📜
नयसमुट्ठानवारवण्णना
७९. एवं नानासुत्तवसेन एकसुत्तवसेन च हारविचारं दस्सेत्वा इदानि नयविचारं दस्सेतुं ‘‘तत्थ कतमं नयसमुट्ठान’’न्तिआदि आरद्धं. कस्मा पनेत्थ यथा ‘‘तत्थ कतमो देसनाहारो, अस्सादादीनवताति गाथा. अयं देसनाहारो किं देसयती’’तिआदिना हारनिद्देसो आरद्धो, एवं ‘‘तत्थ कतमो नन्दियावट्टो, तण्हञ्च अविज्जम्पि चाति गाथा, अयं नन्दियावट्टो किं नयती’’तिआदिना अनारभित्वा समुट्ठानमुखेन आरद्धन्ति? वुच्चते – हारनयानं विसयभेदतो. यथा हि हारा ब्यञ्जनमुखेन सुत्तस्स अत्थसंवण्णना, न एवं नया. नया पन नानासुत्ततो निद्धारितेहि तण्हाविज्जादीहि मूलपदेहि चतुसच्चयोजनाय नयतो अनुबुज्झियमानो दुक्खादिअत्थो. सो हि मग्गञाणं नयति सम्पापेतीति नयो. पटिविज्झन्तानं पन उग्घटितञ्ञुआदीनं तिण्णं वेनेय्यानं वसेन मूलपदविभागतो तिधा विभत्ता. एकमेको चेत्थ यतो नेति, यञ्च नेति, तेसं संकिलेसवोदानानं विभागतो द्विसङ्गहो चतुछअट्ठदिसो चाति भिन्नो हारनयानं विसयो. तथा हि वुत्तं – ‘‘हारा ब्यञ्जनविचयो, सुत्तस्स नया तयो च सुत्तत्थो’’ति (नेत्ति. सङ्गहवार). एवं विसिट्ठविसयत्ता हारनयानं हारेहि अञ्ञथा नये निद्दिसन्तो ‘‘तत्थ कतमं नयसमुट्ठान’’न्तिआदिमाह.
तत्थायं ¶ ¶ वचनत्थो – समुट्ठहन्ति एतेनाति समुट्ठानं. के समुट्ठहन्ति? नया. नयानं समुट्ठानं नयसमुट्ठानं. किं पन तं? तंतंमूलपदेहि चतुसच्चयोजना. सा हि नन्दियावट्टादीनं नयानं उप्पत्तिट्ठानताय समुट्ठानं भूमीति च वुच्चति. तथा च वक्खति – ‘‘अयं वुच्चति नन्दियावट्टस्स नयस्स भूमी’’ति (नेत्ति. ८१). पुब्बा कोटि न पञ्ञायति अविज्जाय च भवतण्हाय चातिआदि नन्दियावट्टस्स नयस्स भूमिदस्सनं. तत्थ पुब्बा कोटि न पञ्ञायतीति असुकस्स नाम बुद्धस्स भगवतो, असुकस्स वा चक्कवत्तिनो काले अविज्जा भवतण्हा च उप्पन्ना. ततो पुब्बे नाहोसीति एवं अविज्जाभवतण्हानं न काचि पुरिमा मरियादा उपलब्भति. कस्मा? अनमतग्गत्ता संसारस्स. वुत्तञ्हेतं – ‘‘अनमतग्गोयं, भिक्खवे, संसारो, पुब्बा कोटि न पञ्ञायती’’ति (सं. नि. २.१२४; कथा. ७५) वित्थारो. तत्थाति अविज्जाभवतण्हासु. यदिपि अविज्जाय संयोजनभावो, तण्हाय च नीवरणभावो पाळियं वुत्तो, तथापि अविज्जाय पटिच्छादितादीनवेहि भवेहि तण्हा संयोजेतीति इमस्स अत्थस्स दस्सनत्थं ‘‘अविज्जानीवरणं तण्हासंयोजन’’न्ति वुत्तं.
अविज्जासंयुत्ताति अविज्जाय मिस्सिता, अविज्जाय वा अभिनिवेसवत्थूसु बद्धा. अविज्जापक्खेन विचरन्तीति अविज्जापक्खेन अविज्जासहायेन द्वादसविधेन विपल्लासेन अभिनिवेसवत्थुभूते आरम्मणे पवत्तन्ति. ते वुच्चन्ति दिट्ठिचरिताति ते अविज्जाभिभूता रूपादीनि निच्चादितो अभिनिविसन्ता दिट्ठिचरिताति वुच्चन्ति, दिट्ठिचरिता नामाति अत्थो. तण्हापक्खेनाति अट्ठसततण्हाविचरितेन. दिट्ठिविचरिते तण्हाविचरिते च पटिपत्तिया विभजित्वा दस्सेतुं ‘‘दिट्ठिचरिता’’तिआदि वुत्तं. तत्थ अत्तकिलमथानुयोगन्ति अत्तनो कायस्स किलिस्सनपयोगं अत्तपरितापनपटिपत्तिं. कामसुखल्लिकानुयोगन्ति कामसुखस्स अल्लीयनपयोगं कामेसु पातब्यतं.
यदिपि बाहिरका ‘‘दुक्खं तण्हा’’ति च जानन्ति ‘‘इदं दुक्खं, एत्तकं दुक्ख’’न्ति, ‘‘अयं तण्हा, अयं तस्सा विरागो’’ति परिञ्ञेय्यपहातब्बभावेन पन न जानन्ति, इति पवत्तिपवत्तिहेतुमत्तम्पि न जानन्ति. का पन कथा निवत्तिनिवत्तिहेतूसूति आह – ‘‘इतो बहिद्धा नत्थि सच्चववत्थान’’न्तिआदि. तत्थ ¶ सच्चप्पकासनाति सच्चदेसना. समथविपस्सनाकोसल्लन्ति समथविपस्सनासु भावनाकोसल्लं, तासु उग्गहपरिपुच्छासवनमनसिकारकोसल्लं वा. विपस्सनाधिट्ठानञ्चेत्थ समथं अधिप्पेतं. उपसमसुखप्पत्तीति ¶ किलेसानं वूपसमसुखाधिगमो. विपरीतचेताति मिच्छाभिनिविट्ठचेता. नत्थि सुखेन सुखन्ति यं अनवज्जपच्चयपरिभोगसुखेन कायं चित्तञ्च पटिप्पस्सद्धदरथं कत्वा अरियेहि पत्तब्बं उपसमसुखं, तं पटिक्खिपति. दुक्खेनाति कायखेदनदुक्खेन.
सो लोकं वड्ढयतीति सो कामे पटिसेवेन्तो अत्तभावसङ्खातं लोकं वड्ढेति पीनेति. पुत्तनत्तुपरम्पराय वा संसारस्स अनुपच्छेदनतो सत्तलोकं वड्ढेति. बहुं पुञ्ञं पसवतीति अत्तनो पञ्चहि कामगुणेहि सन्तप्पनेन पुत्तमुखदस्सनेन च बहुं पुञ्ञं उप्पादेति. अभिनिवेसस्स नातिदळ्हताय एवंसञ्ञी. दळ्हताय एवंदिट्ठी दुक्खेन सुखं पत्थयमाना अत्तकिलमथानुयोगमनुयुत्ता कामेसु पुञ्ञसञ्ञी कामसुखल्लिकानुयोगमनुयुत्ता च विहरन्तीति योजेतब्बं.
तदभिञ्ञा सन्ताति तथासञ्ञिनो समाना. रोगमेव वड्ढयन्तीति अत्तभावरोगमेव किलेसरोगमेव वा अपरापरं वड्ढेन्ति. गण्डसल्लेसुपि एसेव नयो. रोगाभितुन्नाति यथावुत्तरोगब्याधिता. गण्डपटिपीळिताति यथावुत्तगण्डबाधिता. सल्लानुविद्धाति यथावुत्तसल्लेन अनुपविट्ठा. उम्मुज्जनिमुज्जानीति उपपज्जनचवनानि. उग्घातनिग्घातन्ति उच्चावचभावं. रोगगण्डसल्लभेसज्जन्ति यथावुत्तरोगादितिकिच्छनं, समथविपस्सनं सन्धाय वदति. तेनेवाह – ‘‘समथविपस्सना रोगनिग्घातकभेसज्ज’’न्ति. तत्थ रोगनिग्घातकन्ति रोगवूपसमनं. ‘‘संकिलेसो दुक्ख’’न्तिआदिना सच्चानि तेसं परिञ्ञेय्यादिभावेन कथेति.
तत्थ संकिलेसो दुक्खन्ति अत्तकिलमथानुयोगकामसुखल्लिकानुयोगसंकिलेसवन्तो, तेहि वा संकिलिस्समानो रूपारूपकायो दुक्खं अरियसच्चं. तदभिसङ्गो तण्हाति तत्थ अभिसङ्गो आसङ्गोति लद्धनामा तण्हा.
८०. इदानि दिट्ठिचरिततण्हाचरितानं सक्कायदिट्ठिदस्सने पवत्तिभेदं दस्सेतुं ‘‘दिट्ठिचरिता’’तिआदि वुत्तं. तत्थ दिट्ठिचरिता रूपं अत्ततो उपगच्छन्तीति ¶ दिट्ठिचरिता दिट्ठाभिनिवेसस्स बलवभावतो रूपं ‘‘अत्ता’’ति गण्हन्ति. तेसञ्हि अत्ताभिनिवेसो बलवा, न तथा अत्तनियाभिनिवेसो. एस नयो वेदनन्तिआदीसुपि. तण्हाचरिता रूपवन्तं अत्तानन्ति तण्हाचरिता तण्हाभिनिवेसस्स बलवभावतो रूपं अत्तनो किञ्चनपलिबोधभावे ठपेत्वा अवसेसं वेदनादिं ‘‘अत्ता’’ति गण्हन्ति. अत्तनि वा रूपन्ति अत्ताधारं वा रूपं. रूपस्मिं वा ¶ अत्तानन्ति रूपाधारं वा अत्तानं. वेदनावन्तन्तिआदीसुपि एसेव नयो. एतेसञ्हि अत्तनियाभिनिवेसो बलवा, न तथा अत्ताभिनिवेसो. तस्मा यथालद्धं अत्तनियन्ति कप्पेत्वा तदञ्ञं ‘‘अत्ता’’ति गण्हन्ति. अयं वुच्चति वीसतिवत्थुका सक्कायदिट्ठीति अयं पञ्चसु उपादानक्खन्धेसु एकेकस्मिं चतुन्नं चतुन्नं गाहानं वसेन वीसतिवत्थुका सति विज्जमाने खन्धपञ्चकसङ्खाते काये, सती वा विज्जमाना तत्थ दिट्ठीति सक्कायदिट्ठि.
लोकुत्तरा सम्मादिट्ठीति पठममग्गसम्मादिट्ठि. अन्वायिकाति सम्मादिट्ठिया अनुगामिनो. यदा सम्मादिट्ठि सक्कायदिट्ठिया पजहनवसेन पवत्ता, तदा तस्सा अनुगुणभावेन पवत्तमानकाति अत्थो. के पन तेति? आह ‘‘सम्मासङ्कप्पो’’तिआदि. ‘‘ते तयो खन्धा’’तिआदिना अरियमग्गतो खन्धमुखेन समथविपस्सना निद्धारेति. ‘‘तत्थ सक्कायो’’तिआदि चतुसच्चनिद्धारणं. तं सब्बं सुविञ्ञेय्यमेव.
पुन ‘‘तत्थ ये रूपं अत्ततो उपगच्छन्ती’’तिआदिना सक्कायदस्सनमुखेन उच्छेदादिअन्तद्वयं, मज्झिमञ्च पटिपदं निद्धारेति. तत्थ इमे वुच्चन्ति उच्छेदवादिनोति इमे रूपादिके पञ्चक्खन्धे अत्ततो उपगच्छन्ता रूपादीनं अनिच्चभावतो उच्छिज्जति अत्ता विनस्सति न होति परं मरणाति एवं अभिनिविसनतो ‘‘उच्छेदवादिनो’’ति वुच्चन्ति. इमे वुच्चन्ति सस्सतवादिनोति इमे ‘‘रूपवन्तं वा अत्तान’’न्तिआदिना रूपादिविनिमुत्तो अञ्ञो कोचि अत्ताति उपगच्छन्ता ‘‘सो निच्चो धुवो सस्सतो’’ति अभिनिविसनतो ‘‘सस्सतवादिनो’’ति वुच्चन्ति. ‘‘उच्छेदसस्सतवादा उभो अन्ता, अयं संसारपवत्ती’’तिआदि सच्चनिद्धारणं, तं सुविञ्ञेय्यं.
उच्छेदसस्सतं समासतो वीसतिवत्थुका सक्कायदिट्ठीति अत्ता उच्छिज्जति अत्ता निच्चोति च आदिप्पवत्तनतो उच्छेदसस्सतदस्सनं सङ्खेपतो ¶ वीसतिवत्थुका सक्कायदिट्ठि एव होति. सब्बोपि हि अत्तवादो सक्कायदिट्ठिअन्तोगधो एवाति. वित्थारतो द्वासट्ठि दिट्ठिगतानीति उच्छेदसस्सतदस्सनं वित्थारेन ब्रह्मजाले (दी. नि. १.२८ आदयो) आगतानि द्वासट्ठि दिट्ठिगतानि. तेसन्ति एवं सङ्खेपवित्थारवन्तानं उच्छेदसस्सतदस्सनानं. पटिपक्खोति पहायकपटिपक्खो. तेचत्तालीसं बोधिपक्खिया धम्माति अनिच्चसञ्ञा दुक्खसञ्ञा अनत्तसञ्ञा पहानसञ्ञा विरागसञ्ञा निरोधसञ्ञा चत्तारो सतिपट्ठाना…पे… अरियो अट्ठङ्गिको मग्गोति एते तेचत्तालीसं बोधिपक्खिया धम्मा.
एवं ¶ विपस्सनावसेन पटिपक्खं दस्सेत्वा पुन समथवसेन दस्सेतुं ‘‘अट्ठ विमोक्खा दस च कसिणायतनानी’’ति वुत्तं. द्वासट्ठि दिट्ठिगतानि मोहजालन्ति द्वासट्ठि दिट्ठिगतानि मोहजालहेतुकत्ता मोहजालञ्च. अनादिअनिधनप्पवत्तन्ति पुरिमाय कोटिया अभावतो अनादि. असति पटिपक्खाधिगमे सन्तानवसेन अनुपच्छेदेन पवत्तनतो अनिधनप्पवत्तं. यस्मा पन मोहजालहेतुकानि दिट्ठिगतानि मोहजाले पदालिते पदालितानि होन्ति, तस्मा वुत्तं – ‘‘तेचत्तालीसं बोधिपक्खिया धम्मा ञाणवजिरं मोहजालप्पदालन’’न्ति.
तत्थ ञाणवजिरन्ति वजिरूपमञाणं. अट्ठ समापत्तियो समापज्जित्वा तेजेत्वा तिक्खसभावं आपादितं विपस्सनाञाणं मग्गञाणञ्च ञाणवजिरं. इदमेव हि ञाणं भगवतो पवत्तं ‘‘महावजिरञाण’’न्ति वुच्चति. तं पन ससम्भारं कत्वा दस्सेन्तो ‘‘तेचत्तालीसं बोधिपक्खिया धम्मा’’ति आह. मोहजालप्पदालनन्ति पुब्बभागे विक्खम्भनवसेन मग्गक्खणे समुच्छेदवसेन अविज्जाभवतण्हानं पदालनं. अतीतादिभेदभिन्नेसु रूपादीसु सकअत्तभावादीसु च संसिब्बनवसेन पवत्तनतो जालं भवतण्हा. तस्सा हि तण्हा जालिनी सिब्बिनी जालन्ति च अधिवचनन्ति. एवं अत्तकिलमथानुयोगकामसुखल्लिकानुयोगदिट्ठितण्हाभिनिवेससस्सतुच्छेदानं निद्धारणवसेन मोहजालपरियायविसेसतो अविज्जातण्हा विभजित्वा यथानुसन्धिना संकिलेसपक्खं निगमेन्तो ‘‘तेन वुच्चति पुब्बा कोटि न पञ्ञायति अविज्जाय च भवतण्हाय चा’’ति आह.
८१. ‘‘तत्थ ¶ दिट्ठिचरितो’’तिआदिना वोदानपक्खं दस्सेति. तत्थ सल्लेखानुसन्ततवुत्तीति अनुपद्दुतसल्लेखवुत्ति. कस्मा? यस्मा सल्लेखे तिब्बगारवो. दिट्ठिचरितो हि तपोजिगुच्छादिना अनुपायेनपि येभुय्येन किलेसानं सल्लेखनाधिप्पायेन चरति, तस्मा सो सासने पब्बजितो धुतधम्मवसेन सल्लेखपटिपदं पूरेति. सिक्खानुसन्ततवुत्तीति अच्छिद्दचतुपारिसुद्धिसीलवुत्ति. दिट्ठिया सविसये पञ्ञासदिसी पवत्तीति सो विसुज्झमानो पञ्ञाधिको होतीति आह – ‘‘दिट्ठिचरितो सम्मत्तनियामं ओक्कमन्तो धम्मानुसारी भवती’’ति. तण्हावसेन मिच्छाविमोक्खो होतीति तण्हाचरितो विसुज्झमानो सद्धाधिकोव होति, तस्मा वुत्तं – ‘‘तण्हाचरितो सम्मत्तनियामं ओक्कमन्तो सद्धानुसारी भवती’’ति. दिट्ठिचरितो सुखाय पटिपदायातिआदि पटिपदानिद्देसो हेट्ठा देसनाहारविभङ्गे (नेत्ति. ५ आदयो) आगतो एव, अत्थोपि तत्थ सब्बप्पकारतो वुत्तो एव.
अपुब्बपदेसु ¶ पन विवेचियमानोति विमोचियमानो. पटिनिस्सरतीति निय्याति विमुच्चतीति अत्थो. दन्धञ्च धम्मं आजानातीति तण्हाचरितस्स मन्दपञ्ञस्स वसेन वुत्तं. तिक्खपञ्ञो पन खिप्पं धम्मं आजानातीति. ‘‘सत्तापि दुविधा’’तिआदिना इन्द्रियविभागेन पुन पटिपदाविभागं दस्सेति, तं सुविञ्ञेय्यं.
‘‘ये हि केची’’तिआदिना तासं पटिपदानं निय्याने तीसुपि कालेसु एकन्तिकभावं दस्सेति. तत्थ इमाहि एव चतूहि पटिपदाहीति इमाहि एव चतूहि पटिपदाहि, तब्बिनिमुत्ताय अञ्ञाय पटिपदाय अभावतो. चतुक्कमग्गन्ति पटिपदाचतुक्कं, पटिपदा हि मग्गोति. अथ वा चतुक्कमग्गन्ति नन्दियावट्टस्स चतुद्दिसासङ्खातं मग्गं. ता पन चतस्सो दिसा दिसालोचननये आगमिस्सन्ति. किमत्थं पन चतुक्कमग्गं पञ्ञपेन्तीति आह ‘‘अबुधजनसेविताया’’तिआदि. तत्थ अबुधजनसेवितायाति अपण्डितजनसेविताय. बालकन्तायाति बालजनकामिताय. रत्तवासिनियाति रत्तेसु रागाभिभूतेसु वसतीति रत्तवासिनी, तस्सा. नन्दियाति तत्र तत्राभिनन्दनट्ठेन नन्दीसङ्खाताय. अवट्टनत्थन्ति समुच्छिन्दनत्थं. अयं वुच्चति नन्दियावट्टस्स नयस्स भूमीति अयं तण्हाविज्जानं वसेन संकिलेसपक्खे द्वे दिसा समथविपस्सनानं वसेन ¶ वोदानपक्खेपि द्वे दिसा चतुसच्चयोजना नन्दियावट्टस्स नयस्स समुट्ठानताय भूमीति.
८२. एवं नन्दियावट्टस्स नयस्स भूमिं निद्दिसित्वा इदानि तस्स दिसाभूतधम्मे निद्दिसन्तेन यस्मा चस्स दिसाभूतधम्मेसु वुत्तेसु दिसालोचननयो वुत्तोयेव होति, तस्मा ‘‘वेय्याकरणेसु हि ये कुसलाकुसला’’ति दिसालोचनलक्खणं एकदेसेन पच्चामसित्वा ‘‘ते दुविधा उपपरिक्खितब्बा’’तिआदि आरद्धं. तत्थ तेति दिसाभूतधम्मा. दुविधाति ‘‘इमे संकिलेसधम्मा, इमे वोदानधम्मा’’ति एवं दुविधेन. उपपरिक्खितब्बाति उपपत्तितो परितो इक्खितब्बा, धम्मयुत्तितो तंतंदिसाभावेन पेक्खितब्बा आलोचितब्बाति अत्थो.
यं पकारं सन्धाय ‘‘दुविधा उपपरिक्खितब्बा’’ति वुत्तं, तं दस्सेति ‘‘लोकवट्टानुसारी च लोकविवट्टानुसारी चा’’ति. तस्सत्थो – लोको एव वट्टं लोकवट्टं. लोकवट्टभावेन अनुसरति पवत्ततीति लोकवट्टानुसारी, संकिलेसधम्मोति अत्थो. लोकस्स, लोकतो वा विवट्टं लोकविवट्टं, निब्बानं. तं अनुसरति अनुलोमनवसेन गच्छतीति लोकविवट्टानुसारी, वोदानधम्मोति अत्थो. तेनेवाह – ‘‘वट्टं नाम संसारो, विवट्टं निब्बान’’न्ति.
तं ¶ कथं दट्ठब्बन्ति तं कथं केन पकारेन दट्ठब्बन्ति चे? उपचयेन. यथा कतं कम्मं फलदानसमत्थं होति, तथा कतं उपचितन्ति वुच्चति. एवं उपचितभावे कम्मं नाम होति, विपाकवट्टस्स कारणं होतीति अत्थो. सब्बेपि किलेसा चतूहि विपल्लासेहि निद्दिसितब्बा, दसन्नम्पि किलेसानं विपल्लासहेतुभावतो. ते कत्थ दट्ठब्बाति ते पन विपल्लासा कत्थ पस्सितब्बाति आह – ‘‘दस वत्थुके किलेसपुञ्जे’’ति. दसविधकारणे किलेससमूहेति अत्थो. तत्थ किलेसापि किलेसवत्थु, किलेसानं पच्चयधम्मापि किलेसवत्थु. तेसु कारणभावेन पुरिमसिद्धा किलेसा परतो परेसं किलेसानं पच्चयभावतो किलेसापि किलेसवत्थु. अयोनिसोमनसिकारो, अयोनिसोमनसिकारपरिक्खता च धम्मा किलेसुप्पत्तिहेतुभावतो किलेसप्पच्चयापि किलेसवत्थूति दट्ठब्बं.
चत्तारो ¶ आहाराति एत्थ आहारसीसेन तब्बिसया किलेसापि अधिप्पेता. चतस्सो विञ्ञाणट्ठितियोति एत्थापि एसेव नयो. ‘‘पठमे आहारे’’तिआदिना दसवत्थुके किलेसपुञ्जे पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स कारणन्ति दस्सेति. तत्थ पठमे आहारेति विसयभूते पठमे आहारे पठमो विपल्लासो पवत्ततीति अत्थो. सेसाहारेसुपि एसेव नयो. पठमे विपल्लासेति पठमे विपल्लासे अप्पहीने सति पठमं उपादानं पवत्ततीति अत्थो. सेसपदेसुपि एसेव नयो. यं पनेत्थ वत्तब्बं, तं निद्देसेयेव कथयिस्साम.
८३. इदानि दसवत्थुकं किलेसपुञ्जं तण्हाविज्जावसेन द्वे कोट्ठासे करोन्तो ‘‘यो च कबळीकारो आहारो’’तिआदिमाह. तत्थ कबळीकाराहारं फस्साहारञ्च अपरिजानन्तस्स तण्हाचरितस्स यथाक्कमं कायवेदनासु तिब्बो छन्दरागो होति, इति उपक्किलेसस्स छन्दरागस्स हेतुभावतो यो च कबळीकारो आहारो, यो च फस्सो आहारो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसाति वुत्ता. तथा मनोसञ्चेतनाहारं विञ्ञाणाहारञ्च अपरिजानन्तो दिट्ठिचरितो तेसु अत्तसञ्ञी निच्चसञ्ञी च होतीति वुत्तनयेनेव ते दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसाति वुत्ता. तथा पुरिमका द्वे विपल्लासा पुरिमकानि एव च द्वे द्वेउपादानयोगगन्थासवओघसल्लविञ्ञाणट्ठितिअगतिगमनानि तण्हापधानत्ता तण्हासभावत्ता तण्हाविसयत्ता च तण्हाचरितस्स उपक्किलेसाति वुत्ता. पच्छिमकानि पन तानि दिट्ठिपधानत्ता दिट्ठिसभावत्ता दिट्ठिविसयत्ता च दिट्ठिचरितस्स उपक्किलेसाति वुत्ताति दट्ठब्बा.
८४. कबळीकारे आहारे ‘‘असुभे सुभ’’न्ति विपल्लासोति चतूसु आहारेसु कबळीकारे ¶ आहारे चतूसु च विपल्लासेसु ‘‘असुभे सुभ’’न्ति विपल्लासो दट्ठब्बो कबळीकाराहारस्स असुभसभावत्ता असुभसमुट्ठानत्ता च. तथा फस्साहारस्स दुक्खसभावत्ता दुक्खपच्चयत्ता च विसेसतो तत्थ ‘‘दुक्खे सुख’’न्ति विपल्लासो. तथा येभुय्येन सत्ता विञ्ञाणे निच्चसञ्ञिनो, सङ्खारेसु च अत्तसञ्ञिनो, चेतनापधाना च सङ्खाराति वुत्तं – ‘‘विञ्ञाणे आहारे…पे… अत्ताति विपल्लासो’’ति. पठमे विपल्लासे ठितो कामे उपादियतीति ‘‘असुभे सुभ’’न्ति विपरियेसग्गाही किलेसकामेन वत्थुकामे दळ्हं गण्हाति ¶ . इदं वुच्चति कामुपादानन्ति यं तथा कामानं गहणं, इदं वुच्चति कामुपादानं. ‘‘दुक्खे सुख’’न्ति विपरियेसग्गाही ‘‘सीलब्बतेहि अनागते भवविसुद्धीति तं निब्बुतिसुख’’न्ति दळ्हं गण्हाति. ‘‘अनिच्चे निच्च’’न्ति विपरियेसग्गाही ‘‘सब्बे भवा निच्चा धुवा सस्सता अविपरिणामधम्मा’’ति संसाराभिनन्दिनिं भवदिट्ठिं दळ्हं गण्हाति. ‘‘अनत्तनि अत्ता’’ति विपरियेसग्गाही ‘‘असति अत्तनि कस्सिदं कम्मफलं, तस्मा सो करोति, सो पटिसंवेदेती’’ति अत्तदिट्ठिं दळ्हं गण्हातीति इममत्थं दस्सेति ‘‘दुतिये विपल्लासे ठितो’’तिआदिना.
अयं वुच्चति कामयोगोति येन कामरागसङ्खातेन कामुपादानेन वत्थुकामेहि सह सत्तो संयोजीयति, अयं कामरागो ‘‘कामयोगो’’ति वुच्चति. अयं वुच्चति भवयोगोति यतो सीलब्बतुपादानसङ्खातेन भवुपादानेन भवेन सह सत्तो संयोजीयति, अयं भवरागो ‘‘भवयोगो’’ति वुच्चति. अयं वुच्चति दिट्ठियोगोति याय अहेतुकदिट्ठिआदिसङ्खाताय पापिकाय दिट्ठिया, सक्कायदिट्ठिआदिअवसिट्ठदिट्ठिया च सत्तो दुक्खेन सह संयोजीयति, अयं पापिका दिट्ठि ‘‘दिट्ठियोगो’’ति वुच्चति. अयं वुच्चति अविज्जायोगोति याय अत्तवादुपादानेन सकलवट्टदुक्खेन च सह सत्तो संयोजीयति, अयं अविज्जा ‘‘अविज्जायोगो’’ति वुच्चति.
यस्मा पन कामयोगादयो अभिज्झाकायगन्थादीनं पच्चया होन्ति, तस्मा ‘‘पठमे योगे ठितो अभिज्झाय कायं गन्थती’’तिआदि वुत्तं. तत्थ अभिज्झाय कायं गन्थतीति पराभिज्झायनलक्खणाय अभिज्झाय नामकायं गन्थति घट्टेतीति अत्थो. तथा भवपत्थनाय अप्पहीनत्ता भवदिट्ठिभवरागवसेन आघातवत्थूसु सत्ता चित्तानि पदूसेन्तीति आह – ‘‘दुतिये योगे ठितो ब्यापादेन कायं गन्थती’’ति. तथा दिट्ठिवसेन अविज्जावसेन च सीलब्बतेहि सुज्झति, इदमेव सच्चं मोघमञ्ञन्ति च अभिनिविसतीति आह – ‘‘ततिये…पे… इदंसच्चाभिनिवेसेन कायं गन्थती’’ति.
तस्साति ¶ तस्स अभिज्झादीहि समन्नागतस्स पुग्गलस्स. एवं गन्थिताति एवं अभिज्झायनादिवसेन नामकायं गन्थित्वा ठिता. आसवन्तीति ¶ आसवभावेन पवत्तन्ति. कुतो च वुच्चति आसवन्तीति कुतो पन हेतुतो ते किलेसा आसवन्तीति आसवहेतुं पुच्छति. यस्मा पन किलेसा कुसलप्पवत्तिं निवारेत्वा चित्तं परियादाय तिट्ठन्ता, मग्गेन असमुच्छिन्ना एव वा आसवानं उप्पत्तिहेतु होन्ति, तस्मा ‘‘अनुसयतो वा परियुट्ठानतो वा’’ति वुत्तं. अभिज्झाकायगन्थेन कामासवोति अभिज्झाकायगन्थेन सिद्धेन कामरागसभावत्ता कामासवो सिद्धो होति. कत्थचिदेव विसये दोमनस्सितो तप्पटिपक्खे विसये तब्बिसयबहुले च भवे पत्थेतीति आह – ‘‘ब्यापादकायगन्थेन भवासवो’’ति. परामासकायगन्थेन दिट्ठासवोति सीलब्बतपरामासकायगन्थेन सिद्धेन तंसभावत्ता अपरापरं वा दिट्ठियो गन्थेन्तस्स दिट्ठासवो सिद्धो होति. इदंसच्चाभिनिवेसकायगन्थेन अविज्जासवोति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसन्तस्स अयोनिसोमनसिकारतो अनेकेहि अकुसलेहि धम्मेहि सद्धिं अविज्जासवो उप्पज्जति, सब्बेसं वा अकुसलधम्मानं अविज्जापुब्बङ्गमत्ता इदंसच्चाभिनिवेसकायगन्थेन सिद्धेन तस्स हेतुभूतो अविज्जासवो सिद्धो होति.
यस्मा पन आसवा एव परिबुद्धा वट्टस्मिं ओहनन्ति ओसादेन्तीति ‘‘ओघा’’ति वुच्चन्ति, तस्मा वुत्तं – ‘‘तस्स इमे चत्तारो आसवा’’तिआदि.
अनुसयसहगताति अनुसयभावं अप्पटिक्खिपित्वा गता पवत्ता, अनुसयभूता वा. अज्झासयन्ति चित्तं. अनुपविट्ठाति ओगाळ्हा. हदयं आहच्च तिट्ठन्तीति चित्तस्स अब्भन्तरसङ्खातं हदयं आहन्त्वा तिट्ठन्ति. तथा हि वुत्तं अट्ठसालिनियं (ध. स. अट्ठ. ५) ‘‘अब्भन्तरट्ठेन हदय’’न्ति. तेन वुच्चन्ति सल्लाति यस्मा अज्झासयं अनुपविट्ठा हदयं आहच्च तिट्ठन्ति, तेन वुच्चन्ति ‘‘सल्ला’’ति. पीळाजननं दुरुद्धरणता च सल्लट्ठो. ‘‘एसो मे अत्ता’’ति गहणमुखेन ‘‘एसोहमस्मी’’ति गहणं होतीति दिट्ठिं निस्सायपि मानं जप्पेन्तीति आह ‘‘दिट्ठोघेन मानसल्लो’’ति.
परियादिन्नन्ति अञ्ञस्स ओकासं अदत्वा समन्ततो गहितं. चतूसु धम्मेसु सण्ठहतीति आरम्मणपच्चयताय आरम्मणभूतेसु चतूसु ¶ धम्मेसु पतिट्ठहति. तानि सरूपतो दस्सेति ‘‘रूपे वेदनाय सञ्ञाय सङ्खारेसू’’ति. नन्दूपसेचनेनाति लोभसहगतस्स सम्पयुत्ता नन्दी सहजातकोटिया ¶ , इतरस्स उपनिस्सयकोटिया उपसेचनन्ति नन्दूपसेचनं, तेन नन्दूपसेचनेन. केन पन तं नन्दूपसेचनन्ति आह – ‘‘रागसल्लेन नन्दूपसेचनेन विञ्ञाणेना’’ति.
तत्थ रागसल्लेनाति रागसल्लेन हेतुभूतेन नन्दूपसेचनेन विञ्ञाणेनाति इत्थम्भूतलक्खणे करणवचनं. रूपूपगा विञ्ञाणट्ठितीति रूपमेव आरम्मणकरणवसेन उपगन्तब्बतो, विञ्ञाणस्स पतिट्ठाभावतो च रूपूपगा विञ्ञाणट्ठिति. तिट्ठति एत्थाति ठिति. पञ्चवोकारभवस्मिञ्हि अभिसङ्खारविञ्ञाणं रूपक्खन्धं निस्साय तिट्ठति. दोससल्लेनाति सहजातेन दोससल्लेन. यदा वेदनूपगा विञ्ञाणट्ठिति वुच्चति, तदा उपनिस्सयकोटियाव नन्दिया उपसित्तं विञ्ञाणं दट्ठब्बं. वेदनापि दोमनस्सवेदनाव. यदा च उपनिस्सयपच्चयभूतेन दोससल्लेन वेदनूपगा विञ्ञाणट्ठिति वुच्चति, तदा सहजातकोटिया, उपनिस्सयकोटिया वा नन्दिया उपसित्तं विञ्ञाणं दट्ठब्बं. वेदना पन तिस्सोपि तिस्सन्नं वेदनानं आरम्मणूपनिस्सयभावतो. तत्थ पठमनयो दोमनस्सारम्मणस्स अभिसङ्खारविञ्ञाणस्स वसेन वुत्तो. दुतियो सब्बवेदनारम्मणस्स वसेनापि दट्ठब्बं.
मानसल्लेनाति मानसल्लेन सहजातेन, उपनिस्सयभूतेन वा. मोहसल्लेनाति एत्थापि एसेव नयो. एत्थ च अनादिमतिसंसारे इत्थिपुरिसा रूपाभिरामाति रागसल्लवसेन पठमा विञ्ञाणट्ठिति योजिता. सब्बायपि वेदनाय दुक्खपरियायसब्भावतो दुक्खाय च दोसो अनुसेतीति दोससल्लवसेन दुतिया, सञ्ञावसेन ‘‘सेय्योहमस्मी’’ति मञ्ञना होतीति मानसल्लवसेन ततिया, सङ्खारेसु समूहघनं दुब्बिनिब्भोगन्ति मोहसल्लवसेन चतुत्थी विञ्ञाणट्ठिति योजिताति दट्ठब्बा.
उपत्थद्धन्ति ओलुब्भारम्मणभूताहि विञ्ञाणट्ठितीहि उपत्थम्भितं. तञ्च कम्मन्ति यं ‘‘चेतना चेतसिक’’न्ति पुब्बे (नेत्ति. ८२) वुत्तं. इमे च किलेसाति इमे च दसवत्थुका किलेसा. सेसं सुविञ्ञेय्यमेव.
८५. इदानि ¶ आहारादयो नयानं संकिलेसपक्खे दिसाभावेन ववत्थपेतुं ‘‘इमा चतस्सो दिसा’’तिआदि आरद्धं, तं उत्तानमेव. पुन कबळीकारो आहारोतिआदि आहारादीसुयेव यस्स पुग्गलस्स उपक्किलेसा, तं विभजित्वा दस्सेतुं आरद्धं. तत्थ दसन्नं सुत्तानन्ति एकदेसेसु समुदायवोहारेन वुत्तं. समुदायेसु हि पवत्ता समञ्ञा अवयवेसुपि दिस्सति ¶ , ‘‘यथा पटो दड्ढो, समुद्दो दिट्ठो’’ति च. एको अत्थोति एकस्स अत्थस्स निप्फादनतो वुत्तं. ब्यञ्जनमेव नानन्ति एत्थ ब्यञ्जनग्गहणेन ब्यञ्जनत्थोपि गहितोति दट्ठब्बं. दसहिपि सुत्तपदेहि सवत्थुका तण्हा वुत्ता. तण्हा च रागचरितं पुग्गलं खिप्पं दूसेतीति आह – ‘‘इमे रागचरितस्स पुग्गलस्स उपक्किलेसा’’ति. यथा च पठमदिसाभावेन वुत्तधम्मा रागचरितस्स उपक्किलेसा, एवं दुतियदिसाभावेन वुत्तधम्मा दोसचरितस्स. ततियचतुत्थदिसाभावेन वुत्तधम्मा यथाक्कमं दिट्ठिचरितस्स मन्दस्स तिक्खस्स च उपक्किलेसा वुत्ता. तेसं उपक्किलेसभावो वुत्तनयानुसारेन वेदितब्बो.
आहारविपल्लासादयो यदिपि सब्बेहि तीहि विमोक्खमुखेहि पुब्बभागे यथारहं परिञ्ञेय्या पहातब्बा च. यस्स पन दुक्खानुपस्सना पुरिमे आहारद्वये दुक्खाकारेन बहुलं पवत्तति, तस्स वसेन यो च कबळीकारो आहारो, यो च फस्सो आहारो, इमे अप्पणिहितेन विमोक्खमुखेन परिञ्ञं गच्छन्तीति वुत्तं. एस नयो सेसेसु. एवञ्चेतं, न अञ्ञथा. न हि अरियमग्गानं विय पहातब्बेसु विमोक्खमुखानं परिञ्ञेय्यपहातब्बेसु कोचि नियमो सम्भवति. इति सब्बे लोकवट्टानुसारिनो धम्मा निय्यन्ति, ते लोका तीहि विमोक्खमुखेहीति निगमनं. तस्सत्थो – इति एवं वुत्तप्पकारा सब्बे आहारादयो लोकसङ्खातवट्टानुसारिनो धम्मा ते लोकभूता वट्टतो निय्यन्ति अनिच्चानुपस्सनादीहि तीहि विमोक्खमुखेहीति.
८६. एवं संकिलेसपक्खे दिसाभूतधम्मे निद्दिसित्वा इदानि वोदानपक्खे दिसाभूतधम्मे दस्सेतुं ‘‘चतस्सो पटिपदा’’तिआदि वुत्तं. तत्थ दिब्बब्रह्मअरियआनेञ्जविहारोति चत्तारो विहारा. मानप्पहानआलयसमुग्घातअविज्जापहानभवूपसमा चत्तारो अच्छरिया अब्भुता धम्मा. सच्चाधिट्ठानादीनि चत्तारि अधिट्ठानानि. छन्दसमाधिभावनादयो चतस्सो समाधिभावना. इन्द्रियसंवरो तपसङ्खातो पुञ्ञधम्मो ¶ बोज्झङ्गभावना सब्बूपधिपटिनिस्सग्गसङ्खातं निब्बानञ्चाति चत्तारो सुखभागिया धम्मा वेदितब्बाति.
पठमा पटिपदातिआदि पटिपदासतिपट्ठानादीनं अभेदसन्दस्सनं. यदि एवं कस्मा विसुं गहणं कतन्ति? दसवत्थुकस्स किलेसपुञ्जस्स पटिपक्खभावदस्सनत्थं पटिपदादिदसकनिद्देसो. तथा हि वक्खति – ‘‘चत्तारो आहारा तेसं पटिपक्खो चतस्सो पटिपदा’’तिआदि ¶ (नेत्ति. ८७). किञ्चापि चतूसु सतिपट्ठानेसु ‘‘इदं नाम सतिपट्ठानं इमाय एव पटिपदाय इज्झती’’ति नियमो नत्थि, तथापि पठमाय पटिपदाय पठमं सतिपट्ठानं सम्भवतीति सम्भववसेन एवं वुत्तं – ‘‘पठमा पटिपदा, पठमं सतिपट्ठान’’न्ति. यस्मा पन आहारविपल्लासादीनं विय पटिपदासतिपट्ठानादीनं अत्थतो नानत्तं नत्थि. सतिपट्ठानानियेव हि तथा तथा पटिपज्जमानानि दुक्खापटिपदादन्धाभिञ्ञादिनामकानि होन्ति, तस्मा यथा संकिलेसपक्खे ‘‘पठमे आहारे पठमो विपल्लासो’’तिआदिना अधिकरणभेदेन वुत्तं, एवं अधिकरणभेदं अकत्वा ‘‘पठमा पटिपदा, पठमं सतिपट्ठान’’न्तिआदि वुत्तं. सेसेसुपि एसेव नयो.
अन्धस्स पब्बतारोहनं विय कदाचिदेव उप्पज्जनकं अच्छरियं, अच्छरायोग्गं अच्छरियन्ति पोराणा. अभूतपुब्बं भूतन्ति अब्भुतं. उभयम्पेतं विम्हयावहस्स अधिवचनं. न हि मानप्पहानादितो अञ्ञं दुरभिसम्भवतरं विम्हनीयञ्च उपलब्भतीति अधितिट्ठति एतेन, एत्थ वा अधिट्ठानमत्तमेव वा तन्ति अधिट्ठानं. सच्चञ्च तं अधिट्ठानञ्च, सच्चस्स वा अधिट्ठानं, सच्चं अधिट्ठानं एतस्साति वा सच्चाधिट्ठानं. सेसेसुपि एसेव नयो. समाधि एव भावेतब्बताय समाधिभावना. सुखं भजतीति सुखभागियो, सुखभागस्स वा सुखकोट्ठासस्स हितोति सुखभागियो. एकस्सपि सत्तस्स असुभभावनादयो विय एकदेसे अवत्तित्वा अनवसेसपरियादानतो नत्थि एतिस्सा पमाणन्ति अप्पमञ्ञा.
पठमा पटिपदा भाविता बहुलीकता पठमं सतिपट्ठानं परिपूरेतीति पठमाय पटिपदाय भावनाबहुलीकारो पठमस्स सतिपट्ठानस्स भावनापारिपूरीति अत्थो. सेसपदेसुपि एसेव नयो. यथा हि अरियमग्गे भाविते सतिपट्ठानादयो बोधिपक्खियधम्मा सब्बेपि भाविता एव होन्ति, एवंसम्पदमिदं दट्ठब्बं.
कायानुपस्सनाय ¶ कामरागस्स उजुविपच्चनीकभावतो ‘‘पठमो सतिपट्ठानो भावितो बहुलीकतो कामपटिपक्खं पठमं झानं परिपूरेती’’ति वुत्तं. तथा पीतिपटिसंवेदनादिवसेन पवत्तमानं दुतियं सतिपट्ठानं, सप्पीतिकस्स दुतियज्झानस्स चित्तस्स अभिप्पमोदनवसेन पवत्तमानं ततियं सतिपट्ठानं उक्कंसगतसुखस्स ततियज्झानस्स अनिच्चविरागादिवसेन पवत्तिया सङ्खारेसु उपेक्खकं चतुत्थं सतिपट्ठानं उपेक्खासतिपारिसुद्धिभावतो चतुत्थज्झानस्स पारिपूरिया संवत्तति.
यस्मा ¶ पन रूपावचरपठमज्झानं रूपावचरसमापत्तीनं, दुतियज्झानं ब्यापादवितक्कादिदूरीभावेन ब्रह्मविहारानं, ततियज्झानं पीतिविरागेन सुखेन विपस्सनाय अधिट्ठानभूतं अरियविहारानं, चतुत्थज्झानं उपेक्खासतिपारिसुद्धिआनेञ्जप्पत्तं आनेञ्जविहारानं विसेसतो पच्चयो होति, तस्मा ‘‘पठमं झानं भावितं बहुलीकतं पठमं विहारं परिपूरेती’’तिआदि वुत्तं. इति यो यस्स विसेसपच्चयो, सो तं परिपूरेतीति वुत्तोति दट्ठब्बं.
८७. इदानि पटिपदादयो वोदानपक्खे दिसाभावेन ववत्थपेतुं ‘‘तत्थ इमा चतस्सो दिसा’’तिआदि वुत्तं. तं सुविञ्ञेय्यमेव. पुन ‘‘पठमा पटिपदा’’तिआदि पटिपदाचतुक्कादीसु येन यस्स पुग्गलस्स वोदानं, तं विभजित्वा दस्सेतुं आरद्धं. तं हेट्ठा वुत्तनयमेव. यदिपि तीसु विमोक्खमुखेसु ‘‘इदं नाम विमोक्खमुखं इमाय एव पटिपदाय इज्झती’’ति नियमो नत्थि. येसं पन पुग्गलानं पुरिमाहि द्वीहि पटिपदाहि अप्पणिहितेन विमोक्खमुखेन अरियमग्गाधिगमो. तथा यस्स ततियाय पटिपदाय सुञ्ञतविमोक्खमुखेन, यस्स च चतुत्थाय पटिपदाय अनिमित्तविमोक्खमुखेन अरियमग्गाधिगमो, तेसं पुग्गलानं वसेन अयं पटिपदाविमोक्खमुखसंसन्दना. सतिपट्ठानादीहि विमोक्खमुखसंसन्दनायपि एसेव नयो.
तेसं विक्कीळितन्ति तेसं असन्तासनजवपरक्कमादिविसेसयोगेन सीहानं बुद्धानं पच्चेकबुद्धानं बुद्धसावकानञ्च विक्कीळितं विहरणं. यदिदं आहारादिकिलेसवत्थुसमतिक्कमनमुखेन सपरसन्ताने पटिपदादिसम्पादना. इदानि आहारादीनं पटिपदादीहि येन समतिक्कमनं, तं नेसं पटिपक्खभावं दस्सेन्तो ‘‘चत्तारो आहारा तेसं पटिपक्खो चतस्सो ¶ पटिपदा’’तिआदिमाह. तत्थ तेसं पटिपक्खभावो पहातब्बभावो पहायकभावो च आहारविञ्ञाणट्ठितीनञ्चेत्थ पहातब्बभावो तप्पटिबन्धछन्दरागवसेन दट्ठब्बो. तत्थ ‘‘विक्कीळितं भावना सच्छिकिरिया चा’’तिआदि तस्सायं सङ्खेपत्थो – तेसं विक्कीळितन्ति एत्थ यदेतं विक्कीळितं नाम भावेतब्बानं बोधिपक्खियधम्मानं भावना, सच्छिकातब्बानं फलनिब्बानानं सच्छिकिरिया च. तथा पहातब्बस्स दसवत्थुकस्स किलेसपुञ्जस्स तदङ्गादिवसेन पहानं ब्यन्तीकिरिया अनवसेसनन्ति. इदानि तं सङ्खेपेन दस्सेन्तो ‘‘इन्द्रियाधिट्ठानं विक्कीळितं विपरियासानधिट्ठान’’न्ति आह.
इन्द्रियाधिट्ठानन्ति इन्द्रियानं पवत्तनं भावना सच्छिकिरिया च. विपरियासानधिट्ठानन्ति विपल्लासानं अपवत्तनं पहानं अनुप्पादनं. इन्द्रियानि सद्धम्मगोचरोति इन्द्रियानि चेत्थ सद्धम्मस्स ¶ गोचरभूतानि पवत्तिहेतूति अधिप्पेतानि सद्धिन्द्रियादीनीति अत्थो. विपरियासा किलेसगोचरोति विपल्लासा संकिलेसपक्खस्स पवत्तिट्ठानं पवत्तिहेतूति. अयं वुच्चति सीहविक्कीळितस्स नयस्स भूमीति यायं ‘‘चत्तारो आहारा’’तिआदिना संकिलेसपक्खे दसन्नं चतुक्कानं, ‘‘चतस्सो पटिपदा’’तिआदिना वोदानपक्खेपि दसन्नं चतुक्कानं तण्हाचरितादीनं उपक्किलेसवोदानविभावनामुखेन निद्धारणा, अयं सीहविक्कीळितस्स नयस्स भूमि नाम.
८८. इदानि उग्घटितञ्ञुआदिपुग्गलत्तयवसेन तिपुक्खलनयस्स भूमिं विभावेतुकामो यस्मा पन नयानं अञ्ञमञ्ञानुप्पवेसस्स इच्छितत्ता सीहविक्कीळितनयतो तिपुक्खलनयो निग्गच्छति, तस्मा पटिपदाविभागतो चत्तारो पुग्गले सीहविक्कीळितनयस्स भूमिं निद्दिसित्वा ततो एव उग्घटितञ्ञुआदिपुग्गलत्तये निद्धारेतुं ‘‘तत्थ ये दुक्खाय पटिपदाया’’तिआदि आरद्धं. तत्थ इमे द्वे पुग्गलाति इमे पुरिमानं द्विन्नं पटिपदानं वसेन द्वे पुग्गला. एस नयो इतरत्थापि. पुन ‘‘तत्थ ये दुक्खाय पटिपदाया’’तिआदि यथावुत्तपुग्गलचतुक्कतो उग्घटितञ्ञुआदिपुग्गलत्तयं निद्धारेतुं वुत्तं. तत्थ यो साधारणायाति दुक्खापटिपदाय खिप्पाभिञ्ञाय, सुखापटिपदाय दन्धाभिञ्ञाय च निय्यातीति सम्बन्धो. कथं पन पटिपदाद्वयं एकस्स सम्भवतीति? नयिदमेवं दट्ठब्बं. एकस्स पुग्गलस्स एकस्मिं द्वे पटिपदा सम्भवन्तीति. यथावुत्तासु पन द्वीसु ¶ पटिपदासु यो याय कायचि निय्याति, अयं विपञ्चितञ्ञूति अयमेत्थ अधिप्पायो. यस्मा पन अट्ठसालिनियं (ध. स. अट्ठ. ३५०) पटिपदा चलति न चलतीति विचारणायं ‘‘चलती’’ति वुत्तं, तस्मा एकस्सपि पुग्गलस्स झानन्तरमग्गन्तरेसु पटिपदाभेदो इच्छितोवाति.
‘‘तत्थ भगवा’’तिआदिना देसनाविभागेहिपि तमेव पुग्गलविभागं विभावेति. तं हेट्ठा वुत्तनयमेव. तत्थ अधिचित्तन्ति अधिचित्तसिक्खञ्चाति च-सद्दो लुत्तनिद्दिट्ठो. तेन अधिचित्तसिक्खञ्च अधिपञ्ञासिक्खञ्च विपञ्चितञ्ञुस्स पञ्ञपेतीति अत्थो. अधिसीलन्ति एत्थापि एसेव नयो. अधिसीलसिक्खं अधिचित्तसिक्खं अधिपञ्ञासिक्खञ्चाति योजेतब्बं.
चत्तारि हुत्वा तीणि भवन्तीति लिङ्गविपल्लासेन वुत्तं, चत्तारो पुग्गला हुत्वा तयो पुग्गला होन्तीति अत्थो.
अयं ¶ संकिलेसोति अयं अकुसलमूलादिद्वादसत्तिकसङ्गहो संकिलिस्सति एतेनाति संकिलेसोति कत्वा. इदं वोदानन्ति एत्थापि एसेव नयो.
तीणि हुत्वा द्वे भवन्तीति नन्दियावट्टनयस्स दिसाभूतधम्मदस्सनत्थं वुत्तं. तेनेवाह – ‘‘तण्हा च अविज्जा चा’’तिआदि, तं सब्बं सुविञ्ञेय्यमेव.
कस्मा पनेत्थ नयानं उद्देसानुक्कमेन निद्देसो न कतोति? नयानं नयेहि सम्भवदस्सनत्थं. पठमनयतो हि पुग्गलाधिट्ठानवसेन ततियनयस्स, ततियनयतो च दुतियनयस्स सम्भवोति इमस्स विसेसस्स दस्सनत्थं पठमनयानन्तरं ततियनयो, ततियनयानन्तरञ्च दुतियनयो निद्दिट्ठो. धम्माधिट्ठानवसेन पन ततियनयतो दुतियनयो, दुतियनयतो पठमनयोपि सम्भवतीति इमस्स विसेसस्स दस्सनत्थं अन्ते ‘‘तण्हा च अविज्जा चा’’तिआदिना पठमनयस्स भूमि दस्सिता. तेनेव हि ‘‘चत्तारि हुत्वा तीणि भवन्ति, तीणि हुत्वा द्वे भवन्ती’’ति वुत्तं. यदि एवं ‘‘द्वे हुत्वा चत्तारि भवन्ति, द्वे हुत्वा तीणि भवन्ति, तीणि हुत्वा चत्तारि भवन्ती’’ति अयम्पि नयो वत्तब्बो सियाति? सच्चमेतं, अयं पन नयो अत्थतो दस्सितो एवाति ¶ कत्वा न वुत्तो. यस्मा तिण्णं अत्थनयानं अञ्ञमञ्ञं अनुप्पवेसो इच्छितो, सति च अनुप्पवेसे ततो विनिग्गमोपि सम्भवति एवाति. अयञ्च अत्थो पेटकोपदेसेन विभावेतब्बो.
तत्थायं आदितो पट्ठाय विभावना – चत्तारो पुग्गला तण्हाचरितो दुविधो मुदिन्द्रियो तिक्खिन्द्रियो च. तथा दिट्ठिचरितोति. तत्थ तण्हाचरितो मुदिन्द्रियो दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्याति, तिक्खिन्द्रियो दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्याति, दिट्ठिचरितो पन मुदिन्द्रियो सुखाय पटिपदाय दन्धाभिञ्ञाय निय्याति, तिक्खिन्द्रियो सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्याति. इति इमासु पटिपदासु यथारहं ठितेहि तण्हाचरितदिट्ठिचरितेहि चत्तारो आहारा तप्पटिबन्धछन्दरागप्पहानेन पहातब्बा. चत्तारो सतिपट्ठाने भावेत्वा चत्तारो विपल्लासा दट्ठब्बाति सब्बो यथावुत्तनयो अनुगन्तब्बो.
तत्थायं पाळि – तत्थ ये दिट्ठिचरिता सत्ता, ते कामेसु दोसदिट्ठी, न च ये कामेसु अनुसया समूहता, ते अत्तकिलमथानुयोगमनुयुत्ता विहरन्ति. तेसं सत्था वा धम्मं देसेति अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी ‘‘कामेहि नत्थि अत्थो’’ति, ते च पुब्बेयेव कामेहि अनत्थिका ¶ , इति कामे अप्पकसिरेन पटिनिस्सज्जन्ति, ते चेतसिकेन दुक्खेन अनज्झोसिता. तेन वुच्चति ‘‘सुखा पटिपदा’’ति. ये पन तण्हाचरिता सत्ता, ते कामेसु अज्झोसिता, तेसं सत्था वा धम्मं देसेति अञ्ञतरो वा भिक्खु ‘‘कामेहि नत्थि अत्थो’’ति, ते पियरूपं दुक्खेन पटिनिस्सज्जन्ति. तेन वुच्चति ‘‘दुक्खा पटिपदा’’ति. इति इमे सब्बे सत्ता द्वीसु पटिपदासु समोसरणं गच्छन्ति दुक्खायञ्च सुखायञ्च.
तत्थ ये दिट्ठिचरिता सत्ता, ते द्विधा तिक्खिन्द्रिया च मुदिन्द्रिया च. तत्थ ये दिट्ठिचरिता सत्ता तिक्खिन्द्रिया, ते सुखेन पटिनिस्सज्जन्ति, खिप्पञ्च अभिसमेन्ति. तेन वुच्चति – ‘‘सुखा पटिपदा खिप्पाभिञ्ञा’’ति. तत्थ ये दिट्ठिचरिता सत्ता मुदिन्द्रिया पठमं तिक्खिन्द्रियं उपादाय दन्धतरं अभिसमेन्ति, ते सुखेन पटिनिस्सज्जन्ति, दन्धञ्च अभिसमेन्ति. तेन वुच्चति – ‘‘सुखा पटिपदा दन्धाभिञ्ञा’’ति. तत्थ तण्हाचरिता सत्ता दुविधा तिक्खिन्द्रिया च मुदिन्द्रिया ¶ च. तत्थ ये तण्हाचरिता सत्ता तिक्खिन्द्रिया, ते दुक्खेन पटिनिस्सज्जन्ति, खिप्पञ्च अभिसमेन्ति. तेन वुच्चति – ‘‘दुक्खा पटिपदा खिप्पाभिञ्ञा’’ति. तत्थ ये तण्हाचरिता सत्ता मुदिन्द्रिया पठमं तिक्खिन्द्रियं उपादाय दन्धतरं अभिसमेन्ति, ते दुक्खेन पटिनिस्सज्जन्ति, दन्धञ्च अभिसमेन्ति. तेन वुच्चति – ‘‘दुक्खा पटिपदा दन्धाभिञ्ञा’’ति. इमा चतस्सो पटिपदायो अपञ्चमा अछट्ठा. ये हि केचि निब्बुता निब्बायन्ति निब्बायिस्सन्ति वा इमाहि चतूहि पटिपदाहि अनञ्ञाहि, अयं पटिपदा चतुक्कमग्गेन किलेसे निद्दिसति. या चतुक्कमग्गेन अरियधम्मेसु निद्दिसितब्बा, अयं वुच्चति सीहविक्कीळितो नाम नयो.
तत्रिमे चत्तारो आहारा, चत्तारो विपल्लासा उपादाना योगा गन्था आसवा ओघा सल्ला विञ्ञाणट्ठितियो अगतिगमनानीति एवं इमानि सब्बानि दस पदानि. अयं सुत्तस्स संसन्दना.
चत्तारो आहारा, तत्थ यो च कबळीकारो आहारो, यो च फस्सो आहारो, इमे तण्हाचरितेन पहातब्बा. तत्थ यो च मनोसञ्चेतनाहारो, यो च विञ्ञाणाहारो, इमे दिट्ठिचरितेन पहातब्बा.
तत्थ पठमो आहारो पठमो विपल्लासो, दुतियो आहारो दुतियो विपल्लासो, ततियो आहारो ¶ ततियो विपल्लासो, चतुत्थो आहारो चतुत्थो विपल्लासो, इमे चत्तारो विपल्लासा अपञ्चमा अछट्ठा. इदञ्च पमाणा चत्तारो आहारा.
तत्थ पठमे विपल्लासे ठितो कामे उपादियति, इदं कामुपादानं. दुतिये विपल्लासे ठितो अनागतं भवं उपादियति, इदं सीलब्बतुपादानं. ततिये विपल्लासे ठितो विपरीतदिट्ठिं उपादियति, इदं दिट्ठुपादानं. चतुत्थे विपल्लासे ठितो खन्धे अत्ततो उपादियति, इदं अत्तवादुपादानं.
तत्थ कामुपादाने ठितो कामे अभिज्झाय गन्थति, अयं अभिज्झाकायगन्थो. सीलब्बतुपादाने ठितो ब्यापादं गन्थति, अयं ब्यापादकायगन्थो. दिट्ठुपादाने ठितो परामासं गन्थति, अयं परामासकायगन्थो. अत्तवादुपादाने ठितो पपञ्चेन्तो गन्थति, अयं इदंसच्चाभिनिवेसकायगन्थो.
तस्स ¶ गन्थगन्थिता किलेसा आसवन्ति. किं पन वुच्चति आसवन्तीति? विप्पटिसारा. ये विप्पटिसारा, ते अनुसया. तत्थ अभिज्झाकायगन्थेन कामासवो, ब्यापादकायगन्थेन भवासवो, परामासकायगन्थेन दिट्ठासवो, इदंसच्चाभिनिवेसकायगन्थेन अविज्जासवो.
ते चत्तारो आसवा वेपुल्लं गता ओघा होन्ति, तेन वुच्चन्ति ‘‘ओघा’’ति. तत्थ कामासवो कामोघो, भवासवो भवोघो, अविज्जासवो अविज्जोघो, दिट्ठासवो दिट्ठोघो.
ते चत्तारो ओघा आसयमनुपविट्ठा अनुसयसहगता वुच्चन्ति सल्लाति हदयमाहच्च तिट्ठन्ति. तत्थ कामोघो रागसल्लं, भवोघो दोससल्लं, अविज्जोघो मोहसल्लं, दिट्ठोघो दिट्ठिसल्लं.
इमेहि चतूहि सल्लेहि परियादिन्नं विञ्ञाणं चतूसु धम्मेसु तिट्ठति रूपे वेदनाय सञ्ञाय सङ्खारेसु. इमा चतस्सो विञ्ञाणट्ठितियो. तत्थ रागसल्लेन नन्दूपसेचनं रूपूपगं विञ्ञाणं तिट्ठति. दोससल्लेन वेदनूपगं. मोहसल्लेन सञ्ञूपगं. दिट्ठिसल्लेन नन्दूपसेचनं सङ्खारूपगं विञ्ञाणं तिट्ठति.
चतूहि ¶ विञ्ञाणट्ठितीहि चतुब्बिधं अगतिं गच्छन्ति छन्दा दोसा भया मोहा. रागेन छन्दा अगतिं गच्छति, दोसेन दोसा अगतिं गच्छति, मोहेन मोहा अगतिं गच्छति, दिट्ठिया भया अगतिं गच्छति, इति इमानि च कम्मानि इमे च किलेसा अयं संसारहेतु.
तत्थिमा चतस्सो दिसा कबळीकारो आहारो ‘‘असुभे सुभ’’न्ति विपल्लासो कामुपादानं कामयोगो अभिज्झाकायगन्थो कामासवो कामोघो रागसल्लं रूपूपगा विञ्ञाणट्ठिति छन्दा अगतिगमनं, अयं पठमा दिसा.
फस्सो आहारो ‘‘दुक्खे सुख’’न्ति विपल्लासो सीलब्बतुपादानं भवयोगो ब्यापादकायगन्थो भवासवो भवोघो दोससल्लं वेदनूपगा विञ्ञाणट्ठिति दोसा अगतिगमनं, अयं दुतिया दिसा.
मनोसञ्चेतनाहारो ‘‘अनत्तनि अत्ता’’ति विपल्लासो दिट्ठुपादानं दिट्ठियोगो परामासकायगन्थो दिट्ठासवो दिट्ठोघो दिट्ठिसल्लं सञ्ञूपगा विञ्ञाणट्ठिति भया अगतिगमनं, अयं ततिया दिसा.
विञ्ञाणाहारो ¶ ‘‘अनिच्चे निच्च’’न्ति विपल्लासो अत्तवादुपादानं अविज्जायोगो इदंसच्चाभिनिवेसोकायगन्थो अविज्जासवो अविज्जोघो मोहसल्लं सङ्खारूपगा विञ्ञाणट्ठिति मोहा अगतिगमनं, अयं चतुत्थी दिसा. इति इमेसं दसन्नं सुत्तानं पठमेन पदेन पठमाय दिसाय आलोकनं, दुतियेन पदेन दुतियाय दिसाय, ततियेन पदेन ततियाय दिसाय, चतुत्थेन पदेन चतुत्थिया दिसाय आलोकनं, अयं वुच्चति दिसा आलोकना. इमिना नयेन सब्बे किलेसा चतूसु पदेसु पक्खिपितब्बा. अयं अकुसलपक्खो.
चतस्सो पटिपदा, चत्तारि झानानि, चत्तारो सतिपट्ठाना, चत्तारो विहारा दिब्बो ब्रह्मा अरियो आनेञ्जो, चत्तारो सम्मप्पधाना, चत्तारो अच्छरिया अब्भुता धम्मा, चत्तारो अधिट्ठाना, चत्तारो समाधयो छन्दसमाधि वीरियसमाधि चित्तसमाधि वीमंसासमाधि, चत्तारो धम्मा सुखभागिया नाञ्ञत्र बोज्झङ्गा नाञ्ञत्र तपसा नाञ्ञत्र इन्द्रियसंवरा नाञ्ञत्र सब्बनिस्सग्गा, चत्तारि अप्पमाणानि.
तत्थ ¶ दुक्खा पटिपदा दन्धाभिञ्ञा भावियमाना बहुलीकरियमाना पठमं झानं परिपूरेति, पठमं झानं परिपुण्णं पठमं सतिपट्ठानं परिपूरेति, पठमं सतिपट्ठानं परिपुण्णं पठमं विहारं परिपूरेति, पठमो विहारो परिपुण्णो पठमं सम्मप्पधानं परिपूरेति, पठमं सम्मप्पधानं परिपुण्णं पठमं अच्छरियं अब्भुतं धम्मं परिपूरेति, पठमो अच्छरियो अब्भुतो धम्मो परिपुण्णो पठमं अधिट्ठानं परिपूरेति, पठमं अधिट्ठानं परिपुण्णं छन्दसमाधिं परिपूरेति, छन्दसमाधि परिपुण्णो इन्द्रियसंवरं परिपूरेति, इन्द्रियसंवरो परिपुण्णो पठमं अप्पमाणं परिपूरेति. एवं याव सब्बनिस्सग्गा चतुत्थं अप्पमाणं परिपूरेति.
तत्थ पठमा च पटिपदा पठमञ्च झानं पठमञ्च सतिपट्ठानं दिब्बो च विहारो पठमञ्च सम्मप्पधानं पठमो च अच्छरियो अब्भुतो धम्मो सच्चाधिट्ठानञ्च छन्दसमाधि च इन्द्रियसंवरो च मेत्ता च अप्पमाणं. अयं पठमा दिसा.
दुतिया च पटिपदा खिप्पाभिञ्ञा दुतियञ्च झानं दुतियञ्च सतिपट्ठानं ब्रह्मा च विहारो दुतियञ्च सम्मप्पधानं दुतियो च अच्छरियो अब्भुतो धम्मो चागाधिट्ठानञ्च ¶ चित्तसमाधि च तपो च करुणा च अप्पमाणं. अयं दुतिया दिसा.
ततिया च पटिपदा दन्धाभिञ्ञा ततियञ्च झानं ततियञ्च सतिपट्ठानं अरियो च विहारो ततियञ्च सम्मप्पधानं ततियो च अच्छरियो अब्भुतो धम्मो सच्चाधिट्ठानञ्च वीरियसमाधि च बोज्झङ्गा च मुदिता च अप्पमाणं. अयं ततिया दिसा.
चतुत्थी च पटिपदा खिप्पाभिञ्ञा चतुत्थञ्च झानं चतुत्थञ्च सतिपट्ठानं आनेञ्जो च विहारो चतुत्थञ्च सम्मप्पधानं चतुत्थो च अच्छरियो अब्भुतो धम्मो उपसमाधिट्ठानञ्च वीमंसासमाधि च सब्बनिस्सग्गो च उपेक्खा च अप्पमाणं. अयं चतुत्थी दिसा. इमासं चतुन्नं दिसानं या आलोकना, अयं वुच्चति दिसालोचनो नाम नयो.
तत्थायं योजना – चत्तारो च आहारा, चतस्सो च पटिपदा, चत्तारो च विपल्लासा, चत्तारो च सतिपट्ठाना, चत्तारि च उपादानानि, चत्तारि च झानानि, चत्तारो च योगा, चत्तारो च विहारा, चत्तारो च गन्था, चत्तारो च सम्मप्पधाना, चत्तारो च आसवा, चत्तारो च अच्छरिया अब्भुता धम्मा, चत्तारो च ओघा, चत्तारि च अधिट्ठानानि, चत्तारि च ¶ सल्लानि, चत्तारो च समाधयो, चतस्सो च विञ्ञाणट्ठितियो, चत्तारो च सुखभागिया धम्मा, चत्तारि च अगतिगमनानि चत्तारि च अप्पमाणानि. इति कुसलाकुसलानं पक्खपटिपक्खवसेन योजना. अयं सीहविक्कीळिते दिसालोचनो नयो.
तस्स चत्तारि सामञ्ञफलानि परियोसानं, तत्थ पठमाय दिसाय सोतापत्तिफलं परियोसानं, दुतियाय सकदागामिफलं, ततियाय अनागामिफलं, चतुत्थिया अरहत्तफलं परियोसानन्ति.
तत्थ कतमो तिपुक्खलनयो? पटिपदाविभागेन चतूसु पुग्गलेसु यो सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्याति, अयं उग्घटितञ्ञू. यो सुखाय वा पटिपदाय, दन्धाभिञ्ञाय, दुक्खाय वा पटिपदाय खिप्पाभिञ्ञाय निय्याति, अयं विपञ्चितञ्ञू. यो दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्याति, अयं नेय्यो. इति चत्तारो हुत्वा तयो होन्ति. तत्थ उग्घटितञ्ञुस्स समथपुब्बङ्गमा विपस्सना सप्पाया ¶ . नेय्यस्स विपस्सनापुब्बङ्गमो समथो, विपञ्चितञ्ञुस्स समथविपस्सना युगनद्धा. उग्घटितञ्ञुस्स मुदुका देसना, नेय्यस्स तिक्खा देसना, विपञ्चितञ्ञुस्स तिक्खमुदुका देसना.
उग्घटितञ्ञुस्स अधिपञ्ञासिक्खा, विपञ्चितञ्ञुस्स अधिचित्तसिक्खा च अधिपञ्ञासिक्खा च, नेय्यस्स अधिसीलसिक्खा च अधिचित्तसिक्खा च अधिपञ्ञासिक्खा च. इति इमेसं पुग्गलानं चतूहि पटिपदाहि निय्यानं.
तत्थायं संकिलेसपक्खो, तीणि अकुसलमूलानि, तयो फस्सा, तिस्सो वेदना, तयो उपविचारा, तयो किलेसा, तयो वितक्का, तयो परिळाहा, तीणि सङ्खतलक्खणानि, तिस्सो दुक्खता.
तीणि अकुसलमूलानीति लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं. तयो फस्साति सुखवेदनीयो फस्सो, दुक्खवेदनीयो फस्सो, अदुक्खमसुखवेदनीयो फस्सो. तिस्सो वेदनाति सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. तयो उपविचाराति सोमनस्सूपविचारो, दोमनस्सूपविचारो, उपेक्खूपविचारो. तयो किलेसाति लोभो, दोसो, मोहो. तयो वितक्काति कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को. तयो परिळाहाति ¶ रागजो, दोसजो, मोहजो. तीणि सङ्खतलक्खणानीति उप्पादो, ठिति, वयो. तिस्सो दुक्खताति दुक्खदुक्खता, विपरिणामदुक्खता, सङ्खारदुक्खता.
तत्थ लोभो अकुसलमूलं मनापिकेन आरम्मणेन समुट्ठहति. तदेव मनापिकारम्मणं पटिच्च उप्पज्जति सुखवेदनीयो फस्सो, सुखवेदनीयं फस्सं पटिच्च उप्पज्जति सुखा वेदना, सुखं वेदनं पटिच्च उप्पज्जति सोमनस्सूपविचारो, सोमनस्सूपविचारं पटिच्च उप्पज्जति रागो, रागं पटिच्च उप्पज्जति कामवितक्को, कामवितक्कं पटिच्च उप्पज्जति रागजो परिळाहो, रागजं परिळाहं पटिच्च उप्पज्जति उप्पादो सङ्खतलक्खणं, उप्पादं सङ्खतलक्खणं पटिच्च उप्पज्जति विपरिणामदुक्खता.
दोसो अकुसलमूलं अमनापिकेन आरम्मणेन समुट्ठहति. तदेव अमनापिकारम्मणं पटिच्च उप्पज्जति दुक्खवेदनीयो फस्सो, दुक्खवेदनीयं ¶ फस्सं पटिच्च उप्पज्जति दुक्खा वेदना, दुक्खं वेदनं पटिच्च उप्पज्जति दोमनस्सूपविचारो, दोमनस्सूपविचारं पटिच्च उप्पज्जति दोसो, दोसं पटिच्च उप्पज्जति ब्यापादवितक्को, ब्यापादवितक्कं पटिच्च उप्पज्जति दोसजो परिळाहो, दोसजं परिळाहं पटिच्च उप्पज्जति ठितस्स अञ्ञथत्तं सङ्खतलक्खणं, ठितस्स अञ्ञथत्तं सङ्खतलक्खणं पटिच्च उप्पज्जति दुक्खदुक्खता.
मोहो अकुसलमूलं उपेक्खाठानियं आरम्मणेन समुट्ठहति. तदेव उपेक्खाठानियं आरम्मणं पटिच्च उप्पज्जति अदुक्खमसुखवेदनीयो फस्सो, अदुक्खमसुखवेदनीयं फस्सं पटिच्च उप्पज्जति अदुक्खमसुखा वेदना, अदुक्खमसुखं वेदनं पटिच्च उप्पज्जति उपेक्खूपविचारो, उपेक्खूपविचारं पटिच्च उप्पज्जति मोहो, मोहं पटिच्च उप्पज्जति विहिंसावितक्को, विहिंसावितक्कं पटिच्च उप्पज्जति मोहजो परिळाहो, मोहजं परिळाहं पटिच्च उप्पज्जति वयो सङ्खतलक्खणं, वयं सङ्खतलक्खणं पटिच्च उप्पज्जति सङ्खारदुक्खता. इति अयं तीहि आकारेहि किलेसानं निद्देसो. यो कोचि अकुसलपक्खो, सब्बो सो तीसु अकुसलमूलेसु समोसरतीति.
तत्थ कतमो कुसलपक्खो? तीणि कुसलमूलानि अलोभो, अदोसो, अमोहो. तिस्सो पञ्ञा सुतमयी, चिन्तामयी, भावनामयी. तयो समाधी सवितक्कसविचारो, अवितक्कविचारमत्तो, अवितक्कअविचारो. तिस्सो सिक्खा अधिसीलसिक्खा, अधिचित्तसिक्खा ¶ , अधिपञ्ञासिक्खा. तीणि निमित्तानि समथनिमित्तं, पग्गहनिमित्तं, उपेक्खानिमित्तं. तयो वितक्का नेक्खम्मवितक्को, अब्यापादवितक्को, अविहिंसावितक्को. तीणि इन्द्रियानि अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं. तयो उपविचारा नेक्खम्मूपविचारो, अब्यापादूपविचारो, अविहिंसूपविचारो तिस्सो एसना कामेसना, भवेसना, ब्रह्मचरियेसना. तयो खन्धा सीलक्खन्धो, समाधिक्खन्धो, पञ्ञाक्खन्धो.
तत्थ अलोभो कुसलमूलं सुतमयिपञ्ञं परिपूरेति. सुतमयि पञ्ञा परिपुण्णा सवितक्कसविचारं समाधिं परिपूरेति, सवितक्कसविचारो समाधि परिपुण्णो अधिसीलसिक्खं परिपूरेति, अधिसीलसिक्खा परिपुण्णा ¶ समथनिमित्तं परिपूरेति, समथनिमित्तं परिपुण्णं नेक्खम्मवितक्कं परिपूरेति, नेक्खम्मवितक्को परिपुण्णो अनञ्ञातञ्ञस्सामीतिन्द्रियं परिपूरेति, अनञ्ञातञ्ञस्सामीतिन्द्रियं परिपुण्णं नेक्खम्मसितूपविचारं परिपूरेति, नेक्खम्मूपविचारं परिपुण्णो कामेसनं पजहति. कामेसनप्पहानं सीलक्खन्धं परिपूरेति.
अदोसो कुसलमूलं चिन्तामयिपञ्ञं परिपूरेति, चिन्तामयिपञ्ञा परिपुण्णा अवितक्कविचारमत्तं समाधिं परिपूरेति, अवितक्कविचारमत्तो समाधि परिपुण्णो अधिचित्तसिक्खं परिपूरेति, अधिचित्तसिक्खा परिपुण्णा उपेक्खानिमित्तं परिपूरेति, उपेक्खानिमित्तं परिपुण्णं अब्यापादवितक्कं परिपूरेति, अब्यापादवितक्को परिपुण्णो अञ्ञिन्द्रियं परिपूरेति, अञ्ञिन्द्रियं परिपुण्णं अब्यापादूपविचारं परिपूरेति, अब्यापादूपविचारो परिपुण्णो भवेसनं पजहति, भवेसनप्पहानं समाधिक्खन्धं परिपूरेति.
अमोहो कुसलमूलं भावनामयिपञ्ञं परिपूरेति, भावनामयिपञ्ञा परिपुण्णा अवितक्कअविचारं समाधिं परिपूरेति, अवितक्कअविचारो समाधि परिपुण्णो अधिपञ्ञासिक्खं परिपूरेति, अधिपञ्ञासिक्खा परिपुण्णा पग्गहनिमित्तं परिपूरेति, पग्गहनिमित्तं परिपुण्णं अविहिंसावितक्कं परिपूरेति, अविहिंसावितक्को परिपुण्णो अञ्ञाताविन्द्रियं परिपूरेति, अञ्ञाताविन्द्रियं परिपुण्णं अविहिंसूपविचारं परिपूरेति, अविहिंसूपविचारो परिपुण्णो ब्रह्मचरियेसनं परिपूरेति, ब्रह्मचरियेसना परिपुण्णा पञ्ञाक्खन्धं परिपूरेति.
इति इमे तयो धम्मा अकुसलपक्खिका कुसलपक्खिका च तिकनिद्देसेहि निद्दिट्ठा तिपुक्खलनयस्स ¶ दिसा नाम. तस्स परियोसानं तयो विमोक्खा अप्पणिहितो सुञ्ञतो अनिमित्तो, अयं तिपुक्खलो नाम दुतियो नयो.
तत्थ ये इमे तयो पुग्गला उग्घटितञ्ञू विपञ्चितञ्ञू नेय्योति इमेसं तिण्णं पुग्गलानं द्वे पुग्गला सुखाय पटिपदाय खिप्पाभिञ्ञाय, सुखाय पटिपदाय दन्धाभिञ्ञाय च निय्यन्ति, द्वेयेव पुग्गला दुक्खाय पटिपदाय खिप्पाभिञ्ञाय, दुक्खाय पटिपदाय दन्धाभिञ्ञाय च निय्यन्ति, इमे चत्तारो. ते विसेसेन द्वे होन्ति दिट्ठिचरितो च तण्हाचरितो च. इमे ¶ चत्तारो हुत्वा तयो होन्ति, तयो हुत्वा द्वे होन्ति. इमेसं द्विन्नं पुग्गलानं अयं संकिलेसो – अविज्जा च तण्हा च अहिरीकञ्च अनोत्तप्पञ्च असति च असम्पजञ्ञञ्च नीवरणानि च संयोजनानि च अज्झोसानञ्च अभिनिवेसो च अहंकारो च ममंकारो च अस्सद्धियञ्च दोवचस्सता च कोसज्जञ्च अयोनिसोमनसिकारो च विचिकिच्छा च अविज्जा च असद्धम्मस्सवनञ्च असमापत्ति च.
तत्थ अविज्जा च अहिरीकञ्च असति च नीवरणानि च अज्झोसानञ्च अहंकारो च अस्सद्धियञ्च कोसज्जञ्च विचिकिच्छा च असद्धम्मस्सवनञ्च, अयं एका दिसा.
तण्हा च अनोत्तप्पञ्च असम्पजञ्ञञ्च संयोजनानि च अभिनिवेसो च ममंकारो च दोवचस्सता च अयोनिसोमनसिकारो च अविज्जा च असमापत्ति च, अयं दुतिया दिसा. दसन्नं दुकानं दस पदानि पठमा दिसाति कातब्बानि. संखित्तेन अत्थं ञापेन्ति पटिपक्खे कण्हपक्खस्स दसन्नं दुकानं दस पदानि दुतियकानि, अयं दुतिया दिसा.
तत्थ कतमो कुसलपक्खो? समथो च विपस्सना च विज्जा च चरणञ्च सति च सम्पजञ्ञञ्च हिरी च ओत्तप्पञ्च अहंकारप्पहानञ्च ममंकारप्पहानञ्च सम्मावायामो च योनिसोमनसिकारो च सम्मासति च सम्मासमाधि च पञ्ञा च निब्बिदा च समापत्ति च सद्धम्मस्सवनञ्च सोमनस्सञ्च धम्मानुधम्मपटिपत्ति च.
दसन्नं दुकानं समथादीनि सोमनस्सपरियोसानानि पठमानि दस पदानि पठमा दिसा, विपस्सनादीनि धम्मानुधम्मपटिपत्तिपरियोसानानि दुतियानि दस पदानि दुतिया दिसा. इति अकुसलपक्खे कुसलपक्खे च नन्दियावट्टस्स नयस्स चतस्सो दिसा.
तासु ¶ कुसलपक्खे समथादीहि अकुसलपक्खे तण्हादयो पहानं गच्छन्ति, तेसं पहाना रागविरागा चेतोविमुत्ति, कुसलपक्खे विपस्सनादीहि अकुसलपक्खे अविज्जादयो पहानं गच्छन्ति, तेसं पहाना अविज्जाविरागा पञ्ञाविमुत्ति. इति इमा द्वे विमुत्तियो नन्दियावट्टनये परियोसानं.
तत्थ ¶ तण्हा अविज्जा समथो विपस्सनाति चत्तारि पदानि, तेसु अट्ठारस मूलपदानि समोसरन्ति. कथं? समथो च अलोभो च अदोसो च असुभसञ्ञा च दुक्खसञ्ञा चाति इमानि पञ्च पदानि समथं भजन्ति, विपस्सना च अमोहो च अनिच्चसञ्ञा च अनत्तसञ्ञा चाति इमानि चत्तारि पदानि विपस्सनं भजन्ति. एवं नव पदानि कुसलानि द्वीसु पदेसु समोसरन्ति. तण्हा च लोभो च दोसो च सुभसञ्ञा च सुखसञ्ञा चाति इमानि पञ्च पदानि तण्हं भजन्ति, अविज्जा च मोहो च निच्चसञ्ञा च अत्तसञ्ञा चाति इमानि चत्तारि पदानि अविज्जं भजन्ति. एवं नव पदानि अकुसलानि द्वीसु पदेसु समोसरन्ति. इति तिपुक्खलो च सीहविक्कीळितो च नन्दियावट्टनयं अनुप्पविसन्ति.
कथं तिपुक्खले नये इतरे द्वे नया अनुप्पविसन्ति? विपस्सना च अमोहो च अनिच्चसञ्ञा च अनत्तसञ्ञा चाति इमानि चत्तारि पदानि अमोहो, समथो च अलोभो च असुभसञ्ञा च दुक्खसञ्ञा चाति इमानि चत्तारि पदानि अलोभो, अदोसो अदोसो एव. एवं नव पदानि कुसलानि तीसु पदेसु समोसरन्ति. तण्हा च लोभो च सुभसञ्ञा च सुखसञ्ञा चाति इमानि चत्तारि पदानि लोभो, अविज्जा च मोहो च निच्चसञ्ञा च अत्तसञ्ञा चाति इमानि चत्तारि पदानि मोहो, दोसो दोसो एव. एवं नव पदानि अकुसलानि तीसु पदेसु समोसरन्ति. इति तिपुक्खले नये इतरे द्वे नया अनुप्पविसन्ति.
कथं चतूसु पदेसु अट्ठारस मूलपदानि समोसरन्ति? तण्हा च सुभसञ्ञा च, अयं पठमो विपल्लासो. लोभो च सुखसञ्ञा च, अयं दुतियो विपल्लासो. अविज्जा च निच्चसञ्ञा च, अयं ततियो विपल्लासो. मोहो च अत्तसञ्ञा च, अयं चतुत्थो विपल्लासो. इति नव पदानि अकुसलानि चतूसु पदेसु समोसरन्ति. समथो च असुभसञ्ञा च पठमं सतिपट्ठानं, अलोभो च दुक्खसञ्ञा च दुतियं सतिपट्ठानं, विपस्सना च अनिच्चसञ्ञा च ततियं सतिपट्ठानं, अमोहो च अनत्तसञ्ञा च चतुत्थं सतिपट्ठानं. इति नव पदानि कुसलानि चतूसु पदेसु समोसरन्ति. एवं सीहविक्कीळितनये ¶ इतरे द्वे नया अनुप्पविसन्ति. तिण्णञ्हि नयानं या भूमियो गोचरो, सो एकेकं नयं ¶ अनुप्पविसति. तस्मा एकेकस्स नयस्स अकुसले वा धम्मे विञ्ञाते कुसले वा पटिपक्खो अन्वेसितब्बो. पटिपक्खं अन्वेसित्वा सो नयो निद्दिसितब्बो. तम्हि नये निद्दिट्ठे यथा एकम्हि नये इतरेसं नयानं मूलपदानि अनुप्पविट्ठानि, ततो ततो नीहरित्वा निद्दिसितब्बानि. एकेकस्मिञ्हि नये अट्ठारस मूलपदानि अनुप्पविट्ठानि.
तत्थ एकेकस्मिं धम्मे विञ्ञाते सब्बे धम्मा विञ्ञाता होन्ति. इमेसं तिण्णं नयानं सीहविक्कीळितस्स नयस्स चत्तारि फलानि परियोसानं पठमाय दिसाय पठमं फलं, दुतियाय दिसाय दुतियं फलं, ततियाय दिसाय ततियं फलं, चतुत्थाय दिसाय चतुत्थं फलं परियोसानं.
तिपुक्खलस्स नयस्स तयो विमोक्खा परियोसानं पठमाय दिसाय अप्पणिहितो, दुतियाय सुञ्ञतो, ततियाय अनिमित्तो विमोक्खो परियोसानं.
नन्दियावट्टस्स नयस्स द्वे विमुत्तियो परियोसानं पठमाय दिसाय तण्हाविरागा चेतोविमुत्ति, दुतियाय दिसाय अविज्जाविरागा पञ्ञाविमुत्ति परियोसानं. इमेसु तीसु नयेसु या अट्ठारसन्नं पदानं आलोचना, अयं दिसालोचनो नयो. या आलोकेत्वा कुसलपक्खे अकुसलपक्खे च ‘‘अयं धम्मो इमं धम्मं भजती’’ति जानन्तेन सम्मा योजना, अयं अङ्कुसो नयोति इमे पञ्च नया.
नयसमुट्ठानवारवण्णना निट्ठिता.