📜
सासनपट्ठानवारवण्णना
एवं सब्बथा नयसमुट्ठानं विभजित्वा इदानि सासनपट्ठानं विभजन्तो यस्मा सङ्गहवारादीसु मूलपदेहेव पट्ठानं सङ्गहेत्वा सरूपतो न दस्सितं, तस्मा यथा मूलपदेहि पट्ठानं निद्धारेतब्बं, एवं पट्ठानतोपि मूलपदानि निद्धारेतब्बानीति दस्सनत्थं ‘‘अट्ठारस मूलपदा कुहिं दट्ठब्बा? सासनपट्ठाने’’ति आह. मूलपदसासनपट्ठानानञ्हि अञ्ञमञ्ञसङ्गहो पुब्बे दस्सितो एवाति. अथ सासनपट्ठानन्ति को वचनत्थो? सासनस्स पट्ठानन्ति सासनपट्ठानं ¶ , सासनं ¶ देसना, तस्सा वेनेय्यज्झासयानुरूपं तेसं हितसुखनिप्फादनत्थं पकारेहि ठानं पवत्ति सासनपट्ठानं. इध पन तस्स तथाभावदीपनं ‘‘सासनपट्ठान’’न्ति वेदितब्बं. अथ वा सासनं अधिसीलसिक्खादयो. तेसं पवत्तनुपायभावतो पतिट्ठहन्ति एतेहीति पट्ठानानि, संकिलेसादिधम्मा. तेसं पवेदनतो तदुपचारेन सुत्तानि पट्ठानानि. तेसं पन समूहभावतो अयं पकरणप्पदेसो पट्ठानं नाम.
अपरो नयो – केनट्ठेन पट्ठानं? पट्ठितट्ठेन गमनट्ठेनाति अत्थो. ‘‘ये ते गोट्ठा पट्ठितगावो’’ति (म. नि. १.१५६) आगतट्ठानस्मिञ्हि येन पट्ठानेन ते ‘‘गोट्ठा पट्ठितगावो’’ति वुत्ता, तं अत्थतो गमनं होति. इति नातिवित्थारितनयेसु हारनयेसु अनिस्सङ्गगमनस्स देसनाञाणस्स संकिलेसभागियादिलोकियादिभेदेसु तदुभयवोमिस्सकभेदेसु च वित्थारितनयलाभतो निस्सङ्गवसेन पवत्तगमनत्ता ते संकिलेसभागियादयो लोकियादयो च विसुं विसुं वोमिस्सा च अधिकरणवसेन पट्ठानं नाम. तेसं पकासनतो अयं पकरणप्पदेसो पट्ठानन्ति वेदितब्बं.
‘‘संकिलेसभागिय’’न्तिआदीसु संकिलिस्सति एतेनाति संकिलेसो. संकिलेसभागे संकिलेसकोट्ठासे पवत्तं संकिलेसभागियं. वासना पुञ्ञभावना, वासनाभागे पवत्तं वासनाभागियं, वासनं भजापेतीति वा वासनाभागियं. निब्बिज्झनं लोभक्खन्धादीनं पदालनं निब्बेधो. निब्बेधभागे पवत्तं, निब्बेधं भजापेतीति वा निब्बेधभागियं. परिनिट्ठितसिक्खाधम्मा असेक्खा, असेक्खभावे पवत्तं, असेक्खे भजापेतीति वा असेक्खभागियं. तेसु यत्थ तण्हादिसंकिलेसो विभत्तो, इदं संकिलेसभागियं. यत्थ दानादिपुञ्ञकिरियवत्थु विभत्तं, इदं वासनाभागियं. यत्थ सेक्खा सीलक्खन्धादयो विभत्ता, इदं निब्बेधभागियं. यत्थ पन असेक्खा सीलक्खन्धादयो विभत्ता, इदं असेक्खभागियं. इतरानि तेसं वोमिस्सकनयवसेन वुत्तानि.
तानि पन छ दुका चत्तारो तिका एकं चतुक्कं अपरम्पि एकं चतुक्कन्ति द्वादस होन्ति. तेसु चत्तारो दुका द्वे च तिका उद्धटा, इतरे ¶ न उद्धटा, अनुद्धरणे कारणं नत्थि. इमिना नयेन तेपि गहेतुं सक्काति पाळियं संखित्ताति दट्ठब्बं. तथा हि वक्खति – ‘‘इमानि चत्तारि सुत्तानि, साधारणानि कतानि अट्ठ भवन्ती’’तिआदि. तत्थ यस्मा कत्थचि सुत्ते तण्हासंकिलेसोव निद्दिसीयति, कत्थचि दिट्ठिसंकिलेसोव, कत्थचि दुच्चरितसंकिलेसोव ¶ निद्दिसीयति, तस्मा संकिलेसभागियं सुत्तं तिधा विभजित्वा उद्दिट्ठं ‘‘तण्हासंकिलेसभागियं सुत्त’’न्तिआदिना. तथा वोदानं नाम संकिलेसे सति होतीति वोदानभागियं सुत्तं संकिलेसविभागेन तिधाव उद्दिट्ठं ‘‘तण्हावोदानभागियं सुत्त’’न्तिआदिना. तं पन अत्थतो वासनाभागियादि एव होति. अयञ्च नयो केसुचि पोत्थकेसु नत्थि.
‘‘तत्थ संकिलेसो तिविधो’’तिआदि संकिलेसपटिपक्खतो समथादिनिद्धारणवसेन वासनाभागियादिसुत्तानं विसयदस्सनत्थं आरद्धं. तत्थ यदि आसत्ति उप्पज्जति भवेसूति भवेसु छन्दरागं पजहितुं असक्कोन्तस्स यदि भवपत्थना उप्पज्जति. एवं सायन्ति एवमस्स पुग्गलस्स अयं समथविपस्सनाभावनामयं पुञ्ञकिरियवत्थु भवति पुज्जभवफलनिब्बत्तनतो. तत्रूपपत्तिया संवत्ततीति तत्र तत्र भवे उपपत्तिया संवत्तति. इमानि चत्तारि सुत्तानीति इमानि संकिलेसभागियादीनि चत्तारि सुत्तानि. साधारणानि कतानीति संकिलेसभागियञ्च वासनाभागियञ्च, संकिलेसभागियञ्च निब्बेधभागियञ्च, संकिलेसभागियञ्च असेक्खभागियञ्च, वासनाभागियञ्च निब्बेधभागियञ्चाति एवं पदन्तरसंयोजनवसेन मिस्सितानि कतानि. अट्ठ भवन्तीति पुरिमानि चत्तारि इमानि चत्तारीति एवं अट्ठ भवन्ति.
तानियेव अट्ठ सुत्तानि साधारणानि कतानि सोळस भवन्तीति तानियेव यथावुत्तानि अट्ठ सुत्तानि वासनाभागियञ्च असेक्खभागियञ्च निब्बेधभागियञ्च, असेक्खभागियञ्च संकिलेसभागियञ्च वासनाभागियञ्च, निब्बेधभागियञ्च संकिलेसभागियञ्च वासनाभागियञ्च, असेक्खभागियञ्च संकिलेसभागियञ्च निब्बेधभागियञ्च, असेक्खभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च, असेक्खभागियञ्च संकिलेसभागियञ्च वासनाभागियञ्च, निब्बेधभागियञ्च असेक्खभागियञ्च नेवसंकिलेसभागियञ्च, नवासनाभागियञ्च ननिब्बेधभागियञ्च न ¶ असेक्खभागियञ्चाति एवं साधारणानि कतानि पुरिमानि अट्ठ इमानि अट्ठाति सोळस भवन्ति. तेसु चत्तारो एकका, छ दुका, चत्तारो तिका, एको चतुक्को, अपरोपि एको चतुक्कोति अयम्पि विभागो वेदितब्बो. तत्थापि द्वे दुका, द्वे तिका, द्वे चतुक्का च पाळियं अनागताति वेदितब्बा.
इदानि इमस्स पट्ठानस्स सकलसासनसङ्गहितभावं विभावेतुं ‘‘इमेहि सोळसहि सुत्तेहि भिन्नेहि नवविधं सुत्तं भिन्नं भवती’’ति वुत्तं. तस्सत्थो – इमेहि संकिलेसभागियादीहि सोळसहि सुत्तेहि पट्ठाननयेन विभत्तेहि सुत्तगेय्यादिनवविधं परियत्तिसासनसङ्खातं सुत्तं भिन्नं सोळसधा ¶ विभत्तं होति. इमिना सोळसविधेन पट्ठानेन असङ्गहितो परियत्तिसासनस्स पदेसो नत्थीति अधिप्पायो. कथं पन संकिलेसभागियादिभावो गहेतब्बोति? आह ‘‘गाथाय गाथा अनुमिनितब्बा’’तिआदि. तत्थ गाथाय गाथा अनुमिनितब्बाति अयं गाथा विय गाथा संकिलेसभागियाति वा वासनाभागियाति वा निब्बेधभागियाति वा असेक्खभागियाति वा अनुमिनितब्बा, अनु अनु मिनित्वा तक्केत्वा जानितब्बाति अत्थो. सेसपदेसुपि एसेव नयो. एत्थ च गाथावेय्याकरणविनिमुत्ता सब्बा परियत्ति ‘‘सुत्तेना’’तिपदेन सङ्गहिताति दट्ठब्बा.
इदानि संकिलेसभागियादीनि सुत्तानि यथानिद्दिट्ठानि उदाहरणवसेन विभावेतुं ‘‘तत्थ कतमं संकिलेसभागियं सुत्त’’न्तिआदि आरद्धं. तत्थ ‘‘कामन्धा जालसञ्छन्ना’’ति गाथाय अत्थो हेट्ठा वुत्तोयेव. यथा इमस्स, एवं इतो परानम्पि हेट्ठा वुत्तत्थानं उत्तानपदानञ्च अत्थं न वण्णयिस्साम.
अगतिगमनानीति कायादीहि अयुत्तगमनानि, अकत्तब्बकरणानीति अत्थो. छन्दाति छन्दहेतु इच्छापच्चया. अगतिं गच्छतीति अगन्तब्बं गतिं गच्छति, अकत्तब्बं करोतीति अत्थो. धम्मन्ति साधूनं अरियानं धम्मं. अतिवत्ततीति अतिमद्दित्वा वीतिक्कमति. निहीयतीति हायति. यसोति कित्ति च परिवारो च.
‘‘मनोपुब्बङ्गमा धम्मा’’ति गाथायं मनोति यदिपि कामावचरकुसलादिभेदं सब्बम्पि चतुभूमकचित्तं मनो, इमस्मिं पन ठाने चक्खुपालत्थेरस्स ¶ (ध. प. १-२; थेरगा. ९५) पुरिमजातियं वेज्जभूतस्स उप्पन्नवसेन नियमियमानं पटिघसम्पयुत्तचित्तमेव लब्भति. सो मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा, मनसा पठमगामिना समन्नागताति अत्थो. धम्माति निस्सत्तनिज्जीवट्ठेन धम्मा, ते पन वेदनादयो तयो अरूपिनो खन्धा. एते हि मनोपुब्बङ्गमा. कथं पनेतेहि सद्धिं एकस्मिं वत्थुस्मिं एकस्मिञ्च आरम्मणे एकक्खणे उप्पज्जमानो मनो पुब्बङ्गमो नाम होतीति? उप्पादपच्चयट्ठेन. यथा हि बहूसु एकतो गामघातादिकम्मानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो तेसं पच्चयो होति, यं यं निस्साय ते तं कम्मं करोन्ति, सो दत्तो वा मित्तो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं दट्ठब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा. न हि ¶ ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कुणन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुप्पज्जन्तेसुपि उप्पज्जति एव.
अधिपतिवसेन मनो सेट्ठो एतेसन्ति मनोसेट्ठा. यथा हि चोरादीनं चोरजेट्ठकादयो अधिपतिनो सेट्ठा, तथा तेसम्पि मनो सेट्ठो. यथा पन दारुआदीहि निप्फन्नानि भण्डानि दारुमयादीनि नाम होन्ति, तथा एतेपि मनतो निप्फन्नत्ता मनोमया नाम. पदुट्ठेनाति अभिज्झादीहि दोसेहि पदुट्ठेन दूसितेन भासति वा करोति वा. सो हि भासन्तो चतुब्बिधं वचीदुच्चरितमेव भासति, करोन्तोपि तिविधं कायदुच्चरितमेव करोति, अभासन्तो अकरोन्तो तेहि अभिज्झादीहि पदुट्ठमनताय तिविधं मनोदुच्चरितं पूरेति. एवमस्स दस अकुसलकम्मपथा पारिपूरिं गच्छन्ति. ततो नं दुक्खमन्वेतीति ततो तिविधदुच्चरिततो तं पुग्गलं दुक्खं अन्वेति दुच्चरितानुभावेन चतूसु अपायेसु दुक्खं अनुगच्छति. यथा किं? चक्कंव वहतो पदन्ति, यथा नाम सकटं वहतो बलीबद्दस्स पदं पहरन्तं चक्कं अनुगच्छति, एवं नं पुग्गलं दुक्खमनुगच्छतीति.
‘‘मिद्धी यदा होती’’ति गाथायं मिद्धीति थिनमिद्धाभिभूतो. महग्घसोति महाभोजनो आहरहत्थकअलंसाटकतत्रवट्टककाकमासकभुत्तवमितकानं अञ्ञतरो विय. निद्दायिताति सुपनसीलो. सम्परिवत्तसायीति सेय्यसुखपस्ससुखानं अनुयुञ्जनवसेन सम्परिवत्तकसयनसीलो ¶ . निवापपुट्ठोति कुण्डकादिना सूकरभत्तेन पुट्ठो. घरसूकरो हि बालकालतो पट्ठाय पोसियमानो थूलसरीरकाले गेहतो बहि निक्खमितुं अलभन्तो हेट्ठामञ्चादीसु सम्परिवत्तित्वा सम्परिवत्तित्वा अस्ससन्तो पस्ससन्तो सयतेव. इदं वुत्तं होति – यदा पुरिसो मिद्धी च होति महग्घसो च, निवापपुट्ठो महावराहो विय अञ्ञेन इरियापथेन यापेतुं असक्कोन्तो निद्दासीलो संपरिवत्तसायी, तदा सो ‘‘अनिच्चं दुक्खं अनत्ता’’ति तीणि लक्खणानि मनसि कातुं न सक्कोति. तेसं अमनसिकारा मन्दपञ्ञो पुनप्पुनं गब्भं उपेति, गब्भवासतो न परिमुच्चतीति.
‘‘अयसाव मल’’न्ति गाथायं अयसाति अयतो. समुट्ठितन्ति जातं. ततुट्ठायाति ततो उट्ठहित्वा. अतिधोनचारिनन्ति धोना वुच्चति चत्तारो पच्चये इदमत्थिताय अलमेतेनाति पच्चवेक्खित्वा परिभुञ्जनपञ्ञा, तं अतिक्कमित्वा चरन्तो अतिधोनचारी नाम. इदं वुत्तं होति – यथा अयतो मलं समुट्ठाय यतो तं समुट्ठितं, तमेव खादति विनासेति, एवमेवं चत्तारो ¶ पच्चये अप्पच्चवेक्खित्वा परिभुञ्जन्तं अतिधोनचारिनं सानि कम्मानि अत्तनो सन्ताने उट्ठितत्ता अत्तनो सन्तकानेव तानि कम्मानि दुग्गतिं नयन्तीति.
‘‘चोरो यथा’’ति गाथायं चोरो यथा सन्धिमुखे गहीतोति यथा चोरो घरसन्धिं छिन्दित्वा गेहं पविसन्तो घरसन्धिमुखे एव राजपुरिसेहि गहितो. सकम्मुना हञ्ञति बज्झते चाति तेन अत्तना कतकम्मेन कसाभिताळनादिना हञ्ञति चेव अद्दुबन्धनादिना बज्झति च. एवं अयं पेच्च पजा परत्थाति एवम्पि अयं पापकारिनी पजा इतो चवित्वा परलोके. सकम्मुना हञ्ञति बज्झते चाति अत्तनाव कतेन पापकम्मेन निरयादीसु नानप्पकारेहि कम्मकारणादीहि हञ्ञति चेव परिबज्झति चाति.
‘‘सुखकामानी’’ति गाथायं यो दण्डेन विहिंसतीति यो पुग्गलो दण्डेन वा लेड्डुआदीहि वा विबाधति. पेच्च सो न लभे सुखन्ति सो पुग्गलो परलोके मनुस्ससुखं वा दिब्बसुखं वा न लभति, निब्बानसुखे पन वत्तब्बमेव नत्थि.
गुन्नं ¶ चे तरमानानन्ति गावीसु महोघं तरन्तीसु. जिम्हं गच्छति पुङ्गवोति यदि यूथपति उसभो कुटिलं गच्छति. सब्बा ता जिम्हं गच्छन्तीति सब्बापि ता गावियो कुटिलमेव गच्छन्ति. कस्मा? नेत्ते जिम्हं गते सतीति नेत्तरि कुटिलं गते सति, नेत्तस्स कुटिलं गतत्ताति अत्थो. सो हि तासं पच्चयिको उपद्दवहरो च.
‘‘एवमेव’’न्ति गाथायं यथा चेतं, एवमेवं यो मनुस्सेसु पधानसम्मतो, यदि सो अधम्मचारी सिया. ये तस्स अनुजीविनो, सब्बेपि अधम्मिकाव होन्ति. सामिसम्पदा हि पकतिसम्पदं सम्पादेति. यस्मा च एतदेव, तस्मा सब्बं रट्ठं दुक्खं सेति, राजा चे होति अधम्मिको. सुकिच्छरूपा वताति सुट्ठु किच्छापन्नरूपा वत. उपधीसूति कामगुणूपधीसु. रत्ताति रागाभिभूता. कटुकन्ति दुक्खं.
कुक्कुच्चजनकेनेव पत्तवट्टिप्पभवस्स उपच्छिन्नत्ता फलुप्पत्ति कदलिया पराभवाय होतीति आह – ‘‘फलं वे कदलिं हन्ती’’ति. तथा फलपरियोसानत्ता ओसधीनं ‘‘फलं वेळुं फलं नळ’’न्ति वुत्तं. वळवाय कुच्छिस्मिं गद्रभस्स जाता अस्सतरी नाम, सा गब्भं गण्हित्वा काले सम्पत्ते विजायितुं न सक्कोति. पादेहि भूमिं पहरन्ती तिट्ठति, अथस्स चत्तारो ¶ पादे चतूसु खाणुकेसु बन्धित्वा कुच्छिं फालेत्वा पोतकं नीहरन्ति, सा तत्थेव मरति. तेन वुत्तं – ‘‘गब्भो अस्सतरिं यथा’’ति. इदं वुत्तं होति – यथा अत्तनो फलं कदलिवेळुनळेपि विनासेति, गब्भो च अस्सतरिं, एवं अत्तनो कम्मफलभूतो सक्कारो असप्पुरिसं विनासेतीति.
कोधमक्खगरूति कुज्झनलक्खणं कोधं, परगुणमक्खनलक्खणं मक्खञ्च गरुं कत्वा उद्धं कत्वा उक्खिपित्वा चरन्तो. सुखेत्तेति सुखेत्तेपि. पूतिबीजंवाति पूतिभावं गतं बीजं विय. छकणरसादिपरिभावनसुक्खापनसुखसयादीनि अकरणेन बीजदोसदुट्ठन्ति अत्थो.
चेतसाति अत्तनो चित्तेन. चेतोति तस्स पुग्गलस्स चित्तं. परिच्चाति परिच्छिन्दित्वा. इरियतीति पवत्तति. यथाभतन्ति यथा किञ्चि आहरित्वा ठपितं.
माकत्थाति मा अकत्थ. न पमुत्यत्थीति पमोक्खो नत्थि. उपेच्चापीति सञ्चिच्चापि, बुद्धिपुब्बेनापीति अत्थो.
‘‘अधम्मेना’’ति ¶ वत्वापि ‘‘मुसावादेना’’ति वचनं मुसावादस्स महासावज्जभावदस्सनत्थं. तेनेवाह – ‘‘एकं धम्मं अतीतस्सा’’तिआदि (ध. प. १७६), तथा ‘‘एवं परित्तं खो, राहुल, तेसं सामञ्ञं, येसं नत्थि सम्पजानमुसावादे लज्जा’’तिआदि (म. नि. २.१०८). तं कथं नु भविस्सतीति तं धनं केन नु पकारेन तेसं भविस्सति. अधम्मेन तेसं सम्भतत्ता तेसु नचिरट्ठितिकं होतीति अत्थो. अन्तराया सु भविस्सन्तीति अधम्मियवोहारादितो राजन्तरायादयो भविस्सन्ति. सूति निपातमत्तं. सम्भतस्स विनस्सतीति इमस्स सम्भतं सज्जितं विनस्सति. सग्गन्ति सुगतिं. सा हि रूपादीहि सोभनेहि अग्गोति सग्गोति अधिप्पेता. एत्तावताति दिट्ठधम्मिकसम्परायिकानं अत्थानं हानिया. हताति विनट्ठा.
विवट्टतेति निवट्टति. लोभा खणति अत्तानन्ति लोभहेतु अपुञ्ञानि करोन्तो कायविसमादियोगेन अत्तानं खणति नाम. मित्तेहि जीरतीति मित्तभावेहि हायति.
चरन्तीति चतूहि इरियापथेहि अकुसलमेव करोन्ता विचरन्ति. बालाति इधलोकत्थं परलोकत्थञ्च ¶ अजानन्ता इध बाला नाम. दुम्मेधाति निप्पञ्ञा. न हि पञ्ञाय दुट्ठत्तं नाम अत्थि. अमित्तेनेवाति अमित्तभूतेन विय वेरिना विय हुत्वा. कटुकप्फलन्ति तिखिणफलं, दुक्खफलन्ति अत्थो. न तं कम्मं कतं साधु, यं कत्वा अनुतप्पतीति यं कम्मं निरयादीसु निब्बत्तनसमत्थं दुक्खुदयं कत्वा अनुस्सरितानुस्सरितक्खणे अनुतप्पति अनुसोचति, तं कतं न साधु न सुन्दरं न भद्दकं. यस्स अस्सुमुखोति यस्स अस्सूहि तिन्तमुखो रोदन्तो विपाकं पटिसेवति अनुभोति.
दुक्करन्ति वत्तपटिवत्तपूरणादिवसेन आभिसमाचारिकसीलस्स कातुं असक्कुणेय्यताय दुक्करं. समादानतो पट्ठाय खण्डं अकत्वा विसेसतो आदिब्रह्मचरियकस्स चरिमकचित्तं पापेतब्बताय दुत्तितिक्खं, सीलसंवरादयो वा अपरिक्खते कत्वा सम्पादेतुं असक्कुणेय्यताय दुक्करं. अधिवासेतब्बानं पन दुस्सहनतो खन्तिसंवरंवसेन दुत्तितिक्खं. अब्यत्तेनाति मन्दपञ्ञेन. सामञ्ञन्ति समणभावो. तत्थाति तस्स सामञ्ञस्स. सम्बाधाति दुन्निवत्थदुप्पारुतमातुगामादिसम्मद्दा. यत्थाति सीलसंवरादीनं परिबन्धभूतेसु सम्बाधसङ्खातेसु विसभागारम्मणादीसु ¶ . अथ वा दुक्करन्तिपदस्स अत्थं दस्सेतुं दुत्तितिक्खन्ति वुत्तं. दुत्तितिक्खन्ति दुक्खमं दुरधिवासियं. अब्यत्तेनाति बालेन. सामञ्ञन्ति समणधम्मो. इदं वुत्तं होति – यं पण्डिता कुलपुत्ता दसपि वस्सानि वीसतिपि…पे… सट्ठिपि वस्सानि दन्तेभि दन्तमाधाय जिव्हाय तालुं आहच्च चेतसा चित्तं अभिनिग्गण्हित्वा एकासनं एकभत्तं पटिसेवमाना आपाणकोटिकं ब्रह्मचरियं चरन्ता सामञ्ञं करोन्ति, तं बाला अब्यत्ता कातुं न सक्कोन्तीति. बहूहि तत्थ सम्बाधाति तस्मिं सामञ्ञसङ्खाते अरियमग्गे बहू सम्बाधा, मग्गाधिगमाय पटिपन्नस्स बहू परिस्सयाति अत्थो.
अप्पमेय्यं पमिनन्तोति अप्पमेय्यं खीणासवपुग्गलं ‘‘एत्तकसीलो अयं एत्तकसमाधि एत्तकपञ्ञो’’ति एवं मिनन्तो. कोध विद्वा विकप्पयेति को इध विद्वा मेधावी विकप्पेय्य, खीणासवोव खीणासवं मिनन्तो विकप्पेय्याति दीपेति. निवुतं मञ्ञेति यो पन पुथुज्जनो मिनेतुं आरभति, तं निवुतं अवकुज्जपञ्ञं मञ्ञामि. अकिस्सवन्ति किस्सवा वुच्चति पञ्ञा, निप्पञ्ञन्ति अत्थो.
कुठारीति अत्तच्छेदकट्ठेन कुठारिसदिसी फरुसवाचा. छिन्दतीति कुसलमूलसङ्खाते मूलेयेव निकन्तति. विसं हलाहलं इवाति हलाहलसङ्खातं विसं इव. एवं विरद्धं पातेतीति विरद्धं ¶ अपरद्धं खलितपुग्गलं एवं अपायेसु विनिपातेति. वाचा दुब्भासिता यथाति यथा वाचा अरियूपवादनवसेन दुब्भासिता.
निन्दियन्ति निन्दनीयं. तं वा निन्दति यो पसंसियोति यो गुणविसिट्ठताय पसंसारहो पुग्गलो, तं वा सो पापिच्छतादीनि आरोपेत्वा गरहति. विचिनातीति उपचिनाति. कलिन्ति अपराधं. अयं कलीति अयं अपराधो. अक्खेसूति जूतकीळनक्खेसु. सब्बस्सापि सहापि अत्तनाति सब्बेन अत्तनो धनेनापि अत्तनापि सद्धिं. सुगतेसूति सोभनगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा च गदत्ता सुगतसङ्खातेसु बुद्धादीसु. मनं पदोसयेति यो मनं पदोसेय्य, तस्स अयं मनोपदोसो एव महत्तरो कलीति वुत्तं होति. कस्मा? यस्मा सतं सहस्सानं…पे… पापकन्ति. तत्थ सतं सहस्सानन्ति निरब्बुदगणनाय सतसहस्सं. छत्तिंसतीति अपरानि छत्तिंसति ¶ निरब्बुदानि. पञ्च चाति अब्बुदगणनाय पञ्च च अब्बुदानि. तस्मा वस्सगणनाय एत्तको सो कालो, यं कालं अरियगरहिवाचं मनञ्च पणिधाय पापकं निरयं उपेति, तत्थ पच्चतीति वुत्तं होति. इदञ्च सङ्खेपेन पदुमनिरये आयुप्पमाणं, वित्थारेन पन परतो आगमिस्सति.
लोभगुणेति ‘‘गुणो’’ति बालेहि दिट्ठत्ता, अनेकक्खत्तुं पवत्तितत्ता च लोभोयेव लोभगुणो, तस्मिं लोभगुणे, तण्हायाति अत्थो. अनुयुत्तोति अनु अनु युत्तो. अवदञ्ञूति अवचनञ्ञू, बुद्धानम्पि ओवादस्स अग्गहणतो. मच्छरीति पञ्चविधमच्छरियेन मच्छरी. पेसुणियं अनुयुत्तोति पेसुणियस्मिं अनुयुत्तो अग्गसावकानं भेदनेन. कोकालिकञ्हि मीयमानं ओवदन्तेन आयस्मता महामोग्गल्लानेन भासिता इमा गाथाति. मुखदुग्गाति मुखविसम. विभूताति विगतभूत अलिकवादि. अनरियाति असप्पुरिस. भूनहूति भूतिहनक अत्तनो बुद्धिविनासक. पुरिसन्ताति पुरिसाधम. कलीति अलक्खिपुरिस. अवजातकपुत्ताति बुद्धस्स भगवतो अवजातपुत्त. मा बहुभाणिध नेरयिकोसीति इदानि बहुभाणी मा होहि, नेरयिको असि जातो. रजमाकिरसीति किलेसरजं अत्तनि पक्खिपसि. सन्तेति समितकिलेसे खीणासवे. किब्बिसकारीति पापकारि. पपतन्ति नरकं.
इदं संकिलेसभागियन्ति इदं तण्हादीनं सभावभेदतो अवत्थाभेदतो च अनेकभेदकं दस्सेतुं अनेकेहि सुत्तपदेहि उदाहरणवसेन दस्सितं संकिलेसभागियं सुत्तन्ति वेदितब्बं.
पसन्नेनाति ¶ कम्मकम्मफलादीनि सद्दहन्तेन.
इद्धन्ति हत्थूपगसीसूपगादिअलङ्कारेहि मणिकनकादीहि च समिद्धं. फीतन्ति तेलमधुफाणितादीहि च धनधञ्ञादीहि च विपुलं. आकिण्णमनुस्सन्ति निरन्तरमनुस्सं. सम्बाधब्यूहन्ति ब्यूहा वुच्चन्ति अनिब्बिद्धरच्छायो. येसु पविट्ठमग्गेनेव निग्गच्छन्ति, ते सम्बाधा ब्यूहका एत्थाति सम्बाधब्यूहं. इमिनापि तस्स नगरस्स घनवासमेव दीपेति. भन्तेनाति दमथं अनुपगतेन, इतो चितो च परिब्भमन्तेन वा. अपापकन्ति अलामकं. अवेच्चप्पसादेनाति अचलप्पसादेन, सच्चप्पटिवेधतो आगतेन पसादेन.
पेच्च ¶ सो लभतेति यो भूते दण्डेन न हिंसति, सो पुग्गलो परलोके मनुस्सभूतो मनुस्ससुखं देवभूतो दिब्बसुखं उभयं अतिक्कन्तो निब्बानसुखं लभतीति अत्थो.
चारिकं पक्कमिस्सतीति जनपदचारिकं गमिस्सति. कस्मा पन भगवा जनपदचारिकं चरतीति? सत्तहि कारणेहि बुद्धा भगवन्तो जनपदचारिकं चरन्ति – देसन्तरगतानं वेनेय्यानं विनयनत्तं, तत्र ठितानं उस्सुक्कसमुप्पादनं, भावकानं एकस्मिं ठाने निबद्धवासपरिहरणं अत्तनो च तत्थ अनासङ्गदस्सनं, सम्बुद्धवसितट्ठानताय देसानं चेतियभावसम्पादनं, बहूनं सत्तानं दस्सनूपसङ्कमनादीहि पुञ्ञोघप्पसवनं, अवुट्ठिआदिउपद्दवूपसमनञ्चाति इमेहि सत्तहि कारणेहि बुद्धा भगवन्तो जनपदचारिकं चरन्तीति वेदितब्बं.
इसिदत्तपुराणाति इसिदत्तो च पुराणो च, तेसु इसिदत्तो सकदागामी. पुराणो सोतापन्नो. साकेतेति ‘‘साकेतो’’ति लद्धनामे अत्तनो भोगगामके. मग्गे पुरिसं ठपेसुन्ति तेसं किर गामद्वारेन भगवतो गमनमग्गो, तस्मा ‘‘सचे भगवा अम्हाकं सुत्तानं वा पमत्तानं वा गच्छेय्य, अथ पस्सितुं न लभेय्यामा’’ति मग्गमज्झे पुरिसं ठपेसुं. अनुबन्धिंसूति न दूरतोव, पिट्ठितो पिट्ठितो अनुबन्धिंसु. भगवा हि सकटमग्गस्स मज्झे जङ्घमग्गेन अगमासि, इतरे उभोसु पस्सेसु अनुगच्छन्ता अगमंसु. मग्गा ओक्कम्माति बुद्धा हि केनचि सद्धिं गच्छन्ताव पटिसन्थारं करोन्ति केनचि सद्धिं ठिता केनचि सद्धिं दिवसभागम्पि निसिन्ना, तस्मा भगवा चिन्तेसि – ‘‘इमे मय्हं सासने वल्लभा आगतफला, इमेहि सद्धिं निसीदित्वा दिवसभागं पटिसन्थारं करिस्सामी’’ति. मग्गतो ओक्कमित्वा येनञ्ञतरं ¶ रुक्खमूलं तेनुपसङ्कमि. पञ्ञत्ते आसने निसीदीति ते किर छत्तुपाहनकत्तरदण्डपादब्भञ्जनतेलानि चेव अट्ठविधञ्च पानकं सरभपादपल्लङ्कञ्च गाहापेत्वा आगमंसु. अथ नं पल्लङ्कं पञ्ञपेत्वा अदंसु. सत्था तत्थ निसीदि. एकमन्तं निसीदिंसूति ‘‘छत्तुपाहनादीनि भिक्खुसङ्घस्स देथा’’ति वत्वा भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु.
सावत्थिया ¶ कोसलेसु चारिकं पक्कमिस्सतीतिआदि सब्बं मज्झिमदेसवसेनेव वुत्तं. कस्मा? नियताचिण्णत्ता. भगवतो हि चारिकचरणं मज्झिमदेसेयेव. सचेपि पच्चन्तदेसे गच्छति, मज्झिमदेसेयेव अरुणं उट्ठापेतीति नियताचिण्णं, तस्मा मज्झिमदेसवसेनेव वुत्तं. कासीसूति कासिरट्ठतो. तथा मगधेसूति मगधरट्ठतो. आसन्ने नो भगवा भविस्सतीति एत्थ न केवलं आसन्नत्ता एव तेसं सोमनस्सं होति, अथ खो ‘‘इदानि दानं दातुं गन्धमालादिपूजं कातुं धम्मं सोतुं पञ्हं पुच्छितुं लभिस्सामा’’ति नेसं सोमनस्सं होति.
तस्मातिह थपतयो सम्बाधो घरावासोति थपतयो यस्मा तुम्हाकं मयि दूरीभूते अनप्पकं दोमनस्सं आसन्ने अनप्पकं सोमनस्सं होति, तस्मापि वेदितब्बमेतं ‘‘सम्बाधो घरावासो’’ति. घरावासस्स हि दोसेन तुम्हाकं एवं होति. सचे पन घरावासं पहाय पब्बजिता अस्सथ, एवं वो मया सद्धिंयेव गच्छन्तानञ्च आगच्छन्तानञ्च तं न भवेय्याति इममत्थं दीपेन्तो एवमाह. तत्थ सकिञ्चनसपलिबोधट्ठेन सम्बाधता वेदितब्बा. महाघरे वसन्तस्सापि हि सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोव. रजोपथोति रागादिरजानं आगमनपथो, आगमनट्ठानन्ति अत्थो. अब्भोकासो पब्बज्जाति पब्बज्जा पन अकिञ्चनअपलिबोधट्ठेन अब्भोकासो. चतुरतनिकेपि हि गब्भे द्विन्नं भिक्खूनं पल्लङ्केन पल्लङ्कं घट्टेत्वा निसिन्नानम्पि अकिञ्चनापलिबोधट्ठेन पब्बज्जा अब्भोकासो नाम होति. अलञ्च पन वो थपतयो अप्पमादायाति एवं सम्बाधघरावासे वसन्तानं तुम्हाकं अप्पमादमेव कातुं युत्तन्ति अत्थो.
नागाति हत्थिनो. ओपवय्हाति रञ्ञो आरोहनयोग्गा. एकं पुरतो एकं पच्छतो निसीदापेमाति ते किर द्वेपि जना सब्बालङ्कारपटिमण्डिता द्वीसु नागेसु ता इत्थियो एवं निसीदापेत्वा रञ्ञो नागं मज्झे कत्वा उभोसु पस्सेसु गच्छन्ति, तस्मा एवमाहंसु. नागोपि रक्खितब्बोति यथा किञ्चि विसेसितं न करोति, एवं रक्खितब्बो होति. तापि भगिनियोति यथा पमादं नापज्जन्ति, एवं रक्खितब्बा होन्ति. अत्तापीति सितकथितविक्खेपितादीनि ¶ अकरोन्तेहि अत्तापि रक्खितब्बो होति ¶ . एवं करोन्तो हि ‘‘सामिदुब्भको एसो’’ति निग्गहेतब्बो होति.
तस्मातिह थपतयोति यस्मा तुम्हे राजा निच्चं राजभण्डं पटिच्छापेति, तस्मापि सम्बाधो घरावासो रजोपथो. यस्मा पन पंसुकूलिकं भिक्खुं एवं पटिच्छापेन्तो नत्थि, तस्मा अब्भोकासो पब्बज्जा, एवं सब्बत्थापि. अलञ्च खो थपतयो अप्पमादाय, अप्पमादमेव करोथाति दस्सेति.
मुत्तचागोति विस्सट्ठचागो. पयतपाणीति आगतागतानं दानत्थाय धोतहत्थो. वोसग्गरतोति वोसग्गसङ्खाते चागे रतो. याचयोगोति याचितब्बयुत्तो. ‘‘याजयोगो’’तिपि पाठो, दानयुत्तोति अत्थो. दानसंविभागरतोति एतेन अप्पमत्तकम्पि किञ्चि लभित्वा ततोपि संविभागे रतो. अप्पटिविभत्तन्ति ‘‘इदं अम्हाकं भविस्सति, इदं अय्यान’’न्ति एवं अकतविभागं, सब्बं दातब्बमेव हुत्वा ठितन्ति अत्थो. इमेहि खो थपतयो चतूहि धम्मेहि समन्नागतो अरियसावको सोतापन्नो होतीति सोतापन्नो इमेहि धम्मेहि समन्नागतो होतीति अत्थो. एतेन सोतापन्नेन इमेसं चतुन्नं धम्मानं एकन्ततो लब्भमानतं दस्सेति.
एवं तेसं थपतीनं इमेहि चतूहि धम्मेहि समन्नागतं परियायेन दस्सेत्वा इदानि निप्परियायेन तं दस्सेतुं ‘‘तुम्हे खो थपतयो’’तिआदि वुत्तं.
सहस्सं कप्पकोटियोति सहस्सं अत्तभावा अहेसुन्ति अत्थो. ‘‘असीति कप्पकोटियो’’तिपि पाठो, असीतिआयुकप्पकोटियो अहेसुन्ति अत्थो. कत्थ पन ते अहेसुन्ति? आह ‘‘देवे चेव मनुस्से चा’’ति, देवेसु चेव मनुस्सेसु चाति अत्थो. संविरुळ्हम्हीति समन्ततो पल्लवग्गहणेन विरुळ्हे. अलभिंहन्ति अलभिं अहं. अज्ज तिंसं ततो कप्पाति ततो कप्पतो अज्ज सम्पति अयं कप्पो तिंसतिमो. तस्सा सञ्ञाय वासनाति तस्स बुद्धगताय सञ्ञाय वासनतो.
तण्हानिघातकोति ¶ तण्हाय समुच्छेदको. वटंसकोति पुप्फमयकण्णिको. सब्बपुप्फेहिलङ्कतोति नानापुप्फेहि अलङ्कतो. लपनन्तराति उत्तराधरोट्ठानं अन्तरतो. ओक्काति पभा. मुद्धनन्तरधायथाति मुद्धनि अन्तरधायथ. कङ्खं वितराति विमतिं विनोदेहि. यस्स तं सब्बधम्मेसु ¶ , सदा ञाणं पवत्ततीति तन्ति निपातमत्तं. यस्स सब्बधम्मेसु आकङ्खप्पटिबद्धत्ता सदा ञाणं पवत्तति. सो सब्बञ्ञू भगवा थेरं आनन्दं एतदब्रवीति सम्बन्धो. राजा रट्ठे भविस्सतीति सब्बस्मिं रट्ठे राजा भविस्सति. चरिमन्ति चरिमभवं. सच्छिकत्वाति पच्चक्खं कत्वा. धम्मतन्ति चतुसच्चधम्मं, पच्चेकबोधिं वा.
सुवण्णच्छदनं नावन्ति उभोसु पस्सेसु सुवण्णालङ्कारेहि पटिमण्डितवसेन छादितं सुवण्णनावं. पञ्हं पुट्ठा वियाकासि, सक्कस्स इति मे सुतन्ति यथा सा देवता पञ्हं पुट्ठा सक्कस्स ब्याकासि, एवं मयापि सुतन्ति आयस्मा महामोग्गल्लानो अत्तना यथासुतं तं भगवतो वदति.
पंसुथूपेसूति सरीरधातुं अब्भन्तरे ठपेत्वा पंसूहि कतथूपेसु. एवञ्हि ते भगवन्तं उद्दिस्सकता नाम होन्ति, तेनेवाह – ‘‘उद्दिस्सकतेसु दसबलधरान’’न्ति.
देवपुत्तसरीरवण्णाति देवपुत्तसरीरसदिसवण्णा. सुभगसण्ठितीति सोभग्गयुत्तसण्ठाना. उळारं वत तं आसीति तं मया कतं पुञ्ञं उळारं वत अहोसि. याहन्ति या अहं. सतसहस्सं कप्पे, मुदितो थूपं अपूजेसीति थूपं पूजेत्वा सतसहस्सं आयुकप्पे अहं मुदितोति अत्थो. अनागन्तुन विनिपातन्ति अपायुपपत्तिं अनुपगन्त्वा. यं चक्खुन्ति यं पञ्ञाचक्खुं. पणिहितन्ति ठपितं. विमुत्तचित्तम्हीति विमुत्तचित्तो अम्हि. विधूतलतोति विधूततण्हालतो, समुच्छिन्नतण्होति अत्थो.
सामाकपत्थोदनमत्तन्ति सामाकतिणानं नाळिकोदनमत्तं. अखिलेति पञ्चन्नं चेतोखिलानं अभावेन अखिले. तस्मिञ्च ओकप्पयि धम्ममुत्तमन्ति तस्मिं पच्चेकबुद्धे उत्तमधम्मं पच्चेकबोधिं ‘‘उत्तमधम्मेन नाम इमस्मिं ¶ भवितब्ब’’न्ति सद्दहिं. ‘‘तस्मिञ्च धम्मे पणिधेसिं मानस’’न्ति इमिना पटिलद्धधम्मं अहम्पि सच्छिकरेय्यन्ति चित्तं पणिदहिं. भवे कुदासुपि च मा अपेक्खवाति कत्थचि भवे अपेक्खवा मा भवेय्यन्ति च पणिधेसिं मानसन्ति सम्बन्धो.
कुरूसूति उत्तरकुरूसु. दीघायुकेसूति तेसं वस्ससहस्सायुकताय वुत्तं. अममेसूति अपरिग्गहेसु. पाणीसूति सत्तेसु. अहीनगामीसूति यथालद्धसम्पत्तीहि यावतायुकं अपरिहीनसभावेसु ¶ . तिदसोपपज्जथाति तावतिंसो हुत्वा उपपज्जिं, तिदसे वा तावतिंसभवने उपपज्जिं. विसिट्ठकायूपगतोति विसिट्ठकायेसु नानावण्णकायेसु उपगतो. यसस्सिसूति परिवारवन्तेसु. हिताहितासिहीति कुसलाकुसले वीतिवत्तीहि. पच्चक्खं ख्विमन्ति पच्चक्खं खो इमं वचनन्ति अधिप्पायो.
सकासीति सो अकासि. बलिमाभिहारीति पूजाबलिं अभिहरि. पतितस्स एकन्ति तस्स हत्थतो एकपुप्फं पतितं.
उपरिट्ठन्ति उपरि वेहासे ठितं. अरिट्ठन्ति अरिट्ठं नाम पच्चेकसम्बुद्धं. अज्झत्तञ्च बहिद्धा चाति अज्झत्तविसया च बहिद्धविसया च. ये मे विज्जिंसूति ये मे पुब्बे विज्जमाना अहेसुं. जातिमरणसंसारो, नत्थि दानि पुनब्भवोति पुनप्पुनं जायनमीयनभूतो संसारो पुनब्भवोति च वुच्चति, सो च दानि नत्थीति अत्थो.
इदं वासनाभागियं सुत्तन्ति इदं वासनाभागपुञ्ञविभावनानं नानासुत्तपदानं उदाहरणवसेन दस्सितं वासनाभागियं सुत्तन्ति वेदितब्बं.
‘‘उद्धं अधो…पे… अपुनब्भवाया’’ति इदं निब्बेधभागियं सुत्तन्ति वुत्तं ओघतरणस्स अरियमग्गकिच्चत्ता. न चेतना करणीयाति न चित्तं उप्पादेतब्बं. धम्मताति धम्मसभावो.
यदा हवेति यस्मिं हवे काले. पातुभवन्तीति उप्पज्जन्ति. धम्माति अनुलोमपच्चयाकारपटिवेधसाधका बोधिपक्खियधम्मा. पातुभवन्तीति वा पकासेन्ति, अभिसमयवसेन पाकटा होन्ति. धम्माति चतुअरियसच्चधम्मा. आतापो वुच्चति किलेससन्तापनट्ठेन वीरियं. आतापिनोति ¶ सम्मप्पधानवीरियवतो. झायतोति आरम्मणूपनिज्झानलक्खणेन लक्खणूपनिज्झानलक्खणेन च झानेन झायन्तस्स. ब्राह्मणस्साति बाहितपापस्स खीणासवस्स. अथस्स कङ्खा वपयन्ति सब्बाति अथस्स एवं पातुभूतधम्मस्स या ता ‘‘को नु खो, भन्ते, फुसतीति? नो कल्लो पञ्होति भगवा अवोचा’’तिआदिना (सं. नि. २.१२) नयेन ‘‘कतमं नु खो, भन्ते, जरामरणं, कस्स पनिदं जरामरणन्ति? नो कल्लो पञ्होति भगवा अवोचा’’तिआदिना (सं. नि. २.३५) च नयेन पच्चयाकारकङ्खा वुत्ता. या च ¶ पच्चयाकारस्सेव अप्पटिविद्धत्ता ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिका (म. नि. १.१८; सं. नि. २.२०) सोळसकङ्खा ‘‘बुद्धे कङ्खति धम्मे कङ्खती’’तिआदिका (ध. स. १००८) अट्ठ च कङ्खा आगता, ता सब्बा वपयन्ति अपगच्छन्ति निरुज्झन्ति, कस्मा? यतो पजानाति सहेतुधम्मं, यस्मा अविज्जादिकेन हेतुना सहेतुकं इमं सङ्खारादिं केवलं दुक्खक्खन्धधम्मं पजानाति अञ्ञासि पटिविज्झति.
यतो खयं पच्चयानं अवेदीहि यस्मा पच्चयानं खयसङ्खातं निब्बानं अवेदि अञ्ञासि पटिविज्झि, तस्मा यदास्स आतापिनो झायतो ब्राह्मणस्स वुत्तप्पकारा धम्मा पातुभवन्ति. अथस्स या निब्बानस्स अविदितत्ता कङ्खा उप्पज्जेय्युं, सब्बापि ता कङ्खा वपयन्तीति.
आरञ्ञन्ति आरञ्ञकं. अञ्ञातुञ्छेन यापेन्तन्ति कुलेसु अञ्ञातो निच्चनवोयेव हुत्वा उञ्छेन पिण्डचरियाय यापेन्तं. अथ वा अभिलक्खितेसु इस्सरजनगेहेसु कटुकभण्डसम्भारं सुगन्धभोजनं परियेसन्तस्स उञ्छनं ञातुञ्छनं नाम, घरपटिपाटिया पन द्वारे ठितेन लद्धमिस्सकभोजनं अञ्ञातुञ्छनं नाम. इदं इध अधिप्पेतं. तेन यापेन्तं. कामेसु अनपेक्खिनन्ति वत्थुकामकिलेसकामेसु निरपेक्खं.
छेत्वाति वधित्वा. सुखं सेतीति कोधपरिळाहेन अपरिदय्हमानत्ता सुखं सयति. न सोचतीति कोधविनासेन विनट्ठदोमनस्सत्ता न सोचति. विसमूलस्साति दुक्खविपाकस्स. मधुरग्गस्साति यं अक्कुट्ठस्स पच्चक्कोसित्वा पहटस्स पटिप्पहरित्वा सुखं उप्पज्जति, तं सन्धाय सो ‘‘मधुरग्गो’’ति वुत्तो. इमस्मिञ्हि ठाने परियोसानं ‘‘अग्ग’’न्ति वुत्तं. अरियाति बुद्धादयो.
हनेति ¶ हनेय्य. उप्पतितन्ति असमुग्घाटितं अविक्खम्भितुप्पन्नवसेन समुदाचारुप्पन्नवसेन समुदाचरन्तं. विनोदयेति अत्तनो सन्तानतो नीहरेय्य.
सत्तियाति देसनासीसमेतं, एकतोधारादिना सत्थेनाति अत्थो. ओमट्ठोति पहटो. चत्तारो हि पहारा ओमट्ठो उम्मट्ठो मट्ठो विमट्ठोति. तत्थ उपरि ठत्वा अधोमुखं दिन्नप्पहारो ओमट्ठो नाम, अधो ठत्वा उद्धं मुखं दिन्नप्पहारो उम्मट्ठो नाम, अग्गळसूचि विय विनिविज्झित्वा कतो मट्ठो नाम, सेसो सब्बोपि विमट्ठो नाम. इमस्मिं पन ठाने ओमट्ठो ¶ गहितो. सो हि सब्बदारुणो दुरुद्धरणसल्लो दुत्तिकिच्छो अन्तोदोसो अन्तोपुब्बलोहितो च होति. पुब्बलोहितं अनिक्खमित्वा वणमुखं परियोनन्धित्वा तिट्ठति. पुब्बलोहितं नीहरितुकामेहि मञ्चेन सद्धिं बन्धित्वा अधोसिरो कातब्बो होति, मरणं वा मरणमत्तं वा दुक्खं पापुणाति. परिब्बजेति विहरेय्य.
इमाय गाथाय किं कथितं? यथा सत्तिया ओमट्ठपुरिसो सल्लुब्बाहनवणतिकिच्छनानं अत्थाय वीरियं आरभति पयोगं करोति परक्कमति. यथा च दय्हमाने मत्थके आदित्तसिरो तस्स निब्बापनत्थाय वीरियं आरभति पयोगं करोति परक्कमति, एवमेवं भिक्खु कामरागप्पहानाय सतो अप्पमत्तो हुत्वा विहरेय्य भगवाति कथेसि.
एवं देवताय कथिते अथ भगवा चिन्तेसि – ‘‘इमाय देवताय उपमा दळ्हं कत्वा आनीता, अत्थं पन परित्तकं गहेत्वा ठिता. पुनप्पुनं कथेन्तीपि हि एसा कामरागस्स विक्खम्भनप्पहानमेव कथेय्य, याव च कामरागो मग्गेन न समुग्घाटिय्यति, ताव अनुबन्धोव होती’’ति तमेव उपमं गहेत्वा पठममग्गवसेन देवताय विनिवट्टेत्वा दस्सेन्तो ‘‘सत्तिया विय ओमट्ठो’’ति दुतियगाथमाह. तस्सत्थो पुरिमनयानुसारेन वेदितब्बो.
लोकामिसन्ति कामगुणो. सन्तिपेक्खोति सब्बसङ्खारूपसमं निब्बानं अपेक्खमानो. पञ्ञवाति पञ्ञवन्तो. पहितत्तोति निब्बानं पतिपेसितचित्तो. विरतो कामसञ्ञायाति याय कायचि सब्बतो कामसञ्ञाय ¶ चतुत्थमग्गसम्पयुत्ताय समुच्छेदविरतिया विरतो. ‘‘विरत्तो’’तिपि पाठो. कामसञ्ञायाति पन भुम्मवचनं होति. सगाथावग्गे (सं. नि. १.९६) ‘‘कामसञ्ञासू’’ति पाठो. चतूहि मग्गेहि दसन्नम्पि संयोजनानं अतीतत्ता सब्बसंयोजनातीतो. चतुत्थमग्गेनेव वा उद्धम्भागियसंयोजनातीतो तत्र तत्राभिनन्दनतो नन्दिसङ्खाताय तण्हाय तिण्णञ्च भवानं परिक्खीणत्ता नन्दिभवपरिक्खीणो. सो तादिसो खीणासवो भिक्खु गम्भीरे संसारण्णवे न सीदति.
सद्दहानोति येन पुब्बभागे कायसुचरितादिभेदेन, अपरभागे च सत्तत्तिंसबोधिपक्खियभेदेन धम्मेन अरहन्तो बुद्धपच्चेकबुद्धबुद्धसावका निब्बानं पत्ता. तं सद्दहानो अरहतं धम्मं निब्बानप्पत्तिया लोकियलोकुत्तरपञ्ञं लभति, तञ्च खो न सद्धामत्तकेनेव. यस्मा पन सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो ¶ सोतं ओदहति, ओदहितसोतो धम्मं सुणाति, तस्मा उपसङ्कमनतो पट्ठाय याव धम्मस्सवनेन सुस्सूसं लभते पञ्ञं.
किं वुत्तं होति? तं धम्मं सद्दहित्वापि आचरियुपज्झाये कालेन कालं उपसङ्कमित्वापि वत्तकरणेन पयिरुपासित्वा यदा पयिरुपासनाय आराधितचित्ता किञ्चि वत्तुकामा होन्ति. अथ अधिगताय सोतुकामताय सोतं ओदहित्वा सुणन्तो लभतीति एवं सुस्सूसम्पि च सतिअविप्पवासेन अप्पमत्तो सुभासितदुब्भासितञ्ञुताय विचक्खणो एव लभति, न इतरो. तेनाह – ‘‘अप्पमत्तो विचक्खणो’’ति.
पतिरूपकारीति देसकालादीनि अहापेत्वा लोकियस्स लोकुत्तरस्स धम्मस्स पतिरूपं अधिगमूपायं करोतीति पतिरूपकारी. धुरवाति चेतसिकवीरियवसेन अनिक्खित्तधुरो. उट्ठाताति कायिकवीरियवसेन उट्ठानसम्पन्नो असिथिलपरक्कमो. विन्दते धनन्ति लोकियलोकुत्तरधनं अधिगच्छति. सच्चेनाति वचीसच्चेन परमत्थसच्चेन च. बुद्धपच्चेकबुद्धअरियसावका निब्बुतिं पापुणन्ता कित्तिम्पि पापुणन्तियेव. ददन्ति परेसं यं किञ्चि इच्छितं पत्थितं देन्तो मित्तानि गन्थति सम्पादेति करोतीति ¶ अत्थो. दुद्ददं वा ददन्तो गन्थति, दानमुखेन चत्तारिपि सङ्गहवत्थूनि गहितानीति वेदितब्बानि. तेहि मित्तानि करोन्ति. अस्मा लोका परं लोकं, स वे पेच्च न सोचतीति यस्स पुग्गलस्स इमे सद्धादयो धम्मा विज्जन्ति, सो इमस्मा लोका परं लोकं गन्त्वा न सोचति, सोककारणं तस्स नत्थीति अत्थो.
‘‘यस्सेते चतुरो धम्मा, सद्धस्स घरमेसिनो;
सच्चं धम्मो धिति चागो, स वे पेच्च न सोचती’’ति. (सं. नि. १.२४६; सु. नि. १९०) –
गाथं अवसेसं कत्वा उदाहटं. आळवकसुत्ते हि इमा गाथा आळवकेन ‘‘कथं सु लभते पञ्ञ’’न्तिआदिना (सं. नि. १.२४६; सु. नि. १८७) पुट्ठेन भगवता भासिताति.
येन केनचि वण्णेनाति येन केनचि कारणेन, पकारेन वा. संवासोति एकस्मिं ठाने सहवासो समागमो. तन्ति तथा समागतं अनुकम्पितब्बं पुरिसं. मनसा चे पसन्नेनाति करुणासमुस्साहितेन ¶ पसादेन पसन्नेन मनसा. न तेन होति संयुत्तोति तेन यथावुत्तेन अनुसासनेन कामच्छन्दादीनं संयोजनवसेन संयुत्तो नाम न होति. यानुकम्पा अनुद्दयाति या अरियमग्गसम्पापनवसेन करुणायना, मेत्तायना चाति अत्थो.
रागो च दोसो चाति रागदोसा हेट्ठा वुत्तनयाव. कुतोनिदानाति किंनिदाना किंहेतुका. पच्चत्तवचनस्स हि अयं तो-आदेसो, समासे चस्स लोपाभावो वेदितब्बो. अरती रती लोमहंसो कुतोजाति यायं पन्तेसु सेनासनेसु, अधिकुसलेसु च धम्मेसु अरति उक्कण्ठिता, या च पञ्चसु कामगुणेसु रति अभिरति आसत्ति कीळनादि, यो च लोमहंससमुट्ठानतो लोमहंससङ्खातो चित्तुत्रासो, इमे तयो धम्मा कुतो जाता कुतो निब्बत्ताति पुच्छा. कुतो समुट्ठायाति कुतो उप्पज्जित्वा. मनोति कुसलचित्तं. वितक्काति कामवितक्कादयो. कुमारका धङ्कमिवोसजन्तीति यथा कुमारका कीळन्ता काकं सुत्तेन पादे बन्धित्वा ओसजन्ति खिपन्ति, एवं कुसलमनं अकुसलवितक्का कुतो समुट्ठाय ओसजन्तीति पुच्छा.
रागो ¶ चाति दुतियगाथा तस्सा विस्सज्जनं. तत्थ इतोति अत्तभावं सन्धायाह. अत्तभावनिदाना हि रागदोसा, अरति रति लोमहंसा च अत्तभावतो जाता. कामवितक्कादयो अत्तभावतो एव समुट्ठाय कुसलमनं ओसजन्ति. तेन तदञ्ञं पकतिआदिकारणं पटिक्खिपन्तो आह – ‘‘इतोनिदाना इतो समुट्ठाया’’ति. पुरिमगाथाय वुत्तनयेनेत्थ सद्दसिद्धि वेदितब्बा.
इदानि य्वायं ‘‘इतोनिदाना’’तिआदीसु अत्तभावनिदाना अत्तभावतो जाता अत्तभावतो समुट्ठायाति अत्थो वुत्तो, तं साधेन्तो आह – ‘‘स्नेहजा अत्तसम्भूता’’ति. एते हि रागादयो वितक्कपरियोसाना तण्हास्नेहेन जाता. तथा जायन्ता च पञ्चुपादानक्खन्धभेदे अत्तभावसङ्खाते अत्तनि सम्भूता. तेनाह – ‘‘स्नेहजा अत्तसम्भूता’’ति. इदानि तदत्थजोतिकं उपमं दस्सेति ‘‘निग्रोधस्सेव खन्धजा’’ति. तत्थ खन्धजाति खन्धेसु जाता पारोहा. इदं वुत्तं होति – यथा निग्रोधस्स खन्धजसङ्खाता पारोहा आपोरससङ्खाते स्नेहे सति जायन्ति, जायन्ता च तस्मिंयेव निग्रोधे तेसु तेसु साखप्पदेसेसु सम्भवन्ति, एवं एते रागादयो अज्झत्तं तण्हास्नेहे सति जायन्ति, जायन्ता च तस्मिंयेव अत्तभावे तेसु तेसु चक्खादिप्पदेसेसु इट्ठारम्मणेसु सम्भवन्ति. तेन वुत्तं – ‘‘स्नेहजा अत्तसम्भूता’’ति. पुथु विसत्ता कामेसूति यस्मा ¶ रागोपि पञ्चकामगुणिकादिवसेन, दोसोपि आघातवत्थुआदिवसेन अरतिआदयोपि तस्स तस्स भेदस्स वसेनाति सब्बथा सब्बेपिमे किलेसा पुथु अनेकप्पकारा हुत्वा वत्थुद्वारारम्मणादिवसेन तेसु तेसु कामेसु तथा तथा विसत्ता लग्गा संसिब्बित्वा ठिता. किमिव? मालुवाव वितता वने यथा वने वितता मालुवा तेसु तेसु रुक्खसाखप्पसाखादिभेदेसु विसत्ता होति लग्गा संसिब्बित्वा ठिता, एवं एते किलेसा धम्मा, तस्मा एत्थ पुथुपभेदेसु वत्थुकामेसु विसत्तं किलेसगहनं.
ये नं पजानन्ति यतोनिदानं, ते नं विनोदेन्ति सुणोहि यक्ख. तस्सत्थो – ये सत्ता नं किलेसगहनं ‘‘इतोनिदानं एस उप्पज्जती’’ति जानन्ति, ते नं तण्हासिनेहसिनेहिते अत्तभावे उप्पज्जतीति ¶ ञत्वा तं तण्हासिनेहं आदीनवानुपस्सनादिभावनाञाणग्गिना विसोसेन्ता विनोदेन्ति पजहन्ति, एवं अम्हाकं भासितं सुणोहि यक्खाति. ते दुत्तरं ओघमिमं तरन्ति, अतिण्णपुब्बं अपुनब्भवायाति ये हि संकिलेसगहनं विनोदेन्ति, ते एकन्तेन मग्गं भावेन्ति. न हि मग्गभावनं विना किलेसविनोदनं अत्थि. एवं मग्गं भावेन्ता ते पकतिञाणेन दुत्तरं कामोघादिं चतुब्बिधं ओघं इमिना दीघेन अद्धुना सुपिनन्तेनपि अतिण्णपुब्बं अनतिक्कन्तपुब्बं अपुनब्भवाय निब्बानाय तरन्ति.
दुक्करं भगवाति एको किर देवपुत्तो पुब्बयोगावचरो बहलकिलेसताय सप्पयोगेन किलेसे विक्खम्भेन्तो समणधम्मं कत्वा पुब्बहेतुमन्दताय अरियभूमिं अप्पत्वाव कालं कत्वा देवलोके निब्बत्तो, सो तथागतं उपसङ्कमित्वा दुक्करभावं आरोचेन्तो एवमाह. तत्थ दुक्करन्ति दसपि वस्सानि…पे… सट्ठिपि वस्सानि एकन्तपरिसुद्धस्स समणधम्मस्स करणं नामेतं दुक्करं. सेक्खाति सत्त सेक्खा. सीलसमाहिताति सीलेन समाहिता समुपेता. ठितत्ताति पतिट्ठितसभावा. एवं पुच्छितपञ्हं विस्सज्जित्वा उपरिपञ्हं समुट्ठापनत्थं ‘‘अनगारियुपेतस्सा’’तिआदिमाह. तत्थ अनगारियुपेतस्साति अनगारियं निग्गेहभावं उपगतस्स, पब्बजितस्साति अत्थो. तुट्ठीति चतुपच्चयसन्तोसो.
भावनायाति चित्तवूपसमभावनाय. ते छेत्वा मच्चुनो जालन्ति ये रत्तिन्दिवं इन्द्रियूपसमे रता, ते दुस्समादहं चित्तं समादहन्ति. ये समाहितचित्ता, ते चतुपच्चयसन्तोसं पूरेन्ता न किलमन्ति. ये सन्तुट्ठा, ते सीलं पूरेन्ता न किलमन्ति. ये सीले पतिट्ठिता सत्त सेक्खा, ते अरिया मच्चुनो जालसङ्खातं किलेसजालं छिन्दित्वा गच्छन्ति.
दुग्गमोति ¶ सच्चमेतं, भन्ते, ये इन्द्रियूपसमे रता, ते दुस्समादहं चित्तं समादहन्ति. ये समाहितचित्ता, ते चतुपच्चयसन्तोसं पूरेन्ता न किलमन्ति. ये सन्तुट्ठा, ते सीलं पूरेन्ता न किलमन्ति. ये सीले परमग्गाहिनो सत्त सेक्खा, ते अरिया मच्चुनो जालसङ्खातं किलेसजालं छिन्दित्वा गच्छन्ति. किं न गमिस्सन्ति, अयं पन दुग्गमो ‘‘भगवा ¶ विसमो मग्गो’’ति आह. तत्थ किञ्चापि अरियमग्गो नेव दुग्गमो न विसमो, पुब्बभागपटिपदाय पनस्स बहू परिस्सया होन्ति, तस्मा एवं वुत्तो. अवंसिराति ञाणसिरेन अधोसिरा हुत्वा पपतन्ति. अरियमग्गं आरोहितुं असमत्थताय एव ते मग्गे पपतन्तीति वुच्चन्ति. अरियानं समो मग्गोति स्वेव मग्गो अरियानं समो होति. विसमे समाति विसमेपि सत्तकाये समा एव.
इदञ्हि तं जेतवनन्ति अनाथपिण्डिको देवपुत्तो जेतवनस्स चेव बुद्धादीनञ्च वण्णभणनत्थं आगन्त्वा एवमाह. इसिसङ्घनिसेवितन्ति भिक्खुसङ्घनिवेसितं. एवं पठमगाथाय जेतवनस्स वण्णं कथेत्वा इदानि अरियमग्गस्स वण्णं कथेन्तो ‘‘कम्मं विज्जा’’तिआदिमाह. तत्थ कम्मन्ति मग्गचेतना. विज्जाति मग्गपञ्ञा. धम्मोति समाधि, समाधिपक्खिका वा धम्मा. सीलं जीवितमुत्तमन्ति सीले पतिट्ठितस्स जीवितञ्च उत्तमन्ति दस्सेति. अथ वा विज्जाति दिट्ठिसङ्कप्पा. धम्मोति वायामसतिसमाधयो. सीलन्ति वाचाकम्मन्ताजीवा. जीवितमुत्तमन्ति एतस्मिं सीले पतिट्ठितस्स जीवितं नाम उत्तमन्ति. ‘‘एतेन मच्चा सुज्झन्ती’’ति एतेन अट्ठङ्गिकेन मग्गेन सत्ता विसुज्झन्ति.
तस्माति यस्मा मग्गेन सुज्झन्ति, न गोत्तधनेहि, तस्मा. योनिसो विचिने धम्मन्ति उपायेन बोधिपक्खियधम्मं विचिनेय्य. एवं तत्थ विसुज्झतीति एवं तस्मिं अरियमग्गे विसुज्झति. अथ वा योनिसो विचिने धम्मन्ति उपायेन अरियसच्चधम्मं विचिनेय्य. एवं तत्थ विसुज्झतीति एवं तेसु चतूसु अरियसच्चेसु विसुज्झति. इदानि सारिपुत्तत्थेरस्स वण्णं कथेन्तो ‘‘सारिपुत्तोवा’’तिआदिमाह. तत्थ सारिपुत्तोवाति अवधारणवचनं, एतेहि पञ्ञादीहि सारिपुत्तोव सेय्योति वदति. उपसमेनाति किलेसवूपसमेन. पारङ्गतोति निब्बानं गतो, यो कोचि निब्बानपत्तो भिक्खु, न तादिसो. एतावपरमो सिया, न थेरा उत्तरितरो नाम सावको अत्थीति वदति.
अतीतन्ति अतीते पञ्चक्खन्धे. नान्वागमेय्याति तण्हादिट्ठीहि नानुगच्छेय्य. नप्पटिकङ्खेति तण्हादिट्ठीहि न पत्थेय्य. यदतीतन्ति इदमेत्थ कारणवचनं. यस्मा यं अतीतं, तं ¶ पहीनं निरुद्धं अत्थङ्गतं, तस्मा ¶ तं नानुगच्छेय्य. यस्मा च यं तत्थ अनागतं, तं अप्पत्तं अजातं अनिब्बत्तं, तस्मा तम्पि न पत्थेय्य. तत्थ तत्थाति पच्चुप्पन्नम्पि धम्मं यत्थ यत्थेव सो उप्पन्नो, तत्थ तत्थेव नं अनिच्चानुपस्सनादीहि सत्तहि अनुपस्सनाहि विपस्सति, अरञ्ञादीसु वा तत्थ तत्थ विपस्सति. असंहीरं असंकुप्पन्ति इदं विपस्सनापटिविपस्सनादस्सनत्थं वुत्तं. विपस्सना हि रागादीहि न संहिरति न कुप्पतीति असंहीरा असंकुप्पा, तं अनुब्रूहये वड्ढेय्य पटिविपस्सेय्याति वुत्तं होति. अथ वा निब्बानं रागादीहि न संहिरति न कुप्पतीति असंहीरं असंकुप्पं, तं विद्वा पण्डितो भिक्खु अनुब्रूहये, पुनप्पुनं तदारम्मणं फलसमापत्तिं अप्पेन्तो वड्ढेय्याति अत्थो.
तस्स पन अनुब्रूहनस्स अत्थाय अज्जेव किच्चमातप्पन्ति किलेसानं आतापनपरितापनेन ‘‘आतप्प’’न्ति लद्धनामं वीरियं अज्जेव कातब्बं. को जञ्ञा मरणं सुवेति स्वे जीवितं वा मरणं वा को जानाति. अज्जेव दानं दस्सामि, सीलं वा रक्खिस्सामि, अञ्ञतरं वा पन कुसलं करिस्सामि, ‘‘अज्ज ताव पपञ्चो अत्थि, स्वे वा पुनदिवसे वा जानिस्सामी’’ति चित्तं अनुप्पादेत्वा ‘‘अज्जेव करिस्सामी’’ति एवं वीरियं कातब्बन्ति दस्सेति. महासेनेनाति अहिविच्छिकविससत्थादीनि हि अनेकानि मरणकारणानि तस्स सेनाति ताय महतिया सेनाय वसेन महासेनेन एवरूपेन मच्चुना सद्धिं ‘‘कतिपाहं ताव आगमेहि, यावाहं बुद्धपूजादिं अत्तनो अवस्सयं कम्मं करोमी’’ति एवं मित्तसन्थवाकारसङ्खातो वा ‘‘इदं सतं वा सहस्सं वा गहेत्वा कतिपाहं आगमेही’’ति एवं लञ्जानुप्पदानसङ्खातो वा ‘‘इमिना बलरासिना पटिबाहिस्सामी’’ति एवं बलरासिसङ्खातो वा सङ्गरो नत्थि. सङ्गरोति हि मित्तकरणलञ्जदानबलरासिसङ्कड्ढनानं नामं, तस्मा अयमत्थो वुत्तो. अतन्दितन्ति अनलसं उट्ठाहकं. एवं पटिपन्नत्ता भद्दो एकरत्तो अस्साति भद्देकरत्तो. इतीति एवं पटिपन्नं पुग्गलं ‘‘भद्देकरत्तो अय’’न्ति रागादिसन्तताय सन्तो बुद्धमुनि आचिक्खति.
चक्खुना पञ्ञाय चाति चक्खुना च पञ्ञाय च. चक्खुभूताय वा पञ्ञाय. सतिया पञ्ञाय चाति सतिया च पञ्ञाय च, सतिविसिट्ठाय वा पञ्ञाय. कायेनाति नामकायेन.
दिब्बचक्खु ¶ सुविसुद्धन्ति दिब्बं चक्खु सुविसुद्धं, यं सच्छिकरोतीति अधिप्पायो. पुब्बेनिवासाति पुरिमासु जातीसु निवुत्थक्खन्धा. इद्धिविधाति इद्धिकोट्ठासा. निरोधोति निब्बानं. सेसं सुविञ्ञेय्यमेव.
यस्स ¶ सेलूपमं चित्तन्ति एकघनं सेलं विय पकतिवातेहि लोकधम्मवातेहि अकम्पनीयतो यस्स चित्तं सेलूपमं. तेनाह – ‘‘ठितं नानुपकम्पती’’ति. रजनीयेसूति लाभादीसु. कोपनेय्येति अलाभादिके. कुतो नं दुक्खमेस्सतीति तं एवं भावितचित्तं वीतिक्कन्तलोकधम्मं उत्तमपुरिसं लोकधम्महेतुकं दुक्खं नानुगमिस्सति.
यो ब्राह्मणोति बाहितपापधम्मताय ब्राह्मणो, न दिट्ठमङ्गलिकताय हुंहुङ्कारकसावादिपापधम्मयुत्तो हुत्वा केवलं जातिमत्तेन ब्राह्मणोति पटिजानाति. सो ब्राह्मणो बाहितपापधम्मत्ता हुंहुङ्कारप्पहानेन निहुंहुङ्को. रागादिकसावाभावेन निक्कभावो. सीलसंवरेन संयतचित्तताय यतत्तो. चतुमग्गञाणसङ्खातेहि वेदेहि अन्तं निब्बानं, वेदानं वा अन्तं गतत्ता वेदन्तगू. मग्गब्रह्मचरियस्स वुसितत्ता वूसितब्रह्मचरियो. धम्मेन सो ब्रह्मवादं वदेय्याति सो ‘‘ब्राह्मणो अह’’न्ति एतं वादं वदेय्य. यस्स सकललोकसन्निवासे कुहिञ्चि एकारम्मणेपि रागुस्सदो दोसुस्सदो मोहुस्सदो मानुस्सदो दिट्ठुस्सदोति इमे उस्सदा नत्थीति अत्थो.
न गाधतीति न पतिट्ठहति. सुक्काति सुक्कसङ्खाता गहा. यदि चन्दिमसूरियादीनं पभा तत्थ नत्थि, तमो एव च सियाति आसङ्कमाने सन्धायाह ‘‘तमो तत्थ न विज्जती’’ति. यदा च अत्तनावेदीतिआदीसु एवंविधं निब्बानं अत्तपच्चक्खेन ञाणेन यदा विन्दति, अथ रूपारूपधम्मतो सुखदुक्खतो च विप्पमुत्तो होतीति.
सकेसु धम्मेसूति सकअत्तभावसङ्खातेसु उपादानक्खन्धेसु. येभुय्येन हि अज्झत्तं विपस्सनाभिनिवेसो होतीति. एतं पिसाचन्ति अजकलापक, एतं तया वुत्तं पिसाचं किलेसपिसाचञ्च. पक्कुलन्ति तया कतं अक्कुलं पक्कुलकरणञ्च. अतिवत्ततीति अतिक्कमति.
नाभिनन्दति ¶ आयन्तिन्ति पुराणदुतियिकं आगच्छन्तिं अञ्ञं वा न अभिनन्दति चित्तेन न सम्पटिच्छति. तमेव पक्कमन्तिं न सोचति. सङ्गा सङ्गामजिं मुत्तन्ति पञ्चविधापि सङ्गतो मुत्तं सङ्गामजिं भिक्खुं.
बह्वेत्थाति बहु एत्थ न्हायति जनो, न तेन सो सुद्धो नाम होतीति अधिप्पायो.
जातिबलं ¶ निसेधन्ति जातिबलस्स निसेधकं. सहाया वताति समथविपस्सनाभावनाय सह अयनवसेन सहाया वत. कालेन कालं सप्पायधम्मस्स सवनवसेन चिररत्तं समेति समागमो एतेसन्ति चिररत्तसमेतिका. सिथिलमारब्भाति सिथिलं वीरियं कत्वा.
तत्र खो, भिक्खवे, को विसेसोति सत्थु सावकस्स च पञ्चस्वेव उपादानक्खन्धेसु निब्बिदादयोति पुब्बभागपटिपत्तियं अनुपादाविमुत्तियञ्च हेट्ठा उपरि च विसेसाभावं दस्सेति. वुत्तञ्हेतं – ‘‘नत्थि विमुत्तिया नानत्त’’न्ति (अ. नि. ५.३१; कथा. ३५५ अत्थतो समानं). तत्थ विसेसाभावं पच्चामसति ‘‘तत्र को विसेसो’’ति. अधिप्पयासोति अधिकपयोगो. नानाकरणन्ति च विसेसोयेव वुत्तो.
अयं खो, भिक्खवे, विसेसोति भिक्खवे, यदिपि सावकस्स सत्थु च विमुत्तियं विसेसो नत्थि, सयम्भुञाणेन पन सवासनसब्बकिलेसे खेपेत्वा सम्मासम्बोधिं अभिसम्बुज्झित्वा अनुप्पन्नस्स अरियमग्गस्स परसन्ताने उप्पादनादिसकलसब्बञ्ञुगुणसमायोगो. अयं सम्मासम्बुद्धस्स पञ्ञाविमुत्ततो विसेसोति. तत्थ अनुप्पन्नस्साति अवत्तमानस्स. अरियमग्गञ्हि कस्सपसम्मासम्बुद्धो उप्पादेसि. अन्तरा अञ्ञो सत्था उप्पादेता नाम नाहोसि, तस्मा अयं भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता नाम. असञ्जातस्साति तस्सेव वेवचनं. अनक्खातस्साति अकथितस्स. मग्गं जानातीति मग्गञ्ञू. मग्गं विदितं पाकटं अकासीति मग्गविदू. मग्गे च अमग्गे च कोविदोति मग्गकोविदो. मग्गानुगाति मग्गं अनुगच्छन्ता. पच्छासमन्नागताति अहं पठमं समन्नागतो, सावका पच्छा समन्नागता.
‘‘नीचे ¶ कुले पच्चाजातो’’तिआदिना (अ. नि. ४.८५; पु. प. १६८) तमेन युत्तोति तमो. कायदुच्चरितादीहि पुन निरयतमुपगमनतो तमपरायणो. इति उभयेनपि खन्धतमोव कथितो होति. ‘‘अड्ढे कुले पच्चाजातो’’तिआदिना (अ. नि. ४.८५; पु. प. १६८) जोतिना युत्तोति जोति, आलोकभूतोति वुत्तं होति. कायसुचरितादीहि पुन सग्गूपपत्तिभवूपगमनतो जोतिपरायणो. इमिना नयेन इतरेपि द्वे वेदितब्बा.
न तं दळ्हं बन्धनमाहु धीराति एत्थ धीराति बुद्धादयो पण्डितपुरिसा. यं सङ्खलिकसङ्खातं ¶ अयेन निब्बत्तं आयसं अद्दुबन्धनसङ्खातं दारुमयञ्च पब्बजतिणेहि रज्जुं कत्वा कतरज्जुबन्धनञ्च, तं असिआदीहि छिन्दितुं सक्कुणेय्यताय ‘‘थिर’’न्ति न वदन्तीति अत्थो. सारत्तरत्ताति रत्ता हुत्वा रत्ता. बलवरागरत्ताति अत्थो. मणिकुण्डलेसूति मणीसु च कुण्डलेसु च, मणिचित्तेसु वा कुण्डलेसु. एतं दळ्हन्ति ये मणिकुण्डलेसु सारत्तरत्ता, तेसु यो रागो, या च पुत्तदारेसु अपेक्खा तण्हा, एतं किलेसमयं बन्धनं पण्डितपुरिसा ‘‘दळ्ह’’न्ति वदन्ति.
ओहारिनन्ति आकड्ढित्वा चतूसु अपायेसु पातनतो अवहरति हेट्ठा हरतीति ओहारिनं. सिथिलन्ति बन्धनट्ठाने छविआदीनि अकोपेत्वा बन्धनभावम्पि अजानापेत्वा जलपथथलपथादीसु कम्मं कातुं देतीति सिथिलं. दुप्पमुञ्चन्ति लोभवसेन हि एकवारम्पि उप्पन्नं किलेसबन्धनं दट्ठट्ठानतो कच्छपो विय दुम्मोचयं होतीति दुप्पमुञ्चं. एतम्पि छेत्वानाति एतं दळ्हम्पि किलेसबन्धनं ञाणखग्गेन छिन्दित्वा अनपेक्खिनो हुत्वा कामसुखं पहाय परिब्बजन्ति पक्कमन्ति पब्बजन्ति चाति अत्थो.
चेतेतीति अकुसलचेतनावसेन चेतेति. पकप्पेतीति तमेव अकुसलचेतनं कायवचीकम्मभावं पापनवसेन कप्पेति. अनुसेतीति रागादिअनुसयोव सन्ताने अप्पहीनभावेन अनुसेति. आरम्मणमेतं होति विञ्ञाणस्स ठितियाति यदेतं चेतनं पकप्पनं अनुसयनञ्च, एतं अभिसङ्खारविञ्ञाणस्स ठितिया पवत्तिया पच्चयो होतीति अत्थो. आरम्मणे सति पतिट्ठा विञ्ञाणस्स होतीति यथावुत्तपच्चये सति अभिसङ्खारविञ्ञाणस्स कम्मं ¶ जवापेत्वा पटिसन्धिआकड्ढनसमत्थतासम्पादनतो पतिट्ठा होति. आयतिं पुनब्भवाभिनिब्बत्ति होतीति आयतिं पुनब्भवसङ्खाता विञ्ञाणादीनं अभिनिब्बत्ति होति.
‘‘नो चे, भिक्खवे, चेतेती’’तिआदिना अकुसलकम्ममेव पटिक्खिपति. अयञ्हेत्थ सङ्खेपत्थो, यदिपि कदाचि योनिसोमनसिकारा अकुसलचेतना नप्पवत्तति, अनुसया पन अप्पहीनाति, ते कुसलस्स अभिसङ्खारविञ्ञाणस्स पतिट्ठा होन्ति येवाति. सति च अभिसङ्खारविञ्ञाणे आयतिं पुनब्भवाभिनिब्बत्ति होतीति वत्तुं वट्टतियेव. ततियवारो वुत्तपटिपक्खनयेन वेदितब्बो.
‘‘नेसो, भिक्खवे, अरियस्स विनये समुद्दो’’तिआदि यदि दुप्पूरणट्ठेन संसीदनट्ठेन ¶ दुरतिक्कमनट्ठेन सागरो ‘‘समुद्दो’’ति वुच्चेय्य, ततो सतभागेनपि सहस्सभागेनपि चक्खुआदीस्वेव अयं नयो लब्भतीति दस्सेतुं वुत्तं. तेनाह – ‘‘चक्खु, भिक्खवे, पुरिसस्स समुद्दो, तस्स रूपमयो वेगो’’ति, रूपेसु सत्तानं आविञ्छनतो रूपायतनमेव वेगो चक्खुस्स वेगोति अत्थो.
यो तं रूपमयं वेगं सहतीति यो भिक्खु सह विसयेन चक्खुं अनिच्चतो दुक्खतो अनत्ततो सम्मसन्तो तत्थ च निब्बिन्दन्तो विरज्जन्तो तप्पटिबद्धतो किलेसजालतो विमुच्चन्तो अभिभवति. अयं वुच्चति, भिक्खवे, अतरि चक्खुसमुद्दन्ति अयं भिक्खु चक्खुसङ्खातं समुद्दं तिण्णोति वुच्चति.
अपरो नयो – चक्खु, भिक्खवे, अरियस्स विनये समुद्दोति यदिपि दुप्पूरणट्ठेन यदि वा समुदनट्ठेन समुद्दो, चक्खुमेव समुद्दो. तस्स हि पथवितो याव अकनिट्ठब्रह्मलोका नीलादिआरम्मणं समोसरन्तं परिपुण्णभावं कातुं न सक्कोति. एवं दुप्पूरणट्ठेनपि समुद्दो. चक्खु च तेसु तेसु नीलादिआरम्मणेसु समुदेति असंवुतं हुत्वा ओसरमानं किलेसुप्पत्तिया कारणभावेन सदोसभावेन गच्छतीति समुदनट्ठेनपि समुद्दो. तथा चक्खुं तण्हासोतादीनं उप्पत्तिद्वारताय तेहि सन्तानस्स समुदनट्ठेन तेमनट्ठेन समुद्दो. तस्स रूपमयो वेगोति समुद्दस्स अप्पमाणो ऊमिमयो वेगो विय ¶ तस्सापि चक्खुसमुद्दस्स समोसरन्तस्स नीलादिभेदस्स आरम्मणस्स वसेन अप्पमेय्यो रूपमयो वेगो वेदितब्बो. यो तं रूपमयं वेगं सहतीति यो तं चक्खुसमुद्दे समोसरन्तं रूपमयं वेगं मनापे रूपे रागं, अमनापे दोसं, असमपेक्खने मोहन्ति एवं रागादिकिलेसे अनुप्पादेन्तो उपेक्खकभावेन सहति.
सऊमिन्तिआदीसु किलेसऊमीहि सऊमिं. किलेसवट्टेहि सावट्टं. किलेसगहेहि सगहं. किलेसरक्खसेहि सरक्खसं. कोधुपायासस्स वा वसेन सऊमिं. कामगुणवसेन सावट्टं. मातुगामवसेन सगहं सरक्खसं. वुत्तञ्हेतं – ‘‘ऊमिभयन्ति खो, भिक्खवे, कोधुपायासस्सेतं अधिवचनं (इतिवु. १०९; म. नि. २.१६२; अ. नि. ४.१२२). तथा आवट्टन्ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं (इतिवु. १०९; म. नि. २.१६४; अ. नि. ४.१२२). गहरक्खसोति खो, भिक्खवे, मातुगामस्सेतं अधिवचन’’न्ति (इतिवु. १०९). सेसद्वारेसुपि एसेव नयो.
सऊमिभयं ¶ दुत्तरं अच्चतरीति अनिच्चतादिऊमिभयेन सभयं दुरतिक्कमं अतिक्कमि. लोकन्तगूति संसारलोकस्स अन्तं गतो. पारगतोति वुच्चतीति निब्बानं गतोति कथीयति.
बळिसाति सत्तानं अनत्थहेतुताय बळिसा विय बळिसा. अनयायाति अनत्थाय. ब्याबाधायाति दुक्खाय. इट्ठाति परियिट्ठा वा अपरियिट्ठा वा सुखारम्मणताय इट्ठा. कामनीयट्ठेन कन्ता. मनस्स वड्ढनट्ठेन मनापा. पियसभावताय पियरूपा. किलेसकामसहितत्ता कामूपसंहिता. रागजननट्ठेन चित्तस्स रञ्जनतो रजनीया. तञ्चेति तं रूपारम्मणं, नीलादिवसेन अनेकभेदभिन्नम्पि हि रूपायतनं रूपारम्मणभावेन चक्खुविञ्ञेय्यभावेन च एकविधतं नातिवत्ततीति तंसभावसामञ्ञं गहेत्वा ‘‘तञ्चे’’ति वुत्तं. अभिनन्दतीति अभिनन्दनभूताय सप्पीतिकतण्हाय अभिमुखो नन्दति. अभिवदतीति ‘‘अहो सुखं, अहो सुख’’न्ति वदापेन्तिया तण्हायनवसेन अभिवदति. अज्झोसाय तिट्ठतीति गिलित्वा परिनिट्ठपेत्वा तिट्ठति. अयं वुच्चति, भिक्खवे, भिक्खु गिलितबळिसो मारस्साति अयं, भिक्खु, किलेसमारस्स बळिसभूतं रूपतण्हं गिलित्वा ठितोति वुच्चति. सेसवारेसुपि इमिना नयेन ¶ अत्थो वेदितब्बो. अभेदीति भिन्दि. परिभेदीति सब्बभागेन भिन्दि. सेसं उत्तानमेव.
अयं लोको सन्तापजातोति अयं सत्तलोको जातसन्तापो ञातिब्यसनादिवसेन उप्पन्नसोकसन्तापो च रागादिवसेन उप्पन्नपरिळाहसन्तापो चाति अत्थो. फस्सपरेतोति अनेकेहि दुक्खफस्सेहि अभिभूतो. रोदं वदति अत्ततोति तं तं अत्तना फुट्ठं दुक्खं अभावितकायताय अधिवासेतुं असक्कोन्तो ‘‘अहो दुक्खं, ईदिसं दुक्खं मय्हं सत्तुनोपि मा होतू’’तिआदिना विलपन्तो वदति. कस्मा? येन येन हि मञ्ञन्ति, ततो तं होति अञ्ञथा, यस्मा एते सत्ता येन येन पकारेन अत्तनो दुक्खस्स पटिकारं मञ्ञन्ति आसीसन्ति, तं दुक्खं ततो अञ्ञेन पकारेन तिकिच्छितब्बं होति. येन वा पकारेन अत्तनो वड्ढिं मञ्ञन्ति, ततो अञ्ञथा अवड्ढि एव पन होति. एवं अञ्ञथाभावितं इच्छाविघातं एव पापुणाति. अयं भवसत्तो कामादिभवेसु सत्तो सत्तलोको, तथापि भवमेवाभिनन्दति, न तत्थ निब्बिन्दति. यदभिनन्दति तं भयन्ति यं कामादिभवं अभिनन्दति, तं जरामरणादिअनेकब्यसनानुबन्धत्ता अतिविय भयानकट्ठेन भयं. यस्स भायतीति यतो जरामरणादितो भायति, तं दुक्खस्स अधिट्ठानभावतो दुक्खदुक्खताय च दुक्खन्ति.
भवविप्पहानायाति ¶ भवस्स पजहनत्थाय. खोति अवधारणत्थे निपातो. इदं वुत्तं होति – एकन्तेनेव कामादिभवस्स समुदयप्पहानेन पहानत्थं इदं मया अधिगतं मग्गब्रह्मचरियं वुस्सतीति.
एवं अरियस्स मग्गस्स एकंसेनेव निय्यानिकभावं दस्सेत्वा इदानि अञ्ञमग्गस्स निय्यानिकभावं पटिक्खिपन्तो ‘‘ये हि केची’’तिआदिमाह. तत्थ भवेनाति रूपभवेन वा अरूपभवेन वा. भवस्साति संसारस्स. विप्पमोक्खन्ति भवतो विमुत्तिं, संसारसुद्धिन्ति अत्थो. किञ्चापि ते समणब्राह्मणा तत्थ निब्बानसञ्ञिनो, भवगामिकम्मेन पन रूपारूपज्झानेन ¶ , तंनिब्बत्तेन च उपपत्तिभवेन भवविसुद्धिं वदन्ता भवेन भवविप्पमोक्खं वदन्ति नाम. तेनाह – ‘‘सब्बे ते अविप्पमुत्ता भवस्माति वदामी’’ति. अथ वा भवेनाति भवदिट्ठिया, भवति तिट्ठति सस्सतन्ति हि पवत्तनतो सस्सतदिट्ठि ‘‘भवदिट्ठी’’ति वुच्चति. भवदिट्ठि एव उत्तरपदलोपेन ‘‘भवो’’ति वुत्ता भवतण्हातिआदीसु विय. भवदिट्ठिवसेन हि इधेकच्चे भवविसेसंयेव भवविप्पमोक्खं मञ्ञन्ति. यथा तं बको ब्रह्मा आह – ‘‘इदं निच्चं, इदं धुवं, इदं सस्सतं, इदं अविपरिणामधम्म’’न्ति (म. नि. १.५०१; सं. नि. १.१७५). विभवेनाति उच्छेददिट्ठिया. विभवति विनस्सति उच्छिज्जतीति हि पवत्तनतो उच्छेददिट्ठि वुत्तनयेन ‘‘विभवो’’ति वुच्चति. भवस्स निस्सरणमाहंसूति संसारसुद्धिं वदिंसु. उच्छेददिट्ठिवसेन हि इधेकच्चे संसारसुद्धिं वदन्ति. तथा हि वुत्तं –
‘‘यतो खो, भो, अयं अत्ता रूपी चातुमहाभूतिको…पे… नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’’ति (दी. नि. १.९१).
अनिस्सटाति अनिक्खन्ता. तत्थ कारणमाह – ‘‘उपधिञ्हि पटिच्च दुक्खमिदं सम्भोती’’ति. तत्थ उपधिन्ति खन्धादिउपधिं. किं वुत्तं होति? यत्थ इमे दिट्ठिगतिका निब्बानसञ्ञिनो, तत्थ खन्धूपधिकिलेसूपधिअभिसङ्खारूपधयो अधिगता ञाता. कुतो तस्स दुक्खनिस्सरणताति. यं पन परमत्थतो दुक्खनिस्सरणं, तं दस्सेतुं ‘‘सब्बुपादानक्खया नत्थि दुक्खस्स सम्भवो’’ति वुत्तं.
लोकमिमं पस्साति भगवा अत्तनो चित्तं आलपति. पुथूति विसुं विसुं. अविज्जाय परेतन्ति ¶ मोहेन अभिभूतं. भूतन्ति खन्धपञ्चकं. भूतरतन्ति इत्थी पुरिसे, पुरिसो इत्थियाति एवं अञ्ञमञ्ञं सत्तेसु रतं, ततो एव भवा अपरिमुत्ता. ये हि केचि भवाति इत्तरखणा वा दीघायुका वा सातवन्तो वा असातवन्तो वा भवा. सब्बधीति उद्धं अधो तिरियन्ति सब्बत्थ. सब्बत्थतायाति सब्बभावेन. सब्बे ते भवातिआदीसु ‘‘सब्बेपि भवा अनिच्चा’’तिआदिना विपस्सनासहिताय मग्गपञ्ञाय अविपरीतं पस्सतो भवतण्हापि पहीयति निरुज्झति, विभवं उच्छेदम्पि नाभिनन्दति न पत्थेति, तस्स सब्ब ¶ तण्हानं अनवसेसतो मग्गेन निरुज्झनतो निब्बानं निब्बुति होति. तस्स एवं निब्बुतस्स भिक्खुनो अनुपादा किलेसाभिसङ्खारानं अनुपादानतो अग्गहणतो पुनब्भवो न होति. एवंभूतेन च अभिभूतो पञ्चविधोपि मारो विजितो अस्स अनेन मारेन सङ्गामो, सब्बेपि भवे समतिक्कन्तो इट्ठानिट्ठादीसु तादिलक्खणप्पत्तोति.
अनुसोतगामी अन्धपुथुज्जनो पटिसोतगामी कल्याणपुथुज्जनो. ठितत्तो सेक्खो. इतरो असेक्खो.
अभिजातिकोति जातियो. कण्हाभिजातिकोति कण्हे नीचे कुले जातो. कण्हं धम्मं अभिजायतीति काळकं दसविधं दुस्सीलधम्मं पसवति करोति, सो तं अभिजायित्वा निरये निब्बत्तति. सुक्कं धम्मन्ति ‘‘अहं पुब्बेपि पुञ्ञानं अकतत्ता नीचे कुले निब्बत्तो, इदानि पुञ्ञं करिस्सामी’’ति पुञ्ञसङ्खातं सुक्कं पण्डरं धम्मं अभिजायति, सो तेन सग्गे निब्बत्तति. अकण्हं असुक्कं निब्बानन्ति निब्बानञ्हि सचे कण्हं भवेय्य, कण्हविपाकं ददेय्य. सुक्कं, सुक्कविपाकं ददेय्य. द्विन्नम्पि अप्पदानतो पन ‘‘अकण्हं असुक्क’’न्ति वुत्तं. निब्बानन्ति चेत्थ अरहत्तं अधिप्पेतं. तञ्हि किलेसनिब्बानन्ते जातत्ता निब्बानं नाम. तं एस अभिजायति पसवति करोति. सुक्काभिजातिकोति सुक्के उच्चे कुले जातो. सेसं वुत्तनयेनेव वेदितब्बं. ‘‘कण्हं कण्हविपाक’’न्तिआदिकस्स कम्मचतुक्कस्स अत्थो हेट्ठा हारसम्पातवारे विभत्तो एव.
मानुसत्तन्ति मनुस्सभावं, मनुस्सयोनिन्ति अत्थो. द्वेति किच्चं अकिच्चमेव चाति द्वे. किच्चानि त्वेव कत्तब्बानि, न चाकिच्चं किञ्चि कत्तब्बन्ति दस्सेति. सुकिच्चन्तिआदि ‘‘किच्च’’न्ति वुत्तानं तेसं सरूपदस्सनं.
पधानानीति ¶ उत्तमानि विसिट्ठानि. पुरिमस्मिं पब्बजितेसूति विसये भुम्मं. दुतिये अधिकरणे. तत्थ निब्बानन्ति अरहत्तं अधिप्पेतं. कस्मा पनेत्थ आमिसपरिच्चागो अरहत्तेन समधुरो निद्दिट्ठोति? दक्खिणेय्येसु दक्खिणाय महप्फलभावदस्सनत्थं. येन येन वा पन वत्थुनाति उच्छेदादिवत्थुना. अज्झोसिताति भवतण्हादिवसेन अज्झोसिता. दुतिये येन येन वा पन वत्थुनाति अमराविक्खेपवत्थुआदिना.
इमिना ¶ असुभेन कम्मविपाकेनाति असुभस्स कायदुच्चरितादिकम्मस्स विपाकत्ता असुभेन असिवेन कम्मविपाकेन. इदं बाललक्खणं निब्बत्ततीति पुरिमस्मिं भवे दुच्चरितसमङ्गिताय बालो अयं भवतीति उपलक्खणं जायति. इदं संकिलेसभागियं सुत्तन्ति इदं एवं पवत्तं संकिलेसभागियं नाम सुत्तं.
इमिना सुभेनाति एत्थ वुत्तनयानुसारेन अत्थो वेदितब्बो. तत्थ महापुरिसलक्खणन्ति पण्डितलक्खणं. किलेसभूमीहीति किलेसट्ठानेहि किलेसावत्थाहि वा. सानुसयस्स परियुट्ठानं जायतीति अप्पहीनानुसयस्स पच्चयसमायोगे रागादयो परियुट्ठानवसेन पवत्तन्ति. परियुट्ठितो संयुज्जतीति यो रागादीहि परियुट्ठितचित्तो, सो कामरागादीहि संयुज्जति नाम. संयुज्जन्तो उपादियतीति यो कामरागसंयोजनादीहि संयुत्तो, सो कामुपादानादीनि अकुसलकम्मानि च उपादियति. सेसं सब्बत्थ उत्तानमेव.
एवं सोळसविधेन सासनपट्ठानं नानासुत्तेहि उदाहरणवसेन विभजित्वा इदानि अट्ठवीसतिविधेन सासनपट्ठानं दस्सेन्तेन यस्मा अयम्पि पट्ठानविभागो मूलपदेहि सङ्गहितो, न इमस्सापि तेहि असङ्गहितो पदेसो अत्थि, तस्मा मूलपदं विभजितब्बतञ्च दस्सेतुं ‘‘तत्थ कतमे अट्ठारस मूलपदा’’ति पुच्छाय वसेन मूलपदानि उद्धरित्वा ‘‘लोकियं लोकुत्तर’’न्तिआदिना नवतिका, थवो चाति अट्ठवीसतिविधं सासनपट्ठानं उद्दिट्ठं. तत्थ लोकियन्ति लोके नियुत्तो, लोके वा विदितो लोकियो. इध पन लोकियो अत्थो यस्मिं सुत्ते वुत्तो, तं सुत्तं लोकियं. तथा लोकुत्तरं. यस्मिं पन सुत्ते पदेसेन लोकियो, पदेसेन लोकुत्तरो वुत्तो, तं लोकियञ्च लोकुत्तरञ्च. यञ्च सत्ते अधिट्ठाय सत्तपञ्ञत्तिमुखेन देसितं, तं सत्ताधिट्ठानं. धम्मवसेनेव देसितं धम्माधिट्ठानं. उभयवसेन देसितं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. बुद्धादीनं पन गुणाभित्थवनवसेन पवत्तं सुत्तं थवो नाम.
तत्थ ¶ सज्जुखीरन्ति तङ्खणंयेव धेनुया थनेहि निक्खन्तं अब्भुण्हखीरं. मुच्चतीति परिणमति. इदं वुत्तं होति – यथा धेनुया थनतो निक्खन्तं खीरं ¶ तङ्खणंयेव न मुच्चति न परिणमति न दधिभावं गच्छति, तक्कादिअम्बिलसमायोगतो पन परतो कालन्तरेन पकतिं जहति दधिभावं पापुणाति, एवमेवं पापकम्मम्पि किरियक्खणेयेव न विपच्चति. यदि विपच्चेय्य, नानागतीनं सभावट्ठानं सिया, न कोचि पापकम्मं कातुं विसहेय्य. याव पन कुसलाभिनिब्बत्तक्खन्धा चरन्ति, ताव तं ते रक्खन्ति, तेसं भेदा अपायेसु निब्बत्तापनवसेन विपच्चति. विपच्चमानञ्च डहन्तं बालमन्वेति, किं विय? भस्मच्छन्नोव पावको. यथा हि छारिकाय पटिच्छन्नो वीतच्चितङ्गारो अक्कन्तोपि छारिकाय पटिच्छन्नत्ता न ताव डहति, छारिकं पन तापेत्वा चम्मादीनि डहनवसेन याव मत्थलुङ्गा डहन्तो गच्छति, एवमेवं पापकम्मम्पि येन कतं, तं बालं दुतिये वा ततिये वा अत्तभावे निरयादीसु निब्बत्तं डहन्तं अनुगच्छतीति.
यस्सिन्द्रियानीति तत्थायं सङ्खेपत्थो – यस्स भिक्खुनो छेकेन सारथिना सुदन्ता अस्सा विय छ इन्द्रियानि समथं दन्तभावं निब्बिसेवनभावं गतानि, तस्स नवविधं मानं पहाय ठितत्ता पहीनमानस्स चतुन्नं आसवानं अभावेन अनासवस्स तादिभावे ठितस्स तथारूपस्स देवापि पिहयन्ति, मनुस्सापि दस्सनञ्च आगमनञ्च पत्थेन्तियेवाति. आहारे सतीति आहारपटिबद्धे छन्दरागे अप्पहीने सति.
सब्बा दिसा अनुपरिगम्म चेतसाति परितो दसपि दिसा चित्तेन अनुगन्त्वा. नेवज्झगाति नेव अधिगच्छेय्य. पियतरन्ति अतिसयेन पियं. अत्तनाति अत्ततो. एवं पियो पुथु अत्ता परेसन्ति एवं कस्सचिपि अत्तना पियतरस्स अनुपलब्भनवसेन विसुं विसुं परेसं सत्तानं अत्ता पियो. यस्मा च एतदेव, तस्मा न हिंसे परं अत्तकामो अत्तनो सुखकामोति.
भूताति जाता निब्बत्ता. भविस्सन्तीति निब्बत्तिस्सन्ति. भूताति वा खीणासवा. ते हि पहीनभवत्ता भूता एव. गमिस्सन्तीति परलोकं गमिस्सन्ति. खीणासवा पन अनुपादिसेसं निब्बानं.
पियो ¶ च होतीति सुपरिसुद्धाय सीलसम्पत्तिया, सुपरिसुद्धाय च दिट्ठिसम्पत्तिया समन्नागतो पियो पियायितब्बो होति. वुत्तञ्हेतं –
‘‘सीलदस्सनसम्पन्नं ¶ , धम्मट्ठं सच्चवादिनं;
अत्तनो कम्मकुब्बानं, तं जनो कुरुते पिय’’न्ति. (ध. प. २१७);
पासाणच्छत्तं विय गरुकातब्बताय गरु. उत्तरिमनुस्सधम्मवसेन सम्भावेतब्बताय भावनीयो. सीलगुणेन वा पियगरुआदिभावा वेदितब्बा. तथा हि वुत्तं – ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘सब्रह्मचारीनं पियो च अस्सं मनापो च गरु च भावनीयो चा’ति, सीलेस्वेवस्स परिपूरकारी’’ति (म. नि. १.६५).
वत्ताति ‘‘कालेन वक्खामी’’तिआदिपञ्चधम्मे अत्तनि उपट्ठापेत्वा सब्रह्मचारीनं उल्लुम्पनभावे ठत्वा वत्ता. वचनक्खमोति सब्रह्मचारीहि येन केनचि वुच्चमानो सुब्बचो हुत्वा पदक्खिणग्गाहिताय तेसं वचनं खमतीति वचनक्खमो. वत्ताति वा धम्मकथावसेन वचनसीलो. वचनक्खमोति धम्मं संवण्णेन्तो परेहि असंहीरो हुत्वा तेसं पुच्छावचनक्खमताय वचनक्खमो. गम्भीरञ्च कथं कत्ताति सच्चपटिच्चसमुप्पादादिं, अञ्ञं वा गम्भीरकथं कत्ता. न चट्ठाने नियोजकोति धम्मविनयादिं अधम्माविनयादिवसेन अवत्वा धम्मविनयादिवसेनेव दीपनतो न च अट्ठाने नियोजको.
मातरं पितरं हन्त्वाति एत्थ ‘‘तण्हा जनेति पुरिस’’न्ति (सं. नि. १.५५-५७) वचनतो तीसु भवेसु सत्तानं जननतो तण्हा माता नाम. ‘‘अहं असुकस्स नाम रञ्ञो, राजमहामत्तस्स वा पुत्तो’’ति पितरं निस्साय अस्मिमानस्स उप्पज्जनतो अस्मिमानो पिता नाम. लोको विय राजानं यस्मा सब्बदिट्ठिगतानि द्वे सस्सतुच्छेददिट्ठियो भजन्ति, तस्मा सस्सतुच्छेददिट्ठियो द्वे खत्तिया राजानो नाम. द्वादसायतनानि वित्थतट्ठेन रट्ठसदिसत्ता रट्ठं नाम. आयसाधको आयुत्तकपुरिसो विय तंनिस्सितो नन्दिरागो अनुचरो नाम.
अनीघोति निद्दुक्खो. ब्राह्मणोति खीणासवो. एतेन हि तण्हादयो अरहत्तमग्गञाणासिना हता बाहिता. यातीति सो ब्राह्मणो निद्दुक्खो हुत्वा यातीति.
कायेति ¶ करजकाये. चित्तन्ति पादकज्झानचित्तं. समोदहतीति पक्खिपति. यदा दिस्समानेन कायेन गन्तुकामो होति, तदा कायगतिकं ¶ पादकज्झानचित्तं अधिट्ठहतीति अत्थो. चित्तेपि कायं समोदहतीति यदा सीघं गन्तुकामो होति, तदा पादकज्झानचित्ते कायं पक्खिपति, चित्तगतिकं कायं अधिट्ठहतीति अत्थो. काये सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वाति ‘‘सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्या’’ति वुत्तनयेन (महाव. ८, १३७; दी. नि. २.६६; म. नि. १.२८२; २.३३८; सं. नि. १.१७२) इद्धिमा काये सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा परेसं दिस्समानेन कायेन आरामरामणेय्यकादीनि पेक्खमानो चित्तक्खणेनेव इच्छितट्ठानं गच्छति.
यं तं लोकुत्तरं ञाणन्ति सब्बं लोकं उत्तरित्वा अभिभवित्वा ठितत्ता वुत्तं, न पन लोकुत्तरभूमिकत्ता. सब्बकाले पवत्ततीति आवज्जनपटिबद्धवुत्तित्ता वुत्तं, न सततं समितं पवत्ततीति. न हि सब्बञ्ञुतञ्ञाणं भगवतो सब्बस्मिंयेव काले उप्पज्जतीति सक्का वत्तुन्ति.
कित्तयिस्सामि ते सन्तिन्ति सब्बकिलेसवूपसमहेतुताय सन्तिं निब्बानं दस्सेस्सामि. दिट्ठे धम्मेति दिट्ठे दुक्खादिधम्मे, इमस्मिं एव वा अत्तभावे. अनीतिहन्ति इतिहासाति एवं न इतिकिराय पवत्तं, अत्तपच्चक्खन्ति अत्थो. यं विदित्वा सतो चरन्ति ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७; थेरगा. ६७६; नेत्ति. ५) नयेन सतो हुत्वा चरन्तो अरियमग्गेन यं सन्तिं विदित्वा. तरे लोके विसत्तिकन्ति सङ्खारलोके विसप्पनतो विसत्तिकसङ्खातं तण्हं तरे तरेय्य समतिक्कमेय्याति अत्थो.
तञ्चाहं अभिनन्दामीति तं वुत्तप्पकारं सन्तिजोतकं तुम्हाकं वचनं अहं पत्थयामि, तं एव वा सन्तिं उत्तमं अभिनन्दामीति धोतको वदति. उद्धं अधो तिरियञ्चापि मज्झेति एत्थ उद्धन्ति अनागतं उपरि च. अधोति अतीतं हेट्ठा च. तिरियञ्चापि मज्झेति पच्चुप्पन्नं परितो च. एतं विदित्वा सङ्गोतीति एतं अनागतादिं सङ्गजननट्ठानन्ति ञत्वा. भवाभवायाति खुद्दकानञ्चेव महन्तानञ्च भवानं अत्थाय, सस्सतुच्छेदाय वा.
अरियसच्चानन्ति ¶ अरियभावकरानं सच्चानं. अननुबोधाति अबुज्झनेन अजाननेन. अप्पटिवेधाति ¶ अप्पटिविज्झनेन. सन्धावितन्ति भवतो भवस्स गमनेन सन्धावितं. संसरितन्ति पुनप्पुनं गमनवसेन संसरितं. ममञ्चेव तुम्हाकञ्चाति मया चेव तुम्हेहि च. अथ वा सन्धावितं संसरितन्ति सन्धावनं संसरणं ममञ्चेव तुम्हाकञ्च अहोसीति अत्थो. भवनेत्तीति भवाभवं नयनसमत्था तण्हारज्जु. संसितन्ति संसरितं. समूहताति सुट्ठु हता छिन्ना अप्पवत्तिकता.
सब्बे सङ्खारा अनिच्चाति पच्चयेहि सङ्खरीयन्तीति ‘‘सङ्खारा’’ति लद्धनामा पञ्चक्खन्धा. आदिअन्तवन्ततो अनिच्चन्तिकतो तावकालिकतो खणपरित्ततो च न निच्चाति अनिच्चा. यदा पञ्ञाय पस्सतीति यदा विपस्सनापञ्ञाय पस्सति. अथ इमस्मिं वट्टदुक्खे निब्बिन्दति, निब्बिन्दन्तो दुक्खपरिजाननादिवसेन सच्चानि पटिविज्झति. एस मग्गो विसुद्धियाति य्वायं वुत्तनयेन सच्चप्पटिवेधो, एस विसुद्धत्थाय मग्गो. सब्बे सङ्खारा दुक्खाति सब्बे सङ्खारा अभिण्हसम्पटिपीळनट्ठेन खयट्ठेन च दुक्खाति. सेसं वुत्तनयमेव. सब्बे धम्मा अनत्ताति सब्बेपि तेभूमकधम्मा परतो तुच्छतो सुञ्ञतो असारतो अवसवत्तनतो च अनत्ताति. सेसं पुरिमसदिसमेव.
सेय्योति विसिट्ठो उत्तमो. सदिसोति समानो. हीनोति लामको. ओमानोपि हि अत्तनो अवङ्करणमुखेनपि संपग्गण्हनवसेनेव पवत्तति. तेन वुत्तं ‘‘हीनोहमस्मी’’ति. किमञ्ञत्र यथाभूतस्स अदस्सनाति सरसपभङ्गुताय एकन्तेनेव अनवट्ठितसभावेहि रूपधम्मेहि सेय्यादिवसेन अत्तनो उक्खिपनस्स तेसं यथाभूतं अदस्सनं अञ्ञाणं विना किं अञ्ञं कारणं सिया, अञ्ञं किञ्चि कारणं तस्स नत्थीति अत्थो. वेदनादीसुपि एसेव नयो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो.
ये अरियसच्चानि विभावयन्तीति दुक्खादीनि अरियसच्चानि पञ्ञाओभासेन सच्चप्पटिच्छादककिलेसन्धकारं विधमेत्वा अत्तनो पकासानि पाकटानि करोन्ति. गम्भीरपञ्ञेनाति अप्पमेय्यपञ्ञताय सदेवकस्सपि लोकस्स ञाणेन अलब्भनेय्यपतिट्ठपञ्ञेन सब्बञ्ञुनाति वुत्तं ¶ होति. सुदेसितानीति सङ्खेपवित्थारादीहि तेहि तेहि नयेहि सुट्ठु देसितानि. किञ्चापि ते होन्ति भुसं पमत्ताति ते विभावितअरियसच्चा पुग्गला कामं देवरज्जचक्कवत्तिरज्जादिपमादट्ठानं आगम्म भुसं पमत्ता होन्ति, तथापि सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन ठपेत्वा सत्त भवे अनमतग्गे संसारे ये ¶ उप्पज्जेय्युं नामञ्च रूपञ्च, तेसं निरुद्धत्ता न अट्ठमं भवं आदियन्ति, सत्तमभवेयेव पन विपस्सनं आरभित्वा अरहत्तं पापुणन्तीति अत्थो.
यथिन्दखीलोति एत्थ यथाति उपमावचनं. इन्दखीलोति नगरद्वारथिरकरणत्थं उम्मारब्भन्तरे अट्ठ वा दस वा हत्थे पथविं खणित्वा आकोटितस्स सारदारुमयस्स थम्भस्सेतं अधिवचनं. पथविस्सितो सियाति गम्भीरनेमिताय अन्तो पविसित्वा भूमिनिस्सितो सिया भवेय्य. चतुब्भि वातेहीति चतूहि दिसाहि आगतवातेहि. असम्पकम्पियोति कम्पेतुं वा चालेतुं वा असक्कुणेय्यो. तथूपमं…पे… पस्सतीति यो चत्तारि अरियसच्चानि पञ्ञाय अज्झोगाहेत्वा पस्सति, तं सप्पुरिसं उत्तमपुरिसं तथा दस्सनतो सब्बतित्थियवादवातेहि असम्पकम्पियताय तथूपमं यथावुत्तइन्दखीलूपमं वदामीति अत्थो.
सोतापत्तियङ्गेहीति अरियसोतापज्जनस्स अङ्गभूतेहि. अरियसावकोति अरियस्स बुद्धस्स भगवतो सद्धम्मस्सवनन्ते जातत्ता अरियसावको. खीणनिरयोम्हीति खीणनिरयो अम्हि. खीणापायदुग्गतिविनिपातोति इदं निरयादीनंयेव वेवचनवसेन वुत्तं. निरयादयो हि वड्ढिसङ्खाततो अयतो अपेतत्ता अपाया. दुक्खस्स गति पटिसरणन्ति दुग्गतियो. दुक्कटकारिनो विवसा एत्थ निपतन्तीति विनिपाता. सोतं अरियमग्गं आदितो पत्तो अधिगतोति सोतापन्नो. अकुप्पधम्मताय मग्गफलानं पुथुज्जनभावसङ्खाते विरूपे न निपतनसभावोति अविनिपातधम्मो. ततो एव धम्मनियामेन नियतताय नियतो. उपरिमग्गत्तयसङ्खाता सम्बोधि अवस्सं पत्तब्बताय अस्स परं अयनं गति पटिसरणन्ति सम्बोधिपरायणो.
निविट्ठातिआदीनि पदानि अञ्ञमञ्ञवेवचनानेव. सहधम्मियाति सब्रह्मचारिनो. अरियकन्तेहीति अरियानं कन्तेहि पियेहि मनापेहि. पञ्च सीलानि ¶ हि अरियसावकानं कन्तानि होन्ति, भवन्तरेपि अविजहनतो. तानि सन्धायेतं वुत्तं. सब्बोपि पनेत्थ संवरो लब्भतियेव. सोतापन्नोहमस्मीति इदं देसनासीसमेव. सकदागामिआदयोपि ‘‘सकदागामीहमस्मी’’तिआदिना नयेन ब्याकरोन्तियेव. यतो सब्बेसम्पि सिक्खापदाविरोधेन युत्तट्ठाने ब्याकरणं अनुञ्ञातमेवाति.
यस्सिन्द्रियानीति यस्स अरियपुग्गलस्स सद्धादीनि इन्द्रियानि. सुभावितानीति अरियमग्गभावनावसेन सुट्ठु भावितानि. अज्झत्तं बहिद्धा चाति ओरम्भागियानं उद्धम्भागियानञ्च ¶ संयोजनानं पजहनवसेन. तेनाह ‘‘सब्बलोके’’ति. निब्बिज्झाति निब्बिज्झित्वा पटिविज्झित्वा.
धम्मपदानीति धम्मकोट्ठासानि. अनभिज्झा धम्मपदं नाम अलोभो वा अलोभसीसेन अधिगतझानविपस्सनामग्गफलनिब्बानानि वा दसअसुभवसेन वा अधिगतझानादीनि अनभिज्झा धम्मपदं. चतुब्रह्मविहारवसेन अधिगतानि अब्यापादो धम्मपदं. दसानुस्सतिआहारेपटिक्कूलसञ्ञावसेन अधिगतानि सम्मासति धम्मपदं. दसकसिणआनापानवसेन अधिगतानि सम्मासमाधि धम्मपदं.
पञ्च छिन्देति हेट्ठा अपायुपपत्तिसंवत्तनिकानि पञ्च ओरम्भागियसंयोजनानि पादे बद्धरज्जुं विय पुरिसो सत्थेन हेट्ठा मग्गत्तयेन छिन्देय्य. पञ्च जहेति उपरिदेवलोकसम्पापकानि पञ्च उद्धम्भागियसंयोजनानि पुरिसो गीवाय बद्धरज्जुं विय अरहत्तमग्गेन जहेय्य छिन्देय्येवाति अत्थो. पञ्च चुत्तरि भावयेति उद्धम्भागियसंयोजनानं पहानत्थाय सद्धादीनि पञ्चिन्द्रियानि उत्तरि भावेय्य. पञ्च सङ्गातिगोति एवं सन्ते पञ्चन्नं रागदोसमोहमानदिट्ठिसङ्गानं अतिक्कमनेन पञ्चसङ्गातिगो हुत्वा भिक्खु ‘‘ओघतिण्णो’’ति वुच्चति, नित्तिण्णचतुरोघोति वुच्चतीति अत्थो.
अनञ्ञातं अप्पटिविद्धं चतुसच्चधम्मं, अमतपदंयेव वा ञस्सामि जानिस्सामीति पटिपन्नस्स पठममग्गट्ठस्स इन्द्रियन्ति अनञ्ञातञ्ञस्सामीतिन्द्रियं. पठममग्गञाणञ्हि तंपुब्बभागवसेन एवं वुत्तं. आजानाति पठममग्गेन ञातमरियादं अनतिक्कमित्वा जानातीति अञ्ञो, तस्स इन्द्रियन्ति अञ्ञिन्द्रियं, हेट्ठा तीसु फलेसु, उपरि तीसु मग्गेसु च ञाणस्सेतं अधिवचनं. अञ्ञाताविनो चतूसु सच्चेसु निट्ठितकिच्चस्स अरहतो ¶ इन्द्रियन्ति अञ्ञाताविन्द्रियं, अग्गफलञाणस्सेतं अधिवचनं. अनभिसमेतस्साति अप्पटिविद्धस्स. अभिसमयायाति पटिवेधाय.
बाललक्खणानीति बालस्स उपलक्खणकारणानि. बालनिमित्तानीति ‘‘बालो अय’’न्ति गहेतुं निमित्तानि कारणानि. बालापदानानीति बालस्स पोराणानि विरुळ्हानि कम्मानि. ‘‘दुच्चिन्तितचिन्ती’’तिआदीसु दुच्चिन्तितं अभिज्झं ब्यापादं मिच्छादस्सनञ्च चिन्तेतीति ¶ दुच्चिन्तितचिन्ती. दुब्भासितं मुसावादादिं भासतीति दुब्भासितभासी. दुक्कटं पाणातिपातादिकम्मं करोतीति दुक्कटकम्मकारी. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो.
भिय्योति उपरूपरि. पकुज्झेय्युन्ति विरुज्झेय्युं. ‘‘पकुप्पेय्यु’’न्तिपि पाठो. भुसेनाति दळ्हेन. दण्डेनाति दण्डदानेन. धीरोति पण्डितो सप्पञ्ञजातिको. निसेधयेति पटिबाहेय्य. पुन किञ्चि कातुं वत्तुं वा असमत्थं करेय्याति अत्थो.
परन्ति पच्चत्थिकं. यो सतो उपसम्मतीति यो सतिमा हुत्वा उपसम्मति, तस्स उपसमंयेवाहं बालस्स पटिसेधनं मञ्ञामीति अत्थो.
वज्जन्ति दोसं. यदा नं मञ्ञतीति यस्मा नं मञ्ञति. अज्झारुहतीति अज्झोत्थरति. गोव भिय्यो पलायिनन्ति यथा गोयूथे तावदेव द्वे गावो युज्झन्ते गोगणो ओलोकेन्तो तिट्ठति याव न एको पलायति, यदा पन पलायति, अथ तं पलायीनं सब्बो गोगणो भिय्यो अज्झोत्थरति, एवं दुम्मेधो खमन्तं भिय्यो अज्झोत्थरतीति अत्थो.
सदत्थपरमाति सकत्थपरमा. खन्त्या भिय्यो न विज्जतीति तेसु सकत्थपरमेसु अत्थेसु खन्तितो उत्तरितरो अञ्ञो अत्थो न विज्जति. तमाहु परमं खन्तिन्ति यो बलवा तितिक्खति, तस्स तं खन्तिं परमं आहु. बालबलं नाम अञ्ञाणबलं. तं यस्स बलं, अबलमेव तं, न तं बलन्ति आहु कथेन्ति दीपेन्ति. धम्मगुत्तस्साति धम्मेन रक्खितस्स धम्मं वा रक्खन्तस्स. पटिवत्ताति पटिप्फरित्वा वत्ता, पटिप्परित्वा वा यं वा तं वा वदेय्यासि. धम्मट्ठं पन चालेतुं समत्थो नाम नत्थि. तस्सेव तेन पापियोति तेन कोधेन तस्सेव पुग्गलस्स पापं होति. कतरस्साति ¶ ? यो कुद्धं पटिकुज्झति, तस्स. तत्थ कुद्धन्ति सम्पदाने उपयोगवचनं, कुद्धस्साति अत्थो. तिकिच्छन्तानन्ति एकवचने बहुवचनं, तिकिच्छन्तन्ति अत्थो. जना मञ्ञन्तीति एवरूपं अत्तनो च परस्स चाति उभिन्नं अत्थं तिकिच्छन्तं निप्फादेन्तं पुग्गलं ‘‘बालो अय’’न्ति अन्धबालपुथुज्जना एवं मञ्ञन्ति. ये धम्मस्स अकोविदाति ये चतुसच्चधम्मे अकोविदा अच्छेका, ते एवं मञ्ञन्तीति अत्थो.
पत्तन्ति अधिगतं एतरहि अनुभुय्यमानं कामूपकरणं पत्तब्बन्ति तदेव अनागते अधिगन्तब्बं अनुभवितब्बं, उभयमेतं रजानुकिण्णन्ति तदुभयम्पि रागरजादीहि अवकिण्णं ¶ . आतुरस्साति रागादिकिलेसातुरस्स. अनुसिक्खतोति किलेसबहुलपुग्गले अनुसिक्खतो. ये च सिक्खासाराति ये यथासमादिन्नं सीलवतादिसङ्खातं सिक्खं सारतो गहेत्वा ठिता. तेनाह – ‘‘सीलं वतं जीवितं ब्रह्मचरिय’’न्ति. तत्थ यं ‘‘न करोमी’’ति ओरमति, तं सीलं. यं वेसभोजनकिच्चचरणादि, तं वतं. जीवितन्ति आजीवो. ब्रह्मचरियन्ति मेथुनविरति. उपट्ठानसाराति एतेसं सीलादीनं अनुट्ठानसारा. एतेहि एव संसारसुद्धीति तानि सारतो गहेत्वा ठिताति अत्थो.
इच्चेते उभो अन्ताति इति सीलब्बतपरामासमुखेन अत्तकिलमथानुयोगो, कामेसु अनवज्जसञ्ञितामुखेन कामसुखल्लिकानुयोगो चाति एते उभो अन्ता. ते च खो यथाक्कमं आयतिं पत्तब्बे, एतरहि पत्ते च रागरजादिओकिण्णे कामगुणे अल्लीनेहि किलेसातुरानं अनुसिक्खन्तेहि, सयञ्च किलेसातुरेहेव पटिपज्जितब्बा, ततो एव च ते कटसिवड्ढना अपरापरं जरामरणेहि सिवथिकाय वड्ढनसीला एकन्तेनेव कटसिं वड्ढेन्ति, सयं वड्ढन्ता परे च अन्तद्वये समादपेन्ता वड्ढापेन्ति चाति अत्थो.
उभो अन्ते अनभिञ्ञायाति यथावुत्ते उभो अन्ते अजानित्वा. ओलीयन्ति एकेति ‘‘सस्सतो अत्ता च लोको चा’’ति ओलीयनतण्हाभिनिवेसवसेन अवलीयन्ति एकच्चे. अतिधावन्ति एकेति एकच्चे – ‘‘उच्छिज्जति विनस्सति अत्ता च लोको चा’’ति अतिधावनाभिनिवेसवसेन अतिक्कमन्ति.
न ¶ अमञ्ञिंसु तेसञ्च तण्हादिमञ्ञनानं पहीनत्ता. ततो एव अनुपादापरिनिब्बानतो तिविधम्पि वट्टं तेसं पञ्ञापनाय नत्थीति.
जञ्ञाति जानेय्य. संयुजेति संयोजेय्य. मानुसन्ति मनुस्सानं इदन्ति मानुसं, मनुस्सभवपरियापन्नं. किञ्हि तस्स सकं होतीति तस्स मच्चुमुखं पविसन्तस्स सत्तस्स किं अञ्ञं सकं नाम अञ्ञत्र कल्याणकम्मतो. कम्मस्सका हि सत्ता. तेनाह – ‘‘तस्मा करेय्य कल्याण’’न्तिआदि. तत्थ सम्परायिकन्ति सम्परायफलनिब्बत्तकं.
इमे धम्माति इमे कुसला वा अकुसला वा धम्मा. एवंगहिताति एवं समादिन्ना ¶ उप्पादिता. इदं फलन्ति इदं इट्ठविपाकं अनिट्ठविपाकञ्च फलं. अयमत्थोति अयं वुड्ढि, अयं हानीति अत्थो. अञ्ञम्पि एवंजातियन्ति एकंसब्याकरणीयं वदति.
आकङ्खतो न जानेय्युन्ति तत्थ येन हेतुना भगवतो या आकङ्खा, सा अञ्ञेसं अविसयोति आह – ‘‘किन्तं भगवा आकङ्खतीति. इदं अविसज्जनीय’’न्ति.
एत्तकोति एतपरिमाणो. सीलक्खन्धेति सीलक्खन्धहेतु. ‘‘सीलक्खन्धेना’’तिपि पाठो. सेसपदेसुपि एसेव नयो. इरियायन्ति कायवचीसमाचारे. पभावेति आनुभावे. हितेसितायन्ति मेत्ताय. इद्धियन्ति इद्धिविधाय. एत्तका बुद्धगुणा, ते च पच्चेकं एवंपभावा. तथा मग्गफलनिब्बानानि एवमानुभावानि. अरियसङ्घो एवंविधगुणेहि युत्तोति.
तिण्णं रतनानं महानुभावता न सब्बथा अञ्ञेसं विसयो, भगवतो एव विसयोति आह – ‘‘बुद्धविसयो अविसज्जनीयो’’ति. तेन यो अञ्ञोपि अत्थो बुद्धविसयो, सो अविसज्जनीयोति दस्सेति. वुत्तञ्हेतं भगवता – ‘‘बुद्धविसयो अचिन्तेय्यो न चिन्तेतब्बो, यं चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). कतमा पुब्बा कोटीति अविसज्जनीयन्ति ‘‘कतमा पुब्बा कोटी’’ति केनचि कतं पुच्छनं अविसज्जनीयं. कस्मा? संसारस्स पुरिमाय कोटिया अभावतो. तेनेवाह – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायती’’ति (अ. नि. १०.६१). तत्थ न पञ्ञायतीति ¶ न दिस्सति, न उपलब्भतीति अत्थो. न पञ्ञायतीति अञ्ञस्स ञाणविसयो न होतीति पन अत्थं सन्धाय ‘‘न पञ्ञायतीति सावकानं ञाणवेकल्लेना’’तिआदि वुत्तं. तत्थ अत्तूपनायिकाति अत्ता उपनेतब्बो एतिस्साति अत्तूपनायिका. नत्थि बुद्धानं भगवन्तानं अविजाननाति एतेन पुरिमाय कोटिया अभावतो एव न पञ्ञायति, न तत्थ ञाणस्स पटिघातोति दस्सेति.
यं पन अत्थि, तं अञ्ञेसं अप्पमेय्यम्पि भगवतो न अप्पमेय्यन्ति भगवतो सब्बत्थ अप्पटिहतञ्ञाणतं दस्सेतुं ‘‘यथा भगवा कोकालिकं भिक्खुं आरब्भा’’तिआदिमाह. तत्थ अञ्ञतरं भिक्खुन्ति नामगोत्तेन अपाकटं. ‘‘कीव दीघं नु खो, भन्ते, पदुमे निरये आयुप्पमाण’’न्ति पञ्हं पुच्छित्वा निसिन्नं एकं भिक्खुं एवमाहाति. एत्थायं पाठसेसो – दीघं खो, भिक्खु, पदुमे निरये आयुप्पमाणं, तं न सुकरं सङ्खातुं ‘‘एत्तकानि वस्सानी’’ति वा ‘‘एत्तकानि वस्ससतानी’’ति वा ‘‘एत्तकानि वस्ससहस्सानी’’ति वा ‘‘एत्तकानि ¶ वस्ससतसहस्सानी’’ति वाति. सक्का पन, भन्ते, उपमा कातुन्ति. ‘‘सक्का भिक्खू’’ति भगवा अवोच. सेय्यथापि, भिक्खु, वीसतिखारिको कोसलको तिलवाहो. ततो पुरिसो वस्ससतस्स वस्ससतस्स अच्चयेन एकमेकं तिलं उद्धरेय्य. खिप्पतरं खो सो, भिक्खु, वीसतिखारिको कोसलको तिलवाहो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव एको अब्बुदो निरयो. सेय्यथापि, भिक्खु, वीसति अब्बुदा निरया, एवमेको निरब्बुदो निरयोतिआदि (सं. नि. १.१८१; अ. नि. १०.८९; सु. नि. कोकालिकसुत्त).
तत्थ वीसतिखारिकोति मागधकेन पत्थेन चत्तारो पत्था कोसलरट्ठे एको पत्थो होति. तेन पत्थेन चत्तारो पत्था आळ्हकं, चत्तारि आळ्हकानि दोणं, चतुदोणा मानिका, चतुमानिका खारी. ताय खारिया वीसतिखारिको तिलवाहो. तिलवाहोति तिलसकटं. अब्बुदो निरयोति अब्बुदो नाम एको पच्चेकनिरयो नत्थि, अवीचिम्हि एव पन अब्बुदगणनाय पच्चनोकासो ‘‘अब्बुदो निरयो’’ति वुत्तो. एस नयो निरब्बुदादीसुपि.
तत्थ वस्सगणनापि एवं वेदितब्बा – यथा हि सतंसतसहस्सानि कोटि होति. एवं सतंसतसहस्सकोटियो पकोटि नाम. सतंसतसहस्सपकोटियो ¶ कोटिपकोटि नाम. सतंसतसहस्सकोटिपकोटियो नहुतं. सतंसतसहस्सनहुतानि निन्नहुतं. सतंसतसहस्सानि निन्नहुतानि एको अब्बुदो. ततो वीसतिगुणो निरब्बुदो. एस नयो सब्बत्थ. अयञ्च गणना अपरिचितानं दुक्कराति वुत्तं – ‘‘तं न सुकरं सङ्खातु’’न्ति. केचि पन ‘‘तत्थ तत्थ परिदेवनानत्तेन कम्मकारणनानत्तेनपि इमानि नामानि लद्धानी’’ति वदन्ति. अपरे ‘‘सीतनरका एते’’ति. चित्तं आघातेत्वाति चित्तं पदूसेत्वा.
कथं जिनोति पकारपुच्छा. केन जिनोति कारणपुच्छा. केन कारणेन केन हेतुना काय पटिपत्तिया जिनोति पुच्छति. कथन्ति पन केन पकारेन किं अतीतानं, उदाहु अनागतानं पच्चुप्पन्नानं किलेसानं पहानेन जिनोति पुच्छति, तस्मा तं ‘‘विसज्जनीय’’न्ति वुत्तं. कतमो जिनोति किं रूपं जिनो, उदाहु वेदना सञ्ञा सङ्खारा विञ्ञाणं जिनो. रूपादिविनिमुत्तो वा अञ्ञो जिनो, यो ‘‘अत्ता’’ति वुच्चतीति इममत्थं सन्धायाह ‘‘अविसज्जनीय’’न्ति. कित्तकोति पमाणतो किंपरिमाणो.
अत्थि ¶ तथागतोति अत्थि सत्तो. य्वायमायस्मा ‘‘एवंनामो एवंगोत्तो’’ति पञ्चक्खन्धे उपादाय पञ्ञपीयति, तस्स पुग्गलस्स अधिप्पेतत्ता वुत्तं ‘‘विसज्जनीय’’न्ति. रूपं तथागतोति रूपं अत्ताति सक्कायदिट्ठिवसेन पुच्छतीति कत्वा वुत्तं ‘‘अविसज्जनीय’’न्ति. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो.
बालं पीठसमारुळ्हन्तिआदीनि सामिअत्थे उपयोगवचनानि. कायेन दुच्चरितानीति कायेन दुट्ठु कतानि. ओलब्भन्तीति अवलम्बन्ति अवत्थरियन्ति. सेसपदद्वयं तस्सेव वेवचनं. ओलम्बनादिआकारेन हि तानि उपट्ठहन्ति, तस्मा एवं वुत्तं. महतन्ति महन्तानं. पथवियं ओलम्बन्तीति पथवितले पत्थरन्ति. सेसपदद्वयं तस्सेव वेवचनं. पत्थरणाकारोयेव हेस. तत्र, भिक्खवे, बालस्साति तस्मिं उपट्ठहनाकारे बालस्स एवं होति.
लाभा ¶ वो, भिक्खवेति भिक्खवे, ये इमे तुम्हेहि पटिलद्धा मनुस्सत्तसद्धापटिलाभादयो, लाभा वो तुम्हाकं लाभा एव. सुलद्धन्ति यम्पिदं पब्बजित्वा चतुपारिसुद्धिसीलादिसम्पादनं लद्धं, तम्पि सुलद्धं. खणो वो पटिलद्धोति अट्ठअक्खणवज्जितो नवमोयं खणो पटिलद्धो मग्गब्रह्मचरियवासाय. ‘‘दिट्ठा मया’’तिआदिना एकदेसनिदस्सनेन अट्ठ अक्खणे विभावेति.
यहिं यहिन्ति यं यं दुग्गतिं यो गच्छति. सो नं अधम्मोति यो अधम्मो तेन चरितो, सो नं अधम्मचारिं पुग्गलं. हनातीति बाधति.
अप्पेसक्खताति अप्पानुभावता. दुब्बण्णताति विरूपता बीभच्छता. दुप्पञ्ञताति निप्पञ्ञता अहेतुकपटिसन्धिवसेन एळमूगता.
वाचानुरक्खीति चतुन्नं वचीदुच्चरितानं परिवज्जनेन वाचानुरक्खी. अभिज्झादीनं अनुप्पादनेन मनसा सुट्ठु संवुतो. पाणातिपातादयो पजहन्तो कायेन च अकुसलं न कयिरा, एते तयो कम्मपथे विसोधये. एवं विसोधेन्तो हि सीलक्खन्धादीनं एसकेहि बुद्धादीहि इसीहि पवेदितं अरियं अट्ठङ्गिकं मग्गं आराधेय्याति. दुक्कटन्ति कायेन वाचाय मनसा च दुक्कटं सावज्जं दुक्खुद्रयं दुग्गतिसंवत्तनियं कम्मं यस्स नत्थि. संवुतं तीहि ¶ ठानेहीति एतेहि तीहि कारणेहि कायदुच्चरितादीनं पवेसनिवारणतो पिहितं, तं अहं ‘‘ब्राह्मण’’न्ति वदामीति.
अच्चन्तदुस्सील्यन्ति एकन्तदुस्सीलभावो. गिही वापि जातितो पट्ठाय दस अकुसलकम्मपथे करोन्तो, पब्बजितो वापि उपसम्पन्नदिवसतो पट्ठाय गरुकापत्तिं आपज्जमानो अच्चन्तदुस्सीलो नाम. इध पन यो द्वीसु तीसु अत्तभावेसु दुस्सीलो, तस्स गतिया आगतं दुस्सीलभावं सन्धायेतं वुत्तं. दुस्सीलभावोति चेत्थ दुस्सीलस्स छ द्वारानि निस्साय उप्पन्ना तण्हा वेदितब्बा. मालुवा सालमिवोत्थतन्ति यस्स पुग्गलस्स तं तण्हासङ्खातं दुस्सील्यं. यथा नाम मालुवा सालं ओत्थतं देवे वस्सन्ते पत्तेहि उदकं पटिच्छित्वा संभञ्जनवसेन सब्बत्थकमेव परियोनन्धति, एवं अत्तभावं ओत्थतं परियोनन्धित्वा ठितं ¶ सो मालुवाय संभञ्जित्वा भूमियं पातियमानो रुक्खो विय ताय दुस्सील्यसङ्खाताय तण्हाय संभञ्जित्वा अपायेसु पातियमानो, यथा नं अनत्थकामो दिसो इच्छति, तथा अत्तानं करोति नामाति अत्थो.
‘‘अत्तना हि कत’’न्ति गाथाय अयं सङ्खेपत्थो – यथा पासाणमयं पासाणसम्भवं वजिरं तमेव अस्ममयं मणिं अत्तनो उट्ठानट्ठानसङ्खातं पासाणमणिं खायित्वा छिद्दाछिद्दं खण्डाखण्डं कत्वा अपरिभोगं करोति, एवमेवं अत्तना कतं अत्तनि जातं अत्तसम्भवं पापं दुम्मेधं निप्पञ्ञं पुग्गलं चतूसु अपायेसु अभिमत्थति कन्तति विद्धंसेतीति.
निसेवियाति कत्वा. गरहाति गारय्हा. बालमतीति मन्दबुद्धिनो. खया च कम्मस्साति कम्मक्खयकरञाणेन कम्मस्स खेपनतो. विमुत्तचेतसोति समुच्छेदविमुत्तिया पटिप्पस्सद्धिविमुत्तिया च विमुत्तचित्तो. निब्बन्ति ते जोतिरिविन्धनक्खयाति यथा नाम अनुपादानो जातवेदो निब्बायति, एवमेवं अभिसङ्खारस्स विञ्ञाणस्स अनवसेसक्खया निब्बायति.
‘‘यथापि भमरो’’ति गाथायं भमरोति या काचि मधुकरजाति. पुप्फन्ति पुप्फारामे चरन्तो पुप्फञ्च तस्स वण्णञ्च गन्धञ्च अहेठयं अहेठयन्तो अविनासेन्तो चरतीति अत्थो. एवं चरित्वा च पलेति रसमादायाति यावदत्थं रसं पिवित्वा अपरम्पि मधुकरणत्थाय रसं गहेत्वा डेति. सो एकं वनगहनं अज्झोगाहेत्वा रुक्खसुसिरादीसु तं रजमिस्सकं रसं ठपेत्वा अनुपुब्बेन मधुररसं मधुं करोति, न तस्स पुप्फारामे चरितपच्चया पुप्फं वा तस्स वण्णो वा गन्धो वा विनस्सति, अथ खो पुप्फं पाकतिकमेव होति. एवं गामे मुनी चरेति एवं ¶ सेक्खो असेक्खो वा अनगारियमुनि कुलपटिपाटिया गामे भिक्खं गण्हन्तो चरेय्याति अत्थो. न हि तस्स गामे चरणपच्चया सद्धाहानि वा भोगहानि वा होति, सद्धापि भोगापि पाकतिकाव होन्ति. एवं चरित्वा च पन गामतो निक्खमित्वा बहिगामे उदकफासुकट्ठाने सङ्घाटिं पञ्ञपेत्वा निसिन्नो अक्खभञ्जन- (मि. प. ६.१.२) वणलेपनपुत्तमंसूपमवसेन (मि. प. ६.१.२; सं. नि. २.६३) पच्चवेक्खन्तो ¶ पिण्डपातं परिभुञ्जित्वा तथारूपं वनसण्डं अनुपविसित्वा अज्झत्तिककम्मट्ठानं सम्मसन्तो मग्गफलानि हत्थगतानेव करोति. असेक्खमुनि पन दिट्ठधम्मसुखविहारमनुयुञ्जति. अयमस्स भमरेन मधुकरेन सरिक्खता. खीणासवो पनेत्थ अधिप्पेतोति.
पातिमोक्खसंवरसंवुतो विहरतीति यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खो. सो एव कायिकवाचसिकस्स वीतिक्कमस्स संवरणतो पिदहनतो संवरो. तेन पातिमोक्खसंवरेन संवुतो समन्नागतो हुत्वा सब्बिरियापथेसु चरति. आचारगोचरसम्पन्नोति आचारेन च गोचरेन च सम्पन्नो. अणुमत्तेसूति अप्पमत्तकेसु. वज्जेसूति अकुसलधम्मेसु. भयदस्सावीति भयं दस्सी. समादाय सिक्खति सिक्खापदेसूति सिक्खापदेसु यं किञ्चि सिक्खितब्बं, तं सब्बं सम्मा आदियित्वा सिक्खति.
कायकम्मवचीकम्मेन समन्नागतो, कुसलेन परिसुद्धाजीवोति एत्थ आचारगोचरग्गहणेनेव कुसले कायकम्मे वचीकम्मे च गहितेपि यस्मा इदं आजीवपारिसुद्धिसीलं न आकासादीसु उप्पज्जति, कायवचीद्वारेसु एव पन उप्पज्जति, तस्मा तस्स उप्पत्तिद्वारदस्सनत्थं ‘‘कायवचीकम्मेन समन्नागतो, कुसलेना’’ति वुत्तं. यस्मा पन तेन समन्नागतो, तस्मा परिसुद्धाजीवो, आजीवपारिसुद्धिपि सीलमेवाति दस्सनत्थं एतं वुत्तं. वुत्तञ्हेतं – ‘‘कतमे च थपति कुसला सीला? कुसलं कायकम्मं कुसलं वचीकम्मं, परिसुद्धं आजीवम्पि खो अहं थपति सीलस्मिं वदामी’’ति (म. नि. २.२६५). आरद्धवीरियोति यस्स कायिकं चेतसिकञ्च वीरियं आरद्धं होति, सो ‘‘आरद्धवीरियो’’ति वुच्चति. तत्थ यो गणसङ्गणिकं विनोदेत्वा चतूसु इरियापथेसु अट्ठआरम्भवत्थुवसेन एकको होति, तस्स कायिकं वीरियं आरद्धं नाम होति. यो चित्तसङ्गणिकं विनोदेत्वा अट्ठसमापत्तिवसेन एकको होति, गमनादीसु उप्पन्नकिलेसं उप्पन्नट्ठानेयेव निग्गण्हित्वा झानं निब्बत्तेति, तस्स चेतसिकं वीरियं आरद्धं नाम होति. एवं आरद्धवीरियो. थामवाति ठितिमा. दळ्हपरक्कमोति ¶ थिरपरक्कमो. अनिक्खित्तधुरो…पे… सच्छिकिरियायाति संकिलेसधम्मानं पहानत्थं वोदानधम्मानं सम्पादनत्थं ¶ , पच्चक्खकरणत्थञ्च धुरं अनिक्खिपित्वा वीरियं उस्सुक्कापेन्तो विहरति. पञ्ञवाति पञ्चन्नं खन्धानं उदयब्बयपरिग्गाहिकाय पञ्ञाय समन्नागतो. तेनाह ‘‘उदयत्थगामिनिया’’ति.
नत्थि पुत्तसमं पेमन्ति मातापितरो विरूपेपि अत्तनो पुत्तके सुवण्णबिम्बकं विय मञ्ञन्ति मालागुळे विय सीसादीसु कत्वा परिहरमाना. तेहि उहदितापि ओमुत्तितापि गन्धविलेपनं पटिच्छन्ता विय सोमनस्सं आपज्जन्ति. तेनाह – ‘‘नत्थि पुत्तसमं पेम’’न्ति. पुत्तपेमेन समं पेमं नाम नत्थीति वुत्तं होति. गोसमितन्ति गोहि समं गोधनसदिसं अञ्ञं धनं नाम नत्थि. सूरियसमा आभाति सूरियाभाय समा अञ्ञा आभा नाम नत्थि. समुद्दपरमाति ये केचि अञ्ञे सरा नाम, सब्बे ते समुद्दपरमा. समुद्दो तेसं उत्तमो, समुद्दसदिसं अञ्ञं उदकं निदानं नाम नत्थि भगवाति वदति.
यस्मा पन अत्तपेमेन समं पेमं नत्थि. मातापितरो हि छड्डेत्वापि पुत्तधीतरो अपोसेत्वा अत्तानमेव पोसेन्ति. धञ्ञेन च समं धनं नाम नत्थि. तथारूपे हि काले हिरञ्ञसुवण्णादीनिपि गोमहिंसादीनिपि धञ्ञग्गहणत्थं धञ्ञसामिकानमेव सन्तिकं गहेत्वा गच्छन्ति. पञ्ञाय च समा आभा नाम नत्थि. सूरियादयो हि एकदेसंयेव ओभासेन्ति, पच्चुप्पन्नमेव च तमं विनोदेन्ति, पञ्ञा पन दससहस्सिम्पि लोकधातुं एकपज्जोतं कातुं सक्कोति, अतीतंसादिपटिच्छादकञ्च तमं विधमति. मेघवुट्ठिया च समो सरो नाम नत्थि. नदी वा हि होतु तळाकादीनि वा, वुट्ठिसमो सरो नाम नत्थि. मेघवुट्ठिया हि पच्छिन्नाय महासमुद्दे अङ्गुलिपब्बतेमनमत्तम्पि उदकं न होति, वुट्ठिया पन पवत्तमानाय याव आभस्सरभवनापि एकोदकं होति. तस्मा भगवा देवतावचनं पटिक्खिपनवसेन पटिगाथं वदन्तो ‘‘नत्थि अत्तसमं पेम’’न्तिआदिमाह.
किंसूध भीताति किं नु भीता. मग्गो चनेकायतनो पवुत्तोति अट्ठतिंसारम्मणवसेन अनेकेहि कारणेहि मग्गो कथितो, एवं सन्ते किस्स भीता हुत्वा अयं जनता द्वासट्ठि दिट्ठियो अग्गहेसीति वदति. भूरिपञ्ञाति बहुपञ्ञ उस्सन्नपञ्ञ. परलोकं न भायेति इमस्मा लोका परलोकं गच्छन्तो न भायेय्य.
पणिधायाति ¶ ¶ ठपेत्वा. घरमावसन्तोति अनाथपिण्डिकादयो विय बह्वन्नपाने घरे वसन्तो. संविभागीति अच्छराय गहितम्पि नखेन फालेत्वा परस्स दत्वाव भुञ्जनसीलो. वदञ्ञूति याचकानं याचनवसेन वुत्तवचनञ्ञू, वचनीयो वा. एत्थ च वाचन्ति चत्तारि वचीसुचरितानि गहितानि. मनन्ति तीणि मनोसुचरितानि. कायेनाति तीणि कायसुचरितानि. इमे दस कुसलकम्मपथा पुब्बसुद्धिअङ्गं नाम. ‘‘बह्वन्नपानं घरमावसन्तो’’ति इमिना यञ्ञउपक्खरो गहितो. सद्धोति एकं अङ्गं, मुदूति एकं, संविभागीति एकं, वदञ्ञूति एकन्ति इमानि चत्तारि अङ्गानि सन्धाय ‘‘एतेसु धम्मेसु ठितो चतूसू’’ति आह.
अपरो नयो – ‘‘वाच’’न्तिआदीनि तीणि अङ्गानि, ‘‘बह्वन्नपान’’न्ति इमिना यञ्ञउपक्खरोव गहितो, ‘‘सद्धो मुदु संविभागी वदञ्ञू’’ति एकं अङ्गं.
अपरो दुकनयो नाम होति – ‘‘वाचं मनञ्चा’’ति एकं अङ्गं, ‘‘कायेन पापानि अकुब्बमानो बह्वन्नपानं घरमावसन्तो’’ति एकं, ‘‘सद्धो मुदू’’ति एकं, ‘‘संविभागी वदञ्ञू’’ति एकन्ति एतेसु चतूसु धम्मेसु ठितो धम्मे ठितो नाम होति. सो इतो परलोकं गच्छन्तोन भायति.
कायसमाचारम्पीतिआदि पातिमोक्खसंवरदस्सनं. तत्थ दुविधेनाति द्विविधेन, द्वीहि कोट्ठासेहीति अत्थो. जञ्ञाति जानेय्य. सीलकथा च नामेसा कम्मपथवसेन वा पण्णत्तिवसेन वा कथेतब्बा. तत्थ कम्मपथवसेन ताव कथेन्तेन असेवितब्बकायसमाचारो पाणातिपातादिन्नादानमिच्छाचारेहि कथेतब्बो. पण्णत्तिवसेन कायद्वारे पञ्ञत्तसिक्खापदवीतिक्कमवसेन. सेवितब्बकायसमाचारो पाणातिपातादिवेरमणीहि चेव कायद्वारे पञ्ञत्तसिक्खापदअवीतिक्कमेन च कथेतब्बो.
असेवितब्बवचीसमाचारो मुसावादादिवचीदुच्चरितेन चेव वचीद्वारे पञ्ञत्तसिक्खापदवीतिक्कमेन च कथेतब्बो. सेवितब्बवचीसमाचारो मुसावादादिवेरमणीहि चेव वचीद्वारे पञ्ञत्तसिक्खापदअवीतिक्कमेन च कथेतब्बो.
परियेसना ¶ पन कायवाचाहि परियेसना एव, सा कायवचीसमाचारग्गहणेन गहितापि यस्मा आजीवट्ठमकसीलं नाम एतस्मिंयेव द्वारद्वये उप्पज्जति, न आकासे, तस्मा ¶ आजीवट्ठमकसीलदस्सनत्थं विसुं वुत्ता. तत्थ नसेवितब्बपरियेसना अनरियपरियेसनाय कथेतब्बा, सेवितब्बपरियेसना अरियपरियेसनाय. वुत्तञ्हेतं – ‘‘कतमा च, भिक्खवे, अनरियपरियेसना? इध, भिक्खवे, एकच्चो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसती’’तिआदि (म. नि. १.२७४). तथा ‘‘कतमा च, भिक्खवे, अरियपरियेसना? इध, भिक्खवे, एकच्चो अत्तना जातिधम्मो समानो जातिधम्मे आदीनवं विदित्वा अजातं अनुत्तरं योगक्खेमं निब्बानं परियेसती’’तिआदि (म. नि. १.२७५).
मग्गानट्ठङ्गिकोति जङ्घमग्गादयो वा होन्तु द्वासट्ठिदिट्ठिगतमग्गा वा, सब्बेसम्पि मग्गानं सम्मादिट्ठिआदीहि अट्ठहि अङ्गेहि मिच्छादिट्ठिआदीनं अट्ठन्नं पापधम्मानं पहानकरो निरोधं आरम्मणं कत्वा चतूसुपि सच्चेसु दुक्खपरिजाननादिकिच्चं साधयमानो अट्ठङ्गिको मग्गो सेट्ठो उत्तमो. सच्चानं चतुरो पदाति ‘‘सच्चं भणे न कुज्झेय्या’’ति (ध. प. २२४) आगतं वचीसच्चं वा होतु, ‘‘सच्चो ब्राह्मणो, सच्चो खत्तियो’’तिआदिभेदं सम्मुतिसच्चं वा, ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति (म. नि. ३.३३१; उदा. ५४; महानि. २०) दिट्ठिसच्चं वा, ‘‘एकञ्हि सच्चं न दुतियमत्थी’’ति (सु. नि. ८९०; महानि. ११९) वुत्तं परमत्थसच्चं वा होतु. सब्बेसम्पि इमेसं सच्चानं परिजानितब्बट्ठेन पहातब्बट्ठेन सच्छिकातब्बट्ठेन भावेतब्बट्ठेन एकपटिवेधट्ठेन तथपटिवेधट्ठेन च ‘‘दुक्खं अरियसच्च’’न्तिआदयो (महाव. १४; दी. नि. २.३८७; म. नि. १.१२०) चतुरो पदा सेट्ठा नाम. विरागो सेट्ठो धम्मानन्ति ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती’’ति (अ. नि. ४.३४; ५.३२; इतिवु. ९०) वचनतो निब्बानसङ्खातो विरागो सब्बधम्मानं सेट्ठो. द्विपदानञ्च चक्खुमाति सब्बेसम्पि देवमनुस्सादिभेदानं द्विपदानं पञ्चहि चक्खूहि चक्खुमा भगवाव सेट्ठोति.
अग्गानीति उत्तमानि. यावताति यत्तका. अपदाति निप्पदा अहिमच्छादयो. द्विपदाति मनुस्सपक्खिजातादयो. चतुप्पदाति हत्थिअस्सादयो ¶ . बहुप्पदाति सतपदिआदयो. रूपिनोति कामावचररूपावचरसत्ता. असञ्ञिनोति असञ्ञीभवे निब्बत्तसत्ता. नेवसञ्ञीनासञ्ञिनोति भवग्गे निब्बत्तसत्ता. अग्गमक्खायतीति गुणेहि अग्गो उत्तमो सेट्ठो अक्खायति.
असङ्खतानन्ति निब्बानमेव वुत्तं. विरागोतिआदीनि च निब्बानस्सेव नामानि. तञ्हि आगम्म सब्बे किलेसा विरज्जन्ति, सब्बे रागमदादयो मदा निम्मदा होन्ति अभावं गच्छन्ति ¶ , सब्बा पिपासा विनयं उपेन्ति, सब्बे आलया समुग्घातं गच्छन्ति, वट्टानि उपच्छिज्जन्ति, तण्हा खीयति, सब्बपरिळाहा वूपसम्मन्ति, वट्टदुक्खं निरुज्झति निब्बायति. तस्मा तं एतानि नामानि लभतीति.
धम्मो च कुसलक्खतोति तस्स सत्थुनो धम्मो च कुसलो अनवज्जो, अनवज्जत्ता एव पटिपक्खेहि रागादीहि किलेसेहि सब्बतित्थियवादेहि च अपरिक्खतो. तानि तीणि विसिस्सरेति एतानि तीणि रतनानि लोके सब्बरतनेहि विसिस्सन्ति गुणवसेन सब्बलोकं अतिसेन्तीति अत्थो.
समणपदुमसञ्चयो गणोति पदुमसदिसानं अरियसमणानं समूहसङ्खातो गणो. पदुमन्ति हि परिपुण्णसतपत्तस्स सरोरुहस्स नामं. अरियपुग्गला च सब्बथापि परिपुण्णगुणाति पदुमसदिसा वुत्ता. विदूनं सक्कतोति विदूहि पण्डितेहि सक्कतो. नरवरदमकोति नरवरो च पुरिसानं दमको नायको चाति अत्थो. लोकस्स उत्तरीति लोकस्स उपरि ठितानि, सब्बलोके उत्तमानीति अत्थो.
निरुपदाहोति रागपरिळाहादीहि अनुपदाहो. सच्चनामोति अवितथनामो यथाभुच्चगुणेहि आगतनामो. सब्बाभिभूति सब्बलोकं अत्तनो गुणेहि अभिभवित्वा ठितो. सच्चधम्मोति वट्टतो एकन्तनिस्सरणभावेन अवितथो सह परियत्तिया नवविधोपि लोकुत्तरधम्मो, ततो एव नत्थञ्ञो तस्स उत्तरीति तस्स उत्तरि अधिकगुणो अञ्ञो च धम्मो नत्थीति अत्थो. अरियसङ्घोव निच्चं सब्बकालं विदूहि सब्बपण्डितेहि पूजितो.
‘‘एकायन’’न्ति ¶ गाथाय एकायनन्ति एकं मग्गं. मग्गस्स हि –
‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;
नावा उत्तरसेतु च, कुल्लो च भिसि सङ्गमो’’ति. (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) –
बहूनि नामानि, स्वायं इध अयननामेन वुत्तो. तस्मा एकायनन्ति एकमग्गं, न द्वेधापथभूतन्ति अत्थो. अथ वा एकेन अयितब्बन्ति एकायनं. गणसङ्गणिकं पहाय विवेकट्ठेन ¶ पविवित्तेन पटिपज्जितब्बन्ति अत्थो. अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छन्तीति अत्थो. एकस्स वा सब्बसत्तसेट्ठस्स भगवतो अयनोति एकायनो. किञ्चापि हि तेन अञ्ञेपि अयन्ति, तथापि भगवतोव सो अयनो, तेन उप्पादितत्ता. यथाह – ‘‘सो हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता’’तिआदि (म. नि. ३.७९). अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो. एकस्मिं इमस्मिंयेव धम्मविनये अयनो, न अञ्ञत्थाति एकायनो. यथाह – ‘‘इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भती’’ति (दी. नि. २.२१४). अपि च पुब्बभागे नानामुखभावनाय पवत्तोपि अपरभागे एकं निब्बानमेव अयति गच्छतीति एकायनो, तं एकायनं.
जातिखयन्तदस्सीति जातिया खयसङ्खातो अन्तो जातिखयन्तो. जातिया अच्चन्तखयन्तो निब्बानं, तं पस्सीति जातिखयन्तदस्सी. ‘‘मग्गं पजानाति हितानुकम्पी’’तिपि पाठो. तस्सत्थो – वुत्तप्पकारं एकायनसङ्खातं मग्गं सयम्भुञाणेन भगवा पजानाति, जानन्तो च तेन तेन हितेन सत्ते अनुकम्पतीति. इदानि तस्स मग्गस्स एकायनभावं, तीसुपि कालेसु एकन्तनिय्यानतञ्च विभावेतुं ‘‘एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति आह. तस्सत्थो – ये अतीतमद्धानं कामोघादिचतुब्बिधं ओघं तरिंसु, ये तं अनागतमद्धानं तरिस्सन्ति, एतरहि च तरन्ति, ते सब्बे एतेनेव मग्गेन, न अञ्ञेनाति. विसुद्धिपेक्खाति चतुरोघनित्थरणेन अच्चन्तविसुद्धिं निब्बानं अपेक्खन्ता, परिनिब्बायितुकामाति अत्थो.
एवं ¶ दुविधम्पि सासनपट्ठानं नानासुत्तपदानि उदाहरन्तेन विभजित्वा इदानि संकिलेसभागियादीहि संसन्दित्वा दस्सेतुं पुन ‘‘लोकियं सुत्त’’न्तिआदि आरद्धं. तत्थ दस्सनभागियेन च भावनाभागियेन चाति निब्बेधभागियेन. निब्बेधभागियमेव हि दस्सनभागियं भावनाभागियन्ति द्विधा भिन्दित्वा दस्सितं. लोकियञ्च लोकुत्तरञ्चाति लोकियं लोकुत्तरञ्च सुत्तं, संकिलेसभागियादीहि दस्सनभागियादीहि चाति उभयेहि निद्दिसितब्बन्ति अधिप्पायो. यस्मिं सुत्तेतिआदि निद्दिसनाकारदस्सनं. तत्थ संकिलेसभागियन्ति संकिलेसकोट्ठाससहितं, संकिलेसत्थदीपनन्ति अत्थो. एस नयो सेसेसुपि.
एवं लोकियत्तिकस्स संकिलेसभागियादीहि चतूहि पदेहि संसन्दनं दस्सेत्वा इमिना नयेन सेसतिकानं सेसपदानञ्च संसन्दनं सुविञ्ञेय्यन्ति तं अनुद्धरित्वा संकिलेसभागियादीनं ¶ समतिक्कमनं दस्सेतुं ‘‘वासनाभागियं सुत्त’’न्तिआदि वुत्तं. तत्थ यदिपि संकिलेसभागियं सुत्तं, वासनाभागियञ्च सुत्तं लोकियमेव. तथापि लोकुत्तरसुत्तानि विय लोकियसुत्तानं वासनाभागियं सुत्तं संकिलेसभागियस्स समतिक्कमाय होतीति इममत्थं दस्सेतुं ‘‘वासनाभागियं सुत्तं संकिलेसभागियस्स सुत्तस्स निग्घाताया’’ति वुत्तं. तत्थ निग्घातायाति पहानाय. सुत्तसीसेन चेत्थ सुत्तत्थो गहितोति दट्ठब्बं. यस्मा च वोदानधम्मा विय संकिलेसधम्मानं दस्सनभूमिसमतिक्कमनेनेव भावनाभूमि अधिगन्तब्बा, तस्मा ‘‘भावनाभागियं सुत्तं दस्सनभागियस्स सुत्तस्स पटिनिस्सग्गाया’’ति वुत्तं. यस्मा पन असेक्खधम्मेसु उप्पन्नेसु मग्गभावनाकिच्चं नाम नत्थि. झानभावनापि दिट्ठधम्मसुखविहारत्था एव होति, तस्मा ‘‘असेक्खभागियं सुत्तं भावनाभागियस्स सुत्तस्स पटिनिस्सग्गाय, असेक्खभागियं सुत्तं दिट्ठधम्मसुखविहारत्थ’’न्ति च वुत्तं.
इदानि तिकपदेहेव संसन्दित्वा दस्सेतुं ‘‘लोकुत्तर’’न्तिआदि वुत्तं. एकबीजिनातिआदीसु यो सोतापन्नो हुत्वा एकमेव अत्तभावं जनेत्वा अरहत्तं पापुणाति, अयं एकबीजी नाम. यथाह –
‘‘कतमो च पुग्गलो एकबीजी? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो ¶ नियतो सम्बोधिपरायणो. सो एकंयेव मानुसकं भवं निब्बत्तेत्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो एकबीजी’’ति (पु. प. ३३).
यो पन द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो नाम. यथाह –
‘‘कतमो च पुग्गलो कोलंकोलो? इधेकच्चो पुग्गलो तिण्णं…पे… परायणो. सो द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो कोलंकोलो’’ति (पु. प. ३२).
तत्थ कुलानीति भवे. द्वे वा तीणि वाति इदमेत्थ देसनामत्तमेव. याव छट्ठभवा संसरन्तोपि कोलंकोलो होति एव.
यो ¶ पन सत्त भवे संसरित्वा दुक्खस्सन्तं करोति, अयं सत्तक्खत्तुपरमो नाम. यथाह –
‘‘कतमो च पुग्गलो सत्तक्खत्तुपरमो? इधेकच्चो…पे… परायणो. सो सत्तक्खत्तुं देवे चेव मानुसे च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो सत्तक्खत्तुपरमो’’ति (पु. प. ३१).
को पन तेसं एतं पभेदं नियमेतीति? केचि ताव ‘‘पुब्बहेतु नियमेती’’ति वदन्ति. केचि ‘‘पठममग्गो’’, केचि ‘‘उपरि तयो मग्गा’’. केचि ‘‘तिण्णं मग्गानं विपस्सना’’ति. तत्थ पुब्बहेतु नियमेतीति वादे पठममग्गस्स उपनिस्सयो कतो नाम होति. उपरि तयो मग्गा निरुपनिस्सया उप्पन्नाति आपज्जति. पठममग्गो नियमेतीति वादे उपरि तिण्णं मग्गानं निरत्थकता आपज्जति. उपरि तयो मग्गा नियमेन्तीति वादे ‘‘पठममग्गे अनुप्पन्ने एव उपरि तयो मग्गा उप्पन्ना’’ति आपज्जति. विपस्सना नियमेतीति वादो पन युज्जति. सचे हि उपरि तिण्णं मग्गानं विपस्सना बलवती होति, एकबीजी नाम होति. ततो मन्दतरा कोलंकोलो. ततो मन्दतरा सत्तक्खत्तुपरमोति. एत्थ च यो मनुस्सेसु एव सत्तक्खत्तुं संसरित्वा अरहत्तं पापुणाति, यो च ¶ देवेसुयेव सत्तक्खत्तुं संसरित्वा अरहत्तं पापुणाति, इमे न इधाधिप्पेता. यो पन कालेन देवेसु, कालेन मनुस्सेसूति वोमिस्सकनयेन संसरित्वा अरहत्तं पापुणाति, सो इधाधिप्पेतो. तस्मा ‘‘सत्तक्खत्तुपरमो’’ति इदं इधट्ठकवोकिण्णवट्टज्झासयस्स वसेन वेदितब्बं. वट्टज्झासयो हि आदितो पट्ठाय छ देवलोके सोधेत्वा अकनिट्ठे ठत्वा परिनिब्बायिस्सति.
तत्थ यो सद्धं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो मग्गक्खणे सद्धानुसारी नाम होति. फलक्खणे पन सद्धाविमुत्तो नाम हुत्वा वुत्तनयेन एकबीजिआदिभेदो होति. यो पन पञ्ञं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो मग्गक्खणे धम्मानुसारी नाम. फलक्खणे पन दिट्ठिप्पत्तो नाम हुत्वा एकबीजिआदिभेदो होति. इदञ्च अट्ठन्नं विमोक्खानं अलाभिनो वसेन वुत्तं. लाभी पन फलक्खणे कायसक्खी नाम होति. तत्थ ये सद्धाविमुत्तदिट्ठिप्पत्तकायसक्खिनामका तयो सोतापन्ना, ते एकबीजिआदीहि तीहेव सङ्गहेत्वा वुत्तं – ‘‘पञ्चहि पुग्गलेहि निद्दिसितब्बं एकबीजिना…पे… धम्मानुसारिना’’ति, एवं पञ्चहि.
द्वादसहि ¶ पुग्गलेहीति सकदागामिमग्गट्ठो, सकदागामी, अनागामिमग्गट्ठो, अभेदेन अनागामी, अन्तरापरिनिब्बायिआदयो पञ्च, सद्धाविमुत्तदिट्ठिप्पत्तकायसक्खिनो तयोति भेदेन अट्ठाति, एवं द्वादसहि. तत्थ हि यो अविहादीसु तत्थ तत्थ आयुवेमज्झं अप्पत्वा परिनिब्बायति, अयं अन्तरापरिनिब्बायी. यो पन आयुवेमज्झं अतिक्कमित्वा अरहत्तं पापुणाति, अयं उपहच्चपरिनिब्बायी. तथा यो अविहादीसु उपपन्नो असङ्खारेन अप्पयोगेन अरहत्तं अधिगच्छति, अयं असङ्खारपरिनिब्बायी. यो पन ससङ्खारेन सप्पयोगेन अरहत्तं अधिगच्छति, अयं ससङ्खारपरिनिब्बायी. उद्धं उपरूपरि ब्रह्मलोके उपपत्तिसोतो एतस्साति उद्धंसोतो. पटिसन्धिवसेन अकनिट्ठे गच्छतीति अकनिट्ठगामी.
तत्थ अत्थि उद्धंसोतो अकनिट्ठगामी अत्थि उद्धंसोतो न अकनिट्ठगामी, अत्थि न उद्धंसोतो अकनिट्ठगामी अत्थि न उद्धंसोतो न अकनिट्ठगामीति. तत्थ यो इध अनागामिफलं पत्वा अविहादीसु निब्बत्तो ¶ तत्थ यावतायुकं ठत्वा उपरूपरि निब्बत्तित्वा अकनिट्ठं पापुणाति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन अविहादीसु निब्बत्तो तत्थेव अपरिनिब्बायित्वा अकनिट्ठम्पि अप्पत्वा उपरूपरि ब्रह्मलोके परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो इतो चवित्वा अकनिट्ठेयेव निब्बत्तति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो पन अविहादीसु चतूसु अञ्ञतरस्मिं निब्बत्तित्वा तत्थेव परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामी नाम. सद्धाविमुत्तादयो वुत्तविभागायेव.
नवहि पुग्गलेहीति एत्थ अट्ठन्नं विमोक्खानं अलाभी अरहा पञ्ञाविमुत्तो नाम. तेसं पन लाभी विक्खम्भनसमुच्छेदविमोक्खवसेन उभोहि भागेहि रूपकायनामकायसङ्खाततो उभतो भागतो विमुत्तत्ता उभतोभागविमुत्तो नाम. समसीसिनाति एत्थ तिविधो समसीसी – इरियापथसमसीसी, रोगसमसीसी, जीवितसमसीसीति.
तत्र यो ठानादीसु इरियापथेसु येनेव इरियापथेन समन्नागतो हुत्वा विपस्सनं आरभति, तेनेव इरियापथेन अरहत्तं पत्वा परिनिब्बायति, अयं इरियापथसमसीसी नाम. यो पन एकं रोगं पत्वा अन्तोरोगे एव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तेनेव रोगेन परिनिब्बायति, अयं रोगसमसीसी नाम. पलिबोधसीसं तण्हा, बन्धनसीसं मानो, परामाससीसं दिट्ठि, विक्खेपसीसं उद्धच्चं, किलेससीसं अविज्जा, अधिमोक्खसीसं सद्धा, पग्गहसीसं वीरियं, उपट्ठानसीसं सति, अविक्खेपसीसं समाधि, दस्सनसीसं पञ्ञा, पवत्तसीसं ¶ जीवितिन्द्रियं, गोचरसीसं विमोक्खो, सङ्खारसीसं निरोधोति तेरससु सीसेसु किलेससीसं अविज्जं अरहत्तमग्गो परियादियति, पवत्तसीसं जीवितिन्द्रियं चुतिचित्तं परियादियति. तत्थ अविज्जापरियादायकं चित्तं जीवितिन्द्रियं परियादातुं न सक्कोति. जीवितिन्द्रियपरियादायकं अविज्जं परियादातुं न सक्कोति. अञ्ञं अविज्जापरियादायकं चित्तं, अञ्ञं जीवितिन्द्रियपरियादायकं. यस्स चेतं सीसद्वयं समं परियादानं गच्छति, सो जीवितसमसीसी नाम.
कथं ¶ पनिदं समं होतीति? वारसमताय. यस्मिञ्हि वारे मग्गवुट्ठानं होति, सोतापत्तिमग्गे पञ्च पच्चवेक्खणानि, सकदागामिमग्गे पञ्च, अनागामिमग्गे पञ्च, अरहत्तमग्गे चत्तारीति एकूनवीसतिमे पच्चवेक्खणञाणे पतिट्ठाय भवङ्गं ओतरित्वा परिनिब्बायतो इमाय वारसमताय इदं उभयसीसपरियादानम्पि समं होति नाम. तेनायं पुग्गलो ‘‘जीवितसमसीसी’’ति वुच्चति, अयमेव इधाधिप्पेतो. एवं सुञ्ञतविमुत्तादयो तयो सद्धाविमुत्तो पञ्ञाविमुत्तो उभतोभागविमुत्तो समसीसीति सत्त सावका अरहन्तो, पच्चेकबुद्धो, सम्मासम्बुद्धोति इमेहि नवहि पुग्गलेहि असेक्खभागियं सुत्तं निद्दिसितब्बं.
रागचरितोति रागसहितं चरितं एतस्साति रागचरितो. रागेन वा चरितो पवत्तितो रागचरितो, रागज्झासयो रागाधिकोति अत्थो. एस नयो सेसेसुपि. रागमुखे ठितोति रागपरियुट्ठाने ठितो, परियुट्ठितरागोति अत्थो. सेसपदेसुपि एसेव नयो.
वासनाभागियं सुत्तन्ति लोकियं सत्ताधिट्ठानं वासनाभागियं सुत्तं. लोकियं सत्ताधिट्ठानं संकिलेसभागियञ्हि सुत्तं रागचरितेहि पुग्गलेहि निद्दिट्ठं. तत्थ ‘‘लोकियं, सत्ताधिट्ठान’’न्ति पदद्वयं अनुवत्तमानं कत्वा वुत्तं ‘‘वासनाभागिय’’न्ति. सीलवन्तेहीति सीलवन्तादीहि पुग्गलेहि. पकतिसीलन्तिआदि येहि समन्नागता, ते पुग्गला. तेसं दस्सनेन पुग्गलानं उपलक्खणं. अथ वा धम्माधिट्ठानं पकतिसीलादिवसेन, सत्ताधिट्ठानं पकतिसीलवन्तादिवसेन वेदितब्बन्ति इमस्स नयस्स दस्सनत्थं ‘‘सीलवन्तेहि निद्दिसितब्ब’’न्ति वत्वा ‘‘पकतिसील’’न्तिआदि वुत्तं. तं पकतिसीलादीनं पञ्चन्नं एव गहणं निदस्सनमत्तं, पत्तिदानअब्भनुमोदनधम्मस्सवनदेसनादिट्ठिजुकम्मादीनम्पि चेत्थ सम्भवतो. तेसम्पि वा एत्थेव सङ्गहेत्वा दस्सनत्थं ‘‘पञ्चा’’ति वुत्तं.
तत्थ ¶ पकतिसीलन्ति सम्पत्तविरतिसीलं. चित्तप्पसादोति कम्मफलसद्धा रतनत्तयसद्धा च. ञाणं पञ्ञाय निद्दिसितब्बन्ति यस्मिं सुत्ते पञ्ञा आगता, तं सुत्तं ञाणन्ति निद्दिसितब्बं. न केवलं पञ्ञापरियायेनेव, अथ खो पञ्ञिन्द्रियादिपरियायेनपि यत्थ पञ्ञा आगता, तं सुत्तं ञाणन्ति निद्दिसितब्बन्ति दस्सेतुं ‘‘पञ्ञिन्द्रियेना’’तिआदि वुत्तं. तस्सत्थो – हेट्ठा वुत्तो एव. यं वा पनातिआदीसु यं वा अञ्ञं किञ्चि पञ्ञाय अधिवचनं. सब्बं तं यत्थ कत्थचि सुत्ते आगतं, तं सुत्तं ञाणन्ति निद्दिसितब्बन्ति अत्थो.
अज्झत्तिकबाहिरेहीति ¶ यस्मिं सुत्ते अज्झत्तिकानि आयतनानि, बाहिरानि च आयतनानि आगतानि, तं सुत्तं तेहि आयतनेहि ञाणं ञेय्यन्ति निद्दिसितब्बं. पञ्ञापि आरम्मणभूता ञेय्यन्ति ञेय्यतो विसुं कत्वा पञ्ञा वुत्ता. तथा हि पञ्ञा ञाणन्तरस्स आरम्मणन्ति कत्थचि सुत्ते ञेय्यभावेनपि वुच्चति. यं किञ्चि आरम्मणभूतन्ति यं किञ्चि ञाणस्स विसयभूतं रूपादि. अज्झत्तिकं वा बाहिरं वाति वा-सद्देन ओळारिकादिं सङ्गण्हाति. सब्बं तं सङ्खतेन असङ्खतेन चाति सब्बं तं यथासम्भवं सङ्खतभावेन असङ्खतभावेन च ञेय्यन्ति निद्दिसितब्बं. ञेय्यधम्मवसेन हि ञेय्यसुत्तं ञेय्यन्ति वुच्चतीति.
यं वा पन किञ्चि भगवा अञ्ञतरवचनं भासतीति लोकियलोकुत्तरादिसुत्तेसु एकस्मिं सुत्ते द्वे. तेसु यं वा पन किञ्चि अञ्ञतरवचनं एकस्सेव कथनं भासति निद्दिसति. सब्बं तं यथानिद्दिट्ठं धारयितब्बन्ति तं यथा सब्बं सुत्तं लोकियादीसु यदि अञ्ञतरवसेन, अथ उभयवसेन यथा यथा निद्दिट्ठं, तथा तथा गहेतब्बं, तं तं पधानभावेन निद्दिसितब्बन्ति अत्थो.
किलेससहितञ्ञेव कम्मं विपाकस्स हेतु, न इतरन्ति वुत्तं ‘‘दुविधो हेतु यञ्च कम्मं ये च किलेसा’’ति. समुदयो किलेसाति एत्थ ‘‘समुदयो’’ति एतेन समुदयपक्खिया वुत्ता. ‘‘किलेसा’’ति च किलेसवन्तो, संकिलिट्ठाति अत्थो. यं दिस्सतीति यं यं दिस्सति. तासु तासु भूमीसूति पुथुज्जनभूमिआदीसु. कप्पियानुलोमेनाति कप्पियेन च कप्पियानुलोमेन च. तत्थ कप्पियं पाळियं सरूपतो वुत्तं, कप्पियानुलोमं महापदेसवसेन नयतो दस्सितं. पटिक्खित्तकारणेनाति येन कारणेन भगवता यं पटिक्खित्तं, तेन कारणेन तं निद्दिसितब्बं. एकन्तेन सरागादिसंवत्तनमेव हि भगवता पटिक्खित्तं, तं सरागाय संवत्तनादिकारणेन निद्दिसितब्बं ¶ . धम्मस्साति असङ्खतधम्मस्स. अरियधम्मानन्ति मग्गफलधम्मानं. सेसं सुविञ्ञेय्यमेव.
एत्थ च यथा संकिलेसभागियादीनं अञ्ञमञ्ञं संसग्गतो अनेकविधो पट्ठानभेदो इच्छितो, एवं लोकियसत्ताधिट्ठानादिसंसग्गतोपि अनेकविधो पट्ठानभेदो सम्भवति. पाळियं पन उभयत्थापि एकदेसदस्सनवसेन आगतत्ता नयदस्सनन्ति वेदितब्बं. सक्का हि इमिना ¶ नयेन विञ्ञुना ते निद्धारेतुन्ति. यथा च संकिलेसभागियादीनं लोकियादीनञ्च विसुं विसुं संसग्गभेदवसेन अयं पट्ठानभेदो अनेकविधो लब्भति, एवं उभयेसम्पि संसग्गवसेन अयं नयो यथारहं लब्भतेव. लब्भति हि लोकियं सुत्तं किञ्चि संकिलेसभागियं, किञ्चि वासनाभागियं. तथा लोकुत्तरं सुत्तं किञ्चि निब्बेधभागियं, किञ्चि असेक्खभागियन्ति. सेसेसुपि एसेव नयो.
एवं सोळसविधे पट्ठाने अट्ठवीसतिविधं पट्ठानं पक्खिपित्वा, अट्ठवीसतिविधे च पट्ठाने सोळसविधं पक्खिपित्वा यथारहं दुकतिकादिभेदेन सम्भवतो पट्ठानविभागो वेदितब्बो, सो च खो तीसु पिटकेसु लब्भमानस्स सुत्तपदस्स वसेन. यस्मा पन तानि तानि सुत्तपदानि उदाहरणवसेन निद्धारेत्वा इमस्मिं अत्थे वित्थारियमाने अतिपपञ्चो होति, अतिभारिया च नेत्तिसंवण्णना, सक्का च इमिना नयेन विञ्ञुना अयमत्थो विञ्ञातुं, तस्मा न तं वित्थारयिम्ह. तेनेव हि पाळियं अञ्ञमञ्ञसंसग्गवसेन पट्ठानविभागो एकदेसेनेव दस्सितो, न निप्पदेसतोति.
सासनपट्ठानवारवण्णना निट्ठिता.
निगमनकथा
एत्तावता ¶ च –
हारे नये च पट्ठाने, सुविसुद्धविनिच्छयं;
विभजन्तो नवङ्गस्स, सासनस्सत्थवण्णनं.
नेत्तिप्पकरणं धीरो, गम्भीरं निपुणञ्च यं;
अदेसयि महाथेरो, महाकच्चायनो वसी.
सद्धम्मावतरट्ठाने, पट्टने नागसव्हये;
धम्मासोकमहाराज-विहारे वसता मया.
चिरट्ठितत्थं या तस्स, आरद्धा अत्थवण्णना;
उदाहरणसुत्तानं, लक्खणानञ्च सब्बसो.
अत्थं ¶ पकासयन्ती सा, अनाकुलविनिच्छया;
समत्ता सत्तवीसाय, पाळिया भाणवारतो.
इति तं सङ्खरोन्तेन, यं तं अधिगतं मया;
पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं.
ओगाहेत्वा विसुद्धाय, सीलादिपटिपत्तिया;
सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो.
चिरं ¶ तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनं;
तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो.
सम्मा वस्सतु कालेन, देवोपि जगतीपति;
सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति.
इति बदरतित्थविहारवासिना आचरियधम्मपालेन कता
नेत्तिप्पकरणस्स अत्थसंवण्णना समत्ताति.
नेत्तिप्पकरण-अट्ठकथा निट्ठिता.