📜

३. निद्देसवारो

. तत्थ सङ्खेपतो नेत्ति कित्तिता.

हारसङ्खेपो

.

अस्सादादीनवता , निस्सरणम्पि च फलं उपायो च;

आणत्ती च भगवतो, योगीनं देसनाहारो.

.

यं पुच्छितञ्च विस्सज्जितञ्च, सुत्तस्स या च अनुगीति;

सुत्तस्स यो पविचयो, हारो विचयोति निद्दिट्ठो.

.

सब्बेसं हारानं, या भूमी यो च गोचरो तेसं;

युत्तायुत्तपरिक्खा, हारो युत्तीति निद्दिट्ठो.

.

धम्मं देसेति जिनो, तस्स च धम्मस्स यं पदट्ठानं;

इति याव सब्बधम्मा, एसो हारो पदट्ठानो.

.

वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा केचि;

वुत्ता भवन्ति सब्बे, सो हारो लक्खणो नाम.

.

नेरुत्तमधिप्पायो, ब्यञ्जनमथ देसनानिदानञ्च;

पुब्बापरानुसन्धी, एसो हारो चतुब्यूहो.

.

एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठानं;

आवट्टति पटिपक्खे, आवट्टो नाम सो हारो.

.

धम्मञ्च पदट्ठानं, भूमिञ्च विभज्जते अयं हारो;

साधारणे असाधारणे च नेय्यो विभत्तीति.

.

कुसलाकुसले धम्मे, निद्दिट्ठे भाविते पहीने च;

परिवत्तति पटिपक्खे, हारो परिवत्तनो नाम.

१०.

वेवचनानि बहूनि तु, सुत्ते वुत्तानि एकधम्मस्स;

यो जानाति सुत्तविदू, वेवचनो नाम सो हारो.

११.

एकं भगवा धम्मं, पञ्ञत्तीहि विविधाहि देसेति;

सो आकारो ञेय्यो, पञ्ञत्ती नाम हारोति.

१२.

यो च पटिच्चुप्पादो, इन्द्रियखन्धा च धातु आयतना;

एतेहि ओतरति यो, ओतरणो नाम सो हारो.

१३.

विस्सज्जितम्हि पञ्हे, गाथायं पुच्छितायमारब्भ;

सुद्धासुद्धपरिक्खा, हारो सो सोधनो नाम.

१४.

एकत्तताय धम्मा, येपि च वेमत्तताय निद्दिट्ठा;

तेन विकप्पयितब्बा, एसो हारो अधिट्ठानो.

१५.

ये धम्मा यं धम्मं, जनयन्तिप्पच्चया परम्परतो;

हेतुमवकड्ढयित्वा, एसो हारो परिक्खारो.

१६.

ये धम्मा यं मूला, ये चेकत्था पकासिता मुनिना;

ते समरोपयितब्बा, एस समारोपनो हारो.

नयसङ्खेपो

१७.

तण्हञ्च अविज्जम्पि च, समथेन विपस्सना यो नेति;

सच्चेहि योजयित्वा, अयं नयो नन्दियावट्टो.

१८.

यो अकुसले समूलेहि, नेति कुसले च कुसलमूलेहि;

भूतं तथं अवितथं, तिपुक्खलं तं नयं आहु.

१९.

यो नेति विपल्लासेहि, किलेसे इन्द्रियेहि सद्धम्मे;

एतं नयं नयविदू, सीहविक्कीळितं आहु.

२०.

वेय्याकरणेसु हि ये, कुसलाकुसला तहिं तहिं वुत्ता;

मनसा वोलोकयते, तं खु दिसालोचनं आहु.

२१.

ओलोकेत्वा दिसलोचनेन, उक्खिपिय यं समानेति;

सब्बे कुसलाकुसले, अयं नयो अङ्कुसो नाम.

२२.

सोळस हारा पठमं, दिसलोचनतो [दिसलोचनेन (क.)] दिसा विलोकेत्वा;

सङ्खिपिय अङ्कुसेन हि, नयेहि तीहि निद्दिसे सुत्तं.

द्वादसपद

२३.

अक्खरं पदं ब्यञ्जनं, निरुत्ति तथेव निद्देसो;

आकारछट्ठवचनं, एत्ताव ब्यञ्जनं सब्बं.

२४.

सङ्कासना पकासना, विवरणा विभजनुत्तानीकम्मपञ्ञत्ति;

एतेहि छहि पदेहि, अत्थो कम्मञ्च निद्दिट्ठं.

२५.

तीणि च नया अनूना, अत्थस्स च छप्पदानि गणितानि;

नवहि पदेहि भगवतो, वचनस्सत्थो समायुत्तो.

२६.

अत्थस्स नवप्पदानि, ब्यञ्जनपरियेट्ठिया चतुब्बीस;

उभयं सङ्कलयित्वा [सङ्खेपयतो (क.)], तेत्तिंसा एत्तिका नेत्तीति.

निद्देसवारो.