📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

नेत्तिप्पकरणपाळि

१. सङ्गहवारो

यं लोको पूजयते, सलोकपालो सदा नमस्सति च;

तस्सेत सासनवरं, विदूहि ञेय्यं नरवरस्स.

द्वादस पदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो च;

तं विञ्ञेय्यं उभयं, को अत्थो ब्यञ्जनं कतमं.

सोळसहारा नेत्ति [नेत्ती (क.)], पञ्चनया सासनस्स परियेट्ठि;

अट्ठारसमूलपदा, महकच्चानेन [महाकच्चानेन (सी.)] निद्दिट्ठा.

हारा ब्यञ्जनविचयो, सुत्तस्स नया तयो च सुत्तत्थो;

उभयं परिग्गहीतं, वुच्चति सुत्तं यथासुत्तं.

या चेव देसना यञ्च, देसितं उभयमेव विञ्ञेय्यं;

तत्रायमानुपुब्बी, नवविधसुत्तन्तपरियेट्ठीति.

सङ्गहवारो.