातस्स अरियमग्गस्स अच्चन्तविसुद्धिया वा अमतधातुया मग्गो उपायो. अयं उपायोति यदिदं अनत्तानुपस्सनामुखेन सब्बस्मिं वट्टस्मिं निब्बिन्दनं वुत्तं, तं विसुद्धिया अधिगमहेतुभावतो उपायो.

‘‘चक्खुमा…पे… परिवज्जये’’ति इमिस्सा गाथाय अयं सङ्खेपत्थो – यथा चक्खुमा पुरिसो सरीरे वहन्ते विसमानि भूमिप्पदेसानि चण्डताय वा विसमे हत्थिआदयो परिवज्जेति, एवं लोके सप्पञ्ञो पुरिसो सप्पञ्ञताय हिताहितं जानन्तो पापानि लामकानि दुच्चरितानि परिवज्जेय्याति. अयं आणत्तीति या अयं ‘‘पापानि परिवज्जेतब्बानी’’ति धम्मराजस्स भगवतो आणा, अयं आणत्तीति.

एवं विसुं विसुं सुत्तेसु आगता फलूपायाणत्तियो उदाहरणभावेन दस्सेत्वा इदानि ता एकतो आगता दस्सेतुं ‘‘सुञ्ञतो’’ति गाथमाह.

तत्थ सुञ्ञतो लोकं अवेक्खस्सु, मोघराजाति आणत्तीति ‘‘मोघराज, सब्बम्पि सङ्खारलोकं अवसवत्तितासल्लक्खणवसेन वा तुच्छभावसमनुपस्सनवसेन वा सुञ्ञोति पस्सा’’ति इदं धम्मराजस्स वचनं विधानभावतो आणत्ति. सब्बदा सतिकिरियाय तंसुञ्ञतादस्सनं सम्पज्जतीति ‘‘सदा सतोति उपायो’’ति वुत्तं. अत्तानुदिट्ठिं ऊहच्चाति वीसतिवत्थुकं सक्कायदस्सनं उद्धरित्वा समुच्छिन्दित्वा. एवं मच्चुतरो सियाति. इदं फलन्ति यं एवं वुत्तेन विधिना मच्चुतरणं मच्चुनो विसयातिक्कमनं तस्स यं पुब्बभागपटिपदापटिपज्जनं, इदं देसनाय फलन्ति अत्थो. यथा पन अस्सादादयो सुत्ते कत्थचि सरूपतो कत्थचि निद्धारेतब्बताय कत्थचि विसुं विसुं कत्थचि एकतो दस्सिता, न एवं फलादयो. फलादयो पन सब्बत्थ सुत्ते गाथासु वा एकतो दस्सेतब्बाति इमस्स नयस्स दस्सनत्थं विसुं विसुं उदाहरित्वापि पुन ‘‘सुञ्ञतो लोक’’न्तिआदिना एकतो उदाहरणं कतन्ति दट्ठब्बं.

. एवं अस्सादादयो उदाहरणवसेन सरूपतो दस्सेत्वा इदानि तत्थ पुग्गलविभागेन देसनाविभागं दस्सेतुं ‘‘तत्थ भगवा’’तिआदि वुत्तं.

तत्थ उग्घटितं घटितमत्तं उद्दिट्ठमत्तं यस्स निद्देसपटिनिद्देसा न कता, तं जानातीति उग्घटितञ्ञू. उद्देसमत्तेन सप्पभेदं सवित्थारमत्थं पटिविज्झतीति अत्थो, उग्घटितं वा उच्चलितं उट्ठपितन्ति अत्थो, तं जानातीति उग्घटितञ्ञू. धम्मो हि देसियमानो देसकतो देसनाभाजनं सङ्कमन्तो विय होति, तमेस उच्चलितमेव जानातीति अत्थो, चलितमेव वा उग्घटितं. सस्सतादिआकारस्स हि वेनेय्यानं आसयस्स बुद्धावेणिका धम्मदेसना तङ्खणपतिता एव चलनाय होति, ततो परम्परानुवत्तिया, तत्थायं उग्घटिते चलितमत्तेयेव आसये धम्मं जानाति अवबुज्झतीति उग्घटितञ्ञू, तस्स उग्घटितञ्ञुस्स निस्सरणं देसयति, तत्तकेनेव तस्स अत्थसिद्धितो. विपञ्चितं वित्थारितं निद्दिट्ठं जानातीति विपञ्चितञ्ञू, विपञ्चितं वा मन्दं सणिकं धम्मं जानातीति विपञ्चितञ्ञू, तस्स विपञ्चितञ्ञुस्स आदीनवञ्च निस्सरणञ्च देसयति, नातिसङ्खेपवित्थाराय देसनाय तस्स अत्थसिद्धितो. नेतब्बो धम्मस्स पटिनिद्दिसेन अत्थं पापेतब्बोति नेय्यो, मुदिन्द्रियताय वा पटिलोमग्गहणतो नेतब्बो अनुनेतब्बोति नेय्यो, तस्स नेय्यस्स अस्सादं आदीनवं निस्सरणञ्च देसयति, अनवसेसेत्वाव देसनेन तस्स अत्थसिद्धितो. तत्थायं पाळि –

‘‘कतमो च पुग्गलो उग्घटितञ्ञू? यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति. अयं वुच्चति पुग्गलो उग्घटितञ्ञू.

‘‘कतमो च पुग्गलो विपञ्चितञ्ञू? यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति. अयं वुच्चति पुग्गलो विपञ्चितञ्ञू.

‘‘कतमो च पुग्गलो नेय्यो? यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसोमनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो एवं अनुपुब्बेन धम्माभिसमयो होति. अयं वुच्चति पुग्गलो नेय्यो’’ति (पु. प. १४८-१५०).

पदपरमो पनेत्थ नेत्तियं पटिवेधस्स अभाजनन्ति न गहितोति दट्ठब्बं. एत्थ च अस्सादो, आदीनवो, निस्सरणं, अस्सादो च आदीनवो च, अस्सादो च निस्सरणञ्च, आदीनवो च निस्सरणञ्च, अस्सादो च आदीनवो च निस्सरणञ्चाति एते सत्त पट्ठाननया.

तेसु ततियछट्ठसत्तमा वेनेय्यत्तयविनयने समत्थताय गहिता, इतरे चत्तारो न गहिता. न हि केवलेन अस्सादेन आदीनवेन तदुभयेन वा कथितेन वेनेय्यविनयनं सम्भवति, किलेसानं पहानावचनतो. पञ्चमोपि आदीनवावचनतो निस्सरणस्स अनुपायो एव. न हि विमुत्तिरसा भगवतो देसना विमुत्तिं तदुपायञ्च अनामसन्ती पवत्तति. तस्मा एते चत्तारो नया अनुद्धटा. सचे पन पदपरमस्स पुग्गलस्स वसेन पवत्तं संकिलेसभागियं वासनाभागियं तदुभयभागे ठितं देसनं सुत्तेकदेसं गाथं वा तादिसं एतेसं नयानं उदाहरणभावेन उद्धरति, एवं सति सत्तन्नम्पि नयानं गहणं भवेय्य. वेनेय्यविनयनं पन तेसं सन्ताने अरियमग्गस्स उप्पादनं. तं यथावुत्तेहि एव नयेति, नावसेसेहीति इतरे इध न वुत्ता. यस्मा पन पेटके (पेटको. २३) –

‘‘तत्थ कतमो अस्सादो च आदीनवो च?

यानि करोति पुरिसो, तानि अत्तनि पस्सति;

कल्याणकारी कल्याणं, पापकारी च पापक’’न्ति.

तत्थ यं कल्याणकारी कल्याणं पच्चनुभोति, अयं अस्सादो. यं पापकारी पापं पच्चनुभोति, अयं आदीनवो.

अट्ठिमे , भिक्खवे, लोकधम्मा. कतमे अट्ठ? लाभोतिआदि (अ. नि. ८.६). तत्थ लाभो यसो सुखं पसंसा, अयं अस्सादो. अलाभो अयसो दुक्खं निन्दा, अयं आदीनवो.

तत्थ कतमो अस्सादो च निस्सरणञ्च?

‘‘सुखो विपाको पुञ्ञानं, अधिप्पायो च इज्झति;

खिप्पञ्च परमं सन्तिं, निब्बानमधिगच्छती’’ति. (पेटको. २३);

अयं अस्सादो च निस्सरणञ्च.

द्वत्तिंसिमानि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अनञ्ञा…पे… विवटच्छदोति सब्बं लक्खणसुत्तं, (दी. नि. ३.१९९) अयं अस्सादो च निस्सरणञ्च.

तत्थ कतमो आदीनवो च निस्सरणञ्च?

‘‘भारा हवे पञ्चक्खन्धा, भारहारो च पुग्गलो;

भारादानं दुखं लोके, भारनिक्खेपनं सुखं.

‘‘निक्खिपित्वा गरुं भारं, अञ्ञं भारं अनादिय;

समूलं तण्हमब्बुय्ह, निच्छातो परिनिब्बुतो’’ति. (सं. नि. ३.२२);

अयं आदीनवो च निस्सरणञ्च.

तत्थ कतमो अस्सादो च आदीनवो च निस्सरणञ्च?

‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;

तस्मा अहं पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्योति. (म. नि. २.३०७; थेरगा. ७८७-७८८; पेटको. २३);

अयं अस्सादो च आदीनवो च निस्सरणञ्चा’’ति वुत्तं. तस्मा तेपि नया इध निद्धारेत्वा वेदितब्बा. फलादीसुपि अयं नयो लब्भति एव. यस्मा पेटके (पेटको. २२) ‘‘तत्थ कतमं फलञ्च उपायो च? सीले पतिट्ठाय नरो सपञ्ञो’’ति गाथा (सं. नि. १.२३), इदं फलञ्च उपायो च.

तत्थ कतमं फलञ्च आणत्ति च?

‘‘सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियं;

माकत्थ पापकं कम्मं, आवि वा यदि वा रहोति. (उदा. ४४);

इदं फलञ्च आणत्ति च.

तत्थ कतमो उपायो च आणत्ति च?

‘‘कुम्भूपमं कायमिमं विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;

योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया’’ति. (ध. प. ४०);

अयं उपायो च आणत्ति च. एवं फलादीनं दुकवसेनपि उदाहरणं वेदितब्बं. एत्थ च यो निस्सरणदेसनाय विनेतब्बो, सो उग्घटितञ्ञूतिआदिना यथा देसनाविभागेन पुग्गलविभागसिद्धि होति, एवं उग्घटितञ्ञुस्स भगवा निस्सरणं देसेतीतिआदिना पुग्गलविभागेन देसनाविभागो सम्भवतीति सो तथा दस्सितो.

एवं येसं पुग्गलानं वसेन देसनाविभागो दस्सितो, ते पुग्गले पटिपदाविभागेन विभजित्वा दस्सेतुं ‘‘चतस्सो पटिपदा’’तिआदि वुत्तं. तत्थ पटिपदाभिञ्ञाकतो विभागो पटिपदाकतो होतीति आह – ‘‘चतस्सो पटिपदा’’ति. ता पनेता च समथविपस्सनापटिपत्तिवसेन दुविधा होन्ति. कथं? समथपक्खे ताव पठमसमन्नाहारतो पट्ठाय याव तस्स तस्स झानस्स उपचारं उप्पज्जति, ताव पवत्ता समथभावना ‘‘पटिपदा’’ति वुच्चति. उपचारतो पन पट्ठाय याव अप्पना ताव पवत्ता पञ्ञा ‘‘अभिञ्ञा’’ति वुच्चति.

सा पनायं पटिपदा एकच्चस्स दुक्खा होति नीवरणादिपच्चनीकधम्मसमुदाचारगहणताय किच्छा असुखसेवनाति अत्थो, एकच्चस्स तदभावेन सुखा. अभिञ्ञापि एकच्चस्स दन्धा होति मन्दा असीघप्पवत्ति, एकच्चस्स खिप्पा अमन्दा सीघप्पवत्ति. तस्मा यो आदितो किलेसे विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति, तस्स दुक्खा पटिपदा होति. यो पन विक्खम्भितकिलेसो अप्पनापरिवासं वसन्तो चिरेन अङ्गपातुभावं पापुणाति, तस्स दन्धाभिञ्ञा नाम होति. यो खिप्पं अङ्गपातुभावं पापुणाति, तस्स खिप्पाभिञ्ञा नाम होति. यो किलेसे विक्खम्भेन्तो सुखेन अकिलमन्तो विक्खम्भेति, तस्स सुखा पटिपदा नाम होति.

विपस्सनापक्खे पन यो रूपारूपमुखेन विपस्सनं अभिनिविसन्तो चत्तारि महाभूतानि परिग्गहेत्वा उपादारूपं परिग्गण्हाति अरूपं परिग्गण्हाति, रूपारूपं पन परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गहेतुं सक्कोति, तस्स दुक्खा पटिपदा नाम होति. परिग्गहितरूपारूपस्स पन विपस्सनापरिवासे मग्गपातुभावदन्धताय दन्धाभिञ्ञा नाम होति. योपि रूपारूपं परिग्गहेत्वा नामरूपं ववत्थपेन्तो दुक्खेन कसिरेन किलमन्तो ववत्थपेति, ववत्थपिते च नामरूपे विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेतुं सक्कोति. तस्सापि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति.

अपरो नामरूपम्पि ववत्थपेत्वा पच्चये परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गण्हाति, पच्चये च परिग्गहेत्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति. एवम्पि दुक्खापटिपदा दन्धाभिञ्ञा नाम होति.

अपरो पच्चयेपि परिग्गहेत्वा लक्खणानि पटिविज्झन्तो दुक्खेन कसिरेन किलमन्तो पटिविज्झति, पटिविद्धलक्खणो च विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति. एवम्पि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति.

अपरो लक्खणानिपि पटिविज्झित्वा विपस्सनाञाणे तिक्खे सूरे सुप्पसन्ने वहन्ते उप्पन्नं विपस्सनानिकन्तिं परियादियमानो दुक्खेन कसिरेन किलमन्तो परियादियति, निकन्तिञ्च परियादियित्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति. एवम्पि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति. इमिनावुपायेन इतरापि तिस्सो पटिपदा वेदितब्बा. विपस्सनापक्खिका एव पनेत्थ चतस्सो पटिपदा दट्ठब्बा.

चत्तारो पुग्गलाति यथावुत्तपटिपदाविभागेन चत्तारो पटिपन्नकपुग्गला. तं पन पटिपदाविभागं सद्धिं हेतुपायफलेहि दस्सेतुं ‘‘तण्हाचरितो’’तिआदि वुत्तं.

तत्थ चरितन्ति चरिया, वुत्तीति अत्थो. तण्हाय निब्बत्तितं चरितं एतस्साति तण्हाचरितो, तण्हाय वा पवत्तितो चरितो तण्हाचरितो, लोभज्झासयोति अत्थो. दिट्ठिचरितोति एत्थापि एसेव नयो. मन्दोति मन्दियं वुच्चति अविज्जा, ताय समन्नागतो मन्दो, मोहाधिकोति अत्थो.

सतिन्द्रियेनाति सतिया आधिपच्चं कुरुमानाय. सतिन्द्रियमेव हिस्स विसदं होति. यस्मा तण्हाचरितताय पुब्बभागे कोसज्जाभिभवेन न वीरियं बलवं होति, मोहाधिकताय न पञ्ञा बलवती. तदुभयेनापि न समाधि बलवा होति, तस्मा ‘‘सतिन्द्रियमेव हिस्स विसदं होती’’ति वुत्तं. तेनेवाह – ‘‘सतिपट्ठानेहि निस्सयेही’’ति. तण्हाचरितताय चस्स किलेसविक्खम्भनं न सुकरन्ति दुक्खा पटिपदा, अविसदञाणताय दन्धाभिञ्ञाति पुब्बे वुत्तनयं आनेत्वा योजेतब्बं. निय्यातीति अरियमग्गेन वट्टदुक्खतो निग्गच्छति.

उदत्थोति उदअत्थो, उळारपञ्ञोति अत्थो. पञ्ञासहायपटिलाभेन चस्स समाधि तिक्खो होति सम्पयुत्तेसु आधिपच्चं पवत्तेति. तेनेवाह – ‘‘समाधिन्द्रियेना’’ति. विसदञाणत्ता ‘‘खिप्पाभिञ्ञाया’’ति वुत्तं. समाधिपधानत्ता झानानं झानेहि निस्सयेहीति अयं विसेसो. सेसं पुरिमसदिसमेव. दिट्ठिचरितो अनिय्यानिकमग्गम्पि निय्यानिकन्ति मञ्ञमानो तत्थ उस्साहबहुलत्ता वीरियाधिको होति. वीरियाधिकतायेव चस्स किलेसविक्खम्भनं सुकरन्ति सुखा पटिपदा, अविसदञाणताय पन दन्धाभिञ्ञाति इममत्थं दस्सेति ‘‘दिट्ठिचरितो मन्दो’’तिआदिना. सेसं वुत्तनयमेव.

सच्चेहीति अरियसच्चेहि. अरियसच्चानि हि लोकियानि पुब्बभागञाणस्स सम्मसनट्ठानताय लोकुत्तरानि अधिमुच्चनताय मग्गञाणस्स अभिसमयट्ठानताय च निस्सयानि होन्तीति. सेसं वुत्तनयमेव. एत्थ च दिट्ठिचरितो उदत्थो उग्घटितञ्ञू. तण्हाचरितो मन्दो नेय्यो. इतरे द्वेपि विपञ्चितञ्ञूति एवं येन वेनेय्यत्तयेन पुब्बे देसनाविभागो दस्सितो, तदेव वेनेय्यत्तयं इमिना पटिपदाविभागेन दस्सितन्ति दट्ठब्बं.

इदानि तं वेनेय्युपुग्गलविभागं अत्थनययोजनाय विसयं कत्वा दस्सेतुं ‘‘उभो तण्हाचरिता’’तिआदि वुत्तं. तण्हाय समाधिपटिपक्खत्ता तण्हाचरितो विसुज्झमानो समाधिमुखेन विसुज्झतीति आह ‘‘समथपुब्बङ्गमाया’’ति. ‘‘समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७०; पटि. म. २.१, ३) वचनतो पन सम्मादिट्ठिसहितेनेव सम्मासमाधिना निय्यानं, न सम्मासमाधिना एवाति आह – ‘‘समथपुब्बङ्गमाय विपस्सनाया’’ति. ‘‘रागविरागा चेतोविमुत्तीति अरहत्तफलसमाधी’’ति सङ्गहेसु वुत्तं. इध पन अनागामिफलसमाधीति वक्खति. सो हि समाधिस्मिं परिपूरकारीति. तत्थ रञ्जनट्ठेन रागो. सो विरज्जति एतायाति रागविरागा, ताय रागविरागाय, रागप्पहायिकायाति अत्थो.

चेतोविमुत्तियाति चेतोति चित्तं, तदपदेसेन चेत्थ समाधि वुच्चति ‘‘यथा चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३). पटिप्पस्सद्धिवसेन पटिपक्खतो विमुच्चतीति विमुत्ति, तेन वा विमुत्तो, ततो विमुच्चनन्ति वा विमुत्ति, समाधियेव. यथा हि लोकियकथायं सञ्ञा चित्तञ्च देसनासीसं. यथाह – ‘‘नानत्तकाया नानत्तसञ्ञिनो’’ति (दी. नि. ३.३३२, ३४१, ३५७; अ. नि. ७.४४; ९.२४) ‘‘किं चित्तो त्वं, भिक्खू’’ति (पारा. १३५) च, एवं लोकुत्तरकथायं पञ्ञा समाधि च. यथाह – ‘‘पञ्चञाणिको सम्मासमाधी’’ति (विभ. ८०४) च ‘‘समथविपस्सनं युगनद्धं भावेती’’ति च. तेसु इध रागस्स उजुविपच्चनीकतो समथपुब्बङ्गमतावचनतो च चेतोग्गहणेन समाधि वुत्तो. तथा विमुत्तिवचनेन. तेन वुत्तं ‘‘समाधियेवा’’ति. चेतो च तं विमुत्ति चाति चेतोविमुत्ति. अथ वा वुत्तप्पकारस्सेव चेतसो पटिपक्खतो विमुत्ति विमोक्खोति चेतोविमुत्ति, चेतसि वा फलविञ्ञाणे वुत्तप्पकाराव विमुत्तीति चेतोविमुत्ति, चेतसो वा फलविञ्ञाणस्स पटिपक्खतो विमुत्ति विमोक्खो एतस्मिन्ति चेतोविमुत्ति, समाधियेव. पञ्ञाविमुत्तियाति एत्थापि अयं नयो यथासम्भवं योजेतब्बो.

दिट्ठिया सविसये पञ्ञासदिसी पवत्तीति दिट्ठिचरितो विसुज्झमानो पञ्ञामुखेन विसुज्झतीति आह – ‘‘उभो दिट्ठिचरिता विपस्सना’’तिआदि. अविज्जाविरागा पञ्ञाविमुत्तीति अरहत्तफलपञ्ञा . समथग्गहणेन तप्पटिपक्खतो तण्हं विपस्सनाग्गहणेन अविज्जञ्च निद्धारेत्वा पठमनयस्स भूमिं सक्का सुखेन दस्सेतुन्ति आह – ‘‘ये समथ…पे… हातब्बा’’ति.

तत्थ समथपुब्बङ्गमा पटिपदाति पुरिमा द्वे पटिपदा, इतरा विपस्सनापुब्बङ्गमाति दट्ठब्बा. हातब्बाति गमेतब्बा, नेतब्बाति अत्थो. विपस्सनाय अनिच्चदुक्खअनत्तसञ्ञाभावतो दुक्खसञ्ञापरिवारत्ता च असुभसञ्ञाय इमा चतस्सो सञ्ञा दस्सिता होन्ति. तप्पटिपक्खेन च चत्तारो विपल्लासाति सकलस्स सीहविक्कीळितनयस्स भूमिं सुखेन सक्का दस्सेतुन्ति आह – ‘‘ये विपस्सना…पे… हातब्बा’’ति.

. एवं पटिपदाविभागेन वेनेय्यपुग्गलविभागं दस्सेत्वा इदानि तं ञाणविभागेन दस्सेन्तो यस्मा भगवतो देसना यावदेव वेनेय्यविनयनत्था, विनयनञ्च नेसं सुतमयादीनं तिस्सन्नं पञ्ञानं अनुक्कमेन निब्बत्तनं, यथा भगवतो देसनाय पवत्तिभावविभावनञ्च हारनयब्यापारो, तस्मा इमस्स हारस्स समुट्ठितप्पकारं ताव पुच्छित्वा येन पुग्गलविभागदस्सनेन देसनाभाजनं विभजित्वा तत्थ देसनायं देसनाहारं नियोजेतुकामो तं दस्सेतुं ‘‘स्वायं हारो कत्थ सम्भवती’’तिआदिमाह.

तत्थ यस्साति यो सो अट्ठहि अक्खणेहि विमुत्तो सोतावधानपरियोसानाहि च सम्पत्तीति समन्नागतो यस्स. सत्थाति दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासनतो सत्था. धम्मन्ति यथानुसिट्ठं पटिपज्जमाने अपायेसु अपतमाने धारेतीति धम्मो, तं धम्मं. देसयतीति सङ्खेपवित्थारनयेहि भासति कथेति. अञ्ञतरोति भगवतो सावकेसु अञ्ञतरो. गरुट्ठानीयोति सीलसुतादिगुणविसेसयोगेन गरुकरणीयो. सब्रह्मचारीति ब्रह्मं वुच्चति सेट्ठट्ठेन सकलं सत्थुसासनं. समं सह वा ब्रह्मं चरति पटिपज्जतीति सब्रह्मचारी. सद्धं पटिलभतीति ‘‘सम्मासम्बुद्धो वत सो भगवा यो एवरूपस्स धम्मस्स देसेता’’ति तथागते, ‘‘स्वाक्खातो वतायं धम्मो यो एवं एकन्तपरिपुण्णो एकन्तपरिसुद्धो’’तिआदिना धम्मे च सद्धं लभति उप्पादेतीति अत्थो.

तत्थाति तस्मिं यथासुते यथापरियत्ते धम्मे. वीमंसाति पाळिया पाळिअत्थस्स च वीमंसनपञ्ञा . सेसं तस्सा एव वेवचनं. सा हि यथावुत्तवीमंसने सङ्कोचं अनापज्जित्वा उस्सहनवसेन उस्साहना, तुलनवसेन तुलना, उपपरिक्खणवसेन उपपरिक्खाति च वुत्ता. अथ वा वीमंसतीति वीमंसा, सा पदपदत्थविचारणा पञ्ञा. उस्साहनाति वीरियेन उपत्थम्भिता धम्मस्स धारणपरिचयसाधिका पञ्ञा. तुलनाति पदेन पदन्तरं, देसनाय वा देसनन्तरं तुलयित्वा संसन्दित्वा गहणपञ्ञा. उपपरिक्खाति महापदेसे ओतारेत्वा पाळिया पाळिअत्थस्स च उपपरिक्खणपञ्ञा. अत्तहितं परहितञ्च आकङ्खन्तेहि सुय्यतीति सुतं, कालवचनिच्छाय अभावतो, यथा दुद्धन्ति. किं पन तन्ति? अधिकारतो सामत्थियतो वा परियत्तिधम्मोति विञ्ञायति. अथ वा सवनं सुतं, सोतद्वारानुसारेन परियत्तिधम्मस्स उपधारणन्ति अत्थो. सुतेन हेतुना निब्बत्ता सुतमयी. पकारेन जानातीति पञ्ञा. या वीमंसा, अयं सुतमयी पञ्ञाति पच्चेकम्पि योजेतब्बं. तथाति यथा सुतमयी पञ्ञा वीमंसादिपरियायवती वीमंसादिविभागवती च, तथा चिन्तामयी चाति अत्थो. यथा वा सुतमयी ओरमत्तिका अनवट्ठिता च, एवं चिन्तामयी चाति दस्सेति.

सुतेन निस्सयेनाति सुतेन परियत्तिधम्मेन परियत्तिधम्मस्सवनेन वा उपनिस्सयेन इत्थम्भूतलक्खणे करणवचनं, यथावुत्तं सुतं उपनिस्सायाति अत्थो. वीमंसातिआदीसु ‘‘इदं सीलं, अयं समाधि, इमे रूपारूपधम्मा, इमे पञ्चक्खन्धा’’ति तेसं तेसं धम्मानं सभाववीमंसनभूता पञ्ञा वीमंसा. तेसंयेव धम्मानं वचनत्थं मुञ्चित्वा सभावसरसलक्खणस्स तुलयित्वा विय गहणपञ्ञा तुलना. तेसंयेव धम्मानं सलक्खणं अविजहित्वा अनिच्चतादिरुप्पनसप्पच्चयादिआकारे च तक्केत्वा वितक्केत्वा च उपपरिक्खणपञ्ञा उपपरिक्खा, तथा उपपरिक्खिते धम्मे सविग्गहे विय उपट्ठहन्ते एवमेतेहि निज्झानक्खमे कत्वा चित्तेन अनु अनु पेक्खणा मनसानुपेक्खणा. एत्थ च यथा सुतमयी पञ्ञा यथासुतस्स धम्मस्स धारणपरिचयवसेन पवत्तनतो उस्साहजाता ‘‘उस्साहना’’ति वत्तब्बतं अरहति, न एवं चिन्तामयीति इध ‘‘उस्साहना’’ति पदं न वुत्तं. चिन्तनं चिन्ता, निज्झानन्ति अत्थो. सेसं वुत्तनयमेव.

इमाहि द्वीहि पञ्ञाहीति यथावुत्ताहि द्वीहि पञ्ञाहि कारणभूताहि. सुतचिन्तामयञाणेसु हि पतिट्ठितो विपस्सनं आरभतीति. ‘‘इमासु द्वीसु पञ्ञासू’’तिपि पठन्ति. ‘‘तेहि जातासु उप्पन्नासू’’ति वा वचनसेसो योजेतब्बो. मनसिकारसम्पयुत्तस्साति रूपारूपपरिग्गहादिमनसिकारे युत्तप्पयुत्तस्स. यं ञाणं उप्पज्जतीति वुत्तनयेन मनसिकारप्पयोगेन दिट्ठिविसुद्धिकङ्खावितरणविसुद्धिमग्गामग्गञाणदस्सनविसुद्धिपटिपदाञाणदस्सनविसुद्धीनं सम्प आदनेन विपस्सनं उस्सुक्कन्तस्स यं ञाणदस्सनविसुद्धिसङ्खातं अरियमग्गञाणं उप्पज्जति, अयं भावनामयी पञ्ञाति सम्बन्धो. तं पन दस्सनं भावनाति दुविधन्ति आह – ‘‘दस्सनभूमियं वा भावनाभूमियं वा’’ति. यदि दस्सनन्ति वुच्चति, कथं तत्थ पञ्ञा भावनामयीति? भावनामयमेव हि तं ञाणं, पठमं निब्बानदस्सनतो पन ‘‘दस्सन’’न्ति वुत्तन्ति सफलो पठममग्गो दस्सनभूमि. सेसा सेक्खासेक्खधम्मा भावनाभूमि.

. इदानि इमा तिस्सो पञ्ञा परियायन्तरेन दस्सेतुं ‘‘परतोघोसा’’तिआदि वुत्तं. तत्थ परतोति न अत्ततो, अञ्ञतो सत्थुतो सावकतो वाति अत्थो. घोसाति तेसं देसनाघोसतो, देसनापच्चयाति अत्थो. अथ वा परतो घोसो एतिस्साति परतोघोसा, या पञ्ञा, सा सुतमयीति योजेतब्बं. पच्चत्तसमुट्ठिताति पच्चत्तं तस्स तस्स अत्तनि सम्भूता. योनिसोमनसिकाराति तेसं तेसं धम्मानं सभावपरिग्गण्हनादिना यथावुत्तेन उपायेन पवत्तमनसिकारा. परतो च घोसेनाति परतोघोसेन हेतुभूतेन. सेसं वुत्तनयमेव.

इदानि यदत्थं इमा पञ्ञा उद्धटा, तमेव वेनेय्यपुग्गलविभागं योजेत्वा दस्सेतुं ‘‘यस्सा’’तिआदि वुत्तं. तत्थ इमा द्वेति गणनवसेन वत्वा पुन ता सुतमयी चिन्तामयी चाति सरूपतो दस्सेति. अयं उग्घटितञ्ञूति अयं सुतमयचिन्तामयञाणेहि आसयपयोगपबोधस्स निप्फादितत्ता उद्देसमत्तेनेव जाननतो ‘‘उग्घटितञ्ञू’’ति वुच्चति. अयं विपञ्चितञ्ञूति चिन्तामयञाणेन आसयस्स अपरिक्खतत्ता उद्देसनिद्देसेहि जाननतो विपञ्चितञ्ञू. अयं नेय्योति सुतमयञाणस्सापि अभावतो निरवसेसं वित्थारदेसनाय नेतब्बतो नेय्यो.

. एवं देसनापटिपदाञाणविभागेहि देसनाभाजनं वेनेय्यत्तयं विभजित्वा इदानि तत्थ पवत्तिताय भगवतो धम्मदेसनाय देसनाहारं निद्धारेत्वा योजेतुं ‘‘सायं धम्मदेसना’’तिआदि आरद्धं.

तत्थ सायन्ति सा अयं. या पुब्बे ‘‘धम्मं वो, भिक्खवे, देसेस्सामी’’तिआदिना (नेत्ति. ५) पटिनिद्देसवारस्स आदितो देसनाहारस्स विसयभावेन निक्खित्ता पाळि, तमेवेत्थ देसनाहारं नियोजेतुं ‘‘सायं धम्मदेसना’’ति पच्चामसति. किं देसयतीति कथेतुकम्यतावसेन देसनाय पिण्डत्थं पुच्छित्वा तं गणनाय परिच्छिन्दित्वा सामञ्ञतो दस्सेति ‘‘चत्तारि सच्चानी’’ति. सच्चविनिमुत्ता हि भगवतो देसना नत्थीति. तस्सा च चत्तारि सच्चानि पिण्डत्थो. पवत्तिपवत्तकनिवत्तितदुपायविमुत्तस्स नेय्यस्स अभावतो चत्तारि अविपरीतभावेन सच्चानीति दट्ठब्बं. तानि ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति सरूपतो दस्सेति.

तत्थ अनेकुपद्दवाधिट्ठानभावेन कुच्छितत्ता बालजनपरिकप्पितधुवसुभसुखत्तभावविरहेन तुच्छत्ता च दुक्खं. अवसेसपच्चयसमवाये दुक्खस्स उप्पत्तिकारणत्ता समुदयो. सब्बगतिसुञ्ञत्ता नत्थि एत्थ संसारचारकसङ्खातो दुक्खरोधो, एतस्मिं वा अधिगते संसारचारकसङ्खातस्स दुक्खरोधस्स अभावोतिपि निरोधो, अनुप्पादनिरोधपच्चयत्ता वा. मारेन्तो गच्छति, निब्बानत्थिकेहि मग्गियतीति वा मग्गो. तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं. एवं यस्मिं सुत्ते चत्तारि सच्चानि सरूपतो आगतानि, तत्थ यथारुतवसेन. यत्थ पन सुत्ते चत्तारि सच्चानि सरूपतो न आगतानि, तत्थ अत्थतो चत्तारि सच्चानि उद्धरित्वा तेसं वसेन अस्सादादयो निद्धारेतब्बा. यत्थ च अस्सादादयो सरूपतो आगता, तत्थ वत्तब्बमेव नत्थि. यत्थ पन न आगता, तत्थ अत्थतो उद्धरित्वा तेसं वसेन चत्तारि सच्चानि निद्धारेतब्बानि. इध पन अस्सादादयो उदाहरणवसेन सरूपतो दस्सिताति तेहि सच्चानि निद्धारेतुं ‘‘आदीनवो चा’’तिआदि वुत्तं.

तत्थ ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (दी. नि. २.३८७; म. नि. १.१२०; ३.३७३; विभ. २०२) वचनतो तण्हावज्जा तेभूमकधम्मा दुक्खसच्चं, ते च अनिच्चादिसभावत्ता आदीनवो, फलञ्च देसनाय साधेतब्बं. तत्थ यं लोकियं, तं सन्धाय वुत्तं ‘‘फलञ्च दुक्ख’’न्ति. अस्सादोति तण्हाविपल्लासानम्पि इच्छितत्ता ते सन्धाय ‘‘अस्सादो समुदयो’’ति वुत्तं. सह विपस्सनाय अरियमग्गो देसना च देसनाफलाधिगमस्स उपायोति कत्वा ‘‘उपायो आणत्ति च मग्गो’’ति वुत्तं. निस्सरणपदे चापि अरियमग्गो निद्धारेतब्बो, न चायं सच्चविभागो आकुलोति दट्ठब्बो. यथा हि सच्चविभङ्गे (विभ. २०८) ‘‘तण्हा अवसिट्ठा किलेसा अवसिट्ठा अकुसला धम्मा सासवानि कुसलमूलानि सासवा च कुसला धम्मा समुदयसच्चभावेन विभत्ता’’ति तस्मिं तस्मिं नये तंतंअवसिट्ठा तेभूमकधम्मा दुक्खसच्चभावेन विभत्ता, एवमिधापि दट्ठब्बन्ति. इमानि चत्तारि सच्चानीति निगमनं . इदं धम्मचक्कन्ति यायं भगवतो चतुसच्चवसेन सामुक्कंसिका धम्मदेसना, इदं धम्मचक्कं.

इदानि तस्सा धम्मदेसनाय धम्मचक्कभावं सच्चविभङ्गसुत्तवसेन (म. नि. ३.३७१ आदयो) दस्सेतुं ‘‘यथाह भगवा’’तिआदि वुत्तं. तत्थ इदं दुक्खन्ति इदं जातिआदिविभागं सङ्खेपतो पञ्चुपादानक्खन्धसङ्गहं तण्हावज्जं तेभूमकधम्मजातं दुक्खस्स अधिट्ठानभावेन दुक्खदुक्खादिभावेन च दुक्खं अरियसच्चन्ति अत्थो. मेति भगवा अत्तानं निद्दिसति. बाराणसियन्ति बाराणसीनामकस्स नगरस्स अविदूरे. पच्चेकबुद्धइसीनं आकासतो ओतरणट्ठानताय इसिपतनं. मिगानं तत्थ अभयस्स दिन्नत्ता मिगदायन्ति च लद्धनामे अस्समे. उत्तरति अतिक्कमति, अभिभवतीति वा उत्तरं, नत्थि एतस्स उत्तरन्ति अनुत्तरं. अनतिसयं अप्पटिभागं वा. किञ्चापि भगवतो धम्मदेसना अनेकासु देवमनुस्सपरिसासु अनेकसतक्खत्तुं तेसं अरियसच्चप्पटिवेधसम्पादनवसेन पवत्तिता, तथापि सब्बपठमं अञ्ञासिकोण्डञ्ञप्पमुखाय अट्ठारसपरिमाणाय ब्रह्मकोटिया चतुसच्चप्पटिवेधविभावनीया धम्मदेसना, तस्सा सातिसया धम्मचक्कसमञ्ञाति ‘‘धम्मचक्कं पवत्तित’’न्ति वुत्तं.

तत्थ सतिपट्ठानादिधम्मो एव पवत्तनट्ठेन चक्कन्ति धम्मचक्कं, चक्कन्ति वा आणा. धम्मतो अनपेतत्ता धम्मञ्च तं चक्कञ्चाति धम्मचक्कं. धम्मेन ञायेन चक्कन्तिपि धम्मचक्कं. यथाह – ‘‘धम्मञ्च पवत्तेति चक्कञ्चाति धम्मचक्कं, चक्कञ्च पवत्तेति धम्मञ्चाति धम्मचक्कं, धम्मेन पवत्तेतीति धम्मचक्क’’न्तिआदि (पटि. म. २.४१-४२). अप्पटिवत्तियन्ति धम्मिस्सरस्स भगवतो सम्मासम्बुद्धभावतो धम्मचक्कस्स च अनुत्तरभावतो अप्पटिसेधनीयं. केन पन अप्पटिवत्तियन्ति आह ‘‘समणेन वा’’तिआदि. तत्थ समणेनाति पब्बज्जं उपगतेन. ब्राह्मणेनाति जातिब्राह्मणेन. परमत्थसमणब्राह्मणानञ्हि पटिलोमनचित्तंयेव नत्थि. देवेनाति कामावचरदेवेन. केनचीति येन केनचि अवसिट्ठपारिसज्जेन. एत्तावता अट्ठन्नम्पि परिसानं अनवसेसपरियादानं दट्ठब्बं. लोकस्मिन्ति सत्तलोके.

तत्थाति तिस्सं चतुसच्चधम्मदेसनायं. अपरिमाणा पदा, अपरिमाणा अक्खराति उप्पटिपाटिवचनं येभुय्येन पदसङ्गहितानि अक्खरानीति दस्सनत्थं. पदा अक्खरा ब्यञ्जनाति लिङ्गविपल्लासो कतोति दट्ठब्बं. अत्थस्साति चतुसच्चसङ्खातस्स अत्थस्स. सङ्कासनाति सङ्कासितब्बाकारो. एस नयो सेसेसुपि. अत्थस्साति च सम्बन्धे सामिवचनं. इतिपिदन्ति इतीति पकारत्थो, पि-सद्दो सम्पिण्डनत्थो, इमिनापि इमिनापि पकारेन इदं दुक्खं अरियसच्चं वेदितब्बन्ति अत्थो. तेन जातिआदिभेदेन यथावुत्तस्स दुक्खसच्चस्स अनेकभेदतं तंदीपकानं अक्खरपदादीनं वुत्तप्पकारं अपरिमाणतञ्च समत्थेति.

अयं दुक्खसमुदयोति अयं कामतण्हादिभेदा तण्हावट्टस्स मूलभूता यथावुत्तस्स दुक्खस्स निब्बत्तिहेतुभावतो दुक्खसमुदयो. अयं दुक्खनिरोधोति अयं सब्बसङ्खतनिस्सटा असङ्खतधातु यथावुत्तस्स दुक्खस्स अनुप्पादनिरोधपच्चयत्ता दुक्खनिरोधो. अयं दुक्खनिरोधगामिनी पटिपदाति अयं सम्मादिट्ठिआदिअट्ठङ्गसमूहो दुक्खनिरोधसङ्खातं निब्बानं गच्छति आरम्मणवसेन तदभिमुखीभूतत्ता पटिपदा च होति दुक्खनिरोधप्पत्तियाति दुक्खनिरोधगामिनी पटिपदा. इतिपिदन्ति पदस्स पन समुदयसच्चे अट्ठसततण्हाविचरितेहि, निरोधसच्चे मदनिम्मदनादिपरियायेहि, मग्गसच्चे सत्तत्तिंसबोधिपक्खियधम्मेहि अत्थो विभजित्वा वेदितब्बो. सेसं वुत्तनयमेव.

एवं ‘‘द्वादस पदानि सुत्त’’न्ति गाथाय सकलस्स सासनस्स छन्नं अत्थपदानं छन्नञ्च ब्यञ्जनपदानं वसेन या द्वादसपदता वुत्ता, तमेव ‘‘धम्मं वो, भिक्खवे, देसेस्सामी’’तिआदिना देसनाहारस्स विसयदस्सनवसेन छछक्कपरियायं (म. नि. ३.४२० आदयो) एकदेसेन उद्दिसित्वा धम्मचक्कप्पवत्तनसुत्तेन (सं. नि. ५.१०८१; महाव. १३; पटि. म. २.३०) तदत्थस्स सङ्गहितभावदस्सनमुखेन सब्बस्सापि भगवतो वचनस्स चतुसच्चदेसनाभावं तदत्थस्स च चतुसच्चभावं विभावेन्तो ‘‘इदं दुक्खन्ति मे, भिक्खवे, बाराणसिय’’न्तिआदिना सच्चविभङ्गसुत्तं (म. नि. ३.३७१ आदयो) उद्देसतो दस्सेत्वा ‘‘तत्थ अपरिमाणा पदा’’तिआदिना ब्यञ्जनत्थपदानि विभजन्तो द्वादसपदभावं दीपेत्वा इदानि तेसं अञ्ञमञ्ञविसयिविसयभावेन सम्बन्धभावं दस्सेतुं ‘‘तत्थ भगवा अक्खरेहि सङ्कासेती’’तिआदि वुत्तं.

तत्थ पदावयवग्गहणमुखेन पदग्गहणं, गहिते च पदे पदत्थावबोधो गहितपुब्बसङ्केतस्स होति. तत्थ च पदावयवग्गहणेन विय पदग्गहणस्स, पदत्थावयवग्गहणेनापि पदत्थग्गहणस्स विसेसाधानं जायतीति आह – ‘‘अक्खरेहि सङ्कासेती’’ति. यस्मा पन अक्खरेहि संखित्तेन दीपियमानो अत्थो पदपरियोसाने वाक्यस्स अपरियोसितत्ता पदेनेव पकासितो दीपितो होति, तस्मा ‘‘पदेहि पकासेती’’ति वुत्तं. वाक्यपरियोसाने पन सो अत्थो विवरितो विवटो कतो होतीति वुत्तं ‘‘ब्यञ्जनेहि विवरती’’ति. यस्मा च पकारेहि वाक्यभेदे कते तदत्थो विभत्तो नाम होति, तस्मा ‘‘आकारेहि विभजती’’ति वुत्तं. तथा वाक्यावयवानं पच्चेकं निब्बचनविभागे कते सो अत्थो पाकटो होतीति वुत्तं ‘‘निरुत्तीहि उत्तानीकरोती’’ति. कतनिब्बचनेहि वाक्यावयवेहि वित्थारवसेन निरवसेसतो देसितेहि वेनेय्यानं चित्तपरितोसनं बुद्धिनिसानञ्च कतं होतीति आह – ‘‘निद्देसेहि पञ्ञपेती’’ति. एत्थ च अक्खरेहि एव सङ्कासेतीति अवधारणं अकत्वा अक्खरेहि सङ्कासेतियेवाति एवं अवधारणं दट्ठब्बं. एवञ्हि सति अत्थपदानं नानावाक्यविसयतापि सिद्धा होति. तेन एकानुसन्धिके सुत्ते छळेव अत्थपदानि, नानानुसन्धिके पन अनुसन्धिम्हि अनुसन्धिम्हि छ छ अत्थपदानि निद्धारेतब्बानि.

‘‘अक्खरेहि च पदेहि च उग्घटेती’’तिआदिना ब्यञ्जनपदानं किच्चसाधनं दस्सेति. वेनेय्यत्तयविनयमेव हि तेसं ब्यापारो. अट्ठानभावतो पन सच्चप्पटिवेधस्स पदपरमो न इध वुत्तो. नेय्यग्गहणेनेव वा तस्सापि इध गहणं सेक्खग्गहणेन विय कल्याणपुथुज्जनस्साति दट्ठब्बं. अक्खरेहीतिआदीसु करणसाधने करणवचनं, न हेतुम्हि. अक्खरादीनि हि उग्घटनादिअत्थानि, न उग्घटनादिअक्खरादिअत्थं. यदत्था च किरिया सो हेतु, यथा ‘‘अन्नेनवसती’’ति. उग्घटेतीति सोतावधानं कत्वा समाहितचित्तानं वेनेय्यानं सङ्कासनवसेन अक्खरेहि विसेसं आदहन्तो यथा पदपरियोसाने आसयप्पटिबोधो होति, तथा यथाधिप्पेतं अत्थं सङ्खेपेन कथेति उद्दिसतीति अत्थो. विपञ्चयतीति यथाउद्दिट्ठं अत्थं निद्दिसति. वित्थारेतीति वित्थारं करोति, वित्थारं कत्वा आचिक्खति वा, पटिनिद्दिसतीति अत्थो. यस्मा चेत्थ उग्घटेतीति उद्दिसनं अधिप्पेतं. उद्देसो च देसनाय आदि, तस्मा वुत्तं – ‘‘उग्घटना आदी’’ति. तथा विपञ्चनं निद्दिसनं, वित्थरणं पटिनिद्दिसनं, निद्देसपटिनिद्देसा च देसनाय मज्झपरियोसानाति. तेन वुत्तं – ‘‘विपञ्चना मज्झे, वित्थारणा परियोसान’’न्ति.

एवं ‘‘अक्खरेहि सङ्कासेती’’तिआदिना छन्नं ब्यञ्जनपदानं ब्यापारं दस्सेत्वा इदानि अत्थपदानं ब्यापारं दस्सेतुं ‘‘सोयं धम्मविनयो’’तिआदि वुत्तं. तत्थ सीलादिधम्मो एव परियत्तिअत्थभूतो वेनेय्यविनयनतो धम्मविनयो. उग्घटीयन्तोति उद्दिसियमानो. तेनाति उग्घटितञ्ञूविनयनेन. विपञ्चीयन्तोति निद्दिसियमानो. वित्थारीयन्तोति पटिनिद्दिसियमानो.

१०. एत्तावता ‘‘धम्मं वो, भिक्खवे, देसेस्सामी’’ति उद्दिट्ठाय पाळिया तिविधकल्याणतं दस्सेत्वा इदानि अत्थब्यञ्जनसम्पत्तिं दस्सेतुं ‘‘छ पदानि अत्थो’’तिआदि वुत्तं. तं सुविञ्ञेय्यं. ‘‘तेनाह भगवा’’तिआदिना देसनाहारस्स विसयभावेन उद्दिट्ठं पाळिं निगमनवसेन दस्सेति. लोकुत्तरन्तिआदि ‘‘केवलपरिपुण्णं परिसुद्ध’’न्ति पदानं अत्थविवरणं. तत्थ उपट्ठितं सब्बविसेसानन्ति सब्बेसं उत्तरिमनुस्सधम्मसङ्खातानं विसेसानं अधिसीलसिक्खादिविसेसानं वा उपतिट्ठनट्ठानं. ‘‘इदं नेसं पदक्कन्त’’न्तिआदीनं विय एतस्स सद्दसिद्धि वेदितब्बा. ‘‘इदं वुच्चति तथागतपदं इतिपी’’तिआदीसु इदं सिक्खत्तयसङ्गहं सासनब्रह्मचरियं तथागतगन्धहत्थिनो पटिपत्तिदेसनागमनेहि किलेसगहनं ओत्थरित्वा गतमग्गोतिपि. तेन गोचरभावनासेवनाहि निसेवितं भजितन्तिपि. तस्स महावजिरञाणसब्बञ्ञुतञ्ञाणदन्तेहि आरञ्जितं तेभूमकधम्मानं आरञ्जनट्ठानन्तिपि वुच्चतीति अत्थो. अतो चेतन्ति यतो तथागतपदादिभावेन वुच्चति, अतो अनेनेव कारणेन ब्रह्मुनो सब्बसत्तुत्तमस्स भगवतो, ब्रह्मं वा सब्बसेट्ठं चरियन्ति पञ्ञायति यावदेव मनुस्सेहि सुप्पकासितत्ता यथावुत्तप्पकारेहि ञायति. तेनाह भगवाति यथावुत्तत्थं पाळिं निगमनवसेन दस्सेति.

अनुपादापरिनिब्बानत्थताय भगवतो देसनाय यावदेव अरियमग्गसम्पापनत्थो देसनाहारोति दस्सेतुं ‘‘केसं अयं धम्मदेसना’’ति पुच्छित्वा ‘‘योगीन’’न्ति आह. चतुसच्चकम्मट्ठानभावनाय युत्तप्पयुत्ताति योगिनो. ते हि इमं देसनाहारं पयोजेन्तीति. इदं वचनं देसनाहारविभङ्गस्स यथानुसन्धिना सम्मा ठपितभावं दस्सेतुं पकरणं सङ्गायन्तेहि ठपितन्ति दट्ठब्बं. तथा हि वुत्तं ‘‘तेनाह आयस्मा महाकच्चायनो’’ति. नियुत्तोति पाळितो अस्सादादिपदत्थे निद्धारेत्वा योजितोति अत्थो.

देसनाहारविभङ्गवण्णना निट्ठिता.

२. विचयहारविभङ्गवण्णना

११. तत्थ कतमो विचयो हारोतिआदि विचयहारविभङ्गो. तत्थायं अपुब्बपदवण्णना – किं विचिनतीति एत्थ ‘‘विचिनती’’ति एतेन विचयसद्दस्स कत्तुनिद्देसतं दस्सेति. किन्ति पनत्थस्स हारस्स विसयो पुच्छितोति तं तस्स विसयं दस्सेतुं ‘‘पदं विचिनती’’तिआदि वुत्तं. तत्थ पदं विचिनतीति आदितो पट्ठाय याव निगमना सुत्तस्स सब्बं पदं विचिनति. अयञ्च विचयो दुविधो सद्दतो अत्थतो च. तेसु ‘‘इदं नामपदं, इदं आख्यातपदं, इदं उपसग्गपदं, इदं निपातपदं, इदं इत्थिलिङ्गं, इदं पुरिसलिङ्गं, इदं नपुंसकलिङ्गं, इदं अतीतकालं, इदं अनागतकालं, इदं वत्तमानकालं, इदं कत्तुसाधनं, इदं करणसाधनं, इदं कम्मसाधनं, इदं अधिकरणसाधनं, इदं पच्चत्तवचनं, इदं उपयोगवचनं, याव इदं भुम्मवचनं, इदं एकवचनं, इदं अनेकवचन’’न्ति एवमादिविभागवचनं, अयं सद्दतो पदविचयो. सो पनायं पदविचयो अविपरीतसभावनिरुत्तिसल्लक्खणेनेव सम्पज्जतीति दट्ठब्बं. अत्थतो पन विचयो तेन तेन पदेन वत्तब्बअत्थसंवण्णना. सचे पन पदं पुच्छादिवसेन पवत्तं, तस्स तदत्थस्स च पुच्छादिभावो विचेतब्बोति इममत्थं दस्सेन्तो ‘‘पञ्हं विचिनती’’तिआदिमाह.

यस्मा च सब्बो देसनाहारो विचयहारस्स विसयो सुत्तस्स विचयोति कत्वा, तस्मा वुत्तं – ‘‘अस्सादं विचिनती’’तिआदि. यस्मा पन अनुगीतीति एत्थ अनुरूपा गीति अनुगीतीति अयम्पि अत्थो इच्छितो, तस्मा विचियमानस्स सुत्तपदस्स अनुरूपतो सुत्तन्तरपदानिपि अत्थुद्धारवसेन वा पदुद्धारवसेन वा आनेत्वा विचेतब्बानीति दस्सेन्तो ‘‘सब्बे नव सुत्तन्ते विचिनती’’ति आह. नव सुत्तन्तेति सुत्तगेय्यादिके नव सुत्ते, यथासम्भवतोति अधिप्पायो. अयं विचयहारस्स पदत्थनिद्देसो.

एवं निद्देसवारे विचयहारो सङ्खेपतो निद्दिट्ठोति तं विभागेन निद्दिसित्वा पटिनिद्देसवसेन विभजन्तो यस्मा पदविचयो सुत्तस्स अनुपदं पवत्तेतब्बताय अतिभारिको न सुकरो चाति तं अनामसित्वा पञ्हविस्सज्जनविचये ताव दस्सेन्तो ‘‘यथा किं भवे’’तिआदिमाह. तत्थ यथा किं भवेति येन पकारेन सो विचयो पवत्तेतब्बो, तं पकारजातं किं भवे, कीदिसं भवेय्याति अत्थो. ‘‘यथा किं भवेय्या’’तिपि पाठो. पुन यथाति निपातमत्तं. आयस्माति पियवचनं अजितोति बावरीब्राह्मणस्स परिचारकभूतानं सोळसन्नं अञ्ञतरो. पारायनेति पारं वुच्चति निब्बानं, तस्स अधिगमूपायदेसनत्ता किञ्चापि सब्बं भगवतो वचनं ‘‘पारायन’’न्ति वत्तब्बतं अरहति, सङ्गीतिकारेहि पन वत्थुगाथानुगीतिगाथादीहि सद्धिं अजितसुत्तादीनं (सु. नि. १०३८ आदयो; चूळनि. अजितमाणवपुच्छा ५७ आदयो, अजितमाणवपुच्छानिद्देस १ आदयो) सोळसन्नं सुत्तानं इदं नामं कतन्ति तेसञ्ञेव पारायनसमञ्ञाति आह ‘‘पारायने’’ति. केचि ‘‘पारायनिको’’ति पठन्ति. ते किर तापसपब्बज्जूपगमनतो पुब्बे पारायनं अधीयन्ता विचरिंसु. तस्मा अयम्पि पारायनं वत्तेतीति पारायनिकोति वुत्तो. पुच्छतीति कस्मा वुत्तं, ननु पुच्छानिब्बत्तत्ता अतीताति? सच्चमेतं, पुच्छनाकारं पन बुद्धियं विपरिवत्तमानं कत्वा एवमाह.

पुच्छा च नामेसा अदिट्ठजोतनापुच्छा दिट्ठसंसन्दना विमतिच्छेदना अनुमतिपुच्छा कथेतुकम्यतापुच्छा एकंसब्याकरणीया विभज्जब्याकरणीया पटिपुच्छाब्याकरणीया ठपनीया धम्माधिट्ठाना सत्ताधिट्ठानाति अनेकविधा. तस्मा ‘‘किमयं पुच्छा अदिट्ठजोतना’’तिआदिना यथासम्भवं पुच्छा विचेतब्बा. यथा चेत्थ पुच्छाविभागो, एवं विस्सज्जनविभागोपि विस्सज्जनविचये यथासम्भवं वत्तब्बो. पुच्छासभागेन हि विस्सज्जनन्ति. इध पन विमतिच्छेदनं सत्ताधिट्ठानं पुच्छं उदाहरित्वा तत्थ विचयनाकारं दस्सेतुं ‘‘केनस्सु निवुतो लोको’’तिआदिमाह.

तत्थ केनाति कत्तरि करणवचनं. सूति निपातमत्तं, सूति वा संसये निपातो, तेनस्स पञ्हस्स विमतिच्छेदनपुच्छाभावं दस्सेति. निवुतोति पटिच्छादितो. लोकोति सत्तलोको. इच्चायस्मा अजितोति सङ्गीतिकारकवचनं. नप्पकासतीति न पञ्ञायति. किस्साभिलेपनं ब्रूसीति किं अस्स लोकस्स अभिलेपनं वदसि. ‘‘किं स्वाभिलेपन’’न्तिपि पाठो, तस्स किं सु अभिलेपनन्ति पदविभागो.

पदानीति पज्जति एतेहि अत्थोति पदानि, वाक्यानि. पुच्छितानीति पुच्छाभावेन वुत्तानीति अत्थो. एको पञ्होति यदिपि चत्तारि पदानि पुच्छनवसेन वुत्तानि, ञातुं इच्छितो पन अत्थो एको एवाति ‘‘एको पञ्हो’’ति वुत्तं. तत्थ कारणमाह ‘‘एकवत्थुपरिग्गहा’’ति. इदं वुत्तं होति – किञ्चापि निवारणअप्पकासनअभिलेपनमहाभयसङ्खाता पुच्छाय गहिता चत्तारो एते अत्था, ते पनेकं लोकं पतिगुणभूता, लोको पधानभावेन गहितोति तब्बसेन एकोवायं पञ्होति. तेनेवाह ‘‘लोकाधिट्ठान’’न्तिआदि. को पन सो लोकोति? आह ‘‘लोको तिविधो’’तिआदि.

तत्थ रागादिकिलेसबहुलताय कामावचरसत्ता किलेसलोको. झानाभिञ्ञापरिबुद्धिया रूपावचरसत्ता भवलोको. आनेञ्जसमाधिबहुलताय विसदिन्द्रियत्ता अरूपावचरसत्ता इन्द्रियलोको. अथ वा किलिस्सनं किलेसो, विपाकदुक्खन्ति अत्थो. तस्मा दुक्खबहुलताय अपायेसु सत्ता किलेसलोको. तदञ्ञे सत्ता सम्पत्तिभवभावतो भवलोको. तत्थ ये विमुत्तिपरिपाचकेहि इन्द्रियेहि समन्नागता सत्ता, सो इन्द्रियलोकोति वेदितब्बं. परियापन्नधम्मवसेन लोकसमञ्ञाति अरियपुग्गला इध न सङ्गय्हन्ति.

अविज्जाय निवुतो लोकोति चतुरङ्गसमन्नागतेन अन्धकारेन विय रथघटादिधम्मसभावप्पटिच्छादनलक्खणाय अविज्जाय निवुतो पटिच्छादितो लोको. विविच्छाति विचिकिच्छाहेतु. ‘‘विविच्छा मच्छरिय’’न्ति सङ्गहे वुत्तं. पमादाति पमादहेतु. जप्पाभिलेपनन्ति जप्पा तण्हा अस्स लोकस्स मक्कटालेपो विय मक्कटस्स अभिलेपनं सिलेसोति ब्रूमि. दुक्खन्ति जातिआदिकं वट्टदुक्खन्ति अयं पदत्थो. सेसं पाळिया एव विञ्ञायति. इमानि चत्तारि पदानि पुच्छागाथायं वुत्तानि ‘‘इमेही’’ति विस्सज्जनगाथायं वुत्तेहि इमेहि चतूहि पदेहि विस्सज्जितानि. कथन्ति आह ‘‘पठम’’न्तिआदिं. तेन यथाक्कमं पुच्छाविस्सज्जनानि वेदितब्बानीति दस्सेति.

इदानि तं यथाक्कमं पुच्छं विस्सज्जनञ्च सरूपतो दस्सेतुं गाथाय च अत्थं विवरितुं ‘‘केनस्सू’’तिआदि वुत्तं. तत्थ ‘‘नीवरणेही’’ति पदेन वुत्तमेवत्थं पाकटं कत्वा दस्सेतुं ‘‘अविज्जानीवरणा हि सब्बे सत्ता’’तिआदि वुत्तं. एत्थ च ‘‘यथाहा’’तिआदिना सुत्तन्तरदस्सनेन इमस्मिं पञ्हविस्सज्जनविचये अनुगीतिविचयं दस्सेतीति दट्ठब्बं. तत्थ परियायतोति कारणतो. नीवरणसङ्खातानं कामच्छन्दादीनम्पि कारणभावतो पटिच्छादनभावतो च एकंयेव नीवरणं वदामि, न पन अञ्ञेसं नीवरणसभावानं अभावाति अत्थो. यथा च अविज्जाय सति नीवरणानं भावो, एवं अविज्जाय असति न सन्ति नीवरणानीति दस्सेतुं ‘‘सब्बसो’’तिआदि वुत्तं.

तेनाति ‘‘अविज्जाय निवुतो लोको’’ति पदेन. पठमस्स पदस्साति ‘‘केनस्सु निवुतो लोको’’ति पदस्स. युत्ताति योजिता, अनुरूपाति वा अत्थो. एतेन पुच्छानुरूपता विस्सज्जनस्स दस्सिताति पुब्बापरविचयो वुत्तोति वेदितब्बं. ‘‘यो पुग्गलो नीवरणेहि निवुतो’’तिआदिना विविच्छापमादानं अविज्जाय पच्चयभावं दस्सेति. निवुतो एव हि नप्पकासति. विविच्छाति विचिकिच्छा. तेनेवाह – ‘‘विविच्छा नाम वुच्चति विचिकिच्छा’’ति. तत्रायं पदसिद्धि – यथा मिच्छादिट्ठिसम्मादिट्ठियो ‘‘निच्चं अनिच्च’’न्तिआदिना एकंसग्गाहभावेन पवत्तन्ति, न एवमयं. अयं पन अनेकंसग्गाहभावतो ‘‘निच्चं नु खो अनिच्चं नु खो’’तिआदिना विविधं विरुद्धं वा इच्छति एसतीति विविच्छाति . ‘‘सो विचिकिच्छन्तो’’तिआदिना अप्पकासनस्स विविच्छापमादानं कारणभावं विवरति. सुक्के धम्मे न उप्पादियतीति न समादाय वत्तति. नप्पकासन्तीति ते अत्तनो सन्ताने अनुप्पादियमाना कुसला धम्मा तं पुग्गलं पकासं लोके अभिञ्ञातं न करोन्तीति अत्थो. अभिलिम्पतीति मक्कटालेपो विय मक्कटं दारुसिलादीसु पुरिसं रूपादिविसये अल्लीयापेतीति अत्थो. आसत्तिबहुलस्साति आसङ्गबहुलस्स. एवं अभिजप्पाति करित्वाति एवं परियुट्ठानट्ठायिनीति इमिना कारणेन. तत्थाति ताय तण्हाय. लोको अभिलित्तो सिलेसेन मक्खितो विय होतीति अत्थो.

भायति एतस्माति भयं. महन्तं भयं महब्भयं. तेनेवाह – ‘‘दुक्खमस्स महब्भय’’न्ति. दुक्खं दोमनस्सन्ति दुक्खमेव विभत्तन्ति सब्बं दुक्खं विभजित्वा दस्सेतुं ‘‘तिस्सो दुक्खता’’तिआदि वुत्तं. ओधसोति कदाचि अत्तूपक्कममूलाय कदाचि परूपक्कममूलायातिआदिना विभागेन दुक्खदुक्खताय मुच्चनका विसेसेन रूपावचरा. तथाति ओधसो कदाचि करहचीति एवं आकड्ढति. विपरिणामदुक्खताय मुच्चनका उपेक्खासमापत्तिबहुला विसेसेन अरूपावचरसत्ता. अप्पाबाधाति पदं दुक्खदुक्खताय मुच्चनस्स कारणवचनं. दीघायुकाति विपरिणामदुक्खताय. अरूपदेवा हि लोके विसेसतो दीघायुकाति. इदञ्च मुच्चनमच्चन्तिकं. यस्मा च दुक्खा वेदनापि सङ्खतत्ता अनिच्चतादिसङ्खारदुक्खसभावा एव, तस्मा यतो मुच्चनमच्चन्तिकं, तं अनवसेसपरियादानवसेन सङ्गण्हित्वा दस्सेतुं ‘‘सङ्खारदुक्खताय पना’’तिआदिमाह.

तत्थ उपादियतीति उपादि, विपाकक्खन्धा कटत्ता च रूपं. उपादिस्स सेसं उपादिसेसं, तं नत्थि एतिस्साति अनुपादिसेसा, निब्बानधातु, ताय अनुपादिसेसाय निब्बानधातुया, इत्थम्भूतलक्खणे चायं करणनिद्देसो. निब्बानधातूति च निब्बायनमत्तं. तस्माति यस्मा सकललोकब्यापिनी सब्बसङ्गाहिनी च सङ्खारदुक्खता, तस्मा. लोकस्साति सम्बन्धे सामिवचनं. तेन ‘‘दुक्खमस्सा’’ति पदस्स अत्थं दस्सेति. एवमेत्थ लोकस्स नीवरणादीनि अजानन्तेन, समयन्तरपरिचयेन वा तत्थ संसयपक्खन्देन एकंसेनेव ब्याकातब्बत्ता सत्ताधिट्ठाना पुच्छा कता, सा च अजाननस्स, संसयस्स वा नीवरणादिविसयताय चतुब्बिधा. पाळियं पन नीवरणादीनं लोको आधारभावेन गाथायं वुत्तोति एको पञ्होति दस्सितन्ति. अयमेत्थ पुच्छाविचयो. विस्सज्जनविचयोपि अदिट्ठजोतिनी विस्सज्जना विमतिच्छेदिनी चातिआदिना पुच्छाविचये वुत्तनयानुसारेन वेदितब्बो.

एवं एकाधारं पुच्छं दस्सेत्वा इदानि अनेकाधारं दस्सेतुं ‘‘सवन्ति सब्बधी’’तिआदि वुत्तं. तत्थ सवन्तीति सन्दन्ति. सब्बधीति सब्बेसु रूपादीसु आयतनेसु. सोताति तण्हादिसोता. किं निवारणन्ति तेसं किं आवरणं का रक्खा. संवरं ब्रूहीति तं नेसं नीवरणसङ्खातं संवरं कथेहि. केन सोता पिधीयरेति केन धम्मेन तण्हादिसोता पिधिय्यन्ति पच्छिज्जन्तीति अयमेत्थ पदत्थो. सेसं पाळिवसेनेव आवि भविस्सति.

ते द्वे पञ्हाति यदिपि इमिस्सा गाथाय पुच्छावसेन पवत्ताय चत्तारि पदानि चत्तारि वाक्यानि. ञातुं इच्छितस्स पन अत्थस्स दुविधत्ता ते द्वे पञ्हा. कस्माति चे? ‘‘इमेहि बह्वाधिवचनेन पुच्छिता’’ति आह. तत्थायं सङ्खेपत्थो – इमे एताय गाथाय गहिता अत्था यस्मा बहूनि अधिकिच्च पवत्तवचनेन पुच्छिता, तस्मा ते द्वे पञ्हाति. एकतो उपरि बहूति हि सासनवोहारो, तमेव पुच्छाय दुविधत्थविसयतं विवरितुं ‘‘एव’’न्तिआदि वुत्तं. तस्सत्थो – याहि ञातिब्यसनादिसङ्खाताहि पाणवधादीहि एव वा दुग्गतिहेतुभूताहि आपदाहि समं सह, सब्बथा वा अयं लोको आपन्नो अज्झोत्थटो. तंनिमित्तेहि दसहि किलेसवत्थूहि संकिलिट्ठो च, तस्स तं आपन्नाकारं संकिलिट्ठाकारञ्च बुद्धियं कत्वा आह – ‘‘एवं समापन्नस्स एवं संकिलिट्ठस्सा’’ति. वोदायति सुज्झति एतेनाति वोदानं, समथविपस्सना. वुट्ठाति एतेन निमित्ततो पवत्ततो चाति वुट्ठानं, अरियमग्गो.

असमाहितस्साति नानारम्मणेसु विक्खित्तचित्तस्स. सवन्तीति पवत्तन्ति. अभिज्झातिआदि असमाधानहेतुदस्सनं. तेनेवाह – ‘‘एवं असमाहितस्सा’’ति. ‘‘यथाह भगवा’’तिआदिना इधापि अनुगीतिविचयं दस्सेति. सोतानं सवनं येभुय्येन अनुरोधवसेनेवाति आह – ‘‘सवति मनापिकेसु रूपेसू’’ति. एत्थ च चक्खादयो सोतानं द्वारभावेन पवत्तमाना उपचारवसेन सयं सवन्ता विय वुत्ता. इतीति एवं. सब्बाति सब्बस्मा. सब्बथाति सब्बप्पकारेन. इदं वोदानन्ति इदं ‘‘परियुट्ठानविघात’’न्ति वुत्तं परियुट्ठानप्पहानं वोदानं.

विस्सज्जनगाथाय सति तेसं निवारणन्ति विपस्सनासम्पयुत्ता सति कुसलाकुसलानं धम्मानं गतियो समन्वेसमाना तेसं सोतानं निवारणन्ति. सोतानं संवरं ब्रूमीति तमेव सतिं सोतानं संवरं ब्रूमि. पञ्ञायेते पिधीयरेति रूपादीसु अनिच्चतादिपटिवेधसाधिकाय मग्गपञ्ञाय एते सोता सब्बसो पिधिय्यन्ति, उप्पज्जितुं अप्पदानवसेन समुच्छिज्जन्तीति अत्थो.

नाविञ्छतीति अभिज्झादिप्पवत्तिद्वारभावेन चित्तसन्तानं, पुग्गलं वा नाकड्ढति. अनुसयप्पहानं इध पिधानं अधिप्पेतन्ति आह – ‘‘पञ्ञाय अनुसया पहीयन्ती’’ति. यस्मा अनुसयनिमित्तं परियुट्ठानं अनुसयाभावे न होतीति आह ‘‘अनुसयेसू’’तिआदि. इदानि तमेवत्थं उपमाय विभावेन्तो ‘‘तं यथा खन्धवन्तस्सा’’तिआदिमाह. एत्थापि सोतानं निवारणसङ्खातं संवरं पिधानञ्च अजानन्तेन तत्थ वा संसयितेन एकंसिकत्ता धम्माधिट्ठाना पुच्छा कताति इध पुच्छाविचयो वुत्तनयेनेव विस्सज्जनविचयो च वेदितब्बो.

एत्थ च येन अधिप्पायेन ‘‘केनस्सु निवुतो लोको’’ति गाथाय (सु. नि. १०३८; चूळनि. अजितमाणवपुच्छा ५७, अजितमाणवपुच्छानिद्देस १; नेत्ति. ४५) सतिपि निवारणादीनं चतुन्नं पुच्छितब्बभावे एको पञ्होति वुत्तं. तेन ताव सोतानंयेव संवरो पिधानञ्च पुच्छितन्ति सोते एकत्थवसेन गहेत्वा पुच्छाय एकाधिट्ठानभावतो एको पञ्होति वत्तब्बं सिया. सोतानं वा बहुभावतो बहूति यत्तका सोता, तत्तका पञ्हाति. येन पन अधिप्पायेन ‘‘सवन्ति सब्बधि सोता’’ति गाथायं (सु. नि. १०४०; चूळनि. अजितमाणवपुच्छा ५९, अजितमाणवपुच्छानिद्देस ३; नेत्ति. ४५) सोते अनामसित्वा संवरपिधानानं वसेन ‘‘द्वे पञ्हा’’ति वुत्तं. तेन पठमगाथायं सतिपि निवारणादीनं लोकाधारभावे लोकं अनामसित्वा निवारणादीनं विभागेन चत्तारो पञ्हातिपि वत्तब्बन्ति अयं नयो दस्सितोति दट्ठब्बं.

इदानि यस्मा पुच्छन्तो न केवलं पुब्बे अत्तना रचितनियामेनेव पुच्छति, अथ खो देसनाकाले वुत्तधम्मस्स अनुसन्धिं गहेत्वापि पुच्छति, तस्मा तस्स अनुसन्धिं पुच्छाय विचेतब्बाकारं दस्सेन्तो ‘‘यानि सोतानी’’ति गाथाय अनन्तरं ‘‘पञ्ञा चेव सति चा’’ति गाथमाह. तस्सायं सङ्खेपत्थो – यायं भगवता वुत्ता पञ्ञा, या च सति यञ्च तदवसेसं नामरूपं, एतं सब्बम्पि कत्थ निरुज्झति, एतं मे पुट्ठो पब्रूहीति.

विस्सज्जनगाथायं पनस्स यस्मा पञ्ञासतियो नामेनेव सङ्गहं गच्छन्ति, तस्मा ता विसुं न वुत्ता. अयञ्चेत्थ सङ्खेपत्थो – यं मं त्वं, अजित, एतं पञ्हं अपुच्छि – ‘‘कत्थेतं उपरुज्झती’’ति अनन्तरगाथायं (सु. नि. १०४२; चूळनि. अजितमाणवपुच्छा ६१, अजितमाणवपुच्छानिद्देस ५; नेत्ति. ११, ४५), यत्थ तं असेसं उपरुज्झति, तं ते वदामि. तस्स तस्स हि विञ्ञाणस्स निरोधेन सहेव अपुब्बं अचरिमं एत्थेतं उपरुज्झति, एत्थेव विञ्ञाणस्स निरोधेन निरुज्झति, एतं विञ्ञाणनिरोधं तस्स निरोधो नातिवत्ततीति वुत्तं होतीति. अयं पञ्हे अनुसन्धिं पुच्छतीति अनन्तरगाथायं सोतानं परियुट्ठानानुसयप्पहानकिच्चेन सद्धिं सति पञ्ञा च वुत्ता, तं सुत्वा तप्पहाने पञ्ञासतीसु तिट्ठन्तीसु तासं सन्निस्सयेन नामरूपेन भवितब्बं, तथा च सति वट्टति एव. कत्थ नु खो इमासं सनिस्सयानं पञ्ञासतीनं असेसनिरोधोति इमिना अधिप्पायेन अयं पुच्छा कताति आह – ‘‘अयं पञ्हे…पे… धातु’’न्ति. तत्थ अनुसन्धीयति देसना एतायाति अनुसन्धि.

याय पटिपदाय अनुपादिसेसं निब्बानधातुं अधिगच्छन्ति, तं चतुसच्चकम्मट्ठानभावनासङ्खातं पटिपदं सह विसयेन दस्सेतुं ‘‘तीणि च सच्चानी’’तिआदि वुत्तं. तत्थ सङ्खतानीति समेच्च सम्भूय पच्चयेहि कतानीति सङ्खतानि. निरोधधम्मानीति निरुज्झनसभावानि. दुक्खं समुदयो मग्गोति तेसं सरूपदस्सनं. निरोधो पन कथन्ति आह ‘‘निरोधो असङ्खतो’’ति. सो हि केनचि पच्चयेन न सङ्खतोति असङ्खतो. सह विसयेन पहातब्बपहायकसभावेसु अरियसच्चेसु पहायकविभागमुखेन पहातब्बविभागं दस्सेतुं ‘‘तत्थ समुदयो’’तिआदि वुत्तं.

तत्थ अविज्जावसेसाति दस्सनमग्गेन पहीनावसेसा अविज्जाति अत्थो. अयञ्च सेस-सद्दो कामच्छन्दो ब्यापादो मानो उद्धच्चन्ति एत्थापि योजेतब्बो. यथा हि अविज्जा, एवं एतेपि धम्मा अपायगमनीयसभावा पठममग्गेन पहीयन्ति एवाति. ‘‘अविज्जानिरवसेसा’’तिपि पाठो, एत्थापि यथावुत्तेसु कामच्छन्दादिपदेसुपि निरवसेस-सद्दो योजेतब्बो . सावसेसञ्हि पुरिममग्गद्वयेन कामच्छन्दादयो पहीयन्ति, इतरेहि पन निरवसेसन्ति. तेधातुके इमानि दस संयोजनानीति एत्थ तेधातुकेति संयोजनानं विसयदस्सनं. तत्थ हि तानि संयोजनवसेन पवत्तन्ति.

१२. अनञ्ञातञ्ञस्सामीतिन्द्रियं अधिट्ठायाति तं पहायकं पत्वा. यं पनाति एत्थ न्ति हेतुअत्थे निपातो. इदं खये ञाणन्ति येन ञाणेन हेतुभूतेन ‘‘खीणा मे जाती’’ति अत्तनो जातिया खीणभावं जानाति, इदं एवं पच्चवेक्खणस्स निमित्तभूतं अरहत्तफलञाणं खये ञाणं नाम. नापरं इत्थत्तायाति पजानातीति एत्थापि न्ति आनेतब्बं ‘‘यं नापरं इत्थत्तायाति पजानाती’’ति. इदं अनुप्पादे ञाणन्ति इधापि पुब्बे वुत्तनयेनेव अरहत्तफलञाणवसेन अत्थो योजेतब्बो. अट्ठसालिनियं (ध. स. अट्ठ. चित्तुप्पादक्कण्ड १३५-१४२) पन ‘‘खये ञाणं किलेसक्खयकरे अरियमग्गे ञाणन्ति वुत्तं. अनुप्पादे ञाणं पटिसन्धिवसेन अनुप्पादभूते तंतंमग्गवज्झकिलेसानं अनुप्पादपरियोसाने उप्पन्ने अरियफले ञाण’’न्ति वुत्तं. इध पन उभयम्पि अरहत्तफलञाणवसेनेव विभत्तं. तेनेवाह – ‘‘इमानि द्वे ञाणानि अञ्ञाताविन्द्रिय’’न्ति, ‘‘आरम्मणसङ्केतेन द्वे नामानि लब्भन्ती’’ति च.

अञ्ञिन्द्रियं हेट्ठिमेसु तीसु फलेसु, उपरिमेसु च तीसु मग्गेसु उप्पत्तिया पुनप्पुनं उप्पज्जमानम्पि अनञ्ञातञ्ञस्सामीतिन्द्रियं विय पठमफलुप्पत्तिया अग्गफलुप्पत्तिया अनुप्पादनिरोधेन निरुज्झतीति आह – ‘‘यञ्च अनञ्ञातञ्ञस्सामीतिन्द्रिय’’न्तिआदि. एतेन पहातब्बधम्मा विय दस्सनभावनाहि अग्गफलुप्पत्तिया तदवसेसफलधम्मापि अनुप्पादनिरोधेन निरुज्झन्ति. को पन वादो तेभूमकधम्मानन्ति दस्सेति, एका पञ्ञा अञ्ञाताविन्द्रियत्ता. यदि एका, कथं द्विधा वुत्ताति आह ‘‘अपि चा’’तिआदि. आरम्मणसङ्केतेनाति खये अनुप्पादेति इमाय आरम्मणसमञ्ञाय. सा पजाननट्ठेन पञ्ञाति या पुब्बे सोतानं पिधानकिच्चा वुत्ता पञ्ञा, सा पजाननसभावेन पञ्ञा. इतरा पन यथादिट्ठं यथागहितं आरम्मणं अपिलापनट्ठेन ओगाहनट्ठेन सतीति.

१३. एवं ‘‘पञ्ञा चेव सति चा’’ति पदस्स अत्थं विवरित्वा इदानि ‘‘नामरूप’’न्ति पदस्स अत्थं विवरन्तो ‘‘तत्थ ये पञ्चुपादानक्खन्धा, इदं नामरूप’’न्ति आह. नामरूपञ्च विभागेन दस्सेन्तो सुखग्गहणत्थं पाकटनामरूपमेव विभावेतुं ‘‘तत्थ ये’’तिआदिमाह. तग्गहणेनेव हि सहचरणादिना तदञ्ञे चित्तचेतसिका रूपधम्मा च गहिता होन्तीति. नामग्गहणेन चेत्थ खन्धत्तयमेव गहितन्ति ‘‘नामरूपं विञ्ञाणसम्पयुत्त’’न्ति वुत्तं. तं पन रूपं सम्पयुत्तन्ति? नयिदं सम्पयुत्तपच्चयवसेन वुत्तं. पचुरजनस्स पन अविभागेन गहणीयसभावं सन्धाय वुत्तन्ति दट्ठब्बं.

गाथाय अनुपादिसेसा निब्बानधातु पुच्छिताति तं चतुरिद्धिपादमुखेन अरियमग्गाधिगमेन पत्तब्बन्ति दस्सेन्तो इद्धिपादभावनामूलभूतानि इन्द्रियानि सतिपञ्ञाहि निद्धारेतुं ‘‘तत्थ सति च पञ्ञा च चत्तारि इन्द्रियानी’’ति आह. कुसलाकुसलानं धम्मानं गतियो समन्वेसमाना सति सिज्झन्ती एकन्तेन समाधिं निप्फादेति. सतिग्गहणेन चेत्थ परियुट्ठानप्पहानं इधाधिप्पेतन्ति आह – ‘‘सति द्वे इन्द्रियानि, सतिन्द्रियञ्च समाधिन्द्रियञ्चा’’ति. तथा अनुसयसमुग्घातविधायिनी पञ्ञा सिज्झमाना न विना चतुब्बिधसम्मप्पधानवीरियं सिज्झतीति वुत्तं – ‘‘पञ्ञा द्वे इन्द्रियानि पञ्ञिन्द्रियञ्च वीरियिन्द्रियञ्चा’’ति.

या इमेसु चतूसु इन्द्रियेसूति इमेसु सतिआदीसु चतूसु इन्द्रियेसु निस्सयपच्चयताय अधिट्ठानभूतेसु तंसहजाता एव या सद्दहना. ‘‘इमेहि चतूहि इन्द्रियेही’’तिपि पाळि, तस्सा इमेहि चतूहि इन्द्रियेहि सम्पयुत्ताति वचनसेसो, आरम्मणे अभिप्पसादलक्खणा सद्धा कत्तुकामतासभावस्स छन्दस्स विसेसपच्चयो होतीति आह – ‘‘या सद्धाधिपतेय्या चित्तेकग्गता, अयं छन्दसमाधी’’ति. समाहिते चित्तेति विपस्सनासमाधिना समाहिते चित्ते. इदं पहानन्ति विक्खम्भनप्पहानसाधको समाधि पहानन्ति वुत्तो पजहति एतेनाति कत्वा. ‘‘पधान’’न्तिपि पाठो, अग्गोति अत्थो. तथा हि ‘‘समाधि एकोदी’’ति वुच्चति.

‘‘अस्सासपस्सासा’’तिआदिना कायवचीचित्तसङ्खारसीसेन तंसमुट्ठापका वीरियसङ्खाराव गहिता. ते हि याव भावनानिप्फत्ति ताव एकरसेन सरणतो सङ्कप्पेतब्बतो च सरसङ्कप्पा’’ति वुत्ता ‘‘एवं मे भावना होतू’’ति यथा इच्छिता, तथा पवत्तिया हेतुभावतो. तदुभयन्ति छन्दसमाधिसङ्खातञ्च पधानसङ्खारसङ्खातञ्च वीरियन्ति तं उभयं. उभयमेव हि उपचारवसेन अञ्ञं विय कत्वा ‘‘छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपाद’’न्ति वुत्तं. अभिन्नम्पि हि उपचारवसेन भिन्नं विय कत्वा वोहरन्ति, यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति.

तत्थ इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा ताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि, पज्जति एतेनाति पादो, पठमेन अत्थेन इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेन अत्थेन इद्धिया पादो पतिट्ठा अधिगमूपायोति इद्धिपादो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति. विवेकनिस्सितन्ति तदङ्गविवेकनिस्सितं समुच्छेदविवेकनिस्सितं निस्सरणविवेकनिस्सितञ्च इद्धिपादं भावेतीति अत्थो. तथा हि अयं इद्धिपादभावनानुयुत्तो योगी विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं अज्झासयतो निस्सरणविवेकनिस्सितं. मग्गक्खणे पन किच्चतो समुच्छेदविवेकनिस्सितं आरम्मणतो निस्सरणविवेकनिस्सितं इद्धिपादं भावेतीति. एस नयो विरागनिस्सितन्तिआदीसु.

विवेकत्ता एव हि विरागादयो, केवलञ्चेत्थ वोस्सग्गो दुविधो परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो चाति. तत्थ परिच्चागवोस्सग्गो विपस्सनाक्खणे तदङ्गवसेन, मग्गक्खणे समुच्छेदवसेन किलेसप्पहानं. पक्खन्दनवोस्सग्गो विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे आरम्मणकरणवसेन निब्बानपक्खन्दनं. तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके अत्थसंवण्णनानये युज्जति. तथा हि अयं पठमिद्धिपादो यथावुत्तेन पकारेन किलेसे परिच्चजति निब्बानञ्च पक्खन्दति. वोस्सग्गपरिणामिन्ति इमिना पन वचनेन वोस्सग्गत्थं परिणमन्तं परिणतञ्च परिपच्चन्तं परिपक्कञ्चाति अत्थो. अयञ्हि इद्धिपादभावनानुयुत्तो योगी यथा पठमो इद्धिपादो किलेसपरिच्चागवोस्सग्गत्थं निब्बानपक्खन्दनवोस्सग्गत्थञ्च परिपच्चति, यथा च परिपक्को होति, तथा नं भावेतीति. सेसिद्धिपादेसुपि एसेव नयो. अयं पन विसेसो – यथा छन्दं जेट्ठकं कत्वा पवत्तितो समाधि छन्दसमाधि. एवं वीरियं चित्तं वीमंसं जेट्ठकं कत्वा पवत्तितो समाधि वीमंसासमाधीति.

१४. न केवलं चतुत्थइद्धिपादो एव समाधिञाणमूलको, अथ खो सब्बोपीति दस्सेतुं ‘‘सब्बो समाधि ञाणमूलको ञाणपुब्बङ्गमो ञाणानुपरिवत्ती’’ति वुत्तं. यदि एवं कस्मा सो एव वीमंसासमाधीति वुत्तोति? वीमंसं जेट्ठकं कत्वा पवत्तितत्ताति वुत्तोवायमत्थो. तत्थ पुब्बभागपञ्ञाय ञाणमूलको. अधिगमपञ्ञाय ञाणपुब्बङ्गमो. पच्चवेक्खणपञ्ञाय ञाणानुपरिवत्ति. अथ वा पुब्बभागपञ्ञाय ञाणमूलको. उपचारपञ्ञाय ञाणपुब्बङ्गमो. अप्पनापञ्ञाय ञाणानुपरिवत्ति. उपचारपञ्ञाय वा ञाणमूलको. अप्पनापञ्ञाय ञाणपुब्बङ्गमो. अभिञ्ञापञ्ञाय ञाणानुपरिवत्तीति वेदितब्बं.

यथापुरेति यथा समाधिस्स पुब्बेनिवासानुस्सतिञाणानुपरिवत्तिभावेन पुरे पुब्बे अतीतासु जातीसु असङ्ख्येय्येसुपि संवट्टविवट्टेसु अत्तनो परेसञ्च खन्धं खन्धूपनिबद्धञ्च दुप्पटिविज्झं नाम नत्थि, तथा पच्छा समाधिस्स अनागतंसञाणानुपरिवत्तिभावेन अनागतासु जातीसु असङ्ख्येय्येसुपि संवट्टविवट्टेसु अत्तनो परेसञ्च खन्धं खन्धूपनिबद्धञ्च दुप्पटिविज्झं नाम नत्थीति अत्थो.

यथा पच्छाति यथा समाधिस्स चेतोपरियञाणानुपरिवत्तिभावेन अनागतेसु सत्तसु दिवसेसु परसत्तानं चित्तं दुप्पटिविज्झं नाम नत्थि, तथा पुरे अतीतेसु सत्तसु दिवसेसु परसत्तानं चित्तं दुप्पटिविज्झं नाम नत्थीति अत्थो. यथा दिवाति यथा दिवसभागे सूरियालोकेन अन्धकारस्स विधमितत्ता चक्खुमन्तानं सत्तानं आपाथगतं चक्खुविञ्ञेय्यं रूपं सुविञ्ञेय्यं. तथा रत्तिन्ति तथा रत्तिभागे चतुरङ्गसमन्नागतेपि अन्धकारे वत्तमाने समाधिस्स दिब्बचक्खुञाणानुपरिवत्तिताय दुप्पटिविज्झं रूपायतनं नत्थि.

यथा रत्तिं तथा दिवाति यथा च रत्तियं तथा दिवापि अतिसुखुमं केनचि तिरोहितं यञ्च अतिदूरे, तं सब्बरूपं दुप्पटिविज्झं नाम नत्थि. यथा च रूपायतने वुत्तं, तथा समाधिस्स दिब्बसोतञाणानुपरिवत्तिताय सद्दायतने च नेतब्बं. तेनेवाह ‘‘इति विवटेन चेतसा’’तिआदि. तत्थ अपरियोनद्धेनाति अभिञ्ञाञाणस्स पारिबन्धककिलेसेहि अनज्झोत्थटेन, अपरियोनद्धत्ता एव सप्पभासं चित्तं. एतेनेव समाधिस्स इद्धिविधञाणानुपरिवत्तितापि वुत्ता एवाति दट्ठब्बं. पञ्चिन्द्रियानीति इद्धिपादसम्पयुत्तानि सेक्खस्स पञ्चिन्द्रियानि अधिप्पेतानीति आह ‘‘कुसलानी’’ति. चित्तसहभूनीतिआदि तेसं विञ्ञाणनिरोधेन निरोधदस्सनत्थं आरद्धं. तथा ‘‘नामरूपञ्चा’’तिआदि. तेनेतं दस्सेति ‘‘न केवलं पञ्चिन्द्रियानि एव, अथ खो नामरूपञ्च विञ्ञाणहेतुकं विञ्ञाणस्स निरोधा निरुज्झती’’ति.

तस्साति विञ्ञाणस्स. हेतूति तण्हाअविज्जादिको. अनाहारन्ति पदस्स अत्थविवरणं. अनभिनन्दितन्ति अभिनन्दनभूताय तण्हाय पहीनत्ता एव अपत्थितं. ततो एव अप्पटिसन्धिकं विञ्ञाणं तं निरुज्झति. यथा च विञ्ञाणं, एवं नामरूपम्पि विञ्ञाणसङ्खातस्स हेतुनो पच्चयस्स च अभावा तप्पच्चयानं सङ्खारादीनं अभावा अहेतु अप्पच्चयं. सेसं पाकटमेव. पुच्छाविस्सज्जनविचयोपि वुत्तनयानुसारेन वेदितब्बो.

एवं अनुसन्धिपुच्छम्पि दस्सेत्वा हेट्ठा सत्ताधिट्ठाना धम्माधिट्ठाना च पुच्छा विसुं विसुं दस्सिताति इदानि ता सह दस्सेतुं ‘‘ये च सङ्खातधम्मासे’’तिआदि आरद्धं. तत्थायं पदत्थो – सङ्खातधम्माति अनिच्चादिवसेन परिवीमंसितधम्मा, अरहतं एतं अधिवचनं. सेक्खाति सीलादीनि सिक्खमाना अवसेसा अरियपुग्गला. पुथूति बहू सत्तजना. तेसं मे निपको इरियं, पुट्ठो पब्रूहीति तेसं सेखासेखानं निपको पण्डितो त्वं भगवा पटिपत्तिं पुट्ठो मे ब्रूहीति. सेसं पाळिवसेनेव विञ्ञायति.

१५. किस्साति किस्स हेतु, केन कारणेनाति अत्थो. सेखासेखविपस्सना पुब्बङ्गमप्पहानयोगेनाति सेखे असेखे विपस्सनापुब्बङ्गमप्पहाने च पुच्छनयोगेन, पुच्छाविधिनाति अत्थो.

विस्सज्जनगाथायं कामेसु नाभिगिज्झेय्याति वत्थुकामेसु किलेसकामेन न अभिगिज्झेय्य. मनसानाविलो सियाति ब्यापादवितक्कादयो कायदुच्चरितादयो च मनसो आविलभावकरे धम्मे पजहन्तो चित्तेन अनाविलो भवेय्य. यस्मा पन असेक्खो अनिच्चतादिवसेन सब्बधम्मानं परितुलितत्ता कुसलो सब्बधम्मेसु कायानुपस्सनासतिआदीहि च सतो सब्बकिलेसानं भिन्नत्ता उत्तमभिक्खुभावं पत्तो च हुत्वा सब्बइरियापथेसु पवत्तति, तस्मा ‘‘कुसलो…पे… परिब्बजे’’ति आहाति अयं सङ्खेपत्थो.

तत्थ यं पुच्छागाथायं ‘‘निपको’’ति पदं वुत्तं, तं भगवन्तं सन्धाय वुत्तं, भगवतो च नेपक्कं उक्कंसपारमिप्पत्तं अनावरणञाणदस्सनेन दीपेतब्बन्ति अनावरणञाणं ताव कम्मद्वारभेदेहि विभजित्वा सेखासेखपटिपदं दस्सेतुं ‘‘भगवतो सब्बं कायकम्म’’न्तिआदि वुत्तं. तेन सब्बत्थ अप्पटिहतञाणदस्सनेन तथागतस्स सेखासेखपटिपत्तिदेसनाकोसल्लमेव विभावेति. तत्थ को चाति क्व च, कस्मिं विसयेति अत्थो. तं विसयं दस्सेति ‘‘यं अनिच्चे दुक्खे अनत्तनि चा’’ति. इदं वुत्तं होति – ञाणदस्सनं नाम उप्पज्जमानं ‘‘सब्बं सङ्खतं अनिच्चं दुक्खं सब्बे धम्मा अनत्ता’’ति उप्पज्जति, तस्स पन तस्मिं विसये येन अप्पवत्ति, सो पटिघातोति, एतेन लक्खणत्तयप्पटिवेधस्स दुरभिसम्भवतं अनञ्ञसाधारणतञ्च दस्सेति. लक्खणत्तयविभावनेन हि भगवतो चतुसच्चप्पटिवेधं सम्मासम्बोधिञ्च पण्डिता पटिजानन्ति.

अञ्ञाणं अदस्सनन्ति तं पटिघातं सरूपतो दस्सेति. छळारम्मणसभावप्पटिच्छादको हि सम्मोहो ञाणदस्सनस्स पटिघातोति. यस्मिं विसये ञाणदस्सनं उप्पत्तिरहं, तत्थेव तस्स पटिघातेन भवितब्बन्ति आह – ‘‘यं अनिच्चे दुक्खे अनत्तनि चा’’ति. यथा इध पुरिसोतिआदि उपमादस्सनं. तत्रिदं ओपम्मसंसन्दनं – पुरिसो विय सब्बो लोको, तारकरूपानि विय छ आरम्मणानि, तस्स पुरिसस्स तारकरूपानं दस्सनं विय लोकस्स चक्खुविञ्ञाणादीहि यथारहं छळारम्मणजाननं, तस्स पुरिसस्स तारकरूपानि पस्सन्तस्सापि ‘‘एत्तकानि सतानि, एत्तकानि सहस्सानी’’तिआदिना गणनसङ्केतेन अजाननं विय लोकस्स रूपादिआरम्मणं कथञ्चि जानन्तस्सापि अनिच्चादिलक्खणत्तयानवबोधोति. सेसं पाकटमेव.

इदानि येहि पदेहि भगवता आयस्मतो अजितस्स सेखासेखपटिपदा वुत्ता, तेसं पदानं अत्थं विभजितुं ‘‘तत्थ सेखेना’’तिआदिमाह. तत्थ तत्थाति निपातमत्तं, तस्मिं वा विस्सज्जने. सेखेनाति सिक्खा एतस्स सीलन्ति सेखो, तेन सेखेन. द्वीसु धम्मेसूति दुविधेसु धम्मेसूति अधिप्पायो. परियुट्ठानीयेसूति दोसेन परियुट्ठितेन यत्थ परिवत्तितब्बं, तेसु आघातवत्थूसूति अत्थो. ‘‘पटिघट्ठानीयेसू’’तिपि पाठो, सोयेवत्थो.

एत्थ च गेधपटिसेधचोदनायं गेधनिमित्तो दोसो गेधे सति होतीति ततोपि चित्तस्स रक्खितब्बता निद्धारेत्वा वुत्ता. यस्मा पन भगवता ‘‘कामेसु नाभिगिज्झेय्या’’ति (सु. नि. १०४५; चूळनि. अजितमाणवपुच्छा ६४, अजितमाणवपुच्छानिद्देस ८; नेत्ति. १५-१७) वुत्तं, तस्मा ‘‘तत्थ या इच्छा’’तिआदिना गेधवसेन निद्देसो कतो. अथ वा दोसतो चित्तस्स रक्खितब्बता गाथाय दुतियपादेन वुत्तायेवाति दट्ठब्बा. दुतियपादेन हि सेसकिलेसवोदानधम्मा दस्सिता. तथा हि उप्पन्नानुप्पन्नभेदतो सम्मावायामस्स विसयभावेन सब्बे संकिलेसवोदानधम्मे चतुधा विभजित्वा सम्मप्पधानमुखेन सेखपटिपदं मत्थकं पापेत्वा दस्सेतुं ‘‘सेखो अभिगिज्झन्तो’’तिआदि वुत्तं. तत्थ अनाविलसङ्कप्पोति आविलानं कामसङ्कप्पादीनं अभावेन अनाविलसङ्कप्पो. ततो एव च अनभिगिज्झन्तो वायमति, वीरियं पवत्तेति. कथं वायमतीति आह – ‘‘सो अनुप्पन्नान’’न्तिआदि.

तत्थ सोति उत्तरिविसेसत्थाय पटिपज्जमानो सेक्खो. अनुप्पन्नानन्ति अनिब्बत्तानं. पापकानन्ति लामकानं. अकुसलानं धम्मानन्ति अकोसल्लसम्भूतानं धम्मानं. अनुप्पादायाति न उप्पादनत्थाय. छन्दं जनेतीति कत्तुकम्यतासङ्खातं कुसलच्छन्दं उप्पादेति. वायमतीति पयोगपरक्कमं करोति. वीरियं आरभतीति कायिकचेतसिकवीरियं करोति. चित्तं पग्गण्हातीति तेनेव सहजातवीरियेन चित्तं उक्खिपति. पदहतीति पधानवीरियं करोति. वायमतीतिआदीनि पन चत्तारि पदानि आसेवनाभावनाबहुलीकम्मसातच्चकिरियाहि योजेतब्बानि. उप्पन्नानं पापकानन्ति अनुप्पन्नाति अवत्तब्बतं आपन्नानं पापधम्मानं. पहानायाति पजहनत्थाय. अनुप्पन्नानं कुसलानन्ति अनिब्बत्तानं कोसल्लसम्भूतानं धम्मानं. उप्पादायाति उप्पादनत्थाय. उप्पन्नानन्ति निब्बत्तानं. ठितियाति ठितत्थं. असम्मोसायाति अनस्सनत्थं . भिय्योभावायाति पुनप्पुनं भावाय. वेपुल्लायाति विपुलभावाय. भावनायाति वड्ढिया. पारिपूरियाति परिपूरणत्थायाति अयं ताव पदत्थो.

१६. ‘‘कतमे अनुप्पन्ना’’तिआदि अकुसलधम्मा कुसलधम्मा च यादिसा अनुप्पन्ना यादिसा च उप्पन्ना, ते दस्सेतुं आरद्धं. तत्थ इमे अनुप्पन्नाति इमे कामवितक्कादयो असमुदाचारवसेन वा अननुभूतारम्मणवसेन वा अनुप्पन्ना नाम. अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्ना नाम अकुसला धम्मा नत्थि. वितक्कत्तयग्गहणञ्चेत्थ निदस्सनमत्तं दट्ठब्बं. अकुसलमूलानीति अनुसया एव सब्बेसं अकुसलानं मूलभावतो एवं वुत्ता, न लोभादयो एव. इमे उप्पन्ना अनुसया भूमिलद्धुप्पन्ना असमुग्घाटितुप्पन्नातिआदिउप्पन्नपरियायसब्भावतो नामवसेन उप्पन्ना नाम, न वत्तमानभावेनाति अत्थो. इमे अनुप्पन्ना कुसला धम्माति इमे सोतापन्नस्स सद्धादयो सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स अनुप्पन्ना कुसला धम्मा नाम, को पन वादो पुथुज्जनानन्ति दस्सेति. कुसलसद्दो चेत्थ बाहितिकसुत्ते (म. नि. २.३५८ आदयो) विय अनवज्जपरियायो दट्ठब्बो. इमे उप्पन्ना कुसला धम्माति इमे पठममग्गे सद्धादयो सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स उप्पन्ना कुसला धम्मा नाम.

सतिपट्ठानभावनाय सुनिग्गहितो कामवितक्कोति आह – ‘‘येन कामवितक्कं वारेति, इदं सतिन्द्रिय’’न्ति. अनवज्जसुखपदट्ठानेन अविक्खेपेन चेतोदुक्खसन्निस्सयो विक्खेपपच्चयो ब्यापादवितक्को सुनिग्गहितोति वुत्तं – ‘‘येन ब्यापादवितक्कं वारेति, इदं समाधिन्द्रिय’’न्ति. कुसलेसु धम्मेसु आरद्धवीरियो परापराधं सुखेन सहतीति वीरियेन विहिंसावितक्को सुनिग्गहितोति आह – ‘‘येन विहिंसावितक्कं वारेति, इदं वीरियिन्द्रिय’’न्ति. समाधिआदीनम्पि यथासकंपटिपक्खप्पहानं पञ्ञवन्तस्सेव इज्झतीति इममत्थं दस्सेन्तो आह – ‘‘येन उप्पन्नुप्पन्ने’’तिआदि.

एतेसं यथानिद्धारितानं पञ्चन्नं इन्द्रियानं सविसये जेट्ठकभावं दस्सेतुं ‘‘सद्धिन्द्रियं कत्थ दट्ठब्ब’’न्तिआदि वुत्तं. तं सुविञ्ञेय्यमेव. इमेसञ्च सद्धादीनं सेखानं इन्द्रियानं निब्बत्तिया सब्बेपि सेखा धम्मा मत्थकप्पत्ता होन्तीति दस्सेन्तो ‘‘एवं सेखो’’तिआदिना सेखपटिपदं निगमेति.

१७. एवं सेखपटिपदं विभजित्वा इदानि असेखपटिपदं विभजितुं ‘‘कुसलो सब्बधम्मान’’न्तिआदिमाह . तत्थ सब्बधम्मानन्ति इमिना पदेन वुत्तधम्मे ताव विभजित्वा तत्थ असेक्खस्स कोसल्लं दस्सेतुं ‘‘लोको नामा’’तिआदि वुत्तं. तं वुत्तत्थमेव. किलेसलोकेन भवलोको समुदागच्छतीति कामावचरधम्मं निस्साय रूपारूपावचरधम्मे समुदागमेतीति अत्थो. सोति सो महग्गतधम्मेसु, परित्तमहग्गतधम्मेसु वा ठितो. इन्द्रियानि निब्बत्तेतीति सीलसमाधयो निब्बेधभागिये कत्वा विमुत्तिपरिपाचनीयानि सद्धादीनि इन्द्रियानि उप्पादेति. इन्द्रियेसु भावियमानेसूति यथावुत्तइन्द्रियेसु वड्ढियमानेसु रूपारूपपरिग्गहादिवसेन नेय्यस्स परिञ्ञा भवति.

दस्सनपरिञ्ञाति ञातपरिञ्ञा. भावनापरिञ्ञाति तीरणपरिञ्ञा पहानपरिञ्ञा च. ‘‘सा दुविधेना’’तिआदिना सङ्खेपतो वुत्तमत्थं ‘‘यदा हि सेखो’’तिआदिना विवरति. तत्थ ‘‘निब्बिदासहगतेहि सञ्ञामनसिकारेही’’ति इमिना बलवविपस्सनं दस्सेति. यदा हि सेखोति चेत्थ सिक्खनसीलताय कल्याणपुथुज्जनोपि सेखपदेन सङ्गहितोति कत्वा ‘‘द्वे धम्मा कोसल्लं गच्छन्ति दस्सनकोसल्लञ्चा’’तिआदि वुत्तं. अयमेत्थ अधिप्पायो – यदा कल्याणपुथुज्जनो पुब्बभागसिक्खं सिक्खन्तो निब्बिदासहगतेहि सञ्ञामनसिकारेहि ञेय्यं परिजानाति, तदा तस्स ते विपस्सनाधम्मा दस्सनकोसल्लं पठममग्गञाणं गच्छन्ति सम्पापुणन्ति तेन सद्धिं घटेन्ति. यदा पन सोतापन्नादिसेखो वुत्तनयेन नेय्यं परिजानाति, तदा तस्स ते विपस्सनाधम्मा भावनाकोसल्लं गच्छन्तीति.

तं ञाणन्ति या पुब्बे नेय्यस्स परिञ्ञा वुत्ता, तं नेय्यपरिजाननञाणं. पञ्चविधेन वेदितब्बन्ति विसयभेदेन तस्स भेदं दस्सेति. धम्मानं सलक्खणे ञाणन्ति रूपारूपधम्मानं कक्खळफुसनादिसलक्खणे ञाणं. तं पन यस्मा सब्बं नेय्यं हेतुहेतुफलभेदतो दुविधमेव होति, तस्मा ‘‘धम्मपटिसम्भिदा च अत्थपटिसम्भिदा चा’’ति निद्दिट्ठं.

परिञ्ञाति तीरणपरिञ्ञा अधिप्पेता. यस्मा पनस्स रूपारूपधम्मे सलक्खणतो पच्चयतो च अभिजानित्वा कुसलादिविभागेहि ते परिग्गहेत्वा अनिच्चादिवसेन जानना होति, तस्मा ‘‘एवं अभिजानित्वा या परिजानना, इदं कुसल’’न्तिआदि वुत्तं. तत्थ एवंगहिताति एवं अनिच्चादितो कलापसम्मसनादिवसेन गहिता सम्मसिता. इदं फलं निब्बत्तेन्तीति इदं उदयब्बयञाणादिकं फलं पटिपाटिया उप्पादेन्ति , निमित्तस्स कत्तुभावेन उपचरणतो यथा अरियभावकरानि सच्चानि अरियसच्चानीति. तेसन्ति उदयब्बयञाणादीनं . एवंगहितानन्ति एवंपवत्तितानं. अयं अत्थोति अयं सच्चानं अनुबोधपटिवेधो अत्थो. यथा हि परिञ्ञापञ्ञा सम्मसितब्बधम्मे सम्मसनधम्मे तत्थ सम्मसनाकारं परिजानाति, एवं सम्मसनफलम्पि परिजानातीति कत्वा अयं नयो दस्सितो.

ये अकुसलाति समुदयसच्चमाह. सब्बे हि अकुसला समुदयपक्खियाति. ये कुसलाति मग्गधम्मा सम्मादिट्ठिआदयो. यदिपि फलधम्मापि सच्छिकातब्बा, चतुसच्चप्पटिवेधस्स पन अधिप्पेतत्ता ‘‘कतमे धम्मा सच्छिकातब्बा, यं असङ्खत’’न्ति वुत्तं. अत्थकुसलोति पच्चयुप्पन्नेसु अत्थेसु कुसलो. धम्मकुसलोति पच्चयधम्मेसु कुसलो. पाळिअत्थपाळिधम्मा वा अत्थधम्मा. कल्याणताकुसलोति युत्तताकुसलो, चतुनयकोविदोति अत्थो, देसनायुत्तिकुसलो वा. फलताकुसलोति खीणासवफलकुसलो. ‘‘आयकुसलो’’तिआदीसु आयोति वड्ढि. सा अनत्थहानितो अट्ठुप्पत्तितो च दुविधा. अपायाति अवड्ढि. सापि अत्थहानितो अनट्ठुप्पत्तितो च दुविधा. उपायोति सत्तानं अच्चायिके किच्चे वा भये वा उप्पन्ने तस्स तिकिच्छनसमत्थं ठानुप्पत्तिकारणं, तत्थ कुसलोति अत्थो. खीणासवो हि सब्बसो अविज्जाय पहीनत्ता पञ्ञावेपुल्लप्पत्तो एतेसु आयादीसु कुसलोति. एवं असेखस्स कोसल्लं एकदेसेन विभावेत्वा पुन अनवसेसतो दस्सेन्तो ‘‘महता कोसल्लेन समन्नागतो’’ति आह.

परिनिट्ठितसिक्खस्स असेखस्स सतोकारिताय अञ्ञं पयोजनं नत्थीति वुत्तं ‘‘दिट्ठधम्मसुखविहारत्थ’’न्ति. इदानि यथानिद्दिट्ठं सेखासेखपटिपदं निगमेन्तो ‘‘इमा द्वे चरिया’’तिआदिमाह. तत्थ बोज्झन्ति बुज्झितब्बं. तं चतुब्बिधन्ति तं बोज्झं चतुब्बिधं, चतुसच्चभावतो. एवं जानातीति एवं परिञ्ञाभिसमयादिवसेन यो जानाति. अयं वुच्चतीति अयं असेखो सतिवेपुल्लप्पत्तो निप्परियायेन ‘‘सतो अभिक्कमती’’तिआदिना वुच्चतीति. सेसं उत्तानत्थमेव. इधापि पुच्छाविस्सज्जनविचया पुब्बे वुत्तनयानुसारेन वेदितब्बा.

एत्तावता च महाथेरो विचयहारं विभजन्तो अजितसुत्तवसेन (सु. नि. १०३ आदयो; चूळनि. अजितमाणवपुच्छा ५७ आदयो, अजितमाणवपुच्छानिद्देस १ आदयो) पुच्छाविचयं विस्सज्जनविचयञ्च दस्सेत्वा इदानि सुत्तन्तरेसुपि पुच्छाविस्सज्जनविचयानं नयं दस्सेन्तो ‘‘एवं पुच्छितब्बं, एवं विस्सज्जितब्ब’’न्ति आह. तत्थ एवन्ति इमिना नयेन. पुच्छितब्बन्ति पुच्छा कातब्बा, आचिक्खितब्बा वा, विवेचेतब्बाति अत्थो. एवं विस्सज्जितन्ति एत्थापि एसेव नयो. सुत्तस्स चातिआदि अनुगीतिविचयनिदस्सनं. अनुगीति अत्थतो च ब्यञ्जनतो च समानेतब्बाति सुत्तन्तरदेसनासङ्खाता अनुगीति अत्थतो ब्यञ्जनतो च संवण्णियमानेन सुत्तेन समाना सदिसी कातब्बा, तस्मिं वा सुत्ते सम्मा आनेतब्बा. अत्थापगतन्ति अत्थतो अपेतं, असम्बन्धत्थं वा दसदाळिमादिवचनं विय. तेनेवाह ‘‘सम्फप्पलापं भवती’’ति. एतेन अत्थस्स समानेतब्बताय कारणमाह. दुन्निक्खित्तस्साति असम्मावुत्तस्स. दुन्नयोति दुक्खेन नेतब्बो, नेतुं वा असक्कुणेय्यो. ब्यञ्जनुपेतन्ति सभावनिरुत्तिसमुपेतं.

एवं अनुगीतिविचयं दस्सेत्वा निद्देसवारे ‘‘सुत्तस्स यो पविचयो’’ति संखित्तेन वुत्तमत्थं विभजितुं ‘‘सुत्तञ्च पविचिनितब्ब’’न्ति वत्वा तस्स विचिननाकारं दस्सेन्तो ‘‘किं इदं सुत्तं आहच्चवचन’’न्तिआदिमाह. तत्थ आहच्चवचनन्ति भगवतो ठानकरणानि आहच्च अभिहन्त्वा पवत्तवचनं, सम्मासम्बुद्धेन सामं देसितसुत्तन्ति अत्थो. अनुसन्धिवचनन्ति सावकभासितं. तञ्हि भगवतो वचनं अनुसन्धेत्वा पवत्तनतो ‘‘अनुसन्धिवचन’’न्ति वुत्तन्ति. नीतत्थन्ति यथारुतवसेन ञातब्बत्थं. नेय्यत्थन्ति निद्धारेत्वा गहेतब्बत्थं. संकिलेसभागियन्तिआदीनं पदानं अत्थो पट्ठानवारवण्णनायं आवि भविस्सति. यस्मा पन भगवतो देसना सोळसविधे सासनपट्ठाने एकं भागं अभजन्ती नाम नत्थि, तस्मा सोपि नयो विचेतब्बभावेन इध निक्खित्तो.

कुहिं इमस्स सुत्तस्साति इमस्स सुत्तस्स कस्मिं पदेसे आदिमज्झपरियोसानेसु. सब्बानि सच्चानि पस्सितब्बानीति दुक्खसच्चं सुत्तस्स ‘‘कुहिं कस्मिं पदेसे कस्मिं वा पदे पस्सितब्बं निद्धारेत्वा विचेतुं, समुदयसच्चं निरोधसच्चं मग्गसच्चं कुहिं पस्सितब्बं दट्ठब्बं निद्धारेत्वा विचेतु’’न्ति एवं सब्बानि सच्चानि उद्धरित्वा विचेतब्बानीति अधिप्पायो. आदिमज्झपरियोसानेति एवं सुत्तं पविचेतब्बन्ति आदितो मज्झतो परियोसानतो च एवं इमिना पुच्छाविचयादिनयेन सुत्तं पविचितब्बन्ति अत्थो. एत्थ च पुच्छाविस्सज्जनपुब्बापरानुगीतिविचया पाळियं सरूपेनेव दस्सिता. अस्सादादिविचयो पन सच्चनिद्धारणमुखेन नयतो दस्सितो, सो निद्देसवारे वुत्तनयेनेव वेदितब्बो. तब्बिचयेनेव च पदविचयो सिद्धोति.

विचयहारविभङ्गवण्णना निट्ठिता.

३. युत्तिहारविभङ्गवण्णना

१८. तत्थकतमो युत्तिहारोतिआदि युत्तिहारविभङ्गो. तत्थ किं योजयतीति युत्तिहारस्स विसयं पुच्छति. को पनेतस्स विसयो? अतथाकारेन गय्हमाना सुत्तत्था विसयो, ते हि तेन सातिसयं याथावतो युत्तिनिद्धारणेन योजेतब्बा. इतरेसुपि अयं हारो इच्छितो एव. तं पन भूतकथनमत्तं होति. यस्मा पनायं युत्तिगवेसना नाम न महापदेसेन विना, तस्मा युत्तिहारं विभजन्तो तस्स लक्खणं ताव उपदिसितुं ‘‘चत्तारो महापदेसा’’तिआदिमाह.

तत्थ महापदेसाति महाअपदेसा, बुद्धादयो महन्ते अपदिसित्वा वुत्तानि महाकारणानीति अत्थो. अथ वा महापदेसाति महाओकासा, महन्तानि धम्मस्स पतिट्ठानानीति वुत्तं होति. तत्रायं वचनत्थो – अपदिस्सतीति अपदेसो, बुद्धो अपदेसो एतस्साति बुद्धापदेसो. एस नयो सेसेसुपि. ‘‘सम्मुखा मेतं भगवतो सुत’’न्तिआदिना केनचि आभतस्स गन्थस्स धम्मोति वा अधम्मोति वा विनिच्छयने कारणं. किं पन तन्ति? तस्स तथा आभतस्स सुत्तोतरणादि एव. यदि एवं कथं चत्तारोति? अपदिसितप्पभेदतो. धम्मस्स हि द्वे सम्पदायो भगवा सावका च. तेसु सावका सङ्घगणपुग्गलवसेन तिविधा. ‘‘एवममुम्हा मयायं धम्मो पटिग्गहितो’’ति अपदिसितब्बानं भेदेन चत्तारो. तेनाह – ‘‘बुद्धापदेसो…पे… एकत्थेरापदेसो’’ति. तानि पदब्यञ्जनानीति केनचि आभतसुत्तस्स पदानि ब्यञ्जनानि च, अत्थपदानि चेव ब्यञ्जनपदानि चाति अत्थो. संवण्णकेन वा संवण्णनावसेन आहरियमानानि पदब्यञ्जनानि. सुत्ते ओतारयितब्बानीति सुत्ते अनुप्पवेसितब्बानि. सन्दस्सयितब्बानीति संसन्देतब्बानि. उपनिक्खिपितब्बानीति पक्खिपितब्बानि.

सुत्तादीनि दस्सेतुं ‘‘कतमस्मि’’न्तिआदि वुत्तं. तत्थ यस्मा भगवतो वचनं एकगाथामत्तम्पि सच्चविनिमुत्तं नत्थि, तस्मा सुत्तेति पदस्स अत्थं दस्सेतुं ‘‘चतूसु अरियसच्चेसू’’ति वुत्तं. अट्ठकथायं पन तीणि पिटकानि सुत्तन्ति वुत्तं, तं इमिना नेत्तिवचनेन अञ्ञदत्थु संसन्दति चेव समेति चाति दट्ठब्बं. यावदेव अनुपादापरिनिब्बानत्था भगवतो देसना, सा एकन्तेन रागादिकिलेसवूपसमं वदतीति विनयेतिपदस्स अत्थं दस्सेन्तो ‘‘रागविनये’’तिआदिमाह. विनयोति हि कारणं रागादिवूपसमनिमित्तं इधाधिप्पेतं. यथाह –

‘‘ये खो त्वं, गोतमि, धम्मे जानेय्यासि, इमे धम्मा सरागाय संवत्तन्ति नो विरागाय, सञ्ञोगाय संवत्तन्ति नो विसञ्ञोगाय, आचयाय संवत्तन्ति नो अपचयाय, महिच्छताय संवत्तन्ति नो अप्पिच्छताय, असन्तुट्ठिया संवत्तन्ति नो सन्तुट्ठिया, सङ्गणिकाय संवत्तन्ति नो पविवेकाय, कोसज्जाय संवत्तन्ति नो वीरियारम्भाय, दुब्भरताय संवत्तन्ति नो सुभरताय, एकंसेन गोतमि धारेय्यासि ‘नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन’न्ति. ये च खो त्वं, गोतमि, धम्मे जानेय्यासि इमे धम्मा विरागाय संवत्तन्ति नो सरागाय, विसञ्ञोगाय संवत्तन्ति नो सञ्ञोगाय, अपचयाय संवत्तन्ति नो आचयाय, अप्पिच्छताय संवत्तन्ति नो महिच्छताय, सन्तुट्ठिया संवत्तन्ति नो असन्तुट्ठिया पविवेकाय संवत्तन्ति नो सङ्गणिकाय, वीरियारम्भाय संवत्तन्ति नो कोसज्जाय, सुभरताय संवत्तन्ति नो दुब्भरताय, एकंसेन गोतमि धारेय्यासि ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन’’’न्ति (चूळव. ४०६).

धम्मतायन्तिपदस्स अत्थं दस्सेतुं ‘‘पटिच्चसमुप्पादे’’ति वुत्तं. पटिच्चसमुप्पादो हि ठिताव सा धातु धम्मट्ठितता धम्मनियामताति (अ. नि. ३.१३७) वुत्तो. ‘‘धम्मतायं उपनिक्खिपितब्बानी’’ति इदं पाळियं नत्थि, अत्थदस्सनवसेन पन इध वुत्तन्ति दट्ठब्बं. एत्थ च पवत्तिं निवत्तिं तदुपायञ्च बाधकादिभावे नियतं परिदीपेन्तो सुत्ते ओतरति नाम. एकन्तेन रागादिकिलेसविनयं वदन्तो विनये सन्दिस्सति नाम. तथा सस्सतं उच्छेदञ्च वज्जेत्वा एकत्तनयादिपरिदीपनेन सभावधम्मानं पच्चयपच्चयुप्पन्नभावं विभावेन्तो धम्मतं न विलोमेति नाम.

एवंविधो च कामासवादिकं आसवं न उप्पादेतीति इममत्थं दस्सेन्तो ‘‘यदि चतूसु अरियसच्चेसू’’तिआदिमाह. ननु च अनुलोमतो पटिच्चसमुप्पादो पवत्ति, पटिलोमतो निवत्तीति सो चत्तारि अरियसच्चानि अनुपविट्ठो कस्मा इध विसुं गहितोति? सच्चमेतं. इध पन विसुं गहणं धम्मानं पच्चयायत्तवुत्तिदस्सनेन अनिच्चपच्चयलक्खणं असमत्थपच्चयलक्खणं निरीहपच्चयलक्खणञ्च विभावेत्वा तेसं उदयवन्तता ततो एव वयवन्तता तदुभयेन अनिच्चता उदयब्बयपटिपीळनेन दुक्खता अनत्तताति तिलक्खणसमायोगपरिदीपनी सब्बदिट्ठिगतकुमतिविद्धंसनी अनञ्ञसाधारणा सासनसम्पत्ति पकासिता होतीति दस्सनत्थं.

एत्थ च सुत्तं सुत्तानुलोमं आचरियवादो अत्तनोमतीति इदं चतुक्कं वेदितब्बं – तत्थ सुत्तं नाम तिस्सो सङ्गीतियो आरुळ्हानि तीणि पिटकानि. सुत्तानुलोमं नाम महापदेसा, यं ‘‘अनुलोमकप्पिय’’न्ति वुच्चति. आचरियवादो नाम अट्ठकथा. अत्तनोमति नाम नयग्गाहेन अनुबुद्धिया अत्तनो पटिभानं. तत्थ सुत्तं अप्पटिबाहियं, तं पटिबाहन्तेन सत्थाव पटिबाहितो होति. अनुलोमकप्पियं पन सुत्तेन समेन्तमेव गहेतब्बं, न इतरं. आचरियवादोपि सुत्तेन समेन्तो एव गहेतब्बो, न इतरो. तथा अत्तनोमति, सा पन सब्बदुब्बलाति.

इदानि यदत्थं इध चत्तारो महापदेसा आभता, तं दस्सेतुं ‘‘चतूहि महापदेसेही’’तिआदि वुत्तं. तत्थ यं यन्ति यं यं अत्थजातञ्च धम्मजातञ्च. युज्जतीति यथावुत्तेहि चतूहि महापदेसेहि युज्जति. येन येनाति येन येन कारणेन. यथा यथाति येन येन पकारेन. तं तं गहेतब्बन्ति संवण्णियमाने सुत्ते आभतेन कारणेन पसङ्गेन पकारेन च सुत्ततो उद्धरित्वा संवण्णनावसेन गहेतब्बन्ति अत्थो. तेन चतुमहापदेसाविरुद्धाय युत्तिया सुत्ततो अत्थे निद्धारेत्वा युत्तिहारयोजना कातब्बाति दस्सेति.

१९. इदानि तं युत्तिनिद्धारणं दस्सेतुं ‘‘पञ्हं पुच्छितेना’’तिआदि आरद्धं. तत्थ कति पदानीति कित्तकानि पदानि. परियोगाहितब्बन्ति पदस्स अत्थं दस्सेतुं ‘‘विचेतब्ब’’न्ति वुत्तं. यत्तकानि पदानि यथाधिप्पेतं अत्थं अभिवदन्ति, तत्तकानि पदानि तदत्थस्सेकस्स ञातुं इच्छितत्ता ‘‘एको पञ्हो’’ति वुच्चति, तानि पन एकगाथायं यदि वा सब्बानि पदानि याव यदि वा एकं पदं एकं अत्थं अभिवदति, एकोयेव सो पञ्होति इममत्थं दस्सेति ‘‘यदि सब्बानी’’तिआदिना. न्ति तं पञ्हं. अञ्ञातब्बन्ति आजानितब्बं. किं इमे धम्मातिआदि आजाननाकारदस्सनं. तत्थ धम्माति परियत्तिधम्मा. नानत्थाति नाना अत्था.

पुच्छागाथायं अयं पदत्थो – केनस्सुब्भाहतो लोकोति अयं सत्तलोको चोरो विय चोरघातकेन केन अभिहतो वधीयतीति अत्थो. केनस्सु परिवारितोति मालुवलताय विय निस्सितरुक्खो केन लोको अज्झोत्थटो. केन सल्लेन ओतिण्णोति केन विसपीतखुरप्पेन विय सरीरब्भन्तरनिमुग्गेन सल्लेन अनुपविट्ठो. किस्स धूपायितोति किस्स केन कारणेन धूपायितो सन्तापितो लोको. सदाति पदं सब्बत्थ योजेतब्बं. तेति चत्तारि पदानि. पञ्हसद्दापेक्खाय पुल्लिङ्गनिद्देसो. ‘‘विस्सज्जेती’’ति एतेन विस्सज्जनतो तयो पञ्हाति ञायतीति दस्सेति.

२०. तत्थाति विस्सज्जनगाथायं दुतियपादे वुत्ता जरा च पठमपादे वुत्तं मरणञ्चाति इमानि द्वे सङ्खतस्स पञ्चक्खन्धस्स ‘‘सङ्खतो’’ति लक्खीयति एतेहीति सङ्खतलक्खणानि. वुत्तञ्हेतं भगवता – ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि? उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’’ति (अ. नि. ३.४७; कथा. २१४). तेन वुत्तं – ‘‘जरायं ठितस्स अञ्ञथत्तं, मरणं वयो’’ति. एत्थ च ‘‘ठितस्स अञ्ञथत्त’’न्ति एतेन खन्धप्पबन्धस्स पुब्बापरविसेसो इध जरा, न खणट्ठितीति दस्सेति. ‘‘मरणं वयो’’ति इमिना च ‘‘तिस्सो मतो, फुस्सो मतो’’ति एवं लोके वुत्तं सम्मुतिमरणं दस्सेति, न खणिकमरणं, समुच्छेदमरणं वा.

इदानि ‘‘ते तयो पञ्हा’’ति वुत्तमत्थं युत्तिवसेन दस्सेतुं ‘‘जराय चा’’तिआदि वुत्तं. तत्थ येभुय्येन जिण्णस्स मरणदस्सनतो जरामरणानं नानत्तं असम्पटिच्छमानं पति तेसं नानत्तदस्सनत्थं ‘‘गब्भगतापि हि मीयन्ती’’ति वुत्तं. इदं वुत्तं होति – यथाधिप्पेतजराविरहितस्स मरणस्स दस्सनतो अञ्ञा जरा अञ्ञं मरणन्ति. तेनेवाह – ‘‘न च ते जिण्णा भवन्ती’’ति. किञ्च भिय्यो? केवलस्स मरणस्स दिट्ठत्ता अञ्ञाव जरा अञ्ञं मरणं, यथा तं देवानन्ति इममत्थं दस्सेति ‘‘अत्थि च देवान’’न्तिआदिना. अनुत्तरिमनुस्सधम्मेन च तिकिच्छनेन सक्का जराय पटिकारं कातुं, न तथा मरणस्साति एवम्पि जरामरणानं अत्थतो नानत्तं सम्पटिच्छितब्बन्ति दस्सेतुं ‘‘सक्कतेवा’’तिआदि वुत्तं. तत्थ सक्कतेति सक्यते, सक्काति अत्थो. पटिकम्मन्ति पटिकरणं. ननु च मरणस्सापि पटिकारं कातुं सक्का इद्धिपादभावनाय वसिभावे सतीति चोदनं मनसि कत्वा आह – ‘‘अञ्ञत्रेव इद्धिमन्तानं इद्धिविसया’’ति. वुत्तञ्हेतं भगवता –

‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति (दी. नि. २.१६६, १८२; सं. नि. ५.८२२; कथा. ६२३; उदा. ५१).

को पनेत्थ कप्पो, को वा कप्पावसेसोति? कप्पोति आयुकप्पो, यस्मिं तस्मिञ्हि काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो कप्पं तिट्ठति नाम. ‘‘अप्पं वा भिय्यो’’ति (दी. नि. २.७; अ. नि. ७.७४) वुत्तं पन वस्ससतादितो अतिरेकं तिट्ठन्तो कप्पावसेसं तिट्ठति नाम. यदि एवं कस्मा इद्धिमन्तो चेतोवसिप्पत्ता खीणासवा लोकहितत्थं तथा न तिट्ठन्तीति? खन्धसङ्खातस्स दुक्खभारस्स परिञ्ञातत्ता अनुस्सुक्कताय च. पटिप्पस्सद्धसब्बुस्सुक्का हि ते उत्तमपुरिसाति. वुत्तञ्हेतं धम्मसेनापतिना –

‘‘नाभिनन्दामि मरणं, नाभिकङ्खामि जीवितं;

कालञ्च पटिकङ्खामि, वेतनं भतको यथा’’ति. (थेरगा. ६५४; मि. प. २.२.४);

यथा जरामरणानं अञ्ञमञ्ञं अत्थतो नानत्तं, एवं तेहि तण्हाय च नानत्ते दस्सिते ‘‘तयो पञ्हा’’ति इदं सिज्झतीति तं दस्सेतुं ‘‘यं पना’’तिआदिमाह.

तत्थ यस्मा तण्हाय अभावेपि सति जरामरणं लब्भति खीणासवसन्ताने, तस्मा अञ्ञं जरामरणं अञ्ञा तण्हाति इममत्थमाह ‘‘दिस्सन्ति वीतरागा जीरन्तापि मीयन्तापी’’ति. ननु च तण्हापि जीरणभिज्जनसभावाति? सच्चं, न इदं जरामरणं इधाधिप्पेतन्ति वुत्तोवायमत्थो. ‘‘यदि चा’’तिआदिना जरामरणतो तण्हाय अनञ्ञत्ते दोसं दस्सेति. योब्बनट्ठापि विगततण्हा सियुं, न इदं युत्तन्ति अधिप्पायो. जरामरणम्पि सिया दुक्खस्स समुदयो तण्हाय अनञ्ञत्ते सतीति अधिप्पायो. न च सिया तण्हा दुक्खस्स समुदयो जरामरणतो अनञ्ञत्ते सतीति भावो. न हि जरामरणं दुक्खस्स समुदयो, तण्हा दुक्खस्स समुदयो, तस्मा वेदितब्बं एतेसमत्थतो नानत्तन्ति अधिप्पायो. यथा च तण्हा मग्गवज्झा, एवं जरामरणम्पि सिया मग्गवज्झं तण्हाय अनञ्ञत्ते सति. यथा च जरामरणं न मग्गवज्झं, तथा तण्हापि सियाति अयम्पि नयो वुत्तो एवाति दट्ठब्बं. इमाय युत्तियाति इमाय यथावुत्ताय उपपत्तिया. अञ्ञमञ्ञेहीति अञ्ञाहि अञ्ञाहि कारणूपपत्तीहि अत्थतो चे अञ्ञत्तं, तदञ्ञम्पि ब्यञ्जनतो गवेसितब्बन्ति अत्थो.

इमेसं धम्मानं अत्थतो एकत्तन्ति इममेवत्थं ‘‘न हि युज्जती’’तिआदिना विवरति. तण्हाय अधिप्पाये अपरिपूरमानेति इच्छितालाभमाह. तेन इच्छातण्हानं अत्थतो एकत्तं वुत्तं होतीति. एतेन न हि युज्जति इच्छाय च तण्हाय च अत्थतो अञ्ञत्तन्ति. यथा इदं वचनं समत्थनं होति, एवं इच्छाविपरियाये आघातवत्थूसु कोधो च उपनाहो च उप्पज्जतीति इदम्पि समत्थनं होति, न तथा जरामरणविपरियायेति जरामरणतण्हानं अत्थतो अञ्ञत्तम्पि समत्थितं होतीति एतमत्थं दस्सेति ‘‘इमाय युत्तिया’’तिआदिना.

यदि इच्छातण्हानं अत्थतो अनञ्ञत्तं, अथ कस्मा भगवता इमिस्सा गाथाय द्विधा वुत्ताति? तत्थ परिहारमाह ‘‘यं पनिद’’न्तिआदिना. तत्थ न्ति किरियापरामसनं. अभिलपितन्ति वुत्तं यं इदं अभिलपनं , इदं बाहिरानं रूपादीनं वत्थूनं आरम्मणवसेन, आरम्मणकरणवसेन वा योजेतब्बं. द्वीहि धम्मेहीति द्वीहि पकतीहि. का पन ता पकतियोति? अप्पत्तस्स विसयस्स एसनवसेन इच्छा, पत्तस्स अप्पत्तस्स वा पातुकामतावसेन तण्हा, अयमेतासं विसेसो. यदिपि एवं, तथापि सब्बा तण्हा रूपादिविसयं गिलित्वा परिनिट्ठपेत्वा गहणेन एकसभावा एवाति दस्सेन्तो ‘‘सब्बा हि तण्हा अज्झोसानलक्खणेन एकलक्खणा’’ति आह. इदानि तमत्थं उपमाय पकासेन्तो ‘‘सब्बो अग्गी’’तिआदिमाह, तं सुविञ्ञेय्यमेव.

अयं पन न केवलं तण्हा आरम्मणे पवत्तिविसेसेन द्वीहि एव नामेहि वुत्ता, अथ खो अनेकेहिपि परियायेहीति दस्सनत्थं ‘‘इच्छाइतिपी’’तिआदि वुत्तं.

तत्थ इच्छन्ति ताय आरम्मणानीति इच्छा. तण्हायनट्ठेन तण्हा. पीळाजननतो दुरुद्धारणतो च विसपीतं सल्लं वियाति सल्लं. सन्तापनट्ठेन धूपायना. आकड्ढनट्ठेन सीघसोता सरिता वियाति सरिता, अल्लट्ठेन वा सरिता, ‘‘सरितानि सिनेहितानि च, सोमनस्सानि भवन्ति जन्तुनो’’ति (ध. प. ३४१) हि वुत्तं. अल्लानि चेव सिनिद्धानि चाति अयमेत्थ अत्थो. विसत्तिकाति विसताति विसत्तिका. विसटाति विसत्तिका. विसमाति विसत्तिका. विसालाति विसत्तिका. विसक्कतीति विसत्तिका. विसंवादिकाति विसत्तिका . विसंहरतीति विसत्तिका. विसमूलाति विसत्तिका. विसफलाति विसत्तिका. विसपरिभोगाति विसत्तिका. विसता वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे कुले गणे विसता वित्थताति विसत्तिका.

सिनेहनवसेन सिनेहो. नानागतीसु किलमथुप्पादनेन किलमथो. पलिवेठनट्ठेन लता वियाति लता. ‘‘लता उप्पज्ज तिट्ठती’’ति (ध. प. ३४०) हि वुत्तं. ममन्ति मञ्ञनवसेन मञ्ञना. दूरगतम्पि आकड्ढित्वा बन्धनट्ठेन बन्धो. आसीसनट्ठेन आसा. आरम्मणरसं पातुकामतावसेन पिपासा. अभिनन्दनट्ठेन अभिनन्दना. इतीति एवं आरम्मणे पवत्तिविसेसेन अनेकेहि नामेहि गय्हमानापि सब्बा तण्हा अज्झोसानलक्खणेन एकलक्खणाति यथावुत्तमत्थं निगमेति.

पुन तण्हाय अनेकेहि नामेहि गहितभावमेव ‘‘यथा चा’’तिआदिना उपचयेन दस्सेति. तत्थ वेवचनेति वेवचनहारविभङ्गे. ‘‘आसा च पिहा’’ति गाथाय (नेत्ति. ३७; पेटको. ११) अत्थं तत्थेव वण्णयिस्साम. अविगतरागस्सातिआदीसु रञ्जनट्ठेन रागो, छन्दनट्ठेन छन्दो, पियायनट्ठेन पेमं, परिदहनट्ठेन परिदाहोति तण्हाव वुत्ता. तेनेवाह – ‘‘तण्हायेतं वेवचन’’न्ति. एवं युज्जतीति एवं इच्छातण्हानं अत्थतो अनञ्ञत्ता ‘‘तयो पञ्हा’’ति यं वुत्तं, तं युज्जति युत्तिया सङ्गच्छतीति अत्थो.

२१. एवं ‘‘केनस्सुब्भाहतो लोको’’ति (सं. नि. १.६६) गाथाय ‘‘तयो पञ्हा’’ति पञ्हत्तयभावे युत्तिं दस्सेत्वा इदानि अञ्ञेहि पकारेहि युत्तिगवेसनं दस्सेन्तो ‘‘सब्बो दुक्खूपचारो’’तिआदिमाह. तत्थ दुक्खूपचारोति दुक्खप्पवत्ति. कामतण्हासङ्खारमूलकोति कामतण्हापच्चयसङ्खारहेतुकोति युज्जतीति अधिप्पायो. निब्बिदूपचारोति निब्बिदापवत्ति कामानं विपरिणामञ्ञथाभावा उप्पज्जमाना अनभिरति ञाणनिब्बिदा च. कामतण्हापरिक्खारमूलकोति कामतण्हाय परिक्खारभूतवत्थुकामहेतुको. तत्थ अनभिरतिसङ्खाता निब्बिदा कामतण्हापरिक्खारमूलिका, न ञाणनिब्बिदाति सब्बो निब्बिदूपचारो कामतण्हापरिक्खारमूलकोति न पन युज्जतीति वुत्तं. इमाय युत्तियाति नयं दस्सेति. इदं वुत्तं होति – यथा पञ्हत्तयभावे युत्ति वुत्ता, यथा च दुक्खूपचारनिब्बिदूपचारेसु, एवं इमाय युत्तिया इमिना योगेन नयेन अञ्ञमञ्ञेहि कारणेहि तंतंपाळिप्पदेसे अनुरूपेहि अञ्ञथा अञ्ञेहि हेतूहि युत्ति गवेसितब्बाति.

इदानि तं नयदस्सनं संखित्तन्ति वित्थारतो विभजित्वा दस्सेतुं ‘‘यथा हि भगवा’’तिआदि आरद्धं. तत्थायं सङ्खेपत्थो – रागदोसमोहचरितानं यथाक्कमं असुभमेत्तापच्चयाकारकथा रागादिविनयनतो सप्पायाति अयं सासनयुत्ति. एवमवट्ठिते यदि रागचरितस्स मेत्ताचेतोविमुत्तिं देसेय्य, सा देसना न युज्जति असप्पायभावतो. तथा सुखापटिपदादयोति. ननु च सुखापटिपदादयो पटिपत्तिया सम्भवन्ति, न देसनायाति? सच्चमेतं, इध पन रागचरितोति तिब्बकिलेसो रागचरितोति अधिप्पेतो. तस्स दुक्खाय पटिपदाय भावना समिज्झति. यस्स च दुक्खाय पटिपदाय भावना समिज्झति, तस्स गरुतरा असुभदेसना सप्पाया, यस्स गरुतरा असुभदेसना सप्पाया, न तस्स मन्दकिलेसस्स विय लहुकतराति इममत्थं दस्सेन्तो आह – ‘‘सुखं वा पटिपदं…पे… देसेय्य न युज्जति देसना’’ति. इमिना नयेन सेसपदेसुपि यथासम्भवं अत्थो वत्तब्बो. एत्थ च अयुत्तपरिहारेन युत्तिसमधिगमोति युत्तिविचारणाय अयुत्तिपि गवेसितब्बाति वुत्तं – ‘‘यदि हि…पे… न युज्जति देसना’’ति. सेसेसुपि एसेव नयो. एवं यं किञ्चीतिआदि युत्तिहारयोजनाय नयदस्सनमेव.

तत्थ एवन्ति इमिना नयेन. यं किञ्चीति अञ्ञम्पि यं किञ्चि. अनुलोमप्पहानन्ति पहानस्स अनुरूपं, पहानसमत्थन्ति अत्थो. सुत्ते अनवसेसानं पदत्थानं अनुपदविचारणा विचयो हारो, विचयहारसंवण्णनाय निद्धारितेसु अत्थेसु युत्तिगवेसनं सुकरन्ति आह – ‘‘सब्बं तं विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्ब’’न्ति. यावतिका ञाणस्स भूमीति संवण्णेन्तस्स आचरियस्स यं ञाणं यं पटिभानं, तस्स यत्तको विसयो, तत्तको युत्तिहारविचारोति अत्थो. तं किस्स हेतु? अनन्तनयो समन्तभद्दको विमद्दक्खमो विचित्तदेसनो च सद्धम्मोति.

एवं नयदस्सनवसेनेव युत्तिहारयोजना दस्सिताति तं ब्रह्मविहारफलसमापत्तिनवानुपुब्बसमापत्तिवसिभावेहि विभजित्वा दस्सेतुं ‘‘मेत्ताविहारिस्स सतो’’तिआदि आरद्धं. तत्थ मेत्ताविहारिस्साति मेत्ताविहारलाभिनो. सतोति समानस्स, तथाभूतस्साति अत्थो. ब्यापादोति पदोसो. चित्तं परियादाय ठस्सतीति चित्तं अभिभविस्सति. यस्मा पन कुसलाकुसलानं धम्मानं अपुब्बं अचरिमं पवत्ति नाम नत्थि, तस्मा समापत्तितो वुट्ठानस्स अपरभागेति दस्सनत्थं ‘‘ठस्सती’’ति वुत्तं. न युज्जति देसनाति ब्यापादपटिपक्खत्ता मेत्ताय तादिसी कथा न युत्ताति अत्थो. ब्यापादो पहानं अब्भत्थं गच्छतीति युज्जति देसनाति यथावुत्तकारणतो एव अयं कथा युत्ताति. सेसवारेसुपि इमिनाव नयेन अत्थो वेदितब्बो. अनुत्तानं एव वण्णयिस्साम.

अनिमित्तविहारिस्साति अनिच्चानुपस्सनामुखेन पटिलद्धफलसमापत्तिविहारस्स. निमित्तानुसारीति सङ्खारनिमित्तानुसारी. तेन तेनेवाति निच्चादीसु यं यं पहीनं, तेन तेनेव निमित्तेन. अस्मीति विगतन्ति पञ्चसु उपादानक्खन्धेसु दिट्ठिमानवसेन यं अस्मीति मञ्ञितं, तं विगतं. तमेवत्थं विवरति ‘‘अयमहमस्मीति न समनुपस्सामी’’ति. विचिकिच्छाकथंकथासल्लन्ति विनयकुक्कुच्चस्सापि कथं कथन्ति पवत्तिसब्भावतो विचिकिच्छापदेन विसेसितं. न युज्जति देसनाति विचिकिच्छाय पहानेकट्ठभावतो न युत्तायं कथा.

पठमं झानं समापन्नस्साति पठमज्झानसमङ्गिनो. कामरागब्यापादा विसेसाय संवत्तन्तीति न युज्जतीति यस्मा नीवरणेसु अप्पहीनेसु पठमज्झानस्स उपचारम्पि न सम्पज्जति, पगेव झानं, तस्मा कामरागब्यापादा विसेसाय दुतियज्झानाय संवत्तन्तीति न युत्तायं कथा. यथालद्धस्स पन पठमज्झानस्स कामरागब्यापादा परियुट्ठानप्पत्ता हानाय संवत्तन्तीति युज्जति देसना युत्ता कथाति, एवं सब्बत्थ योजेतब्बं. अवितक्कसहगता सञ्ञामनसिकारा नाम सह उपचारेन दुतियज्झानधम्मा, आरम्मणकरणत्थो हेत्थ सहगत-सद्दो. हानायाति पठमज्झानतो परिहानाय. विसेसायाति दुतियज्झानाय. इमिना नयेन तत्थ तत्थ हानन्ति, विसेसोति च वुत्तधम्मा वेदितब्बा. वितक्कविचारसहगताति पठमज्झानधम्मा, कामावचरधम्मा एव वा. उपेक्खासुखसहगताति उपचारेन सद्धिं दुतियज्झानधम्मा, तत्रमज्झत्तुपेक्खा हि इध उपेक्खाति अधिप्पेता. पीतिसुखसहगताति सह उपचारेन ततियज्झानधम्मा. उपेक्खासतिपारिसुद्धिसहगताति चतुत्थज्झानधम्मा.

सञ्ञूपचाराति पटुसञ्ञाकिच्चं करोन्ता एव ये केचि चित्तुप्पादा, ‘‘आकिञ्चञ्ञायतनधम्मा’’तिपि वदन्ति. सञ्ञावेदयितनिरोधसहगताति ‘‘सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरिस्सामी’’ति तस्स परिकम्मवसेन पवत्तधम्मा. ते पन यस्मा नेवसञ्ञानासञ्ञायतनसमापत्तियं ठितेनेव सक्का सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरितुं, न ततो परिहीनेन, तस्मा नेवसञ्ञानासञ्ञायतनसमापत्तिया हानाय संवत्तन्तीति न युत्ता कथा. विसेसाय संवत्तन्तीति पन युत्ता कथाति आह – ‘‘हानाय…पे… देसना’’ति. कल्लतापरिचितन्ति समत्थभावेन परिचितं, यथावुत्तसमापत्तीसु वसिभावेन परिचितन्ति अत्थो. तेनेवाह – ‘‘अभिनीहारं खमती’’ति. सेसं सब्बं उत्तानमेव.

अपि चेत्थ अप्पटिक्कूलसञ्ञामुखेन कामच्छन्दो वञ्चेतीति युज्जति. पटिक्कूलसञ्ञापतिरूपताय ब्यापादो वञ्चेतीति युज्जति. समाधिमुखेन थिनमिद्धं वञ्चेतीति युज्जति. वीरियारम्भमुखेन उद्धच्चं वञ्चेतीति युज्जति. सिक्खाकामतामुखेन कुक्कुच्चं वञ्चेतीति युज्जति. उभयपक्खसन्तीरणमुखेन विचिकिच्छा वञ्चेतीति युज्जति. इट्ठानिट्ठसमुपेक्खनमुखेन सम्मोहो वञ्चेतीति युज्जति. अत्तञ्ञुतामुखेन अत्तनि अपरिभवने मानो वञ्चेतीति युज्जति. वीमंसामुखेन हेतुपतिरूपकपरिग्गहेन मिच्छादिट्ठि वञ्चेतीति युज्जति. विरत्ततापतिरूपकेन सत्तेसु अदयापन्नता वञ्चेतीति युज्जति. अनुञ्ञातपटिसेवनपतिरूपताय कामसुखल्लिकानुयोगो वञ्चेतीति युज्जति. आजीवपारिसुद्धिपतिरूपताय असंविभागसीलता वञ्चेतीति युज्जति. संविभागसीलतापतिरूपताय मिच्छाजीवो वञ्चेतीति युज्जति. असंसग्गविहारितापतिरूपताय असङ्गहसीलता वञ्चेतीति युज्जति. सङ्गहसीलतापतिरूपताय अननुलोमिकसंसग्गो वञ्चेतीति युज्जति. सच्चवादितापतिरूपताय पिसुणवाचा वञ्चेतीति युज्जति. अपिसुणवादितापतिरूपताय अनत्थकामता वञ्चेतीति युज्जति. पियवादितापतिरूपताय चाटुकम्यता वञ्चेतीति युज्जति. मितभाणितापतिरूपताय असम्मोदनसीलता वञ्चेतीति युज्जति. सम्मोदनसीलतापतिरूपताय माया साठेय्यञ्च वञ्चेतीति युज्जति. निग्गय्हवादितापतिरूपताय फरुसवाचता वञ्चेतीति युज्जति. पापगरहितापतिरूपताय परवज्जानुपस्सिता वञ्चेतीति युज्जति. कुलानुद्धयतापतिरूपताय कुलमच्छरियं वञ्चेतीति युज्जति. आवासचिरट्ठितिकामतामुखेन आवासमच्छरियं वञ्चेतीति युज्जति. धम्मपरिबन्धपरिहरणमुखेन धम्ममच्छरियं वञ्चेतीति युज्जति. धम्मदेसनाभिरतिमुखेन भस्सारामता वञ्चेतीति युज्जति. अफरुसवाचतागणानुग्गहकरणमुखेन सङ्गणिकारामता वञ्चेतीति युज्जति. पुञ्ञकामतापतिरूपताय कम्मारामता वञ्चेतीति युज्जति. संवेगपतिरूपेन चित्तसन्तापो वञ्चेतीति युज्जति. सद्धालुतापतिरूपताय अपरिक्खता वञ्चेतीति युज्जति. वीमंसनापतिरूपेन अस्सद्धियं वञ्चेतीति युज्जति. अत्ताधिपतेय्यपतिरूपेन गरूनं अनुसासनिया अप्पदक्खिणग्गाहिता वञ्चेतीति युज्जति. धम्माधिपतेय्यपतिरूपेन सब्रह्मचारीसु अगारवं वञ्चेतीति युज्जति. लोकाधिपतेय्यपतिरूपेन अत्तनि धम्मे च परिभवो वञ्चेतीति युज्जति. मेत्तायनामुखेन रागो वञ्चेतीति युज्जति. करुणायनापतिरूपेन सोको वञ्चेतीति युज्जति. मुदिताविहारपतिरूपेन पहासो वञ्चेतीति युज्जति. उपेक्खाविहारपतिरूपेन कुसलेसु धम्मेसु निक्खित्तछन्दता वञ्चेतीति युज्जति. एवं आगमपतिरूपकअधिगमपतिरूपकादीनम्पि तथा तथा वञ्चनसभावो युत्तितो वेदितब्बो. एवं आगमानुसारेन युत्तिगवेसना कातब्बाति.

युत्तिहारविभङ्गवण्णना निट्ठिता.

४. पदट्ठानहारविभङ्गवण्णना

२२. तत्थ कतमो पदट्ठानो हारोतिआदि पदट्ठानहारविभङ्गो. तत्थ यस्मा ‘‘इदं इमस्स पदट्ठानं, इदं इमस्स पदट्ठान’’न्ति तेसं तेसं धम्मानं पदट्ठानभूतधम्मविभावनलक्खणो पदट्ठानो हारो, तस्मा पवत्तिया मूलभूतं अविज्जं आदिं कत्वा सभावधम्मानं पदट्ठानं आसन्नकारणं निद्धारेन्तो अविज्जाय सभावं निद्दिसति ‘‘सब्बधम्मयाथावअसम्पटिवेधलक्खणा अविज्जा’’ति. तस्सत्थो – सब्बेसं धम्मानं अविपरीतसभावो न सम्पटिविज्झीयति एतेनाति सब्बधम्मयाथावअसम्पटिवेधो. सो लक्खणं एतिस्साति सा तथा वुत्ता. एतेन धम्मसभावप्पटिच्छादनलक्खणा अविज्जाति वुत्तं होति. अथ वा सम्मा पटिवेधो सम्पटिवेधो. तस्स पटिपक्खो असम्पटिवेधो. कत्थ पन सो सम्पटिवेधस्स पटिपक्खोति आह – ‘‘सब्ब…पे… लक्खणा’’ति. यस्मा पन असुभे सुभन्तिआदिविपल्लासे सति तत्थ सम्मोहो उपरूपरि जायतियेव न हायति, तस्मा ‘‘तस्सा विपल्लासा पदट्ठान’’न्ति वुत्तं.

पियरूपं सातरूपन्ति पियायितब्बजातियं इट्ठजातियञ्च पदट्ठानं. ‘‘यं लोके पियरूपं सातरूपं एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’ति (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३) हि वुत्तं. अदिन्नादानन्ति अदिन्नादानचेतना. सा हि एकवारं उप्पन्नापि अनादीनवदस्सिताय लोभस्स उप्पत्तिकारणं होतीति तस्स पदट्ठानं वुत्तं. दोसस्स पाणातिपातो पदट्ठानं, मोहस्स मिच्छापटिपदा पदट्ठानन्ति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो. वण्णसण्ठानब्यञ्जनग्गहणलक्खणाति निमित्तानुब्यञ्जनग्गहणलक्खणा. सुखसञ्ञाय फस्सस्स उपगमनलक्खणता फस्सपच्चयताव वुत्ता. ‘‘फुट्ठो सञ्जानाती’’ति (सं. नि. ४.९३) हि वुत्तं . अस्सादोति तण्हा. सङ्खतलक्खणानि उप्पादवयञ्ञथत्तानि. येभुय्येन निच्चग्गहणं विञ्ञाणाधीनन्ति निच्चसञ्ञाय विञ्ञाणपदट्ठानता वुत्ता. तथा हि सो भिक्खु तंयेव विञ्ञाणं सन्धावति संसरतीति विञ्ञाणविसयमेव अत्तनो निच्चग्गाहं पवेदेसि. पञ्चन्नं खन्धानं यदि अनिच्चता दुक्खता च सुदिट्ठा, अत्तसञ्ञा सुखसञ्ञा अनवकासाति आह – ‘‘अनिच्चसञ्ञादुक्खसञ्ञाअसमनुपस्सनलक्खणा अत्तसञ्ञा’’ति. ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५) हि वुत्तं.

येभुय्येन अत्ताभिनिवेसो अरूपधम्मेसूति आह – ‘‘तस्सा नामकायो पदट्ठान’’न्ति. सब्बं नेय्यन्ति चत्तारि सच्चानि चतुसच्चविनिमुत्तस्स ञेय्यस्स अभावतो. चित्तविक्खेपपटिसंहरणं उद्धच्चविक्खम्भनं. असुभाति असुभानुपस्सना, पटिभागनिमित्तभूता असुभा एव वा, तण्हापटिपक्खत्ता समथस्स असुभा पदट्ठानन्ति वुत्तं. अभिज्झाय तनुकरणतो अदिन्नादानावेरमणी अलोभस्स पदट्ठानन्ति वुत्ता. तथा ब्यापादस्स तनुकरणतो पाणातिपातावेरमणी अदोसस्स पदट्ठानन्ति वुत्ता. वत्थुअविप्पटिपत्ति विसयसभावपटिवेधो, सम्मापटिपत्ति सीलसमाधिसम्पदानं निब्बिदाञाणेन अनभिरतिञाणमेव वा तथा पवत्तं. सब्बापि वेदना दुक्खदुक्खतादिभावतो दुक्खन्ति कत्वा वुत्तं – ‘‘दुक्खसञ्ञाय वेदना पदट्ठान’’न्ति. धम्मसञ्ञाति धम्ममत्तन्ति सञ्ञा.

सत्तानं काये अवीतरागता पञ्चन्नं अज्झत्तिकायतनानं वसेन होतीति आह – ‘‘पञ्चिन्द्रियानि रूपीनि रूपरागस्स पदट्ठान’’न्ति. कायो हि इध रूपन्ति अधिप्पेतो. विसेसतो झाननिस्सयभूते मनायतने च निकन्ति होतीति आह – ‘‘छट्ठायतनं भवरागस्स पदट्ठान’’न्ति. एदिसं मा रूपं निब्बत्ततु, मा एदिसी वेदनाति एवं पवत्ता रूपादिअभिनन्दना निब्बत्तभवानुपस्सिता. ञाणदस्सनस्साति कम्मस्सकतञ्ञाणदस्सनस्स. योनिसोमनसिकारवतो हि पुब्बेनिवासानुस्सति कम्मस्सकतञ्ञाणस्स कारणं होति, न अयोनिसो उम्मुज्जन्तस्स. इमस्स च अत्थस्स विभावनत्थं महानारदकस्सपजातकं (जा. २.२२.११५३ आदयो), ब्रह्मजाले (दी. नि. १.३८ आदयो) एकच्चसस्सतवादो च उदाहरितब्बो. ‘‘ओकप्पनलक्खणा’’तिआदिना सद्धापसादानं विसेसं दस्सेति. सो पन सद्धाययेव अवत्थाविसेसो दट्ठब्बो. तत्थ ओकप्पनं सद्दहनवसेन आरम्मणस्स ओगाहणं निच्छयो. अनाविलता अस्सद्धियापगमेन चित्तस्स अकालुस्सियता. अभिपत्थियना सद्दहनमेव. अवेच्चपसादो पञ्ञासहितो आयतनगतो अभिप्पसादो. अपिलापनं असम्मोसो निमुज्जित्वा विय आरम्मणस्स ओगाहणं वा, एत्थ च सद्धादीनं पसादसद्धासम्मप्पधानसतिपट्ठानझानङ्गानि यथाक्कमं पदट्ठानन्ति वदन्तेन अवत्थाविसेसवसेन पदट्ठानभावो वुत्तोति दट्ठब्बं. सतिसमाधीनं वा कायादयो सतिपट्ठानाति. वितक्कादयो च झानानीति पदट्ठानभावेन वुत्ता.

अस्सादमनसिकारो संयोजनीयेसु धम्मेसु अस्सादानुपस्सिता. पुनब्भवविरोहणाति पुनब्भवाय विरोहणा, पुनब्भवनिब्बत्तनारहता विपाकधम्मताति अत्थो. ओपपच्चयिकनिब्बत्तिलक्खणन्ति उपपत्तिभवभावेन निब्बत्तनसभावं. नामकायरूपकायसङ्घातलक्खणन्ति अरूपरूपकायानं समूहियभावं. इन्द्रियववत्थानन्ति चक्खादीनं छन्नं इन्द्रियानं ववत्थितभावो. ओपपच्चयिकन्ति उपपत्तिक्खन्धनिब्बत्तकं. उपधीति अत्तभावो. अत्तनो पियस्स मरणं चिन्तेन्तस्स बालस्स येभुय्येन सोको उप्पज्जतीति मरणं सोकस्स पदट्ठानन्ति वुत्तं. उस्सुक्कं चेतसो सन्तापो. ओदहनन्ति अवदहनं. अत्तनो निस्सयस्स सन्तपनमेव भवस्साति वुत्तं भवं दस्सेतुं ‘‘इमानी’’तिआदि वुत्तं. तत्थ भवस्स अङ्गानि भवसङ्खातानि च अङ्गानि भवङ्गानि. तेसु किलेसा भवस्स अङ्गानि. कम्मविपाकवट्टं भवसङ्खातानि अङ्गानि. समग्गानीति सब्बानि. खन्धायतनादीनं अपरापरुप्पत्तिसंसरणं संसारो. तस्स पुरिमपुरिमजातिनिप्फन्नं किलेसादिवट्टं कारणन्ति आह – ‘‘भवो संसारस्स पदट्ठान’’न्ति. सम्पापकहेतुभावं सन्धाय ‘‘मग्गो निरोधस्स पदट्ठान’’न्ति वुत्तं.

कम्मट्ठानोगाहकस्स ओतरणट्ठानताय बहुस्सुतो तित्थं नाम, तस्स सम्मापयिरुपासना तित्थञ्ञुता. धम्मूपसञ्हितं पामोज्जं पीतं नाम, सप्पायधम्मस्सवनेन तं उप्पादेत्वा कम्मट्ठानस्स ब्रूहना पीतञ्ञुता, भावनाय थोकम्पि लयापत्तिया उद्धंपत्तिया च जानना पत्तञ्ञुता. अत्तनो पञ्चहि पधानियङ्गेहि समन्नागतस्स जानना अत्तञ्ञुता, तेसु पुरिमानं पुरिमानं पच्छिमस्स पच्छिमस्स पदट्ठानभावो सुविञ्ञेय्यो एव. कतपुञ्ञस्सेव पतिरूपदेसवासो सम्भवति , न इतरस्साति ‘‘पुब्बेकतपुञ्ञता पतिरूपदेसवासस्स पदट्ठान’’न्ति वुत्तं. यथाभूतञाणदस्सनं सह अधिट्ठानेन तरुणविपस्सना. निब्बिदाति बलवविपस्सना. विरागोति मग्गो. विमुत्तीति फलं. एवन्ति यदिदं ‘‘तस्सा विपल्लासा पदट्ठान’’न्तिआदिना अविज्जादीनं पदट्ठानं दस्सितं, इमिना नयेन अथापि यो कोचि उपनिस्सयो बलवपच्चयोति यो कोचि अवसेसपच्चयो, सब्बो सो पदट्ठानं कारणन्ति वेदितब्बं. ‘‘एवं या काचि उपनिसा योगतो च पच्चयतो चा’’तिपि पठन्ति. तत्थ उपनिसाति कारणं, योगतोति युत्तितो, पच्चयतोति पच्चयभावमत्ततोति अत्थो वेदितब्बो. यं पनेत्थ अत्थतो न विभत्तं, तं सुविञ्ञेय्यमेव.

पदट्ठानहारविभङ्गवण्णना निट्ठिता.

५. लक्खणहारविभङ्गवण्णना

२३. तत्थकतमो लक्खणो हारोतिआदि लक्खणहारविभङ्गो. तत्थ किं लक्खयतीति लक्खणहारस्स विसयं पुच्छति. ‘‘ये धम्मा’’तिआदिना लक्खणहारं सङ्खेपतो दस्सेत्वा तं उदाहरणेहि विभजितुं ‘‘चक्खु’’न्तिआदि आरद्धं. तत्थ ‘‘वधकट्ठेन एकलक्खणानी’’ति इमिना अनवट्ठितभावादिनापि एकलक्खणता वुत्ता एवाति दट्ठब्बं.

एवं आयतनवसेन एकलक्खणतं दस्सेत्वा इदानि खन्धादिवसेन दस्सेतुं ‘‘अतीते, राध, रूपे अनपेक्खो होती’’तिआदि सुत्तं आभतं. यमकोवादसुत्ते (सं. नि. ३.८५) वधकट्ठेन एकलक्खणा वुत्ताति तस्मिं सुत्ते ‘‘वधकं रूपं वधकं रूपन्ति यथाभूतं नप्पजानाती’’तिआदिना आगतत्ता वुत्तं. इतीति एवं, इमिस्सं गाथायं कायगताय सतिया वुत्ताय सति वेदनागता सति चित्तगता सति धम्मगता च सति वुत्ता भवति सतिपट्ठानभावेन एकलक्खणत्ताति अधिप्पायो. दिट्ठन्तिआदीनं अत्थं परतो वण्णयिस्साम.

कायेकायानुपस्सी विहराहीति एत्थ कायेति रूपकाये. रूपकायो हि इध अङ्गपच्चङ्गानं केसादीनञ्च समूहट्ठेन कायोति अधिप्पेतो. यथा च समूहट्ठेन, एवं कुच्छितानं आयट्ठेन. कुच्छितानञ्हि परमजेगुच्छानं सो आयोतिपि कायो, आयोति उप्पत्तिदेसो. तत्रायं वचनत्थो – आयन्ति ततोति आयो. के आयन्ति? कुच्छिता केसादयो, इति कुच्छितानं आयोति कायो.

कायानुपस्सीति कायं अनुपस्सनसीलो, कायं वा अनुपस्समानो. ‘‘काये’’ति च वत्वा पुन ‘‘कायानुपस्सी’’ति दुतियं कायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं. तेन न काये वेदनानुपस्सी चित्तधम्मानुपस्सी वा, अथ खो कायानुपस्सी एवाति कायसङ्खाते वत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति. तथा न काये अङ्गपच्चङ्गविनिमुत्तएकधम्मानुपस्सी, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सी.

योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो, तत्थपि न भूतुपादायविनिमुत्तएकधम्मानुपस्सी , अथ खो रथसम्भारानुपस्सको विय अङ्गपच्चङ्गसमूहानुपस्सी, नगरावयवानुपस्सको विय केसलोमादिसमूहानुपस्सी, कदलिक्खन्धपत्तवट्टिविनिब्भुज्जको विय रित्तमुट्ठिविनिवेठको विय च भूतुपादायसमूहानुपस्सी एवाति नानप्पकारतो समूहवसेनेव कायसङ्खातस्स वत्थुनो दस्सनेन घनविनिब्भोगो दस्सितो होति. न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा अञ्ञो वा कोचि धम्मो दिस्सति, यथावुत्तधम्मसमूहमत्ते एव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति. तेनाहु पोराणा –

‘‘यं पस्सति न तं दिट्ठं, यं दिट्ठं तं न पस्सति;

अपस्सं बज्झते मूळ्हो, बज्झमानो न मुच्चती’’ति. (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. १.१०६; पटि. म. अट्ठ. १.१.३६; महानि. अट्ठ. ३);

घनविनिब्भोगादिदस्सनत्थन्ति आदिसद्देन अयमत्थो वेदितब्बो. अयञ्हि एतस्मिं काये कायानुपस्सीयेव, न अञ्ञधम्मानुपस्सी.

इदं वुत्तं होति – यथा अनुदकभूतायपि मरीचिया उदकानुपस्सिनो होन्ति, न एवं अनिच्चदुक्खानत्तअसुभभूते एव इमस्मिं काये निच्चसुखअत्तसुभभावानुपस्सी , अथ खो कायानुपस्सी अनिच्चदुक्खअनत्तअसुभाकारसमूहानुपस्सीति अत्थो. अथ वा य्वायं महासतिपट्ठाने (दी. नि. २.३७४ आदयो) अस्सासपस्सासादिचुण्णिकजातअट्ठिकपरियोसानो कायो वुत्तो, यो च ‘‘इधेकच्चो पथवीकायं अनिच्चतो अनुपस्सति, आपोकायं तेजोकायं वायोकायं केसकायं…पे… अट्ठिमिञ्जकाय’’न्ति पटिसम्भिदायं (पटि. म. ३.३४ आदयो) कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो काये कायानुपस्सीति एवम्पेत्थ अत्थो दट्ठब्बो.

अथ वा काये अहन्ति वा ममन्ति वा गहेतब्बस्स कस्सचि अननुपस्सनतो, तस्स पन केसलोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिधम्मसमूहसङ्खाते कायानुपस्सीति अत्थो दट्ठब्बो. अपि च ‘‘इमस्मिं काये अनिच्चतो अनुपस्सति नो निच्चतो’’तिआदिना अनुक्कमेन पटिसम्भिदायं (पटि. म. ३.३४ आदयो) आगतनयस्स सब्बस्सेव अनिच्चलक्खणादिकस्स आकारसमूहसङ्खातस्स कायस्स अनुपस्सनतो काये कायानुपस्सीति अत्थो.

विहराहीति वत्ताहि. आतापीति तीसु भवेसु किलेसे आतापेतीति आतापो, सो अस्स अत्थीति आतापी. सम्पजानोति सम्पजञ्ञसङ्खातेन ञाणेन समन्नागतो. सतिमाति कायपरिग्गाहिकाय सतिया समन्नागतो. अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्ञाय अनुपस्सति, न हि सतिविरहिता अनुपस्सना अत्थि, तेनेवाह – ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४). अनातापिनो च अन्तो सङ्कोचो अन्तरायकरो होति, कम्मट्ठानं न सम्पज्जति. तस्मा येसं धम्मानं आनुभावेन तं सम्पज्जति, तं दस्सनत्थं ‘‘आतापी’’तिआदि वुत्तं.

तत्थ विनेय्याति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा. लोकेति तस्मिंयेव काये. कायो हि इध लुज्जनपलुज्जनट्ठेन लोकोति अधिप्पेतो. अभिज्झाग्गहणेन चेत्थ कामच्छन्दो, दोमनस्सग्गहणेन ब्यापादो गहितोति नीवरणेसु बलवधम्मद्वयप्पहानदस्सनेन नीवरणप्पहानं वुत्तन्ति कायानुपस्सनासतिपट्ठानस्स पहानङ्गं दस्सितं. ‘‘आतापी’’तिआदिना पन सम्पयोगङ्गं दस्सितन्ति इममत्थं दस्सेतुं ‘‘आतापी’’तिआदि वुत्तं. तत्थ अभिज्झादोमनस्सानं समथो उजुपटिपक्खोति अभिज्झादोमनस्सविनयो वुच्चमानो समाधिन्द्रियं दीपेतीति आह – ‘‘विनेय्य लोके अभिज्झादोमनस्सन्ति समाधिन्द्रिय’’न्ति (सं. नि. अट्ठ. ३.५.३६७). एकलक्खणत्ता चतुन्नं इन्द्रियानन्ति यथा वीरियपञ्ञासमाधिन्द्रियेहि कायानुपस्सनासतिपट्ठानं इज्झति, एवं वेदनाचित्तधम्मानुपस्सनासतिपट्ठानानिपि तेहि इज्झन्तीति चतुसतिपट्ठानसाधने इमेसं इन्द्रियानं सभावभेदाभावतो समानलक्खणत्ता इतरानि सतिपट्ठानानिपि वुत्तानि एव होन्तीति अत्थो.

२४. इदानि सतिपट्ठानेसु गहितेसु सब्बेसं बोधिपक्खियधम्मानं गहितभावं दस्सेतुं ‘‘चतूसु सतिपट्ठानेसू’’तिआदि वुत्तं. तत्थ बोधङ्गमाति बोधं अरियमग्गञाणं गच्छन्तीति बोधङ्गमा. यथावुत्तस्स बोधस्स पक्खे भवाति बोधिपक्खिया. नेय्यानिकलक्खणेनाति एत्थ निमित्ततो पवत्ततो च वुट्ठानं निय्यानं, निय्याने नियुत्ताति नेय्यानिका, यथा दोवारिकोति. निय्यानसङ्खातं वा फलं अरहन्तीति नेय्यानिका. निय्यानं पयोजनं एतेसन्ति वा नेय्यानिका. ‘‘निय्यानिका’’तिपि पाठो, तत्थ निय्यानं एतेसं अत्थीति निय्यानिकाति अत्थो. ‘‘निय्यानिया’’तिपि पाठो, तस्स निय्यन्तीति निय्यानियाति अत्थो दट्ठब्बो. निय्यानिकलक्खणेनाति निय्यानिकसभावेन.

एवं अकुसलापि धम्माति यथा कुसला धम्मा एकलक्खणभावेन निद्धारिता, एवं अकुसलापि धम्मा एकलक्खणट्ठेन निद्धारेतब्बा. कथं? पहानेकट्ठतावसेनाति दस्सेन्तो ‘‘पहानं अब्भत्थं गच्छन्ती’’ति आह. इदानि तं पहानं दस्सेतुं ‘‘चतूसु सतिपट्ठानेसू’’तिआदि वुत्तं. तत्थ कायानुपस्सनादीसु चतूसु सतिपट्ठानेसु भावियमानेसु असुभे सुभन्तिआदयो चत्तारो विपल्लासा पहीयन्ति, कबळीकाराहारादयो चत्तारो आहारा चस्स परिञ्ञं गच्छन्ति, तेसं परिजाननस्स परिबन्धिनो कामरागादयो ब्यन्तीकता होन्तीति अत्थो, कस्मा? तेहि पहातब्बभावेन एकलक्खणत्ताति. एवं सब्बत्थ अत्थो योजेतब्बो. तेनेवाह – ‘‘एवं अकुसलापि धम्मा एकलक्खणत्ता पहानं अब्भत्थं गच्छन्ती’’ति.

इदानि अञ्ञेनपि परियायेन लक्खणहारस्स उदाहरणानि दस्सेतुं ‘‘यत्थ वा पना’’तिआदि वुत्तं. तत्थ यत्थाति यस्सं देसनायं. वा-सद्दो विकप्पत्थो. पनाति पदपूरणो. रूपिन्द्रियन्ति रुप्पनसभावं अट्ठविधं इन्द्रियं. तत्थाति तस्सं देसनायं. रूपधातूति रुप्पनसभावा दस धातुयो. रूपायतनन्ति रुप्पनसभावं दसायतनं, रूपीनि दसायतनानीति अत्थो. रुप्पनलक्खणेन एकलक्खणत्ता इमानि देसितानीति अधिप्पायो. देसितं तत्थ सुखिन्द्रियं सोमनस्सिन्द्रियं सुखवेदनाभावेन एकलक्खणत्ताति अधिप्पायो.

दुक्खसमुदयो च अरियसच्चन्ति इदं अकुसलस्स सोमनस्सस्स वसेन वुत्तं, सासवकुसलस्सापि वसेन युज्जति एव. सब्बो च पटिच्चसमुप्पादो देसितोति सम्बन्धो. अविज्जानुसयितत्ता अदुक्खमसुखाय वेदनाय. वुत्तञ्हेतं – ‘‘अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेती’’ति (म. नि. १.४६५). तथा च वुत्तं ‘‘अदुक्खमसुखाय हि वेदनाय अविज्जा अनुसेती’’ति. एतेन अदुक्खमसुखावेदनाग्गहणेन अविज्जा गहिताति दस्सेति. सति च अविज्जाग्गहणे सब्बो पटिच्चसमुप्पादो देसितोति दस्सेतुं ‘‘अविज्जापच्चया सङ्खारा’’तिआदि वुत्तं. सो चाति एत्थ -सद्दो ब्यतिरेकत्थो, तेन सो पटिच्चसमुप्पादो अनुलोमपटिलोमवसेन दुविधोति इमं वक्खमानविसेसं जोतेति. तेसु अनुलोमतो पटिच्चसमुप्पादो यथादस्सितो सरागसदोससमोहसंकिलेसपक्खेन हातब्बोति वुत्तो, पटिलोमतो पन पटिच्चसमुप्पादो यो ‘‘अविज्जायत्वेव असेसविरागनिरोधा’’तिआदिना पाळियं (म. नि. ३.१२६; महाव. १) वुत्तो, तं सन्धाय ‘‘वीतरागवीतदोसवीतमोहअरियधम्मेहि हातब्बो’’ति वुत्तं.

इदानि एकलक्खणताविभावनेन लक्खणहारयोजनाय नयं दस्सेतुं ‘‘एवं ये धम्मा’’तिआदि वुत्तं. तत्थ किच्चतोति पथवीआदीनं फस्सादीनञ्च रूपारूपधम्मानं सन्धारणसङ्घट्टनादिकिच्चतो, तेसं तेसं वा पच्चयधम्मानं तंतंपच्चयुप्पन्नधम्मस्स पच्चयभावसङ्खातकिच्चतो. लक्खणतोति कक्खळफुसनादिसभावतो. सामञ्ञतोति रुप्पननमनादितो अनिच्चतादितो खन्धायतनादितो च. चुतूपपाततोति सङ्खतधम्मानं भङ्गतो उप्पादतो च, समाननिरोधतो समानुप्पादतो चाति अत्थो. एत्थ च सहचरणं समानहेतुता समानफलता समानभूमिता समानविसयता समानारम्मणताति एवमादयोपि -सद्देन सङ्गहिताति दट्ठब्बं. सेसं उत्तानत्थमेव.

लक्खणहारविभङ्गवण्णना निट्ठिता.

६. चतुब्यूहहारविभङ्गवण्णना

२५. तत्थ कतमो चतुब्यूहो हारोति चतुब्यूहहारविभङ्गो. तत्थ ब्यञ्जनेन सुत्तस्स नेरुत्तञ्च अधिप्पायो च निदानञ्च पुब्बापरसन्धि च गवेसितब्बोति सङ्खेपेन ताव चतुब्यूहं दस्सेति. ‘‘ब्यञ्जनेना’’ति इमिना हारानं सुत्तस्स ब्यञ्जनविचयभावतो ब्यञ्जनमुखेनेव एते चतुब्यूहहारपदत्था निद्धारेतब्बाति दस्सेति. नेरुत्तन्ति निरुत्तं निब्बचनन्ति अत्थो. निरुत्तमेव नेरुत्तं. तेनेवाह – ‘‘या निरुत्तिपदसंहिता’’ति. तस्सत्थो – या निरुत्ति, इदं नेरुत्तं. का पन सा निरुत्ति? पदसंहिताति पदेसु संहिता युत्ता, लिङ्गवचनकालसाधनपुरिसादिविसेसयोगेन यो यो अत्थो यथा यथा वत्तब्बो, तथा तथा पवत्तसभावनिरुत्तीति अत्थो. तथा हि वुत्तं ‘‘यं धम्मानं नामसो ञाण’’न्ति.

तत्थ न्ति हेतुअत्थे निपातो, याय कारणभूतायाति अत्थो. धम्मानन्ति ञेय्यधम्मानं. नामसोति पथवी फस्सो खन्धा धातु तिस्सो फुस्सोति एवमादिनामविसेसेन ञाणं पवत्तति, अयं सभावनिरुत्ति नाम. पथवीति हि एवमादिकं सद्दं गहेत्वा ततो परं सङ्केतद्वारेन तदत्थपटिपत्ति तंतंअनियतनामपञ्ञत्तिग्गहणवसेनेव होतीति. अथ वा पदसंहिताति पदेन संहिता . पदतो हि पदत्थावबोधो. सो पनस्स अत्थे पवत्तिनिमित्तभूताय पञ्ञत्तिया गहिताय एव होतीति सा पन पञ्ञत्ति निरुत्तिसङ्खातपदेन संहिता पदत्थं बोधेतीति पदसंहिताति वुत्ता. ‘‘यदा हि भिक्खू’’तिआदिना ‘‘धम्मानं नामसो ञाण’’न्ति पदस्स अत्थं विवरति.

तत्थ अत्थस्साति सद्दाभिधेय्यस्स अत्थस्स. नामं जानातीति नामपञ्ञत्तिवसेन अयं नामाति नामं जानाति. धम्मस्साति सभावधम्मस्स. तथातथा नं अभिनिरोपेतीति यो यो अत्थो धम्मो च यथा यथा च वोहरितब्बो, तथा तथा नं नामं वोहारं अभिनिरोपेति देसेतीति अत्थो. एत्तावता च अयं भिक्खु अत्थकुसलो याव अनेकाधिवचनकुसलोति वुच्चतीति सम्बन्धितब्बं.

तत्थ अत्थकुसलोति पाळिअत्थे कुसलो. धम्मकुसलोति पाळियं कुसलो. ब्यञ्जनकुसलोति अक्खरेसु च वाक्येसु च कुसलो. निरुत्तिकुसलोति निब्बचने कुसलो. पुब्बापरकुसलोति देसनाय पुब्बापरकुसलो. देसनाकुसलोति धम्मस्स देसनाय कुसलो. अतीताधिवचनकुसलोति अतीतपञ्ञत्तिकुसलो. एस नयो सेसेसुपि. एवं सब्बानि कातब्बानि, जनपदनिरुत्तानीति यत्तकानि सत्तवोहारपदानि, तानि सब्बानि यथासम्भवं सुत्ते निब्बचनवसेन कातब्बानि वत्तब्बानीति अत्थो. सब्बा च जनपदनिरुत्तियोति सब्बा च लोकसमञ्ञायो यथारहं कातब्बा. ‘‘समञ्ञं नातिधावेय्या’’ति हि वुत्तं. तथा हि सम्मुतिसच्चमुखेनेव परमत्थसच्चाधिगमो होतीति.

२६.

अधिप्पायकण्डे अनुत्तानं नाम नत्थि.

२७. निदानकण्डे इमिना वत्थुनाति इमिना पुत्तगवादिकित्तनसङ्खातेन कारणेन. कारणञ्हेत्थ वत्थु निदानन्ति च वुत्तं. इमिना नयेन सब्बत्थ निदाननिद्धारणं वेदितब्बं.

कामन्धाति किलेसकामेन अन्धा. जालसञ्छन्नाति तण्हाजालपलिगुण्ठिता. तण्हाछदनछादिताति तण्हासङ्खातेन अन्धकारेन पिहिता. बन्धनाबद्धाति कामगुणसङ्खातेन बन्धनेन बद्धा. ‘‘पमत्तबन्धना’’तिपि पाठो, पमादेनाति अत्थो. पुब्बापरेनाति पुब्बेन वा अपरेन वा देसनन्तरेनाति अधिप्पायो. युज्जतीति योगं उपेति, समेतीति अत्थो. इमेहि पदेहिपरियुट्ठानेहीति इमेहि यथावुत्तेहि गाथापदेहि तण्हापरियुट्ठानदीपकेहि. सायेव तण्हाति या पुरिमगाथाय वुत्ता, सायेव तण्हा. ‘‘यञ्चाहा’’तिआदिना द्विन्नम्पि गाथानं अत्थसंसन्दनेन पुब्बापरं विभावेति. पयोगेनाति समुदाचारेन. तस्माति यत्थ सयं उप्पन्ना, तं सन्तानं निस्सरितुं अदेन्ती नानारम्मणेहि पलोभयमाना किलेसेहि चित्तं परियादाय तिट्ठति. तस्मा किलेसवसेन च परियुट्ठानवसेन च तण्हाबन्धनं वुत्ता.

पपञ्चेन्ति संसारे चिरं ठपेन्तीति पपञ्चा. तिट्ठन्ति एताहीति ठिती. बन्धनट्ठेन सन्दानं वियाति सन्दानं. निब्बाननगरप्पवेसस्स पटिसेधनतो पलिघं वियाति पलिघं. अनवसेसतण्हापहानेन नित्तण्हो. अत्तहितपरहितानं इधलोकपरलोकानञ्च मुननतो मुनीति एवं गाथाय पदत्थो वेदितब्बो. पपञ्चादिअत्था पन पाळियं विभत्ता एवाति. तत्थ यस्सेते पपञ्चादयो अब्भत्थं गता, तस्स तण्हाय लेसोपि न भवति. तेन वुत्तं – ‘‘यो एतं सब्बं समतिक्कन्तो, अयं वुच्चति नित्तण्हो’’ति.

२८. परियुट्ठानन्ति ‘‘तण्हाय परियुट्ठान’’न्ति वुत्तानि तण्हाविचरितानि. सङ्खाराति ‘‘तदभिसङ्खता सङ्खारा’’ति वुत्ता तण्हादिट्ठिमानहेतुका सङ्खारा. ते पन यस्मा सत्तसु जवनचेतनासु पठमचेतना सति पच्चयसमवाये इमस्मिंयेव अत्तभावे फलं देति. पच्छिमचेतना अनन्तरे अत्तभावे. उभिन्नं वेमज्झचेतना यत्थ कत्थचि फलं देति, तस्मा विपच्चनोकासवसेन विभजित्वा दस्सेतुं ‘‘दिट्ठधम्मवेदनीया वा’’तिआदि वुत्तं. यस्मा पन तंतंचेतनासम्पयुत्ता तण्हापि चेतना विय दिट्ठधम्मवेदनीयादिवसेन तिधा होति, तस्मा वुत्तं – ‘‘एवं तण्हा तिविधं फलं देती’’ति. पुब्बापरेन युज्जतीति यं पुब्बं पुरिमं सङ्खारानं दिट्ठधम्मवेदनीयतादिवचनं वुत्तं, तं इमिना अपरेन कम्मस्स दिट्ठधम्मवेदनीयतादिवचनेन युज्जति गङ्गोदकं विय यमुनोदकेन संसन्दति समेतीति अत्थो.

सङ्खारा दस्सनबलेनाति चतूसु दिट्ठिगतसम्पयुत्तेसु विचिकिच्छासम्पयुत्ते चाति पञ्चसु चित्तुप्पादेसु सङ्खारा पठममग्गपञ्ञाबलेन. छत्तिंस तण्हाविचरितानि भावनाबलेनाति पठममग्गेन पहीनावसेसवसेन वुत्तं, न सब्बेसं वसेन.

अनुबन्धोति तण्हादीनं अनुप्पबन्धेन पवत्ति. यो चापि पपञ्चोतिआदिना ‘‘पपञ्चेती’’तिआदिना वुत्तं राधसुत्तञ्चसंसन्दति. तेनेवाह – ‘‘इदं एकत्थ’’न्ति. यदिपि अत्थतो एकं, देसनाय पन विसेसो विज्जतीति दस्सेतुं ‘‘अपि चा’’तिआदि वुत्तं. एवन्ति इमिना वुत्तप्पकारेन. सुत्तेनाति संवण्णियमानेन सुत्तेन. सुत्तन्ति सुत्तन्तरं. संसन्दयित्वाति विमिस्सित्वा अत्थतो अभिन्नं कत्वा. पुब्बापरेन सद्धिं योजयित्वाति पुब्बेन वा अपरेन वा सुत्तेन सद्धिं अत्थतो सम्बन्धं योजेत्वा. वुत्तमेवत्थं पाकटं करोति तेन सुत्तस्स अत्थो निद्दिट्ठो होति वित्थारितो सुत्तन्तरदस्सनेन.

न केवलं सुत्तन्तरसंसन्दनमेव पुब्बापरसन्धि, अथ खो अञ्ञोपि अत्थीति दस्सेतुं ‘‘सो चाय’’न्तिआदि वुत्तं. तत्थ अत्थसन्धीति किरियाकारकादिवसेन अत्थस्स सम्बन्धो. सो पन यस्मा सङ्कासनादीनं छन्नं अत्थपदानंयेव होति, सब्बस्सापि पदत्थस्स तदवरोधतो.

सम्बन्धो च नाम न कोचि अत्थो. तस्मा ‘‘अत्थसन्धि छप्पदानी’’तिआदि वुत्तं. ब्यञ्जनसन्धीति पदस्स पदन्तरेन सम्बन्धो. यस्मा पन सब्बम्पि नामादिपदं छहि ब्यञ्जनपदेहि असङ्गहितं नाम नत्थि, तस्मा ‘‘ब्यञ्जनसन्धि छप्पदानी’’तिआदि वुत्तं.

देसनासन्धीति यथावुत्तदेसनन्तरेन देसनाय संसन्दनं. न च पथविं निस्सायाति पथविं विसयसङ्खातं निस्सयं कत्वा, पथविं आलम्बित्वाति अत्थो. झायीति फलसमापत्तिझानेन झायी. सो हि सब्बसङ्खारनिस्सटं निब्बानं आलम्बित्वा समापज्जनवसेन झायति, न पथविं निस्साय झायतीति वुत्तो. सेसपदेसुपि एसेव नयो. एत्थ च चतूहि महाभूतेहि रूपप्पटिबद्धवुत्तिताय सब्बो कामभवो रूपभवो च गहिता. अरूपभवो पन सरूपेनेव गहितोति सब्बं लोकं परियादियित्वा पुन अञ्ञेनपि परियायेन तं दस्सेतुं ‘‘न च इमं लोक’’न्तिआदिमाह. सब्बो हि लोको इधलोको परलोको चाति द्वेव कोट्ठासा होन्ति. यस्मा पन ‘‘इधलोको’’ति विसेसतो दिट्ठधम्मभूतो सत्तसन्तानो वुच्चति. ‘‘परलोको’’ति भवन्तरसङ्खेपगतो सत्तसन्तानो तदुभयविनिमुत्तो अनिन्द्रियबद्धो रूपसन्तानो. तस्मा तं सन्धाय ‘‘यमिदं उभयमन्तरेना’’तिआदि वुत्तं.

ये पन ‘‘उभयमन्तरेना’’ति वचनं गहेत्वा अन्तराभवं इच्छन्ति, तेसं तं मिच्छा. अन्तराभवो हि अभिधम्मे पटिक्खित्तोति. दिट्ठन्ति रूपायतनं . सुतन्ति सद्दायतनं. मुतन्ति पत्वा गहेतब्बतो गन्धायतनं रसायतनं फोट्ठब्बायतनञ्च. विञ्ञातन्ति अवसिट्ठं धम्मारम्मणपरियापन्नरूपं. पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं. परियेसितन्ति पत्तं वा अप्पत्तं वा परियेसितं. वितक्कितं विचारितन्ति वितक्कनवसेन अनुमज्जनवसेन च आलम्बितं. मनसानुचिन्तितन्ति चित्तेन अनु अनु चिन्तितं. अयं सदेवके…पे… अनिस्सितेन चित्तेन न ञायति झायन्तोति अयं खीणासवो फलसमापत्तिझानेन झायन्तो पुब्बेव तण्हादिट्ठिनिस्सयानं सुट्ठु पहीनत्ता सदेवके लोके…पे… मनुस्साय यत्थ कत्थचिपि अनिस्सितेन चित्तेन झायति नाम. ततो एव लोके केनचिपि न ञायति ‘‘अयं इदं नाम निस्साय झायती’’ति. वुत्तञ्हेतं –

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते नाभिजानाम, किं त्वं निस्साय झायसी’’ति. (नेत्ति. १०४);

इदानि खीणासवचित्तस्स कत्थचिपि अनिस्सितभावं गोधिकसुत्तेन (सं. नि. १.१५९) वक्कलिसुत्तेन (सं. नि. ३.८७) च विभावेतुं ‘‘यथा मारो’’तिआदि वुत्तं. विञ्ञाणं समन्वेसन्तोति परिनिब्बानतो उद्धं विञ्ञाणं परियेसन्तो. ‘‘पपञ्चातीतो’’तिआदिना अदस्सनस्स कारणमाह. अनिस्सितचित्ता न ञायन्ति झायमानाति न केवलं अनुपादिसेसाय निब्बानधातुया खीणासवस्स चित्तगतिं मारादयो न जानन्ति, अपि च खो सउपादिसेसायपि निब्बानधातुया तस्स तं न जानन्तीति अत्थो. अयं देसनासन्धीति गोधिकसुत्तवक्कलिसुत्तानं विय सुत्तन्तानं अञ्ञमञ्ञअत्थसंसन्दना देसनासन्धि नाम.

निद्देससन्धीति निद्देसस्स सन्धि निद्देससन्धि, निद्देसेन वा सन्धि निद्देससन्धि. पुरिमेन सुत्तस्स निद्देसेन तस्सेव पच्छिमस्स निद्देसस्स, पच्छिमेन वा पुरिमस्स सम्बन्धनन्ति अत्थो. तं दस्सेतुं यस्मा भगवा येभुय्येन पठमं वट्टं दस्सेत्वा पच्छा विवट्टं दस्सेति, तस्मा ‘‘निस्सितचित्ता’’तिआदि वुत्तं. तत्थ निस्सितं चित्तं एतेसन्ति निस्सितचित्ता, पुग्गला, निद्दिसितब्बा पुग्गलाधिट्ठानाय देसनायाति अधिप्पायो. धम्माधिट्ठानाय पन निस्सितं चित्तं एत्थाति निस्सितचित्ता, निस्सितचित्तवन्तो तण्हादिट्ठिनिस्सयवसेन पवत्ता सुत्तपदेसा. सेसमेत्थ सब्बं पाकटमेव.

चतुब्यूहहारविभङ्गवण्णना निट्ठिता.

७. आवट्टहारविभङ्गवण्णना

२९. तत्थकतमो आवट्टो हारोति आवट्टहारविभङ्गो. तत्थ आरम्भथाति आरम्भधातुसङ्खातं वीरियं करोथ. निक्कमथाति कोसज्जपक्खतो निक्खन्तत्ता निक्कमधातुसङ्खातं तदुत्तरिवीरियं करोथ. युञ्जथ बुद्धसासनेति यस्मा सीलसंवरो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता सतिसम्पजञ्ञन्ति इमेसु धम्मेसु पतिट्ठितानं जागरियानुयोगवसेन आरम्भनिक्कमधातुयो सम्पज्जन्ति, तस्मा तथाभूतसमथविपस्सनासङ्खाते भगवतो सासने युत्तप्पयुत्ता होथ. धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरोति एवं पटिपज्जन्ता च तेधातुइस्सरस्स मच्चुराजस्स वसं सत्ते नेतीति तस्स सेनासङ्खातं अबलं दुब्बलं यथा नाम बलूपपन्नो कुञ्जरो नळेहि कतं अगारं खणेनेव विद्धंसेति, एवमेव किलेसगणं धुनाथ विधमथ विद्धंसेथाति अत्थो (सं. नि. अट्ठ. १.१.१८५).

इदानि यदत्थं अयं गाथा निक्खित्ता, तं योजेत्वा दस्सेतुं ‘‘आरम्भथ निक्कमथाति वीरियस्स पदट्ठान’’न्तिआदि वुत्तं. तत्थ आरम्भथ निक्कमथाति इदं वचनं वीरियस्स पदट्ठानं वीरियपयोगस्स कारणं वीरियारम्भे नियोजनतो, ‘‘योगा वे जायती भूरी’’ति (ध. प. २८२) वचनतो योगो भावना. तत्थ विपस्सनाभावनाय वक्खमानत्ता समाधिभावना इधाधिप्पेताति वुत्तं – ‘‘युञ्जथ बुद्धसासनेति समाधिस्स पदट्ठान’’न्ति. ‘‘मच्चुनो सेन’’न्ति वुत्ताय किलेससेनाय सम्मा धुननं ञाणेनेव होतीति आह – ‘‘धुनाथ…पे… पदट्ठान’’न्ति. पुन यथावुत्तवीरियसमाधिपञ्ञासम्पयुत्तेसु आधिपच्चकिच्चताय पपञ्चप्पहानसमत्था वट्टमूलं छिन्दित्वा विवट्टं पापेन्ति चाति दस्सनत्थं ‘‘आरम्भथ निक्कमथाति वीरियिन्द्रियस्स पदट्ठान’’न्तिआदि वुत्तं. इमानि पदट्ठानानि देसनाति ‘‘यानिमानि वीरियस्स पदट्ठान’’न्तिआदिना वीरियादीनं पदट्ठानानि वुत्तानि, सा आरम्भथ निक्कमथाति आदिदेसना, न वीरियारम्भवत्थुआदीनीति अत्थो. तथा चेव संवण्णितं.

एवं यथानिक्खित्ताय देसनाय पदट्ठानवसेन अत्थं निद्धारेत्वा इदानि तं सभागविसभागधम्मवसेन आवट्टेतुकामो तस्स भूमिं दस्सेतुं ‘‘अयुञ्जन्तानं वा सत्तानं योगे युञ्जन्तानं वा आरम्भो’’तिआदिमाह. तस्सत्थो – योगे भावनायं तं अयुञ्जन्तानं वा सत्तानं अपरिपक्कञाणानं वासनाभागेन आयतिं विजाननत्थं अयं देसनारम्भो युञ्जन्तानं वा परिपक्कञाणानन्ति.

सो पमादो दुविधोति येन पमादेन भावनं नानुयुञ्जन्ति, सो पमादो अत्तनो कारणभेदेन दुविधो. अञ्ञाणेनाति पञ्चन्नं खन्धानं सलक्खणसामञ्ञलक्खणपटिच्छादकेन सम्मोहेन. निवुतोति छादितो. ञेय्यट्ठानन्ति ञेय्यञ्च तं ‘‘इति रूपं, इति रूपस्स समुदयो’’तिआदिना ञाणस्स पवत्तनट्ठानञ्चाति ञेय्यट्ठानं. अनेकभेदत्ता पापधम्मानं तब्बसेन अनेकभेदोपि पमादो मूलभूताय अविज्जाय वसेन एको एवाति आह – ‘‘एकविधो अविज्जाया’’ति. लाभविनिच्छयपरिग्गहमच्छरियानि परियेसनाआरक्खापरिभोगेसु अन्तोगधानि. छन्दरागज्झोसाना तण्हा एवाति तण्हामूलकेपि धम्मे एत्थेव पक्खिपित्वा ‘‘तिविधो तण्हाया’’ति वुत्तं.

रूपीसु भवेसूति रूपधम्मेसु. अज्झोसानन्ति तण्हाभिनिवेसो. एतेन ‘‘तण्हाय रूपकायो पदट्ठान’’न्ति पदस्स अत्थं विवरति. अनादिमति हि संसारे इत्थिपुरिसा अञ्ञमञ्ञरूपाभिरामा, अयञ्चत्थो चित्तपरियादानसुत्तेन (अ. नि. १.१-१०) दीपेतब्बो. अरूपीसु सम्मोहोति फस्सादीनं अतिसुखुमसभावत्ता सन्ततिसमूहकिच्चारम्मणघनविनिब्भोगस्स दुक्करत्ता च अरूपधम्मेसु सम्मोहो, सत्तानं पतिट्ठितोति वचनसेसो. एवं निद्धारिते रूपकायनामकायसङ्खाते उपादानक्खन्धपञ्चके आरम्मणकरणवसेन पवत्तं तण्हञ्च अविज्जञ्च अविसेसेन वुत्तं चतुपादानानं वसेन विभजित्वा तेसं खन्धानं उपादानानञ्च दुक्खसमुदयभावेन सहपरिञ्ञेय्यपहातब्बभावं दस्सेति ‘‘तत्थ रूपकायो’’तिआदिना.

३०. एवं पमादमुखेन पुरिमसच्चद्वयं निद्धारेत्वा पमादमुखेनेव अपरम्पि सच्चद्वयं निद्धारेतुं ‘‘तत्थ यो’’तिआदि वुत्तं. तत्थ तस्साति तस्स पमादस्स. सम्पटिवेधेनाति सम्मा परिजाननेन अस्सादादीनं जाननेन. रक्खणा पटिसंहरणाति अत्तनो चित्तस्स रक्खणसङ्खाता पमादस्स पटिसंहरणा, तप्पटिपक्खेन सङ्कोचना अप्पमादानुयोगेन या खेपना. अयं समथोति किच्चेन समाधिं दस्सेति. अयं वोदानपक्खविसभागधम्मवसेन आवट्टना. ‘‘यदा जानाति कामानं…पे… आनिसंस’’न्ति इमिना समथाधिगमस्स उपायं दस्सेति.

तत्थ कामानन्ति वत्थुकामानञ्च किलेसकामानञ्च. अस्सादञ्च अस्सादतोति कामे पटिच्च उप्पज्जमानं सुखसोमनस्ससङ्खातं अस्सादं अस्सादताय अस्सादमत्ततो. आदीनवन्ति ‘‘अप्पस्सादा कामा बहुदुक्खा’’तिआदिना (म. नि. १.२३६) वुत्तं आदीनवं दोसं. निस्सरणन्ति पठमज्झानं. वुत्तञ्हेतं – ‘‘कामानमेतं निस्सरणं यदिदं नेक्खम्म’’न्ति (इतिवु. ७२). ओकारन्ति लामकभावं. संकिलेसन्ति संकिलिस्सनं. कामहेतु हि सत्ता संकिलिस्सन्ति. वोदानन्ति विसुज्झनं. नेक्खम्मे च आनिसंसन्ति नीवरणप्पहानादिगुणविसेसयोगं. तत्थाति तस्मिं यथावुत्ते समथे सति. या वीमंसाति या पञ्ञा. ‘‘समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाती’’ति (सं. नि. ५.१०७१) हि वुत्तं. यथा तण्हासहिताव अविज्जा सङ्खारानं पच्चयो, एवं अविज्जासहिताव तण्हा उपादानानं पच्चयो. तासु निरुद्धासु उपादानादीनं अभावो एवाति तण्हाअविज्जापहानेन सकलवट्टदुक्खनिरोधं दस्सेन्तो ‘‘इमेसु द्वीसु धम्मेसु पहीनेसू’’तिआदिमाह. इमानि चत्तारि सच्चानि विसभागसभागधम्मावट्टनवसेन निद्धारितानीति अधिप्पायो.

एवं वोदानपक्खं निक्खिपित्वा तस्स विसभागधम्मवसेन सभागधम्मवसेन च आवट्टनं दस्सेत्वा इदानि संकिलेसपक्खं निक्खिपित्वा तस्स विसभागधम्मवसेन सभागधम्मवसेन च आवट्टनं दस्सेतुं ‘‘यथापि मूले’’ति गाथमाह. तस्सत्थो – यथा नाम पतिट्ठाहेतुभावेन मूलन्ति लद्धवोहारे भूमिगते रुक्खस्स अवयवे फरसुछेदादिअन्तरायाभावेन अनुपद्दवे ततो एव दळ्हे थिरे सति खन्धे छिन्नेपि अस्सत्थादिरुक्खो रुहति, एवमेव तण्हानुसयसङ्खाते अत्तभावरुक्खस्स मूले मग्गञाणफरसुना अनुपच्छिन्ने तयिदं दुक्खं पुनप्पुनं अपरापरभावेन निब्बत्तति न निरुज्झतीति. कामतण्हादिनिवत्तनत्थं ‘‘भवतण्हाया’’ति वुत्तं. एतस्स धम्मस्स पच्चयोति एतस्स भवतण्हासङ्खातस्स धम्मस्स भवेसु आदीनवप्पटिच्छादनादिवसेन अस्सादग्गहणस्स पच्चयो. वुत्तञ्हेतं – ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं. नि. २.५७). तेनेवाह – ‘‘अविज्जापच्चया हि भवतण्हा’’ति. इध समथो विपस्सना च मग्गसमाधि मग्गपञ्ञा च अधिप्पेताति आह – ‘‘येन तण्हानुसयं समूहनती’’तिआदि. इमानि चत्तारि सच्चानीति विसभागसभागधम्मावट्टनवसेन निद्धारितानीति. सेसं वुत्तनयमेव.

इदानि न केवलं निद्धारितेहेव विसभागसभागधम्मेहि आवट्टनं, अथ खो पाळिआगतेहिपि तेहि आवट्टनं आवट्टहारोति दस्सनत्थं ‘‘सब्बपापस्स अकरण’’न्ति गाथमाह . तत्थ सब्बपापस्साति सब्बाकुसलस्स. अकरणन्ति अनुप्पादनं. कुसलस्साति चतुभूमककुसलस्स. उपसम्पदाति पटिलाभो. सचित्तपरियोदापनन्ति अत्तनो चित्तवोदानं, तं पन अरहत्तेन होति. इति सीलसंवरेन सब्बपापं पहाय समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदपेतब्बन्ति एतं बुद्धान सासनं ओवादो अनुसिट्ठीति अयं सङ्खेपत्थो, वित्थारतो पन अत्थो पाळितो एव विञ्ञायति.

तत्थ ‘‘सब्बपापं नामा’’तिआदीसु दोससमुट्ठानन्ति दोसो समुट्ठानमेव एतस्साति दोससमुट्ठानं, न दोसो एव समुट्ठानन्ति. लोभसमुट्ठानायपि पिसुणवाचाय सम्भवतो. कायदुच्चरितन्ति पदं अपेक्खित्वा ‘‘दोससमुट्ठान’’न्ति नपुंसकनिद्देसो. लोभसमुट्ठानं मोहसमुट्ठानन्ति एत्थापि एसेव नयो. सम्फप्पलापो उद्धच्चचित्तेन पवत्तयतीति अधिप्पायेन तस्स मोहसमुट्ठानता वुत्ता.

एवं दुच्चरितअकुसलकम्मपथकम्मविभागेन ‘‘सब्बपाप’’न्ति एत्थ वुत्तपापं विभजित्वा इदानिस्स अकुसलमूलवसेन अगतिगमनविभागम्पि दस्सेतुं ‘‘अकुसलमूल’’न्तिआदि वुत्तं. तत्थ अकुसलमूलं पयोगं गच्छन्तन्ति लोभादिअकुसलानि कायवचीपयोगं गच्छन्तानि, कायवचीपयोगं समुट्ठापेन्तानीति अत्थो. छन्दाति छन्दहेतु. यं छन्दा अगतिं गच्छति, इदं लोभसमुट्ठानन्ति छन्दा अगतिं गच्छतीति यदेतं अगतिगमनं, इदं लोभसमुट्ठानन्ति. एवं सेसेसुपि अत्थो दट्ठब्बो. एत्तावता ‘‘सब्बपापस्स अकरण’’न्ति एत्थ पापं दस्सेत्वा इदानि तस्स अकरणं दस्सेन्तो ‘‘लोभो…पे… पञ्ञाया’’ति तीहि कुसलमूलेहि तिण्णं अकुसलमूलानं पहानवसेन सब्बपापस्स अकरणं अनुप्पादनमाह. तथा लोभो उपेक्खायातिआदिना ब्रह्मविहारेहि. तत्थ अरतिं वूपसमेन्ती मुदिता तस्सा मूलभूतं मोहं पजहतीति कत्वा वुत्तं – ‘‘मोहो मुदिताय पहानं अब्भत्थं गच्छती’’ति.

३१. इदानि अञ्ञेनपि परियायेन पापं तस्स अकरणञ्च दस्सेत्वा सेसपदानञ्च अत्थविभावनमुखेन सभागविसभागधम्मावट्टनं दस्सेतुं ‘‘सब्बपापं नाम अट्ठ मिच्छत्तानी’’तिआदि वुत्तं. अकिरिया अकरणं अनज्झाचारोति तीहिपि पदेहि मिच्छत्तानं अनुप्पादनमेव वदति. तथा किरिया करणं अज्झाचारोति तीहिपि पदेहि उप्पादनमेव वदति. अज्झाचारोति अधिट्ठहित्वा आचरणं. अतीतस्साति चिरकालप्पवत्तिवसेन पुराणस्स. मग्गस्साति अरियमग्गस्स. वुत्तञ्हेतं – ‘‘पुराणमग्गं पुराणं अञ्जसन्ति खो अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचन’’न्ति (सं. नि. २.६५ अत्थतो समानं). अतीतेन वा विपस्सिना भगवता यथाधिगतं देसितभावं सन्धाय ‘‘अतीतस्स मग्गस्सा’’ति वुत्तं. विपस्सिनो हि अयं भगवतो सम्मासम्बुद्धस्स पातिमोक्खुद्देसगाथाति.

यं पटिवेधेनाति यस्स परिञ्ञाभिसमयेन. यं परियोदापितं, अयं निरोधोति यदिपि असङ्खता धातु केनचि संकिलेसेन न संकिलिस्सति, अधिगच्छन्तस्स पन पुग्गलस्स वसेन एवं वुत्तं. तस्स हि याव संकिलेसा न विगच्छन्ति, ताव असङ्खता धातु अपरियोदपिताति वुच्चति. यथा निब्बानाधिगमेन ये खन्धा वूपसमेतब्बा, तेसं सेसभावेन असेसभावेन च ‘‘सउपादिसेसा’’ति च, ‘‘अनुपादिसेसा’’ति च वुच्चति, एवंसम्पदमिदं दट्ठब्बं.

इमानि पाळिआगतधम्मानं सभागविसभागधम्मावट्टनवसेन निद्धारितानि चत्तारि सच्चानि पुनपि पाळिआगतधम्मानं सभागविसभागधम्मावट्टनेन आवट्टहारं दस्सेतुं ‘‘धम्मो हवे रक्खती’’ति गाथमाह. तस्सा पदत्थो पुब्बे वुत्तो एव. धम्मोति पुञ्ञधम्मो इधाधिप्पेतो. तं विभजित्वा दस्सेन्तो ‘‘धम्मो नाम दुविधो इन्द्रियसंवरो मग्गो चा’’ति आह. इन्द्रियसंवरसीसेन चेत्थ सब्बम्पि सीलं गहितन्ति दट्ठब्बं . सब्बा उपपत्तियो दुग्गति दुक्खदुक्खतादियोगेन दुक्खा गतियोति कत्वा. यथावुत्ते दुविधे धम्मे पठमो धम्मो यथा सुचिण्णो होति, यतो च सो रक्खति, यत्थ च पतिट्ठापेति, तं सब्बं दस्सेतुं ‘‘तत्थ या संवरसीले अखण्डकारिता’’तिआदि वुत्तं. इदानि तस्स धम्मस्स अपायतो रक्खणे एकन्तिकभावं विभावेतुं गामणिसंयुत्ते (सं. नि. ४.३५८) असिबन्धकपुत्तसुत्तं आभतं.

तत्थ एवन्ति पकारेन. -सद्दो सम्पिण्डने, इमिनापि पकारेन अयमत्थो वेदितब्बोति अधिप्पायो. असिबन्धकपुत्तोति असिबन्धकस्स नाम पुत्तो. गामे जेट्ठकताय गामणी. पच्छाभूमकाति पच्छाभूमिवासिनो. कामण्डलुकाति सकमण्डलुनो. सेवालमालिकाति पातोव उदकतो सेवालञ्चेव उप्पलादीनि च गहेत्वा उदकसुद्धिभावजाननत्थं मालं कत्वा पिळन्धनका. उदकोरोहकाति सायं पातं उदकं ओरोहणका. उय्यापेन्तीति उपरियापेन्ति. सञ्ञापेन्तीति सम्मा यापेन्ति. सग्गं नाम ओक्कामेन्तीति परिवारेत्वा ठिताव ‘‘गच्छ, भो, ब्रह्मलोकं, गच्छ, भो, ब्रह्मलोक’’न्ति वदन्ता सग्गं पवेसेन्ति.

अनुपरिसक्केय्याति अनुपरिगच्छेय्य. उम्मुज्जाति उट्ठह. उप्लवाति जलस्स उपरिप्लव. थलमुप्लवाति थलं अभिरुह. तत्र यास्साति तत्र यं अस्स, यं भवेय्य. सक्खरकठलन्ति सक्खरा वा कठला वा. सा अधोगामी अस्साति सा अधो गच्छेय्य, हेट्ठागामी भवेय्य. अधो गच्छेय्याति हेट्ठा गच्छेय्य. मग्गस्साति अरियमग्गस्स. तिक्खताति तिखिणता. सा च खो न सत्थकस्स विय निसितकरणता, अथ खो इन्द्रियानं पटुभावोति दस्सेतुं ‘‘अधिमत्तता’’ति आह. ननु च अरियमग्गो अत्तना पहातब्बकिलेसे अनवसेसं समुच्छिन्दतीति अतिखिणो नाम नत्थीति? सच्चमेतं, तथापि नो च खो ‘‘यथा दिट्ठिप्पत्तस्सा’’ति वचनतो सद्धाविमुत्तदिट्ठिप्पत्तानं किलेसप्पहानं पति अत्थि काचि विसेसमत्ताति सक्का वत्तुं. अयं पन विसेसो न इधाधिप्पेतो, सब्बुपपत्तिसमतिक्कमनस्स अधिप्पेतत्ता. यस्मा पन अरियमग्गेन ओधिसो किलेसा पहीयन्ति, तञ्च नेसं तथापहानं मग्गधम्मेसु इन्द्रियानं अपाटवपाटवतरपाटवतमभावेन होतीति यो वजिरूपमधम्मेसु मत्थकप्पत्तानं अग्गमग्गधम्मानं पटुतमभावो. अयं इध मग्गस्स तिक्खताति अधिप्पेता. तेनेवाह – ‘‘अयं धम्मो सुचिण्णो सब्बाहि उपपत्तीहि रक्खती’’ति. ‘‘तस्मा रक्खितचित्तस्सा’’तिआदिना सुत्तन्तरेन (उदा. ३२) सुगतिसञ्ञितानम्पि उपपत्तीनं दुग्गतिभावं साधेति.

३२. इदानि यथावुत्तस्स धम्मस्स विसभागधम्मानं तण्हाविज्जादीनं सभागधम्मानञ्च समथविपस्सनादीनं निद्धारणवसेन आवट्टहारं योजेत्वा दस्सेतुं ‘‘तत्थ दुग्गतीनं हेतु तण्हा च अविज्जा चा’’तिआदिमाह. तं पुब्बे वुत्तनयत्ता सुविञ्ञेय्यमेव. इदं वुच्चति ब्रह्मचरियन्ति इदं अरियं समथविपस्सनासङ्खातं मग्गब्रह्मचरियन्ति वुच्चति. यं रक्खतीति सब्बाहि दुग्गतीहि रक्खन्तस्स अरियमग्गस्स आरम्मणभूतो निरोधो रक्खन्तो विय वुत्तो, निमित्तस्स कत्तुभावेन उपचरितत्ता. इमानि चत्तारि सच्चानि विसभागसभागधम्मावट्टनवसेन निद्धारितानीति अधिप्पायो.

आवट्टहारविभङ्गवण्णना निट्ठिता.

८. विभत्तिहारविभङ्गवण्णना

३३. तत्थकतमो विभत्तिहारोति विभत्तिहारविभङ्गो. तत्थ धम्मविभत्तिभूमिविभत्तिपदट्ठानविभत्तीति तिविधा विभत्ति. तासु यस्मा धम्मेसु विभागतो निद्दिट्ठेसु तत्थ लब्भमानो भूमिविभागो पदट्ठानविभागो च निद्दिसियमानो सुविञ्ञेय्यो होति, तस्मा धम्मविभत्तिं ताव निद्दिसन्तो सोळसविधे पट्ठाने येसं सुत्तानं वसेन विसेसतो विभजितब्बा, तानि सुत्तानि दस्सेतुं ‘‘द्वे सुत्तानि वासनाभागियञ्च निब्बेधभागियञ्चा’’ति वुत्तं. तत्थ वासना पुञ्ञभावना, तस्सा भागो कोट्ठासो वासनाभागो, तस्स हितन्ति वासनाभागियं, सुत्तं. निब्बिज्झनं लोभक्खन्धादीनं पदालनं निब्बेधो, तस्स भागोति सेसं पुरिमसदिसमेव. यस्मिं सुत्ते तीणि पुञ्ञकिरियवत्थूनि देसितानि, तं सुत्तं वासनाभागियं. यस्मिं पन सेक्खासेक्खा देसिता, तं निब्बेधभागियं. अयञ्च अत्थो पाळियंयेव आगमिस्सति.

पुञ्ञभागियाति पुञ्ञभागे भवा. तथा फलभागिया वेदितब्बा. फलन्ति पन सामञ्ञफलं. संवरसीलन्ति पातिमोक्खसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति पञ्च संवरा संवरसीलं. पहानसीलन्ति तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चप्पहानानि. तेसु निस्सरणप्पहानवज्जानं पहानानं वसेन पहानसीलं वेदितब्बं. सोति यो वासनाभागियसुत्तसम्पटिग्गाहको, सो. तेन ब्रह्मचरियेनाति तेन संवरसीलसङ्खातेन सेट्ठचरियेन कारणभूतेन ब्रह्मचारी भवति. एत्थ च अट्ठसमापत्तिब्रह्मचरियस्स न पटिक्खेपो, केचि पन ‘‘तेनेव ब्रह्मचरियेना’’ति पठन्ति, तेसं मतेन सिया तस्स पटिक्खेपो.

पहानसीले ठितोति समुच्छेदपटिप्पस्सद्धिप्पहानानं वसेन पहानसीले ठितो. तेन ब्रह्मचरियेनाति तेन पहानसीलेन विसेसभूतेन मग्गब्रह्मचरियेन. ये पन ‘‘तेनेव ब्रह्मचरियेना’’ति पठन्ति, तेसं अयं पाठो ‘‘वासनाभागियं नाम सुत्तं दानकथा, सीलकथा, सग्गकथा, पुञ्ञविपाककथा’’ति. ये पन ‘‘तेन ब्रह्मचरियेना’’ति पठन्ति, तेसं अयं पाठो – ‘‘वासनाभागियं नाम सुत्तं दानकथा, सीलकथा, सग्गकथा कामानं आदीनवो नेक्खम्मे आनिसंसो’’ति. तत्थ कतमो पाठो युत्ततरोति? पच्छिमो पाठोति निट्ठं गन्तब्बं. यस्मा ‘‘निब्बेधभागियं नाम सुत्तं या चतुसच्चप्पकासना’’ति वक्खति, न हि महाथेरो सावसेसं कत्वा धम्मं देसेसीति.

‘‘नत्थि पजानना’’तिआदिना उभिन्नं सुत्तानं सातिसयं असङ्करकारणं दस्सेति. तत्थ पजाननाति अरियमग्गस्स पदट्ठानभूता वुट्ठानगामिनी विपस्सनापञ्ञा. इमानि चत्तारि सुत्तानीति इमेसं सुत्तानं वासनाभागियनिब्बेधभागियानं वक्खमानानञ्च संकिलेसभागियअसेक्खभागियानं वसेन चत्तारि सुत्तानि. देसनायाति देसनानयेन. सब्बतो विचयेन हारेन विचिनित्वाति सब्बतोभागेन एकादससु ठानेसु पक्खिपित्वा विचयेन हारेन विचिनित्वा. ‘‘युत्तिहारेन योजेतब्बानी’’ति एतेन विचयहारयुत्तिहारा विभत्तिहारस्स परिकम्मट्ठानन्ति दस्सेति. ‘‘यावतिका ञाणस्स भूमी’’ति इमिना विभत्तिहारस्स महाविसयतं दस्सेति.

३४. एवं वासनाभागियनिब्बेधभागियभावेहि धम्मे एकदेसेन विभजित्वा इदानि तेसं किलेसभागियअसेक्खभागियभावेहि साधारणासाधारणभावेहि विभजितुं ‘‘तत्थ कतमे धम्मा साधारणा’’तिआदि आरद्धं. तत्थ कतमे धम्माति कतमे सभावधम्मा. साधारणाति अविसिट्ठा, समानाति अत्थो. द्वे धम्माति दुवे पकतियो. पकतिअत्थो हि अयं धम्म-सद्दो ‘‘जातिधम्मानं सत्तान’’न्तिआदीसु (पटि. म. १.३३) विय. नामसाधारणाति नामेन साधारणा, कुसलाकुसलाति समाननामाति अत्थो. वत्थुसाधारणाति वत्थुना निस्सयेन साधारणा, एकसन्ततिपतितताय समानवत्थुकाति अत्थो. विसेसतो संकिलेसपक्खे पहानेकट्ठा नामसाधारणा, सहजेकट्ठा वत्थुसाधारणा. अञ्ञम्पि एवं जातियन्ति किच्चपच्चयपटिपक्खादीहि समानं सङ्गण्हाति. मिच्छत्तनियतानं अनियतानन्ति इदं पुथुज्जनानं उपलक्खणं. तस्मा सस्सतवादा उच्छेदवादाति आदिको सब्बो पुथुज्जनभेदो आहरित्वा वत्तब्बो. दसनप्पहातब्बा किलेसा साधारणा मिच्छत्तनियतानं अनियतानं एव च सम्भवतो सम्मत्तनियतानं असम्भवतो च. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो.

अरियसावकोति सेक्खं सन्धाय वदति. सब्बा सा अवीतरागेहि साधारणाति लोकियसमापत्ति रूपावचरा अरूपावचरा दिब्बविहारो ब्रह्मविहारो पठमज्झानसमापत्तीति एवमादीहि परियायेहि साधारणा. कुसलसमापत्ति पन इमिना परियायेन सिया असाधारणा , इमं पन दोसं पस्सन्ता केचि ‘‘यं किञ्चि…पे… सब्बा सा अवीतरागेहि साधारणा’’ति पठन्ति. कथं ते ओधिसो गहिता, अथ ओधिसो गहेतब्बा, कथं साधारणाति? अनुयोगं मनसिकत्वा तं विसोधेन्तो आह – ‘‘साधारणा हि धम्मा एवं अञ्ञमञ्ञ’’न्तिआदि. तस्सत्थो – यथा मिच्छत्तनियतानं अनियतानञ्च साधारणाति वुत्तं, एवं साधारणा धम्मा न सब्बसत्तानं साधारणताय साधारणा, कस्मा? यस्मा अञ्ञमञ्ञं परं परं सकं सकं विसयं नातिवत्तन्ति. पटिनियतञ्हि तेसं पवत्तिट्ठानं, इतरथा तथा वोहारो एव न सियाति अधिप्पायो. यस्मा च एते एव धम्मा एवं नियता विसया, तस्मा ‘‘योपि इमेहि धम्मेहि समन्नागतो न सो तं धम्मं उपातिवत्तती’’ति आह. न हि मिच्छत्तनियतानं अनियतानञ्च दस्सनेन पहातब्बा किलेसा न सन्ति, अञ्ञेसं वा सन्तीति एवं सेसेपि वत्तब्बं.

असाधारणो नाम धम्मो तस्स तस्स पुग्गलस्स पच्चत्तनियतो अरियेसु सेक्खासेक्खधम्मवसेन अनरियेसु सब्बाभब्बपहातब्बवसेन गवेसितब्बो, इतरस्स तथा निद्दिसितब्बभावाभावतो. सो च खो साधारणाविधुरताय तं तं उपादाय तथावुत्तदेसनानुसारेनाति इममत्थं दस्सेति ‘‘कतमे धम्मा असाधारणा याव देसनं उपादाय गवेसितब्बा सेक्खासेक्खा भब्बाभब्बा’’ति इमिना. अट्ठमकस्साति सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स. धम्मताति धम्मसभावो पठमस्स मग्गट्ठता दुतियस्स फलट्ठता. पठमस्स वा पहीयमानकिलेसता. दुतियस्स पहीनकिलेसता. पुन अट्ठमकस्साति अनागामिमग्गट्ठस्स. नामन्ति सेक्खाति नामं. धम्मताति तंतंमग्गट्ठता हेट्ठिमफलट्ठता च. पटिपन्नकानन्ति मग्गसमङ्गीनं. नामन्ति पटिपन्नकाति नामं. एवं ‘‘अट्ठमकस्सा’’तिआदिना अरियपुग्गलेसु असाधारणधम्मं दस्सेत्वा इतरेसु नयदस्सनत्थं ‘‘एवं विसेसानुपस्सिना’’तिआदि वुत्तं. लोकियधम्मेसु एव हि हीनादिभावो. तत्थ विसेसानुपस्सिनाति असाधारणधम्मानुपस्सिना. मिच्छत्तनियतानं अनियता धम्मा साधारणा मिच्छत्तनियता धम्मा असाधारणा. मिच्छत्तनियतेसुपि नियतमिच्छादिट्ठिकानं अनियता धम्मा साधारणा. नियतमिच्छादिट्ठि असाधारणाति इमिना नयेन विसेसानुपस्सिना वेदितब्बा.

एवं नानानयेहि धम्मविभत्तिं दस्सेत्वा इदानि भूमिविभत्तिं पदट्ठानविभत्तिञ्च विभजित्वा दस्सेतुं ‘‘दस्सनभूमी’’तिआदिमाह. तत्थ दस्सनभूमीति पठममग्गो. यस्मा पन पठममग्गक्खणे अरियसावको सम्मत्तनियामं ओक्कमन्तो नाम होति, ततो परं ओक्कन्तो , तस्मा ‘‘दस्सनभूमि नियामावक्कन्तिया पदट्ठान’’न्ति वुत्तं. किञ्चापि हेट्ठिमो हेट्ठिमो मग्गो उपरिउपरिमग्गाधिगमस्स कारणं होति, सक्कायदिट्ठिआदीनि अप्पहाय कामरागब्यापादादिप्पहानस्स असक्कुणेय्यत्ता. तथापि अरियमग्गो अत्तनो फलस्स विसेसकारणं आसन्नकारणञ्चाति दस्सेतुं ‘‘भावनाभूमिउत्तरिकानं फलानं पत्तिया पदट्ठान’’न्ति वुत्तं. सुखा पटिपदा खिप्पाभिञ्ञा ञाणुत्तरस्स तथाविधपच्चयसमायोगे च होतीति सा विपस्सनाय पदट्ठानन्ति वुत्ता. इतरा पन तिस्सोपि पटिपदा समथं आवहन्ति एव. तासु सब्बमुदुताय दस्सिताय सेसापि दस्सिता एवाति आह – ‘‘दुक्खा पटिपदा दन्धाभिञ्ञा समथस्स पदट्ठान’’न्ति.

दानमयं पुञ्ञकिरियवत्थूति दानमेव दानमयं, पुज्जफलनिब्बत्तनट्ठेन पुञ्ञं, तदेव कत्तब्बतो किरिया, पयोगसम्पत्तियादीनं अधिट्ठानभावतो वत्थु चाति दानमयपुञ्ञकिरियवत्थु. परतोघोसस्साति धम्मस्सवनस्स. साधारणन्ति न बीजं विय अङ्कुरस्स, दस्सनभूमिआदयो विय वा नियामावक्कन्तिआदीनं आवेणिकं, अथ खो साधारणं, तदञ्ञकारणेहिपि परतोघोसस्स पवत्तनतोति अधिप्पायो. तत्थ केचि दायकस्स दानानुमोदनं आचिण्णन्ति दानं परतोघोसस्स कारणन्ति वदन्ति. दायको पन दक्खिणाविसुद्धिं आकङ्खन्तो दानसीलादिगुणविसेसानं सवने युत्तप्पयुत्तो होतीति दानं धम्मस्सवनस्स कारणं वुत्तं.

सीलसम्पन्नो विप्पटिसाराभावेन समाहितो धम्मचिन्तासमत्थो होतीति सीलं चिन्तामयञाणस्स कारणन्ति आह ‘‘सीलमय’’न्तिआदि. भावनामयन्ति समथसङ्खातं भावनामयं. भावनामयियाति उपरिझानसङ्खाताय विपस्सनासङ्खाताय च भावनामयिया. पुरिमं पुरिमञ्हि पच्छिमस्स पच्छिमस्स पदट्ठानं. इदानि यस्मा दानं सीलं लोकियभावना च न केवलं यथावुत्तपरतोघोसादीनंयेव, अथ खो यथाक्कमं परियत्तिबाहुसच्चकम्मट्ठानानुयोगमग्गसम्मादिट्ठीनम्पि पच्चया होन्ति, तस्मा तम्पि नयं दस्सेतुं पुन ‘‘दानमय’’न्तिआदिना देसनं वड्ढेसि. तथा पतिरूपदेसवासादयो कायविवेकचित्तविवेकादीनं कारणं होतीति इमं नयं दस्सेतुं ‘‘पतिरूपदेसवासो’’तिआदिमाह. तत्थ कुसलवीमंसायाति पटिसङ्खानुपस्सनाय. अकुसलपरिच्चागोति इमिना पहानपरिञ्ञा वुत्ताति. समाधिन्द्रियस्साति मग्गसमाधिन्द्रियस्स. सेसं सुविञ्ञेय्यमेव.

विभत्तिहारविभङ्गवण्णना निट्ठिता.

९. परिवत्तनहारविभङ्गवण्णना

३५. तत्थकतमो परिवत्तनो हारोति परिवत्तनहारविभङ्गो. तत्थ यस्मा संवण्णियमाने सुत्ते यथानिद्दिट्ठानं कुसलाकुसलधम्मानं पटिपक्खभूते अकुसलकुसलधम्मे पहातब्बभावादिवसेन निद्धारणं पटिपक्खतो परिवत्तनं, तस्मा ‘‘सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा भवती’’तिआदि आरद्धं. तत्थ सम्मा पसत्था, सुन्दरा दिट्ठि एतस्साति सम्मादिट्ठि, तस्स. सा पनस्स सम्मादिट्ठिता पुब्बभागसम्मादिट्ठिया वा लोकुत्तरसम्मादिट्ठिया वा वेदितब्बा. मिच्छादिट्ठि निज्जिण्णा भवतीति पुरिमनये विपस्सनासम्मादिट्ठिया पहीना होति, विक्खम्भिताति अत्थो. पच्छिमनये पठममग्गसम्मादिट्ठिया पहीना समुच्छिन्नाति अत्थो.

ये चस्स मिच्छादिट्ठिपच्चयाति मिच्छाभिनिवेसहेतु ये अरियानं अदस्सनकामतादयो लोभादयो पाणातिपातादयो च अनेके लामकट्ठेन पापका अकोसल्लसम्भूतट्ठेन अकुसला धम्मा उप्पज्जेय्युं. इमस्स आरद्धविपस्सकस्स अरियस्स च. धम्माति समथविपस्सनाधम्मा, सत्तत्तिंसबोधिपक्खियधम्मा वा अनुप्पन्ना वा सम्भवन्ति उप्पन्ना, भावनापारिपूरिं गच्छन्ति. सम्मासङ्कप्पस्सातिआदीनम्पि इमिनाव नयेन अत्थो वेदितब्बो. अयं पन विसेसो – सम्माविमुत्तिआदीनं मिच्छाविमुत्ति अविमुत्ताव समाना ‘‘विमुत्ता मय’’न्ति एवंसञ्ञिनो अविमुत्तियं वा विमुत्तिसञ्ञिनो. तत्रायं वचनत्थो – मिच्छा पापिका विमुत्ति विमोक्खो एतस्साति मिच्छाविमुत्ति. अट्ठङ्गा च मिच्छाविमुत्ति यथावुत्तेनाकारेन मिच्छाभिनिवेसवसेन च पवत्ता अन्तद्वयलक्खणा. सम्माविमुत्ति पन फलधम्मा, मिच्छादिट्ठिके समासेवतो मिच्छाविमोक्खो वा मिच्छाविमुत्ति. मिच्छाविमुत्तिञाणदस्सनं पन मिच्छाविमोक्खे मिच्छादिट्ठिया च सारन्ति गहणवसेन पवत्तो अकुसलचित्तुप्पादो अन्तमसो पापं कत्वा ‘‘सुकतं मया’’ति पच्चवेक्खतो उप्पन्नमोहो च. सम्माविमुत्तिञाणदस्सनस्साति एत्थ सेक्खानं पच्चवेक्खणञाणं सम्माविमुत्तिञाणदस्सनन्ति अधिप्पेतं. तञ्हि उत्तरिभावनापारिपूरिया संवत्तति.

३६. एवं सम्मादिट्ठिआदिमुखेन मिच्छादिट्ठिआदिं दस्सेत्वा पुन पाणातिपातअदिन्नादानकामेसुमिच्छाचारादितो वेरमणियादीहि पाणातिपातादीनं परिवत्तनं दस्सेतुं ‘‘यस्सा’’तिआदि आरद्धं. तत्थ कालवादिस्साति लक्खणवचनं. कालेन सापदेसं परियन्तवतिं अत्थसञ्हितन्ति सो सम्फप्पलापस्स पहानाय पटिपन्नो होतीति वुत्तं.

पुन ‘‘ये च खो केची’’तिआदिना सम्मादिट्ठिआदिमुखेनेव मिच्छादिट्ठिआदीहि एव परिवत्तनं पकारन्तरेन दस्सेति. तत्थ सन्दिट्ठिकाति पच्चक्खा. सहधम्मिकाति सकारणा. गारय्हाति गरहितब्बयुत्ता. वादानुवादाति वादा चेव अनुवादा च. ‘‘वादानुपाता’’तिपि पाठो, वादानुपवत्तियोति अत्थो. पुज्जाति पूजनीया. पासंसाति पसंसितब्बा.

पुन ‘‘ये च खो केची’’तिआदिना मज्झिमाय पटिपत्तिया अन्तद्वयपरिवत्तनं दस्सेति. तत्थ भुञ्जितब्बातिआदीनि चत्तारि पदानि वत्थुकामवसेन योजेतब्बानि. भावयितब्बा बहुलीकातब्बाति पदद्वयं किलेसकामवसेन. तेसं अधम्मोति भावेतब्बो नाम धम्मो सिया, कामा च तेसं भावेतब्बा इच्छिता, कामेहि च वेरमणी कामानं पटिपक्खो, इति सा तेसं अधम्मो आपज्जतीति अधिप्पायो.

निय्यानिको धम्मोति सह विपस्सनाय अरियमग्गो. दुक्खोति पापं निज्जरापेस्सामाति पवत्तितं सरीरतापनं वदति. सुखोति अनवज्जपच्चयपरिभोगसुखं. एतेसुपि वारेसु वुत्तनयेनेव अधम्मभावापत्ति वत्तब्बा. इदानि असुभसञ्ञादिमुखेन सुभसञ्ञादिपरिवत्तनं दस्सेतुं ‘‘यथा वा पना’’तिआदि वुत्तं. आरद्धविपस्सकस्स किलेसासुचिपग्घरणवसेन तेभूमकसङ्खारा असुभतो उपट्ठहन्तीति कत्वा वुत्तं ‘‘सब्बसङ्खारेसु असुभानुपस्सिनो विहरतो’’ति. ‘‘यं यं वा पना’’तिआदिना पटिपक्खस्स लक्खणं विभावेति. तत्थ अज्झापन्नोति अधिआपन्नो, अभिउपगतो परिञ्ञातोति अत्थो.

परिवत्तनहारविभङ्गवण्णना निट्ठिता.

१०. वेवचनहारविभङ्गवण्णना

३७. तत्थकतमो वेवचनो हारोति वेवचनहारविभङ्गो. तत्थ यथा वेवचननिद्देसो होति, तं दस्सेतुं ‘‘एकं भगवा धम्मं अञ्ञमञ्ञेहि वेवचनेहि निद्दिसती’’ति वुत्तं. वेवचनेहीति परियायसद्देहीति अत्थो. पदत्थो पुब्बे वुत्तो एव. कस्मा पन भगवा एकं धम्मं अनेकपरियायेहि निद्दिसतीति? वुच्चते – देसनाकाले आयतिञ्च कस्सचि कथञ्चि तदत्थपटिबोधो सियाति परियायवचनं, तस्मिं खणे विक्खित्तचित्तानं अञ्ञविहितानं अञ्ञेन परियायेन तदत्थावबोधनत्थं परियायवचनं. तेनेव पदेन पुन वचने तदञ्ञेसं तत्थ अधिगतता सियाति मन्दबुद्धीनं पुनप्पुनं तदत्थसल्लक्खणे असम्मोसनत्थं परियायवचनं. अनेकेपि अत्था समानब्यञ्जना होन्तीति या अत्थन्तरपरिकप्पना सिया, तस्सा परिवज्जनत्थम्पि परियायवचनं अनञ्ञस्स वचने अनेकाहि ताहि ताहि सञ्ञाहि तेसं तेसं अत्थानं ञापनत्थम्पि परियायवचनं सेय्यथापि निघण्टुसत्थे. धम्मकथिकानं तन्तिअत्थुपनिबन्धनपरावबोधनानं सुखसिद्धियापि परियायवचनं. अत्तनो धम्मनिरुत्तिपटिसम्भिदाप्पत्तिया विभावनत्थं, वेनेय्यानं तत्थ बीजावापनत्थं वा परियायवचनं भगवा निद्दिसति.

किं बहुना यस्सा धम्मधातुया सुप्पटिविद्धत्ता सम्मासम्बुद्धा यथा सब्बस्मिं अत्थे अप्पटिहतञाणाचारा, तथा सब्बस्मिं सद्दवोहारेति एकम्पि अत्थं अनेकेहि परियायेहि बोधेति, न तत्थ दन्धायितत्तं वित्थायितत्तं अत्थस्स. नापि धम्मदेसनाहानि, आवेणिकोवायं बुद्धधम्मोति परियायदेसनं दस्सेन्तो ‘‘आसा’’तिआदिमाह. तत्थ अत्थं दस्सेन्तो ‘‘आसा नाम वुच्चति या भविस्सस्स अत्थस्सा’’तिआदिमाह. तत्थ भविस्सस्स अत्थस्साति अनागतस्स इच्छितब्बस्स अत्थस्स. ‘‘अवस्सं आगमिस्सती’’तिआदिना तस्सा पवत्तियाकारं दस्सेति. अनागतत्थविसया तण्हा आसा. अनागतपच्चुप्पन्नत्थविसया तण्हा पिहाति अयमेतासं विसेसो.

अत्थनिप्फत्तिपटिपालनाति याय इच्छितस्स अत्थस्स निप्फत्तिं पटिपालेति आगमेति, याय वा निप्फन्नं अत्थं पटिपालेति रक्खति. अयं अभिनन्दना नाम, यथालद्धस्स अत्थस्स केलायना नामाति अत्थो. तं अत्थनिप्फत्तिं सत्तसङ्खारवसेन विभजित्वा दस्सेन्तो ‘‘पियं वा ञाति’’न्तिआदिमाह . तत्थ धम्मन्ति रूपादिआरम्मणधम्मं, अतिइट्ठारम्मणं अभिनन्दति, अनिट्ठारम्मणेहिपि तं दस्सेतुं ‘‘अप्पटिक्कूलतो वा अभिनन्दती’’ति वुत्तं. पटिक्कूलेपि हि विपल्लासवसेन सत्तं, सङ्खारं वा अप्पटिक्कूलतो अभिनन्दति.

यासु अनेकधातूसु पवत्तिया तण्हा ‘‘अनेकधातूसु सरा’’ति वुत्ता, ता धातुयो विभागेन दस्सेतुं ‘‘चक्खुधातू’’तिआदि वुत्तं. किञ्चापि धातुविभङ्गादीसु (विभ. १७२ आदयो) कामधातुआदयो अञ्ञापि अनेकधातुयो आगता, तासम्पि एत्थेव समवरोधोति दस्सनत्थं अट्ठारसेवेत्थ दस्सिता. केचि रूपाधिमुत्तातिआदि तासु धातूसु तण्हाय पवत्तिदस्सनं. तत्थ यस्मा पञ्च अज्झत्तिका धातुयो सत्त च विञ्ञाणधातुयो धम्मधातु च धम्मारम्मणेनेव सङ्गहिता, तस्मा अट्ठारस धातुयो उद्दिसित्वा छळेव तण्हाय पवत्तिट्ठानानि विभत्तानीति दट्ठब्बं. तण्हापक्खा नेक्खम्मस्सितापि दोमनस्सुपविचारा तस्स अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति ‘‘पिहपच्चया दोमनस्स’’न्ति वचनतो, को पन वादो गेहस्सितेसु दोमनस्सुपविचारेसूति इमानि चतुवीसति पदानि ‘‘तण्हापक्खो’’ति वुत्तं. गेहस्सिता पन उपेक्खा अञ्ञाणुपेक्खताय यथाभिनिवेसस्स पच्चयो होतीति ‘‘या छ उपेक्खा गेहस्सिता, अयं दिट्ठिपक्खो’’ति वुत्तं.

३८. इदानि तेसं उपविचारानं तण्हापरियायं दस्सेन्तो ‘‘सायेव पत्थनाकारेन धम्मनन्दी’’तिआदिमाह. पुन चित्तं पञ्ञा भगवा धम्मो सङ्घो सीलं चागोति इमेसं परियायवचननिद्धारणेन वेवचनहारं विभजित्वा दस्सेतुं ‘‘चित्तं मनो विञ्ञाण’’न्तिआदि आरद्धं. तत्थ ‘‘अञ्ञम्पि एवं जातिय’’न्ति इमिना पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहोति (महानि. १४९) एवमादीनम्पि पञ्ञाय परियायसद्दानं सङ्गहो दट्ठब्बो.

पञ्चिन्द्रियानिलोकुत्तरानीति खये ञाणन्तिआदीनि पञ्चिन्द्रियानि लोकुत्तरानि, लोकुत्तरपञ्ञाय वेवचनानीति अत्थो. सब्बा पञ्ञाति इतरेहि वेवचनेहि वुत्ता सब्बा पञ्ञा लोकियलोकुत्तरमिस्सिकाति अत्थो. ‘‘अपि चा’’तिआदिना इमिनापि परियायेन वेवचनं वत्तब्बन्ति दस्सेति. आधिपतेय्यट्ठेनाति अधिमोक्खलक्खणे आधिपतेय्यट्ठेन. यथा च बुद्धानुस्सतियंवुत्तन्ति यथा बुद्धानुस्सतिनिद्देसे (विसुद्धि. १.१२३) ‘‘इतिपि सो भगवा’’तिआदिना पाळिया सो भगवा इतिपि अरहं…पे… इतिपि भगवाति अनेकेहि वेवचनेहि भगवा अनुस्सरितब्बोति वुत्तं. इमिनाव नयेन बलनिप्फत्तिगतो वेसारज्जप्पत्तो याव धम्मोभासपज्जोतकरोति, एतेहि परियायेहि बुद्धस्स भगवतो वेवचनं बुद्धानुस्सतियं वत्तब्बन्ति पदं आहरित्वा सम्बन्धो वेदितब्बो. एतानिपि कतिपयानि एव भगवतो वेवचनानि. असङ्ख्येय्या हि बुद्धगुणा गुणनेमित्तकानि च भगवतो नामानि. वुत्तञ्हेतं धम्मसेनापतिना –

‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;

गुणेन नाममुद्धेय्यं, अपि नाम सहस्सतो’’ति. (उदा. अट्ठ. ५३);

धम्मानुस्सतियं ‘‘असङ्खत’’न्तिआदीसु न केनचि पच्चयेन सङ्खतन्ति असङ्खतं. नत्थि एतस्स अन्तो विनासोति अनन्तं. आसवानं अनारम्मणतो अनासवं. अविपरीतसभावत्ता सच्चं. संसारस्स परतीरभावतो पारं. निपुणञाणविसयत्ता सुखुमसभावत्ता च निपुण. अनुपचितञाणसम्भारेहि दट्ठुं न सक्काति सुदुद्दसं. उप्पादजराहि अनब्भाहतत्ता अजज्जरं. थिरभावेन धुवं. जरामरणेहि अपलुज्जनतो अपलोकितं. मंसचक्खुना दिब्बचक्खुना च अपस्सितब्बत्ता अनिदस्सनं. रागादिपपञ्चाभावेन निप्पपञ्चं. किलेसाभिसङ्खारानं वूपसमहेतुताय सन्तं.

अमतहेतुताय भङ्गाभावतो च अमतं. उत्तमट्ठेन अतप्पकट्ठेन च पणीतं. असिवानं कम्मकिलेसविपाकवट्टानं अभावेन सिवं. चतूहि योगेहि अनुपद्दवभावेन खेमं. तण्हा खीयति एत्थाति तण्हक्खयो. कतपुञ्ञेहिपि कदाचिदेव पस्सितब्बत्ता अच्छरियं. अभूतपुब्बत्ता अब्भुतं. अनन्तरायत्ता अनीतिकं. अनन्तरायभावहेतुतो अनीतिकधम्मं (सं. नि. अट्ठ. ३.५.३७७-४०९).

अनिब्बत्तिसभावत्ता अजातं. ततो एव अभूतं. उभयेनापि उप्पादरहितन्ति वुत्तं होति. केनचि अनुपद्दुतत्ता अनुपद्दवं. न केनचि पच्चयेन कतन्ति अकतं. नत्थि एत्थ सोकोति असोकं. सोकहेतुविगमेन विसोकं. केनचि अनुपसज्जितब्बत्ता अनुपसग्गं. अनुपसग्गभावहेतुतो अनुपसग्गधम्मं.

गम्भीरञाणगोचरतो गम्भीरं. सम्मापटिपत्तिं विना पस्सितुं पत्तुं असक्कुणेय्यत्ता दुप्पस्सं. सब्बलोकं उत्तरित्वा ठितन्ति उत्तरं. नत्थि एतस्स उत्तरन्ति अनुत्तरं. समस्स सदिसस्स अभावेन असमं. पटिभागाभावेन अप्पटिसमं. उत्तमट्ठेन जेट्ठं, पासंसतमत्ता वा जेट्ठं. संसारदुक्खट्टितेहि लेतब्बतो लेणं. ततो रक्खणतो ताणं. रणाभावेन अरणं. अङ्गणाभावेन अनङ्गणं. निद्दोसताय अकाचं. रागादिमलापगमेन विमलं. चतूहि ओघेहि अनज्झोत्थरणीयतो दीपो. संसारवूपसमसुखताय सुखं. पमाणकरधम्माभावतो अप्पमाणं, गणेतुं एतस्स न सक्काति च अप्पमाणं. संसारसमुद्दे अनोसीदनट्ठानताय पतिट्ठा. रागादिकिञ्चनाभावेन परिग्गहाभावेन च अकिञ्चनन्ति एवमत्थो दट्ठब्बो.

सङ्घानुस्सतियं सत्तानं सारोति सीलसारादिसारगुणयोगतो सत्तेसु सारभूतो. सत्तानं मण्डोति गोरसेसु सप्पिमण्डो विय सत्तेसु मण्डभूतो. सारगुणवसेनेव सत्तेसु उद्धरितब्बतो सत्तानं उद्धारो. निच्चलगुणताय सत्तानं एसिका. गुणसोभासुरभिभावेन सत्तानं पसूनं सुरभि कुसुमन्ति अत्थो.

गुणेसु उत्तमङ्गं पञ्ञा तस्सा उपसोभाहेतुताय सीलं उत्तमङ्गोपसोभनं वुत्तं. सीलेसु परिपूरकारिनो अनिज्झन्ता नाम गुणा नत्थीति ‘‘निधानञ्च सीलं सब्बदोभग्गसमतिक्कमनट्ठेना’’ति वुत्तं. अयञ्च अत्थो आकङ्खेय्यसुत्तेन (म. नि. १.६४ आदयो) दीपेतब्बो. अपरम्पि वुत्तं – ‘‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’’ति (दी. नि. ३.३३७; सं. नि. ४.३५२; अ. नि. ८.३५). सिप्पन्ति धनुसिप्पं. धञ्ञन्ति धनायितब्बं. धम्मवोलोकनतायाति समथविपस्सनादिधम्मस्स वोलोकनभावेन . वोलोकनट्ठेनाति सत्तभूमकादिपासादे विय सीले ठत्वा अभिञ्ञाचक्खुना लोकस्स वोलोकेतुं सक्काति वुत्तं. सब्बभूमानुपरिवत्ति च सीलं चतुभूमककुसलस्सापि तदनुवत्तनतो. सेसं उत्तानमेवाति.

वेवचनहारविभङ्गवण्णना निट्ठिता.

११. पञ्ञत्तिहारविभङ्गवण्णना

३९. तत्थकतमो पञ्ञत्तिहारोति पञ्ञत्तिहारविभङ्गो. तत्थ का पनायं पञ्ञत्तीति? आह ‘‘या पकतिकथाय देसना’’ति. इदं वुत्तं होति – या देसनाहारादयो विय अस्सादादिपदत्थविसेसनिद्धारणं अकत्वा भगवतो साभाविकधम्मकथाय देसना. या तस्सा पञ्ञापना, अयं पञ्ञत्तिहारो. यस्मा पन सा भगवतो तथा तथा वेनेय्यसन्ताने यथाधिप्पेतमत्थं निक्खिपतीति निक्खेपो. तस्स चायं हारो दुक्खादिसङ्खाते भागे पकारेहि ञापेति, असङ्करतो वा ठपेति, तस्मा ‘‘निक्खेपपञ्ञत्ती’’ति वुत्तो. इति पकतिकथाय देसनाति सङ्खेपेन वुत्तमत्थं वित्थारेन विभजितुं ‘‘का च पकतिकथाय देसना’’ति पुच्छित्वा ‘‘चत्तारि सच्चानी’’तिआदिमाह.

तत्थ इदं दुक्खन्ति अयं पञ्ञत्तीति कक्खळफुसनादिसभावे रूपारूपधम्मे अतीतादिवसेन अनेकभेदभिन्ने अभिन्दित्वा पीळनसङ्खतसन्तापविपरिणामट्ठतासामञ्ञेन या कुच्छितभावादिमुखेन एकज्झं गहणस्स कारणभूता पञ्ञत्ति, का पन साति? नामपञ्ञत्तिनिबन्धना तज्जापञ्ञत्ति. ‘‘विञ्ञत्तिविकारसहितो सद्दो एवा’’ति अपरे. इमिना नयेन तत्थ तत्थ पञ्ञत्तिअत्थो वेदितब्बो. ‘‘पञ्चन्नं खन्धान’’न्तिआदिना तस्सा पञ्ञत्तिया उपादानं दस्सेति. दसन्नं इन्द्रियानन्ति अट्ठ रूपिन्द्रियानि मनिन्द्रियं वेदनिन्द्रियन्ति एवं दसन्नं. अनुभवनसामञ्ञेन हि वेदना एकमिन्द्रियं कता, तथा सद्धादयो च मग्गपक्खियाति.

कबळं करीयतीति कबळीकारोति वत्थुवसेन अयं निद्देसो. याय ओजाय सत्ता यापेन्ति, तस्सायेतं अधिवचनं. सा हि ओजट्ठमकस्स रूपस्स आहरणतो आहारो. अत्थीति मग्गेन असमुच्छिन्नताय विज्जति. रागोति रञ्जनट्ठेन रागो. नन्दनट्ठेन नन्दी. तण्हायनट्ठेन तण्हा. सब्बानेतानि लोभस्सेव नामानि. पतिट्ठितं तत्थ विञ्ञाणं विरुळ्हन्ति कम्मं जवापेत्वा पटिसन्धिआकड्ढनसमत्थताय पतिट्ठितञ्चेव विञ्ञाणं विरुळ्हञ्च. यत्थाति तेभूमकवट्टे भुम्मं, सब्बत्थ वा पुरिमपुरिमपदे एतं भुम्मं. अत्थि तत्थ सङ्खारानं वुद्धीति ये इमस्मिं विपाकवट्टे ठितस्स आयतिं वड्ढनहेतुका सङ्खारा, ते सन्धाय वुत्तं – ‘‘यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ती’’ति यस्मिं ठाने आयतिं पुनब्भवाभिनिब्बत्ति अत्थि. अत्थि तत्थ आयतिंजातिजरामरणन्ति यत्थ पटिसन्धिग्गहणं, तत्थ खन्धानं अभिनिब्बत्तिलक्खणा जाति, परिपाकलक्खणा जरा, भेदनलक्खणं मरणञ्च अत्थि. अयं पभावपञ्ञत्ति दुक्खस्स च समुदयस्स चाति अयं यथावुत्ता देसना दुक्खसच्चस्स समुदयसच्चस्स च समुट्ठानपञ्ञत्ति, विपाकवट्टस्स सङ्खारानञ्च तण्हापच्चयनिद्देसतोति अधिप्पायो.

नत्थि रागोति अग्गमग्गभावनाय समुच्छिन्नत्ता नत्थि चे रागो. अप्पतिट्ठितं तत्थ विञ्ञाणं अविरुळ्हन्ति कम्मं जवापेत्वा पटिसन्धिआकड्ढनसमत्थतायाभावेन अप्पतिट्ठितञ्चेव अविरुळ्हञ्चाति वुत्तपटिपक्खनयेन अत्थो वेदितब्बो.

‘‘अयं परिञ्ञापञ्ञत्ती’’तिआदिना एकाभिसमयवसेनेव मग्गसम्मादिट्ठि चतूसु अरियसच्चेसु पवत्ततीति दस्सेति. अयं भावनापञ्ञत्तीति अयं द्वारारम्मणेहि छद्वारप्पवत्तनधम्मानं अनिच्चानुपस्सना मग्गस्स भावनापञ्ञत्ति. निरोधपञ्ञत्ति निरोधस्साति रोधसङ्खाताय तण्हाय मग्गेन अनवसेसनिरोधपञ्ञत्ति. उप्पादपञ्ञत्तीति उप्पन्नस्स पञ्ञापना. ओकासपञ्ञत्तीति ठानस्स पञ्ञापना. आहटनापञ्ञत्तीति नीहरणपञ्ञत्ति. आसाटिकानन्ति गुन्नं वणेसु नीलमक्खिकाहि ठपितअण्डका आसाटिका नाम. एत्थ यस्स उप्पन्ना, तस्स सत्तस्स अनयब्यसनहेतुताय आसाटिका वियाति आसाटिका, किलेसा, तेसं आसाटिकानं. अभिनिघातपञ्ञत्तीति समुग्घातपञ्ञत्ति.

४१. एवं वट्टविवट्टमुखेन सम्मसनउपादानक्खन्धमुखेनेव सच्चेसु पञ्ञत्तिविभागं दस्सेत्वा इदानि तेपरिवट्टवसेन दस्सेतुं ‘‘इदं ‘दुक्ख’न्ति मे, भिक्खवे’’तिआदि आरद्धं. तत्थ दस्सनट्ठेन चक्खु. यथासभावतो जाननट्ठेन ञाणं. पटिविज्झनट्ठेन पञ्ञा. विदितकरणट्ठेन विज्जा. ओभासनट्ठेन आलोको. सब्बं पञ्ञावेवचनमेव. अयं वेवचनपञ्ञत्ति. सच्छिकिरियापञ्ञत्तीति पच्चक्खकरणपञ्ञत्ति.

तुलमतुलञ्चाति गाथाय पचुरजनानं पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलं, कामावचरं. न तुलन्ति अतुलं, तुलं वा सदिसमस्स अञ्ञं लोकियकम्मं नत्थीति अतुलं, महग्गतकम्मं. कामावचररूपावचरकम्मं वा तुलं, अरूपावचरं अतुलं, अप्पविपाकं वा तुलं. बहुविपाकं अतुलं. सम्भवति एतेनाति सम्भवं, सम्भवहेतुभूतं. भवसङ्खारं पुनब्भवसङ्खरणकं. अवस्सजीति विस्सज्जेसि. मुनीति बुद्धमुनि. अज्झत्तरतोति नियकज्झत्तरतो . समाहितोति उपचारप्पनासमाधिवसेन समाहितो. अभिन्दि कवचमिवाति कवचं विय भिन्दि. अत्तसम्भवन्ति अत्तनि सञ्जातं किलेसं. इदं वुत्तं होति – सविपाकट्ठेन सम्भवं भवाभिसङ्खरणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो समाहितो हुत्वा अभिन्दीति.

अथ वा तुलन्ति तुलयन्तो तीरेन्तो. अतुलञ्च सम्भवन्ति निब्बानञ्चेव सम्भवञ्च. भवसङ्खारन्ति भवगामिकम्मं. अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, तेसं निरोधो निब्बानं निच्च’’न्तिआदिना (पटि. म. ३.३८ अत्थतो समानं) नयेन तुलयन्तो बुद्धमुनि भवे आदीनवं निब्बाने आनिसंसञ्च दिस्वा तं खन्धानं मूलभूतं भवसङ्खारं कम्मक्खयकरेन अरियमग्गेन अवस्सजि. कथं? अज्झत्तरतो. सो हि विपस्सनावसेन अज्झत्तरतो समथवसेन समाहितो कवचमिव अत्तभावं परियोनन्धित्वा ठितं अत्तनि सम्भवत्ता ‘‘अत्तसम्भव’’न्ति लद्धनामं सब्बं किलेसजातं अभिन्दि, किलेसाभावे कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होति, किलेसाभावेन कम्मं जहीति अत्थो (दी. नि. अट्ठ. २.१६९; उदा. अट्ठ. ५१).

सङ्खतासङ्खतधातुविनिमुत्तस्स अभिञ्ञेय्यस्स अभावतो वुत्तं ‘‘तुल…पे… धम्मान’’न्ति. तेन धम्मपटिसम्भिदा वुत्ता होतीति आह – ‘‘निक्खेपपञ्ञत्ति धम्मपटिसम्भिदाया’’ति. भवसङ्खारे समुदयपक्खियं सन्धायाह ‘‘परिच्चागपञ्ञत्ती’’ति. दुक्खसच्चपक्खियवसेन ‘‘परिञ्ञापञ्ञत्ती’’ति. समाधानविसिट्ठस्स अज्झत्तरतभावस्स वसेन ‘‘भावनापञ्ञत्ति कायगताय सतिया’’ति वुत्तं. अज्झत्तरतताविसिट्ठस्स पन समाधानस्स वसेन ‘‘ठितिपञ्ञत्ति चित्तेकग्गताया’’ति वुत्तन्ति दट्ठब्बं. अभिनिब्बिदापञ्ञत्ति चित्तस्साति आयुसङ्खारोस्सज्जनवसेन चित्तस्स अभिनीहरणपञ्ञत्ति. उपादानपञ्ञत्तीति गहणपञ्ञत्ति. सब्बञ्ञुतायाति सम्मासम्बुद्धभावस्स. एतेन असम्मासम्बुद्धस्स आयुसङ्खारोस्सज्जनं नत्थीति दस्सेति. किलेसाभावेन भगवा कम्मं जहतीति दस्सेन्तो ‘‘पदालनापञ्ञत्ति अविज्जण्डकोसान’’न्ति आह.

यो दुक्खमद्दक्खि यतोनिदानन्ति यो आरद्धविपस्सको सब्बं तेभूमकं दुक्खं अदक्खि पस्सि, तञ्च यतोनिदानं यं हेतुकं, तम्पिस्स कारणभावेन तण्हं पस्सि. कामेसु सो जन्तु कथंनमेय्याति सो एवं पटिपन्नो पुरिसो सवत्थुकामेसु किलेसकामेसु येन पकारेन नमेय्य अभिनमेय्य, सो पकारो नत्थि. कस्मा? कामा हि लोके सङ्गोति ञत्वा. यस्मा इमस्मिं लोके कामसदिसं बन्धनं नत्थि. वुत्तञ्चेतं भगवता ‘‘न तं दळ्हं बन्धनमाहु धीरा’’तिआदि (ध. प. ३४५; सं. नि. १.१२१; नेत्ति. १०६; पेटको १५), तस्मा सङ्खारे आसज्जनट्ठेन सङ्गोति विदित्वा. तेसं सतीमा विनयाय सिक्खेति कायगतासतियोगेन सतिमा तेसं कामानं वूपसमाय तीसुपि सिक्खासु अप्पमत्तो सिक्खेय्याति अत्थो.

वेवचनपञ्ञत्तीति खन्धादीनं वेवचनपञ्ञत्ति. अदक्खीति पन पदेन सम्बन्धत्ता वुत्तं – ‘‘दुक्खस्स परिञ्ञापञ्ञत्ति चा’’ति. पच्चत्थिकतो दस्सनपञ्ञत्तीति अनत्थजननतो पच्चत्थिकतो दस्सनपञ्ञत्ति. पावककप्पाति जलितअग्गिक्खन्धसदिसा. पपातउरगोपमाति पपातूपमाउरगोपमा च.

मोहसम्बन्धनो लोकोति अयं लोको अविज्जाहेतुकेहि संयोजनेहि बन्धो. भब्बरूपोव दिस्सतीति विपन्नज्झासयोपि मायाय साठेय्येन च पटिच्छादितसभावो भब्बजातिकं विय अत्तानं दस्सेति. उपधिबन्धनो बालो, तमसा परिवारितोति तस्स पन बालस्स तथा दस्सने सम्मोहतमसा परिवारितत्ता कामगुणेसु अनादीनवदस्सिताय किलेसाभिसङ्खारेहि बन्धत्ता. तथा भूतो चायं बालो पण्डितानं अस्सिरी विय खायति अलक्खिको एव हुत्वा उपट्ठाति. तयिदं सब्बं बालस्स सतो रागादिकिञ्चनतो. पण्डितस्स पन पञ्ञाचक्खुना पस्सतो नत्थि किञ्चनन्ति अयं सङ्खेपत्थो. मोहसीसेन विपल्लासा गहिताति आह – ‘‘देसनापञ्ञत्ति विपल्लासान’’न्ति. विपरीतपञ्ञत्तीति विपरीताकारेन उपट्ठहमानस्स पञ्ञापना.

अत्थि निब्बानन्ति समणब्राह्मणानं वाचावत्थुमत्तमेव. नत्थि निब्बानन्ति परमत्थतो अलब्भमानसभावत्ताति विप्पटिपन्नानं मिच्छावादं भञ्जितुं भगवता वुत्तं – ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति. तत्थ हेतुं दस्सेतुं ‘‘नो चेतं, भिक्खवे’’तिआदि वुत्तं. तस्सत्थो – भिक्खवे, यदि असङ्खता धातु न अभविस्स, न इध सब्बस्स सङ्खतस्स निस्सरणं सिया. निब्बानञ्हि आरम्मणं कत्वा पवत्तमाना सम्मादिट्ठिआदयो मग्गधम्मा अनवसेसकिलेसे समुच्छिन्दन्ति, ततो तिविधस्सपि वट्टस्स अप्पवत्तीति.

तत्थायमधिप्पायो – यथा परिञ्ञेय्यताय सउत्तरानं कामानं रूपानञ्च पटिपक्खभूतं तब्बिधुरसभावं निस्सरणं पञ्ञायति, एवं तंसभावानं सङ्खभधम्मानं पटिपक्खभूतेन तब्बिधुरतासभावेन निस्सरणेन भवितब्बं, यञ्च तं निस्सरणं. सा असङ्खता धातु. किञ्च भिय्यो? सङ्खतधम्मारम्मणं विपस्सनाञाणं. अपि च अनुलोमञाणं किलेसे न समुच्छेदवसेन पजहितुं सक्कोति. सम्मुतिसच्चारम्मणम्पि पठमज्झानादीसु ञाणं विक्खम्भनमत्तमेव करोति, किलेसानं न समुच्छेदं, समुच्छेदप्पहानकरञ्च अरियमग्गञाणं, तस्स सङ्खतधम्मसम्मुतिसच्चविपरीतेन आरम्मणेन भवितब्बं, सा असङ्खता धातु. तथा निब्बान-सद्दो कत्थचि विसये अविपरीतत्थो वेदितब्बो, उपचारवुत्तिसब्भावतो, यथा तं ‘‘सीहसद्दो’’ति.

अथ वा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति (उदा. ७३) वचनं अविपरीतत्थं, भगवता भासितत्ता. यञ्हि भगवता भासितं, तं अविपरीतत्थं. यथा तं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति (म. नि. १.३५३, ३५६; कथा. ७५३; चूळनि. अजितमाणवपुच्छानिद्देस ४; पटि. म. १.३१; नेत्ति. ५; ध. प. २७७-२७९), एवम्पि युत्तिवसेन असङ्खताय धातुया परमत्थतो सब्भावो वेदितब्बो. किं वा एताय युत्तिचिन्ताय? यस्मा भगवता ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खतन्ति (उदा. ७३), अप्पच्चया धम्मा असङ्खता धम्माति (ध. स. दुकमातिका ७-८) च, असङ्खतञ्च वो, भिक्खवे, धम्मं देसेस्सामि असङ्खतगामिनिञ्च पटिपद’’न्तिआदिना (सं. नि. ४.३६६-३६७, ३७७) च अनेकेहि सुत्तपदेहि निब्बानधातुया परमत्थतो सब्भावो देसितोति. तत्थ उपनयनपञ्ञत्तीति पटिपक्खतो हेतुउपनयनस्स पञ्ञापना. जोतनापञ्ञत्तीति पटिञ्ञातस्स अत्थस्स सिद्धिया पकासनापञ्ञत्ति. सेसं सब्बं सुविञ्ञेय्यमेव.

पञ्ञत्तिहारविभङ्गवण्णना निट्ठिता.

१२. ओतरणहारविभङ्गवण्णना

४२. तत्थ कतमो ओतरणो हारोति ओतरणहारविभङ्गो. तत्थ असेक्खा विमुत्तीति अयं तेधातुके वीतरागता असेक्खा फलविमुत्ति. तानियेवाति तानि असेक्खायं विमुत्तियं सद्धादीनि . अयं इन्द्रियेहि ओतरणाति असेक्खाय विमुत्तिया निद्धारितेहि सद्धादीहि इन्द्रियेहि संवण्णनाय ओतरणा.

पञ्चिन्द्रियानि विज्जाति सम्मासङ्कप्पो विय सम्मादिट्ठिया उपकारकत्ता पञ्ञाक्खन्धे सद्धादीनि चत्तारि इन्द्रियानि विज्जाय उपकारकत्ता सङ्गण्हनवसेन वुत्तानि. सङ्खारपरियापन्नानीति पञ्चसु खन्धेसु सङ्खारक्खन्धे अन्तोगधानि. ये सङ्खारा अनासवाति तं सङ्खारक्खन्धं विसेसेति, अग्गफलस्स अधिप्पेतत्ता. ततो एव च नो भवङ्गा. धम्मधातुसङ्गहिताति अट्ठारसधातूसु धम्मधातुसङ्गहिता. यदिपि पुब्बे वीतरागता असेक्खा विमुत्ति दस्सिता, तस्सा पन पटिपत्तिदस्सनत्थं ‘‘अयं अहमस्मीति अनानुपस्सी’’ति दस्सनमग्गो इध वुत्तोति इममत्थं दस्सेतुं ‘‘अयं अहमस्मीति अनानुपस्सी’’तिआदि वुत्तं. सब्बं वुत्तनयमेव.

४३. निस्सितस्स चलितन्ति तण्हादिट्ठिवसेन कम्मं अनवट्ठानं. चुतूपपातोति अपरापरं चवनं उपपतनञ्च. निस्सितपदे लब्भमानं निस्सयनं उद्धरन्तो आह – ‘‘निस्सयो नामा’’ति. तण्हानिस्सयोति तण्हाभिनिवेसो. सो हि तण्हाचरितस्स पतिट्ठाभावेन तथा वुत्तो. एवं दिट्ठिनिस्सयोपि दट्ठब्बो. रत्तस्स चेतनाति चेतनापधानत्ता सङ्खारक्खन्धधम्मानं चेतनासीसेन तण्हं एव वदति. तेनेवाह – ‘‘अयं तण्हानिस्सयो’’ति. यस्मा पन विपरीताभिनिवेसो मोहस्स बलवभावे एव होति, तस्मा ‘‘या मूळ्हस्स चेतना, अयं दिट्ठिनिस्सयो’’ति वुत्तं.

एवं चेतनासीसेन तण्हादिट्ठियो वत्वा इदानि तत्थ निप्परियायेन चेतनंयेव गण्हन्तो ‘‘चेतना पन सङ्खारा’’ति आह. या रत्तस्स वेदना, अयं सुखा वेदनाति सुखाय वेदनाय रागो अनुसेतीति कत्वा वुत्तं. तथा अदुक्खमसुखाय वेदनाय अविज्जा अनुसेतीति आह – ‘‘या सम्मूळ्हस्स वेदना, अयं अदुक्खमसुखा वेदना’’ति. इध वेदनासीसेन चेतना वुत्ता. तण्हायाति तण्हं. दिट्ठियाति दिट्ठिं. यथा वा सेसधम्मानं तण्हाय निस्सयभावे पुग्गलो तण्हाय निस्सितोति वुच्चति. एवं तण्हाय सेसधम्मानं पच्चयभावे पुग्गलो तण्हाय निस्सितोति वुच्चतीति आह – ‘‘तण्हाय अनिस्सितो’’ति.

पस्सद्धीति दरथपटिप्पस्सम्भना. कायिकाति करजकायसन्निस्सिता. चेतसिकाति चित्तसन्निस्सिता. यस्मा पन सा दरथपटिप्पस्सद्धि कायचित्तानं सुखे सति पाकटा होति, तस्मा ‘‘यं कायिकं सुख’’न्तिआदिना फलूपचारेन वुत्ताय पस्सद्धिया नतिअभावस्स कारणभावं दस्सेतुं ‘‘पस्सद्धकायो’’तिआदि वुत्तं. सोति एवं विमुत्तचित्तो खीणासवो. रूपसङ्खये विमुत्तोति रूपानं सङ्खयसङ्खाते निब्बाने विमुत्तो. अत्थीतिपि न उपेतीति सस्सतो अत्ता च लोको चातिपि तण्हादिट्ठिउपयेन न उपेति न गण्हाति. नत्थीति असस्सतोति. अत्थि नत्थीति एकच्चं सस्सतं एकच्चं असस्सतन्ति. नेवत्थि नो नत्थीति अमराविक्खेपवसेन. गम्भीरोति उत्तानभावहेतूनं किलेसानं अभावेन गम्भीरो. निब्बुतोति अत्थीतिआदिना उपगमनकिलेसानं वूपसमेन परिनिब्बुतो सीतिभूतो.

इधागतीति परलोकतो इध आगति. गतीति इधलोकतो परलोकगमनं. तं पन पुनब्भवोति आह ‘‘पेच्चभवो’’ति. इध हुरन्ति द्वारारम्मणधम्मा दस्सिताति ‘‘उभयमन्तरेना’’ति पदेन द्वारप्पवत्तधम्मे दस्सेन्तो ‘‘फस्ससमुदितेसु धम्मेसू’’ति आह. तस्सत्थो – फस्सेन सद्धिं फस्सेन कारणभूतेन च समुदितेसु सम्भूतेसु विञ्ञाणवेदनासञ्ञाचेतनावितक्कविचारादिधम्मेसु. अत्तानं न पस्सतीति तेसं धम्मानं अनत्तभावेनेव तत्थ अत्तानं न पस्सति. विरज्जति विरागा विमुच्चतीति पदेहि लोकुत्तरधम्मानं पटिच्चसमुप्पादभावं दस्सेन्तो तदत्थताय सीलादीनम्पि परियायेन तब्भावमाह ‘‘लोकुत्तरो’’तिआदिना.

४४. नामसम्पयुत्तोति नामेन मिस्सितो. सउपादिसेसा निब्बानधातूति अरहत्तफलं अधिप्पेतं. तञ्च पञ्ञापधानन्ति आह – ‘‘सउपादिसेसा निब्बानधातु विज्जाति. सेसं सब्बं उत्तानमेव.

ओतरणहारविभङ्गवण्णना निट्ठिता.

१३. सोधनहारविभङ्गवण्णना

४५. तत्थ कतमो सोधनो हारोति सोधनहारविभङ्गो. तत्थ भगवा पदं सोधेतीति ‘‘अविज्जाय निवुतो लोको’’ति (सु. नि. १०३९; चूळनि. अजितमाणवपुच्छा ५८, अजितमाणवपुच्छानिद्देस २) वदन्तो भगवा – ‘‘केनस्सु निवुतो लोको’’ति (सु. नि. १०३८; चूळनि. अजितमाणवपुच्छा ५७, अजितमाणवपुच्छानिद्देस १) आयस्मता अजितेन पुच्छावसेन वुत्तं पदं सोधेति नाम, तदत्थस्स विस्सज्जनतो. नो च आरम्भन्ति न ताव आरम्भं सोधेति, ञातुं इच्छितस्स अत्थस्स अपरियोसितत्ता. सुद्धो आरम्भोति ञातुं इच्छितस्स अत्थस्स पबोधितत्ता सोधितो आरम्भोति अत्थो. अञ्ञाणपक्खन्दानं द्वेळ्हकजातानं वा पुच्छनकाले पुच्छितानं पुच्छाविसयो अविजटं महागहनं विय महादुग्गं विय च अन्धकारं अविभूतं होति. यदा च भगवता पण्डितेहि वा भगवतो सावकेहि अपदे पदं दस्सेन्तेहि निज्जटं निगुम्बं कत्वा पञ्हे विस्सज्जिते महता गन्धहत्थिना अभिभवित्वा ओभग्गपदालितो गहनप्पदेसो विय विगतन्धकारो विभूतो उपट्ठहमानो विसोधितो नाम होति.

सोधनहारविभङ्गवण्णना निट्ठिता.

१४. अधिट्ठानहारविभङ्गवण्णना

४६. तत्थकतमो अधिट्ठानो हारोति अधिट्ठानहारविभङ्गो. तत्थ तथा धारयितब्बाति एकत्तवेमत्ततासङ्खातसामञ्ञविसेसमत्ततो धारयितब्बा, न पन तत्थ किञ्चि विकप्पेतब्बाति अधिप्पायो. अविकप्पेतब्बताय कारणं निद्देसवारवण्णनायं वुत्तमेव. तं तं फलं मग्गति गवेसतीति मग्गो, तदत्थिकेहि मग्गीयति गवेसीयतीति वा मग्गो. निरतियट्ठेन निरस्सादट्ठेन च निरयो. उद्धं अनुगन्त्वा तिरियं अञ्चिताति तिरच्छाना. तिरच्छानाव तिरच्छानयोनि. पेतताय पेत्ति, इतो पेच्च गतभावोति अत्थो. पेत्ति एव पेत्तिविसयो. न सुरन्ति न भासन्ति न दिब्बन्तीति असुरा. असुरा एव असुरयोनि. दिब्बेहि रूपादीहि सुट्ठु अग्गाति सग्गा. मनस्स उस्सन्नताय मनुस्सा. वानं वुच्चति तण्हा, तं तत्थ नत्थीति निब्बानं. निरयं गच्छतीति निरयगामी. सेसपदेसुपि एसेव नयो. असुरयोनियोति असुरयोनिया हितो, असुरजातिनिब्बत्तनकोति अत्थो. सग्गं गमेतीति सग्गगामियो. मनुस्सगामीति मनुस्सलोकगामी. पटिसङ्खानिरोधोति पटिसङ्खाय पटिपक्खभावनाय निरोधो, पटिपक्खे वा तथा अप्पवत्ते उप्पज्जनारहस्स पटिपक्खवुत्तिया अनुप्पादो. अप्पटिसङ्खानिरोधोति सङ्खतधम्मानं सरसनिरोधो, खणिकनिरोधोति अत्थो.

४७. रूपन्ति एकत्तता. भूतानं उपादायाति वेमत्तता. उपादारूपन्ति एकत्तता. चक्खायतनं…पे… कबळीकारो आहारोति वेमत्तता. तथा भूतरूपन्ति एकत्तता. पथवीधातु …पे… वायोधातूति वेमत्तता. पथवीधातूति एकत्तता. वीसति आकारा वेमत्तता. आपोधातूति एकत्तता. द्वादस आकारा वेमत्तता. तेजोधातूति एकत्तता. चत्तारो आकारा वेमत्तता. वायोधातूति एकत्तता. छ आकारा वेमत्तताति इममत्थं दस्सेन्तो ‘‘द्वीहि आकारेहि धातुयो परिग्गण्हाती’’तिआदिमाह.

तत्थ केसाति केसा नाम उपादिन्नकसरीरट्ठका कक्खळलक्खणा इमस्मिं सरीरे पाटियेक्को पथवीधातुकोट्ठासो. लोमा नाम…पे… मत्थलुङ्गं नाम सरीरट्ठकं कक्खळलक्खणं इमस्मिं सरीरे पाटियेक्को कोट्ठासोति अयं वेमत्तता. आपोधातूतिआदिकोट्ठासेसु पित्तादीसु एसेव नयो. अयं पन विसेसो – येन चाति येन तेजोधातुना कुपितेन. सन्तप्पतीति अयं कायो सन्तप्पति एकाहिकजरादिभावेन उसुमजातो होति. येन च जीरीयतीति येन अयं कायो जरीयति. इन्द्रियवेकल्लतं बलक्खयं वलित्तचपलितादिञ्च पापुणाति. येन च परिडय्हतीति येन कुपितेन अयं कायो डय्हति, सो च पुग्गलो ‘‘डय्हामि डय्हामी’’ति कन्दन्तो सतधोतसप्पिगोसीतचन्दनादिलेपनं तालवण्टवातञ्च पच्चासीसति. येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिट्ठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मा परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो. एत्थ च पुरिमा तयो तेजोधातू चतुसमुट्ठाना. पच्छिमो कम्मसमुट्ठानोव.

उद्धङ्गमा वाताति उग्गारहिक्कारादिपवत्तका उद्धं आरोहनवाता. अधोगमा वाताति उच्चारपस्सावादिनीहरणका अधो ओरोहनवाता. कुच्छिसया वाताति अन्तानं बहिवाता. कोट्ठासया वाताति अन्तानं अन्तोवाता. अङ्गमङ्गानुसारिनो वाताति धमनिजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तका वाता. अस्सासोति अन्तोपविसननासिकवातो. पस्सासोति बहिनिक्खमननासिकवातो. एत्थ च पुरिमा सब्बे चतुसमुट्ठाना. अस्सासपस्सासा चित्तसमुट्ठाना एव. एवं वेमत्ततादस्सनवसेन विभागेन उदाहटा चतस्सो धातुयो पटिक्कूलमनसिकारवसेन उपसंहरन्तो ‘‘इमेहि द्वाचत्तालीसाय आकारेही’’तिआदिमाह. तत्थ न गय्हूपगन्ति न गहणयोग्गं. सभावभावतोति सभावलक्खणतो.

एवं पटिक्कूलमनसिकारं दस्सेत्वा पुन तत्थ सम्मसनचारं पाळिवसेनेव दस्सेतुं ‘‘तेनाह भगवा या चेव खो पना’’तिआदिमाह. तं सब्बं सुविञ्ञेय्यं.

४८. एवं सच्चमग्गरूपधम्मवसेन अधिट्ठानहारं दस्सेत्वा इदानि अविज्जाविज्जादीनम्पि वसेन तं दस्सेतुं ‘‘अविज्जाति एकत्तता’’तिआदि वुत्तं. तत्थ ‘‘दुक्खे अञ्ञाण’’न्तिआदीसु यस्मा अविज्जा दुक्खसच्चस्स याथावसरसलक्खणं जानितुं पटिविज्झितुं न देति छादेत्वा परियोनन्धित्वा तिट्ठति, तस्मा ‘‘दुक्खे अञ्ञाण’’न्ति वुच्चति. तथा यस्मा दुक्खसमुदयस्स दुक्खनिरोधस्स दुक्खनिरोधगामिनिया पटिपदाय याथावसरसलक्खणं जानितुं पटिविज्झितुं न देति छादेत्वा परियोनन्धित्वा तिट्ठति, तस्मा ‘‘दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाण’’न्ति वुच्चति. पुब्बन्तो अतीतद्धभूता खन्धायतनधातुयो. अपरन्तो अनागतद्धभूता. पुब्बन्तापरन्तो तदुभयं. इदप्पच्चयता सङ्खारादीनं कारणानि अविज्जादीनि. पटिच्चसमुप्पन्ना धम्मा अविज्जादीहि निब्बत्ता सङ्खारादिधम्मा.

तत्थायं अविज्जा यस्मा अतीतानं खन्धादीनं याव पटिच्चसमुप्पन्नानं धम्मानं याथावसरसलक्खणं जानितुं पटिविज्झितुं न देति छादेत्वा परियोनन्धित्वा तिट्ठति, तस्मा ‘‘पुब्बन्ते अञ्ञाणं याव पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाण’’न्ति वुच्चति, एवायं अविज्जा किच्चतो जातितोपि कथिता. अयञ्हि इमानि अट्ठ ठानानि जानितुं पटिविज्झितुं न देतीति किच्चतो कथिता. उप्पज्जमानापि इमेसु अट्ठसु ठानेसु उप्पज्जतीति जातितो कथिता. एवं किच्चतो जातितो च कथितापि लक्खणतो कथिते एव सुकथिता होतीति लक्खणतो दस्सेतुं ‘‘अञ्ञाण’’न्तिआदि वुत्तं.

तत्थ ञाणं अत्थानत्थं कारणाकारणं चतुसच्चधम्मं विदितं पाकटं करोति. अयं पन अविज्जा उप्पज्जित्वा तं विदितं पाकटं कातुं न देतीति ञाणपच्चनीकतो अञ्ञाणं. दस्सनन्तिपि पञ्ञा, सा हि तं आकारं पस्सति. अविज्जा पन उप्पज्जित्वा पस्सितुं न देतीति अदस्सनं. अभिसमयोतिपि पञ्ञा, सा तं आकारं अभिसमेति. अविज्जा पन उप्पज्जित्वा तं अभिसमेतुं न देतीति अनभिसमयो. अनुबोधो सम्बोधो पटिवेधोतिपि पञ्ञा, सा तं आकारं अनुबुज्झति सम्बुज्झति पटिविज्झति. अविज्जा पन उप्पज्जित्वा तं अनुबुज्झितुं सम्बुज्झितुं पटिविज्झितुं न देतीति अननुबोधो असम्बोधो अप्पटिवेधो. तथा सल्लक्खणं उपलक्खणं पच्चुपलक्खणं समपेक्खणन्तिपि पञ्ञा, सा तं आकारं सल्लक्खति उपलक्खति पच्चुपलक्खति समं सम्मा च अपेक्खति. अविज्जा पन उप्पज्जित्वा तस्स तथा कातुं न देतीति असल्लक्खणं अनुपलक्खणं अपच्चुपलक्खणं असमपेक्खणन्ति च वुच्चति.

नास्स किञ्चि पच्चक्खकम्मं अत्थि, सयञ्च अप्पच्चवेक्खित्वा कतकम्मन्ति अप्पच्चक्खकम्मं. दुम्मेधानं भावो दुम्मेज्झं. बालानं भावो बाल्यं. सम्पजञ्ञन्ति पञ्ञा, सा अत्थानत्थं कारणाकारणं चतुसच्चधम्मं सम्पजानाति. अविज्जा पन उप्पज्जित्वा तं कारणं पजानितुं न देतीति असम्पजञ्ञं. मोहनवसेन मोहो. पमोहनवसेन पमोहो. सम्मोहनवसेन सम्मोहो. अविन्दियं विन्दति, विन्दियं न विन्दतीति अविज्जा. वट्टस्मिं ओहनति ओतरतीति अविज्जोघो. वट्टस्मिं योजेतीति अविज्जायोगो. अप्पहीनट्ठेन चेव पुनप्पुनं उप्पज्जनतो च अविज्जानुसयो. मग्गे परियुट्ठितचोरा विय अद्धिके कुसलचित्तं परियुट्ठाति विलुप्पतीति अविज्जापरियुट्ठानं. यथा नगरद्वारे पलिघसङ्खाताय लङ्गिया पतिताय मनुस्सानं नगरप्पवेसो पच्छिज्जति, एवमेव यस्स सक्कायनगरे अयं पतिता, तस्स निब्बानसम्पापकं ञाणगमनं पच्छिज्जतीति अविज्जालङ्गी नाम होति. अकुसलञ्च तं मूलञ्च, अकुसलानं वा मूलन्ति अकुसलमूलं. तं पन न अञ्ञं, इधाधिप्पेतो मोहोति मोहो अकुसलमूलन्ति अयं एकपदिको अविज्जाय अत्थुद्धारो. अयं वेमत्तताति अयं अविज्जाय वेमत्तता.

विज्जाति विन्दियं विन्दतीति विज्जा, विज्झनट्ठेन विज्जा, विदितकरणट्ठेन विज्जा. ‘‘दुक्खे ञाण’’न्तिआदीसु दुक्खसच्चस्स याथावसरसलक्खणं जानाति पस्सति पटिविज्झतीति दुक्खे अरियसच्चे विसयभूते ञाणं ‘‘दुक्खे ञाण’’न्ति वुत्तं. एस नयो सेसेसुपि. पञ्ञाति तस्स तस्स अत्थस्स पाकटकरणसङ्खातेन पञ्ञापनट्ठेन पञ्ञा, तेन तेन वा अनिच्चादिना पकारेन धम्मे जानातीति पञ्ञा. पजाननाकारो पजानना. अनिच्चादीनि विचिनतीति विचयो. पकारेहि विचिनतीति पविचयो. चतुसच्चधम्मे विचिनतीति धम्मविचयो. अनिच्चादीनं सल्लक्खणवसेन सल्लक्खणा. तेसंयेव पति पति उपलक्खणवसेन पच्चुपलक्खणा. पण्डितभावो पण्डिच्चं. कुसलभावो कोसल्लं. निपुणभावो नेपुञ्ञं. अनिच्चादीनं विभावनवसेन वेभब्या. तेसंयेव चिन्तनवसेन चिन्ता. अनिच्चादीनि उपपरिक्खतीति उपपरिक्खा. भूरीति पथविया नामं, अयम्पि सण्हट्ठेन वित्थतट्ठेन च भूरी वियाति भूरी. तेन वुत्तं – ‘‘भूरी वुच्चति पथवी, ताय पथविसमाय वित्थताय पञ्ञाय समन्नागतोति भूरिपञ्ञो’’ति (महानि. २७). अपि च भूरीति पञ्ञायेवेतं अधिवचनं. भूते अत्थे रमतीति भूरी.

किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा. यस्सुप्पज्जति, तं सत्तं हितपटिपत्तियं सम्पयुत्तं वा याथावलक्खणपटिवेधे परिणेतीति परिणायिका. अनिच्चादिवसेन धम्मे विपस्सतीति विपस्सना. सम्मा पकारेहि अनिच्चादीनि जानातीति सम्पजञ्ञं. उप्पथपटिपन्ने सिन्धवे वीथिआरोपनत्थं पतोदो विय उप्पथे धावनकूटचित्तं वीथिआरोपनत्थं विज्झतीति पतोदो वियाति पतोदो. दस्सनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं, पञ्ञासङ्खातं इन्द्रियं पञ्ञिन्द्रियं. अविज्जाय न कम्पतीति पञ्ञाबलं. किलेसच्छेदनट्ठेन पञ्ञाव सत्थं पञ्ञासत्थं. अच्चुग्गतट्ठेन पञ्ञाव पासादो पञ्ञापासादो. आलोकनट्ठेन पञ्ञाव आलोको पञ्ञाआलोको.

ओभासनट्ठेन पञ्ञाव ओभासो पञ्ञाओभासो. पज्जोतनट्ठेन पञ्ञाव पज्जोतो पञ्ञापज्जोतो. रतिकरणट्ठेन रतिदायकट्ठेन रतिजनकट्ठेन चित्तीकतट्ठेन दुल्लभपातुभावट्ठेन अतुलट्ठेन अनोमसत्तपरिभोगट्ठेन च पञ्ञाव रतनं पञ्ञारतनं. न तेन सत्ता मुय्हन्ति, सयं वा आरम्मणे न मुय्हतीति अमोहो. धम्मविचयपदं वुत्तत्थमेव. कस्मा पनेतं पुन वुत्तन्ति? अमोहस्स मोहपटिपक्खभावदीपनत्थं. तेनेतं दीपेति – य्वायं अमोहो, सो न केवलं मोहतो अञ्ञो धम्मो, मोहस्स पटिपक्खो धम्मविचयसङ्खातो अमोहोव इधाधिप्पेतोति. सम्मादिट्ठीति याथावनिय्यानिककुसलदिट्ठि. धम्मविचयसङ्खातो पसत्थो सुन्दरो वा बोज्झङ्गोति धम्मविचयसम्बोज्झङ्गो. मग्गङ्गन्ति अरियमग्गस्स अङ्गं कारणन्ति मग्गङ्गं. अरियमग्गस्स अन्तोगधत्ता मग्गपरियापन्नन्ति.

असञ्ञासमापत्तीति सञ्ञाविरागभावनावसेन पवत्तिता असञ्ञभवूपपत्तिनिब्बत्तनसमापत्ति. अनुप्पन्ने हि बुद्धे एकच्चे तित्थायतने पब्बजित्वा वायोकसिणे परिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा झाना वुट्ठाय सञ्ञाय दोसं पस्सन्ति, सञ्ञाय सति हत्थच्छेदादिदुक्खञ्चेव सब्बभयानि च होन्ति, ‘‘अलं इमाय सञ्ञाय, सञ्ञाभावो सन्तो’’ति एवं सञ्ञाय दोसं पस्सित्वा सञ्ञाविरागवसेन चतुत्थज्झानं निब्बत्तेत्वा अपरिहीनज्झाना कालं कत्वा असञ्ञीसु निब्बत्तन्ति. चित्तं नेसं चुतिचित्तनिरोधेनेव इध निवत्तति, रूपक्खन्धमत्तमेव तत्थ निब्बत्तति.

ते यथा नाम जियावेगुक्खित्तो सरो यत्तको जियावेगो, तत्तकमेव आकासे गच्छति, एवमेवं झानवेगुक्खित्ता उपपज्जित्वा यत्तको झानवेगो, तत्तकमेव कालं तिट्ठन्ति. झानवेगे पन परिक्खीणे तत्थ रूपक्खन्धो अन्तरधायति, इध पटिसन्धिसञ्ञा उप्पज्जति, तं सन्धाय वुत्तं – ‘‘असञ्ञभवूपपत्तिनिब्बत्तनसमापत्ती’’ति. विभूतसञ्ञासमापत्तीति विञ्ञाणञ्चायतनसमापत्ति. सा हि पठमारुप्पविञ्ञाणस्स पठमारुप्पसञ्ञायपि विभावनतो ‘‘विभूतसञ्ञा’’ति वुच्चति. केचि ‘‘विभूतरूपसञ्ञा’’ति पठन्ति, तेसं मतेन विभूतरूपसमापत्ति नाम सेसारुप्पसमापत्तियो. सेसा समापत्तियो सुविञ्ञेय्याव.

नेवसेक्खनासेक्खो झायीति झानलाभी पुथुज्जनो. आजानियो झायीति अरहा, सब्बेपि वा अरियपुग्गला. अस्सखलुङ्को झायीति खलुङ्कस्ससदिसो झायी. तथा हि खलुङ्को अस्सो दमथं न उपेति इतो चितो च यथारुचि धावति, एवमेवं यो पुथुज्जनो अभिञ्ञालाभी, सो अभिञ्ञा अस्सादेत्वा ‘‘अलमेत्तावता, कतमेत्तावता’’ति उत्तरिदमथाय अपरिसक्कन्तो अभिञ्ञाचित्तवसेन इतो चितो च धावति पवत्तति, सो ‘‘अस्सखलुङ्को झायी’’ति वुत्तो. दिट्ठुत्तरो झायीति झानलाभी दिट्ठिगतिको. पञ्ञुत्तरो झायीति लक्खणूपनिज्झानेन झायी, सब्बो एव वा पञ्ञाधिको झायी.

सरणो समाधीति अकुसलचित्तेकग्गता, सब्बोपि वा सासवो समाधि. अरणो समाधीति सब्बो कुसलाब्याकतो समाधि, लोकुत्तरो एव वा. सवेरो समाधीति पटिघचित्तेसु एकग्गता. अवेरो समाधीति मेत्ताचेतोविमुत्ति. अनन्तरदुकेपि एसेव नयो. सामिसो समाधीति लोकियसमाधि. सो हि अनतिक्कन्तवट्टामिसलोकामिसताय सामिसो. निरामिसो समाधीति लोकुत्तरो समाधि. ससङ्खारो समाधीति दुक्खापटिपदो दन्धाभिञ्ञो सुखापटिपदो च दन्धाभिञ्ञो. सो हि ससङ्खारेन सप्पयोगेन चित्तेन पच्चनीकधम्मे किच्छेन कसिरेन निग्गहेत्वा अधिगन्तब्बो. इतरो असङ्खारो समाधि. एकंसभावितो समाधीति सुक्खविपस्सकस्स समाधि. उभयंसभावितो समाधीति समथयानिकस्स समाधि. उभयतो भावितभावनो समाधीति कायसक्खिनो उभतोभागविमुत्तस्स च समाधि. सो हि उभयतो भागेहि उभयतो भावितभावनो.

आगाळ्हपटिपदाति कामानं ओरोहनपटिपत्ति, कामसुखानुयोगोति अत्थो. निज्झामपटिपदाति कामस्स निज्झापनवसेन खेदनवसेन पवत्ता पटिपत्ति, अत्तकिलमथानुयोगोति अत्थो. अक्खमा पटिपदातिआदीसु पधानकरणकाले सीतादीनि असहन्तस्स पटिपदा, तानि नक्खमतीति अक्खमा. सहन्तस्स पन तानि खमतीति खमा. ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (म. नि. १.२६; अ. नि. ४.१४; ६.५८) नयेन मिच्छावितक्के समेतीति समा. मनच्छट्ठानि इन्द्रियानि दमेतीति दमा पटिपदा.

एवन्ति इमिना वुत्तनयेन. यो धम्मोति यो कोचि जातिआदिधम्मो. यस्स धम्मस्साति ततो अञ्ञस्स जरादिधम्मस्स. समानभावोति दुक्खादिभावेन समानभावो. एकत्ततायाति समानताय दुक्खादिभावानं एकीभावेन. एकी भवतीति अनेकोपि ‘‘दुक्ख’’न्तिआदिना एकसद्दाभिधेय्यताय एकी भवति. एतेन एकत्तताय लक्खणमाह. येन येन वा पन विलक्खणोति यो धम्मो यस्स धम्मस्स येन येन भावेन विसदिसो. तेन तेन वेमत्तं गच्छतीति तेन तेन भावेन सो धम्मो तस्स धम्मस्स वेमत्ततं विसदिसत्तं गच्छति, दुक्खभावेन समानोपि जातिआदिको अभिनिब्बत्तिआदिभावेन जरादिकस्स विसिट्ठतं गच्छतीति अत्थो. इमिना वेमत्तताय लक्खणमाह.

इदानि ताव एकत्तवेमत्तताविसये नियोजेत्वा दस्सेतुं ‘‘सुत्ते वा वेय्याकरणे वा’’तिआदि वुत्तं. तत्थ पुच्छितन्ति पुच्छावसेन देसितसुत्तवसेन वुत्तं, न पन अधिट्ठानहारस्स पुच्छाविसयताय. सेसं उत्तानमेव.

अधिट्ठानहारविभङ्गवण्णना निट्ठिता.

१५. परिक्खारहारविभङ्गवण्णना

४९. तत्थकतमो परिक्खारो हारोति परिक्खारहारविभङ्गो. तत्थ यो धम्मो यं धम्मं जनयति, तस्स सो परिक्खारोति सङ्खेपतो परिक्खारलक्खणं वत्वा तं विभागेन दस्सेतुं ‘‘किंलक्खणो’’तिआदि वुत्तं. तत्थ हिनोति अत्तनो फलं पटिकारणभावं गच्छतीति हेतु. पटिच्च एतस्मा फलं एतीति पच्चयो. किञ्चापि हेतुपच्चयसद्देहि कारणमेव वुच्चति, तथापि तत्थ विसेसं विभागेन दस्सेतुं ‘‘असाधारणलक्खणो’’तिआदि वुत्तं. सभावो हेतूति समानभावो बीजं हेतु. ननु च बीजं अङ्कुरादिसदिसं न होतीति? नो न होति, अञ्ञतो हि तादिसस्स अनुप्पज्जनतो.

‘‘यथा वा पना’’तिआदिनापि उदाहरणन्तरदस्सनेन हेतुपच्चयानं विसेसमेव विभावेति. तत्थ दुद्धन्ति खीरं. दधि भवतीति एकत्तनयेन अभेदोपचारेन वा वुत्तं, न अञ्ञथा. न हि खीरं दधि होति. तेनेवाह – ‘‘न चत्थि एककालसमवधानं दुद्धस्स च दधिस्स चा’’ति. अथ वा घटे दुद्धं पक्खित्तं दधि भवति, दधि तत्थ कालन्तरे जायति पच्चयन्तरसमायोगेन, तस्मा न चत्थि एककालसमवधानं दुद्धस्स च दधिस्स च रसखीरविपाकादीहि भिन्नसभावत्ता. एवमेवन्ति यथा हेतुभूतस्स खीरस्स फलभूतेन दधिना न एककालसमवधानं, एवमञ्ञस्सापि हेतुस्स फलेन न एककालसमवधानं, न तथा पच्चयस्स, न हि पच्चयो एकन्तेन फलेन भिन्नकालो एवाति. एवम्पि हेतुपच्चयानं विसेसो वेदितब्बोति अधिप्पायो.

एवं बाहिरं हेतुपच्चयविभागं दस्सेत्वा इदानि अज्झत्तिकं दस्सेतुं ‘‘अयञ्हि संसारो’’तिआदि वुत्तं. तत्थ ‘‘अविज्जा अविज्जाय हेतू’’ति वुत्ते किं एकस्मिं चित्तुप्पादे अनेका अविज्जा विज्जन्तीति? आह ‘‘पुरिमिका अविज्जा पच्छिमिकाय अविज्जाय हेतू’’ति. तेन एकस्मिं काले हेतुफलानं समवधानं नत्थीति एतमेवत्थं समत्थेति. तत्थ ‘‘पुरिमिका अविज्जा’’तिआदिना हेतुफलभूतानं अविज्जानं विभागं दस्सेति. ‘‘बीजङ्कुरो विया’’तिआदिना इममत्थं दस्सेति – यथा बीजं अङ्कुरस्स हेतु होन्तं समनन्तरहेतुताय हेतु होति. यं पन बीजतो फलं निब्बत्तति, तस्स बीजं परम्परहेतुताय हेतु होति. एवं अविज्जायपि हेतुभावे दट्ठब्बन्ति.

पुन ‘‘यथा वा पना’’तिआदिनापि हेतुपच्चयविभागमेव दस्सेति. तत्थ थालकन्ति दीपकपल्लिका. अनग्गिकन्ति अग्गिं विना. दीपेतुन्ति जालेतुं. इति सभावो हेतूति एवं पदीपुज्जालनादीसु अग्गिआदिपदीपसदिसं कारणं सभावो हेतु. परभावो पच्चयोति तत्थेव कपल्लिकावट्टितेलादिसदिसो अग्गितो अञ्ञो सभावो पच्चयो. अज्झत्तिकोति नियकज्झत्तिको नियकज्झत्ते भवो. बाहिरोति ततो बहिभूतो. जनकोति निब्बत्तको. परिग्गाहकोति उपत्थम्भको. असाधारणोति आवेणिको. साधारणोति अञ्ञेसम्पि पच्चयुप्पन्नानं समानो.

इदानि यस्मा कारणं ‘‘परिक्खारो’’ति वुत्तं, कारणभावो च फलापेक्खाय, तस्मा कारणस्स यो कारणभावो यथा च सो होति, यञ्च फलं यो च तस्स विसेसो, यो च कारणफलानं सम्बन्धो, तं सब्बं विभावेतुं ‘‘अवुपच्छेदत्थो’’तिआदि वुत्तं. तत्थ कारणफलभावेन सम्बन्धता सन्तति. को च तत्थ सम्बन्धो, को कारणफलभावो च? सो एव अवुपच्छेदत्थो. यो फलभूतो अञ्ञस्स अकारणं हुत्वा निरुज्झति, सो वुपच्छिन्नो नाम होति, यथा तं अरहतो चुतिचित्तं. यो पन अत्तनो अनुरूपस्स फलस्स हेतु हुत्वा निरुज्झति, सो अनुपच्छिन्नो एव नाम होति, हेतुफलसम्बन्धस्स विज्जमानत्ताति आह – ‘‘अवुपच्छेदत्थो सन्ततिअत्थो’’ति.

यस्मा च कारणतो निब्बत्तं फलं नाम, न अनिब्बत्तं, तस्मा ‘‘निब्बत्तिअत्थो फलत्थो’’ति वुत्तं. यस्मा पन पुरिमभवेन अनन्तरभवपटिसन्धानवसेन पवत्ता उपपत्तिक्खन्धा पुनब्भवो, तस्मा वुत्तं – ‘‘पटिसन्धिअत्थो पुनब्भवत्थो’’ति. तथा यस्स पुग्गलस्स किलेसा उप्पज्जन्ति, तं पलिबुन्धेन्ति सम्मा पटिपज्जितुं न देन्ति. याव च मग्गेन असमुग्घातिता, ताव अनुसेन्ति नाम, तेन वुत्तं – ‘‘पलिबोधत्थो परियुट्ठानत्थो, असमुग्घातत्थो अनुसयत्थो’’ति. परिञ्ञाभिसमयवसेन परिञ्ञाते न कदाचि तं नामरूपङ्कुरस्स कारणं हेस्सतीति आह – ‘‘अपरिञ्ञातत्थो विञ्ञाणस्स बीजत्थो’’ति. यत्थ अवुपच्छेदो तत्थ सन्ततीति यत्थ रूपारूपप्पवत्तियं यथावुत्तो अवुपच्छेदो, तत्थ सन्ततिवोहारो . यत्थ सन्तति तत्थ निब्बत्तीतिआदि पच्चयपरम्परदस्सनं हेतुफलसम्बन्धविभावनमेव.

‘‘यथा वा पन चक्खुञ्च पटिच्चा’’तिआदिना ‘‘सभावो हेतू’’ति वुत्तमेवत्थं विभागेन दस्सेति. तत्थ सन्निस्सयतायाति उपनिस्सयपच्चयताय. मनसिकारोति किरियामनोधातु. सा हि चक्खुविञ्ञाणस्स विञ्ञाणभावेन समानजातिताय सभावो हेतु. सङ्खारा विञ्ञाणस्स पच्चयो सभावो हेतूति पुञ्ञादिअभिसङ्खारा पटिसन्धिविञ्ञाणस्स पच्चयो, तत्थ यो सभावो, सो हेतूति. सङ्खाराति चेत्थ सब्बो लोकियो कुसलाकुसलचित्तुप्पादो अधिप्पेतो. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो. एवं यो कोचि उपनिस्सयो सब्बो सो परिक्खारोति यथावुत्तप्पभेदो यो कोचि पच्चयो, सो सब्बो अत्तनो फलस्स परिक्खरणतो अभिसङ्खरणतो परिक्खारो. तस्स निद्धारेत्वा कथनं परिक्खारो हारोति.

परिक्खारहारविभङ्गवण्णना निट्ठिता.

१६. समारोपनहारविभङ्गवण्णना

५०. तत्थकतमो समारोपनो हारोति समारोपनहारविभङ्गो. तत्थ एकस्मिं पदट्ठानेति यस्मिं किस्मिञ्चि एकस्मिं कारणभूते धम्मे सुत्तेन गहिते. यत्तकानि पदट्ठानानि ओतरन्तीति यत्तकानि अञ्ञेसं कारणभूतानि तस्मिं धम्मे समोसरन्ति. सब्बानि तानि समारोपयितब्बानीति सब्बानि तानि पदट्ठानानि पदट्ठानभूता धम्मा सम्मा निद्धारणवसेन आनेत्वा देसनाय आरोपेतब्बा, देसनारुळ्हे विय कत्वा कथेतब्बाति अत्थो. यथा आवट्टे हारे ‘‘एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठान’’न्ति (नेत्ति. ४ निद्देसवार) वचनतो अनेकेसं पदट्ठानानं परियेसना वुत्ता, एवमिधापि बहूनं पदट्ठानानं समारोपना कातब्बाति दस्सेन्तो ‘‘यथा आवट्टे हारे’’ति आह. न केवलं पदट्ठानवसेनेव समारोपना, अथ खो वेवचनभावनापहानवसेनपि समारोपना कातब्बाति दस्सेन्तो ‘‘तत्थ समारोपना चतुब्बिधा’’तिआदिमाह.

कस्मा पनेत्थ पदट्ठानवेवचनानि गहितानि, ननु पदट्ठानवेवचनहारे एव अयमत्थो विभावितोति? सच्चमेतं, इध पन पदट्ठानवेवचनग्गहणं भावनापहानानं अधिट्ठानविसयदस्सनत्थञ्चेव तेसं अधिवचनविभागदस्सनत्थञ्च. एवञ्हि भावनापहानानि सुविञ्ञेय्यानि होन्ति सुकरानि च पञ्ञापेतुं. इदं पदट्ठानन्ति इदं तिविधं सुचरितं बुद्धानं सासनस्स ओवादस्स विसयाधिट्ठानभावतो पदट्ठानं. तत्थ ‘‘कायिक’’न्तिआदिना तीहि सुचरितेहि सीलादयो तयो खन्धे समथविपस्सना ततियचतुत्थफलानि च निद्धारेत्वा दस्सेति, तं सुविञ्ञेय्यमेव. वनीयतीति वनं, वनति, वनुते इति वा वनं. तत्थ यस्मा पञ्च कामगुणा कामतण्हाय, निमित्तग्गाहो अनुब्यञ्जनग्गाहस्स, अज्झत्तिकबाहिरानि आयतनानि तप्पटिबन्धछन्दरागादीनं, अनुसया च परियुट्ठानानं कारणानि होन्ति, तस्मा तमत्थं दस्सेतुं ‘‘पञ्च कामगुणा’’तिआदि वुत्तं.

५१. अयं वेवचनेन समारोपनाति यो ‘‘रागविरागा चेतोविमुत्ति सेक्खफलं, अनागामिफलं, कामधातुसमतिक्कमन’’न्ति एतेहि परियायवचनेहि ततियफलस्स निद्देसो, तथा यो ‘‘अविज्जाविरागा पञ्ञाविमुत्ति असेक्खफलं, अग्गफलं अरहत्तं, तेधातुकसमतिक्कमन’’न्ति एतेहि परियायवचनेहि चतुत्थफलस्स निद्देसो, यो च ‘‘पञ्ञिन्द्रिय’’न्तिआदीहि परियायवचनेहि पञ्ञाय निद्देसो, अयं वेवचनेहि च समारोपना.

तस्मातिह त्वं, भिक्खु, काये कायानुपस्सी विहराहीतिआदि लक्खणहारविभङ्गवण्णनायं वुत्तनयेन वेदितब्बं. केवलं तत्थ एकलक्खणत्ता अवुत्तानम्पि वुत्तभावदस्सनवसेनेव आगतं, इध भावनासमारोपनवसेनाति अयमेव विसेसो. कायानुपस्सना विसेसतो असुभानुपस्सना एव कामरागतदेकट्ठकिलेसानं एकन्तपटिपक्खाति असुभसञ्ञा कबळीकाराहारपरिञ्ञाय परिबन्धकिलेसा कामुपादानं कामयोगो अभिज्झाकायगन्थो कामासवो कामोघो रागसल्लं रूपधम्मपरिञ्ञाय पटिपक्खकिलेसा रूपधम्मेसु रागो छन्दागतिगमनन्ति एतेसं पापधम्मानं पहानाय संवत्ततीति इममत्थं दस्सेति ‘‘काये कायानुपस्सी विहरन्तो’’तिआदिना.

तथा वेदनानुपस्सना विसेसतो दुक्खानुपस्सनाति, सा –

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अदक्खि नं अनिच्चतो’’ति. (सं. नि. ४.२५३; इतिवु. ५३) –

आदिवचनतो सब्बं वेदनं ‘‘दुक्ख’’न्ति पस्सन्ती सुखसञ्ञाय वेदनाहेतुपरिञ्ञाय परिबन्धकिलेसानं गोसीलादीहि भवसुद्धि होतीति वेदनास्सादेन पवत्तस्स भवुपादानसङ्खातस्स सीलब्बतुपादानस्स वेदनावसेन ‘‘अनत्थं मे अचरी’’तिआदिनयप्पवत्तस्स (दी. नि. ३.३४०; अ. नि. ९.२९; १०.७९; ध. स. १२३७; विभ. ९०९, ९६०) ब्यापादकायगन्थस्स दोससल्लस्स वेदनास्सादवसेनेव पवत्तस्स भवयोगभवाभवभवोघसङ्खातस्स भवरागस्स भवपरिञ्ञाय परिबन्धककिलेसानं वेदनाविसयस्स रागस्स दोसागतिगमनस्स च पहानाय संवत्ततीति एतमत्थं दस्सेति ‘‘वेदनासु वेदनानुपस्सी’’तिआदिना.

तथा चित्तानुपस्सना विसेसतो अनिच्चानुपस्सनाति, सा चित्तं ‘‘अनिच्च’’न्ति पस्सन्ती तत्थ येभुय्येन सत्ता निच्चसञ्ञिनोति निच्चसञ्ञाय विञ्ञाणाहारपरिञ्ञाय परिबन्धकिलेसानं निच्चाभिनिवेसपटिपक्खतो एव दिट्ठुपादानं दिट्ठियोगसीलब्बतपरामासकायगन्थदिट्ठासवदिट्ठोघसङ्खाताय दिट्ठिया निच्चसञ्ञानिमित्तस्स ‘‘सेय्योहमस्मी’’तिआदिनयप्पवत्तस्स (ध. स. १२३९; विभ. ८३२, ८६६, ९६२) मानसल्लस्स सञ्ञापरिञ्ञाय पटिपक्खकिलेसानं सञ्ञाय रागस्स दिट्ठाभिनिवेसस्स अप्पहीनत्ता उप्पज्जनकस्स भयागतिगमनस्स च पहानाय संवत्ततीति इममत्थं दस्सेति ‘‘चित्ते चित्तानुपस्सी’’तिआदिना.

तथा धम्मानुपस्सना विसेसतो अनत्तसञ्ञाति, सा सङ्खारेसु अत्तसञ्ञाय मनोसञ्चेतनाहारपरिञ्ञाय पटिपक्खकिलेसानं सक्कायदिट्ठिया ‘‘इदमेव सच्च’’न्ति (म. नि. २.१८७, २०२-२०३; ३.२७) पवत्तस्स मिच्छाभिनिवेसस्स मिच्छाभिनिवेसहेतुकाय अविज्जायोगअविज्जासवअविज्जोघमोहसल्लसङ्खाताय अविज्जाय सङ्खारपरिञ्ञाय परिबन्धकिलेसानं सङ्खारेसु रागस्स मोहागतिगमनस्स च पहानाय संवत्ततीति इममत्थं दस्सेति ‘‘धम्मेसु धम्मानुपस्सी विहरन्तो’’तिआदिना. सेसं उत्तानमेव.

समारोपनहारविभङ्गवण्णना निट्ठिता.

निट्ठिता च हारविभङ्गवण्णना.

१. देसनाहारसम्पातवण्णना

एवं सुपरिकम्मकताय भूमिया नानावण्णानि मुत्तपुप्फानि पकिरन्तो विय सुसिक्खितसिप्पाचरियविचारितेसु सुरत्तसुवण्णालङ्कारेसु नानाविधरंसिजालसमुज्जलानि विविधानि मणिरतनानि बन्धन्तो विय महापथविं परिवत्तेत्वा पप्पटकोजं खादापेन्तो विय योजनिकमधुगण्डं पीळेत्वा सुमधुरसं पायेन्तो विय च आयस्मा महाकच्चानो नानासुत्तपदेसे उदाहरन्तो सोळस हारे विभजित्वा इदानि ते एकस्मिंयेव सुत्ते योजेत्वा दस्सेन्तो हारसम्पातवारं आरभि. आरभन्तो च यायं निद्देसवारे –

५२.

‘‘सोळस हारा पठमं, दिसलोचनतो दिसा विलोकेत्वा.

सङ्खिपिय अङ्कुसेन हि, नयेहि तीहि निद्दिसे सुत्त’’न्ति. –

गाथा वुत्ता. यस्मा तं हारविभङ्गवारो नप्पयोजेति, विप्पकिण्णविसयत्ता, नयविचारस्स च अन्तरितत्ता . अनेकेहि सुत्तपदेसेहि हारानं विभागदस्सनमेव हि हारविभङ्गवारो. हारसम्पातवारो पन तं पयोजेति, एकस्मिंयेव सुत्तपदेसे सोळस हारे योजेत्वाव तदनन्तरं नयसमुट्ठानस्स कथितत्ता. तस्मा ‘‘सोळस हारा पठम’’न्ति गाथं पच्चामसित्वा ‘‘तस्सा निद्देसो कुहिं दट्ठब्बो, हारसम्पाते’’ति आह. तस्सत्थो – ‘‘तस्सा गाथाय निद्देसो कत्थ दट्ठब्बो’’ति. एतेन सुत्तेसु हारानं योजनानयदस्सनं हारसम्पातवारोति दस्सेति. हारसम्पातपदस्स अत्थो वुत्तो एव.

अरक्खितेनचित्तेनाति चक्खुद्वारादीसु सतिआरक्खाभावेन अगुत्तेन चित्तेन. मिच्छादिट्ठिहतेनाति सस्सतादिमिच्छाभिनिवेसदूसितेन. थिनमिद्धाभिभूतेनाति चित्तस्स कायस्स च अकल्यतालक्खणेहि थिनमिद्धेहि अज्झोत्थटेन. वसं मारस्स गच्छतीति किलेसमारादीनं यथाकामं करणीयो होतीति अयं ताव गाथाय पदत्थो.

पमादन्ति ‘‘अरक्खितेन चित्तेना’’ति इदं पदं छसु द्वारेसु सतिवोसग्गलक्खणं पमादं कथेति. तं मच्चुनो पदन्ति तं पमज्जनं गुणमारणतो मच्चुसङ्खातस्स मारस्स वसवत्तनट्ठानं, तेन ‘‘अरक्खितेन चित्तेन, वसं मारस्स गच्छती’’ति पठमपादं चतुत्थपादेन सम्बन्धित्वा दस्सेति. सो विपल्लासोति यं अनिच्चस्स खन्धपञ्चकस्स ‘‘निच्च’’न्ति दस्सनं, सो विपल्लासो विपरियेसग्गाहो. तेनेवाह – ‘‘विपरीतग्गाहलक्खणो विपल्लासो’’ति. सब्बं विपल्लाससामञ्ञेन गहेत्वा तस्स अधिट्ठानं पुच्छति ‘‘किं विपल्लासयती’’ति. सामञ्ञस्स च विसेसो अधिट्ठानभावेन वोहरीयतीति आह – ‘‘सञ्ञं चित्तं दिट्ठिमिती’’ति. तं ‘‘विपल्लासयती’’ति पदेन सम्बन्धितब्बं. तेसु सञ्ञाविपल्लासो सब्बमुदुको, अनिच्चादिकस्स विसयस्स मिच्छावसेन उपट्ठिताकारग्गहणमत्तं मिगपोतकानं तिणपुरिसकेसु पुरिसोति उप्पन्नसञ्ञा विय. चित्तविपल्लासो ततो बलवतरो, अमणिआदिके विसये मणिआदिआकारेन उपट्ठहन्ते तथा सन्निट्ठानं विय निच्चादितो सन्निट्ठानमत्तं. दिट्ठिविपल्लासो पन सब्बबलवतरो यं यं आरम्मणं यथा यथा उपट्ठाति, तथा तथा नं सस्सतादिवसेन ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसन्तो पवत्तति. तत्थ सञ्ञाविपल्लासो चित्तविपल्लासस्स कारणं, चित्तविपल्लासो दिट्ठिविपल्लासस्स कारणं होति.

इदानि विपल्लासानं पवत्तिट्ठानं विसयं दस्सेतुं ‘‘सो कुहिं विपल्लासयति, चतूसु अत्तभाववत्थूसू’’ति आह. तत्थ अत्तभाववत्थूसूति पञ्चसु उपादानक्खन्धेसु. ते हि आहितो अहं मानो एत्थाति अत्ता, ‘‘अत्ता’’ति भवति एत्थ बुद्धि वोहारो चाति अत्तभावो, सो एव सुभादीनं विपल्लासस्स च अधिट्ठानभावतो वत्थु चाति ‘‘अत्तभाववत्थू’’ति वुच्चति. ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना तेसं सब्बविपल्लासमूलभूताय सक्कायदिट्ठिया पवत्तिट्ठानभावेन अत्तभाववत्थुतं दस्सेत्वा पुन विपल्लासानं पवत्तिआकारेन सद्धिं विसयं विभजित्वा दस्सेतुं ‘‘रूपं पठमं विपल्लासवत्थु असुभे सुभ’’न्ति वुत्तं. तं सब्बं सुविञ्ञेय्यं. पुन मूलकारणवसेन विपल्लासे विभजित्वा दस्सेतुं ‘‘द्वे धम्मा चित्तस्स संकिलेसा’’तिआदिमाह. तत्थ किञ्चापि अविज्जारहिता तण्हा नत्थि, अविज्जा च सुभसुखसञ्ञानम्पि पच्चयो एव, तथापि तण्हा एतासं सातिसयं पच्चयोति दस्सेतुं ‘‘तण्हानिवुतं…पे… दुक्खे सुख’’न्ति वुत्तं. दिट्ठिनिवुतन्ति दिट्ठिसीसेन अविज्जा वुत्ताति अविज्जानिवुतन्ति अत्थो. कामञ्चेत्थ तण्हारहिता दिट्ठि नत्थि, तण्हापि दिट्ठिया पच्चयो एव. तण्हापि ‘‘निच्चं अत्ता’’ति अयोनिसो उम्मुज्जन्तानं तथापवत्तमिच्छाभिनिवेसस्स मोहो विसेसपच्चयोति दस्सेतुं ‘‘दिट्ठिनिवुतं…पे… अत्ता’’ति वुत्तं.

यो दिट्ठिविपल्लासोति ‘‘अनिच्चे निच्चं, अनत्तनि अत्ता’’ति पवत्तम्पि विपल्लासद्वयं सन्धायाह – ‘‘सो अतीतं रूपं…पे… अतीतं विञ्ञाणं अत्ततो समनुपस्सती’’ति. एतेन अट्ठारसविधोपि पुब्बन्तानुकप्पिकवादो पच्छिमानं द्विन्नं विपल्लासानं वसेन होतीति दस्सेति. तण्हाविपल्लासोति तण्हामूलको विपल्लासो. ‘‘असुभे सुभं, दुक्खे सुख’’न्ति एतं विपल्लासद्वयं सन्धाय वदति. अनागतं रूपं अभिनन्दतीति अनागतं रूपं दिट्ठाभिनन्दनवसेन अभिनन्दति. अनागतं वेदनं, सञ्ञं, सङ्खारे, विञ्ञाणं अभिनन्दतीति एत्थापि एसेव नयो. एतेन चतुचत्तालीसविधोपि अपरन्तानुकप्पिकवादो येभुय्येन पुरिमानं द्विन्नं विपल्लासानं वसेन होतीति दस्सेति. द्वे धम्मा चित्तस्स उपक्किलेसाति एवं परमसावज्जस्स विपल्लासस्स मूलकारणन्ति विसेसतो द्वे धम्मा चित्तस्स उपक्किलेसा तण्हा च अविज्जा चाति ते सरूपतो दस्सेति. ताहि विसुज्झन्तं चित्तं विसुज्झतीति पटिपक्खवसेनपि तासं उपक्किलेसभावंयेव विभावेति, न हि तण्हाअविज्जासु पहीनासु कोचि संकिलेसधम्मो न पहीयतीति. यथा च विपल्लासानं मूलकारणं तण्हाविज्जा, एवं सकलस्सापि वट्टस्स मूलकारणन्ति यथानुसन्धिनाव गाथं निट्ठपेतुं ‘‘तेस’’न्तिआदि वुत्तं. तत्थ तेसन्ति येसं अरक्खितं चित्तं मिच्छादिट्ठिहतञ्च, तेसं. ‘‘अविज्जानीवरणान’’न्तिआदिना मारस्स वसगमनेन अनादिमतिसंसारे संसरणन्ति दस्सेति.

थिनमिद्धाभिभूतेनाति एत्थ ‘‘थिनं नामा’’तिआदिना थिनमिद्धानं सरूपं दस्सेति. तेहि चित्तस्स अभिभूतता सुविञ्ञेय्यावाति तं अनामसित्वा किलेसमारग्गहणेनेव तंनिमित्ता अभिसङ्खारमारखन्धमारमच्चुमारा गहिता एवाति ‘‘किलेसमारस्स च सत्तमारस्स चा’’ति -सद्देन वा तेसम्पि गहणं कतन्ति दट्ठब्बं. सो हि निवुतो संसाराभिमुखोति सो मारवसं गतो, ततो एव निवुतो किलेसेहि याव न मारबन्धनं छिज्जति, ताव संसाराभिमुखोव होति, न विसङ्खाराभिमुखोति अधिप्पायो. इमानि भगवता द्वे सच्चानि देसितानि. कथं देसितानि?

तत्थ दुविधा कथा अभिधम्मनिस्सिता च सुत्तन्तनिस्सिता च. तासु अभिधम्मनिस्सिता नाम अरक्खितेन चित्तेनाति रत्तम्पि चित्तं अरक्खितं, दुट्ठम्पि चित्तं अरक्खितं, मूळ्हम्पि चित्तं अरक्खितं. तत्थ रत्तं चित्तं अट्ठन्नं लोभसहगतचित्तुप्पादानं वसेन वेदितब्बं, दुट्ठं चित्तं द्विन्नं पटिघचित्तुप्पादानं वसेन वेदितब्बं, मूळ्हं चित्तं द्विन्नं मोमूहचित्तुप्पादानं वसेन वेदितब्बं. याव इमेसं चित्तुप्पादानं वसेन इन्द्रियानं अगुत्ति अगोपायना अपालना अनारक्खा सतिवोसग्गो पमादो चित्तस्स असंवरो, एवं अरक्खितं चित्तं होति. मिच्छादिट्ठिहतं नाम चित्तं चतुन्नं दिट्ठिसम्पयुत्तचित्तुप्पादानं वसेन वेदितब्बं, थिनमिद्धाभिभूतं नाम चित्तं पञ्चन्नं ससङ्खारिकाकुसलचित्तुप्पादानं वसेन वेदितब्बं. एवं सब्बेपि अग्गहितग्गहणेन द्वादस अकुसलचित्तुप्पादा होन्ति. ते ‘‘कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होती’’तिआदिना चित्तुप्पादकण्डे (ध. स. ३६५) अकुसलचित्तुप्पाददेसनावसेन वित्थारतो वत्तब्बा. मारस्साति एत्थ पञ्च मारा. तेसु किलेसमारस्स चतुन्नं आसवानं चतुन्नं ओघानं चतुन्नं योगानं चतुन्नं गन्थानं चतुन्नं उपादानानं अट्ठन्नं नीवरणानं दसन्नं किलेसवत्थूनं वसेन आसवगोच्छकादीसु (ध. स. दुकमातिका १४-१९, ११०२) वुत्तनयेन, तथा ‘‘जातिमदो गोत्तमदो आरोग्यमदो’’तिआदिना खुद्दकवत्थुविभङ्गे (विभ. ८३२) आगतानं सत्तन्नं किलेसानञ्च वसेन विभागो वत्तब्बो. अयं तावेत्थ अभिधम्मनिस्सिता कथा.

सुत्तन्तनिस्सिता (म. नि. १.३४७; अ. नि. ११.१७) पन अरक्खितेन चित्तेनाति चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही, यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. सोतेन …पे… घानेन… जिव्हाय… कायेन… मनसा…पे… मनिन्द्रियेन संवरं आपज्जति (म. नि. १.३४७, ४११, ४२१; २.४१९; ३.१५, ७५). एवं अरक्खितं चित्तं होति. मिच्छादिट्ठिहतेन चाति मिच्छादिट्ठिहतं नाम चित्तं पुब्बन्तकप्पनवसेन वा अपरन्तकप्पनवसेन वा पुब्बन्तापरन्तकप्पनवसेन वा मिच्छाभिनिविसन्तस्स अयोनिसो उम्मुज्जन्तस्स ‘‘सस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणा’’ति (विभ. ९३७; पटि. म. १.१४०) वा या दिट्ठि, ताय हतं उपहतं. या च खो ‘‘इमा चत्तारो सस्सतवादा…पे… पञ्च परमदिट्ठधम्मनिब्बानवादा’’ति ब्रह्मजाले (दी. नि. १.३० आदयो) पञ्चत्तये (म. नि. ३.२१ आदयो) च आगता द्वासट्ठि दिट्ठियो, तासं वसेन चित्तस्स मिच्छादिट्ठिहतभावो कथेतब्बो.

थिनमिद्धाभिभूतेनाति थिनं नाम चित्तस्स अकम्मञ्ञता. मिद्धं नाम वेदनादिक्खन्धत्तयस्स अकम्मञ्ञता. तथा थिनं अनुस्साहसंहननं. मिद्धं असत्तिविघातो. इति थिनेन मिद्धेन च चित्तं अभिभूतं अज्झोत्थटं उपद्दुतं सङ्कोचनप्पत्तं लयापन्नं. वसं मारस्स गच्छतीति वसो नाम इच्छा लोभो अधिप्पायो रुचि आकङ्खा आणा आणत्ति. मारोति पञ्च मारा – खन्धमारो अभिसङ्खारमारो मच्चुमारो देवपुत्तमारो किलेसमारोति. गच्छतीति तेसं वसं इच्छं…पे… आणत्तिं गच्छति उपगच्छति उपेति वत्तति अनुवत्तति नातिक्कमतीति. तेन वुच्चति – ‘‘वसं मारस्स गच्छती’’ति.

तत्थ यथावुत्ता अकुसला धम्मा, तण्हाविज्जा एव वा समुदयसच्चं. यो सो ‘‘वसं मारस्स गच्छती’’ति वुत्तो, सो ये पञ्चुपादानक्खन्धे उपादाय पञ्ञत्तो, ते पञ्चक्खन्धा दुक्खसच्चं. एवं भगवता इध द्वे सच्चानि देसितानि. तेनेवाह – ‘‘दुक्खं समुदयो चा’’ति. तेसं भगवा परिञ्ञाय च पहानाय च धम्मं देसेतीति वुत्तमेवत्थं पाकटतरं कातुं ‘‘दुक्खस्स परिञ्ञाय समुदयस्स पहानाया’’ति वुत्तं. कथं देसेतीति चे –

‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो;

सम्मादिट्ठिं पुरक्खत्वा, ञत्वान उदयब्बयं;

थिनमिद्धाभिभू भिक्खु, सब्बा दुग्गतियो जहे’’ति. (उदा. ३२) –

गाथाय . तस्सत्थो – यस्मा अरक्खितेन चित्तेन वसं मारस्स गच्छति, तस्मा सतिसंवरेन मनच्छट्ठानं इन्द्रियानं रक्खणेन रक्खितचित्तो अस्स. सम्मासङ्कप्पगोचरोति यस्मा कामसङ्कप्पादिमिच्छासङ्कप्पगोचरो तथा तथा अयोनिसो विकप्पेत्वा नानाविधानि मिच्छादस्सनानि गण्हाति. ततो एव च मिच्छादिट्ठिहतेन चित्तेन वसं मारस्स गच्छति, तस्मा योनिसोमनसिकारेन कम्मं करोन्तो नेक्खम्मसङ्कप्पादिसम्मासङ्कप्पगोचरो अस्स. सम्मादिट्ठिं पुरक्खत्वाति सम्मासङ्कप्पगोचरताय विधुतमिच्छादस्सनो कम्मस्सकतालक्खणं यथाभूतञाणलक्खणञ्च सम्मादिट्ठिं पुब्बङ्गमं कत्वा सीलसमाधीसु युत्तप्पयुत्तो. ततो एव च ञत्वान उदयब्बयं पञ्चसु उपादानक्खन्धेसु समपञ्ञासाय आकारेहि उप्पादं निरोधञ्च ञत्वा विपस्सनं उस्सुक्कापेत्वा अनुक्कमेन अरियमग्गे गण्हन्तो अग्गमग्गेन थिनमिद्धाभिभू भिक्खु सब्बा दुग्गतियो जहेति एवं सब्बसो भिन्नकिलेसत्ता भिक्खु खीणासवो यथासम्भवं तिविधदुक्खतायोगेन दुग्गतिसङ्खाता सब्बापि गतियो जहेय्य, तासं परभागे निब्बाने तिट्ठेय्याति अत्थो.

यं तण्हाय अविज्जाय च पहानं, अयं निरोधोति पहानस्स निरोधस्स पच्चयभावतो असङ्खतधातु पहानं निरोधोति च वुत्ता. इमानि चत्तारि सच्चानीति पुरिमगाथाय पुरिमानि द्वे, पच्छिमगाथाय पच्छिमानि द्वेति द्वीहि गाथाहि भासितानि इमानि चत्तारि अरियसच्चानि. तेसु समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं, सब्बगतिजहनं फलं, रक्खितचित्ततादिको उपायो, अरक्खितचित्ततादिनिसेधनमुखेन रक्खितचित्ततादीसु नियोजनं भगवतो आणत्तीति. एवं देसनाहारपदत्था अस्सादादयो निद्धारेतब्बा. तेनेवाह – ‘‘नियुत्तो देसनाहारसम्पातो’’ति.

देसनाहारसम्पातवण्णना निट्ठिता.

२. विचयहारसम्पातवण्णना

५३. एवं देसनाहारसम्पातं दस्सेत्वा इदानि विचयहारसम्पातं दस्सेन्तो यस्मा देसनाहारपदत्थविचयो विचयहारो, तस्मा देसनाहारे विपल्लासहेतुभावेन निद्धारिताय तण्हाय कुसलादिविभागपविचयमुखेन विचयहारसम्पातं दस्सेतुं ‘‘तत्थ तण्हा दुविधा’’तिआदि आरद्धं. तत्थ कुसलाति कुसलधम्मारम्मणा. कुसल-सद्दो चेत्थ बाहितिकसुत्ते (म. नि. २.३५८ आदयो) विय अनवज्जत्थे दट्ठब्बो. कस्मा पनेत्थ तण्हा कुसलपरियायेन उद्धटा? हेट्ठा देसनाहारे विपल्लासहेतुभावेन तण्हं उद्धरित्वा तस्सा वसेन संकिलेसपक्खो दस्सितो. विचित्तपटिभानताय पन इधापि तण्हामुखेनेव वोदानपक्खं दस्सेतुं कुसलपरियायेन तण्हा उद्धटा. तत्थ संसारं गमेतीति संसारगामिनी, संसारनायिकाति अत्थो. अपचयं निब्बानं गमेतीति अपचयगामिनी. कथं पन तण्हा अपचयगामिनीति? आह ‘‘पहानतण्हा’’ति. तदङ्गादिप्पहानस्स हेतुभूता तण्हा. कथं पन एकन्तसावज्जाय तण्हाय कुसलभावोति? सेवितब्बभावतो. यथा तण्हा, एवं मानोपि दुविधो कुसलोपि अकुसलोपि, न तण्हा एवाति तण्हाय निदस्सनभावेन मानो वुत्तो.

तत्थ मानस्स यथाधिप्पेतं कुसलादिभावं दस्सेतुं ‘‘यं मानं निस्साया’’तिआदिमाह. वुत्तञ्हेतं भगवता – ‘‘मानमहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी’’तिआदि. यं नेक्खम्मस्सितं दोमनस्सन्तिआदि ‘‘कुसला’’ति वुत्ततण्हाय सरूपदस्सनत्थं वुत्तं. तत्थ नेक्खम्मस्सितं दोमनस्सं नाम –

‘‘तत्थ कतमानि छ नेक्खम्मस्सितानि दोमनस्सानि? रूपानंत्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं ‘पुब्बे चेव रूपा एतरहि च, सब्बेते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापेति ‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’ति. इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहा, पिहापच्चया दोमनस्सं. यं एवरूपं दोमनस्सं, इदं वुच्चति नेक्खम्मस्सितं दोमनस्स’’न्ति (म. नि. ३.३०७) –

एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनुत्तरविमोक्खसङ्खातअरियफलधम्मेसु पिहं उपट्ठापेत्वा तदधिगमाय अनिच्चादिवसेन विपस्सनं उपट्ठापेत्वा उस्सुक्कापेतुं असक्कोन्तस्स ‘‘इमम्पि पक्खं इमम्पि मासं, इमम्पि संवच्छरं, विपस्सनं उस्सुक्कापेत्वा अरियभूमिं सम्पापुणितुं नासक्खि’’न्ति अनुसोचतो उप्पन्नं दोमनस्सं नेक्खम्मवसेन विपस्सनावसेन अनुस्सतिवसेन पठमज्झानादिवसेन पटिपत्तिया हेतुभावेन उप्पज्जनतो नेक्खम्मस्सितं दोमनस्सं नाम. अयं तण्हा कुसलाति अयं ‘‘पिहा’’ति वुत्ता तण्हा कुसला. कथं? रागविरागा चेतोविमुत्ति, तदारम्मणा कुसलाति. इदं वुत्तं होति – रागविरागा चेतोविमुत्ति, न सभावेन कुसला, अनवज्जट्ठेन कुसला. तं उद्दिस्स पवत्तिया तदारम्मणा पन तण्हा कुसलारम्मणताय कुसलाति. अविज्जाविरागा पञ्ञाविमुत्ति अनवज्जट्ठेन कुसला. तस्साति पञ्ञाविमुत्तिया . याय वसेन ‘‘तस्मा रक्खितचित्तस्सा’’ति गाथायं ‘‘सब्बा दुग्गतियो जहे’’ति वुत्तं.

इति चिरतरं विपस्सनापरिवासं परिवसित्वा दुक्खापटिपदादन्धाभिञ्ञाय अधिगताय पञ्ञाविमुत्तिया वसेन विचयहारसम्पातं दस्सेतुं ‘‘तस्सा को पविचयो’’तिआदि आरद्धं. तत्थ यस्मा पञ्ञाविमुत्ति अरियमग्गमूलिका, तस्मा चतुत्थज्झानपादके अरियमग्गधम्मे उद्दिसित्वा तेसं आगमनपटिपदं दस्सेतुं ‘‘कत्थ दट्ठब्बो, चतुत्थे झाने’’तिआदि वुत्तं. तत्थ पारमितायाति उक्कंसगताय चतुत्थज्झानभावनाय. येहि अट्ठहि अङ्गेहि समन्नागतं चतुत्थज्झानचित्तं वुत्तं, तानि अङ्गानि दस्सेतुं ‘‘परिसुद्ध’’न्तिआदि वुत्तं.

तत्थ उपेक्खासतिपारिसुद्धिभावेन परिसुद्धं. परिसुद्धत्ता एव परियोदातं, पभस्सरन्ति वुत्तं होति. सुखादीनं पच्चयघातेन वीतरागादिअङ्गणत्ता अनङ्गणं. अनङ्गणत्ता एव विगतूपक्किलेसं, अङ्गणेन हि चित्तं उपक्किलिस्सति, सुभावितत्ता मुदुभूतं वसिभावप्पत्तन्ति अत्थो. वसे वत्तमानञ्हि चित्तं ‘‘मुदू’’ति वुच्चति. मुदुत्ता एव च कम्मनियं, कम्मक्खमं कम्मयोग्गन्ति अत्थो. मुदुञ्हि चित्तं कम्मनियं होति , एवं भावितं मुदुञ्च होति कम्मनियञ्च, यथयिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.२२). एतेसु परिसुद्धभावादीसु ठितत्ता ठितं. ठितत्तायेव आनेञ्जप्पत्तं, अचलं निरिञ्जनन्ति अत्थो. मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ठितं. सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्तं. सद्धापरिग्गहितञ्हि चित्तं अस्सद्धियेन न इञ्जति, वीरियपरिग्गहितं कोसज्जेन न इञ्जति, सतिपरिग्गहितं पमादेन न इञ्जति, समाधिपरिग्गहितं उद्धच्चेन न इञ्जति, पञ्ञापरिग्गहितं अविज्जाय न इञ्जति, ओभासगतं किलेसन्धकारेन न इञ्जति. इमेहि छहि धम्मेहि परिग्गहितं आनेञ्जप्पत्तं होति. एवं अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति. अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय.

अपरो नयो – चतुत्थज्झानसमाधिना समाहितं चित्तं नीवरणदूरीभावेन परिसुद्धं. वितक्कादिसमतिक्कमेन परियोदातं. झानपटिलाभपच्चनीकानं पापकानं इच्छावचरानं अभावेन अनङ्गणं. इच्छावचरानन्ति इच्छाय अवचरानं इच्छावसेन ओतिण्णानं पवत्तानं नानप्पकारानं कोपअपच्चयानन्ति अत्थो. अभिज्झादीनं चित्तुपक्किलेसानं विगमेन विगतूपक्किलेसं. उभयम्पि चेतं अनङ्गणसुत्तवत्थसुत्तानं (म. नि. १.५७ आदयो; ७० आदयो) वसेन वेदितब्बं. वसिप्पत्तिया मुदुभूतं. इद्धिपादभावूपगमेन कम्मनियं. भावनापारिपूरिया पणीतभावूपगमेन ठितं आनेञ्जप्पत्तं. यथा आनेञ्जभावप्पत्तं आनेञ्जप्पत्तं होति, एवं ठितन्ति अत्थो. एवम्पि अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति. अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय पादकं पदट्ठानभूतं. तेनेवाह – ‘‘सो तत्थ अट्ठविधं अधिगच्छति छ अभिञ्ञा द्वे च विसेसे’’ति.

तत्थ सोति अधिगतचतुत्थज्झानो योगी. तत्थाति तस्मिं चतुत्थज्झाने अधिट्ठानभूते. अट्ठविधं अधिगच्छतीति अट्ठविधं गुणं अधिगच्छति. को पन सो अट्ठविधो गुणोति? आह ‘‘छ अभिञ्ञा द्वे च विसेसे’’ति. मनोमयिद्धि विपस्सनाञाणञ्च. तं चित्तन्ति चतुत्थज्झानचित्तं. ‘‘यतो परिसुद्धं, ततो परियोदात’’न्तिआदिना पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स कारणवचनन्ति दस्सेति. तदुभयन्ति येसं रागादिअङ्गणानं अभिज्झादिउपक्किलेसानञ्च अभावेन ‘‘अनङ्गणं विगतूपक्किलेस’’न्ति च वुत्तं. तानि अङ्गणानि उपक्किलेसा चाति तं उभयं. तदुभयं तण्हासभावत्ता तण्हाय अनुलोमनतो च तण्हापक्खो. या च इञ्जनाति या च चित्तस्स असमादानेन फन्दना. अट्ठितीति अनवट्ठानं. अयं दिट्ठिपक्खोति या इञ्जना अट्ठिति च, अयं मिच्छाभिनिवेसहेतुताय दिट्ठिपक्खो.

‘‘चत्तारि इन्द्रियानी’’तिआदिना वेदनातोपि चतुत्थज्झानं विभावेति. एवं अट्ठङ्गसमन्नागतं चतुत्थज्झानचित्तं उपरि अभिञ्ञाधिगमाय अभिनीहारक्खमं होति. सा च अभिनीहारक्खमता चुद्दसहि आकारेहि चिण्णवसिभावस्सेव होति. सो च वसिभावो अट्ठसमापत्तिलाभिनो, न रूपावचरज्झानमत्तलाभिनोति आरुप्पसमापत्तिया मनसिकारविधिं दस्सेन्तो ‘‘सो उपरिमं समापत्तिं सन्ततो मनसिकरोती’’तिआदिमाह. तत्थ उपरिमं समापत्तिन्ति आकासानञ्चायतनसमापत्तिं. सन्ततो मनसिकरोतीति अङ्गसन्ततायपि आरम्मणसन्ततायपि ‘‘सन्ता’’ति मनसिकरोति. यतो यतो हि आरुप्पसमापत्तिं सन्ततो मनसिकरोति, ततो ततो रूपावचरज्झानं अवूपसन्तं हुत्वा उपट्ठाति. तेनेवाह – ‘‘तस्स उपरिमं…पे… सण्ठहती’’ति. उक्कण्ठा च पटिघसञ्ञाति पटिघसञ्ञासङ्खातासु पञ्चविञ्ञाणसञ्ञासु अनभिरति सण्ठहति. ‘‘सो सब्बसो’’तिआदिना एकदेसेन आरुप्पसमापत्तिं दस्सेति. अभिञ्ञाभिनीहारो रूपसञ्ञाति रूपावचरसञ्ञा नामेता यावदेव अभिञ्ञत्थाभिनीहारमत्तं, न पन अरूपावचरसमापत्तियो विय सन्ताति अधिप्पायो. वोकारो नानत्तसञ्ञाति नानत्तसञ्ञा नामेता नानारम्मणेसु वोकारो, तत्थ चित्तस्स आकुलप्पवत्तीति अत्थो. समतिक्कमतीति एवं तत्थ आदीनवदस्सी हुत्वा ता समतिक्कमति. पटिघसञ्ञा चस्स अब्भत्थं गच्छतीति अस्स आकासानञ्चायतनसमापत्तिं अधिगच्छन्तस्स योगिनो दसपि पटिघसञ्ञा विगच्छन्ति. इमिना पठमारुप्पसमापत्तिमाह.

एवं समाहितस्साति एवं इमिना वुत्तनयेन रूपावचरज्झाने चित्तेकग्गतायपि समतिक्कमेन समाहितस्स. समाहितस्साति आरुप्पसमाधिना सन्तवुत्तिना समाहितस्स. ओभासोति यो पुरे रूपावचरज्झानोभासो. अन्तरधायतीति सो रूपावचरज्झानोभासो अरूपावचरज्झानसमापज्जनकाले विगच्छति. दस्सनञ्चाति रूपावचरज्झानचक्खुना दस्सनञ्च अन्तरधायति. सो समाधीति सो यथावुत्तो रूपारूपसमाधि. छळङ्गसमन्नागतोति उपकारकपरिक्खारसभावभूतेहि छहि अङ्गेहि समन्नागतो. पच्चवेक्खितब्बोति पति अवेक्खितब्बो, पुनप्पुनं चिन्तेतब्बोति अत्थो. पच्चवेक्खणाकारं सह विसयेन दस्सेतुं ‘‘अनभिज्झासहगत’’न्तिआदि वुत्तं. तत्थ सब्बलोकेति सब्बस्मिं पियरूपे सातरूपे सत्तलोके सङ्खारलोके च. तेन कामच्छन्दस्स पहानमाह. तथा ‘‘अब्यापन्न’’न्तिआदिना ब्यापादकोसज्जसारम्भसाठेय्यविक्खेपसम्मोसानं पहानं. पुन तानि छ अङ्गानि समथविपस्सनावसेन विभजित्वा दस्सेतुं ‘‘यञ्च अनभिज्झासहगत’’न्तिआदि वुत्तं. तं सब्बं सुविञ्ञेय्यं.

५४. एत्तावता ‘‘पञ्ञाविमुत्ती’’ति वुत्तस्स अरहत्तफलस्स समाधिमुखेन पुब्बभागपटिपदं दस्सेत्वा इदानि अरहत्तफलसमाधिं दस्सेतुं ‘‘सो समाधी’’तिआदि वुत्तं. तत्थ सो समाधीति यो सो सम्मासमाधि. पुब्बे वुत्तस्स अरियमग्गसमाधिस्स फलभूतो समाधि पञ्चविधेन वेदितब्बो इदानि वुच्चमानेहि पञ्चहि पच्चवेक्खणञाणेहि अत्तनो पच्चवेक्खितब्बाकारसङ्खातेन पञ्चविधेन वेदितब्बो. ‘‘अयं समाधि पच्चुप्पन्नसुखो’’तिआदीसु अरहत्तफलसमाधि अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो. पुरिमो पुरिमो पच्छिमस्स पच्छिमस्स समाधिसुखस्स पच्चयत्ता आयतिं सुखविपाको. किलेसेहि आरकत्ता अरियो. कामामिसवट्टामिसलोकामिसानं अभावा निरामिसो. बुद्धादीहि महापुरिसेहि सेवितत्ता अकापुरिससेवितो. अङ्गसन्तताय सब्बकिलेसदरथसन्तताय च सन्तो. अतित्तिकरट्ठेन पणीतो. किलेसपटिप्पस्सद्धिया लद्धत्ता, किलेसपटिप्पस्सद्धिभावेन वा लद्धत्ता पटिप्पस्सद्धिलद्धो. पस्सद्धं पस्सद्धीति हि इदं अत्थतो एकं. पटिप्पस्सद्धिकिलेसेन वा अरहता लद्धत्तापि पटिप्पस्सद्धिलद्धो. एकोदिभावेन अधिगतत्ता, एकोदिभावमेव वा अधिगतत्ता एकोदिभावाधिगतो. अप्पगुणसासवसमाधि विय ससङ्खारेन सप्पयोगेन पच्चनीकधम्मे निग्गय्ह किलेसे वारेत्वा अनधिगतत्ता नससङ्खारनिग्गय्हवारितगतोति.

यतो यतो भागतो तञ्च समाधिं समापज्जन्तो, ततो वा वुट्ठहन्तो सतिवेपुल्लप्पत्तो सतोव समापज्जति सतोव वुट्ठहति, यथापरिच्छिन्नकालवसेन वा सतो समापज्जति सतो वुट्ठहति. तस्मा यदेत्थ ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ति एवं पच्चवेक्खन्तस्स पच्चत्तमेव अपरप्पच्चयञाणं उप्पज्जति, अयमेको आकारो. एस नयो सेसेसुपि. एवमेतेसं पञ्चन्नं पच्चवेक्खितब्बाकारानं वसेन समाधि पञ्चविधेन वेदितब्बो.

पुन ‘‘यो च समाधी’’तिआदिना अरहत्तफले समथविपस्सनाविभागं दस्सेति. तत्थ समाधिसुखस्स ‘‘सुख’’न्ति अधिप्पेतत्ता ‘‘यो च समाधि पच्चुप्पन्नसुखो, यो च समाधि आयतिं सुखविपाको, अयं समथो’’ति वुत्तं. अरियनिरामिसादिभावो पन पञ्ञानुभावेन निप्फज्जतीति आह – ‘‘यो च समाधि अरियो…पे… अयं विपस्सना’’ति.

एवं अरहत्तफलसमाधिं विभागेन दस्सेत्वा इदानि तस्स पुब्बभागपटिपदं समाधिविभागेन दस्सेतुं ‘‘सो समाधी’’ति वुत्तं. तत्थ सो समाधीति यो सो अरहत्तफलसमाधिस्स पुब्बभागपटिपदायं वुत्तो रूपावचरचतुत्थज्झानसमाधि, सो समाधि. पञ्चविधेनाति वक्खमानेन पञ्चप्पकारेन वेदितब्बो. ‘‘पीतिफरणता’’तिआदीसु पीतिं फरमाना उप्पज्जतीति द्वीसु झानेसु पञ्ञा पीतिफरणता नाम. सुखं फरमाना उप्पज्जतीति तीसु झानेसु पञ्ञा सुखफरणता नाम. परेसं चेतो फरमाना उप्पज्जतीति चेतोपरियपञ्ञा चेतोफरणता नाम. आलोकफरणे उप्पज्जतीति दिब्बचक्खुपञ्ञा आलोकफरणता नाम. पच्चवेक्खणञाणं पच्चवेक्खणानिमित्तं नाम. वुत्तम्पि चेतं ‘‘द्वीसु झानेसु पञ्ञा पीतिफरणता, तीसु झानेसु पञ्ञा सुखफरणता, परचित्ते ञाणं चेतोफरणता, दिब्बचक्खु आलोकफरणता, तम्हा तम्हा समाधिम्हा वुट्ठितस्स पच्चवेक्खणञाणं पच्चवेक्खणनिमित्त’’न्ति (विभ. ८०४).

इध समथविपस्सनाविभागं दस्सेतुं ‘‘यो च पीतिफरणो’’तिआदि वुत्तं. एत्थ च पञ्ञासीसेन देसना कताति पञ्ञावसेन संवण्णना कता. पञ्ञा पीतिफरणतातिआदीसु समाधिसहगता एवाति तत्थ समाधिवसेन समथो उद्धटो. तस्मा पीतिसुखचेतोफरणता विसेसतो समाधिविप्फारवसेन इज्झन्तीति ता ‘‘समथो’’ति वुत्ता. इतरानि ञाणविप्फारवसेनाति तानि ‘‘विपस्सना’’ति वुत्तानि.

५५. इदानि तं समाधिं आरम्मणवसेन विभजित्वा दस्सेतुं ‘‘दस कसिणायतनानी’’तिआदि वुत्तं. तत्थ कसिणज्झानसङ्खातानि कसिणानि च तानि योगिनो सुखविसेसानं अधिट्ठानभावतो, मनायतनधम्मायतनभावतो च आयतनानि चाति कसिणायतनानि. पथवीकसिणन्ति कतपरिकम्मं पथवीमण्डलम्पि, तत्थ पवत्तं उग्गहपटिभागनिमित्तम्पि, तस्मिं निमित्ते उप्पन्नज्झानम्पि वुच्चति. तेसु झानं इधाधिप्पेतं. आकासकसिणन्ति कसिणुग्घाटिमाकासे पवत्तपठमारुप्पज्झानं. विञ्ञाणकसिणन्ति पठमारुप्पविञ्ञाणारम्मणं दुतियारुप्पज्झानं. पथवीकसिणादिके सुद्धसमथभावनावसेन पवत्तिते सन्धाय ‘‘इमानि अट्ठ कसिणानि समथो’’ति वुत्तं. सेसकसिणद्वयं विपस्सनाधिट्ठानभावेन पवत्तं ‘‘विपस्सना’’ति वुत्तं.

एवन्ति इमिना नयेन. सब्बो अरियमग्गोति सम्मादिट्ठिआदिभावेन अभिन्नोपि अरियमग्गो सतिपट्ठानादिपुब्बभागपटिपदाभेदेन अनेकभेदभिन्नो निरवसेसो अरियमग्गो. येन येन आकारेनाति अनभिज्झादीसु, पच्चुप्पन्नसुखतादीसु च आकारेसु येन येन आकारेन वुत्तो. तेन तेनाति तेसु तेसु आकारेसु ये ये समथवसेन, ये च ये च विपस्सनावसेन योजेतुं सम्भवन्ति, तेन तेन आकारेन समथविपस्सनाहि अरियमग्गो विचिनित्वा योजेतब्बो. तेति समथाधिट्ठानविपस्सनाधम्मा. तीहि धम्मेहि सङ्गहिताति तीहि अनुपस्सनाधम्मेहि सङ्गहिता, गणनं गताति अत्थो. कतमेहि तीहीति? आह ‘‘अनिच्चताय दुक्खताय अनत्तताया’’ति. अनिच्चताय सहचरणतो विपस्सना ‘‘अनिच्चता’’ति वुत्ता. एस नयो सेसेसुपि.

सो समथविपस्सनं भावयमानो तीणि विमोक्खमुखानि भावयतीति सो अरियमग्गाधिगमाय युत्तप्पयुत्तो योगी कालेन समथं समापज्जनवसेन कालेन विपस्सनं सम्मसनवसेन वड्ढयमानो अनिमित्तविमोक्खमुखादिसङ्खाता तिस्सो अनुपस्सना ब्रूहेति. तयो खन्धे भावयतीति तिस्सो अनुपस्सना उपरूपरिविसेसं पापेन्तो सीलक्खन्धो समाधिक्खन्धो पञ्ञाक्खन्धोति एते तयो खन्धे वड्ढेति. यस्मा पन तीहि खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो, तस्मा ‘‘तयो खन्धे भावयन्तो अरियं अट्ठङ्गिकं मग्गं भावयती’’ति वुत्तं.

इदानि येसं पुग्गलानं यत्थ सिक्खन्तानं विसेसतो निय्यानमुखानि येसञ्च किलेसानं पटिपक्खभूतानि तीणि विमोक्खमुखानि, तेहि सद्धिं तानि दस्सेतुं ‘‘रागचरितो’’तिआदि वुत्तं. तत्थ अनिमित्तेन विमोक्खमुखेनाति अनिच्चानुपस्सनाय. सा हि निच्चनिमित्तादिसमुग्घाटनेन अनिमित्तो, रागादीनं समुच्छेदविमुत्तिया विमोक्खोति लद्धनामस्स अरियमग्गस्स मुखभावतो द्वारभावतो ‘‘अनिमित्तविमोक्खमुख’’न्ति वुच्चति. अधिचित्तसिक्खायाति समाधिस्मिं. सुखवेदनीयं फस्सं अनुपगच्छन्तोति सुखवेदनाय हितं सुखवेदनाकारणतो फस्सं तण्हाय अनुपगच्छन्तो. सुखं वेदनं परिजानन्तोति ‘‘अयं सुखा वेदना विपरिणामादिना दुक्खा’’ति परिजानन्तो, सविसयं रागं समतिक्कन्तो. ‘‘रागमलं पवाहेन्तो’’तिआदिना तेहि परियायेहि रागस्सेव पहानमाह. ‘‘दोसचरितो पुग्गलो’’तिआदीसुपि वुत्तनयानुसारेन अत्थो वेदितब्बो.

पञ्ञाधिकस्स सन्ततिसमूहकिच्चारम्मणादिघनविनिब्भोगेन सङ्खारेसु अत्तसुञ्ञता पाकटा होतीति विसेसतो अनत्तानुपस्सना पञ्ञापधानाति आह – ‘‘सुञ्ञतविमोक्खमुखं पञ्ञाक्खन्धो’’ति. तथा सङ्खारानं सरसपभङ्गुताय इत्तरखणत्ता उप्पन्नानं तत्थ तत्थेव भिज्जनं सम्मा समाहितस्सेव पाकटं होतीति विसेसतो अनिच्चानुपस्सना समाधिप्पधानाति आह – ‘‘अनिमित्तविमोक्खमुखं समाधिक्खन्धो’’ति. तथा सीलेसु परिपूरकारिनो खन्तिबहुलस्स उप्पन्नं दुक्खं अरतिञ्च अभिभुय्य विहरतो सङ्खारानं दुक्खता विभूता होतीति दुक्खानुपस्सना सीलप्पधानाति आह – ‘‘अप्पणिहितविमोक्खमुखं सीलक्खन्धो’’ति. इति तीहि विमोक्खमुखेहि तिण्णं खन्धानं सङ्गहितत्ता वुत्तं – ‘‘सो तीणि विमोक्खमुखानि भावयन्तो तयो खन्धे भावयती’’ति. यस्मा च तीहि च खन्धेहि अरियस्स अट्ठङ्गिकस्स मग्गस्स सङ्गहितत्ता तयो खन्धे भावयन्तो ‘‘अरियं अट्ठङ्गिकं मग्गं भावयती’’ति वुत्तं. तस्मा तेहि तस्स सङ्गहं दस्सेन्तो ‘‘या च सम्मावाचा’’तिआदिमाह.

पुन तिण्णं खन्धानं समथविपस्सनाभावं दस्सेतुं ‘‘सीलक्खन्धो’’तिआदि वुत्तं. तत्थ सीलक्खन्धस्स खन्तिपधानत्ता, समाधिस्स बहूपकारत्ता च समथपक्खभजनं दट्ठब्बं. भवङ्गानीति उपपत्तिभवस्स अङ्गानि. द्वे पदानीति द्वे पादा. येभुय्येन हि पञ्चदस चरणधम्मा सीलसमाधिसङ्गहिताति. भावितकायोति आभिसमाचारिकसीलस्स पारिपूरिया भावितकायो. आदिब्रह्मचरियकसीलस्स पारिपूरिया भावितसीलो. अथ वा भावितकायोति इन्द्रियसंवरेन भावितपञ्चद्वारकायो. भावितसीलोति अवसिट्ठसीलवसेन भावितसीलो. सम्मा कायभावनाय सति अच्चन्तं कायदुच्चरितप्पहानं अनवज्जञ्च उट्ठानं सम्पज्जति. तथा अनुत्तरे सीले सिज्झमाने अनवसेसतो मिच्छावाचाय मिच्छाजीवस्स च पहानं सम्पज्जति. चित्तपञ्ञासु च भावितासु सम्मासतिसम्मासमाधिसम्मादिट्ठिसम्मासङ्कप्पा भावनापारिपूरिं गता एव होन्ति तंसभावत्ता तदुभयकारणत्ता चाति इममत्थं दस्सेति ‘‘काये भावियमाने’’तिआदिना.

पञ्चविधं अधिगमं गच्छतीति अरियमग्गाधिगममेव अवत्थाविसेसवसेन पञ्चधा विभजित्वा दस्सेति. अरियमग्गो हि खिप्पं सकिं एकचित्तक्खणेनेव चतूसु सच्चेसु अत्तना अधिगन्तब्बं अधिगच्छतीति न तस्स लोकियसमापत्तिया विय वसिभावनाकिच्चं अत्थीति खिप्पाधिगमो च होति. पजहितब्बानं अच्चन्तविमुत्तिवसेन पजहनतो विमुत्ताधिगमो च. लोकियेहि महन्तानं सीलक्खन्धादीनं अधिगमनभावतो महाधिगमो च. तेसंयेव विपुलफलानं अधिगमनतो विपुलाधिगमो च. अत्तना कत्तब्बस्स कस्सचि अनवसेसतो अनवसेसाधिगमो च होतीति. के पनेते अधिगमा? केचि समथानुभावेन, केचि विपस्सनानुभावेनाति इमं विभागं दस्सेतुं ‘‘तत्थ समथेना’’तिआदि वुत्तं.

५६. इति महाथेरो ‘‘तस्मा रक्खितचित्तस्सा’’ति गाथाय वसेन अरहत्तफलविमुत्तिमुखेन विचयहारसम्पातं निद्दिसन्तो देसनाकुसलताय अनेकेहि सुत्तप्पदेसेहि तस्सा पुब्बभागपटिपदाय भावनाविसेसानं भावनानिसंसानञ्च विभजनवसेन नानप्पकारतो विचयहारं दस्सेत्वा इदानि दसन्नं तथागतबलानम्पि वसेन तं दस्सेतुं ‘‘तत्थ यो देसयती’’तिआदिमाह. ओवादेन सावके न विसंवादयतीति अत्तनो अनुसिट्ठिया धम्मस्स सवनतो ‘‘सावका’’ति लद्धनामे वेनेय्ये न विप्पलम्भेति न वञ्चेति, विसंवादनहेतूनं पापधम्मानं अरियमग्गेन बोधिमूले एव सुप्पहीनत्ता. तिविधन्ति तिप्पकारं, तीहि आकारेहीति अत्थो. इदं करोथाति इमं सरणगमनं सीलादिञ्च उपसम्पज्ज विहरथ. इमिना उपायेन करोथाति अनेनपि विधिना सरणानि सोधेन्ता सीलादीनि परिपूरेन्ता सम्पादेथ. इदं वो कुरुमानानन्ति इदं सरणगमनं सीलादिञ्च तुम्हाकं अनुतिट्ठन्तानं दिट्ठधम्मसम्परायनिब्बानानं वसेन हिताय सुखाय च भविस्सति, तानि सम्पादेथाति अत्थो.

एवं ओवदनाकारं दस्सेत्वा यं वुत्तं – ‘‘ओवादेन सावके न विसंवादयती’’ति, तं तथागतबलेहि विभजित्वा दस्सेतुं ‘‘सो तथा ओवदितो’’तिआदिमाह. तत्थ तथाति तेन पकारेन ‘‘इदं करोथ, इमिना उपायेन करोथा’’तिआदिना वुत्तप्पकारेन. ओवदितोति धम्मदेसनाय सासितो. अनुसिट्ठोति तस्सेव वेवचनं. तथा करोन्तोति यथानुसिट्ठं तथा करोन्तो. तं भूमिन्ति यस्सा भूमिया अधिगमत्थाय ओवदितो, तं दस्सनभूमिञ्च भावनाभूमिञ्च. नेतं ठानं विज्जतीति एतं कारणं न विज्जति. कारणञ्हि तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ‘‘ठान’’न्ति वुच्चति. दुतियवारे भूमिन्ति सीलक्खन्धेन पत्तब्बं सम्पत्तिभवसङ्खातं भूमिं.

इदानि यस्मा भगवतो चतुवेसारज्जानिपि अविपरीतसभावताय पठमफलञाणस्स विसयविसेसो होति, तस्मा तानिपि तस्स विसयभावेन दस्सेतुं ‘‘सम्मासम्बुद्धस्स ते सतो’’तिआदि वुत्तं. तत्थ सम्मासम्बुद्धस्स ते सतोति अहं सम्मासम्बुद्धो, मया सब्बे धम्मा अभिसम्बुद्धाति पटिजाननेन सम्मासम्बुद्धस्स ते सतो. इमे धम्मा अनभिसम्बुद्धाति नेतं ठानं विज्जतीति ‘‘इमे नाम तया धम्मा अनभिसम्बुद्धा’’ति कोचि सहधम्मेन सहेतुना सकारणेन वचनेन, सुनक्खत्तो (दी. नि. ३.१ आदयो; म. नि. १.१४६ आदयो) विय विप्पलपन्ता पन अप्पमाणं. तस्मा सहधम्मेन पटिचोदेस्सतीति एतं कारणं न विज्जति. एस नयो सेसपदेसुपि. यस्स ते अत्थाय धम्मो देसितोति रागादीसु यस्स यस्स पहानत्थाय असुभभावनादिधम्मो कथितो. तक्करस्साति तथा पटिपन्नस्स. विसेसाधिगमन्ति अभिञ्ञापटिसम्भिदादिविसेसाधिगमं.

अन्तरायिकाति अन्तरायकरणं अन्तरायो, सो सीलं एतेसन्ति अन्तरायिका. अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायप्पयोजनाति वा अन्तरायिका. ते पन कम्मकिलेसादिभेदेन पञ्चविधा. अनिय्यानिकाति अरियमग्गवज्जा सब्बे धम्मा.

दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो सोतापन्नो अरियसावको. सुहतन्ति अतिवधितं. इदम्पि एकदेसकथनमेव. मतकपेतादिदानम्पि सो न करोति एव. पुथुज्जनोति पुथूनं किलेसाभिसङ्खारादीनं जननादीहि कारणेहि पुथुज्जनो. वुत्तञ्हेतं –

‘‘पुथूनं जननादीहि, कारणेहि पुथुज्जनो;

पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इती’’ति. (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.२; अ. नि. अट्ठ. १.१.५१; ध. स. अट्ठ. १००७; पटि. म. अट्ठ. २.१.१३०);

‘‘मातर’’न्तिआदीसु जनिका माता. जनको च पिता. मनुस्सभूतो खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको अञ्ञे जीविता वोरोपेय्याति? एतम्पि अट्ठानं. सचेपि भवन्तरगतं अरियसावकं अत्तनो अरियसावकभावं अजानन्तम्पि कोचि एवं वदेय्य ‘‘इदं कुन्थकिपिल्लिकं जीविता वोरोपेत्वा सकलचक्कवाळगब्भे चक्कवत्तिरज्जं पटिपज्जाही’’ति, नेव सो नं जीविता वोरोपेय्य. अथापि एवं वदेय्युं – ‘‘सचे इमं न घातेस्ससि, सीसं ते छिन्दिस्सामा’’ति, सीसमेवस्स छिन्देय्युं, नेव सो तं घातेय्य. पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं अरियभावस्स च बलदीपनत्थं एवं वुत्तं. अयञ्हेत्थ अधिप्पायो – सावज्जो वत पुथुज्जनभावो. यत्र हि नाम मातुघाकादीनिपि आनन्तरियानि करिस्सति, महाबलोव च अरियभावो, यो एतानि कम्मानि न करोतीति.

सङ्घं भिन्देय्याति समानसंवासकं समानसीमायं ठितं पञ्चहि कारणेहि सङ्घं भिन्देय्य. वुत्तञ्हेतं – ‘‘पञ्चहुपालि, आकारेहि सङ्घो भिज्जति कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८).

तत्थ कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरकम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति कथयन्तो, ताहि ताहि उपपत्तीहि ‘‘अधम्मं धम्मो’’तिआदीनि अट्ठारसभेदकरवत्थूनि दीपयन्तो. अनुस्सावनेनाति ‘‘ननु तुम्हे जानाथ मय्हं उच्चकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थुसासनं गाहेय्याति किं तुम्हाकं चित्तम्पि उप्पादेतुं युत्तं, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मं कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.

एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहापनं पन पुब्बभागो . अट्ठारसवत्थुदीपनवसेन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गाहितायपि अभिन्नो एव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेका वा सलाकं गाहेत्वा आवेणिकं कम्मं वा उद्देसं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति. एवं दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्य सङ्घराजिं वा जनेय्याति नेतं ठानं विज्जतीति.

दुट्ठचित्तोति वधकचित्तेन पदुट्ठचित्तो. लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य. एत्तावता हि मातुघातादीनि पञ्चानन्तरियकम्मानि दस्सितानि होन्ति. यानि पुथुज्जनो करोति, न अरियसावको. दुट्ठचित्तोति विनासचित्तेन पदुट्ठचित्तो. थूपन्ति चेतियं. भिन्देय्याति नासेय्य.

अञ्ञं सत्थारन्ति ‘‘अयं मे सत्था सत्थु किच्चं कातुं समत्थो’’ति भवन्तरेपि अञ्ञं तित्थकरं. अपदिसेय्याति ‘‘अयं मे सत्था’’ति एवं गण्हेय्याति नेतं ठानं विज्जति. इतो बहिद्धा अञ्ञं दक्खिणेय्यं परियेसेय्याति सासनतो बहिद्धा अञ्ञं बाहिरकं समणं वा ब्राह्मणं वा ‘‘अयं दक्खिणारहो, इमस्मिं कता कारा महप्फला भविस्सन्ती’’ति अधिप्पायेन तस्मिं पटिपज्जेय्याति अत्थो. कुतूहलमङ्गलेन सुद्धिं पच्चेय्याति ‘‘इमिना इदं भविस्सती’’ति एवं पवत्तत्ता कुतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन अत्तनो सुद्धिं वोदानं सद्दहेय्य.

५७. इत्थी राजा चक्कवत्ती सियाति नेतं ठानं विज्जतीति यस्मा इत्थिया कोसोहितवत्थगुय्हादीनं अभावेन लक्खणानि न परिपूरन्ति, इत्थिरतनाभावेन च सत्तरतनसमङ्गिता न सम्पज्जति. सब्बमनुस्सानम्पि च न अधिको अत्तभावो होति, तस्मा ‘‘इत्थी…पे… विज्जती’’ति वुत्तं. यस्मा सक्कत्तादीनि तीणि ठानानि उत्तमानि, इत्थिलिङ्गञ्च हीनं, तस्मा तस्सा सक्कत्तादीनिपि पटिसिद्धानीति. ननु च यथा इत्थिलिङ्गं, एवं पुरिसलिङ्गम्पि ब्रह्मलोके नत्थि, तस्मा पुरिसो महाब्रह्मा सियाति न वत्तब्बन्ति? नो न वत्तब्बं. कस्मा? इध पुरिसस्स तत्थ निब्बत्तनतो. इत्थियो हि इध झानं भावेत्वा कालं कत्वा ब्रह्मपारिसज्जानं सहब्यतं उपपज्जन्ति, न महाब्रह्मानं. पुरिसो पन कत्थचि न उप्पज्जतीति न वत्तब्बो. समानेपि तत्थ उभयलिङ्गाभावे पुरिससण्ठानाव तत्थ ब्रह्मानो, न इत्थिसण्ठाना, तस्मा सुवुत्तमेतं. इत्थी तथागतोति एत्थ तिट्ठतु ताव सब्बञ्ञुगुणे निब्बत्तेत्वा लोकानं तारणसमत्थो बुद्धभावो, पणिधानमत्तम्पि इत्थिया न सम्पज्जति.

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९) –

इमानि हि पणिधानसम्पत्तिकारणानि. इति पणिधानमत्तम्पि सम्पादेतुं असमत्थाय इत्थिया कुतो बुद्धभावोति ‘‘इत्थी तथागतो अरहं सम्मासम्बुद्धो सियाति नेतं ठानं विज्जती’’ति वुत्तं. सब्बाकारपरिपूरो पुञ्ञुस्सयो सब्बाकारपरिपूरमेव अत्तभावं निब्बत्तेतीति पुरिसोव अरहं होति सम्मासम्बुद्धो.

एकिस्सा लोकधातुयाति दससहस्सिलोकधातुया, या जातिखेत्तन्ति वुच्चति. सा हि तथागतस्स गब्भोक्कन्तिकालादीसु कम्पति. आणाखेत्तं पन कोटिसतसहस्सचक्कवाळं. या एकतो संवट्टति च विवट्टति च, यत्थ च आटानाटियपरित्तादीनं (दी. नि. ३.२७७ आदयो) आणा पवत्तति. विसयखेत्तस्स परिमाणं नत्थि. बुद्धानञ्हि ‘‘यावतकं ञाणं तावतकं नेय्यं, यावतकं नेय्यं तावतकं ञाणं, नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्य’’न्ति (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५) वचनतो अविसयो नाम नत्थि. इति इमेसु तीसु खेत्तेसु तिस्सो सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने ‘‘ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा उप्पज्जन्ती’’ति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि.

अपुब्बंअचरिमन्ति अपुरे अपच्छा एकतो न उप्पज्जन्ति, पुरे वा पच्छा वा उप्पज्जन्तीति वुत्तं होति. तत्थ गब्भोक्कन्तितो पुब्बे पुरेति वेदितब्बं. ततो पट्ठाय हि दससहस्सिचक्कवाळकम्पनेन खेत्तपरिग्गहो कतो नाम होति, अञ्ञस्स बुद्धस्स उप्पत्ति नत्थि. धातुपरिनिब्बानतो परं पन पच्छा, ततो हेट्ठापि अञ्ञस्स बुद्धस्स उप्पत्ति नत्थि, उद्धं न वारिता.

कस्मा पन अपुब्बं अचरिमं न उप्पज्जन्तीति? अनच्छरियत्ता. अच्छरियमनुस्सा हि बुद्धा भगवन्तो. यथाह – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो’’तिआदि (अ. नि. १.१७१). यदि च अनेके बुद्धा एकतो उप्पज्जेय्युं, अनच्छरिया भवेय्युं. देसनाय च विसेसाभावतो. यञ्हि सतिपट्ठानादिभेदं धम्मं एको देसेति, अञ्ञेनपि सो एव देसेतब्बो सिया, विवादभावतो च. बहूसु हि बुद्धेसु एकतो उप्पन्नेसु बहूनं आचरियानं अन्तेवासिका विय ‘‘अम्हाकं बुद्धो पासादिको’’तिआदिना तेसं सावका विवदेय्युं. किं वा एतेन कारणगवेसनेन, धम्मतावेसा यं एकिस्सा लोकधातुया द्वे तथागता एकतो न उप्पज्जन्तीति (मि. प. ५.१.१).

यथा निम्बबीजकोसातकिबीजादीनि मधुरं फलं न निब्बत्तेन्ति, असातं अमधुरमेव फलं निब्बत्तेन्ति, एवं कायदुच्चरितादीनि मधुरविपाकं न निब्बत्तेन्ति अमधुरमेव निब्बत्तेन्ति. यथा च उच्छुबीजसालिबीजादीनि मधुरं सादुरसमेव फलं निब्बत्तेन्ति न असातं कटुकं. एवं कायसुचरितादीनि मधुरमेव विपाकं निब्बत्तेन्ति न अमधुरं. वुत्तम्पि चेतं –

‘‘यादिसं वपते बीजं, तादिसं हरते फलं;

कल्याणकारी कल्याणं, पापकारी च पापक’’न्ति. (सं. नि. १.२५६; नेत्ति. १२२);

तस्मा ‘‘तिण्णं दुच्चरितान’’न्तिआदि वुत्तं.

अञ्ञतरो समणो वा ब्राह्मणो वाति यो कोचि पब्बज्जामत्तेन समणो वा जातिमत्तेन ब्राह्मणो वा. पापिच्छो सम्भावनाधिप्पायेन विम्हापनतो कुहको. पच्चयसन्निस्सिताय पयुत्तवाचाय वसेन लपको. पच्चयनिब्बत्तकनिमित्तावचरतो नेमित्तको. कुहनलपननेमित्तकत्तं पुब्बङ्गमं कत्वाति कुहनादिभावमेव पुरक्खत्वा सन्तिन्द्रियो सन्तमानसो विय चरन्तो. पञ्च नीवरणेति कामच्छन्दादिके पञ्च नीवरणे. अप्पहाय असमुच्छिन्दित्वा, चेतसो उपक्किलेसेति नीवरणे. नीवरणा हि चित्तं उपक्किलेसेन्ति किलिट्ठं करोन्ति विबाधेन्ति उपतापेन्ति च. तस्मा ‘‘चेतसो उपक्किलेसा’’ति वुच्चन्ति. पञ्ञाय दुब्बलीकरणेति नीवरणे. नीवरणा हि उप्पज्जमाना अनुप्पन्नाय पञ्ञाय उप्पज्जितुं न देन्ति. तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. अनुपट्ठितस्सतीति चतूसु सतिपट्ठानेसु न उपट्ठितस्सति. अभावयित्वाति अवड्ढयित्वा. अनुत्तरं सम्मासम्बोधिन्ति अरहत्तपदट्ठानं सब्बञ्ञुतञ्ञाणं.

पच्छिमवारे अञ्ञतरो समणो वा ब्राह्मणो वाति सब्बञ्ञुबोधिसत्तं सन्धाय वदति. तत्थ सब्बदोसापगतोति सब्बेहि पारमितापटिपक्खभूतेहि दोसेहि अपगतो. एतेन परिपूरितपारमिभावं दस्सेति. सतिपट्ठानानि विपस्सना, बोज्झङ्गो मग्गो, अनुत्तरा सम्मासम्बोधि अरहत्तं. सतिपट्ठानानि वा विपस्सना, बोज्झङ्गा मिस्सका, सम्मासम्बोधि अरहत्तमेव. सेसं अनन्तरवारे वुत्तपटिपक्खतो वेदितब्बं. यं एत्थ ञाणन्ति यं एतस्मिं यथावुत्ते ठाने च ठानं, अट्ठाने च अट्ठानन्ति पवत्तं ञाणं. हेतुसोति तस्स ठानस्स अट्ठानस्स च हेतुतो. ठानसोति तङ्खणे एव आवज्जनसमनन्तरं. अनोधिसोति ओधिअभावेन, किञ्चि अनवसेसेत्वाति अत्थो.

इति ठानाट्ठानगतातिआदीसु एवं ठानाट्ठानभावं गता. सब्बेति खयवयविरज्जननिरुज्झनसभावा सङ्खतधम्मा, ते एव च सत्तपञ्ञत्तिया उपादानभूता केचि सग्गूपगा ये धम्मचारिनो, केचि अपायूपगा ये अधम्मचारिनो, केचि निब्बानूपगा ये कम्मक्खयकरं अरियमग्गं पटिपन्ना.

५८. इदानि यथावुत्तमत्थं विवरन्तो ‘‘सब्बे सत्ता मरिस्सन्ती’’ति गाथाद्वयमाह. तस्स अत्थं ‘‘सब्बे सत्ताति अरिया च अनरिया चा’’तिआदिना सयमेव निद्दिसति. तत्थ जीवितपरियन्तो मरणपरियन्तोति जीवितस्स परियन्तो नाम मरणसङ्खातो अन्तो. यथाकम्मं गमिस्सन्तीति एत्थ यदेतं सत्तानं यथाकम्मं गमनं, अयं कम्मस्सकताति अत्थो . कम्मानं फलदस्साविता च अविप्पवासो चाति ‘‘पुञ्ञपापफलूपगा’’ति इमिना वचनेन कम्मानं फलस्स पच्चक्खकारिता, कतूपचितानं कम्मानं अत्तनो फलस्स अप्पदानाभावो च दस्सितोति अत्थो.

कम्ममेव कम्मन्तं, पापं कम्मन्तं एतेसन्ति पापकम्मन्ता, तस्स अत्थं दस्सेतुं ‘‘अपुञ्ञसङ्खारा’’ति वुत्तं. अपुञ्ञो सङ्खारो एतेसन्ति अपुञ्ञसङ्खारा. पापकम्मन्ताति वा निस्सक्कवचनं, पापकम्मन्तहेतूति अत्थो. तथा पुञ्ञसङ्खारातिआदीसुपि. पुन ‘‘निरयं पापकम्मन्ता’’तिआदिना अन्तद्वयेन सद्धिं मज्झिमपटिपदं दस्सेति. तथा ‘‘अयं संकिलेसो’’तिआदिना वट्टविवट्टवसेन आदीनवस्सादनिस्सरणवसेन हेतुफलवसेन च गाथायं तयो अत्थविकप्पा दस्सिता. पुन ‘‘निरयं पापकम्मन्ताति अयं संकिलेसो’’तिआदिना वोदानवसेन गाथाय अत्थं दस्सेति.

५९. तेनतेनाति तेन तेन अज्झोसितवत्थुना रूपभवअरूपभवादिना. छत्तिंसाति कामतण्हा ताव रूपादिविसयभेदेन छ, तथा भवतण्हा विभवतण्हा चाति अट्ठारस. ता एव अज्झत्तिकेसु रूपादीसु अट्ठारस, बाहिरेसु रूपादीसु अट्ठारसाति एवं छत्तिंस. येन येनाति ‘‘सुभं सुख’’न्तिआदिना.

वोदानं तिविधं खन्धत्तयवसेनाति तं दस्सेतुं ‘‘तण्हासंकिलेसो’’तिआदि वुत्तं. पुन ‘‘सब्बे सत्ता मरिस्सन्ती’’तिआदि पटिपदाविभागेन गाथानमत्थं दस्सेतुं वुत्तं. तत्थ तत्थ गामिनीति तत्थ तत्थेव निब्बाने गामिनी, निब्बानस्स गमनसीलाति अत्थो.

पुन तत्थतत्थगामिनीसब्बत्थगामिनीनं पटिपदानं विभागं दस्सेतुं ‘‘तयो रासी’’तिआदि वुत्तं. न्ति यं निरयादि. तं तं ठानं यथारहं गमेतीति सब्बत्थगामिनी. पटिपदासङ्खाते अपुञ्ञकम्मे पुञ्ञकम्मे च कम्मक्खयकरणकम्मे च विभागसो भगवतो पवत्तनञाणं. इदं सब्बत्थगामिनी पटिपदाञाणं नाम तथागतबलं. इमिना हि ञाणेन भगवा सब्बम्पि पटिपदं यथाभूतं पजानाति.

कथं? सकलगामवासिकेसुपि एकं सूकरं वा मिगं वा मारेन्तेसु सब्बेसं चेतना परस्स जीवितिन्द्रियारम्मणाव होति, तं पन कम्मं तेसं आयूहनक्खणेयेव नाना होति. तेसु हि एको आदरेन करोति, एको ‘‘त्वम्पि करोही’’ति परेहि निप्पीळितो करोति , एको समानच्छन्दो विय हुत्वा अप्पटिबाहमानो विचरति. तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये, तं तथागतो आयूहनक्खणे एव ‘‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति, एस तिरच्छानयोनियं, एस पेत्तिविसये’’ति जानाति. निरये निब्बत्तनकम्पि ‘‘एस अट्ठसु महानिरयेसु निब्बत्तिस्सति, एस सोळससु उस्सदेसू’’ति जानाति. तिरच्छानयोनियं निब्बत्तनकम्पि ‘‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पादको, एस बहुप्पादको’’ति जानाति. पेत्तिविसये निब्बत्तनकम्पि ‘‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’’ति जानाति.

‘‘तेसु च कम्मेसु इदं कम्मं पटिसन्धिं आकड्ढिस्सति, इदं नाकड्ढिस्सति दुब्बलं दिन्नाय पटिसन्धिया उपधिवेपक्कमत्तं भविस्सती’’ति जानाति. तथा सकलगामवासिकेसु एकतो दानं ददमानेसु सब्बेसम्पि चेतना देय्यधम्मारम्मणाव होति, तं पन कम्मं तेसं आयूहनक्खणे एव नानं होति. तेसु हि केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके, तं तथागतो आयूहनक्खणे एव ‘‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके’’ति जानाति. तत्थपि ‘‘एस परनिम्मितवसवत्तीसु निब्बत्तिस्सति, एस भुम्मदेवेसु निब्बत्तिस्सति, एस जेट्ठकदेवराजा हुत्वा, एस तस्स दुतियं ततियं वा ठानन्तरं करोन्तो परिचारको हुत्वा निब्बत्तिस्सती’’ति जानाति.

‘‘तेसु च कम्मेसु इदं पटिसन्धिं आकड्ढितुं सक्खिस्सति, इदं न सक्खिस्सति दुब्बलं दिन्नाय पटिसन्धिया उपधिवेपक्कमत्तं भविस्सती’’ति जानाति. तथा ‘‘विपस्सनं पट्ठपेन्तेसु च एस इमिना नीहारेन विपस्सनाय आरद्धत्ता अरहा भविस्सति, एस अनागामी, एस सकदागामी, एस सोतापन्नो, एकबीजी कोलंकोलो सत्तक्खत्तुपरमो, एस मग्गं पत्तुं न सक्खिस्सति लक्खणारम्मणिकविपस्सनायमेव ठस्सति, एस पच्चयपरिग्गहे, एस नामरूपपरिग्गहे, अरूपपरिग्गहे च ठस्सति, एस महाभूतमत्तमेव ववत्थपेस्सति, एस किञ्चि सल्लक्खेतुं न सक्खिस्सती’’ति जानाति. ‘‘कसिणपरिकम्मं करोन्तेसुपि एस परिकम्ममत्ते एव ठस्सति, एस निमित्तं उप्पादेतुं सक्खिस्सति, न अप्पनं. एस अप्पनम्पि उप्पादेस्सति, एस झानं अधिगमिस्सति, न उपरिविसेसं. एस उपरिविसेसम्पि अधिगमिस्सती’’ति जानाति.

अनेकधातूति अनेका चक्खादयो पथवादयो च धातुयो एतस्साति अनेकधातु, बहुधातूति अत्थो. लोकोति खन्धायतनादिलोको. चक्खुधातूतिआदि याहि धातूहि ‘‘अनेकधातू’’ति लोको वुत्तो, तासं सरूपतो दस्सनं. तत्थ सभावट्ठेन निस्सत्तट्ठेन च धातु. चक्खु एव धातु चक्खुधातु. सेसपदेसुपि एसेव नयो. कामधातूति एत्थ द्वे कामा किलेसकामो च वत्थुकामो च. किलेसकामपक्खे कामपटिसंयुत्तो धातु कामधातु, कामवितक्कस्सेतं नामं. वत्थुकामपक्खे पन कामावचरधम्मा कामो उत्तरपदलोपेन, कामो च सो धातु चाति कामधातु. ब्यापादपटिसंयुत्तो धातु ब्यापादधातु, ब्यापादवितक्कस्सेतं नामं. ब्यापादोव धातु ब्यापादधातु, दसआघातवत्थुविसयस्स पटिघस्सेतं नामं. विहिंसापटिसंयुत्तो धातु विहिंसाधातु, विहिंसावितक्को. विहिंसा एव वा धातु विहिंसाधातु, परसत्तविहेसनस्सेतं नामं. नेक्खम्मअब्यापादअविहिंसाधातुयो नेक्खम्मवितक्कादयो सब्बकुसलधम्मा मेत्ताकरुणा चाति वेदितब्बं. रूपधातूति रूपभवो, सब्बे वा रूपधम्मा. अरूपधातूति अरूपभवो, अरूपधम्मा वा. निरोधधातूति निरोधतण्हा. सङ्खारधातूति सब्बे सङ्खतधम्मा. सेसं सुविञ्ञेय्यं.

अञ्ञमञ्ञविलक्खणत्ता नानप्पकारा धातुयो एतस्मिन्ति नानाधातु, लोको. तेनेवाह – ‘‘अञ्ञा चक्खुधातु याव अञ्ञा निब्बानधातू’’ति, यथा च इदं ञाणं चक्खुधातुआदिभेदेन उपादिन्नकसङ्खारलोकस्स वसेन अनेकधातुनानाधातुलोकं पजानाति, एवं अनुपादिन्नकसङ्खारलोकस्सपि वसेन तं पजानाति. पच्चेकबुद्धा हि द्वे च अग्गसावका उपादिन्नकसङ्खारलोकस्सेव नानत्तं जानन्ति, तम्पि एकदेसेनेव, न निप्पदेसतो. अनुपादिन्नकसङ्खारलोकस्स पन नानत्तं न जानन्ति. भगवा पन ‘‘इमाय नाम धातुया उस्सन्नाय इमस्स रुक्खस्स खन्धो सेतो होति, इमस्स काळो, इमस्स मट्ठो, इमस्स फरुसो, इमस्स बहलो, इमस्स तनुत्तचो. इमाय नाम धातुया उस्सन्नाय इमस्स रुक्खस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं नाम होति, इमाय नाम धातुया उस्सन्नत्ता इमस्स रुक्खस्स पुप्फं नीलं होति पीतकं लोहितकं ओदातं सुगन्धं दुग्गन्धं, इमाय नाम धातुया उस्सन्नाय फलं खुद्दकं महन्तं दीघं वट्टं सुसण्ठानं दुस्सण्ठानं मट्ठं फरुसं सुगन्धं दुग्गन्धं तित्तं मधुरं कटुकं अम्बिलं कसावं होति, इमाय नाम धातुया उस्सन्नाय इमस्स रुक्खस्स कण्टको तिखिणो होति, अतिखिणो उजुको कुटिलो कण्हो नीलो ओदातो होती’’ति एवं अनुपादिन्नसङ्खारलोकस्सापि वसेन अनेकधातुनानाधातुभावं जानाति. सब्बञ्ञुबुद्धानं एव हि एतं बलं, न अञ्ञेसं.

६०. यं यदेव धातुन्ति यं किञ्चि हीनादिसभावं. यस्मा अधिमुत्ति नाम अज्झासयधातु, तस्मा अधिमुच्चनं अज्झासयस्स हीनादिसभावेन पवत्तनं. तं पन तस्स तं तं अधिट्ठहनं अभिनिविसनञ्च होतीति आह – ‘‘अधिमुच्चन्ति, तं तदेव अधिट्ठहन्ति अभिनिविसन्ती’’ति. अधिमुच्चनस्स विसयं विभागेन दस्सेतुं ‘‘केचि रूपाधिमुत्ता’’तिआदि वुत्तं. तं सुविञ्ञेय्यमेव. नानाधिमुत्तिकताञाणन्ति हीनादिवसेन नानाधिमुत्तिकताय ञाणं.

ते यथाधिमुत्ता च भवन्तीति ते हीनाधिमुत्तिका पणीताधिमुत्तिका सत्ता यथा यथा अधिमुत्ता होन्ति. तं तं कम्मसमादानं समादियन्तीति अधिमुत्तिअनुरूपं तं तं अत्तना समादियितब्बं कत्तब्बं कम्मं करोन्ति, तानि कम्मसमादानानि समुट्ठानवसेन विभजन्तो ‘‘ते छब्बिधं कम्म’’न्तिआदिमाह. तत्थ केचि लोभवसेन कम्मं समादियन्तीति सम्बन्धितब्बं. एस नयो सेसेसुपि. तं विभज्जमानन्ति तं समुट्ठानवसेन छब्बिधं पुन पवत्तिनिवत्तिवसेन विभज्जमानं दुविधं.

यं लोभवसेन दोसवसेन मोहवसेन च कम्मं करोतीति दसअकुसलकम्मपथकम्मं सन्धाय वदति. तञ्हि संकिलिट्ठताय काळकन्ति कण्हं. अपायेसु निब्बत्तापनतो काळकविपाकन्ति कण्हविपाकं. यं सद्धावसेन कम्मं करोतीति दसकुसलकम्मपथकम्मं. तञ्हि असंकिलिट्ठत्ता पण्डरन्ति सुक्कं. सग्गे निब्बत्तापनतो पण्डरविपाकत्ता सुक्कविपाकं. यं लोभवसेन दोसवसेन मोहवसेन सद्धावसेन च कम्मं करोति, इदं कण्हसुक्कन्ति वोमिस्सककम्मं. कण्हसुक्कविपाकन्ति सुखदुक्खविपाकं. मिस्सककम्मञ्हि कत्वा अकुसलवलेन तिरच्छानयोनियं मङ्गलहत्थिभावं उपपन्नो कुसलेन पवत्ते सुखं अनुभवति, कुसलेन राजकुले निब्बत्तोपि अकुसलेन दुक्खं वेदयति. यं वीरियवसेन पञ्ञावसेन च कम्मं करोति, इदं कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकन्ति कम्मक्खयकरा चतुमग्गचेतना. तञ्हि यदि कण्हं भवेय्य, कण्हविपाकं ददेय्य. यदि सुक्कं भवेय्य, सुक्कउपपत्तिपरियापन्नं विपाकं ददेय्य. उभयविपाकस्स पन अप्पदानतो अकण्हअसुक्कविपाकन्ति अयमेत्थ अत्थो.

कम्मसमादाने पठमं अचेलकपटिपदा कामेसु पातब्यता, दुतियं तिब्बकिलेसस्स अस्सुमुखस्सापि रुदतो परिसुद्धब्रह्मचरियचरणं, ततियं कामेसु अपातब्यता अचेलकपटिपदा, चतुत्थं पच्चये अलभमानस्सापि झानविपस्सनासुखसमङ्गिनो सासनब्रह्मचरियचरणं. यं एवं जातियं कम्मसमादानन्ति यं अञ्ञम्पि एवंपकारं कम्मं. इमिना पुग्गलेनातिआदि तस्मिं कम्मविपाके भगवतो ञाणस्स पवत्तनाकारदस्सनं. तत्थ उपचितन्ति यथा कतं कम्मं फलदानसमत्थं होति, तथा कतं उपचितं. अविपक्कन्ति न विपक्कविपाकं. विपाकाय पच्चुपट्ठितन्ति विपाकदानाय कतोकासं. न च भब्बो अभिनिब्बिधा गन्तुन्ति किलेसाभिसङ्खारानं अभिनिब्बिज्झनतो अभिनिब्बिधासङ्खातं अरियमग्गं अधिगन्तुं न च भब्बो. तं भगवा न ओवदतीति तं विपाकावरणेन निवुतं पुग्गलं भगवा सच्चपटिवेधं पुरक्खत्वा न ओवदति, वासनत्थं पन तादिसानम्पि धम्मं देसेति एव, अजातसत्तुआदीनं विय.

उपचितन्ति कातुं आरद्धं. तेनेवाह – ‘‘न च ताव पारिपूरिं गत’’न्ति. तेन मिच्छत्तनियामस्स असमत्थतं दस्सेति. पुरा पारिपूरिं गच्छतीति पारिपूरिं फलनिप्फादनसमत्थतं गच्छति पुरा अधिगच्छेय्य. मिच्छत्तनियतताय सज्जुकं फलधम्मस्स अभाजनभावं निब्बत्तयति पुरा. तेनेवाह – ‘‘पुरा वेनेय्यत्तं समतिक्कमती’’ति. ‘‘पुरा अनियतं समतिक्कमती’’तिपि पाठो, सो एवत्थो. असमत्तेति कम्मे असम्पुण्णे, ते असम्पुण्णे वा.

६१. एवं किलेसन्तरायमिस्सकं कम्मन्तरायं दस्सेत्वा इदानि अमिस्सकं कम्मन्तरायं दस्सेतुं ‘‘इमस्स च पुग्गलस्सा’’तिआदि वुत्तं. तं वुत्तनयमेव.

सब्बेसन्ति इमस्मिं बलनिद्देसे वुत्तानं सब्बेसं कम्मानं. मुदुमज्झाधिमत्तताति मुदुमज्झतिब्बभावो. कम्मानञ्हि मुदुआदिभावेन तंविपाकानं मुदुमज्झतिक्खभावो विञ्ञायतीति अधिप्पायो. दिट्ठधम्मवेदनीयन्तिआदीसु दिट्ठधम्मे इमस्मिं अत्तभावे वेदितब्बं फलं दिट्ठधम्मवेदनीयं. उपपज्जे अनन्तरे अत्तभावे वेदितब्बं फलं उपपज्जवेदनीयं. अपरस्मिं अत्तभावे इतो अञ्ञस्मिं यस्मिं कस्मिञ्चि अत्तभावे वेदितब्बं फलं अपरापरियवेदनीयं. एकजवनवारस्मिञ्हि सत्तसु चेतनासु पठमचेतना दिट्ठधम्मवेदनीयं नाम. परियोसानचेतना उपपज्जवेदनीयं नाम. मज्झे पञ्च चेतना अपरापरियवेदनीयं नाम. विपाकवेमत्तताञाणन्ति विपाकवेमत्तताय विपाकविसेसे ञाणं. इमस्स पन कम्मविपाकस्स गतिसम्पत्ति गतिविपत्ति, उपधिसम्पत्ति उपधिविपत्ति, कालसम्पत्ति कालविपत्ति, पयोगसम्पत्ति पयोगविपत्तियो कारणं. सो च नेसं कारणभावो ‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्ती’’तिआदिपाळिवसेन (विभ. ८१०) वेदितब्बो.

६२. अनन्तरबलनिद्देसे वुत्तकम्मसमादानपदेनेव झानादीनि सङ्गहेत्वा दस्सेतुं ‘‘तथा समादिन्नानं कम्मान’’न्तिआदि वुत्तं. सेक्खपुथुज्जनसन्तानेसु पवत्तानि झानादीनि कम्मं होन्ति. तत्थ तथा समादिन्नानन्ति ‘‘सुक्कं सुक्कविपाकं पच्चुप्पन्नसुखं, आयतिं सुखविपाक’’न्ति एवमादिप्पकारेहि समादिन्नेसु कम्मेसु. संकिलेसोति पटिपक्खधम्मवसेन किलिट्ठभावो. वोदानं पटिपक्खधम्मेहि विसुज्झनं. वुट्ठानं पगुणवोदानं भवङ्गवुट्ठानञ्च. एवं संकिलिस्सतीतिआदीसु अयमेवत्थो – इमिना आकारेन झानादि संकिलिस्सति वोदायति वुट्ठहतीति जाननञाणं भगवतो अनावरणञाणं, न तस्स आवरणं अत्थीति.

कति झानानीतिआदि झानादयो विभागेन दस्सेतुं आरद्धं. चत्तारि झानानीति चतुक्कनयवसेन रूपावचरज्झानानि सन्धायाह. एकादसाति ‘‘रूपी रूपानि पस्सती’’तिआदिना (दी. नि. २.१२९, १७४; ३.३३९, ३५८; म. नि. २.२४८; ३.३१२) अट्ठन्नं तिण्णञ्च सुञ्ञतविमोक्खादीनं वसेन वुत्तं. अट्ठाति तेसु ठपेत्वा लोकुत्तरे विमोक्खे अट्ठ. सत्ताति तेसु एव निरोधसमापत्तिं ठपेत्वा सत्त. तयोति सुत्तन्तपरियायेन सुञ्ञतविमोक्खादयो तयो. द्वेति अभिधम्मपरियायेन अनिमित्तविमोक्खस्सासम्भवतो अवसेसा द्वे. एत्थ च पटिपाटिया सत्त अप्पितप्पितक्खणे विक्खम्भनवसेन पच्चनीकधम्मेहि विमुच्चनतो , आरम्मणे अधिमुच्चनतो च विमोक्खा. निरोधसमापत्ति पन सब्बसो सञ्ञावेदयितेहि विमुत्तत्ता अपगमविमोक्खो नाम. लोकुत्तरा च तंतंमग्गवज्झकिलेसेहि समुच्छेदवसेन विमुत्तत्ता विमोक्खोति अयं विसेसो वेदितब्बो.

समाधीसु चतुक्कनयपञ्चकनयेसु पठमज्झानसमाधि सवितक्को सविचारो समाधि नाम. पञ्चकनये दुतियज्झानसमाधि अवितक्को विचारमत्तो समाधि नाम. चतुक्कनये पञ्चकनयेपि सेसझानेसु समाधि अवितक्को अविचारो समाधि नाम.

समापत्तीसु पटिपाटिया अट्ठन्नं समापत्तीनं ‘‘समाधी’’तिपि नामं ‘‘समापत्ती’’तिपि. कस्मा? चित्तेकग्गतासब्भावतो. निरोधसमापत्तिया तदभावतो न ‘‘समाधी’’ति नामं. सञ्ञासमापत्तिआदि हेट्ठा वुत्तमेव.

हानभागियो समाधीति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिअनुपक्खन्दनं पठमज्झानादिसमाधिस्स हानभागियता. ‘‘पठमज्झानस्स कामरागब्यापादा संकिलेसो’’ति वुत्तत्ता दुतियज्झानादिवसेन योजेतब्बं. कुक्कुटं वुच्चति अजञ्ञाजिगुच्छनमुखेन तप्परमता. कुक्कुटझायीति पुग्गलाधिट्ठानेन झानानि वुत्तानि, द्वे पठमदुतियज्झानानीति वुत्तं होति. यो पठमं दुतियं वा झानं निब्बत्तेत्वा ‘‘अलमेत्तावता’’ति सङ्कोचं आपज्जति, उत्तरि न वायमति, तस्स तानि झानानि चत्तारिपि ‘‘कुक्कुटझानानी’’ति वुच्चन्ति, तंसमङ्गिनो च कुक्कुटझायी. तेसु पुरिमानि द्वे आसन्नबलवपच्चत्थिकत्ता विसेसभागियताभावतो च संकिलेसभावेन वुत्तानि. इतरानि पन विसेसभागियताभावेपि मन्दपच्चत्थिकत्ता वोदानभावेन वुत्तानीति दट्ठब्बं.

विसेसभागियो समाधीति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादिपक्खन्दनं, पगुणवोदानं भवङ्गवुट्ठानञ्च ‘‘वुट्ठान’’न्ति वुत्तं. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति. तस्मा वोदानम्पि ‘‘वुट्ठान’’न्ति वुत्तं. भवङ्गवसेन सब्बझानेहि वुट्ठानं होतीति भवङ्गञ्च वोदानं वुट्ठानं. यस्मा पन वुट्ठानवसिभावेन यथापरिच्छिन्नकालं समापत्तितो वुट्ठानं होति, तस्मा समापत्तिवुट्ठानकोसल्लं इध ‘‘वुट्ठान’’न्ति वुत्तं.

६३. तस्सेवसमाधिस्साति तस्स अनन्तरबलनिद्देसे झानादिपरियायेहि वुत्तसमाधिस्स. परिवाराति परिक्खारा. इन्द्रियानीति सद्धासतिपञ्ञिन्द्रियानि. बलानीति हिरोत्तप्पेहि सद्धिं तानियेव. वीरियस्स विसुं गहणं बलानं बहूपकारदस्सनत्थं. वीरियुपत्थम्भेन हि सद्धादयो पटिपक्खेन अकम्पनीया होन्ति. तेनेवाह – ‘‘वीरियवसेन बलानि भवन्ती’’ति. तेसन्ति इन्द्रियानं. मुदुमज्झाधिमत्तताति अविसदं मुदु. नातिविसदं मज्झं. अतिविसदं अधिमत्तं बलवं ‘‘तिक्ख’’न्ति वुच्चति.

वेनेय्यानं इन्द्रियानुरूपं भगवतो देसनापवत्तीति दस्सेतुं ‘‘तत्थ भगवा’’तिआदि वुत्तं. तत्थ संखित्तवित्थारेनाति संखित्तस्स वित्थारेन. अथ वा संखित्तेनाति उद्दिट्ठमत्तेन. संखित्तवित्थारेनाति उद्देसेन निद्देसेन च. वित्थारेनाति उद्देसनिद्देसपटिनिद्देसेहि. मुदुकन्ति लहुकं अपायभयवट्टभयादीहि सन्तज्जनवसेन भारियं अकत्वा. मुदुतिक्खन्ति नातितिक्खं. संवेगवत्थूहि संवेगजननादिवसेन भारियं कत्वा. समथं उपदिसतीति समथं अधिकं कत्वा उपदिसति, न तथा विपस्सनन्ति अधिप्पायो. न हि केवलेन समथेन सच्चप्पटिवेधो सम्भवति. समथविपस्सनन्ति समधुरं समथविपस्सनं. विपस्सनन्ति सातिसयं विपस्सनं उपदिसति. यस्मा चेत्थ तिक्खिन्द्रियादयो उग्घटितञ्ञुआदयोव, तस्मा ‘‘तिक्खिन्द्रियस्स निस्सरणं उपदिसती’’तिआदि वुत्तं. तत्थ अधिपञ्ञासिक्खायाति अधिपञ्ञासिक्खं.

यं एत्थ ञाणन्ति एत्थ इन्द्रियानं मुदुमज्झाधिमत्तताय यं ञाणं, इदं वुच्चति परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तवेमत्तताञाणन्ति सम्बन्धितब्बं. तस्स ञाणस्स पवत्तनाकारं दस्सेतुं ‘‘अयं इमं भूमि’’न्तिआदि वुत्तं. तत्थ अयं इमं भूमिं भावनञ्च गतोति अयं पुग्गलो एवमिमं संकिलेसवासनं वोदानं भवङ्गञ्च गतो गच्छति गमिस्सति च, कालवचनिच्छाय अभावतो, यथा दुद्धन्ति. इमाय वेलाय इमस्मिं समये इमाय मुदुमज्झतिक्खभेदाय अनुसासनिया. एवंधातुकोति हीनादिवसेन एवंअज्झासयो एवंअधिमुत्तिको. अयञ्चस्स आसयोति इमस्स पुग्गलस्स अयं सस्सतुच्छेदप्पकारो, यथाभूतञाणानुलोमखन्तिप्पकारो वा आसयो. इदञ्हि चतुब्बिधं आसयन्ति एत्थ सत्ता वसन्तीति आसयोति वुच्चति. इमं पन भगवा सत्तानं आसयं जानन्तो तेसं दिट्ठिगतानं विपस्सनाञाणकम्मस्सकतञ्ञाणानञ्च अप्पवत्तिक्खणेपि जानाति एव. वुत्तम्पि चेतं – ‘‘कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति. कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति. नेक्खम्मं सेवन्तञ्ञेव जानाति… ब्यापादं… अब्यापादं… थिनमिद्धं… आलोकसञ्ञं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’’’ति (पटि. म. १.११३).

अयं अनुसयोति अयं इमस्स पुग्गलस्स कामरागादिको अप्पहीनोयेव अनुसयितकिलेसो. अप्पहीनोयेव हि थामगतो किलेसो अनुसयो. परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो परेसं सत्तानं, हीनसत्तानन्ति अत्थो. एकत्थमेव वा एतं पदद्वयं वेनेय्यवसेन द्विधा वुत्तं. इन्द्रियपरोपरियत्तवेमत्तताञाणन्ति परभावो च अपरभावो च परोपरियत्तं अ-कारस्स ओकारं कत्वा, तस्स वेमत्तता परोपरियत्तवेमत्तता. सद्धादीनं इन्द्रियानं परोपरियत्तवेमत्तताय ञाणं इन्द्रियपरोपरियत्तवेमत्तताञाणन्ति पदविभागो वेदितब्बो.

तत्थ न्ति यं अनेकविहितस्स पुब्बेनिवासस्स अनुस्सरणवसेन भगवतो ञाणं, इदं अट्ठमं तथागतबलन्ति सम्बन्धो. अनेकविहितन्ति अनेकविधं, अनेकेहि वा पकारेहि पवत्तितं. पुब्बेनिवासन्ति अनुस्सरितुं इच्छितं अत्तनो परेसञ्च समनन्तरातीतं भवं आदिं कत्वा तत्थ तत्थ निवुत्थसन्तानं. अनुस्सरतीति ‘‘एकम्पि जातिं द्वेपि जातियो’’ति एवं जातिपटिपाटिया अनुगन्त्वा सरति, अनुदेव वा सरति, चित्ते अभिनिन्नामितमत्ते एव सरतीति अत्थो. भगवतो हि परिकम्मकिच्चं नत्थि, आवज्जनमत्तेनेव सरति. सेय्यथिदन्ति आरद्धप्पकारनिदस्सनत्थे निपातो. एकम्पि जातिन्ति एकम्पि पटिसन्धिमूलं चुतिपरियोसानं एकभवपरियापन्नं खन्धसन्तानं. एस नयो द्वेपि जातियोतिआदीसुपि.

अनेकेपि संवट्टकप्पेतिआदीसु पन परिहायमानो कप्पो संवट्टकप्पो, वड्ढमानो विवट्टकप्पोति वेदितब्बो. तत्थ संवट्टेन संवट्टट्ठायी गहितो तंमूलत्ता, विवट्टेन च विवट्टट्ठायी. एवञ्हि सति यानि ‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि. कतमानि चत्तारि? संवट्टो संवट्टट्ठायी विवट्टो विवट्टट्ठायी’’ति (अ. नि. ४.१५६) वुत्तानि , तानि सब्बानि परिग्गहितानि होन्ति. अमुत्रासिन्तिआदि सरणाकारदस्सनं. तत्थ अमुत्रासिन्ति अमुम्हि संवट्टकप्पे, अमुम्हि भवे वा योनियं वा गतियं वा विञ्ञाणट्ठितियं वा सत्तावासे वा सत्तनिकाये वा. एवंनामोति तिस्सो वा फुस्सो वा. एवंगोत्तोति भग्गवो वा गोतमो वा. एवंवण्णोति ओदातो वा सामो वा. एवमाहारोति सालिमंसोदनाहारो वा पवत्तफलभोजनो वा. एवंसुखदुक्खप्पटिसंवेदीति अनेकप्पकारेन कायिकचेतसिकानं सामिसनिरामिसप्पभेदानं वा सुखदुक्खानं पटिसंवेदी. एवमायुपरियन्तोति एवं वस्ससतपरमायुपरियन्तो वा चतुरासीतिकप्पसहस्सपरमायुपरियन्तो वा. सो ततो चुतो अमुत्र उदपादिन्ति सो ततो भवतो, सत्तनिकायतो वा चुतो पुन अमुकस्मिं नाम सत्तनिकाये उदपादिं. अथ वा तत्रापि भवे वा सत्तनिकाये वा अहोसिं. एवंनामोतिआदि वुत्तत्थमेव.

६४. दिब्बेनातिआदीसु दिब्बसदिसत्ता दिब्बं. देवतानञ्हि सुचरितकम्मनिब्बत्तम्पि पित्तसेम्हरुहिरादीहि अपलिबुद्धं उपक्किलेसविमुत्तत्ता दूरेपि आरम्मणग्गहणसमत्थं दिब्बं पसादचक्खु होति. इदम्पि वीरियभावनाबलनिब्बत्तं ञाणचक्खु तादिसमेवाति दिब्बसदिसत्ता दिब्बं, दिब्बविहारवसेन वा पटिलद्धत्ता, अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बं, आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बं, तिरोकुट्टादिगतरूपदस्सनेन महागतिकत्तापि दिब्बं. तं सब्बं सद्दसत्थानुसारेन वेदितब्बं. दस्सनट्ठेन चक्खु. चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खु. चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्धं. यो हि चुतिमत्तमेव पस्सति, न उपपातं, सो उच्छेददिट्ठिं गण्हाति. यो उपपातमत्तमेव पस्सति न चुतिं, सो नवसत्तपातुभावदिट्ठिं गण्हाति. यो पन तदुभयं पस्सति, सो यस्मा दुविधम्पि तं दिट्ठिगतं अतिवत्तति. तस्मास्स तं दस्सनं दिट्ठिविसुद्धिहेतु होति. तदुभयञ्च भगवा पस्सति. तेन वुत्तं – ‘‘चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्ध’’न्ति.

एकादसउपक्किलेसविरहतो वा विसुद्धं. यथाह –

‘‘सो खो अहं अनुरुद्धा ‘विचिकिच्छा चित्तस्स उपक्किलेसो’ति इति विदित्वा विचिकिच्छं चित्तस्स उपक्किलेसं पजहिं. ‘अमनसिकारो चित्तस्स उपक्किलेसो… थिनमिद्धं… छम्भितत्तं… उप्पिलं… दुट्ठुल्लं… अच्चारद्धवीरियं… अतिलीनवीरियं… अभिजप्पा… नानत्तसञ्ञा… अतिनिज्झायितत्तं रूपानं चित्तस्स उपक्किलेसो’ति इति विदित्वा अतिनिज्झायितत्तं रूपानं चित्तस्स उपक्किलेसं पजहि’’न्ति (म. नि. ३.२४२) एवमादि.

तदेवं एकादसउपक्किलेसविरहतो वा विसुद्धं. मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेन अतिक्कन्तमानुसकं, मंसचक्खुं अतिक्कन्तत्ता वा अतिक्कन्तमानुसकं. तेन दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन.

सत्ते पस्सतीति मनुस्सो मनुस्सं मंसचक्खुना विय सत्ते पस्सति ओलोकेति. चवमाने उपपज्जमानेति एत्थ चुतिक्खणे उपपत्तिक्खणे वा दिब्बचक्खुनापि दट्ठुं न सक्का. ये पन आसन्नचुतिका इदानि चविस्सन्ति, ये च गहितपटिसन्धिका सम्पति निब्बत्ता, ते ‘‘चवमाना उपपज्जमाना’’ति अधिप्पेता. ते एवरूपे चवमाने उपपज्जमाने. हीनेति मोहनिस्सन्दयुत्तत्ता हीनजातिकुलभोगादिवसेन हीळिते परिभूते. पणीतेति अमोहनिस्सन्दयुत्तत्ता तब्बिपरीते. सुवण्णेति अदोसनिस्सन्दयुत्तत्ता इट्ठकन्तमनापवण्णयुत्ते. दुब्बण्णेति दोसनिस्सन्दयुत्तत्ता अनिट्ठाकन्तामनापवण्णयुत्ते अभिरूपे विरूपे वाति अत्थो. सुगतेति सुगतिगते, अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने. दुग्गतेति दुग्गतिगते, लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपानभोजने. यथाकम्मूपगेति यं यं कम्मं उपचितं, तेन तेन उपगते. तत्थ पुरिमेहि ‘‘चवमाने’’तिआदीहि दिब्बचक्खुकिच्चं वुत्तं. इमिना पन पदेन यथाकम्मूपगञाणकिच्चं. यथाकम्मूपगञाणअनागतंसञाणानि च दिब्बचक्खुपादकानेव दिब्बचक्खुना सहेव इज्झन्ति.

कायदुच्चरितेनातिआदीसु दुट्ठु चरितं, दुट्ठं वा चरितं किलेसपूतिकत्ता दुच्चरितं. कायेन दुच्चरितं, कायतो वा पवत्तं दुच्चरितं कायदुच्चरितं. एवं वचीमनोदुच्चरितानिपि दट्ठब्बानि. समन्नागताति समङ्गीभूता. अरियानंउपवादकाति बुद्धादीनं अरियानं, अन्तमसो गिहिसोतापन्नानम्पि अन्तिमवत्थुना वा गुणपरिधंसनेन वा उपवादका अक्कोसका गरहका. मिच्छादिट्ठिकाति विपरीतदस्सना. मिच्छादिट्ठिकम्मसमादानाति मिच्छादिट्ठिहेतुभूतसमादिन्ननानाविधकम्मा. ये च मिच्छादिट्ठिमूलकेसु कायकम्मादीसु अञ्ञेपि समादपेन्ति. तत्थ वचीमनोदुच्चरितग्गहणेन अरियूपवादमिच्छादिट्ठीसु गहितासुपि तेसं पुन वचनं महासावज्जभावदस्सनत्थं. महासावज्जो हि अरियूपवादो आनन्तरियसदिसो. यथाह –

‘‘सेय्यथापि , सारिपुत्त, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो दिट्ठेव धम्मे अञ्ञं आराधेय्य, एवंसम्पदमिदं, सारिपुत्त, वदामि तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये’’ति (म. नि. १.१४९).

मिच्छादिट्ठितो च महासावज्जतरं नाम अञ्ञं नत्थि. यथाह –

‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि एवं महासावज्जतरं, यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, वज्जानी’’ति (अ. नि. १.३१०).

कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परं मरणाति चुतितो उद्धं. अपायन्तिआदि सब्बं निरयवेवचनं. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसम्मता अया अपेतत्ता, सुखानं वा आयस्स अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गति दुग्गति. विवसा निपतन्ति तत्थ दुक्कटकारिनोति विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.

अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति, तिरच्छानयोनि हि अपायो, सुगतितो अपेतत्ता. न दुग्गति, महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं दीपेति, सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता, दुक्खस्स च गतिभूतत्ता. न तु विनिपातो असुरसदिसं अविनिपतितत्ता. पेतमहिद्धिकानञ्हि विमानानिपि निब्बत्तन्ति. विनिपातग्गहणेन असुरकायं दीपेति, सो हि यथावुत्तेनत्थेन अपायो चेव दुग्गति च सुखसमुस्सयेहि विनिपातत्ता विनिपातोति वुच्चति. निरयग्गहणेन अवीचिआदिअनेकप्पकारं निरयमेव दीपेति. उपपन्नाति उपगता, तत्थ अभिनिब्बत्ताति अधिप्पायो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो.

अयं पन विसेसो – एत्थ सुगतिग्गहणेन मनुस्सगतिम्पि सङ्गण्हाति. सग्गग्गहणेन देवगतिं एव. तत्थ सुन्दरा गतीति सुगति. रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो. सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति अयं वचनत्थो. अमुकाय कप्पकोटियं उपचितं तेनायं एतरहि, अनागते वा सग्गूपगो अपायूपगो चाति अट्ठमनवमबलञाणकिच्चं एकज्झं कत्वा दस्सितं. तथा कप्पसतसहस्सेवातिआदीसुपि. तेनेवाह – ‘‘इमानि भगवतो द्वे ञाणानी’’ति.

निहतो मारो बोधिमूलेति निहतो समुच्छिन्नो किलेसमारो बोधिरुक्खमूले. इदं भगवतो दसमं बलन्ति इदं किलेसमारस्स हननं समुच्छिन्दनं भगवतो दसमं बलं. तेनेवाह – ‘‘सब्बासवपरिक्खयं ञाण’’न्ति. यस्मा पन यदा अरहत्तमग्गेन सवासना सब्बे आसवा खेपिता, तदा भगवता सब्बञ्ञुतञ्ञाणं अधिगतं नाम, तस्मा ‘‘यं सब्बञ्ञुता पत्ता’’तिआदि वुत्तं.

अयं तावेत्थ आचरियानं समानत्थकथा. परवादी पनाह – ‘‘दसबलञाणं नाम पाटिएक्कं नत्थि, यस्मा ‘सब्बञ्ञुता पत्ता विदिता सब्बधम्मा’ति वुत्तं, तस्मा सब्बञ्ञुतञ्ञाणस्सेवायं पभेदो’’ति, तं न तथा दट्ठब्बं. अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञ्ञाणं. दसबलञाणञ्हि सकसककिच्चमेव जानाति, सब्बञ्ञुतञ्ञाणं तम्पि ततो अवसेसम्पि जानाति. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति. दुतियं कम्मपरिच्छेदमेव, ततियं धातुनानत्तकारणमेव, चतुत्थं अज्झासयाधिमुत्तिमेव, पञ्चमं कम्मविपाकन्तरमेव, छट्ठं झानादीहि सद्धिं तेसं संकिलेसादिमेव, सत्तमं इन्द्रियानं तिक्खमुदुभावमेव, अट्ठमं पुब्बेनिवुत्थक्खन्धसन्ततिमेव, नवमं सत्तानं चुतूपपातमेव, दसमं सच्चपरिच्छेदमेव. सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च पजानाति. एतेसं पन किच्चं सब्बं न करोति . तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति.

अपिच परवादी एवं पुच्छितब्बो ‘‘दसबलञाणं नामेतं सवितक्कसविचारं अवितक्कविचारमत्तं अवितक्कअविचारं कामावचरं रूपावचरं अरूपावचरं लोकियं लोकुत्तर’’न्ति. जानन्तो ‘‘पटिपाटिया सत्त सवितक्कसविचारानी’’ति वक्खति, ततो परानि द्वे अवितक्कअविचारानीति, आसवक्खयञाणं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारन्ति. तथा पटिपाटिया सत्त कामावचरानि, ततो द्वे रूपावचरानि, अवसाने एकं लोकुत्तरन्ति वक्खति. सब्बञ्ञुतञ्ञाणं पन सवितक्कसविचारमेव कामावचरमेव लोकियमेवाति निट्ठमेत्थ गन्तब्बं.

विचयहारसम्पातवण्णना निट्ठिता.

३. युत्तिहारसम्पातवण्णना

६५. एवं नानानयेहि विचयहारसम्पातं वित्थारेत्वा इदानि युत्तिहारसम्पातादीनि दस्सेतुं ‘‘तत्थ कतमो युत्तिहारसम्पातो’’तिआदि आरद्धं. तत्थ ‘‘तस्मा रक्खितचित्तस्सा’’ति गाथाय पदत्थो वित्थारितोयेव. रक्खितचित्तस्स सम्मासङ्कप्पगोचरो भविस्सतीति युज्जतीति मनच्छट्ठानि द्वारानि सतिकवाटेन पिदहित्वा विहरन्तस्स कामवितक्कादीनं मिच्छासङ्कप्पानं अवसरो एव नत्थीति नेक्खम्मवितक्कादिको सम्मासङ्कप्पो एव तस्स गोचरो पवत्तिट्ठानं भविस्सतीति अयमत्थो युज्जति. युत्तिया घटेति संसन्दति समेतीति अत्थो. सम्मासङ्कप्पगोचरो सम्मादिट्ठि भविस्सतीति वुत्तनयेन सम्मासङ्कप्पगोचरो पुग्गलो अविपरीतमेव वितक्कतो सम्मादिट्ठि भविस्सति. सम्मादिट्ठिसङ्खातं विपस्सनाञाणं पुरक्खत्वा विहरन्तो मग्गञाणेन पञ्चन्नं खन्धानं उदयब्बयं असम्मोहतो पटिविज्झिस्सति. तथा पटिविज्झन्तो च दुक्खसभावत्ता दुग्गतिसङ्खाता सब्बा भवगतियो जहिस्सति, ततो एव सब्बं विनिपातभयं संसारभयञ्च समतिक्कमिस्सतीति सब्बोपि चायमत्थो युत्तो एवाति.

युत्तिहारसम्पातवण्णना निट्ठिता.

४. पदट्ठानहारसम्पातवण्णना

६६. सकसम्पत्तिया विय सुसंविहितसङ्कप्पो भवति. इन्द्रियेसु गुत्तद्वारता सुचरितपारिपूरिया आसन्नकारणन्ति आह – ‘‘रक्खितचित्तस्साति तिण्णं सुचरितानं पदट्ठान’’न्ति. तस्सत्थो – ‘‘रक्खितचित्तस्सा’’ति इदं तिण्णं सुचरितानं पदट्ठानवचनन्ति. नेक्खम्मसङ्कप्पादिबहुलस्स कामच्छन्दादिनीवरणप्पहानं सुकरन्ति नेक्खम्मसङ्कप्पादयो समथस्स आसन्नकारणन्ति आह – ‘‘सम्मासङ्कप्पगोचरोति समथस्स पदट्ठान’’न्ति. कम्मस्सकतासम्मादिट्ठियं सप्पच्चयनामरूपदस्सनसम्मादिट्ठियञ्च ठितो अत्ताधीनं संसारदुक्खं पस्सन्तो तदतिक्कमनुपायं विपस्सनं आरभतीति सम्मादिट्ठिविपस्सनाय विसेसकारणन्ति आह – ‘‘सम्मादिट्ठिपुरेक्खारोति विपस्सनाय पदट्ठान’’न्ति. उदयब्बयदस्सनं उस्सुक्कापेन्तो सम्मत्तनियामं ओक्कमतीति तं पठममग्गाधिगमस्स कारणन्ति आह – ‘‘ञत्वान उदयब्बयन्ति दस्सनभूमिया पदट्ठान’’न्ति. आलोकसञ्ञामनसिकारादीहि थिनमिद्धस्स अभिभवनं वीरियस्स आसन्नकारणन्ति आह – ‘‘थिनमिद्धाभिभू भिक्खूति वीरियस्स पदट्ठान’’न्ति. यदिपि अरियमग्गक्खणे पहानभावना समानकाला एकाभिसमयस्स इच्छितत्ता, तथापि पहातब्बस्स पहानाभावे भावनापारिपूरी नत्थीति पहाननिमित्ता विय कत्वा भावना वुत्ता ‘‘सब्बा दुग्गतियो जहेति भावनाय पदट्ठान’’न्ति. अथ वा ‘‘सब्बा दुग्गतियो जहे’’ति इदं भगवतो वचनं योगीनं उस्साहजननत्थं आनिसंसकित्तनं होतीति भावनाय विसेसकारणन्ति वुत्तं ‘‘सब्बा…पे… पदट्ठान’’न्ति.

पदट्ठानहारसम्पातवण्णना निट्ठिता.

५. लक्खणहारसम्पातवण्णना

६७. इन्द्रियेसु गुत्तद्वारता सतिसंवरो, सतिबलेन च नेक्खम्मवितक्कादिबहुलो होतीति वुत्तं – ‘‘तस्मा रक्खितचित्तस्स सम्मासङ्कप्पगोचरोति इदं सतिन्द्रिय’’न्ति. तस्सत्थो – ‘‘तस्मा रक्खितचित्तस्स सम्मासङ्कप्पगोचरो’’ति एत्थ रक्खितचित्तताय च सम्मासङ्कप्पगोचरता कारणूपचारेन इदं सतिन्द्रियं, गहितानि भवन्ति पञ्चिन्द्रियानि इन्द्रियलक्खणेन विमुत्तिपरिपाचनभावेन वा एकलक्खणत्ताति अधिप्पायो. गहितो भवतीति एत्थ मग्गलक्खणेन गहणं सुविञ्ञेय्यन्ति तं ठपेत्वा कारणतो गहणं दस्सेतुं ‘‘सम्मादिट्ठितो हि सम्मासङ्कप्पो पभवती’’तिआदि वुत्तं. ततो एव गहितो भवति अरियो अट्ठङ्गिको मग्गोति वत्वा विमुत्तिविमुत्तिञाणदस्सनानिपि वुत्तानि.

लक्खणहारसम्पातवण्णना निट्ठिता.

६. चतुब्यूहहारसम्पातवण्णना

६८. रक्खीयतीति रक्खितं. इदं पदवसेन निब्बचनं. यस्मा पन अत्थवसेन निब्बचने वुत्ते पदवसेन निब्बचनं वुत्तमेव होति, तस्मा ‘‘रक्खितं परिपालीयतीति एसा निरुत्ती’’ति वुत्तं. तत्थ इति-सद्दो आद्यत्थो, पकारे वा. तेन एवमादिका एवंपकारा वा एसा निरुत्तीति वुत्तं होति. तस्मा चिन्तेतीति चित्तं. अत्तनो सन्तानं चिनोतीति चित्तं, पच्चयेहि चितन्ति चित्तं, चित्तविचित्तट्ठेन चित्तं, चित्तकरणट्ठेन चित्तं. सम्मा सङ्कप्पेतीति सम्मासङ्कप्पोतिआदिना निरुत्ति वेदितब्बा.

अयं एत्थ भगवतो अधिप्पायोति ‘‘रक्खितचित्तो अस्सा’’तिआदिना इन्द्रियसंवरादयो दुग्गतिपहानञ्च वदतो भगवतो एत्थ गाथायं अधिप्पायो. कोकालिको हीतिआदि निदाननिद्देसो. तत्थ हि-सद्दो कारणे. इदं वुत्तं होति – यस्मा कोकालिको (सं. नि. १.१८१; अ. नि. १०.८९; सु. नि. कोकालिकसुत्त) अरक्खितचित्तताय अग्गसावकेसु चित्तं पदोसेत्वा पदुमनिरयं उपपन्नो, तस्मा दुग्गतियो जहितुकामो रक्खितचित्तो अस्साति भगवा सतिआरक्खेन चेतसा समन्नागतो सब्बा दुग्गतियो जहतीति अत्थो. सुत्तम्हि वुत्तं ‘‘सतिया चित्तं रक्खितब्ब’’न्ति देसनानुसन्धिदस्सनं.

चतुब्यूहहारसम्पातवण्णना निट्ठिता.

७. आवट्टहारसम्पातवण्णना

६९. नेक्खम्मसङ्कप्पबहुलो कसिणवसेन मेत्तादिवसेन वा लद्धाय चित्तेकग्गतासङ्खाताय चित्तमञ्जूसाय चित्तं ठपेत्वा समाधिंयेव वा यथालद्धं संकिलेसतो रक्खितचित्तो नाम होतीति वुत्तं – ‘‘तस्मा रक्खितचित्तस्स सम्मासङ्कप्पगोचरोति अयं समथो’’ति. पञ्ञापधाना विपस्सनाति आह – ‘‘सम्मादिट्ठिपुरेक्खारोति अयं विपस्सना’’ति. अरियमग्गेन दुक्खसच्चे परिञ्ञाते उदयब्बयदस्सनं मत्थकप्पत्तं नाम होतीति वुत्तं – ‘‘ञत्वान उदयब्बयन्ति दुक्खपरिञ्ञा’’ति. ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति हि मग्गञाणस्स पवत्तिदस्सनाति. इमानि चत्तारि सच्चानीति चतुसच्चधम्मवसेन आवट्टनं निट्ठपेति. तत्थ पुरिमेन सच्चद्वयट्ठपनेन विसभागधम्मवसेन, पच्छिमेन सभागधम्मवसेन आवट्टनन्ति दट्ठब्बं.

आवट्टहारसम्पातवण्णना निट्ठिता.

८. विभत्तिहारसम्पातवण्णना

७०. कुसलपक्खोकुसलपक्खेन निद्दिसितब्बोति रक्खितचित्तस्साति सतिसंवरो, सो छब्बिधो द्वारवसेन चक्खुद्वारसंवरो याव मनोद्वारसंवरोति. सम्मासङ्कप्पो तिविधो – नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पोति. सम्मादिट्ठि अट्ठविधा दुक्खे ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु ञाणन्ति. उदयब्बयञाणं पञ्ञासविधं अविज्जासमुदया रूपसमुदयो…पे… विपरिणामलक्खणं पस्सन्तोपि विञ्ञाणक्खन्धस्स वयं पस्सति. थिनमिद्धाभिभवनं चतुब्बिधं चतुमग्गवसेन. तत्थ सतिसंवरो लोकियलोकुत्तरवसेन दुविधो. तेसु लोकियो कामावचरोव, लोकुत्तरो दस्सनभावनाभेदतो दुविधो. एकमेको चेत्थ चतुसतिपट्ठानभेदतो चतुब्बिधो. एस नयो सम्मासङ्कप्पादीसुपि.

अयं पन विसेसो – सम्मासङ्कप्पो पठमज्झानवसेन रूपावचरोतिपि नीहरितब्बो. पदट्ठानविभागो पदट्ठानहारसम्पाते वुत्तनयेन वत्तब्बो . अकुसलपक्खे असंवरो चक्खुअसंवरो…पे… कायअसंवरो, चोपनकायअसंवरो, वाचाअसंवरो, मनोअसंवरोति अट्ठविधो. मिच्छासङ्कप्पो कामवितक्कादिवसेन तिविधो. अञ्ञाणं ‘‘दुक्खे अञ्ञाण’’न्तिआदिना अट्ठविधा विभत्तं. सम्मादिट्ठिपटिपक्खतो मिच्छादिट्ठि द्वासट्ठिविधेन वेदितब्बा. थिनमिद्धं उप्पत्तिभूमितो पञ्चविधन्ति एवं अकुसलपक्खे विभत्ति वेदितब्बा.

विभत्तिहारसम्पातवण्णना निट्ठिता.

९. परिवत्तनहारसम्पातवण्णना

७१. परिवत्तनहारे आवट्टहारे वुत्तनयेन समथविपस्सनानिद्धारणं अकत्वा ‘‘समथविपस्सनाय भाविताया’’ति आह. लोकिया चेत्थ समथविपस्सना दट्ठब्बा. पटिपक्खेनाति ‘‘अरक्खितेन चित्तेना’’ति गाथाय पटिपक्खेनाति अधिप्पायो. अथ वा विभत्तिहारे निद्दिट्ठस्स अकुसलपक्खस्स पटिपक्खेनाति अत्थो.

परिवत्तनहारसम्पातवण्णना निट्ठिता.

१०. वेवचनहारसम्पातवण्णना

७२. ‘‘मानसं हदयं पण्डरं विञ्ञाणं विञ्ञाणक्खन्धो मनोविञ्ञाणधातू’’ति (ध. स. ६) च चित्तस्स वेवचनं. ‘‘तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना’’ति च सम्मासङ्कप्पस्स. ‘‘पञ्ञा पजानना विचयो पविचयो’’तिआदिना (ध. स. १६) सम्मादिट्ठिया. ‘‘थिनं थियना थियितत्तं चित्तस्स अकल्लता अकम्मञ्ञता ओनाहो परिनाहो अन्तोसङ्कोचो’’ति थिनस्स. ‘‘अकल्लता अकम्मञ्ञता कायालसियं सुप्यं सुप्यना सुपितत्त’’न्ति (ध. स. ११६३) मिद्धस्स. ‘‘भिक्खको भिक्खू’’तिआदिना (पारा. ४५) भिक्खुपदस्स. ‘‘दुग्गति अपायो विनिपातो वट्टदुक्खं संसारो’’तिआदिना दुग्गतिया वेवचनं वेदितब्बं.

वेवचनहारसम्पातवण्णना निट्ठिता.

११. पञ्ञत्तिहारसम्पातवण्णना

७३. अधिट्ठहित्वा रक्खन्तिया सतिया रक्खियमानं चित्तं तस्सा अधिट्ठानं विय होतीति कत्वा वुत्तं – ‘‘रक्खितचित्तस्साति पदट्ठानपञ्ञत्ति सतिया’’ति. सेसं इमस्मिं पञ्ञत्तिहारसम्पाते इतो परेसु ओतरणसोधनहारसम्पातेसुपि अपुब्बं नत्थि. हेट्ठा वुत्तनयमेव.

पञ्ञत्तिहारसम्पातवण्णना निट्ठिता.

१४. अधिट्ठानहारसम्पातवण्णना

७६. अधिट्ठानहारसम्पाते सम्मादिट्ठि नाम यं दुक्खे ञाणन्तिआदिना चतुसच्चहेतुहेतुसमुप्पन्नपच्चयपच्चयुप्पन्नसङ्खातस्स विसयस्स वसेन वेमत्ततं दस्सेत्वा पुन यं तत्थ तत्थ यथाभूतं ञाणदस्सनन्ति पाळिपाळिअत्थानं अवसिट्ठविसयवसेनेव वेमत्ततं दीपेति. तत्थ यं सच्चागमनन्ति यं सच्चतो अविपरीततो विसयस्स आगमनं, अधिगमोति अत्थो. ‘‘यं पच्चागमन’’न्तिपि पाठो, तस्स यं पटिपाटिविसयस्स आगमनं, तंतंविसयाधिगमोति अत्थो . सेसमेत्थ परिक्खारसमारोपनहारसम्पातेसु यं वत्तब्बं, तं पुब्बे वुत्तनयत्ता उत्तानमेव.

अधिट्ठानहारसम्पातवण्णना निट्ठिता.

मिस्सकहारसम्पातवण्णना

अपि चेत्थ हारसम्पातनिद्देसो इमिनापि नयेन वेदितब्बो –

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पसन्नेन, भासति वा करोति वा;

ततो नं सुखमन्वेति, छायाव अनपायिनी’’ति. (ध. प. २);

तत्थ कतमो देसनाहारसम्पातो? मनोपुब्बङ्गमा धम्माति मनोति खन्धववत्थानेन विञ्ञाणक्खन्धं देसेति. आयतनववत्थानेन मनायतनं , धातुववत्थानेन विञ्ञाणधातुं, इन्द्रियववत्थानेन मनिन्द्रियं. कतमे धम्मा पुब्बङ्गमा? छ धम्मा पुब्बङ्गमा, कुसलानं कुसलमूलानि, अकुसलानं अकुसलमूलानि, साधिपतिकानं अधिपति, सब्बचित्तुप्पादानं इन्द्रियानि. अपि च इमस्मिं सुत्ते मनो अधिप्पेतो. यथा बलग्गस्स राजा पुब्बङ्गमो, एवमेवं धम्मानं मनो पुब्बङ्गमो. तत्थ तिविधेन मनो पुब्बङ्गमो नेक्खम्मछन्देन अब्यापादछन्देन अविहिंसाछन्देन. तत्थ अलोभस्स नेक्खम्मछन्देन मनोपुब्बङ्गमं, अदोसस्स अब्यापादछन्देन मनोपुब्बङ्गमं, अमोहस्स अविहिंसाछन्देन मनोपुब्बङ्गमं.

मनोसेट्ठाति मनो तेसं धम्मानं सेट्ठं विसिट्ठं उत्तमं पवरं मूलं पमुखं पामोक्खं, तेन वुच्चति ‘‘मनोसेट्ठा’’ति. मनोमयाति मनेन कता, मनेन निम्मिता, मनेन निब्बत्ता, मनो तेसं पच्चयो, तेन वुच्चति ‘‘मनोमया’’ति. ते पन धम्मा छन्दसमुदानिता अनाविलसङ्कप्पसमुट्ठाना फस्ससमोधाना वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो. मनसा चे पसन्नेनाति या सद्धा सद्दहना ओकप्पना अभिप्पसादो. इति इमिना पसादेन उपेतो समुपेतो उपगतो समुपगतो सम्पन्नो समन्नागतो, तेन वुच्चति ‘‘पसन्नेना’’ति इदं मनोकम्मं . भासति वाति वचीकम्मं. करोति वाति कायकम्मं. इति दसकुसलकम्मपथा दस्सिता.

ततोति दसविधस्स कुसलकम्मस्स कतत्ता उपचितत्ता. न्ति यो सो कतपुञ्ञो कतकुसलो कतभीरुत्ताणो, तं पुग्गलं. सुखन्ति दुविधं सुखं कायिकं चेतसिकञ्च. अन्वेतीति अनुगच्छति.

इधस्सु पुरिसो अप्पहीनानुसयो संयोजनियेसु धम्मेसु अस्सादं अनुपस्सति, सो संयोजनियेसु धम्मेसु अस्सादं अनुपस्सन्तो यथादिट्ठं यथासुतं सम्पत्तिभवं पत्थेति. इच्चस्स अविज्जा च भवतण्हा च अनुबद्धा होन्ति, सो यथादिट्ठं यथासुतं सम्पत्तिभवं पत्थेन्तो पसादनीयवत्थुस्मिं चित्तं पसादेति सद्दहति ओकप्पेति. सो पसन्नचित्तो तिविधं पुञ्ञकिरियवत्थुं अनुतिट्ठति दानमयं सीलमयं भावनामयं कायेन वाचाय मनसा. सो तस्स विपाकं पच्चनुभोति दिट्ठेव धम्मे उपपज्जे वा अपरापरे वा परियाये. इति खो पनस्स अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया सुखवेदनीयो फस्सो, फस्सपच्चया वेदनाति एवं सन्तं तं सुखमन्वेति. तस्सेवं वेदनाय अपरापरं परिवत्तमानाय उप्पज्जति तण्हा. तण्हापच्चया उपादानं…पे… समुदयो होतीति.

तत्थ यं मनो, ये च मनोपुब्बङ्गमा धम्मा, यञ्च सुखं, इमे वुच्चन्ति पञ्चक्खन्धा, ते दुक्खसच्चं. तेसं पुरिमकारणभूता अविज्जा भवतण्हा च समुदयसच्चं. तेसं परिञ्ञाय पहानाय भगवा धम्मं देसेति, दुक्खस्स परिञ्ञाय समुदयस्स पहानाय. येन परिजानाति, येन पजहति, अयं मग्गो. यत्थ च मग्गो पवत्तति, अयं निरोधो. इमानि चत्तारि सच्चानि एवं आयतनधातुइन्द्रियमुखेनापि निद्धारेतब्बानि. तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं, सुखस्स अन्वयो फलं, मनसा पसन्नेन कायवचीसमीहा उपायो, मनोपुब्बङ्गमत्ता धम्मानं अत्तनो सुखकामेन पसन्नेन मनसा वचीकम्मं कायकम्मञ्च पवत्तेतब्बन्ति अयं भगवतो आणत्ति. अयं देसनाहारसम्पातो.

तत्थ कतमो विचयहारसम्पातो? मननतो आरम्मणविजाननतो मनो. मननलक्खणे सम्पयुत्तेसु आधिपच्चकरणतो पुब्बङ्गमो ईहाभावतो निस्सत्तनिज्जीवट्ठेन धम्मा. गामेसु गामणि विय पधानट्ठेन मनो सेट्ठो एतेसन्ति मनोसेट्ठा. सहजातादिपच्चयभूतेन मनसा निब्बत्ताति मनोमया. अकालुस्सियतो, आरम्मणस्स ओकप्पनतो च पसन्नेन वचीविञ्ञत्तिविप्फारतो तथा सादियनतो च भासति. चोपनकायविप्फारतो तथा सादियनतो च करोति. तथा पसुतत्ता अनञ्ञत्ता च ‘‘ततो’’ति वुत्तं. सुखनतो सातभावतो इट्ठभावतो च ‘‘सुख’’न्ति वुत्तं. कतूपचितत्ता अविपक्कविपाकत्ता च ‘‘अन्वेती’’ति वुत्तं. कारणायत्तवुत्तितो असङ्कन्तितो च ‘‘छायाव अनपायिनी’’ति वुत्तं. अयं अनुपदविचयतो विचयहारसम्पातो.

तत्थ कतमो युत्तिहारसम्पातो? मनस्स धम्मानं आधिपच्चयोगतो पुब्बङ्गमता युज्जति. ततो एव तेसं मनस्स अनुवत्तनतो धम्मानं मनोसेट्ठता युज्जति. सहजातादिपच्चयवसेन मनसा निब्बत्तत्ता धम्मानं मनोमयता युज्जति. मनसा पसन्नेन समुट्ठानानं कायवचीकम्मानं कुसलभावो युज्जति. येन कुसलकम्मं उपचितं, तं छाया विय सुखं अन्वेतीति युज्जति. अयं युत्तिहारसम्पातो.

तत्थ कतमो पदट्ठानो हारसम्पातो? मनो मनोपविचारानं पदट्ठानं. मनोपुब्बङ्गमा धम्मा सब्बस्स कुसलपक्खस्स पदट्ठानं. ‘‘भासती’’ति सम्मावाचा, ‘‘करोती’’ति सम्माकम्मन्तो, ते सम्माआजीवस्स पदट्ठानं. सम्माआजीवो सम्मावायामस्स पदट्ठानं. सम्मावायामो सम्मासतिया पदट्ठानं. सम्मासति सम्मासमाधिस्स पदट्ठानं. ‘‘मनसा पसन्नेना’’ति एत्थ पसादो सद्धिन्द्रियं, तं सीलस्स पदट्ठानं. सीलं समाधिस्स पदट्ठानं. समाधि पञ्ञायाति याव विमुत्तिञाणदस्सना योजेतब्बं. अयं पदट्ठानहारसम्पातो.

तत्थ कतमो लक्खणो हारसम्पातो? ‘‘मनोपुब्बङ्गमा धम्मा’’ति मनोपुब्बङ्गमतावचनेन धम्मानं छन्दपुब्बङ्गमतापि वीरियपुब्बङ्गमतापि वीमंसापुब्बङ्गमतापि वुत्ता होति आधिपतेय्यलक्खणेन छन्दादीनं मनसा एकलक्खणत्ता. तथा नेसं सद्धादिपुब्बङ्गमतापि वुत्ता होति इन्द्रियलक्खणेन सद्धादीनं मनसा एकलक्खणत्ता. ‘‘मनसा चे पसन्नेना’’ति यथा मनस्स पसादसमन्नागमो तंसमुट्ठानानं कायवचीकम्मानं अनवज्जभावलक्खणं. एवं चित्तस्स सतिआदिसमन्नागमोपि नेसं अनवज्जभावलक्खणं योनिसोमनसिकारसमुट्ठानभावेन एकलक्खणत्ता. ‘‘सुखमन्वेती’’ति सुखानुगमनवचनेन सुखस्स पच्चयभूतानं मनापियरूपादीनं अनुगमो वुत्तो होति तेसम्पि कम्मपच्चयताय एकलक्खणत्ताति. अयं लक्खणहारसम्पातो.

तत्थ कतमो चतुब्यूहो हारसम्पातो? ‘‘मनोपुब्बङ्गमा’’तिआदीसु ‘‘मनो’’तिआदीनं पदानं निब्बचनं निरुत्तं, तं पदत्थनिद्देसवसेन वेदितब्बं. पदत्थो च वुत्तनयेन सुविञ्ञेय्योव. ये सुखेन अत्थिका, तेहि पसन्नेन मनसा कायवचीमनोकम्मानि पवत्तेतब्बानीति अयमेत्थ भगवतो अधिप्पायो. पुञ्ञकिरियाय अञ्ञेसम्पि पुब्बङ्गमा हुत्वा तत्थ तेसं सम्मा उपनेतारो इमिस्सा देसनाय निदानं. ‘‘छद्वाराधिपती राजा (ध. प. अट्ठ. २.१८१ एरकपत्तनागराजवत्थु), चित्तानुपरिवत्तिनो धम्मा (ध. स. दुकमातिका ६२; १२०५-१२०६), चित्तस्स एकधम्मस्स, सब्बेव वसमन्वगू’’ति (सं. नि. १.६२) एवमादिसमानयनेन इमिस्सा देसनाय संसन्दना देसनानुसन्धि. पदानुसन्धियो पन सुविञ्ञेय्यावाति. अयं चतुब्यूहो हारसम्पातो.

तत्थ कतमो आवट्टो हारसम्पातो? ‘‘मनोपुब्बङ्गमा धम्मा’’ति तत्थ यानि तीणि कुसलमूलानि, तानि अट्ठन्नं सम्मत्तानं हेतु. ये सम्मत्ता, अयं अट्ठङ्गिको मग्गो. यं मनोसहजनामरूपं, इदं दुक्खं. असमुच्छिन्ना पुरिमनिप्फन्ना अविज्जा भवतण्हा, अयं समुदयो. यत्थ तेसं पहानं, अयं निरोधोति इमानि चत्तारि सच्चानि. अयं आवट्टो हारसम्पातो.

तत्थ कतमो विभत्तिहारसम्पातो? ‘‘मनोपुब्बङ्गमा धम्मा, मनसा चे पसन्नेन, ततो नं सुखमन्वेती’’ति नयिदं यथारुतवसेन गहेतब्बं. यो हि समणो वा ब्राह्मणो वा पाणातिपातिम्हि मिच्छादिट्ठिके मिच्छापटिपन्ने सकं चित्तं पसादेति, पसन्नेन च चित्तेन अभूतगुणाभित्थवनवसेन भासति वा निपच्चकारं वास्स यं करोति, न ततो नं सुखमन्वेति. दुक्खमेव पन तं ततो चक्कंव वहतो पदमन्वेति. इति हि इदं विभज्जब्याकरणीयं. यं मनसा चे पसन्नेन भासति वा करोति वा, तञ्चे वचीकम्मं कायकम्मञ्च सुखवेदनीयन्ति. तं किस्स हेतु? सम्मत्तगतेहि सुखवेदनीयं मिच्छागतेहि दुक्खवेदनीयन्ति. कथं पनायं पसादो दट्ठब्बो? नायं पसादो, पसादपतिरूपको पन मिच्छाधिमोक्खोति वदामि. अयं विभत्तिहारसम्पातो.

तत्थ कतमो परिवत्तनो हारसम्पातो? मनोपुब्बङ्गमातिआदि. यं मनसा पदुट्ठेन भासति वा करोति वा दुक्खस्सानुगामी. इदञ्हि सुत्तं एतस्स उजुपटिपक्खो. अयं परिवत्तनो हारसम्पातो.

तत्थ कतमो वेवचनो हारसम्पातो? ‘‘मनोपुब्बङ्गमा’’ति मनो चित्तं मनायतनं मनिन्द्रियं मनोविञ्ञाणं मनोविञ्ञाणधातूति परियायवचनं. पुब्बङ्गमा पुरेचारिनो पुरेगामिनोति परियायवचनं. धम्मा अत्ता सभावाति परियायवचनं. सेट्ठं पधानं पवरन्ति परियायवचनं. मनोमया मनोनिब्बत्ता मनोसम्भूताति परियायवचनं. पसन्नेन सद्दहन्तेन ओकप्पेन्तेनाति परियायवचनं. सुखं सातं वेदयितन्ति परियायवचनं. अन्वेति अनुगच्छति अनुबन्धतीति परियायवचनं. अयं वेवचनो हारसम्पातो.

तत्थ कतमो पञ्ञत्तिहारसम्पातो? मनोपुब्बङ्गमाति अयं मनसो किच्चपञ्ञत्ति. धम्माति सभावपञ्ञत्ति, कुसलकम्मपथपञ्ञत्ति. मनोसेट्ठाति पधानपञ्ञत्ति. मनोमयाति सहजातपञ्ञत्ति. पसन्नेनाति सद्धिन्द्रियेन समन्नागतपञ्ञत्ति, अस्सद्धियस्स पटिक्खेपपञ्ञत्ति. भासति वा करोति वाति सम्मावाचासम्माकम्मन्तानं निक्खेपपञ्ञत्ति. ततो नं सुखमन्वेतीति कम्मस्स फलानुबन्धपञ्ञत्ति, कम्मस्स अविनासपञ्ञत्तीति. अयं पञ्ञत्तिहारसम्पातो.

तत्थ कतमो ओतरणो हारसम्पातो? मनोति विञ्ञाणक्खन्धो. धम्माति वेदनासञ्ञासङ्खारक्खन्धा. भासति वा करोति वाति कायवचीविञ्ञत्तियो. तासं निस्सया चत्तारो महाभूताति रूपक्खन्धोति अयं खन्धेहि ओतरणो. मनोति अभिसङ्खारविञ्ञाणन्ति मनोग्गहणेन अविज्जापच्चया सङ्खारा गहिताति. सङ्खारपच्चया विञ्ञाणं…पे… समुदयो होतीति अयं पटिच्चसमुप्पादेन ओतरणोति. अयं ओतरणो हारसम्पातो.

तत्थ कतमो सोधनो हारसम्पातो? मनोति आरम्भो नेव पदसुद्धि, न आरम्भसुद्धि. मनोपुब्बङ्गमाति पदसुद्धि, न आरम्भसुद्धि. तथा धम्माति याव सुखन्ति पदसुद्धि, न आरम्भसुद्धि. सुखमन्वेतीति पन पदसुद्धि चेव आरम्भसुद्धि चाति. अयं सोधनो हारसम्पातो.

तत्थ कतमो अधिट्ठानो हारसम्पातो? मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमयाति एकत्तता. मनसा चे पसन्नेनाति वेमत्तता, तथा मनसा चे पसन्नेनाति एकत्तता. भासति वा करोति वाति वेमत्तता, तथा मनसा चे पसन्नेनाति एकत्तता. सो पसादो दुविधो अज्झत्तञ्च ब्यापादविक्खम्भनतो, बहिद्धा च ओकप्पनतो. तथा सम्पत्तिभवहेतुभूतोपि वड्ढिहेतुभूतोवाति अयं वेमत्तता. तयिदं सुत्तं द्वीहि आकारेहि अधिट्ठातब्बं हेतुना च यो पसन्नमानसो, विपाकेन च यो सुखवेदनीयोति. अयं अधिट्ठानो हारसम्पातो.

तत्थ कतमो परिक्खारो हारसम्पातो? मनोपुब्बङ्गमाति एत्थ मनोति कुसलविञ्ञाणं. तस्स च ञाणसम्पयुत्तस्स अलोभो अदोसो अमोहोति तयो सम्पयुत्ता हेतू, ञाणविप्पयुत्तस्स अलोभो अदोसोति द्वे सम्पयुत्ता हेतू. सब्बेसं अविसेसेन योनिसोमनसिकारो हेतु, चत्तारि सम्पत्तिचक्कानि पच्चयो. तथा सद्धम्मस्सवनं, तस्स च दानादिवसेन पवत्तमानस्स देय्यधम्मादयो पच्चयो. धम्माति चेत्थ वेदनादीनं इट्ठारम्मणादयो. तथा तयो विञ्ञाणस्स, वेदनादयो पसादस्स, सद्धेय्यवत्थुकुसलाभिसङ्खारो विपाकसुखस्स पच्चयोति. अयं परिक्खारो हारसम्पातो.

तत्थ कतमो समारोपनो हारसम्पातो? मनोपुब्बङ्गमा धम्माति मनोति पुञ्ञचित्तं, तं तिविधं – दानमयं, सीलमयं, भावनामयन्ति. तत्थ दानमयस्स अलोभो पदट्ठानं, सीलमयस्स अदोसो पदट्ठानं, भावनामयस्स अमोहो पदट्ठानं. सब्बेसं अभिप्पसादो पदट्ठानं, ‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासती’’ति (म. नि. २.१८३) सुत्तं वित्थारेतब्बं. कुसलचित्तं सुखस्स इट्ठविपाकस्स पदट्ठानं. योनिसोमनसिकारो कुसलचित्तस्स पदट्ठानं. योनिसो हि मनसि करोन्तो कुसलचित्तं अधिट्ठाति कुसलचित्तं भावेति, सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति, उप्पन्नानं कुसलानं धम्मानं…पे… पदहति. तस्सेवं चतूसु सम्मप्पधानेसु भावियमानेसु चत्तारो सतिपट्ठाना याव अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छतीति अयं भावनाय समारोपना. सति च भावनाय पहानञ्च सिद्धमेवाति. अयं समारोपनो हारसम्पातो.

तथा –

‘‘ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति;

कुसलो च जहाति पापकं, रागदोसमोहक्खया स निब्बुतो’’ति. (दी. नि. २.१९७; उदा. ७५; पेटको. १६);

तत्थ ददतो पुञ्ञं पवड्ढतीति दानमयं पुञ्ञकिरियवत्थु वुत्तं. संयमतो वेरं न चीयतीति सीलमयं पुञ्ञकिरियवत्थु वुत्तं. कुसलो च जहाति पापकन्ति लोभस्स च दोसस्स च मोहस्स च पहानमाह. तेन भावनामयं पुञ्ञकिरियवत्थु वुत्तं. रागदोसमोहक्खया स निब्बुतोति अनुपादापरिनिब्बानमाह.

ददतो पुञ्ञं पवड्ढतीति अलोभो कुसलमूलं. संयमतो वेरं न चीयतीति अदोसो कुसलमूलं. कुसलो च जहाति पापकन्ति अमोहो कुसलमूलं. रागदोसमोहक्खया स निब्बुतोति तेसं निस्सरणं वुत्तं.

ददतो पुञ्ञं पवड्ढतीति सीलक्खन्धस्स पदट्ठानं. संयमतो वेरं न चीयतीति समाधिक्खन्धस्स पदट्ठानं. कुसलो च जहाति पापकन्ति पञ्ञाक्खन्धस्स विमुत्तिक्खन्धस्स पदट्ठानं. दानेन ओळारिकानं किलेसानं पहानं, सीलेन मज्झिमानं, पञ्ञाय सुखुमानं. रागदोसमोहक्खया स निब्बुतोति कतावीभूमिं दस्सेति.

ददतो पुञ्ञं…पे… जहाति पापकन्ति सेक्खभूमि दस्सिता. रागदोसमोहक्खया स निब्बुतोति अग्गफलं वुत्तं.

तथा ददतो पुञ्ञं…पे… न चीयतीति लोकियकुसलमूलं वुत्तं. कुसलो च जहाति पापकन्ति लोकुत्तरकुसलमूलं वुत्तं. रागदोसमोहक्खया स निब्बुतोति लोकुत्तरस्स कुसलमूलस्स फलं वुत्तं.

ददतो…पे… न चीयतीति पुथुज्जनभूमि दस्सिता. कुसलो च जहाति पापकन्ति सेक्खभूमि दस्सिता. रागदोसमोहक्खया स निब्बुतोति असेक्खभूमि दस्सिता.

ददतो …पे… न चीयतीति सग्गगामिनी पटिपदा वुत्ता. कुसलो च जहाति पापकन्ति सेक्खविमुत्ति. रागदोसमोहक्खया स निब्बुतोति असेक्खविमुत्ति वुत्ता.

ददतो…पे… न चीयतीति दानकथं सीलकथं सग्गकथं लोकियानं धम्मानं देसनमाह. कुसलो च जहाति पापकन्ति लोके आदीनवानुपस्सनाय सद्धिं सामुक्कंसिकं धम्मदेसनमाह. रागदोसमोहक्खया स निब्बुतोति तस्सा देसनाय फलमाह.

ददतो पुञ्ञं पवड्ढतीति धम्मदानं आमिसदानञ्च वदति. संयमतो वेरं न चीयतीति पाणातिपाता वेरमणिया सत्तानं अभयदानं वदति. एवं सब्बानिपि सिक्खापदानि वित्थारेतब्बानि. तेन च सीलसंयमेन सीले पतिट्ठितो चित्तं संयमेति, तस्स समथो पारिपूरिं गच्छति. एवं सो समथे ठितो विपस्सनाकोसल्लयोगतो कुसलो च जहाति पापकं रागं जहाति, दोसं जहाति, मोहं जहाति, अरियमग्गेन सब्बेपि पापके अकुसले धम्मे जहाति. एवं पटिपन्नो च रागदोसमोहक्खया स निब्बुतोति रागादीनं परिक्खया द्वेपि विमुत्तियो अधिगच्छतीति अयं सुत्तनिद्देसो.

तत्थ कतमो देसनाहारसम्पातो? इमस्मिं सुत्ते किं देसितं? द्वे सुगतियो देवा च मनुस्सा च, दिब्बा च पञ्च कामगुणा, मानुसका च पञ्च कामगुणा, दिब्बा च पञ्चुपादानक्खन्धा, मानुसका च पञ्चुपादानक्खन्धा. इदं वुच्चति दुक्खं अरियसच्चं. तस्स कारणभावेन पुरिमपुरिमनिप्फन्ना तण्हा समुदयो अरियसच्चं. तयिदं वुच्चति अस्सादो च आदीनवो च. सब्बस्स पुरिमेहि द्वीहि पदेहि निद्देसो ‘‘ददतो…पे… न चीयती’’ति. कुसलो च जहाति पापकन्ति मग्गो वुत्तो. रागदोसमोहक्खया स निब्बुतोति द्वे निब्बानधातुयो सउपादिसेसा च अनुपादिसेसा च. इदं निस्सरणं. फलादीनि पन यथारहं वेदितब्बानीति. अयं देसनाहारसम्पातो.

विचयोति ‘‘ददतो पुञ्ञं पवड्ढती’’ति इमिना पठमेन पदेन तिविधम्पि दानमयं सीलमयं भावनामयं पुञ्ञकिरियवत्थु वुत्तं. दसविधस्सपि देय्यधम्मस्स परिच्चागो वुत्तो. तथा छब्बिधस्सपि रूपादिआरम्मणस्स. ‘‘संयमतो वेरं न चीयती’’ति दुतियेन पदेन अवेरा असपत्ता अब्यापादा च पटिपदा वुत्ता. ‘‘कुसलो च जहाति पापक’’न्ति ततियेन पदेन ञाणुप्पादो अञ्ञाणनिरोधो सब्बोपि अरियो अट्ठङ्गिको मग्गो सब्बेपि बोधिपक्खिया धम्मा वुत्ता . ‘‘रागदोसमोहक्खया स निब्बुतो’’ति रागक्खयेन रागविरागा चेतोविमुत्ति, मोहक्खयेन अविज्जाविरागा पञ्ञाविमुत्ति वुत्ताति. अयं विचयो हारसम्पातो.

युत्तीति दाने ठितो उभयं परिपूरेति मच्छरियप्पहानञ्च पुञ्ञाभिसन्दञ्चाति अत्थेसा युत्ति. सीलसंयमे ठितो उभयं परिपूरेति उपचारसमाधिं अप्पनासमाधिञ्चाति अत्थेसा युत्ति. पापके धम्मे पजहन्तो दुक्खं परिजानाति, निरोधं सच्छिकरोति, मग्गं भावेतीति अत्थेसा युत्ति. रागदोसमोहेसु सब्बसो परिक्खीणेसु अनुपादिसेसाय निब्बानधातुया परिनिब्बायतीति अत्थेसा युत्तीति. अयं युत्तिहारसम्पातो.

पदट्ठानन्ति ददतो पुञ्ञं पवड्ढतीति चागाधिट्ठानस्स पदट्ठानं. संयमतो वेरं न चीयतीति सच्चाधिट्ठानस्स पदट्ठानं. कुसलो च जहाति पापकन्ति पञ्ञाधिट्ठानस्स पदट्ठानं. रागदोसमोहक्खया स निब्बुतोति उपसमाधिट्ठानस्स पदट्ठानन्ति. अयं पदट्ठानो हारसम्पातो.

लक्खणोति ‘‘ददतो’’ति एतेन पेय्यवज्जं अत्थचरियं समानत्तता च दस्सिताति वेदितब्बा सङ्गहवत्थुभावेन एकलक्खणत्ता. ‘‘संयमतो’’ति एतेन खन्तिमेत्ताअविहिंसाअनुद्दयादयो दस्सिताति वेदितब्बा वेरानुप्पादनलक्खणेन एकलक्खणत्ता. ‘‘वेरं न चीयती’’ति एतेन हिरीओत्तप्पअप्पिच्छतासन्तुट्ठितादयो दस्सिता वेरावड्ढनेन एकलक्खणत्ता. तथा अहिरीकानोत्तप्पादयो अचेतब्बभावेन एकलक्खणत्ता. ‘‘कुसलो’’ति एतेन कोसल्लदीपनेन सम्मासङ्कप्पादयो दस्सिता मग्गङ्गादिभावेन एकलक्खणत्ता. ‘‘जहाति पापक’’न्ति एतेन परिञ्ञाभिसमयादयोपि दस्सिता अभिसमयलक्खणेन एकलक्खणत्ता. ‘‘रागदोसमोहक्खया’’ति एतेन अवसिट्ठकिलेसादीनम्पि खया दस्सिता खेपेतब्बभावेन एकलक्खणत्ताति अयं लक्खणो.

चतुब्यूहोति ददतोति गाथायं भगवतो को अधिप्पायो? ये महाभोगतं पत्थयिस्सन्ति, ते दानं दस्सन्ति दालिद्दियप्पहानाय. ये अवेरतं इच्छन्ति, ते पञ्च वेरानि पजहिस्सन्ति. ये कुसलधम्मेहि छन्दकामा, ते अट्ठङ्गिकं मग्गं भावेस्सन्ति. ये निब्बायितुकामा, ते रागदोसमोहं पजहिस्सन्तीति अयमेत्थ भगवतो अधिप्पायो. एवं निब्बचननिदानसन्धयो वत्तब्बाति. अयं चतुब्यूहो.

आवट्टोति यञ्च अददतो मच्छरियं, यञ्च असंयमतो वेरं, यञ्च अकुसलस्स पापस्स अप्पहानं, अयं पटिपक्खनिद्देसेन समुदयो. तस्स अलोभेन च अदोसेन च अमोहेन च दानादीहि पहानं, इमानि तीणि कुसलमूलानि. तेसं पच्चयो अट्ठ सम्मत्तानि, अयं मग्गो. यो रागदोसमोहानं खयो, अयं निरोधोति. अयं आवट्टो.

विभत्तीति ददतो पुञ्ञं पवड्ढतीति एकंसेन यो भयहेतु देति, रागहेतु देति, आमिसकिञ्चिक्खहेतु देति, न तस्स पुञ्ञं वड्ढति. यञ्च दण्डदानं सत्थदानं परविहेठनत्थं अपुञ्ञं अस्स पवड्ढति. यं पन कुसलेन चित्तेन अनुकम्पन्तो वा अपचायमानो वा अन्नं देति, पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथं पदीपेय्यं देति, सब्बसत्तानं वा अभयदानं देति, मेत्तचित्तो हितज्झासयो निस्सरणसञ्ञी धम्मं देसेति. संयमतो वेरं न चीयतीति एकंसेन अभयूपरतस्स चीयति, किंकारणं? यं असमत्थो, भयूपरतो दिट्ठधम्मिकस्स भायति ‘‘मा मं राजानो गहेत्वा हत्थं वा छिन्देय्युं…पे… जीवन्तम्पि सूले उत्तासेय्यु’’न्ति, तेन संयमेन अवेरं चीयति. यो पन एवं समानो वेरं न चीयति. यो पन एवं समादियति, पाणातिपातस्स पापको विपाको दिट्ठे चेव धम्मे अभिसम्पराये च, एवं सब्बस्स अकुसलस्स, सो ततो आरमति, इमिना संयमेन वेरं न चीयति. संयमो नाम सीलं. तं चतुब्बिधं चेतना सीलं, चेतसिकं सीलं, संवरो सीलं, अवीतिक्कमो सीलन्ति. कुसलो च जहाति पापकन्ति पापपहायका सत्तत्तिंस बोधिपक्खिया धम्मा वत्तब्बाति. अयं विभत्ति.

परिवत्तनोति ददतो पुञ्ञं पवड्ढति, अददतोपि पुञ्ञं पवड्ढति, न दानमयिकं. संयमतो वेरं न चीयति असंयमतोपि वेरं न चीयति, यं दानेन पटिसङ्खानबलेन भावनाबलेन. कुसलो च जहाति पापकं, अकुसलो पन न जहाति. रागदोसमोहक्खया स निब्बुतो, तेसं अपरिक्खया नत्थि निब्बुतीति. अयं परिवत्तनो.

वेवचनोति ददतो पुञ्ञं पवड्ढति. परिच्चागतो कुसलं उपचीयति. अनुमोदतोपि पुञ्ञं पवड्ढति चित्तप्पसादतोपि वेय्यावच्चकिरियायपि. संयमतोति सीलसंवरतो सोरच्चतो. वेरं न चीयतीति पापं न वड्ढति, अकुसलं न वड्ढति. कुसलोति पण्डितो निपुणो मेधावी परिक्खको. जहातीति समुच्छिन्दति समुग्घाटेति. अयं वेवचनो.

पञ्ञत्तीति ददतो पुञ्ञं पवड्ढतीति लोभस्स पटिनिस्सग्गपञ्ञत्ति, अलोभस्स निक्खेपपञ्ञत्ति. संयमतो वेरं न चीयतीति दोसस्स विक्खम्भनपञ्ञत्ति, अदोसस्स निक्खेपपञ्ञत्ति. कुसलो च जहाति पापकन्ति मोहस्स समुग्घातपञ्ञत्ति, अमोहस्स भावनापञ्ञत्ति. रागदोसमोहस्स पहानपञ्ञत्ति, अलोभादोसामोहस्स भावनापञ्ञत्ति. रागदोसमोहक्खया स निब्बुतोति किलेसानं पटिप्पस्सद्धिपञ्ञत्ति, निब्बानस्स सच्छिकिरियपञ्ञत्तीति. अयं पञ्ञत्ति.

ओतरणोति ददतो पुञ्ञं पवड्ढतीति दानं नाम सद्धादीहि इन्द्रियेहि होतीति अयं इन्द्रियेहि ओतरणो. संयमतो वेरं न चीयतीति संयमो नाम सीलक्खन्धोति अयं खन्धेहि ओतरणो. कुसलो च जहाति पापकन्ति पापप्पहानं नाम तीहि विमोक्खेहि होति. तेसं उपायभूतानि तीणि विमोक्खमुखानीति अयं विमोक्खमुखेहि ओतरणो. रागदोसमोहक्खया स निब्बुतोति विमुत्तिक्खन्धो. सो च धम्मधातु धम्मायतनञ्चाति अयं धातूहि च आयतनेहि च ओतरणोति. अयं ओतरणो.

सोधनोति ददतोतिआदिका पदसुद्धि, नो आरम्भसुद्धि. रागदोसमोहक्खया स निब्बुतोति अयं पदसुद्धि च आरम्भसुद्धि चाति. अयं सोधनो.

अधिट्ठानोति ददतोति अयं एकत्तता, चागो परिच्चागो धम्मदानं आमिसदानं अभयदानं, अट्ठ दानानि वित्थारेतब्बानि. अयं वेमत्तता. संयमोति अयं एकत्तता. पातिमोक्खसंवरो सतिसंवरोति अयं वेमत्तता. कुसलो च जहाति पापकन्ति अयं एकत्तता. सक्कायदिट्ठिं पजहति विचिकिच्छं पजहतीतिआदिका अयं वेमत्तता. रागदोसमोहक्खया स निब्बुतोति अयं एकत्तता. सउपादिसेसा निब्बानधातु अनुपादिसेसा निब्बानधातूति अयं वेमत्तताति. अयं अधिट्ठानो.

परिक्खारोति दानस्स पामोज्जं पच्चयो. अलोभो हेतु, संयमस्स हिरोत्तप्पादयो पच्चयो. योनिसोमनसिकारो अदोसो च हेतु, पापप्पहानस्स समाधि यथाभूतञाणदस्सनञ्च पच्चयो. तिस्सो अनुपस्सना हेतु, निब्बुतिया मग्गसम्मादिट्ठि हेतु, सम्मासङ्कप्पादयो पच्चयोति. अयं परिक्खारो.

समारोपनोहारसम्पातोति ददतो पुञ्ञं पवड्ढतीति दानमयं पुञ्ञकिरियवत्थु, तं सीलस्स पदट्ठानं. संयमतो वेरं न चीयतीति सीलमयं पुञ्ञकिरियवत्थु, तं समाधिस्स पदट्ठानं. सीलेन हि झानेनपि रागादिकिलेसा न चीयन्ति. येपिस्स तप्पच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, तेपिस्स न होन्ति. कुसलो च जहाति पापकन्ति पहानपरिञ्ञा, तं भावनामयं पुञ्ञकिरियवत्थु. रागदोसमोहक्खया स निब्बुतोति रागस्सपि खया दोसस्सपि खया मोहस्सपि खया. तत्थ रागोति यो रागो सारागो चेतसो सारज्जना लोभो लुब्भना लुब्भितत्तं अभिज्झा लोभो अकुसलमूलं. दोसोति यो दोसो दुस्सना दुस्सितत्तं ब्यापादो चेतसो ब्यापज्जना दोसो अकुसलमूलं. मोहोति यं अञ्ञाणं अदस्सनं अनभिसमयो असम्बोधो अप्पटिवेधो दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो अकुसलमूलं. इति इमेसं रागादीनं खयो निरोधो पटिनिस्सग्गो निब्बुति निब्बायना परिनिब्बानं सउपादिसेसा निब्बानधातु अनुपादिसेसा निब्बानधातूति. अयं समारोपनो हारसम्पातो.

मिस्सकहारसम्पातवण्णना निट्ठिता.