📜

२. उद्देसवारो

. तत्थ कतमे सोळस हारा? देसना विचयो युत्ति पदट्ठानो लक्खणो चतुब्यूहो आवट्टो विभत्ति परिवत्तनो वेवचनो पञ्ञत्ति ओतरणो सोधनो अधिट्ठानो परिक्खारो समारोपनो इति.

तस्सानुगीति

देसना विचयो युत्ति, पदट्ठानो च लक्खणो;

चतुब्यूहो च आवट्टो, विभत्ति परिवत्तनो.

वेवचनो च पञ्ञत्ति, ओतरणो च सोधनो;

अधिट्ठानो परिक्खारो, समारोपनो सोळसो [सोळस (सी.)].

एते सोळस हारा, पकित्तिता अत्थतो असंकिण्णा;

एतेसञ्चेव भवति, वित्थारतया नयविभत्तीति.

. तत्थ कतमे पञ्च नया? नन्दियावट्टो तिपुक्खलो सीहविक्कीळितो दिसालोचनो अङ्कुसो इति.

तस्सानुगीति

पठमो नन्दियावट्टो, दुतियो च तिपुक्खलो;

सीहविक्कीळितो नाम, ततियो नयलञ्जको [नयलञ्छको (सी.)].

दिसालोचनमाहंसु , चतुत्थं नयमुत्तमं;

पञ्चमो अङ्कुसो नाम, सब्बे पञ्च नया गताति.

. तत्थ कतमानि अट्ठारस मूलपदानि? नव पदानि कुसलानि नव पदानि अकुसलानि. तत्थ कतमानि नव पदानि अकुसलानि, तण्हा अविज्जा लोभो दोसो मोहो सुभसञ्ञा सुखसञ्ञा निच्चसञ्ञा अत्तसञ्ञाति, इमानि नव पदानि अकुसलानि, यत्थ सब्बो अकुसलपक्खो सङ्गहं समोसरणं गच्छति.

तत्थ कतमानि नव पदानि कुसलानि? समथो विपस्सना अलोभो अदोसो अमोहो असुभसञ्ञा दुक्खसञ्ञा अनिच्चसञ्ञा अनत्तसञ्ञाति, इमानि नव पदानि कुसलानि, यत्थ सब्बो कुसलपक्खो सङ्गहं समोसरणं गच्छति.

तत्रिदं उद्दानं

तण्हा च अविज्जापि च, लोभो दोसो तथेव मोहो च;

चतुरो च विपल्लासा, किलेसभूमी नव पदानि.

समथो च विपस्सना च, कुसलानि च यानि तीणि मूलानि;

चतुरो सतिपट्ठाना, इन्द्रियभूमी नव पदानि.

नवहि च पदेहि कुसला, नवहि च युज्जन्ति अकुसलपक्खा;

एते खो मूलपदा, भवन्ति अट्ठारस पदानीति.

उद्देसवारो.