📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
नेत्तिप्पकरणपाळि
१. सङ्गहवारो
यं ¶ ¶ ¶ लोको पूजयते, सलोकपालो सदा नमस्सति च;
तस्सेत सासनवरं, विदूहि ञेय्यं नरवरस्स.
द्वादस पदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो च;
तं विञ्ञेय्यं उभयं, को अत्थो ब्यञ्जनं कतमं.
सोळसहारा नेत्ति [नेत्ती (क.)], पञ्चनया सासनस्स परियेट्ठि;
अट्ठारसमूलपदा, महकच्चानेन [महाकच्चानेन (सी.)] निद्दिट्ठा.
हारा ¶ ब्यञ्जनविचयो, सुत्तस्स नया तयो च सुत्तत्थो;
उभयं परिग्गहीतं, वुच्चति सुत्तं यथासुत्तं.
या चेव देसना यञ्च, देसितं उभयमेव विञ्ञेय्यं;
तत्रायमानुपुब्बी, नवविधसुत्तन्तपरियेट्ठीति.
सङ्गहवारो.